Kapila: Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end)

Header

This file is an html transformation of sa_kapila-sAMkhyasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from samkhsuu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kapila (trad. author): Samkhyasutra,
[including the Tattvasamasa, an abstract of Sāṃkhya philosophy (appended at the end)]

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.

THE TEXT IS NOT PROOF-READ!

Revisions:


Text

viṣayādhyāyaḥ

atha trividhaduḥkhātyantanivṛttiḥ atyanta puruṣārthaḥ | KapSs_1.1 |

(paramapuruṣārthasvarūpaṃ)

na dṛṣṭāt tatsiddhiḥ, nivṛtte 'pyanuvṛtti darśanāt | KapSs_1.2 |

(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

prātyahika kṣutpratīkāravat tatpratīkāra ceṣṭanāt puruṣārthatvaṃ | KapSs_1.3 |

(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

sarvāsambhavāt, sambhave 'pi sattāsambhavāt heyaḥ pramāṇakuśalaiḥ | KapSs_1.4 |

(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

utkarṣādapi mokṣasya sarvotkarṣaśruteḥ | KapSs_1.5 |

(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

aviśeṣaścobhayoḥ | KapSs_1.6 |

(vaidikopāyānāmapi duḥkhanivṛttyanupāyatā)

na svabhāvato baddhasya mokṣasādhanopadeśavidhiḥ | KapSs_1.7 |

(bandhasya svābhāvikatvānupapattiḥ)

svabhāvasyānapāyitvāt, ananuṣṭhānalakṣaṇamaprāmāṇyaṃ | KapSs_1.8 |

(bandhasya svābhāvikatvānupapattiḥ)

nāśakyopadeśavidhiḥ, upadiṣṭe 'pyanupadeśaḥ | KapSs_1.9 |

(bandhasya svābhāvikatvānupapattiḥ)

śuklapaṭavat bījavaccet | KapSs_1.10 |

(bandhasya svābhāvikatvānupapattiḥ), pū

śaktyudbhavānudbhavābhyāṃ nāśakyopadeśaḥ | KapSs_1.11 |

(bandhasya svābhāvikatvānupapattiḥ), si

na kālayogato vyāpino nityasya sarvasambandhāt | KapSs_1.12 |

(bandhasya kāladeśanimittakatvānupapattiḥ) na deśayogato 'pyasmāt | KapSs_1.13 | (bandhasya kāladeśanimittakatvānupapattiḥ)

nāvasthāto dehadharmatvāttasyāḥ | KapSs_1.14 |

(bandhasya avasthāviśeṣanimittakatvānupapattiḥ)

asaṅgo hyayaṃ puruṣa iti | KapSs_1.15 |

(bandhasya avasthāviśeṣanimittakatvānupapattiḥ)

na karmaṇānyadharmatvāt atiprasakteśca | KapSs_1.16 |

(bandhasya avasthāviśeṣanimittakatvānupapattiḥ)

vicitrabhogānupapattiḥ anyadharmatve | KapSs_1.17 |

(bandhasya cittagātradharmatvānupapattiḥ)

prakṛtinibandhanāccenna tasyā api pāratantryaṃ | KapSs_1.18 |

(bandhasya prakṛtinimittakatvānupapattiḥ)

na nityaśuddha buddhamukta svabhāvasya tadyogastadyogāhate | KapSs_1.19 |

(bandhasya prakṛtinigittakatvānupapattiḥ)

nāvidyāto ' pyavastunā bandhāyogāt | KapSs_1.20 |

(bandhasya avidyānimittakatvanirāsaḥ)

vastutve sindhāntahāniḥ | KapSs_1.21 |

(bandhasya avidyānimittakatvanirāsaḥ)

vijātīyadvaitāpattiśca | KapSs_1.22 |

(bandhasya avidyānimittakatvanirāsaḥ)

viruddhobhayarūpā cet | KapSs_1.23 |

(bandhasya avidyānimittakatvanirāsaḥ), pū

na tādṛkpadārthāpratīteḥ | KapSs_1.24 |

(bandhasya avidyānimittakatvanirāsaḥ), si

na vayaṃ ṣaṭpadārthavādinaḥ vaiśeṣikādivat | KapSs_1.25 |

(bandhasya avidyānimittakatvanirāsaḥ), pū

aniyatatve 'pi nāyauktikasya saṃgrahaḥ, anyathā bālonmattādisamatvaṃ | KapSs_1.26 |

(bandhasya avidyānimittakatvanirāsaḥ), si

nānādiviṣayoparāga nimittako 'pyasya | KapSs_1.27 |

(bandhasya viṣayavāsanānimittakatvanirāsaḥ)

na bāhyābhyantarayoḥ uparajyopañjaka bhāvo 'pi deśavyavadhānāt srughnastha pāṭaliputrasthayoriva | KapSs_1.28 |

(bandhasya viṣayavāsanānimittakatvanirāsaḥ)

dvayorekadeśalabdhoparāgānna vyavasthā | KapSs_1.29 |

(bandhasya viṣayavāsanānimittakatvanirāsaḥ)

adṛṣṭavaśāccet | KapSs_1.30 |

(banthasya viṣayavāsanānimittakatvanirāsaḥ), pū

na dvayorekakālayogādupakāryopakārakabhāvaḥ | KapSs_1.31 |

(bandhasya viṣayavāsanānimittakatvanirāsaḥ), si

putrakarmavaditi cet | KapSs_1.32 |

(bandhasya viṣayavāsanānimittakatvanirāsaḥ), pū

nāsti hi tatra sthira eka ātmā yo garbhādhānādikarmaṇā saṃskriyate | KapSs_1.33 |

(bandhasya viṣayavāsanānimittakatva nirāsaḥ), si

sthirakāryāsiddheḥ kṣaṇikatvaṃ | KapSs_1.34 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) ,pu

na pratyabhijñābādhāt | KapSs_1.35 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) ,si

śrutinyāyavirośrvacca | KapSs_1.36 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

dṛṣṭāntāsiddheś ca | KapSs_1.37 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

yugapajjāyamānayoḥ na kāryakāraṇabhāvaḥ | KapSs_1.38 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

pūrvāpāye uttarāyogāt | KapSs_1.39 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

tadbhāve tadayogāt ubhayavyabhicārādapi na | KapSs_1.40 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

pūrvabhāvamātre na niyamaḥ | KapSs_1.41 |

(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

na vijñānamātraṃ bāhyapratīteḥ | KapSs_1.42 |

(bandhādīnāṃ vijñānamātrasvarūpatvanirāsaḥ)

tadabhāve tadabhāvāt śūnyaṃ tarhi | KapSs_1.43 |

(bandhādīnāṃ vijñānamātrasvarūpatvanirāsaḥ)

śūnyaṃ tattvaṃ, bhāvo vinaśyati, vastudharmatvāt vināśasya | KapSs_1.44 |

(sarvaśūnyatāvādakhaṇḍanaṃ), pū

apavādamātraṃ abuddhānāṃ | KapSs_1.45 |

(sarvaśūnyatāvādakhaṇḍanaṃ), si

ubhayapakṣasamānakṣematvādayamapi | KapSs_1.46 |

(sarvaśūnyatāvādakhaṇḍanaṃ)

apuruṣārthatvamubhayathā | KapSs_1.47 |

(sarvaśūnyatāvādakhaṇḍanaṃ)

na gativiśeṣāt | KapSs_1.48 |

(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ)

niṣkriyasya tadasambhavāt | KapSs_1.49 |

(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ) mūrtatvāt ghaṭādivat samānadharmāpattau apasiddhāntaḥ | KapSs_1.50 | (ātmano gativiśeṣasya bandhanimittatvanirāsaḥ)

gatiśrutirapi upādhiyogādākāśavat | KapSs_1.51 |

(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ)

na karmaṇāpyataddharmatvāt | KapSs_1.52 |

(karmaṇo bandhanimittatvanirāsaḥ)

atiprasaktiḥ anyadharmatve | KapSs_1.53 |

(karmaṇo bandhanimittatvanirāsaḥ)

nirguṇādi śrutivirodhaśceti | KapSs_1.54 |

(karmaṇo bandhanimittatvanirāsaḥ)

tadyogo 'pyavivekānna samānatvaṃ | KapSs_1.55 |

(avivekanimittaprakṛtipuruṣasaṃyogasyaiva bandhahetutvaṃ)

niyatakāraṇāttaducchittiḥ dhvāntavat | KapSs_1.56 |

(vivekasyaiva aviveka nāśahetutvaṃ)

pradhānāvivekāt anyāvivekasya taddhāne hānaṃ | KapSs_1.57 |

(vivekasyaiva aviveka nāśahetutvaṃ)

vāḍmātraṃ na tutattvaṃ cittasthiteḥ | KapSs_1.58 |

(cittasthitasyāpi puruṣasaṃkrāntasya bandhasya svātmasākṣātkāra nivartyatvaṃ)

yuktito 'pi na bādhyate diṅmūḍhavaparokṣāhate | KapSs_1.59 |

(cittasthitasyāpi puruṣasaṃkrāntasya bandhasya svātmasākṣātkāra nivartyatvaṃ)

acākṣuṣāṇāmanumānena bodhaḥ dhūmādibhiriva vahnaiḥ | KapSs_1.60 |

(prakṛtipuruṣayorānumānikatvaṃ)

satvarajastamasāṃ sāmyāvasthā prakṛtiḥ, prakṛtermahān, mahāto 'haṅkāraḥ, ahaṅkārāt pañcatanmātrāṇi, ubhayamindriyaṃ tanmātrebhyaḥ,sthūlabhūtāni puruṣaḥ iti pañcaviṃśatirgaṇaḥ | KapSs_1.61 |

