Khasarpaṇasādhana

Header

This file is an html transformation of sa_khasarpaNasAdhana.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from khasrpsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Khasarpanasadhana (= Khs)
Based on the edition by Frederick William Thomas: "Deux collections sanscrites et tibétaines",
in: Muséon 4.1 (1903), pp. 1-42.

Input by Klaus Wille (Göttingen)

STRUCTURE OF REFERENCES:
Khs_nn = pagination of Thomas's ed. of the Khasarpaṇasādhana

Revisions:


Text

(Khs_11)

// namaḥ śrīkhasarpaṇāya //

iha śubhaṅkaranāmā upāsakaḥ śubhakarmakārī karuṇāyamānaḥ sa kila potalakagamanodyataḥ / gacchan khāḍīmaṇḍale khasarpaṇanāmā grāmo 'sti tatroṣitaḥ / tasya tu bhagavatāryāvalokitśvareṇa pratyādeco dattaḥ / mā gaccha tvam ihāsmān vairocanābhisaṃbodhitantrarājakrameṇa sthāpaya tena mahān satvārtho bhaviṣyati / tato 'sau bhagavantaṃ śīghram eva kāritavān / ity eṣā śrutiḥ / tatra bhagavataḥ sādhanāya dṛṛṣṭisaṃpattiḥ kriyate / tathā hi

varaṃ bhikṣoḥ śīlavipattir na punar dṛṣṭivipattir iti / atas tatra tāvat kṣaṇikān nirātmakān sarvadharmān vyavalokya vyapagatasakalavikalpaḥ kṛpāśayo 'ho vatāmī satvāḥ kleśakarmādibhir upadrutāḥ / tato jātijarāmaraṇaduḥkhair (Khs_12) atīva pīḍyamānāḥ santo 'nekaprakāraduḥkham anubhavanti / tato 'haṃ lokeśvaro bhūtvā teṣāṃ duḥkhādy apanayāmi / sarvajñajñāne pratiṣṭhāpayāmi / ity evaṃ pratijñāśayaṃ kṛtvā svahṛdi paṃkārajasahaśradalapadmavarāṭakamadhye akārajacandramaṇḍalopari āṃ tāṃ suṃ bhṛṃ haṃ iti pañca bījāni vinyasya / etadraśmimālābhiḥ sañcodyānīya tān gurubuddhabodhisatvān gaganatale purovartinaḥ kṛtvā vandanāpūjāpāpadecanātrisaraṇagamanādisaptavidhāṃ pūjām ekadaśadhāṃ vā kṛtvā maitrīkaruṇādicaturbrahmavihārī bhāvanāṃ kuryāt tataḥ śūnyatājñānavajrasvabhāvātmako 'ham ity uccārya śūnyatābodhim kṛtvā bhagavān avalokiteśvaro yoginātmanā bhūyate / sa ca śaraccandragauraḥ / jaṭāmakuṭī śirasi amitābhadhārī sarvālaṅkārabūṣitaḥ / ratnasiṃhāsanopari sahasradalapadmasthaḥ / lalitākṣepaḥ dvibhujaikamukhaḥ / vāmena padmadhārī / dakṣiṇenāmṛtadhārāśravadvaradaḥ / satvaparyaṅkāsīnaḥ / agratas tārā kanakaśyāmavarṇā / unnatapīnapayodharā / sarvālaṅkārabhūṣitā / utpalakalikāsannakaradvayārpitanetrā / tadanu sadhanakumārah / kanakojjvalaḥ / ratnābharaṇo ratnamukuṭī vāmakakṣāvasaktamalikaḥ / kṛtāñjalipuṭaḥ / tadanu bhṛkuṭī jaṭāmukuṭinī / mūrdhni caityālaṅkṛtā / kanakojjvalā / raktavastraparidhānā / dakṣiṇahastena namaskāraṃ kurvāṇā / apareṇākṣamālādharā / vāmakarābhyāṃ tridaṇḍīkamaṇḍaluvyagrā / tadanu hayagrīvo jvaladbhāsuraḥ piṅgalordhvakeśaḥ / nāgābharaṇo raktavarṇaḥ / lambodaro vyāghracarmāmbaraḥ / daṇḍahastaḥ / evaṃ pañcātmako bhagavān bhāvanīyaḥ / saparivāraḥ / pūjayitavyo 'py evaṃvidhaḥ / tataḥ kṛtamaṇḍale / tatrādau maṇḍalaṃ kṛtvā rakṣāṃ kuryāt / (Khs_13) oṃ maṇidhari vajriṇi rakṣa o māṃ hūṃ phaṭ svāhā // oṃ vajrarekhe hūṃ maṇḍalamantraḥ // oṃ āgaccha bhagavan maṇḍalakasiṃhāsane oṃ āḥ iti mantrakṛtādhyeṣāṇāyāṃ kṛtamaṇḍalamadhyasiṃhāsanopari sahasradalapadmasthapañcātmakam pūjayed iti / tatra pūjāmantraḥ / oṃ vajrapuṣpe hūṃ / oṃ vajradhūpe hūṃ / oṃ vajragandhe hūṃ / oṃ vajrāloke hūṃ / oṃ vajrāhāre hūṃ / iti saṃpūjya saṃstutya mantrajāpam kuryāt / oṃ sarvatathāgatapūjāmeghaprasarasamūhe hūṃ / pūjādhiṣṭhānamantraḥ // oṃ āṃ tāṃ suṃ bhṛṃ haṃ phaṭ svāhā // oṃ sarvatathāgatasulalitanamitair namāmi bhagavantaṃ jaḥ hūṃ vaṃ hoḥ pratīccha kusumāñjalir nātha hoḥ / iti vandanāmantraḥ / oṃ muḥ svāhā iti visarjanamantraḥ / oṃ kha kha kha hi / gṛhṇa gṛhṇa gṛhṇa ntu sarvabhautikā imaṃ baliṃ svāhā / iti balimantraḥ / atha pūjārambhakāle evam uccārya cittaṃ śodhanīyaṃ / yat sarvaduścaritebhyo viratiṃ karomi / sarvabuddhabodhisatvaśikṣāṃ śikṣiṣye / yāvat pūjāvidhena samanvayāmi / yady evaṃ na kriyate / tadā rāgajaṃ dveṣajaṃ mohajaṃ kuśalamūlaṃ syāt / iha sarva eva satvā rāgadveṣamohāśayāḥ // tathā hi

rāgajakuśalamūlena nandopanandau nāgarājānau dveṣajena rāgeṇa mohajena vaiśravaṇo yakṣo bhūtaḥ /

ity ato rāgadveṣamohādīn parihṛtya cittaśuddhyā karuṇāyamānacittena sarvāṇy eva dānādikuśalamūlāni kartavyāni /

iti khasarpaṇasādhanaṃ samāptaṃ // śubhaṃkareṇa racitaṃ