Kapila (trad. author): Samkhyasutra,
[including the Tattvasamasa, an abstract of Sāṃkhya philosophy (appended at the end)]



Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.



THE TEXT IS NOT PROOF-READ!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







viṣayādhyāyaḥ

atha trividhaduḥkhātyantanivṛttiḥ atyanta puruṣārthaḥ | KapSs_1.1 |
(paramapuruṣārthasvarūpaṃ)

na dṛṣṭāt tatsiddhiḥ, nivṛtte 'pyanuvṛtti darśanāt | KapSs_1.2 |
(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

prātyahika kṣutpratīkāravat tatpratīkāra ceṣṭanāt puruṣārthatvaṃ | KapSs_1.3 |
(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

sarvāsambhavāt, sambhave 'pi sattāsambhavāt heyaḥ pramāṇakuśalaiḥ | KapSs_1.4 |
(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

utkarṣādapi mokṣasya sarvotkarṣaśruteḥ | KapSs_1.5 |
(laukikopāyaiḥ duḥkhanivṛttyanupapattiḥ)

aviśeṣaścobhayoḥ | KapSs_1.6 |
(vaidikopāyānāmapi duḥkhanivṛttyanupāyatā)

na svabhāvato baddhasya mokṣasādhanopadeśavidhiḥ | KapSs_1.7 |
(bandhasya svābhāvikatvānupapattiḥ)

svabhāvasyānapāyitvāt, ananuṣṭhānalakṣaṇamaprāmāṇyaṃ | KapSs_1.8 |
(bandhasya svābhāvikatvānupapattiḥ)

nāśakyopadeśavidhiḥ, upadiṣṭe 'pyanupadeśaḥ | KapSs_1.9 |
(bandhasya svābhāvikatvānupapattiḥ)

śuklapaṭavat bījavaccet | KapSs_1.10 |
(bandhasya svābhāvikatvānupapattiḥ), pū

śaktyudbhavānudbhavābhyāṃ nāśakyopadeśaḥ | KapSs_1.11 |
(bandhasya svābhāvikatvānupapattiḥ), si

na kālayogato vyāpino nityasya sarvasambandhāt | KapSs_1.12 |
(bandhasya kāladeśanimittakatvānupapattiḥ)
na deśayogato 'pyasmāt | KapSs_1.13 |
(bandhasya kāladeśanimittakatvānupapattiḥ)

nāvasthāto dehadharmatvāttasyāḥ | KapSs_1.14 |
(bandhasya avasthāviśeṣanimittakatvānupapattiḥ)

asaṅgo hyayaṃ puruṣa iti | KapSs_1.15 |
(bandhasya avasthāviśeṣanimittakatvānupapattiḥ)

na karmaṇānyadharmatvāt atiprasakteśca | KapSs_1.16 |
(bandhasya avasthāviśeṣanimittakatvānupapattiḥ)

vicitrabhogānupapattiḥ anyadharmatve | KapSs_1.17 |
(bandhasya cittagātradharmatvānupapattiḥ)

prakṛtinibandhanāccenna tasyā api pāratantryaṃ | KapSs_1.18 |
(bandhasya prakṛtinimittakatvānupapattiḥ)

na nityaśuddha buddhamukta svabhāvasya tadyogastadyogāhate | KapSs_1.19 |
(bandhasya prakṛtinigittakatvānupapattiḥ)

nāvidyāto ' pyavastunā bandhāyogāt | KapSs_1.20 |
(bandhasya avidyānimittakatvanirāsaḥ)

vastutve sindhāntahāniḥ | KapSs_1.21 |
(bandhasya avidyānimittakatvanirāsaḥ)

vijātīyadvaitāpattiśca | KapSs_1.22 |
(bandhasya avidyānimittakatvanirāsaḥ)

viruddhobhayarūpā cet | KapSs_1.23 |
(bandhasya avidyānimittakatvanirāsaḥ), pū

na tādṛkpadārthāpratīteḥ | KapSs_1.24 |
(bandhasya avidyānimittakatvanirāsaḥ), si

na vayaṃ ṣaṭpadārthavādinaḥ vaiśeṣikādivat | KapSs_1.25 |
(bandhasya avidyānimittakatvanirāsaḥ), pū

aniyatatve 'pi nāyauktikasya saṃgrahaḥ, anyathā bālonmattādisamatvaṃ | KapSs_1.26 |
(bandhasya avidyānimittakatvanirāsaḥ), si

nānādiviṣayoparāga nimittako 'pyasya | KapSs_1.27 |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ)

na bāhyābhyantarayoḥ uparajyopañjaka bhāvo 'pi deśavyavadhānāt srughnastha pāṭaliputrasthayoriva | KapSs_1.28 |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ)

dvayorekadeśalabdhoparāgānna vyavasthā | KapSs_1.29 |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ)

adṛṣṭavaśāccet | KapSs_1.30 |
(banthasya viṣayavāsanānimittakatvanirāsaḥ), pū

na dvayorekakālayogādupakāryopakārakabhāvaḥ | KapSs_1.31 |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ), si

putrakarmavaditi cet | KapSs_1.32 |
(bandhasya viṣayavāsanānimittakatvanirāsaḥ), pū

nāsti hi tatra sthira eka ātmā yo garbhādhānādikarmaṇā saṃskriyate | KapSs_1.33 |
(bandhasya viṣayavāsanānimittakatva nirāsaḥ), si

sthirakāryāsiddheḥ kṣaṇikatvaṃ | KapSs_1.34 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) ,pu

na pratyabhijñābādhāt | KapSs_1.35 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ) ,si

śrutinyāyavirośrvacca | KapSs_1.36 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

dṛṣṭāntāsiddheś ca | KapSs_1.37 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

yugapajjāyamānayoḥ na kāryakāraṇabhāvaḥ | KapSs_1.38 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

pūrvāpāye uttarāyogāt | KapSs_1.39 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

tadbhāve tadayogāt ubhayavyabhicārādapi na | KapSs_1.40 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

pūrvabhāvamātre na niyamaḥ | KapSs_1.41 |
(bandhādīnāṃ sarveṣāmapi kṣaṇikatva vādanirāsaḥ)

na vijñānamātraṃ bāhyapratīteḥ | KapSs_1.42 |
(bandhādīnāṃ vijñānamātrasvarūpatvanirāsaḥ)

tadabhāve tadabhāvāt śūnyaṃ tarhi | KapSs_1.43 |
(bandhādīnāṃ vijñānamātrasvarūpatvanirāsaḥ)

śūnyaṃ tattvaṃ, bhāvo vinaśyati, vastudharmatvāt vināśasya | KapSs_1.44 |
(sarvaśūnyatāvādakhaṇḍanaṃ), pū

apavādamātraṃ abuddhānāṃ | KapSs_1.45 |
(sarvaśūnyatāvādakhaṇḍanaṃ), si

ubhayapakṣasamānakṣematvādayamapi | KapSs_1.46 |
(sarvaśūnyatāvādakhaṇḍanaṃ)

apuruṣārthatvamubhayathā | KapSs_1.47 |
(sarvaśūnyatāvādakhaṇḍanaṃ)

na gativiśeṣāt | KapSs_1.48 |
(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ)

niṣkriyasya tadasambhavāt | KapSs_1.49 |
(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ)
mūrtatvāt ghaṭādivat samānadharmāpattau apasiddhāntaḥ | KapSs_1.50 |
(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ)

gatiśrutirapi upādhiyogādākāśavat | KapSs_1.51 |
(ātmano gativiśeṣasya bandhanimittatvanirāsaḥ)

na karmaṇāpyataddharmatvāt | KapSs_1.52 |
(karmaṇo bandhanimittatvanirāsaḥ)

atiprasaktiḥ anyadharmatve | KapSs_1.53 |
(karmaṇo bandhanimittatvanirāsaḥ)

nirguṇādi śrutivirodhaśceti | KapSs_1.54 |
(karmaṇo bandhanimittatvanirāsaḥ)

tadyogo 'pyavivekānna samānatvaṃ | KapSs_1.55 |
(avivekanimittaprakṛtipuruṣasaṃyogasyaiva bandhahetutvaṃ)

niyatakāraṇāttaducchittiḥ dhvāntavat | KapSs_1.56 |
(vivekasyaiva aviveka nāśahetutvaṃ)

pradhānāvivekāt anyāvivekasya taddhāne hānaṃ | KapSs_1.57 |
(vivekasyaiva aviveka nāśahetutvaṃ)

vāḍmātraṃ na tutattvaṃ cittasthiteḥ | KapSs_1.58 |
(cittasthitasyāpi puruṣasaṃkrāntasya bandhasya svātmasākṣātkāra nivartyatvaṃ)

yuktito 'pi na bādhyate diṅmūḍhavaparokṣāhate | KapSs_1.59 |
(cittasthitasyāpi puruṣasaṃkrāntasya bandhasya svātmasākṣātkāra nivartyatvaṃ)

acākṣuṣāṇāmanumānena bodhaḥ dhūmādibhiriva vahnaiḥ | KapSs_1.60 |
(prakṛtipuruṣayorānumānikatvaṃ)

satvarajastamasāṃ sāmyāvasthā prakṛtiḥ, prakṛtermahān, mahāto 'haṅkāraḥ, ahaṅkārāt pañcatanmātrāṇi, ubhayamindriyaṃ tanmātrebhyaḥ,sthūlabhūtāni puruṣaḥ iti pañcaviṃśatirgaṇaḥ | KapSs_1.61 |
(pañcaviṃśatitattvasiddhiḥ)

sthūlāt pañcatanmātrasya | KapSs_1.62 |
(pañcaviṃśatitattvasiddhiḥ)