(pañcaviṃśatitattvasiddhiḥ)

sthūlāt pañcatanmātrasya | KapSs_1.62 |

(pañcaviṃśatitattvasiddhiḥ)

bāhyābhyantarābhyāṃ taiścāhaṅkārasya | KapSs_1.63 |

(pañcaviṃśatitattvasiddhiḥ)

tenāntaḥ karaṇasya | KapSs_1.64 |

(pañcaviṃśatitattvasiddhiḥ)

tataḥ prakṛteḥ | KapSs_1.65 |

(pañcaviṃśatitattvasiddhiḥ)

saṃhataparārthatvāt puruṣasya | KapSs_1.66 |

(pañcaviṃśatitattvasiddhiḥ)

mūle mūlābhāvādamūlaṃ mūlaṃ | KapSs_1.67 |

(prakṛtereva sarvajaganmūlatvaṃ)

pārampayai'pi ekatra pariniṣṭheti saṃjñāmātraṃ | KapSs_1.68 |

(prakṛtereva sarvajaganmūlatvaṃ)

samājaḥ prakṛterdvayoḥ | KapSs_1.69 |

(prakṛtereva sarvajaganmūlatvaṃ)

adhikāritraividhyāt na niyamaḥ | KapSs_1.70 |

(vivekamananasya asārvatrikatve hetuḥ)

mahadākhyaṃ ādyaṃ kāryaṃ tanmanaḥ | KapSs_1.71 |

(mahattatvasvarūpaṃ)

caramo 'haṅkāraḥ | KapSs_1.72 |

(ahaṅkāratatvasvarūpaṃ)

tatkāryatvamuttareṣāṃ | KapSs_1.73 |

(tanmātrādīnāṃ ahaṅkārakāryatve 'pi prakṛtikāryatvopapatiḥ)

ādyahetutā taddvārā pāramparye 'pyaṇuvat | KapSs_1.74 |

(tanmātrādīnāṃ ahaṅkārakāryatve 'pi prakṛtikāryatvopapatiḥ)

pūrvabhāvitve dvayorekatarasya hāne anyatarayogaḥ | KapSs_1.75 |

(prakṛtereva sarvakāraṇatte niyāmakaṃ)

na paricchinnaṃ sarvopādānaṃ | KapSs_1.76 |

(prakṛtereva sarvakāraṇatve niyāmakaṃ)

tadutpāttiśruteśca | KapSs_1.77 |

(prakṛtereva sarvakāraṇatve niyāmakaṃ)

nāvastuno vastusiddhiḥ | KapSs_1.78 |

(śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ)

abādhāt aduṣṭakāraṇa janyatvācca nāvastutvaṃ | KapSs_1.79 |

(śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ)

bhāve tadyogena tatsiddhiḥ, abhāve tadabhāvāt kutastarāṃ tatsiddhiḥ | KapSs_1.80 |

(śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ)

na karmaṇa upādānatvāyogāt | KapSs_1.81 |

(karmaṇāṃ jagadapādānātā nirāsaḥ)

nānuśravikādapi tatsiddhiḥ, sādhyatvenā'vṛttiyogādapuruṣārthatvaṃ | KapSs_1.82 |

(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)

tatra prāptivivekasya anāvṛttiśrutiḥ | KapSs_1.83 |

(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ) duḥkhādduḥkhaṃ jalabhiṣekavanna jāḍyavimokaḥ | KapSs_1.84 | (laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)

kāmye 'kāmyepi sādhyatvāviśeṣāt | KapSs_1.85 |

(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)

vijamuktasya bandhadhvaṃsamātraṃ, paraṃ na samānatvaṃ | KapSs_1.86 |

(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ) dvayorekatarasyavāpyasannikṛṣṭārthaparicchittiḥ pramā, tatsādhakatamaṃ yattattrividhaṃ pramāṇaṃ | KapSs_1.87 | (pramā svarūpaṃ, pramāṇeyattā ca)

tatsiddhau sarvasiddheḥ nādhikyasiddhiḥ | KapSs_1.88 |

(pramā svarūpaṃ, pramārṇayattāca)

yat saṃbaddhaṃ sat tadākārollekhi vijñānaṃ tat pratyakṣaṃ | KapSs_1.89 |

(pratyakṣalakṣaṇaṃ)

yogināmabāhyapratyakṣatvāt na doṣaḥ | KapSs_1.90 |

(pratyakṣalakṣaṇaṃ)

līnavastulabdhātiśayasambandhādvādoṣaḥ | KapSs_1.91 |

(pratyakṣalakṣaṇaṃ)

īśvarāsiddheḥ | KapSs_1.92 |

(tadaṅgatayā īśvarasattā nirāsaḥ)

muktāmuktayoḥ atyatarābhāvānna tatsiddhiḥ | KapSs_1.93 |

(tadaṅgatayā īśvarasattā nirāsaḥ)

ubhayathāpyasatkaratvaṃ | KapSs_1.94 |

(tadaṅgatayā īśvarasattā nirāsaḥ)

muktātmanaḥ praśaṃsā upāsā siddhasya vā | KapSs_1.95 |

(tadaṅgatayā īśvarasattā nirāsaḥ)

tatsannidhānāt adhiṣṭhātṛtvaṃ maṇivat | KapSs_1.96 |

(tadaṅgatayā īśvarasattā nirāsaḥ)

viśeṣakāryeṣvapi jīvānāṃ | KapSs_1.97 |

(tadaṅgatayā īśvarasattā nirāsaḥ)

siddharūpa boddhṛtvāt vākyārthopadeśaḥ | KapSs_1.98 |

(tadaṅgatayā īśvarasattā nirāsaḥ)

antaḥ karaṇasya tadujjvalitatvāt lohavat adhiṣṭhātṛtvaṃ | KapSs_1.99 |

(antaḥ karaṇasyaiva mukhyamadhiṣṭhānatvaṃ)

pratibandhadṛśaḥ pratibaddhajñānamanumānaṃ | KapSs_1.100 |

(anumāna lakṣaṇaṃ)

āptopadeśaḥ śabdaḥ | KapSs_1.101 |

(śabda lakṣaṇaṃ)

ubhayasiddhiḥ pramāṇāttadupadeśaḥ | KapSs_1.102 |

(pramāṇasvarūpavivecana phalaṃ)

sāmānyato dṛṣṭādubhayasiddhiḥ | KapSs_1.103 |

(sāmānyatodṛṣṭarūpānumānaviśeṣanirūpaṇaṃ)

cidavasāno bhogaḥ | KapSs_1.104 |

(nirduṣṭaṃ pramāsvarūpaṃ)

akarturapi phalopabhogo 'nnādyavat | KapSs_1.105 |

(kartṛtvaphalabhogayoḥ vaiyadhikaraṇyaśaṅkāyāḥ samādhānaṃ)

avivekādvā tatsiddheḥ kartuḥ phalāvagamaḥ | KapSs_1.106 |

(kartṛtvaphalabhogayoḥ vaiyadhikaraṇyaśaṅkāyāḥ samādhānaṃ)

nobhayaṃ ca tatvākhyāne | KapSs_1.107 |

(prakṛtyāderindriyāviṣayatvopādhayaḥ)

viṣayo 'viṣayo 'pyatidūrāderhānopādānābhyāmindriyasya | KapSs_1.108 |

(prakṛtyāderindriyāviṣayatvopādhayaḥ)

saukṣmyāttadanupalarubdhiḥ | KapSs_1.109 |

(prakṛtyāderindriyāviṣayatvopādhayaḥ)

kāryadarśanāttadupalabdheḥ | KapSs_1.110 |

(prakṛtyāderindriyāviṣayatvopādhayaḥ)

vādivipratipatteḥ tadasiddhiriti cet | KapSs_1.111 |

(satkāryavāda nirūpaṇaṃ), pū

tathāpyekataradṛṣṭyā ekatarasiddheḥ nāpalāpaḥ | KapSs_1.112 |

(satkāryavāda nirūpaṇaṃ), si

trividhavirodhāpatteśca | KapSs_1.113 |

(satkāryavāda nirūpaṇaṃ)

nāsadutpādo nṛśṛṅgavat | KapSs_1.114 |

(asatkāryavādanirākaraṇaṃ)

upādānaniyamāt | KapSs_1.115 |

(asatkāryavādanirākaraṇaṃ)

sarvatra sarvadā sarvāsambhavāt | KapSs_1.116 |

(asatkāryavādanirākaraṇaṃ)

śaktasya śakyakaraṇāt | KapSs_1.117 |

(asatkāryavādanirākaraṇaṃ)

kāraṇabhāvācca | KapSs_1.118 |

(asatkāryavādanirākaraṇaṃ)

na bhāve bhāvayogaścet | KapSs_1.119 |

(sataḥ kāryatvopapattiḥ), pū

nābhivyaktinibandhanau vyavahārāvyavahārau | KapSs_1.120 |

(sataḥ kāryatvopapattiḥ), si

nāśaḥ kāraṇalayaḥ | KapSs_1.121 |

(nāśasvarūpaṃ)

pāramparyato 'nveṣaṇā bījāṅkuravat | KapSs_1.122 |

(abhivyaktipakṣe anavasthāparihāraḥ)

utpattivadadoṣaḥ | KapSs_1.123 |

(abhivyaktipakṣe anavasthāparihāraḥ) hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgaṃ | KapSs_1.124 | (kāryasvarūpaṃ)

āñjasyādabhedatovā guṇasāmānyādeḥ tatsiddhiḥ pradhānavyapadeśādvā | KapSs_1.125 |

(kāryasvarūpaṃ)

triguṇācetanatvādi dvayoḥ | KapSs_1.126 |

(kāryakāraṇayoḥ sādharmyavaidharmye)

prītyaprītiviṣādādyaiḥ guṇānāṃ anyonyaṃ vaidharmyaṃ | KapSs_1.127 |

(kāryakāraṇayoḥ sādharmyavaidharmye)

ladhvaidi dharmaiḥ sādharmyaṃ ca guṇānāṃ | KapSs_1.128 |

(kāryakāraṇayoḥ sādharmyavaidharmye)

ubhayānyatvāt kāryatvaṃ mahadāderghaṭādivat | KapSs_1.129 |

(mahadādeḥ kāryatvopapattiḥ)

parimāṇāt | KapSs_1.130 |

(mahadādeḥ kāryatvopapattiḥ)

samanvayāt | KapSs_1.131 |

(mahadādeḥ kāryatvopapattiḥ)

