Maricinamadharani
Based on the edition: Āryamārīcī-nāma-dhāraṇī, Dhīḥ 42 (2006), pp. 157-158. = Mādh


Input by Klaus Wille (Göttingen)




@ ... @@ = comments
BOLD for references



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Mārīcīnāmadhāraṇī

oṃ namo bhagavatyai āryamārīcīdevatāyai /

evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma / jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhatrayodaśabhikṣuśataiḥ saṃbahulaiś ca mahāśrāvakabodhisatvamahāsatvaiḥ / tatra khalu bhagavān bhikṣūn āmantrayate sma / asti bhikṣavo mārīcī nāma devatā sā sūryacandramāsoḥ purato 'nūpagacchati / sā na dṛśyate na gṛhyate na badhyate na nirudhyate na virudhyate na muṣyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / yo 'pi tasya bhikṣavo mārīcīnāmadevatāyā nāma jānāti so 'pi na dṛśyate na gṛhyate na badhyate na nirudhyate na virudhyate na muṣyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / so 'haṃ bhikṣavo mārīcīnāmadevatāyā nāma jānāmi / aham api @ayam api@@ na dṛśyate na badhyate na nirudhyate na virudhyate na muhyate na daṇḍyate na muṇḍyate na dahyate na śatror anūpagacchati / imāni mantrapadāni bhavanti / tadyathā ḥ oṃ padākramasi parākramasi udayamasi nairamasi arkamasi markamasi urmasi vanamasi gulmamasi cīvaramasi mahācīvaramasi antardhānamasi svāhā /

oṃ mārīcīdevatā pathe māṃ gopaya / utpathe māṃ gopaya / puruṣabhayato māṃ gopaya / rājabhayato māṃ gopaya / hastibhayato māṃ gopaya / caurabhayato māṃ gopaya / nāgabhayato māṃ gopaya / siṃhabhayato māṃ gopaya / vyāghrabhayato māṃ gopaya / aśvabhayato māṃ gopaya / (Mādh 158) agnibhayato māṃ gopaya / udakabhayato māṃ gopaya / sarpabhayato māṃ gopaya / viṣabhayato māṃ gopaya / sarvapratyarthikapratyamitrabhayato māṃ gopaya / ākuleṣu māṃ gopaya / anākuleṣu māṃ gopaya / mūrcchiteṣu māṃ gopaya / amūrcchiteṣu māṃ gopaya / nāgato me rakṣa / caṇḍamṛgato me rakṣa / rakṣa 2 mama sarvasatvānāṃ ca sarvaduṣṭapraduṣṭebhyaḥ / tadyathā ḥ namo ratnatrayāya oṃ ālo tālo kālo sacchalo satvamudrati rakṣa rakṣa māṃ saparivārasya sarvasatvānāṃ ca sarvabhayopadravebhyaḥ svāhā /

namo ratnatrayāya / namo bhagavatyai āryamārīcīdevatāyai / tasyā hṛdayam āvartayiṣyāmi / tadyathā ḥ oṃ vattālī vadālī varālī varāhamukhī / sarvaduṣṭapraduṣṭānāṃ cakṣurmukhaṃ bandha bandha / bandha mukhaṃ jambhaya stambhaya mohaya svāhā / oṃ mārīcyai svāhā / oṃ varālī vadālī vattālī varāhamukhī sarvaduṣṭapraduṣṭānāṃ cakṣurmukhaṃ bandha bandha jambhaya jambhaya stambhaya stambhaya mohaya mohaya bhañjaya bhañjaya tarjaya tarjaya hrīṃ hrīṃ hūṃ hūṃ phaṭ* svāhā / oṃ mārīcyai sara sara muhya muhya vimuhya vimuhya apakrāmya apakrāmya sarvaduṣṭasatvān pathe utpathe sarvavidhnavināyakā apasarantu mā tiṣṭhantu triratnasatyena svāhā / oṃ caṇḍa paramacaṇḍa svāhā / oṃ agali pagali pañcagali sarvaduṣṭapraduṣṭānāṃ kāyavākcittaṃ mukhaṃ cakṣuṣi bandha bandha hūṃ hūṃ hūṃ phaṭ* phaṭ* phaṭ* svāhā /

idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti /

// āryamārīcī nāma dhāraṇī samāptā //