bāhyābhyantarābhyāṃ taiścāhaṅkārasya | KapSs_1.63 |
(pañcaviṃśatitattvasiddhiḥ)

tenāntaḥ karaṇasya | KapSs_1.64 |
(pañcaviṃśatitattvasiddhiḥ)

tataḥ prakṛteḥ | KapSs_1.65 |
(pañcaviṃśatitattvasiddhiḥ)

saṃhataparārthatvāt puruṣasya | KapSs_1.66 |
(pañcaviṃśatitattvasiddhiḥ)

mūle mūlābhāvādamūlaṃ mūlaṃ | KapSs_1.67 |
(prakṛtereva sarvajaganmūlatvaṃ)

pārampayai'pi ekatra pariniṣṭheti saṃjñāmātraṃ | KapSs_1.68 |
(prakṛtereva sarvajaganmūlatvaṃ)

samājaḥ prakṛterdvayoḥ | KapSs_1.69 |
(prakṛtereva sarvajaganmūlatvaṃ)

adhikāritraividhyāt na niyamaḥ | KapSs_1.70 |
(vivekamananasya asārvatrikatve hetuḥ)

mahadākhyaṃ ādyaṃ kāryaṃ tanmanaḥ | KapSs_1.71 |
(mahattatvasvarūpaṃ)

caramo 'haṅkāraḥ | KapSs_1.72 |
(ahaṅkāratatvasvarūpaṃ)

tatkāryatvamuttareṣāṃ | KapSs_1.73 |
(tanmātrādīnāṃ ahaṅkārakāryatve 'pi prakṛtikāryatvopapatiḥ)

ādyahetutā taddvārā pāramparye 'pyaṇuvat | KapSs_1.74 |
(tanmātrādīnāṃ ahaṅkārakāryatve 'pi prakṛtikāryatvopapatiḥ)

pūrvabhāvitve dvayorekatarasya hāne anyatarayogaḥ | KapSs_1.75 |
(prakṛtereva sarvakāraṇatte niyāmakaṃ)

na paricchinnaṃ sarvopādānaṃ | KapSs_1.76 |
(prakṛtereva sarvakāraṇatve niyāmakaṃ)

tadutpāttiśruteśca | KapSs_1.77 |
(prakṛtereva sarvakāraṇatve niyāmakaṃ)

nāvastuno vastusiddhiḥ | KapSs_1.78 |
(śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ)

abādhāt aduṣṭakāraṇa janyatvācca nāvastutvaṃ | KapSs_1.79 |
(śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ)

bhāve tadyogena tatsiddhiḥ, abhāve tadabhāvāt kutastarāṃ tatsiddhiḥ | KapSs_1.80 |
(śūnyasya jagatkāraṇatāyāḥ,jagataḥ śūnyatāyāśca khaṇḍanaṃ)

na karmaṇa upādānatvāyogāt | KapSs_1.81 |
(karmaṇāṃ jagadapādānātā nirāsaḥ)

nānuśravikādapi tatsiddhiḥ, sādhyatvenā'vṛttiyogādapuruṣārthatvaṃ | KapSs_1.82 |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)

tatra prāptivivekasya anāvṛttiśrutiḥ | KapSs_1.83 |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)
duḥkhādduḥkhaṃ jalabhiṣekavanna jāḍyavimokaḥ | KapSs_1.84 |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)

kāmye 'kāmyepi sādhyatvāviśeṣāt | KapSs_1.85 |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)

vijamuktasya bandhadhvaṃsamātraṃ, paraṃ na samānatvaṃ | KapSs_1.86 |
(laukika vaidika karmaṇāṃ paramapuruṣārthahetutvakhaṇḍanaṃ)
dvayorekatarasyavāpyasannikṛṣṭārthaparicchittiḥ pramā, tatsādhakatamaṃ yattattrividhaṃ pramāṇaṃ | KapSs_1.87 |
(pramā svarūpaṃ, pramāṇeyattā ca)

tatsiddhau sarvasiddheḥ nādhikyasiddhiḥ | KapSs_1.88 |
(pramā svarūpaṃ, pramārṇayattāca)

yat saṃbaddhaṃ sat tadākārollekhi vijñānaṃ tat pratyakṣaṃ | KapSs_1.89 |
(pratyakṣalakṣaṇaṃ)

yogināmabāhyapratyakṣatvāt na doṣaḥ | KapSs_1.90 |
(pratyakṣalakṣaṇaṃ)

līnavastulabdhātiśayasambandhādvādoṣaḥ | KapSs_1.91 |
(pratyakṣalakṣaṇaṃ)

īśvarāsiddheḥ | KapSs_1.92 |
(tadaṅgatayā īśvarasattā nirāsaḥ)

muktāmuktayoḥ atyatarābhāvānna tatsiddhiḥ | KapSs_1.93 |
(tadaṅgatayā īśvarasattā nirāsaḥ)

ubhayathāpyasatkaratvaṃ | KapSs_1.94 |
(tadaṅgatayā īśvarasattā nirāsaḥ)

muktātmanaḥ praśaṃsā upāsā siddhasya vā | KapSs_1.95 |
(tadaṅgatayā īśvarasattā nirāsaḥ)

tatsannidhānāt adhiṣṭhātṛtvaṃ maṇivat | KapSs_1.96 |
(tadaṅgatayā īśvarasattā nirāsaḥ)

viśeṣakāryeṣvapi jīvānāṃ | KapSs_1.97 |
(tadaṅgatayā īśvarasattā nirāsaḥ)

siddharūpa boddhṛtvāt vākyārthopadeśaḥ | KapSs_1.98 |
(tadaṅgatayā īśvarasattā nirāsaḥ)

antaḥ karaṇasya tadujjvalitatvāt lohavat adhiṣṭhātṛtvaṃ | KapSs_1.99 |
(antaḥ karaṇasyaiva mukhyamadhiṣṭhānatvaṃ)

pratibandhadṛśaḥ pratibaddhajñānamanumānaṃ | KapSs_1.100 |
(anumāna lakṣaṇaṃ)

āptopadeśaḥ śabdaḥ | KapSs_1.101 |
(śabda lakṣaṇaṃ)

ubhayasiddhiḥ pramāṇāttadupadeśaḥ | KapSs_1.102 |
(pramāṇasvarūpavivecana phalaṃ)

sāmānyato dṛṣṭādubhayasiddhiḥ | KapSs_1.103 |
(sāmānyatodṛṣṭarūpānumānaviśeṣanirūpaṇaṃ)

cidavasāno bhogaḥ | KapSs_1.104 |
(nirduṣṭaṃ pramāsvarūpaṃ)

akarturapi phalopabhogo 'nnādyavat | KapSs_1.105 |
(kartṛtvaphalabhogayoḥ vaiyadhikaraṇyaśaṅkāyāḥ samādhānaṃ)

avivekādvā tatsiddheḥ kartuḥ phalāvagamaḥ | KapSs_1.106 |
(kartṛtvaphalabhogayoḥ vaiyadhikaraṇyaśaṅkāyāḥ samādhānaṃ)

nobhayaṃ ca tatvākhyāne | KapSs_1.107 |
(prakṛtyāderindriyāviṣayatvopādhayaḥ)

viṣayo 'viṣayo 'pyatidūrāderhānopādānābhyāmindriyasya | KapSs_1.108 |
(prakṛtyāderindriyāviṣayatvopādhayaḥ)

saukṣmyāttadanupalarubdhiḥ | KapSs_1.109 |
(prakṛtyāderindriyāviṣayatvopādhayaḥ)

kāryadarśanāttadupalabdheḥ | KapSs_1.110 |
(prakṛtyāderindriyāviṣayatvopādhayaḥ)

vādivipratipatteḥ tadasiddhiriti cet | KapSs_1.111 |
(satkāryavāda nirūpaṇaṃ), pū

tathāpyekataradṛṣṭyā ekatarasiddheḥ nāpalāpaḥ | KapSs_1.112 |
(satkāryavāda nirūpaṇaṃ), si

trividhavirodhāpatteśca | KapSs_1.113 |
(satkāryavāda nirūpaṇaṃ)

nāsadutpādo nṛśṛṅgavat | KapSs_1.114 |
(asatkāryavādanirākaraṇaṃ)

upādānaniyamāt | KapSs_1.115 |
(asatkāryavādanirākaraṇaṃ)

sarvatra sarvadā sarvāsambhavāt | KapSs_1.116 |
(asatkāryavādanirākaraṇaṃ)

śaktasya śakyakaraṇāt | KapSs_1.117 |
(asatkāryavādanirākaraṇaṃ)

kāraṇabhāvācca | KapSs_1.118 |
(asatkāryavādanirākaraṇaṃ)

na bhāve bhāvayogaścet | KapSs_1.119 |
(sataḥ kāryatvopapattiḥ), pū

nābhivyaktinibandhanau vyavahārāvyavahārau | KapSs_1.120 |
(sataḥ kāryatvopapattiḥ), si

nāśaḥ kāraṇalayaḥ | KapSs_1.121 |
(nāśasvarūpaṃ)

pāramparyato 'nveṣaṇā bījāṅkuravat | KapSs_1.122 |
(abhivyaktipakṣe anavasthāparihāraḥ)

utpattivadadoṣaḥ | KapSs_1.123 |
(abhivyaktipakṣe anavasthāparihāraḥ)
hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgaṃ | KapSs_1.124 |
(kāryasvarūpaṃ)