śaktitaśceti | KapSs_1.132 |

(mahadādeḥ kāryatvopapattiḥ)

taddhāne prakṛtiḥ puruṣo vā | KapSs_1.133 |

(mahadādeḥ kāryatvopapattiḥ)

tayoranyatve tucchatvaṃ | KapSs_1.134 |

(mahadādeḥ kāryatvopapattiḥ)

kāryātkāraṇānumānaṃ tatsāhityāt | KapSs_1.135 |

(kāryaiḥ kāraṇānumānavidhiḥ)

avyaktaṃ triguṇālliṅgāt | KapSs_1.136 |

(kāryebhyaḥ prakṛteḥ vaidharmyaṃ)

tatkāryatastatsiddhernāpalāpaḥ | KapSs_1.137 |

(kāryebhyaḥ prakṛteḥ vaidharmyaṃ)

sāmānyena vivādābhāvāt dharmavanna sādhanaṃ | KapSs_1.138 |

(puruṣāstitva sādhanaṃ)

śarīrādivyatiriktaḥ pumān | KapSs_1.139 |

(puruṣāstitva sādhanaṃ)

saṃhataparārthatvāt | KapSs_1.140 |

(puruṣāstitva sādhanaṃ)

triguṇādiviparyayāt | KapSs_1.141 |

(puruṣāstitva sādhanaṃ)

adhiṣṭhānācceti | KapSs_1.142 |

(puruṣāstitva sādhanaṃ)

bhotṛbhāvāt | KapSs_1.143 |

(puruṣāstitva sādhanaṃ)

kaivalyārthaṃ pravṛtteśca | KapSs_1.144 |

(puruṣāstitva sādhanaṃ)

jaḍaprakāśāyogātprakāśaḥ | KapSs_1.145 |

(puruṣasya prakāśasvarūpatvaṃ)

nirguṇatvānnaciddharmā | KapSs_1.146 |

(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ)

śrutyā siddhasya nāpalāpastatpratyakṣabodhāt | KapSs_1.147 |

(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ)

suṣuptyādyasākṣitvaṃ | KapSs_1.148 |

(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ)

janmāduvyavasthātaḥ puruṣabahutvaṃ | KapSs_1.149 |

(puruṣabahutva sādhanaṃ)

upādhibhede 'pyekasya nānāyogaḥ ākāśasyeva ghaṭādibhiḥ | KapSs_1.150 |

(puruṣabahutva sādhanaṃ)

upādhirbhidyate na tu tadvān | KapSs_1.151 |

(puruṣabahutva sādhanaṃ)

evamekatvena parivartamānasya na viruddha dharmādhyāsaḥ | KapSs_1.152 |

(puruṣabahutva sādhanaṃ)

anyadharmatve 'pi nāropāttatsiddhirekatvāt | KapSs_1.153 |

(puruṣabahutva sādhanaṃ)

nādvaitaśrutivirodho jātiparatvāt | KapSs_1.154 |

(ātmaikyavādopapattiḥ)

viditabandhakāraṇasya dṛṣṭyātadrūpaṃ | KapSs_1.155 |

(ātmaikyavādopapattiḥ)

nāndhādṛṣṭyā cakṣuṣmatāmanupalambhaḥ | KapSs_1.156 |

(ātmaikyavādopapattiḥ)

vāmadevādirmukto nādvaitaṃ | KapSs_1.157 |

(ātmaikyavādopapattiḥ)

anādāvadyāvadabhāvādbhaviṣyadapyevaṃ | KapSs_1.158 |

(ātmaikyavādopapattiḥ)

idīnīmiva sarvatra nātyantocchedaḥ | KapSs_1.159 |

(ātmaikyavādopapattiḥ)

vyāvṛttobhayarūpaḥ | KapSs_1.160 |

(ātmanāṃ sadaikarūpatvaṃ) sākṣātsambandhātsākṣitvaṃ | KapSs_1.161 | (ātmanāṃ sadaikarūpatvaṃ)

nityamuktatvaṃ | KapSs_1.162 |

(ātmanāṃ sadaikarūpatvaṃ)

audāsīnyaṃ ceti | KapSs_1.163 |

(ātmanāṃ sadaikarūpatvaṃ)

uparāgātkartṛtvaṃ citsānnidhyāt citsānnidhyāt | KapSs_1.164 |

(vastutattvaviparītataya puruṣe kartṛtāyāḥ buddhau jñātṛtāyāśca bhāne hetuḥ), pradhānakārya

vimuktamokṣārthaṃ svārthaṃ vā pradhānasya | KapSs_2.1 |

(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

viraktasya tatsiddheḥ | KapSs_2.2 |

(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

na śravaṇamātrāttatsiddhiḥ anādivāsanāyāḥ balavattvāt | KapSs_2.3 |

(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

bahubhṛtyavadvā pratyekaṃ | KapSs_2.4 |

(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

prakṛtivāstave ca puruṣasyādhyāsasiddhiḥ | KapSs_2.5 |

(puruṣe sraṣṭṛtvanirākaraṇaṃ)

kāryatastatsiddheḥ | KapSs_2.6 |

(puruṣe sraṣṭṛtvanirākaraṇaṃ)

cetanoddeśānniyamaḥ kaṇṭakamokṣavat | KapSs_2.7 |

(puruṣe sraṣṭṛtvanirākaraṇaṃ)

anyayoge 'pi tātsiddhirnāñjasyenāyodāhavat | KapSs_2.8 |

(puruṣe sraṣṭṛtvanirākaraṇaṃ)

rāgavirāgayoḥ yogaḥ sṛṣṭiśca | KapSs_2.9 |

(sṛṣṭiṃ prati mukhyaṃ nimittakāraṇaṃ) mahadādikrameṇa pañcabhūtānāṃ | KapSs_2.10 | (puruṣamuktinimittā mahadādisṛṣṭiḥ)

ātmārthatvātsṛṣṭeḥ naiṣāmātmārtha ārambhaḥ | KapSs_2.11 |

(puruṣamuktinimittā mahadādisṛṣṭiḥ)

dikkālāvākāśādibhyaḥ | KapSs_2.12 |

(dikkālayoḥ sṛṣṭiḥ)

adhyavasāyo buddhiḥ | KapSs_2.13 |

(mahattatva svarūpa kāryādiḥ)

tatkāryaṃ dharmādi | KapSs_2.14 |

(mahattatva svarūpa kāryādiḥ)

mahaduparāgādviparītaṃ | KapSs_2.15 |

(mahattatva svarūpa kāryādiḥ)

abhimāno 'haṅkāraḥ | KapSs_2.16 |

(ahaṅkāratatvasvarūpakāryādiḥ)

ekādaśa pañcatanmātraṃ tatkāryaṃ | KapSs_2.17 |

(ahaṅkāratatvasvarūpakāryādiḥ)

sātvikaṃ ekādaśakaṃ pravartate vaikṛtādahaṅkārāt | KapSs_2.18 |

(ahaṅkāratatvasvarūpakāryādiḥ)

karmendriya buddhīndriyairāntaramekādaśakaṃ | KapSs_2.19 |

(indriyāṇāṃ svarūpaṃ)

āhaṅkārikatvaśruteḥ na bhautikāni | KapSs_2.20 |

(indriyāṇāṃ svarūpaṃ)

devatālayaśrutirnārambhakasya | KapSs_2.21 |

(indriyāṇāṃ svarūpaṃ)

tadutpattiśrutervināśadarśanācca | KapSs_2.22 |

(indriyāṇāṃ anityatā)

atīndriyaṃ indriyaṃ bhrāntānāmadhiṣṭhāne | KapSs_2.23 |

(golakānāmevendriyatva nirākaraṇaṃ)

śaktibhede 'pi bhedasiddhau naikatvaṃ | KapSs_2.24 |

(ekendriyavādanirāsaḥ)

na kalpanāvirodhaḥ pramāṇadṛṣṭasya | KapSs_2.25 |

(ekendriyavādanirāsaḥ)

ubhayātmakaṃ ca manaḥ | KapSs_2.26 |

(manasaḥ jñānakarmobhayātmakatvaṃ)

guṇapariṇāmabhedānnānātvamavasthāvat | KapSs_2.27 |

(manasaḥ jñānakarmobhayātmakatvaṃ)

rūpādirasamalānta ubhayoḥ | KapSs_2.28 |

(indriyāṇāṃ viṣayāḥ)

draṣṭṛtvādirātmanaḥ karaṇatvamindriyāṇāṃ | KapSs_2.29 |

(indriyāṇāṃ ātmokārakatvaṃ)

trayāṇāṃ svālakṣaṇyaṃ | KapSs_2.30 |

(antaḥkaraṇatrayasya asādhāraṇyaḥ sādhāraṇyaśca vṛttayaḥ)

sāmānyakaraṇavṛttiḥ prāṇādyāḥ vāyavaḥ pañca | KapSs_2.31 |

(antaḥkaraṇatrayasya asādhāraṇyaḥ sādhāraṇyaścavṛttayaḥ)

kramaśo 'kramaśaścendriyavṛttiḥ | KapSs_2.32 |

(indriyavṛtteḥ kramikatvaniyamābhāvaḥ)

vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ | KapSs_2.33 |

(pañcavidhāḥ dhīvṛttayaḥ) tannivṛttāvupaśāntoparāgaḥ svasthaḥ | KapSs_2.34 | (vṛttyupasaṃhāradaśāyāmeva puruṣasya svarūpe 'vasthitiḥ)

kusumavacca maṇiḥ | KapSs_2.35 |

(vṛttyupasaṃhāradaśāyāmeva puruṣasya svarūpe 'vasthitiḥ)

puruṣārthaṃ karaṇodbhavo 'pyadṛṣṭollāsāt | KapSs_2.36 |

(indriyapravṛttyupādhiḥ)

dhenuvadvatsāya | KapSs_2.37 |

(indriyapravṛttyupādhiḥ)

karaṇaṃ trayodaśāvidhaṃ avāntarabhedāt | KapSs_2.38 |

(karaṇānāṃ trayodaśatvaṃ)

indriyeṣu sādhakatamatvaguṇayogāt kuṭhāravat | KapSs_2.39 |

(karaṇānāṃ trayodaśatvaṃ)

dvayoḥ pradhānaṃ mano lokavat bhṛtyavargeṣu | KapSs_2.40 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

avyabhicārāt | KapSs_2.41 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

tathāśeṣasaṃskārādhāratvāt | KapSs_2.42 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

smṛtyānumānācca | KapSs_2.43 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

sambhavenna svataḥ | KapSs_2.44 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

