Khasarpanasadhana (= Khs)
Based on the edition by Frederick William Thomas: "Deux collections sanscrites et tibétaines",
in: Muséon 4.1 (1903), pp. 1-42.


Input by Klaus Wille (Göttingen)


STRUCTURE OF REFERENCES:
Khs_nn = pagination of Thomas's ed. of the Khasarpaṇasādhana





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









(Khs_11)

// namaḥ śrīkhasarpaṇāya //

iha śubhaṅkaranāmā upāsakaḥ śubhakarmakārī karuṇāyamānaḥ sa kila potalakagamanodyataḥ / gacchan khāḍīmaṇḍale khasarpaṇanāmā grāmo 'sti tatroṣitaḥ / tasya tu bhagavatāryāvalokitśvareṇa pratyādeco dattaḥ / mā gaccha tvam ihāsmān vairocanābhisaṃbodhitantrarājakrameṇa sthāpaya tena mahān satvārtho bhaviṣyati / tato 'sau bhagavantaṃ śīghram eva kāritavān / ity eṣā śrutiḥ / tatra bhagavataḥ sādhanāya dṛṛṣṭisaṃpattiḥ kriyate / tathā hi

varaṃ bhikṣoḥ śīlavipattir na punar dṛṣṭivipattir iti / atas tatra tāvat kṣaṇikān nirātmakān sarvadharmān vyavalokya vyapagatasakalavikalpaḥ kṛpāśayo 'ho vatāmī satvāḥ kleśakarmādibhir upadrutāḥ / tato jātijarāmaraṇaduḥkhair (Khs_12) atīva pīḍyamānāḥ santo 'nekaprakāraduḥkham anubhavanti / tato 'haṃ lokeśvaro bhūtvā teṣāṃ duḥkhādy apanayāmi / sarvajñajñāne pratiṣṭhāpayāmi / ity evaṃ pratijñāśayaṃ kṛtvā svahṛdi paṃkārajasahaśradalapadmavarāṭakamadhye akārajacandramaṇḍalopari āṃ tāṃ suṃ bhṛṃ haṃ iti pañca bījāni vinyasya / etadraśmimālābhiḥ sañcodyānīya tān gurubuddhabodhisatvān gaganatale purovartinaḥ kṛtvā vandanāpūjāpāpadecanātrisaraṇagamanādisaptavidhāṃ pūjām ekadaśadhāṃ vā kṛtvā maitrīkaruṇādicaturbrahmavihārī bhāvanāṃ kuryāt tataḥ śūnyatājñānavajrasvabhāvātmako 'ham ity uccārya śūnyatābodhim kṛtvā bhagavān avalokiteśvaro yoginātmanā bhūyate / sa ca śaraccandragauraḥ / jaṭāmakuṭī śirasi amitābhadhārī sarvālaṅkārabūṣitaḥ / ratnasiṃhāsanopari sahasradalapadmasthaḥ / lalitākṣepaḥ dvibhujaikamukhaḥ / vāmena padmadhārī / dakṣiṇenāmṛtadhārāśravadvaradaḥ / satvaparyaṅkāsīnaḥ / agratas tārā kanakaśyāmavarṇā / unnatapīnapayodharā / sarvālaṅkārabhūṣitā / utpalakalikāsannakaradvayārpitanetrā / tadanu sadhanakumārah / kanakojjvalaḥ / ratnābharaṇo ratnamukuṭī vāmakakṣāvasaktamalikaḥ / kṛtāñjalipuṭaḥ / tadanu bhṛkuṭī jaṭāmukuṭinī / mūrdhni caityālaṅkṛtā / kanakojjvalā / raktavastraparidhānā / dakṣiṇahastena namaskāraṃ kurvāṇā / apareṇākṣamālādharā / vāmakarābhyāṃ tridaṇḍīkamaṇḍaluvyagrā / tadanu hayagrīvo jvaladbhāsuraḥ piṅgalordhvakeśaḥ / nāgābharaṇo raktavarṇaḥ / lambodaro vyāghracarmāmbaraḥ / daṇḍahastaḥ / evaṃ pañcātmako bhagavān bhāvanīyaḥ / saparivāraḥ / pūjayitavyo 'py evaṃvidhaḥ / tataḥ kṛtamaṇḍale / tatrādau maṇḍalaṃ kṛtvā rakṣāṃ kuryāt / (Khs_13) oṃ maṇidhari vajriṇi rakṣa o māṃ hūṃ phaṭ svāhā // oṃ vajrarekhe hūṃ maṇḍalamantraḥ // oṃ āgaccha bhagavan maṇḍalakasiṃhāsane oṃ āḥ iti mantrakṛtādhyeṣāṇāyāṃ kṛtamaṇḍalamadhyasiṃhāsanopari sahasradalapadmasthapañcātmakam pūjayed iti / tatra pūjāmantraḥ / oṃ vajrapuṣpe hūṃ / oṃ vajradhūpe hūṃ / oṃ vajragandhe hūṃ / oṃ vajrāloke hūṃ / oṃ vajrāhāre hūṃ / iti saṃpūjya saṃstutya mantrajāpam kuryāt / oṃ sarvatathāgatapūjāmeghaprasarasamūhe hūṃ / pūjādhiṣṭhānamantraḥ // oṃ āṃ tāṃ suṃ bhṛṃ haṃ phaṭ svāhā // oṃ sarvatathāgatasulalitanamitair namāmi bhagavantaṃ jaḥ hūṃ vaṃ hoḥ pratīccha kusumāñjalir nātha hoḥ / iti vandanāmantraḥ / oṃ muḥ svāhā iti visarjanamantraḥ / oṃ kha kha kha hi / gṛhṇa gṛhṇa gṛhṇa ntu sarvabhautikā imaṃ baliṃ svāhā / iti balimantraḥ / atha pūjārambhakāle evam uccārya cittaṃ śodhanīyaṃ / yat sarvaduścaritebhyo viratiṃ
karomi / sarvabuddhabodhisatvaśikṣāṃ śikṣiṣye / yāvat pūjāvidhena samanvayāmi / yady evaṃ na kriyate / tadā rāgajaṃ dveṣajaṃ mohajaṃ kuśalamūlaṃ syāt / iha sarva eva satvā rāgadveṣamohāśayāḥ // tathā hi

rāgajakuśalamūlena nandopanandau nāgarājānau
dveṣajena rāgeṇa mohajena vaiśravaṇo yakṣo bhūtaḥ /

ity ato rāgadveṣamohādīn parihṛtya cittaśuddhyā karuṇāyamānacittena sarvāṇy eva dānādikuśalamūlāni kartavyāni /

iti khasarpaṇasādhanaṃ samāptaṃ // śubhaṃkareṇa racitaṃ