āñjasyādabhedatovā guṇasāmānyādeḥ tatsiddhiḥ pradhānavyapadeśādvā | KapSs_1.125 |
(kāryasvarūpaṃ)

triguṇācetanatvādi dvayoḥ | KapSs_1.126 |
(kāryakāraṇayoḥ sādharmyavaidharmye)

prītyaprītiviṣādādyaiḥ guṇānāṃ anyonyaṃ vaidharmyaṃ | KapSs_1.127 |
(kāryakāraṇayoḥ sādharmyavaidharmye)

ladhvaidi dharmaiḥ sādharmyaṃ ca guṇānāṃ | KapSs_1.128 |
(kāryakāraṇayoḥ sādharmyavaidharmye)

ubhayānyatvāt kāryatvaṃ mahadāderghaṭādivat | KapSs_1.129 |
(mahadādeḥ kāryatvopapattiḥ)

parimāṇāt | KapSs_1.130 |
(mahadādeḥ kāryatvopapattiḥ)

samanvayāt | KapSs_1.131 |
(mahadādeḥ kāryatvopapattiḥ)

śaktitaśceti | KapSs_1.132 |
(mahadādeḥ kāryatvopapattiḥ)

taddhāne prakṛtiḥ puruṣo vā | KapSs_1.133 |
(mahadādeḥ kāryatvopapattiḥ)

tayoranyatve tucchatvaṃ | KapSs_1.134 |
(mahadādeḥ kāryatvopapattiḥ)

kāryātkāraṇānumānaṃ tatsāhityāt | KapSs_1.135 |
(kāryaiḥ kāraṇānumānavidhiḥ)

avyaktaṃ triguṇālliṅgāt | KapSs_1.136 |
(kāryebhyaḥ prakṛteḥ vaidharmyaṃ)

tatkāryatastatsiddhernāpalāpaḥ | KapSs_1.137 |
(kāryebhyaḥ prakṛteḥ vaidharmyaṃ)

sāmānyena vivādābhāvāt dharmavanna sādhanaṃ | KapSs_1.138 |
(puruṣāstitva sādhanaṃ)

śarīrādivyatiriktaḥ pumān | KapSs_1.139 |
(puruṣāstitva sādhanaṃ)

saṃhataparārthatvāt | KapSs_1.140 |
(puruṣāstitva sādhanaṃ)

triguṇādiviparyayāt | KapSs_1.141 |
(puruṣāstitva sādhanaṃ)

adhiṣṭhānācceti | KapSs_1.142 |
(puruṣāstitva sādhanaṃ)

bhotṛbhāvāt | KapSs_1.143 |
(puruṣāstitva sādhanaṃ)

kaivalyārthaṃ pravṛtteśca | KapSs_1.144 |
(puruṣāstitva sādhanaṃ)

jaḍaprakāśāyogātprakāśaḥ | KapSs_1.145 |
(puruṣasya prakāśasvarūpatvaṃ)

nirguṇatvānnaciddharmā | KapSs_1.146 |
(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ)

śrutyā siddhasya nāpalāpastatpratyakṣabodhāt | KapSs_1.147 |
(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ)

suṣuptyādyasākṣitvaṃ | KapSs_1.148 |
(prakāśātmanoḥ dharmadharmibhāva nirākaraṇaṃ)

janmāduvyavasthātaḥ puruṣabahutvaṃ | KapSs_1.149 |
(puruṣabahutva sādhanaṃ)

upādhibhede 'pyekasya nānāyogaḥ ākāśasyeva ghaṭādibhiḥ | KapSs_1.150 |
(puruṣabahutva sādhanaṃ)

upādhirbhidyate na tu tadvān | KapSs_1.151 |
(puruṣabahutva sādhanaṃ)

evamekatvena parivartamānasya na viruddha dharmādhyāsaḥ | KapSs_1.152 |
(puruṣabahutva sādhanaṃ)

anyadharmatve 'pi nāropāttatsiddhirekatvāt | KapSs_1.153 |
(puruṣabahutva sādhanaṃ)

nādvaitaśrutivirodho jātiparatvāt | KapSs_1.154 |
(ātmaikyavādopapattiḥ)

viditabandhakāraṇasya dṛṣṭyātadrūpaṃ | KapSs_1.155 |
(ātmaikyavādopapattiḥ)

nāndhādṛṣṭyā cakṣuṣmatāmanupalambhaḥ | KapSs_1.156 |
(ātmaikyavādopapattiḥ)

vāmadevādirmukto nādvaitaṃ | KapSs_1.157 |
(ātmaikyavādopapattiḥ)

anādāvadyāvadabhāvādbhaviṣyadapyevaṃ | KapSs_1.158 |
(ātmaikyavādopapattiḥ)

idīnīmiva sarvatra nātyantocchedaḥ | KapSs_1.159 |
(ātmaikyavādopapattiḥ)

vyāvṛttobhayarūpaḥ | KapSs_1.160 |
(ātmanāṃ sadaikarūpatvaṃ)
sākṣātsambandhātsākṣitvaṃ | KapSs_1.161 |
(ātmanāṃ sadaikarūpatvaṃ)

nityamuktatvaṃ | KapSs_1.162 |
(ātmanāṃ sadaikarūpatvaṃ)

audāsīnyaṃ ceti | KapSs_1.163 |
(ātmanāṃ sadaikarūpatvaṃ)

uparāgātkartṛtvaṃ citsānnidhyāt citsānnidhyāt | KapSs_1.164 |
(vastutattvaviparītataya puruṣe kartṛtāyāḥ buddhau jñātṛtāyāśca bhāne hetuḥ), pradhānakārya

vimuktamokṣārthaṃ svārthaṃ vā pradhānasya | KapSs_2.1 |
(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

viraktasya tatsiddheḥ | KapSs_2.2 |
(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

na śravaṇamātrāttatsiddhiḥ anādivāsanāyāḥ balavattvāt | KapSs_2.3 |
(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

bahubhṛtyavadvā pratyekaṃ | KapSs_2.4 |
(prakṛteḥ jagatsṛṣṭau nidānabhūtāḥ aṃśāḥ)

prakṛtivāstave ca puruṣasyādhyāsasiddhiḥ | KapSs_2.5 |
(puruṣe sraṣṭṛtvanirākaraṇaṃ)

kāryatastatsiddheḥ | KapSs_2.6 |
(puruṣe sraṣṭṛtvanirākaraṇaṃ)

cetanoddeśānniyamaḥ kaṇṭakamokṣavat | KapSs_2.7 |
(puruṣe sraṣṭṛtvanirākaraṇaṃ)

anyayoge 'pi tātsiddhirnāñjasyenāyodāhavat | KapSs_2.8 |
(puruṣe sraṣṭṛtvanirākaraṇaṃ)

rāgavirāgayoḥ yogaḥ sṛṣṭiśca | KapSs_2.9 |
(sṛṣṭiṃ prati mukhyaṃ nimittakāraṇaṃ)
mahadādikrameṇa pañcabhūtānāṃ | KapSs_2.10 |
(puruṣamuktinimittā mahadādisṛṣṭiḥ)

ātmārthatvātsṛṣṭeḥ naiṣāmātmārtha ārambhaḥ | KapSs_2.11 |
(puruṣamuktinimittā mahadādisṛṣṭiḥ)

dikkālāvākāśādibhyaḥ | KapSs_2.12 |
(dikkālayoḥ sṛṣṭiḥ)

adhyavasāyo buddhiḥ | KapSs_2.13 |
(mahattatva svarūpa kāryādiḥ)

tatkāryaṃ dharmādi | KapSs_2.14 |
(mahattatva svarūpa kāryādiḥ)

mahaduparāgādviparītaṃ | KapSs_2.15 |
(mahattatva svarūpa kāryādiḥ)

abhimāno 'haṅkāraḥ | KapSs_2.16 |
(ahaṅkāratatvasvarūpakāryādiḥ)

ekādaśa pañcatanmātraṃ tatkāryaṃ | KapSs_2.17 |
(ahaṅkāratatvasvarūpakāryādiḥ)

sātvikaṃ ekādaśakaṃ pravartate vaikṛtādahaṅkārāt | KapSs_2.18 |
(ahaṅkāratatvasvarūpakāryādiḥ)

karmendriya buddhīndriyairāntaramekādaśakaṃ | KapSs_2.19 |
(indriyāṇāṃ svarūpaṃ)

āhaṅkārikatvaśruteḥ na bhautikāni | KapSs_2.20 |
(indriyāṇāṃ svarūpaṃ)

devatālayaśrutirnārambhakasya | KapSs_2.21 |
(indriyāṇāṃ svarūpaṃ)

tadutpattiśrutervināśadarśanācca | KapSs_2.22 |
(indriyāṇāṃ anityatā)

atīndriyaṃ indriyaṃ bhrāntānāmadhiṣṭhāne | KapSs_2.23 |
(golakānāmevendriyatva nirākaraṇaṃ)