āpekṣiko guṇapradhānabhāvaḥ kriyāviśeṣāt | KapSs_2.45 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

tatkarmārjitatvāt tadarthamabhiceṣṭā lokavat | KapSs_2.46 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

samānakarmayoge buddheḥ prādhānyaṃ lokavallokavat | KapSs_2.47 |

(karaṇeṣu gauṇamukhyabhāvavyavasthā)

vairāgyādhyā

aviśeṣāt viśeṣārambhaḥ | KapSs_3.1 |

(pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ)

tasmāccharīrasya | KapSs_3.2 |

(pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ)

tadījāt saṃsṛtiḥ | KapSs_3.3 |

(pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ)

āvivekācca pravartanamaviśeṣāṇāṃ | KapSs_3.4 |

(saṃsṛteḥ vivekaparyantatvaṃ) upabhogāditarasya | KapSs_3.5 | (saṃsṛteḥ vivekaparyantatvaṃ)

samprati parimukto dvābhyāṃ | KapSs_3.6 |

(saṃsṛteḥ vivekaparyantatvaṃ)

mātāpitṛjaṃ sthūlaṃ prāyaśaḥ itaranna tathā | KapSs_3.7 |

(sthūlanadinara śarīrayoḥ bhedaḥ)

pūrvotpattestatkāryatvaṃ bhogādekasya netarasya | KapSs_3.8 |

(sthūlanadinara śarīrayoḥ bhedāḥ)

saptadaśaikaṃ liṅgaṃ | KapSs_3.9 |

(liṅgaśarīraṃ tatkāryaṃ ca)

vyaktibhedaḥ karmaviśeṣāt | KapSs_3.10 |

(liṅgaśarīraṃ tatkāryaṃ ca)

tadadhiṣṭhānāśraye dehe tadvādattadvādaḥ | KapSs_3.11 |

(liṅgaśarīrādhiṣṭhānasūkṣmadehāśrayatvaṃ sthūladehasya)

na svātantryāttadṛte chāyāvaccitravacca | KapSs_3.12 |

(liṅgaśarīrādhiṣṭhānasūkṣmaśarīrasattvāvaśyakatā)

mūrtatve 'pi na saṅghātayogāt taraṇivat | KapSs_3.13 |

(liṅgaśarīrādhiṣṭhānasūkṣmaśarīrasattvāvaśyakatā)

aṇuparimāṇaṃ tatkṛtiśruteḥ | KapSs_3.14 |

(liṅgaśarīraparimāṇaṃ)

tadannamayatvaśruteśca | KapSs_3.15 |

(liṅgaśarīraparimāṇaṃ)

puruṣārthaṃ saṃsṛtiḥ liṅgānāṃ sūpakāravadrājñaḥ | KapSs_3.16 |

(liṅgaśarīrasaṃsṛteḥ puruṣārthatvaṃ)

pāñcabhautiko dehaḥ | KapSs_3.17 |

(sthūlaśarīrasvarupaviṣaye mata bhedāḥ)

cāturbhautikamityeke | KapSs_3.18 |

(caitanyasya bhūtadharmatvā bhāvaḥ)

aikabhautikamityapare | KapSs_3.19 |

(caitanyasya bhūtadharmatvā bhāvaḥ)

na sāṃsiddhikaṃ caitanyaṃ pratyekādṛṣṭeḥ | KapSs_3.20 |

(caitanyasya bhūtadharmatvā bhāvaḥ)

prapañcamaraṇādyabhāvaśca | KapSs_3.21 |

(caitanyasya bhūtadharmatvā bhāvaḥ)

madaśaktivaccet pratyekaparidṛṣṭe sāṃhatye tadudbhavaḥ | KapSs_3.22 |

(caitanyasya bhūtadharmatvā bhāvaḥ)

jñānānmuktiḥ | KapSs_3.23 |

(jñānaviparyayābhyāṃ muktibandhau)

bandho viparyayāt | KapSs_3.24 |

(jñānaviparyayābhyāṃ muktibandhau)

niyatakāraṇatvānna samuccayavikalpau | KapSs_3.25 |

(tatvajñānamātrasya muktihetutvaṃ)

svapnajāgarābhyāmiva māyikāmāyikābhyāṃ nobhayormuktiḥ puruṣasya | KapSs_3.26 |

(tatvajñānamātrasya muktihetutvaṃ)

itarasyāpi nātyantikaṃ | KapSs_3.27 |

(upāsanātmakajñānasya muktihetutvābhāvaḥ)

saṅkalpite 'pyevaṃ | KapSs_3.28 |

(upāsanātmakajñānasya muktihetutvābhāvaḥ)

bhāvanopacayāt śuddhasya sarvaṃ prakṛtivat | KapSs_3.29 |

(upāsanāphalaṃ)

rāgopahatiḥ dhyānaṃ | KapSs_3.30 |

(dhyānasya muktisādhanajñānasādhanatvaṃ)

vṛttinirodhāt tatsiddhiḥ | KapSs_3.31 |

(dhyānasiddhyupāyaḥ)

dhāraṇāsanasvakarmaṇā tatsiddhiḥ | KapSs_3.32 |

(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

nirodhaḥ chardividhāraṇābhyāṃ | KapSs_3.33 |

(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

sthirasukhamāsanaṃ | KapSs_3.34 |

(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

svakarma svāśramavihitakarmānuṣṭhānaṃ | KapSs_3.35 |

(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

vairāgyāt abhyāsācca | KapSs_3.36 |

(mukhyādhikāriṇaḥ yamādipañcakāpekṣābhāvaḥ)

viparyayabhedāḥ pañca | KapSs_3.37 |

(bandhahetuviparyayavibhāgaḥ)

aśaktiraṣṭaviśatidhā tu | KapSs_3.38 |

(viparyayahetūnāṃ aśaktīnāṃ bhedāḥ)

tuṣṭirnavadhā | KapSs_3.39 |

(buddhyaśakti saṃpādakayoḥ tuṣṭisiddhyoḥ vibhāgaḥ)

siddhiraṣṭadhā | KapSs_3.40 |

(buddhyaśakti saṃpādakayoḥ tuṣṭisiddhyoḥ vibhāgaḥ)

avāntarabhedāḥ pūrvavat | KapSs_3.41 |

(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ) evamitarasyāḥ | KapSs_3.42 | (viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ)

ādhyatmikādi bhedāt navadhā tuṣṭiḥ | KapSs_3.43 |

(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ)

ūhādibhiḥ siddhiraṣṭadhā | KapSs_3.44 |

(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ)

netarāditarahānena vinā | KapSs_3.45 |

(tapa ādi siddheḥ tāttvikasiddhitvābhāvaḥ)

daivādiprabhedā | KapSs_3.46 |

(daivādisṛṣṭiprabhedāḥ tadavadhayaśca)

ābrahmastambaparyantaṃ tatkṛte sṛṣṭiḥ āvivekāt | KapSs_3.47 |

(daivādisṛṣṭiprabhedāḥ tadavadhayaśca)

ūrdhvaṃ satvaviśālā | KapSs_3.48 |

(guṇaprabhedena sṛṣṭibhedāḥ)

tamoviśālāmūlataḥ | KapSs_3.49 |

(guṇaprabhedena sṛṣṭibhedāḥ)

madhye rajoviśālā | KapSs_3.50 |

(guṇaprabhedena sṛṣṭibhedāḥ)

karmavaicitryāt pradhānaceṣṭā garbhadāsavat | KapSs_3.51 |

(vicitrasṛṣṭīnāṃ nimittaṃ)

āvṛttisttatrāpyuttarottarayogāddheyaḥ | KapSs_3.52 |

(āmukti sṛṣṭīnāṃ heyatvaṃ)

samānaṃ jarāmaraṇādinaṃ duḥkhaṃ | KapSs_3.53 |

(āmukti sṛṣṭīnāṃ heyatvaṃ)

na kāraṇalayāt kṛtakṛtyatā magnavadutthānāt | KapSs_3.54 |

(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ)

akāryatve 'pi tadyogaḥ pāravaśyāt | KapSs_3.55 |

(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ)

sa hi sarvavit sarvakartā | KapSs_3.56 |

(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ)

īdṛśeśvarasiddhiḥ siddhā | KapSs_3.57 |

(prakṛtilīnasyaiva janyeśvaratvaṃ)

pradhānasṛṣṭiḥ parārthaṃ svato 'pyabhoktṛtvāt | KapSs_3.58 |

(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanaṃ ca)

uṣṭrakuṅkumavahanavat | KapSs_3.59 |

(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanaṃ ca)

acetanatve 'pi kṣīravacceṣṭitaṃ pradhānasya | KapSs_3.60 |

(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

karmavat dṛṣṭervā kālādeḥ | KapSs_3.61 |

(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

svabhāvācceṣṭitamanabhisandhānāt bhṛtyavat | KapSs_3.62 |

(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

karmākṛṣṭervānāditaḥ | KapSs_3.63 |

(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

viviktabodhāt sṛṣṭinivṛttiḥ pradhānasya sūdavat pāke | KapSs_3.64 |

(sṛṣṭinivṛttihetuḥ)

itaraitaravattaddoṣāt | KapSs_3.65 |

(sṛṣṭinivṛttihetuḥ)

dvayorekatasya vaudāsīnyamapavargaḥ | KapSs_3.66 |

(sṛṣṭinivṛttihetuḥ)

anyasṛṣṭyuparāge 'pi na virajya (ma) te prabuddharajjutatvasyevoragaḥ | KapSs_3.67 |