śaktibhede 'pi bhedasiddhau naikatvaṃ | KapSs_2.24 |
(ekendriyavādanirāsaḥ)

na kalpanāvirodhaḥ pramāṇadṛṣṭasya | KapSs_2.25 |
(ekendriyavādanirāsaḥ)

ubhayātmakaṃ ca manaḥ | KapSs_2.26 |
(manasaḥ jñānakarmobhayātmakatvaṃ)

guṇapariṇāmabhedānnānātvamavasthāvat | KapSs_2.27 |
(manasaḥ jñānakarmobhayātmakatvaṃ)

rūpādirasamalānta ubhayoḥ | KapSs_2.28 |
(indriyāṇāṃ viṣayāḥ)

draṣṭṛtvādirātmanaḥ karaṇatvamindriyāṇāṃ | KapSs_2.29 |
(indriyāṇāṃ ātmokārakatvaṃ)

trayāṇāṃ svālakṣaṇyaṃ | KapSs_2.30 |
(antaḥkaraṇatrayasya asādhāraṇyaḥ sādhāraṇyaśca vṛttayaḥ)

sāmānyakaraṇavṛttiḥ prāṇādyāḥ vāyavaḥ pañca | KapSs_2.31 |
(antaḥkaraṇatrayasya asādhāraṇyaḥ sādhāraṇyaścavṛttayaḥ)

kramaśo 'kramaśaścendriyavṛttiḥ | KapSs_2.32 |
(indriyavṛtteḥ kramikatvaniyamābhāvaḥ)

vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ | KapSs_2.33 |
(pañcavidhāḥ dhīvṛttayaḥ)
tannivṛttāvupaśāntoparāgaḥ svasthaḥ | KapSs_2.34 |
(vṛttyupasaṃhāradaśāyāmeva puruṣasya svarūpe 'vasthitiḥ)

kusumavacca maṇiḥ | KapSs_2.35 |
(vṛttyupasaṃhāradaśāyāmeva puruṣasya svarūpe 'vasthitiḥ)

puruṣārthaṃ karaṇodbhavo 'pyadṛṣṭollāsāt | KapSs_2.36 |
(indriyapravṛttyupādhiḥ)

dhenuvadvatsāya | KapSs_2.37 |
(indriyapravṛttyupādhiḥ)

karaṇaṃ trayodaśāvidhaṃ avāntarabhedāt | KapSs_2.38 |
(karaṇānāṃ trayodaśatvaṃ)

indriyeṣu sādhakatamatvaguṇayogāt kuṭhāravat | KapSs_2.39 |
(karaṇānāṃ trayodaśatvaṃ)

dvayoḥ pradhānaṃ mano lokavat bhṛtyavargeṣu | KapSs_2.40 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

avyabhicārāt | KapSs_2.41 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

tathāśeṣasaṃskārādhāratvāt | KapSs_2.42 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

smṛtyānumānācca | KapSs_2.43 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

sambhavenna svataḥ | KapSs_2.44 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

āpekṣiko guṇapradhānabhāvaḥ kriyāviśeṣāt | KapSs_2.45 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

tatkarmārjitatvāt tadarthamabhiceṣṭā lokavat | KapSs_2.46 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

samānakarmayoge buddheḥ prādhānyaṃ lokavallokavat | KapSs_2.47 |
(karaṇeṣu gauṇamukhyabhāvavyavasthā)

vairāgyādhyā

aviśeṣāt viśeṣārambhaḥ | KapSs_3.1 |
(pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ)

tasmāccharīrasya | KapSs_3.2 |
(pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ)

tadījāt saṃsṛtiḥ | KapSs_3.3 |
(pañcatanmātrebhyaḥ saṃsṛtibījasthūlasṛṣṭiḥ)

āvivekācca pravartanamaviśeṣāṇāṃ | KapSs_3.4 |
(saṃsṛteḥ vivekaparyantatvaṃ)
upabhogāditarasya | KapSs_3.5 |
(saṃsṛteḥ vivekaparyantatvaṃ)

samprati parimukto dvābhyāṃ | KapSs_3.6 |
(saṃsṛteḥ vivekaparyantatvaṃ)

mātāpitṛjaṃ sthūlaṃ prāyaśaḥ itaranna tathā | KapSs_3.7 |
(sthūlanadinara śarīrayoḥ bhedaḥ)

pūrvotpattestatkāryatvaṃ bhogādekasya netarasya | KapSs_3.8 |
(sthūlanadinara śarīrayoḥ bhedāḥ)

saptadaśaikaṃ liṅgaṃ | KapSs_3.9 |
(liṅgaśarīraṃ tatkāryaṃ ca)

vyaktibhedaḥ karmaviśeṣāt | KapSs_3.10 |
(liṅgaśarīraṃ tatkāryaṃ ca)

tadadhiṣṭhānāśraye dehe tadvādattadvādaḥ | KapSs_3.11 |
(liṅgaśarīrādhiṣṭhānasūkṣmadehāśrayatvaṃ sthūladehasya)

na svātantryāttadṛte chāyāvaccitravacca | KapSs_3.12 |
(liṅgaśarīrādhiṣṭhānasūkṣmaśarīrasattvāvaśyakatā)

mūrtatve 'pi na saṅghātayogāt taraṇivat | KapSs_3.13 |
(liṅgaśarīrādhiṣṭhānasūkṣmaśarīrasattvāvaśyakatā)

aṇuparimāṇaṃ tatkṛtiśruteḥ | KapSs_3.14 |
(liṅgaśarīraparimāṇaṃ)

tadannamayatvaśruteśca | KapSs_3.15 |
(liṅgaśarīraparimāṇaṃ)

puruṣārthaṃ saṃsṛtiḥ liṅgānāṃ sūpakāravadrājñaḥ | KapSs_3.16 |
(liṅgaśarīrasaṃsṛteḥ puruṣārthatvaṃ)

pāñcabhautiko dehaḥ | KapSs_3.17 |
(sthūlaśarīrasvarupaviṣaye mata bhedāḥ)

cāturbhautikamityeke | KapSs_3.18 |
(caitanyasya bhūtadharmatvā bhāvaḥ)

aikabhautikamityapare | KapSs_3.19 |
(caitanyasya bhūtadharmatvā bhāvaḥ)

na sāṃsiddhikaṃ caitanyaṃ pratyekādṛṣṭeḥ | KapSs_3.20 |
(caitanyasya bhūtadharmatvā bhāvaḥ)

prapañcamaraṇādyabhāvaśca | KapSs_3.21 |
(caitanyasya bhūtadharmatvā bhāvaḥ)

madaśaktivaccet pratyekaparidṛṣṭe sāṃhatye tadudbhavaḥ | KapSs_3.22 |
(caitanyasya bhūtadharmatvā bhāvaḥ)

jñānānmuktiḥ | KapSs_3.23 |
(jñānaviparyayābhyāṃ muktibandhau)

bandho viparyayāt | KapSs_3.24 |
(jñānaviparyayābhyāṃ muktibandhau)

niyatakāraṇatvānna samuccayavikalpau | KapSs_3.25 |
(tatvajñānamātrasya muktihetutvaṃ)

svapnajāgarābhyāmiva māyikāmāyikābhyāṃ nobhayormuktiḥ puruṣasya | KapSs_3.26 |
(tatvajñānamātrasya muktihetutvaṃ)

itarasyāpi nātyantikaṃ | KapSs_3.27 |
(upāsanātmakajñānasya muktihetutvābhāvaḥ)

saṅkalpite 'pyevaṃ | KapSs_3.28 |
(upāsanātmakajñānasya muktihetutvābhāvaḥ)

bhāvanopacayāt śuddhasya sarvaṃ prakṛtivat | KapSs_3.29 |
(upāsanāphalaṃ)

rāgopahatiḥ dhyānaṃ | KapSs_3.30 |
(dhyānasya muktisādhanajñānasādhanatvaṃ)

vṛttinirodhāt tatsiddhiḥ | KapSs_3.31 |
(dhyānasiddhyupāyaḥ)

dhāraṇāsanasvakarmaṇā tatsiddhiḥ | KapSs_3.32 |
(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

nirodhaḥ chardividhāraṇābhyāṃ | KapSs_3.33 |
(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

sthirasukhamāsanaṃ | KapSs_3.34 |
(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

svakarma svāśramavihitakarmānuṣṭhānaṃ | KapSs_3.35 |
(dhyānasādhanāni, teṣāṃ lakṣaṇāni ca)

vairāgyāt abhyāsācca | KapSs_3.36 |
(mukhyādhikāriṇaḥ yamādipañcakāpekṣābhāvaḥ)

viparyayabhedāḥ pañca | KapSs_3.37 |
(bandhahetuviparyayavibhāgaḥ)

aśaktiraṣṭaviśatidhā tu | KapSs_3.38 |
(viparyayahetūnāṃ aśaktīnāṃ bhedāḥ)

tuṣṭirnavadhā | KapSs_3.39 |
(buddhyaśakti saṃpādakayoḥ tuṣṭisiddhyoḥ vibhāgaḥ)

siddhiraṣṭadhā | KapSs_3.40 |
(buddhyaśakti saṃpādakayoḥ tuṣṭisiddhyoḥ vibhāgaḥ)

avāntarabhedāḥ pūrvavat | KapSs_3.41 |
(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ)
evamitarasyāḥ | KapSs_3.42 |
(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ)

ādhyatmikādi bhedāt navadhā tuṣṭiḥ | KapSs_3.43 |
(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ)

ūhādibhiḥ siddhiraṣṭadhā | KapSs_3.44 |
(viparyayāśaktituṣṭisiddhīnāṃ kiñcidvivaraṇaṃ)

netarāditarahānena vinā | KapSs_3.45 |
(tapa ādi siddheḥ tāttvikasiddhitvābhāvaḥ)

daivādiprabhedā | KapSs_3.46 |
(daivādisṛṣṭiprabhedāḥ tadavadhayaśca)

ābrahmastambaparyantaṃ tatkṛte sṛṣṭiḥ āvivekāt | KapSs_3.47 |
(daivādisṛṣṭiprabhedāḥ tadavadhayaśca)

ūrdhvaṃ satvaviśālā | KapSs_3.48 |
(guṇaprabhedena sṛṣṭibhedāḥ)

tamoviśālāmūlataḥ | KapSs_3.49 |
(guṇaprabhedena sṛṣṭibhedāḥ)

madhye rajoviśālā | KapSs_3.50 |
(guṇaprabhedena sṛṣṭibhedāḥ)

karmavaicitryāt pradhānaceṣṭā garbhadāsavat | KapSs_3.51 |
(vicitrasṛṣṭīnāṃ nimittaṃ)