(sṛṣṭiviśeṣanivṛtteḥ sṛṣṭyantarapravṛttyupaghātakatvābhāvaḥ)

karmanimittayogācca | KapSs_3.68 |

(sṛṣṭiviśeṣanivṛtteḥ sṛṣṭyantarapravṛttyupaghātakatvībhāvaḥ)

nairapekṣye 'pi prakṛtyupakāre 'viveko nimittaṃ | KapSs_3.69 |

(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ)

nartakīvat pravṛttasyāpi nivṛttiḥ cāritārthyāt | KapSs_3.70 |

(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ)

doṣabodhe 'pi nopasarpaṇaṃ pradhānasya kulavadhūvat | KapSs_3.71 |

(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ)

naikāntato bandhamokṣau puruṣasya avivekādṛte | KapSs_3.72 |

(bandhamokṣayoḥ ātmagatatvābhāvaḥ)

prakṛterāñjasyāt sasaṅgatvāt paśuvat | KapSs_3.73 |

(bandhamokṣayoḥ ātmagatatvābhāvaḥ)

rūpaiḥ saptabhiḥ ātmānaṃ badhnāti pradhānaṃ kośakāravadvimocayetyekarūpeṇa | KapSs_3.74 |

(bandhamokṣanimittāni)

nimittatvamavivekasya na dṛṣṭahāniḥ | KapSs_3.75 |

(bandhamokṣanimittāni)

tatvābhyāsānneti netīti tyāgāt vivekasiddhiḥ | KapSs_3.76 |

(tattvābhyāsasyaiva vivekahetutvaṃ)

adhikāriprabhedānna niyamaḥ | KapSs_3.77 |

(tattvābhyāsasyaiva vivekahetutvaṃ)

bādhitānuvṛttyā madhyavivekato 'pyupabhogaḥ | KapSs_3.78 |

(vivekaviśeṣasyaiva nistāropāyatvaṃ) jīvanmuktaśca | KapSs_3.79 | (vivekaviśeṣasyaiva nistāropāyatvaṃ)

upadeśyopadeṣṭṛtvāttatsiddhiḥ | KapSs_3.80 |

(jīvanmuktisādhanaṃ)

śrutiśca | KapSs_3.81 |

(jīvanmuktisādhanaṃ)

itarathā andhaparamparā | KapSs_3.82 |

(jīvanmuktisādhanaṃ)

cakrabhramaṇavat dhṛtaśarīraḥ | KapSs_3.83 |

(jīvanmuktisādhanaṃ)

saṃskāraleśataḥ tatsiddhiḥ | KapSs_3.84 |

(jīvanmuktisādhanaṃ)

vivekānniḥ śeṣaduḥkhanivṛttau kṛtakṛtyo netarānnetarāt | KapSs_3.85 |

(puruṣe vivekasyaiva kṛtakṛtyatāhetutvaṃ)

ākhyāyikā

rājaputravat tatvopadeśāt | KapSs_4.1 |

(tattvopadeśasya vivekahetutvaṃ)

piśācavadanyārthopadeśe 'pi | KapSs_4.2 |

(tattvopadeśasya vivekahetutvaṃ)

āvṛttirasakṛdupadeśāt | KapSs_4.3 |

(tattvopadeśasya vivekahetutvaṃ)

pitāputravadubhayordṛṣṭatvāt | KapSs_4.4 |

(kvacidanumānāt dehasya bhaṅguratājñānopapattiḥ)

śyenavat sukhaduḥkhī tyāga viyogābhyāṃ | KapSs_4.5 |

(jñānaniṣpattyaṅga manodharmoḥ)

ahinirlvayinīvat | KapSs_4.6 |

(jñānaniṣpattyaṅga manodhamoḥ)

chinnahastavadvā | KapSs_4.7 |

(jñānaniṣpattyaṅga manodharmoḥ)

asādhanānucintanaṃ bandhāya bharatavat | KapSs_4.8 |

(jñānaniṣpattyaṅga manodharmoḥ)

bahubhiryoge virodhaḥ rāgādibhiḥ kumārī kaṅkaṇa (śaṅkha) vat | KapSs_4.9 |

(jñānaniṣpattyaṅga manodharmoḥ)

dvābhyāmapi tathaiva | KapSs_4.10 |

(jñānaniṣpattyaṅga manodharmoḥ)

nirāśaḥ sukhī piṅgalāvat | KapSs_4.11 |

(jñānaniṣpattyaṅga manodharmoḥ) anārambhe 'pi paragṛhe sukhī sarpavat | KapSs_4.12 | (jñānaniṣpattyaṅga manodharmoḥ)

bahuśāstra gurūpāsane 'pi sārādānaṃ ṣaṭpadavat | KapSs_4.13 |

(sāragrahaṇāvaśyakatā)

iṣukāravannaikacittasya samādhihāniḥ | KapSs_4.14 |

(ekāgratāvaśyakatā)

kṛtaniyamalaṅghanādānarthakyaṃ lokavat | KapSs_4.15 |

(śāstravihitaniyamānullaṅghanāvaśyakatā)

tadvismaraṇe 'pi bhekīvat | KapSs_4.16 |

(śāstravihitaniyamasmaraṇāvaśyakatā)

nopadeśaśravaṇe 'pi kṛtakṛtyatā parāmarśādṛte virocanavat | KapSs_4.17 |

(śrutārthamananāvaśyakatā)

dṛṣṭastayorindrasya | KapSs_4.18 |

(śrutārthamananāvaśyakatā)

praṇatibrahmacaryopasarpaṇāni kṛtvā siddhiḥ bahukālāt tadvat | KapSs_4.19 |

(gurusevā)

na kālaniyamo vāmadevavat | KapSs_4.20 |

(jñānaniṣpatteḥ kāladeśādiniyamābhāvaḥ)

adhyastarūpopāsanāt pāramparyeṇa yajñopāsakānāmiva | KapSs_4.21 |

(jñānaniṣpatteḥ kāladeśādiniyamābhāvaḥ)

itaralābhe 'pyāvṛttiḥ pañcāgniyogato janmaśruteḥ | KapSs_4.22 |

(punarāvṛttihetubhūtānyupāsanāni)

viraktasya heyahānamupādeyopādānaṃ haṃsakṣīravat | KapSs_4.23 |

(jñānaniṣpattyadhikāraḥ)

labdhātiśayayogādvā tadvat | KapSs_4.24 |

(jñānaniṣpattyadhikāraḥ)

na kāmacāritvaṃ rāgopahate śukavat | KapSs_4.25 |

(rāgadoṣāḥ tacchamanopāyāśca)

guṇayogāt baddhaḥ śukavat | KapSs_4.26 |

(rāgadoṣāḥ tacchamanopāyāśca)

na bhogādrāgaśāntiḥ munivat | KapSs_4.27 |

(rāgadoṣāḥ tacchamanopāyāśca)

doṣadarśanādubhayoḥ | KapSs_4.28 |

(rāgadoṣāḥ tacchamanopāyāśca)

na malinacetasyupadeśa bījapraroho 'javat | KapSs_4.29 |

(rāgadoṣāḥ tacchamanopāyāśca)

nābhāsamātramapi malinadarpaṇavat | KapSs_4.30 |

(rāgadoṣāḥ tacchamanopāyāśca)

na tajjasyāpi tadrapatā paṅkajavat | KapSs_4.31 |

(rāgadoṣāḥ tacchamanopāyāśca)

na bhūtiyoge 'pi kṛtakṛtyatā upāsyasiddhivat upāsyasiddhivat | KapSs_4.32 |

(aṣṭaiśvaryāṇāmapi muktisāmyābhāvaḥ)

paramatanirjayaḥ

maṅgalācaraṇaṃ śiṣṭācārāt phaladarśanāt śrutitaśceti | KapSs_5.1 |

(maṅgalācaraṇaprayojanaṃ)

neśvarādhiṣṭhite phalaniṣpattiḥ karmaṇā tatsiddheḥ | KapSs_5.2 |

(īśvarasya phaladātṛtvābhavaḥ)

svopakārādadhiṣṭhānaṃ lokavat | KapSs_5.3 |

(īśvarasya phaladātṛtvābhavaḥ)

laukikeśvaravaditarathā | KapSs_5.4 |

(īśvarasya phaladātṛtvābhavaḥ)

pāribhāṣiko vā | KapSs_5.5 |

(īśvarasya phaladātṛtvābhavaḥ)

na rāgādṛte tatsiddhiḥ pratiniyatakāraṇatvāt | KapSs_5.6 |

(īśvarasya phaladātṛtvābhavaḥ)

tadyoge 'pi na nityamuktaḥ | KapSs_5.7 |

(īśvarasya phaladātṛtvābhavaḥ)

pradhānaśaktiyogāccet saṅgāpattiḥ | KapSs_5.8 |

(īśvarasya phaladātṛvābhavaḥ)

sattāmātrāccetsarvaiśvaryaṃ | KapSs_5.9 |

(īśvarasya phaladātṛtvābhavaḥ)

pramāṇābhāvānna tatsiddhiḥ | KapSs_5.10 |

(īśvare pramāṇābhāvaḥ)

sambandhābhāvānnānumānaṃ | KapSs_5.11 |

(īśvare pramāṇābhāvaḥ)

śrutirapi pradhānakāryatvasya | KapSs_5.12 |

(īśvare pramāṇābhāvaḥ)

nāvidyāśaktiyogo nissaṅgasya | KapSs_5.13 |

(bandhasya avidyānimittakatvavādanirāsaḥ)

tadyoge tatsiddhāvanyonyāśrayatvaṃ | KapSs_5.14 |

(bandhasya avidyānimittakatvavādanirāsaḥ)

na bījāṅkuravat sādisaṃsāraśruteḥ | KapSs_5.15 |

(bandhasya avidyānimittakatvavādanirāsaḥ)

vidyāto 'nyatve brahmabādhaprasaṅgaḥ | KapSs_5.16 |

(bandhasya avidyānimittakatvavādanirāsaḥ)

abādhe naiṣphalyaṃ | KapSs_5.17 |

(bandhasya avidyānimittakatvavādanirāsaḥ)

vidyābādhyatve jagato 'pyevaṃ | KapSs_5.18 |

(bandhasya avidyānimittakatvavādanirāsaḥ)

tadrūpatve sāditvaṃ | KapSs_5.19 |

(bandhasya avidyānimittakatvavādanirāsaḥ)

na dharmāpalāpaḥ prakṛtikāryavaicitryāt | KapSs_5.20 |

(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

śrutiliṅgādibhiḥ tatsiddhiḥ | KapSs_5.21 |

(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

na niyamaḥ pramāṇāntarāvakāśāt | KapSs_5.22 |

(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

ubhayatrāpyevaṃ | KapSs_5.23 |

(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

arthāt siddhiścetsamānamubhayoḥ | KapSs_5.24 |

(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

antaḥ karaṇadharmatvaṃ dharmādīnāṃ | KapSs_5.25 |

(dharmādharmayoḥ antaḥ karaṇadharmatvaṃ)

guṇādīnāṃ ca nātyantabādhaḥ | KapSs_5.26 |

(satvādiguṇataddharmāṇāṃ atyanta niṣedhasyāyuktatā)

pañcāvayavayogāt sukhasaṃvittiḥ | KapSs_5.27 |

(satvādiguṇataddharmāṇāṃ atyanta niṣedhasyāyuktatā)

na sakṛdgrahaṇātsambandha siddhiḥ | KapSs_5.28 |

(vyāptisvarūpaṃ tatsādhanaṃ ca), pū

niyatadharmasāhityamubhayorekatarasya vā vyāptiḥ | KapSs_5.29 |

(vyāptisvarūpaṃ tatsādhanaṃ ca), si

na tatvāntaraṃ vastukalpanāprasakteḥ | KapSs_5.30 |

(paroktavyāptisvarūpādikhaṇḍanaṃ)

nijaśaktyudbhavamityācāryāḥ | KapSs_5.31 |

(paroktavyāptisvarūpādikhaṇḍanaṃ)

ādheyaśaktiyoga iti pañcaśikhaḥ | KapSs_5.32 |

(paroktavyāptisvarūpādikhaṇḍanaṃ)

na svarūpaśaktirniyamaḥ punarvādaprasakteḥ | KapSs_5.33 |

(paroktavyāptisvarūpādikhaṇḍanaṃ)

viśeṣeṇānarthakya prasakteḥ | KapSs_5.34 |

(paroktavyāptisvarūpādikhaṇḍanaṃ)

pallavādiṣvanupapatteśca | KapSs_5.35 |

(paroktavyāptisvarūpādikhaṇḍanaṃ)

ādheyaśaktisiddhau nijaśaktiyogaḥ samānanyāyāt | KapSs_5.36 |

(paroktavyāptisvarūpādikhaṇḍanaṃ)

vācyavācaka bhāvaḥ sambandhaḥ śabdārthayoḥ | KapSs_5.37 |

(śabdaprāmāṇyasādhanaṃ)

tribhissāmbandhasiddhiḥ | KapSs_5.38 |

(lokavedayoḥ śaktigrahaṇopāyāḥ)

na kārye niyamaḥ ubhayathā darśanāt | KapSs_5.39 |

(lokavedayoḥ śaktigrahaṇopāyāḥ)

loke vyutpannasya vedārthapratītiḥ | KapSs_5.40 |

(lokavedayoḥ śaktigrahaṇopāyāḥ)

na tribhirapauruṣeyatvādvedasya tadarthasyāpyatīndriyatvāt | KapSs_5.41 |

(vedasya atīndriyārthatvanirākaraṇaṃ), pū

na yajñādeḥ svarūpato dharmatvaṃ vaiśiṣṭyāt | KapSs_5.42 |

(vedasya atīndriyārthatvanirākaraṇaṃ), si

nijaśaktiḥ vyutpattyā vyavacchidyate | KapSs_5.43 |

(vaidikaśabdaśaktigrahavyavasthā)

yogyāyogyeṣu pratītijanakatvāttatsiddhiḥ | KapSs_5.44 |

(vaidikaśabdaśaktigrahavyavasthā)

na nityatvaṃ vedānāṃ kāryatvaśruteḥ | KapSs_5.45 |

(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

na pauruṣeyatvaṃ tatkartuḥ puruṣasyābhāvāt | KapSs_5.46 |

(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

muktāmuktayorayogyatvāt | KapSs_5.47 |

(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

nāpauruṣeyatvānnityatvamaṅkurādivat | KapSs_5.48 |

(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

teṣāmapi tadyoge dṛṣṭabādhādiprasaktiḥ | KapSs_5.49 |

(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

yasmin adṛṣṭe 'pi kṛtabuddhirupajāyate tatpauruṣeyaṃ | KapSs_5.50 |

(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

nijaśaktyabhivyakteḥ svataḥ prāmāṇyaṃ | KapSs_5.51 |

(vedānāṃ svataḥ prāmāṇyaṃ)

nāsataḥ khyānaṃ nṛśṛṅgavat | KapSs_5.52 |

(guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā) na sato bādhadarnāt | KapSs_5.53 | (guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā)

nānirvacanīyasya tadabhāvāt | KapSs_5.54 |

(guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā)

nānyathākhyātiḥ svavacovyāghātāt | KapSs_5.55 |

(anyathākhyātinirāsaḥ)

sadasatkhyātiḥ bādhābādhāt | KapSs_5.56 |

(sadasatkhyāti nirāsaḥ)

pratītyapratītibhyāṃ na sphoṭātmakaḥ śabdaḥ | KapSs_5.57 |

(sphoṭanirāsaḥ)

na śabdanityatvaṃ kāryatāpratīteḥ | KapSs_5.58 |

(varṇanityatvanirāsaḥ)

pūrvasiddha sattvasyābhivyaktiḥ dīpeneva ghaṭasya | KapSs_5.59 |

(varṇanityatvanirāsaḥ), pū

satkāryasiddhāntaścet siddhasādhanaṃ | KapSs_5.60 |

(varṇanityatvanirāsaḥ), si

nādvaitamātmano liṅgāt tadbhedapratīteḥ | KapSs_5.61 |

(ātmādvaita nirāsaḥ)

nānātmāpi pratyakṣabādhāt | KapSs_5.62 |

(ātmādvaita nirāsaḥ)

nobhābhyāṃ tenaiva | KapSs_5.63 |

(ātmādvaita nirāsaḥ)

anyaparatvamavivekānāṃ tatra | KapSs_5.64 |

(ātmādvaitanirāsaḥ)

nātmāvidyā nobhayaṃ jagadupādānakāraṇaṃ nissaṅgatvāt | KapSs_5.65 |

(ātmādvaitanirāsaḥ)

naikasyānandacidrūpatve dvayorbhedāt | KapSs_5.66 |

(ātmādvaitanirāsaḥ)

duḥkhanivṛttergauṇaḥ | KapSs_5.67 |

(ātmādvaitanirāsaḥ)

vimuktipraśaṃsā mandānāṃ | KapSs_5.68 |

(ātmādvaitanirāsaḥ)

na vyāpakatvaṃ manasaḥ karaṇatvādindriyatvādvā vāsyādivaccakṣurādivacca | KapSs_5.69 |

(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ)

sakriyatvāt gatiśruteḥ | KapSs_5.70 |

(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ)

na nirbhāgatvaṃ tadyogāt ghaṭavat | KapSs_5.71 |

(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ)

prakṛtipuruṣayoranyatsarvamanityaṃ | KapSs_5.72 |

(prakṛtipuruṣātiriktasya sarvasyānityatvaṃ)

na bhāgalābho bhāgino nirbhāgatvaśruteḥ | KapSs_5.73 |

(prakṛtipuruṣātiriktasya sarvasyānityatvaṃ)

nānandābhivyaktirmuktiḥ nirdharmatvāt | KapSs_5.74 |

(mukteḥ ānandābhivyaktirūpatvābhāvaḥ)

na viśeṣaguṇocchittistadvat | KapSs_5.75 |

(mukteḥ viśeṣaguṇocchedasvarūpatvābhāvaḥ)

na viśeṣagatiḥ niṣkriyasya | KapSs_5.76 |

(mukteḥ lokāntaragatirūpatvābhāvaḥ)

nākāroparāgocchittiḥ kṣaṇikatvādidoṣāt | KapSs_5.77 |

(mukteḥ uparāganāśa, sarvocchittirūpatvābhāvaḥ)

na sarvocchittirapuruṣārthatvādideṣāt | KapSs_5.78 |

(mukteḥ śūnyādirūpatvānupapattiḥ)

evaṃ śūnyamapi | KapSs_5.79 |

(mukteḥ śūnyādirūpatvānupapattiḥ)

saṃyogāśca vibhāgāntā iti na deśādilābho 'pi | KapSs_5.80 |

(mukteḥ svāmyaviśeṣādirūpatvābhāvaḥ)

na bhāgiyogo bhāgasya | KapSs_5.81 |

(mukteḥ layarūpatvābhāvaḥ)

nāṇimādiyogo 'pyavaśyaṃbhāvitvāt taducchitteritarayogavat | KapSs_5.82 |

(mukteḥ aiśvarya padavīviśeṣādirūpatvābhāvaḥ)

nendrādipadayogo 'pi tadvat | KapSs_5.83 |

(mukteḥ aiśevarya padavīviśeṣādirūpatvābhāvaḥ)

na bhūtaprakṛtikatvamindriyāṇāmāhaṅkārikatvaśruteḥ | KapSs_5.84 |

(indriyāṇāṃ bhūtaprakṛtikatvanirāsaḥ)

na ṣaṭ padārthaniyamastadbodhānmuktiḥ | KapSs_5.85 |

(parokta padārthasaṃkhyāniyamasya, taddhodhasya muktihetutāyāśca nirāsaḥ)