āvṛttisttatrāpyuttarottarayogāddheyaḥ | KapSs_3.52 |
(āmukti sṛṣṭīnāṃ heyatvaṃ)

samānaṃ jarāmaraṇādinaṃ duḥkhaṃ | KapSs_3.53 |
(āmukti sṛṣṭīnāṃ heyatvaṃ)

na kāraṇalayāt kṛtakṛtyatā magnavadutthānāt | KapSs_3.54 |
(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ)

akāryatve 'pi tadyogaḥ pāravaśyāt | KapSs_3.55 |
(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ)

sa hi sarvavit sarvakartā | KapSs_3.56 |
(prakṛtilayasyāpi ātyantikamuktirūpatvābhāvaḥ)

īdṛśeśvarasiddhiḥ siddhā | KapSs_3.57 |
(prakṛtilīnasyaiva janyeśvaratvaṃ)

pradhānasṛṣṭiḥ parārthaṃ svato 'pyabhoktṛtvāt | KapSs_3.58 |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanaṃ ca)

uṣṭrakuṅkumavahanavat | KapSs_3.59 |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanaṃ ca)

acetanatve 'pi kṣīravacceṣṭitaṃ pradhānasya | KapSs_3.60 |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

karmavat dṛṣṭervā kālādeḥ | KapSs_3.61 |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

svabhāvācceṣṭitamanabhisandhānāt bhṛtyavat | KapSs_3.62 |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

karmākṛṣṭervānāditaḥ | KapSs_3.63 |
(pradhānakartṛkasṛṣṭeḥ upapāttiḥ prayojanañca)

viviktabodhāt sṛṣṭinivṛttiḥ pradhānasya sūdavat pāke | KapSs_3.64 |
(sṛṣṭinivṛttihetuḥ)

itaraitaravattaddoṣāt | KapSs_3.65 |
(sṛṣṭinivṛttihetuḥ)

dvayorekatasya vaudāsīnyamapavargaḥ | KapSs_3.66 |
(sṛṣṭinivṛttihetuḥ)

anyasṛṣṭyuparāge 'pi na virajya (ma) te prabuddharajjutatvasyevoragaḥ | KapSs_3.67 |
(sṛṣṭiviśeṣanivṛtteḥ sṛṣṭyantarapravṛttyupaghātakatvābhāvaḥ)

karmanimittayogācca | KapSs_3.68 |
(sṛṣṭiviśeṣanivṛtteḥ sṛṣṭyantarapravṛttyupaghātakatvībhāvaḥ)

nairapekṣye 'pi prakṛtyupakāre 'viveko nimittaṃ | KapSs_3.69 |
(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ)

nartakīvat pravṛttasyāpi nivṛttiḥ cāritārthyāt | KapSs_3.70 |
(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ)

doṣabodhe 'pi nopasarpaṇaṃ pradhānasya kulavadhūvat | KapSs_3.71 |
(prakṛtipravṛttinivṛttyoḥ niyāmakopapādanaṃ)

naikāntato bandhamokṣau puruṣasya avivekādṛte | KapSs_3.72 |
(bandhamokṣayoḥ ātmagatatvābhāvaḥ)

prakṛterāñjasyāt sasaṅgatvāt paśuvat | KapSs_3.73 |
(bandhamokṣayoḥ ātmagatatvābhāvaḥ)

rūpaiḥ saptabhiḥ ātmānaṃ badhnāti pradhānaṃ kośakāravadvimocayetyekarūpeṇa | KapSs_3.74 |
(bandhamokṣanimittāni)

nimittatvamavivekasya na dṛṣṭahāniḥ | KapSs_3.75 |
(bandhamokṣanimittāni)

tatvābhyāsānneti netīti tyāgāt vivekasiddhiḥ | KapSs_3.76 |
(tattvābhyāsasyaiva vivekahetutvaṃ)

adhikāriprabhedānna niyamaḥ | KapSs_3.77 |
(tattvābhyāsasyaiva vivekahetutvaṃ)

bādhitānuvṛttyā madhyavivekato 'pyupabhogaḥ | KapSs_3.78 |
(vivekaviśeṣasyaiva nistāropāyatvaṃ)
jīvanmuktaśca | KapSs_3.79 |
(vivekaviśeṣasyaiva nistāropāyatvaṃ)

upadeśyopadeṣṭṛtvāttatsiddhiḥ | KapSs_3.80 |
(jīvanmuktisādhanaṃ)

śrutiśca | KapSs_3.81 |
(jīvanmuktisādhanaṃ)

itarathā andhaparamparā | KapSs_3.82 |
(jīvanmuktisādhanaṃ)

cakrabhramaṇavat dhṛtaśarīraḥ | KapSs_3.83 |
(jīvanmuktisādhanaṃ)

saṃskāraleśataḥ tatsiddhiḥ | KapSs_3.84 |
(jīvanmuktisādhanaṃ)

vivekānniḥ śeṣaduḥkhanivṛttau kṛtakṛtyo netarānnetarāt | KapSs_3.85 |
(puruṣe vivekasyaiva kṛtakṛtyatāhetutvaṃ)

ākhyāyikā

rājaputravat tatvopadeśāt | KapSs_4.1 |
(tattvopadeśasya vivekahetutvaṃ)

piśācavadanyārthopadeśe 'pi | KapSs_4.2 |
(tattvopadeśasya vivekahetutvaṃ)

āvṛttirasakṛdupadeśāt | KapSs_4.3 |
(tattvopadeśasya vivekahetutvaṃ)

pitāputravadubhayordṛṣṭatvāt | KapSs_4.4 |
(kvacidanumānāt dehasya bhaṅguratājñānopapattiḥ)

śyenavat sukhaduḥkhī tyāga viyogābhyāṃ | KapSs_4.5 |
(jñānaniṣpattyaṅga manodharmoḥ)

ahinirlvayinīvat | KapSs_4.6 |
(jñānaniṣpattyaṅga manodhamoḥ)

chinnahastavadvā | KapSs_4.7 |
(jñānaniṣpattyaṅga manodharmoḥ)

asādhanānucintanaṃ bandhāya bharatavat | KapSs_4.8 |
(jñānaniṣpattyaṅga manodharmoḥ)

bahubhiryoge virodhaḥ rāgādibhiḥ kumārī kaṅkaṇa (śaṅkha) vat | KapSs_4.9 |
(jñānaniṣpattyaṅga manodharmoḥ)

dvābhyāmapi tathaiva | KapSs_4.10 |
(jñānaniṣpattyaṅga manodharmoḥ)

nirāśaḥ sukhī piṅgalāvat | KapSs_4.11 |
(jñānaniṣpattyaṅga manodharmoḥ)
anārambhe 'pi paragṛhe sukhī sarpavat | KapSs_4.12 |
(jñānaniṣpattyaṅga manodharmoḥ)

bahuśāstra gurūpāsane 'pi sārādānaṃ ṣaṭpadavat | KapSs_4.13 |
(sāragrahaṇāvaśyakatā)

iṣukāravannaikacittasya samādhihāniḥ | KapSs_4.14 |
(ekāgratāvaśyakatā)

kṛtaniyamalaṅghanādānarthakyaṃ lokavat | KapSs_4.15 |
(śāstravihitaniyamānullaṅghanāvaśyakatā)

tadvismaraṇe 'pi bhekīvat | KapSs_4.16 |
(śāstravihitaniyamasmaraṇāvaśyakatā)

nopadeśaśravaṇe 'pi kṛtakṛtyatā parāmarśādṛte virocanavat | KapSs_4.17 |
(śrutārthamananāvaśyakatā)

dṛṣṭastayorindrasya | KapSs_4.18 |
(śrutārthamananāvaśyakatā)

praṇatibrahmacaryopasarpaṇāni kṛtvā siddhiḥ bahukālāt tadvat | KapSs_4.19 |
(gurusevā)

na kālaniyamo vāmadevavat | KapSs_4.20 |
(jñānaniṣpatteḥ kāladeśādiniyamābhāvaḥ)

adhyastarūpopāsanāt pāramparyeṇa yajñopāsakānāmiva | KapSs_4.21 |
(jñānaniṣpatteḥ kāladeśādiniyamābhāvaḥ)

itaralābhe 'pyāvṛttiḥ pañcāgniyogato janmaśruteḥ | KapSs_4.22 |
(punarāvṛttihetubhūtānyupāsanāni)

viraktasya heyahānamupādeyopādānaṃ haṃsakṣīravat | KapSs_4.23 |
(jñānaniṣpattyadhikāraḥ)

labdhātiśayayogādvā tadvat | KapSs_4.24 |
(jñānaniṣpattyadhikāraḥ)

na kāmacāritvaṃ rāgopahate śukavat | KapSs_4.25 |
(rāgadoṣāḥ tacchamanopāyāśca)

guṇayogāt baddhaḥ śukavat | KapSs_4.26 |
(rāgadoṣāḥ tacchamanopāyāśca)

na bhogādrāgaśāntiḥ munivat | KapSs_4.27 |
(rāgadoṣāḥ tacchamanopāyāśca)

doṣadarśanādubhayoḥ | KapSs_4.28 |
(rāgadoṣāḥ tacchamanopāyāśca)

na malinacetasyupadeśa bījapraroho 'javat | KapSs_4.29 |
(rāgadoṣāḥ tacchamanopāyāśca)

nābhāsamātramapi malinadarpaṇavat | KapSs_4.30 |
(rāgadoṣāḥ tacchamanopāyāśca)

na tajjasyāpi tadrapatā paṅkajavat | KapSs_4.31 |
(rāgadoṣāḥ tacchamanopāyāśca)