ṣoḍaśādiṣvapyevaṃ | KapSs_5.86 |

(parokta padārthasaṃkhyāniyamasya, taddhodhasya muktihetutāyāśca nirāsaḥ)

nāṇunityatā tatkāryatvaśruteḥ | KapSs_5.87 |

(aṇūnāṃ nityatvanirāsaḥ)

na nirbhāgatvaṃ kāryatvāt | KapSs_5.88 |

(aṇūnāṃ nityatvanirāsaḥ)

na rūpanibandhanāt pratyakṣaniyamaḥ | KapSs_5.89 |

(parimāṇasvarūpādi nirṇayaḥ) na parimāṇacāturvidhyaṃ dvābhyāṃ tadyogāt | KapSs_5.90 | (sāmānyasādhanaṃ, tatsvarūpaṃ ca)

anityatve 'pi sthiratāyogāt pratyabhijñānaṃ sāmānyasya | KapSs_5.91 |

(sāmānyasādhanaṃ, tatsvarūpaṃ ca)

na tadapalāpastasmāt | KapSs_5.92 |

(sāmānyasādhanaṃ, tatsvarūpaṃ ca)

nānyanivṛttirūpatvaṃ bhāvapratīteḥ | KapSs_5.93 |

(sāhaśyasya tattvāntaratā nirākaraṇaṃ)

na tattvāntaraṃ sādṛśya pratyakṣopalabdheḥ | KapSs_5.94 |

(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

nijaśaktyabhivyaktirvā vaiśiṣṭyāttadupalabdheḥ | KapSs_5.95 |

(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

na saṃjñāsaṃjñi sambandho 'pi | KapSs_5.96 |

(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

na sambandhanityatobhayānityatvāt | KapSs_5.97 |

(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

nājaḥ sambandhaḥ dharmigrāhakapramāṇabādhāt | KapSs_5.98 |

(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

na samavāyo 'sti pramāṇābhāvāt | KapSs_5.99 |

(samavāya nirāsaḥ)

ubhayatrāpyanyathāsiddherna pratyakṣamanumānaṃ vā | KapSs_5.100 |

(samavāyanirāsaḥ)

nānumeyatvameva kriyāyāḥ nediṣṭhasya tattadvatorevāparokṣapratīteḥ | KapSs_5.101 |

(kriyāyāḥ anumeyatānaiyatyanirāsaḥ)

na pāñcabhautikaṃ śarīraṃ bahūnāmupādānāyogāt | KapSs_5.102 |

(śarīrasya pāñcabhautikatvanirāsaḥ)

na sthūlamiti niyamaḥ ātivāhikasyāpi vidyāmānatvāt | KapSs_5.103 |

(śarīrasāmānyasya sthūlatvanirāsaḥ)

nāprāptaprakāśakatvamindriyāṇāṃ aprāpteḥ sarvaprāptervā | KapSs_5.104 |

(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ)

na tejo 'pasarpaṇāt taijasa cakṣuḥ vṛttitastatsiddheḥ | KapSs_5.105 |

(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ)

prāptarthaprakāśaliṅgāt vṛttisiddhiḥ | KapSs_5.106 |

(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ)

bhāgaguṇābhyāṃ tatvāntaraṃ vṛttiḥ sambandhārthaṃ sarpatīti | KapSs_5.107 |

(vṛtteḥ svarūpaṃ)

na dravyaniyamastadyogāt | KapSs_5.108 |

(vṛtteḥ svarūpaṃ)

na deśabhede 'pyanyopādānatāsmadādivanniyamaḥ | KapSs_5.109 |

(indriyāṇāṃ abhautikatvaṃ)

nimittavyapadeśāt tadavyapadeśaḥ | KapSs_5.110 |

(indriyāṇāṃ abhautikatvaṃ)

ūṣmajāṇḍajajarāyujodbhijjasāṅkālpika sāṃsiddhikaṃ ceti na niyamaḥ | KapSs_5.111 |

(sthūlaśarīraviśeṣāḥ)

sarveṣu pṛthivyupādānaṃ asādhāraṇyāt tadvyapadeśaḥ pūrvavat | KapSs_5.112 |

(sthūlaśarīraviśeṣāḥ)

na dehārambhakasya prāṇatvamindriyaśaktitastatsiddheḥ | KapSs_5.113 |

(praṇasya dehārambhakatvābhāvaḥ)

bhokturādhiṣṭhānāt bhogāyatananirmāṇaṃ anyathā pūtibhāvaprasaṅgāt | KapSs_5.114 |

(dehādhiṣṭhātṛ nirṇayaḥ)

bhṛtyadvārā svāmyadhiṣṭhitirnaikāntyāt | KapSs_5.115 |

(dehādhiṣṭhātṛ nirṇayaḥ)

samādhisuṣuptimokṣeṣu brahmarūpatā | KapSs_5.116 |

(ātmano nityamuktatvopapādanaṃ)

dvayoḥ sabījamanyatra taddhatiḥ | KapSs_5.117 |

(suṣuptisamādhibhyāṃ mokṣe viśeṣaḥ)

dvayoriva trayasyāpi dṛṣṭatvāt na tu dvau | KapSs_5.118 |

(mokṣe pramāṇaṃ)

vāsanayā na svārthakhyāpanaṃ doṣayoge 'pi na nimittasya pradhānabādhakatvaṃ | KapSs_5.119 |

(suṣuptau ātmanaḥ brahmarūpatva sādhanaṃ)

ekaḥ saṃskāraḥ kriyānirvartakaḥ na tu pratikriyaṃ saṃskārabhedā bahukalpanāprasakteḥ | KapSs_5.120 |

(jīvanmukte 'pi saṃskārānuvṛttiḥ)

na bāhyabuddhiniyamaḥ vṛkṣagulmalatauṣadhivanaspatitṛṇavīrūdhādīnāmapi bhoktṛbhogāyatanatvaṃ pūrvavat | KapSs_5.121 |

(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ)

smṛteśca | KapSs_5.122 |

(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ)

na dehamātrataḥ karmādhikāritvaṃ vaiśiṣṭayaśruteḥ | KapSs_5.123 |

(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ)

tridhātrayāṇāṃ vyavasthā karmadehopabhogadehobhayadehāḥ | KapSs_5.124 |

(deheṣu cāturvidhyaṃ)

na kiñcidapyanuśayinaḥ | KapSs_5.125 |

(deheṣu cāturvidhyaṃ)

na buddhyādinityatvaṃ āśrayāviśeṣe 'pi vahnivat | KapSs_5.126 |

(buddhīcchādīnāṃ nityatānirāsaḥ) āśrayāsiddheśca | KapSs_5.127 | (buddhīcchādīnāṃ nityatānirāsaḥ)

yogasiddhayo 'pyauṣadhādisidvivannāpalāpanīyāḥ | KapSs_5.128 |

(siddhīnāṃ satyatā)

na bhūtacaitanyaṃ pratyekādṛṣṭeḥ sāṃhatye 'pi ca sāṃhatye 'pi ca | KapSs_5.129 |

(bhūtacaitanyavāda nirāsaḥ)

tantrādhyāyaḥ

astyātmā nāstitvasādhanābhāvāt | KapSs_6.1 |

(ātmāstitva nirūpaṇaṃ)

dehādivyatirikto 'sau vaicitryāt | KapSs_6.2 |

(ātmāstitva nirūpaṇaṃ)

ṣaṣṭhīvyapadeśādapi | KapSs_6.3 |

(ātmāstitva nirūpaṇaṃ)

na śilāputravat, dharmigrāhakamānabādhāt | KapSs_6.4 |

(ātmāstitva nirūpaṇaṃ)

atyantaduḥkhanivṛttyā kṛtakṛtyatā | KapSs_6.5 |

(ātmanaḥ kṛtakṛtyatānimittaṃ)

yathā duḥkhāt kleśaḥ puruṣasya, na tathā sukhābhilāṣaḥ | KapSs_6.6 |

(ātmanaḥ kṛtakṛtyatānimittaṃ)

kutrāpi ko 'pi sukhīti | KapSs_6.7 |

(duḥkhanivṛttereva puruṣārthatvaṃ)

tadapi duḥkhaśabalitamiti duḥkhapakṣe nikṣipante vivecakāḥ | KapSs_6.8 |

(duḥkhanivṛttereva puruṣārthatvaṃ)

sukhalābhābhāvādapuruṣārthatvāmiti cenna dvaividhyāt | KapSs_6.9 |

(duḥkhanivṛttereva puruṣārthatvaṃ)

nirguṇatvamātmano 'saṅgatvādiśruteḥ | KapSs_6.10 |

(guṇabandhasyaiva avivekamūlatvaṃ), pū

paramadharmatve 'pi tatsiddhiravivekāt | KapSs_6.11 |

(guṇabandhasyaiva avivekamūlatvaṃ), si

anādiravivekaḥ anyathā doṣadvayaprasakteḥ | KapSs_6.12 |

(avivekasyānāditvaṃ)

na nityaḥ syādātmavadanyathānucchittiḥ | KapSs_6.13 |

(avivekasyānāditvaṃ)