na bhūtiyoge 'pi kṛtakṛtyatā upāsyasiddhivat upāsyasiddhivat | KapSs_4.32 |
(aṣṭaiśvaryāṇāmapi muktisāmyābhāvaḥ)

paramatanirjayaḥ

maṅgalācaraṇaṃ śiṣṭācārāt phaladarśanāt śrutitaśceti | KapSs_5.1 |
(maṅgalācaraṇaprayojanaṃ)

neśvarādhiṣṭhite phalaniṣpattiḥ karmaṇā tatsiddheḥ | KapSs_5.2 |
(īśvarasya phaladātṛtvābhavaḥ)

svopakārādadhiṣṭhānaṃ lokavat | KapSs_5.3 |
(īśvarasya phaladātṛtvābhavaḥ)

laukikeśvaravaditarathā | KapSs_5.4 |
(īśvarasya phaladātṛtvābhavaḥ)

pāribhāṣiko vā | KapSs_5.5 |
(īśvarasya phaladātṛtvābhavaḥ)

na rāgādṛte tatsiddhiḥ pratiniyatakāraṇatvāt | KapSs_5.6 |
(īśvarasya phaladātṛtvābhavaḥ)

tadyoge 'pi na nityamuktaḥ | KapSs_5.7 |
(īśvarasya phaladātṛtvābhavaḥ)

pradhānaśaktiyogāccet saṅgāpattiḥ | KapSs_5.8 |
(īśvarasya phaladātṛvābhavaḥ)

sattāmātrāccetsarvaiśvaryaṃ | KapSs_5.9 |
(īśvarasya phaladātṛtvābhavaḥ)

pramāṇābhāvānna tatsiddhiḥ | KapSs_5.10 |
(īśvare pramāṇābhāvaḥ)

sambandhābhāvānnānumānaṃ | KapSs_5.11 |
(īśvare pramāṇābhāvaḥ)

śrutirapi pradhānakāryatvasya | KapSs_5.12 |
(īśvare pramāṇābhāvaḥ)

nāvidyāśaktiyogo nissaṅgasya | KapSs_5.13 |
(bandhasya avidyānimittakatvavādanirāsaḥ)

tadyoge tatsiddhāvanyonyāśrayatvaṃ | KapSs_5.14 |
(bandhasya avidyānimittakatvavādanirāsaḥ)

na bījāṅkuravat sādisaṃsāraśruteḥ | KapSs_5.15 |
(bandhasya avidyānimittakatvavādanirāsaḥ)

vidyāto 'nyatve brahmabādhaprasaṅgaḥ | KapSs_5.16 |
(bandhasya avidyānimittakatvavādanirāsaḥ)

abādhe naiṣphalyaṃ | KapSs_5.17 |
(bandhasya avidyānimittakatvavādanirāsaḥ)

vidyābādhyatve jagato 'pyevaṃ | KapSs_5.18 |
(bandhasya avidyānimittakatvavādanirāsaḥ)

tadrūpatve sāditvaṃ | KapSs_5.19 |
(bandhasya avidyānimittakatvavādanirāsaḥ)

na dharmāpalāpaḥ prakṛtikāryavaicitryāt | KapSs_5.20 |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

śrutiliṅgādibhiḥ tatsiddhiḥ | KapSs_5.21 |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

na niyamaḥ pramāṇāntarāvakāśāt | KapSs_5.22 |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

ubhayatrāpyevaṃ | KapSs_5.23 |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

arthāt siddhiścetsamānamubhayoḥ | KapSs_5.24 |
(pradhānapravṛtteḥ karmanimittakatvanirāsaḥ)

antaḥ karaṇadharmatvaṃ dharmādīnāṃ | KapSs_5.25 |
(dharmādharmayoḥ antaḥ karaṇadharmatvaṃ)

guṇādīnāṃ ca nātyantabādhaḥ | KapSs_5.26 |
(satvādiguṇataddharmāṇāṃ atyanta niṣedhasyāyuktatā)

pañcāvayavayogāt sukhasaṃvittiḥ | KapSs_5.27 |
(satvādiguṇataddharmāṇāṃ atyanta niṣedhasyāyuktatā)

na sakṛdgrahaṇātsambandha siddhiḥ | KapSs_5.28 |
(vyāptisvarūpaṃ tatsādhanaṃ ca), pū

niyatadharmasāhityamubhayorekatarasya vā vyāptiḥ | KapSs_5.29 |
(vyāptisvarūpaṃ tatsādhanaṃ ca), si

na tatvāntaraṃ vastukalpanāprasakteḥ | KapSs_5.30 |
(paroktavyāptisvarūpādikhaṇḍanaṃ)

nijaśaktyudbhavamityācāryāḥ | KapSs_5.31 |
(paroktavyāptisvarūpādikhaṇḍanaṃ)

ādheyaśaktiyoga iti pañcaśikhaḥ | KapSs_5.32 |
(paroktavyāptisvarūpādikhaṇḍanaṃ)

na svarūpaśaktirniyamaḥ punarvādaprasakteḥ | KapSs_5.33 |
(paroktavyāptisvarūpādikhaṇḍanaṃ)

viśeṣeṇānarthakya prasakteḥ | KapSs_5.34 |
(paroktavyāptisvarūpādikhaṇḍanaṃ)

pallavādiṣvanupapatteśca | KapSs_5.35 |
(paroktavyāptisvarūpādikhaṇḍanaṃ)

ādheyaśaktisiddhau nijaśaktiyogaḥ samānanyāyāt | KapSs_5.36 |
(paroktavyāptisvarūpādikhaṇḍanaṃ)

vācyavācaka bhāvaḥ sambandhaḥ śabdārthayoḥ | KapSs_5.37 |
(śabdaprāmāṇyasādhanaṃ)

tribhissāmbandhasiddhiḥ | KapSs_5.38 |
(lokavedayoḥ śaktigrahaṇopāyāḥ)

na kārye niyamaḥ ubhayathā darśanāt | KapSs_5.39 |
(lokavedayoḥ śaktigrahaṇopāyāḥ)

loke vyutpannasya vedārthapratītiḥ | KapSs_5.40 |
(lokavedayoḥ śaktigrahaṇopāyāḥ)

na tribhirapauruṣeyatvādvedasya tadarthasyāpyatīndriyatvāt | KapSs_5.41 |
(vedasya atīndriyārthatvanirākaraṇaṃ), pū

na yajñādeḥ svarūpato dharmatvaṃ vaiśiṣṭyāt | KapSs_5.42 |
(vedasya atīndriyārthatvanirākaraṇaṃ), si

nijaśaktiḥ vyutpattyā vyavacchidyate | KapSs_5.43 |
(vaidikaśabdaśaktigrahavyavasthā)

yogyāyogyeṣu pratītijanakatvāttatsiddhiḥ | KapSs_5.44 |
(vaidikaśabdaśaktigrahavyavasthā)

na nityatvaṃ vedānāṃ kāryatvaśruteḥ | KapSs_5.45 |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

na pauruṣeyatvaṃ tatkartuḥ puruṣasyābhāvāt | KapSs_5.46 |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

muktāmuktayorayogyatvāt | KapSs_5.47 |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

nāpauruṣeyatvānnityatvamaṅkurādivat | KapSs_5.48 |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

teṣāmapi tadyoge dṛṣṭabādhādiprasaktiḥ | KapSs_5.49 |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

yasmin adṛṣṭe 'pi kṛtabuddhirupajāyate tatpauruṣeyaṃ | KapSs_5.50 |
(vedasya nityatvāpaurūṣeyatvayornirāsaḥ)

nijaśaktyabhivyakteḥ svataḥ prāmāṇyaṃ | KapSs_5.51 |
(vedānāṃ svataḥ prāmāṇyaṃ)

nāsataḥ khyānaṃ nṛśṛṅgavat | KapSs_5.52 |
(guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā)
na sato bādhadarnāt | KapSs_5.53 |
(guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā)

nānirvacanīyasya tadabhāvāt | KapSs_5.54 |
(guṇānāṃ nātyantāsattvaṃ anirvacanīyatvaṃ vā)

nānyathākhyātiḥ svavacovyāghātāt | KapSs_5.55 |
(anyathākhyātinirāsaḥ)

sadasatkhyātiḥ bādhābādhāt | KapSs_5.56 |
(sadasatkhyāti nirāsaḥ)

pratītyapratītibhyāṃ na sphoṭātmakaḥ śabdaḥ | KapSs_5.57 |
(sphoṭanirāsaḥ)

na śabdanityatvaṃ kāryatāpratīteḥ | KapSs_5.58 |
(varṇanityatvanirāsaḥ)

pūrvasiddha sattvasyābhivyaktiḥ dīpeneva ghaṭasya | KapSs_5.59 |
(varṇanityatvanirāsaḥ), pū

satkāryasiddhāntaścet siddhasādhanaṃ | KapSs_5.60 |
(varṇanityatvanirāsaḥ), si

nādvaitamātmano liṅgāt tadbhedapratīteḥ | KapSs_5.61 |
(ātmādvaita nirāsaḥ)

nānātmāpi pratyakṣabādhāt | KapSs_5.62 |
(ātmādvaita nirāsaḥ)

nobhābhyāṃ tenaiva | KapSs_5.63 |
(ātmādvaita nirāsaḥ)

anyaparatvamavivekānāṃ tatra | KapSs_5.64 |
(ātmādvaitanirāsaḥ)

nātmāvidyā nobhayaṃ jagadupādānakāraṇaṃ nissaṅgatvāt | KapSs_5.65 |
(ātmādvaitanirāsaḥ)

naikasyānandacidrūpatve dvayorbhedāt | KapSs_5.66 |
(ātmādvaitanirāsaḥ)