pratiniyatakāraṇa nāśyatvamasya dhvāntavat | KapSs_6.14 |

(muktikāraṇavivaraṇaṃ)

atrāpi pratiniyamo 'nvayavyatirekāt | KapSs_6.15 |

(muktikāraṇavivaraṇaṃ) prakārāntarāsambhavādaviveka eva bandhaḥ | KapSs_6.16 | (bandhasvarūpaṃ)

na muktasya punarbandhayogo 'pyanāvṛtti śruteḥ | KapSs_6.17 |

(mukternityatvaṃ)

apuruṣārthatvamanyathā | KapSs_6.18 |

(mukternityatvaṃ)

aviśeṣāpattirubhayoḥ | KapSs_6.19 |

(mukternityatvaṃ)

muktirantarāya dhvasterna paraḥ | KapSs_6.20 |

(antarāyadhvaṃsamātrasya muktirūpatvaṃ)

tatrāpyavirodhaḥ | KapSs_6.21 |

(antarāyadhvaṃsamātrasya muktirūpatvaṃ)

adhikāritraividhyānna niyamaḥ | KapSs_6.22 |

(adhikāribhedena antarāyadhvasaniṣpattibhedaḥ)

dārḍhyārthamuttareṣāṃ | KapSs_6.23 |

(niyamānāṃ āvaśyakatā)

sthirasukhamāsanamiti na niyamaḥ | KapSs_6.24 |

(niyamānāṃ āvaśyakatā)

dhyānaṃ nirviṣayaṃ manaḥ | KapSs_6.25 |

(dhyānasvarūpaṃ)

ubhayathāpyaviśeṣaścennaivamuparāganirodhādviśeṣaḥ | KapSs_6.26 |

(yogasyāvaśkatā)

nissaṅge 'pyuparāgo 'vivekāt | KapSs_6.27 |

(uparāgahetuḥ)

japāsphaṭikayoriva noparāgaḥ kintvabhimānaḥ | KapSs_6.28 |

(uparāgahetuḥ)

dhyānadhāraṇābhyāsa vairāgyādibhiḥ tannirodhaḥ | KapSs_6.29 |

(uparāga nirodhahetuḥ)

layavikṣepayorvyāvṛttyetyācāryāḥ | KapSs_6.30 |

(uparāga nirodhahetuḥ)

na sthānaniyamaḥ cittaprasādāt | KapSs_6.31 |

(uparāga nirodhahetuḥ)

praterādyopādānatānyeṣāṃ kāryatvaśruteḥ | KapSs_6.32 |

(prakṛtereva jaganmūlatā)

nityatve 'pi nātmano yogyatvābhāvāt | KapSs_6.33 |

(prakṛtereva jaganmūlatā)

śrutivirodhānna kutarkāpasadasyātmalābhaḥ | KapSs_6.34 |

(prakṛtereva jaganmūlatā)

pāramparye 'pi pradhānānuvṛttiraṇuvat | KapSs_6.35 |

(prakṛtereva jaganmūlatā)

sarvatra kāryadarśanāt vibhutvaṃ | KapSs_6.36 |

(prakṛtereva jaganmūlatā)

gatiyoge 'pyādyakāraṇatāhāniraṇuvat | KapSs_6.37 |

(prakṛtereva jaganmūlatā)

prasiddhādhikyaṃ pradhānasya na niyamaḥ | KapSs_6.38 |

(prakṛtereva jaganmūlatā)

sattvādīnāmataddharmatvaṃ tadrūpatvāt | KapSs_6.39 |

(prakṛteḥ guṇarūpatāsādhanaṃ)

anupabhoge 'pi pumarthaṃ sṛṣṭiḥ pradhānasyoṣṭrakuṅkumavahanavat | KapSs_6.40 |

(pradhānapravṛttihetuḥ)

karmavaicitryātsṛṣṭivaicitryaṃ | KapSs_6.41 |

(pradhānapravṛttihetuḥ)

sāmyavaiṣamyābhyāṃ kāryadvayaṃ | KapSs_6.42 |

(sṛṣṭipralanimitte)

vimuktabodhānna sṛṣṭiḥ pradhānasya lokavat | KapSs_6.43 |

(pradhānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ)

nānyopasarpaṇe 'pi muktopabhogaḥ nimittābhāvāt | KapSs_6.44 |

(pradhānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ)

puruṣabahutvaṃ vyavasthātaḥ | KapSs_6.45 |

(praghānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ)

upādhiścet tatsiddhau punardvaitaṃ | KapSs_6.46 |

(upādhibhedāt bandhamokṣavyavasthābhāvaḥ)

dvābhyāmapi pramāṇavirodhaḥ | KapSs_6.47 |

(avidyāpuruṣayorastitvāṅgīkāre advaidyavirodhaḥ)

dvābhyāmapyavirodhānnapūrvamuttaraṃ ca sādhākābhāvāt | KapSs_6.48 |

(avidhāpuruṣayorāstitvāṅgīkāre advaidyavirodhaḥ)

prakāśatastatsiddhau karmakartṛvirodhaḥ | KapSs_6.49 |

(ātmanaḥ prakāśasvarūpatve doṣaḥ)

jaḍavyāvṛtto jaḍaṃ prakāśayati cidrūpaḥ | KapSs_6.50 |

(ātmanaḥ prakāśasvarūpatve doṣaḥ)

na śrutivirodho rāgiṇāṃ verāgyāya tatsiddheḥ | KapSs_6.51 |

(advaitaśruteḥ svapakṣe sāmarasyaṃ)

jagatsatyatvamaduṣṭakaraṇajanyatvam bādhakābhāvāt | KapSs_6.52 |

(jagatsatyatvasādhanaṃ) prakārāntarāsaṃbhavātsadutpattiḥ | KapSs_6.53 | (satkāryavādasyaiva sādhutā)

ahaṅkāraḥ kartā na puruṣaḥ | KapSs_6.54 |

(ahaṅkārasyaiva kartṛtvaṃ)

cidavasānā bhuktiḥ tatkarmārjitatvāt | KapSs_6.55 |

(bhogopādhiḥ)

candrādilokepyāvṛttiḥ nimittasadbhāvāt | KapSs_6.56 |

(punarāvṛttihetuḥ)

lokasya nopadeśāt siddhiḥ pūrvavat | KapSs_6.57 |

(punarāvṛttihetuḥ)

pārāmparyeṇa tatsiddhau vimuktiśrutiḥ | KapSs_6.58 |

(punarāvṛttihetuḥ)

gatiśruteśca vyāpakatve 'pi upādhiyogāt bhogadeśakālalābhaḥ vyomavat | KapSs_6.59 |

(ātmano gatiśrutyupapattiḥ)

anadhiṣṭhitasya pūtibhāvaprasaṅgānna tatsiddhiḥ | KapSs_6.60 |

(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā)

adṛṣṭadvārācedasambaddhasya tadasambhavājjalādivadaṅkure | KapSs_6.61 |

(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā)

nirguṇatvāttadasambhavādahaṅkāra dharmāte | KapSs_6.62 |

(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā)

viśiṣṭasya jīvatvamanvayavyatirekāt | KapSs_6.63 |

(jīvatvopādhiḥ)

ahaṅkārakartradhīnā kāryasiddhirneśvarādhīnā pramāṇābhāvāt | KapSs_6.64 |

(sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā)

adṛṣṭodbhūtivatsamānatvaṃ | KapSs_6.65 |

(sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā)

mahato 'nyat | KapSs_6.66 |

(sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā)

karmanimittaḥ prakṛteḥ svasvāmibhāvo 'pyanādiḥ bījāṅkuravat | KapSs_6.67 |

(prakṛtipuruṣayoḥ bhogyabhoktṛbhāvasya anādikarmanimittakatvaṃ)

avivekanimitto vā pañcaśikhaḥ | KapSs_6.68 |

(tatraiva matabhedaḥ)

liṅgaśarīranimittaka iti sanandanācāryaḥ | KapSs_6.69 |

(puruṣārthasvarūpanigamanaṃ)

Tattvasamāsasūtrāṇi (kapilamaharṣipraṇītāni)

[i.e., Tattvasamāsa, an abstract of Sāṃkhya philosophy] 1. Tattvapādaḥ

aṣṭau prakṛtayaḥ | Tats_1.1 |

ṣoḍaśa vikārāḥ | Tats_1.2 |

puruṣaḥ | Tats_1.3 |

traiguṇyaṃ | Tats_1.4 |

saṃcaraḥ | Tats_1.5 |

pratisaṃcaraḥ | Tats_1.6 |

adhyātmam | Tats_1.7 |

adhibhūtam | Tats_1.8 |

adhidaivatam | Tats_1.9 |

2. Prakīrṇapādaḥ

pañcābhibuddhayaḥ | Tats_2.1 |

pañca karmayonayaḥ | Tats_2.2 |

pañca vāyavaḥ | Tats_2.3 |

pañca karmātmānaḥ | Tats_2.4 |

pañcaparvāvidyā | Tats_2.5 |

aṣṭāviṃśatidhāśaktiḥ | Tats_2.6 |

navadhā tuṣṭiḥ | Tats_2.7 |

aṣṭadhā siddhiḥ | Tats_2.8 |

daśa mūlikārthāḥ | Tats_2.9 |

anugrahaḥ sargaḥ | Tats_2.10 |

caturdaśavidho bhūtasargaḥ | Tats_2.11 |

trividho bandhaḥ | Tats_2.12 |

trividho mokṣaḥ | Tats_2.13 |

trividhaṃ pramāṇaṃ | Tats_2.14 |

trividhaṃ duḥkhaṃ | Tats_2.15 |

etatparaṃ yāthātathyaṃ | Tats_2.16 |

etatjñātvā kṛtakṛtyaḥ syāt | Tats_2.17 |

nāsau punaḥ trividhena duḥkhenābhibhūyate nābhibhīyate | Tats_2.18 |