duḥkhanivṛttergauṇaḥ | KapSs_5.67 |
(ātmādvaitanirāsaḥ)

vimuktipraśaṃsā mandānāṃ | KapSs_5.68 |
(ātmādvaitanirāsaḥ)

na vyāpakatvaṃ manasaḥ karaṇatvādindriyatvādvā vāsyādivaccakṣurādivacca | KapSs_5.69 |
(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ)

sakriyatvāt gatiśruteḥ | KapSs_5.70 |
(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ)

na nirbhāgatvaṃ tadyogāt ghaṭavat | KapSs_5.71 |
(manasoniravayavatva vibhutvanityanāṃ nirāsaḥ)

prakṛtipuruṣayoranyatsarvamanityaṃ | KapSs_5.72 |
(prakṛtipuruṣātiriktasya sarvasyānityatvaṃ)

na bhāgalābho bhāgino nirbhāgatvaśruteḥ | KapSs_5.73 |
(prakṛtipuruṣātiriktasya sarvasyānityatvaṃ)

nānandābhivyaktirmuktiḥ nirdharmatvāt | KapSs_5.74 |
(mukteḥ ānandābhivyaktirūpatvābhāvaḥ)

na viśeṣaguṇocchittistadvat | KapSs_5.75 |
(mukteḥ viśeṣaguṇocchedasvarūpatvābhāvaḥ)

na viśeṣagatiḥ niṣkriyasya | KapSs_5.76 |
(mukteḥ lokāntaragatirūpatvābhāvaḥ)

nākāroparāgocchittiḥ kṣaṇikatvādidoṣāt | KapSs_5.77 |
(mukteḥ uparāganāśa, sarvocchittirūpatvābhāvaḥ)

na sarvocchittirapuruṣārthatvādideṣāt | KapSs_5.78 |
(mukteḥ śūnyādirūpatvānupapattiḥ)

evaṃ śūnyamapi | KapSs_5.79 |
(mukteḥ śūnyādirūpatvānupapattiḥ)

saṃyogāśca vibhāgāntā iti na deśādilābho 'pi | KapSs_5.80 |
(mukteḥ svāmyaviśeṣādirūpatvābhāvaḥ)

na bhāgiyogo bhāgasya | KapSs_5.81 |
(mukteḥ layarūpatvābhāvaḥ)

nāṇimādiyogo 'pyavaśyaṃbhāvitvāt taducchitteritarayogavat | KapSs_5.82 |
(mukteḥ aiśvarya padavīviśeṣādirūpatvābhāvaḥ)

nendrādipadayogo 'pi tadvat | KapSs_5.83 |
(mukteḥ aiśevarya padavīviśeṣādirūpatvābhāvaḥ)

na bhūtaprakṛtikatvamindriyāṇāmāhaṅkārikatvaśruteḥ | KapSs_5.84 |
(indriyāṇāṃ bhūtaprakṛtikatvanirāsaḥ)

na ṣaṭ padārthaniyamastadbodhānmuktiḥ | KapSs_5.85 |
(parokta padārthasaṃkhyāniyamasya, taddhodhasya muktihetutāyāśca nirāsaḥ)

ṣoḍaśādiṣvapyevaṃ | KapSs_5.86 |
(parokta padārthasaṃkhyāniyamasya, taddhodhasya muktihetutāyāśca nirāsaḥ)

nāṇunityatā tatkāryatvaśruteḥ | KapSs_5.87 |
(aṇūnāṃ nityatvanirāsaḥ)

na nirbhāgatvaṃ kāryatvāt | KapSs_5.88 |
(aṇūnāṃ nityatvanirāsaḥ)

na rūpanibandhanāt pratyakṣaniyamaḥ | KapSs_5.89 |
(parimāṇasvarūpādi nirṇayaḥ)
na parimāṇacāturvidhyaṃ dvābhyāṃ tadyogāt | KapSs_5.90 |
(sāmānyasādhanaṃ, tatsvarūpaṃ ca)

anityatve 'pi sthiratāyogāt pratyabhijñānaṃ sāmānyasya | KapSs_5.91 |
(sāmānyasādhanaṃ, tatsvarūpaṃ ca)

na tadapalāpastasmāt | KapSs_5.92 |
(sāmānyasādhanaṃ, tatsvarūpaṃ ca)

nānyanivṛttirūpatvaṃ bhāvapratīteḥ | KapSs_5.93 |
(sāhaśyasya tattvāntaratā nirākaraṇaṃ)

na tattvāntaraṃ sādṛśya pratyakṣopalabdheḥ | KapSs_5.94 |
(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

nijaśaktyabhivyaktirvā vaiśiṣṭyāttadupalabdheḥ | KapSs_5.95 |
(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

na saṃjñāsaṃjñi sambandho 'pi | KapSs_5.96 |
(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

na sambandhanityatobhayānityatvāt | KapSs_5.97 |
(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

nājaḥ sambandhaḥ dharmigrāhakapramāṇabādhāt | KapSs_5.98 |
(sādṛśyasya tattvāntaratā nirākaraṇaṃ)

na samavāyo 'sti pramāṇābhāvāt | KapSs_5.99 |
(samavāya nirāsaḥ)

ubhayatrāpyanyathāsiddherna pratyakṣamanumānaṃ vā | KapSs_5.100 |
(samavāyanirāsaḥ)

nānumeyatvameva kriyāyāḥ nediṣṭhasya tattadvatorevāparokṣapratīteḥ | KapSs_5.101 |
(kriyāyāḥ anumeyatānaiyatyanirāsaḥ)

na pāñcabhautikaṃ śarīraṃ bahūnāmupādānāyogāt | KapSs_5.102 |
(śarīrasya pāñcabhautikatvanirāsaḥ)

na sthūlamiti niyamaḥ ātivāhikasyāpi vidyāmānatvāt | KapSs_5.103 |
(śarīrasāmānyasya sthūlatvanirāsaḥ)

nāprāptaprakāśakatvamindriyāṇāṃ aprāpteḥ sarvaprāptervā | KapSs_5.104 |
(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ)

na tejo 'pasarpaṇāt taijasa cakṣuḥ vṛttitastatsiddheḥ | KapSs_5.105 |
(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ)

prāptarthaprakāśaliṅgāt vṛttisiddhiḥ | KapSs_5.106 |
(indriyāṇāṃ prāpyakāritvanirūpaṇaṃ)

bhāgaguṇābhyāṃ tatvāntaraṃ vṛttiḥ sambandhārthaṃ sarpatīti | KapSs_5.107 |
(vṛtteḥ svarūpaṃ)

na dravyaniyamastadyogāt | KapSs_5.108 |
(vṛtteḥ svarūpaṃ)

na deśabhede 'pyanyopādānatāsmadādivanniyamaḥ | KapSs_5.109 |
(indriyāṇāṃ abhautikatvaṃ)

nimittavyapadeśāt tadavyapadeśaḥ | KapSs_5.110 |
(indriyāṇāṃ abhautikatvaṃ)

ūṣmajāṇḍajajarāyujodbhijjasāṅkālpika sāṃsiddhikaṃ ceti na niyamaḥ | KapSs_5.111 |
(sthūlaśarīraviśeṣāḥ)

sarveṣu pṛthivyupādānaṃ asādhāraṇyāt tadvyapadeśaḥ pūrvavat | KapSs_5.112 |
(sthūlaśarīraviśeṣāḥ)

na dehārambhakasya prāṇatvamindriyaśaktitastatsiddheḥ | KapSs_5.113 |
(praṇasya dehārambhakatvābhāvaḥ)

bhokturādhiṣṭhānāt bhogāyatananirmāṇaṃ anyathā pūtibhāvaprasaṅgāt | KapSs_5.114 |
(dehādhiṣṭhātṛ nirṇayaḥ)

bhṛtyadvārā svāmyadhiṣṭhitirnaikāntyāt | KapSs_5.115 |
(dehādhiṣṭhātṛ nirṇayaḥ)

samādhisuṣuptimokṣeṣu brahmarūpatā | KapSs_5.116 |
(ātmano nityamuktatvopapādanaṃ)

dvayoḥ sabījamanyatra taddhatiḥ | KapSs_5.117 |
(suṣuptisamādhibhyāṃ mokṣe viśeṣaḥ)

dvayoriva trayasyāpi dṛṣṭatvāt na tu dvau | KapSs_5.118 |
(mokṣe pramāṇaṃ)

vāsanayā na svārthakhyāpanaṃ doṣayoge 'pi na nimittasya pradhānabādhakatvaṃ | KapSs_5.119 |
(suṣuptau ātmanaḥ brahmarūpatva sādhanaṃ)

ekaḥ saṃskāraḥ kriyānirvartakaḥ na tu pratikriyaṃ saṃskārabhedā bahukalpanāprasakteḥ | KapSs_5.120 |
(jīvanmukte 'pi saṃskārānuvṛttiḥ)

na bāhyabuddhiniyamaḥ vṛkṣagulmalatauṣadhivanaspatitṛṇavīrūdhādīnāmapi bhoktṛbhogāyatanatvaṃ pūrvavat | KapSs_5.121 |
(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ)

smṛteśca | KapSs_5.122 |
(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ)

na dehamātrataḥ karmādhikāritvaṃ vaiśiṣṭayaśruteḥ | KapSs_5.123 |
(śarīrasāmānye bāhyajñānasattāniyamābhāvaḥ)

tridhātrayāṇāṃ vyavasthā karmadehopabhogadehobhayadehāḥ | KapSs_5.124 |
(deheṣu cāturvidhyaṃ)

na kiñcidapyanuśayinaḥ | KapSs_5.125 |
(deheṣu cāturvidhyaṃ)

na buddhyādinityatvaṃ āśrayāviśeṣe 'pi vahnivat | KapSs_5.126 |
(buddhīcchādīnāṃ nityatānirāsaḥ)
āśrayāsiddheśca | KapSs_5.127 |
(buddhīcchādīnāṃ nityatānirāsaḥ)

yogasiddhayo 'pyauṣadhādisidvivannāpalāpanīyāḥ | KapSs_5.128 |
(siddhīnāṃ satyatā)

na bhūtacaitanyaṃ pratyekādṛṣṭeḥ sāṃhatye 'pi ca sāṃhatye 'pi ca | KapSs_5.129 |
(bhūtacaitanyavāda nirāsaḥ)

tantrādhyāyaḥ

astyātmā nāstitvasādhanābhāvāt | KapSs_6.1 |
(ātmāstitva nirūpaṇaṃ)

dehādivyatirikto 'sau vaicitryāt | KapSs_6.2 |
(ātmāstitva nirūpaṇaṃ)

ṣaṣṭhīvyapadeśādapi | KapSs_6.3 |
(ātmāstitva nirūpaṇaṃ)

na śilāputravat, dharmigrāhakamānabādhāt | KapSs_6.4 |
(ātmāstitva nirūpaṇaṃ)

atyantaduḥkhanivṛttyā kṛtakṛtyatā | KapSs_6.5 |
(ātmanaḥ kṛtakṛtyatānimittaṃ)

yathā duḥkhāt kleśaḥ puruṣasya, na tathā sukhābhilāṣaḥ | KapSs_6.6 |
(ātmanaḥ kṛtakṛtyatānimittaṃ)

kutrāpi ko 'pi sukhīti | KapSs_6.7 |
(duḥkhanivṛttereva puruṣārthatvaṃ)

tadapi duḥkhaśabalitamiti duḥkhapakṣe nikṣipante vivecakāḥ | KapSs_6.8 |
(duḥkhanivṛttereva puruṣārthatvaṃ)

sukhalābhābhāvādapuruṣārthatvāmiti cenna dvaividhyāt | KapSs_6.9 |
(duḥkhanivṛttereva puruṣārthatvaṃ)

nirguṇatvamātmano 'saṅgatvādiśruteḥ | KapSs_6.10 |
(guṇabandhasyaiva avivekamūlatvaṃ), pū

paramadharmatve 'pi tatsiddhiravivekāt | KapSs_6.11 |
(guṇabandhasyaiva avivekamūlatvaṃ), si

anādiravivekaḥ anyathā doṣadvayaprasakteḥ | KapSs_6.12 |
(avivekasyānāditvaṃ)

na nityaḥ syādātmavadanyathānucchittiḥ | KapSs_6.13 |
(avivekasyānāditvaṃ)

pratiniyatakāraṇa nāśyatvamasya dhvāntavat | KapSs_6.14 |
(muktikāraṇavivaraṇaṃ)

atrāpi pratiniyamo 'nvayavyatirekāt | KapSs_6.15 |
(muktikāraṇavivaraṇaṃ)
prakārāntarāsambhavādaviveka eva bandhaḥ | KapSs_6.16 |
(bandhasvarūpaṃ)

na muktasya punarbandhayogo 'pyanāvṛtti śruteḥ | KapSs_6.17 |
(mukternityatvaṃ)

apuruṣārthatvamanyathā | KapSs_6.18 |
(mukternityatvaṃ)

aviśeṣāpattirubhayoḥ | KapSs_6.19 |
(mukternityatvaṃ)

muktirantarāya dhvasterna paraḥ | KapSs_6.20 |
(antarāyadhvaṃsamātrasya muktirūpatvaṃ)

tatrāpyavirodhaḥ | KapSs_6.21 |
(antarāyadhvaṃsamātrasya muktirūpatvaṃ)

adhikāritraividhyānna niyamaḥ | KapSs_6.22 |
(adhikāribhedena antarāyadhvasaniṣpattibhedaḥ)

dārḍhyārthamuttareṣāṃ | KapSs_6.23 |
(niyamānāṃ āvaśyakatā)

sthirasukhamāsanamiti na niyamaḥ | KapSs_6.24 |
(niyamānāṃ āvaśyakatā)

dhyānaṃ nirviṣayaṃ manaḥ | KapSs_6.25 |
(dhyānasvarūpaṃ)

ubhayathāpyaviśeṣaścennaivamuparāganirodhādviśeṣaḥ | KapSs_6.26 |
(yogasyāvaśkatā)

nissaṅge 'pyuparāgo 'vivekāt | KapSs_6.27 |
(uparāgahetuḥ)

japāsphaṭikayoriva noparāgaḥ kintvabhimānaḥ | KapSs_6.28 |
(uparāgahetuḥ)

dhyānadhāraṇābhyāsa vairāgyādibhiḥ tannirodhaḥ | KapSs_6.29 |
(uparāga nirodhahetuḥ)

layavikṣepayorvyāvṛttyetyācāryāḥ | KapSs_6.30 |
(uparāga nirodhahetuḥ)

na sthānaniyamaḥ cittaprasādāt | KapSs_6.31 |
(uparāga nirodhahetuḥ)

praterādyopādānatānyeṣāṃ kāryatvaśruteḥ | KapSs_6.32 |
(prakṛtereva jaganmūlatā)

nityatve 'pi nātmano yogyatvābhāvāt | KapSs_6.33 |
(prakṛtereva jaganmūlatā)

śrutivirodhānna kutarkāpasadasyātmalābhaḥ | KapSs_6.34 |
(prakṛtereva jaganmūlatā)

pāramparye 'pi pradhānānuvṛttiraṇuvat | KapSs_6.35 |
(prakṛtereva jaganmūlatā)

sarvatra kāryadarśanāt vibhutvaṃ | KapSs_6.36 |
(prakṛtereva jaganmūlatā)

gatiyoge 'pyādyakāraṇatāhāniraṇuvat | KapSs_6.37 |
(prakṛtereva jaganmūlatā)

prasiddhādhikyaṃ pradhānasya na niyamaḥ | KapSs_6.38 |
(prakṛtereva jaganmūlatā)

sattvādīnāmataddharmatvaṃ tadrūpatvāt | KapSs_6.39 |
(prakṛteḥ guṇarūpatāsādhanaṃ)

anupabhoge 'pi pumarthaṃ sṛṣṭiḥ pradhānasyoṣṭrakuṅkumavahanavat | KapSs_6.40 |
(pradhānapravṛttihetuḥ)

karmavaicitryātsṛṣṭivaicitryaṃ | KapSs_6.41 |
(pradhānapravṛttihetuḥ)

sāmyavaiṣamyābhyāṃ kāryadvayaṃ | KapSs_6.42 |
(sṛṣṭipralanimitte)

vimuktabodhānna sṛṣṭiḥ pradhānasya lokavat | KapSs_6.43 |
(pradhānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ)

nānyopasarpaṇe 'pi muktopabhogaḥ nimittābhāvāt | KapSs_6.44 |
(pradhānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ)

puruṣabahutvaṃ vyavasthātaḥ | KapSs_6.45 |
(praghānasyasṛṣṭyuparamanimittādi nirūpaṇaṃ)

upādhiścet tatsiddhau punardvaitaṃ | KapSs_6.46 |
(upādhibhedāt bandhamokṣavyavasthābhāvaḥ)

dvābhyāmapi pramāṇavirodhaḥ | KapSs_6.47 |
(avidyāpuruṣayorastitvāṅgīkāre advaidyavirodhaḥ)

dvābhyāmapyavirodhānnapūrvamuttaraṃ ca sādhākābhāvāt | KapSs_6.48 |
(avidhāpuruṣayorāstitvāṅgīkāre advaidyavirodhaḥ)

prakāśatastatsiddhau karmakartṛvirodhaḥ | KapSs_6.49 |
(ātmanaḥ prakāśasvarūpatve doṣaḥ)

jaḍavyāvṛtto jaḍaṃ prakāśayati cidrūpaḥ | KapSs_6.50 |
(ātmanaḥ prakāśasvarūpatve doṣaḥ)

na śrutivirodho rāgiṇāṃ verāgyāya tatsiddheḥ | KapSs_6.51 |
(advaitaśruteḥ svapakṣe sāmarasyaṃ)

jagatsatyatvamaduṣṭakaraṇajanyatvam bādhakābhāvāt | KapSs_6.52 |
(jagatsatyatvasādhanaṃ)
prakārāntarāsaṃbhavātsadutpattiḥ | KapSs_6.53 |
(satkāryavādasyaiva sādhutā)

ahaṅkāraḥ kartā na puruṣaḥ | KapSs_6.54 |
(ahaṅkārasyaiva kartṛtvaṃ)

cidavasānā bhuktiḥ tatkarmārjitatvāt | KapSs_6.55 |
(bhogopādhiḥ)

candrādilokepyāvṛttiḥ nimittasadbhāvāt | KapSs_6.56 |
(punarāvṛttihetuḥ)

lokasya nopadeśāt siddhiḥ pūrvavat | KapSs_6.57 |
(punarāvṛttihetuḥ)

pārāmparyeṇa tatsiddhau vimuktiśrutiḥ | KapSs_6.58 |
(punarāvṛttihetuḥ)

gatiśruteśca vyāpakatve 'pi upādhiyogāt bhogadeśakālalābhaḥ vyomavat | KapSs_6.59 |
(ātmano gatiśrutyupapattiḥ)

anadhiṣṭhitasya pūtibhāvaprasaṅgānna tatsiddhiḥ | KapSs_6.60 |
(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā)

adṛṣṭadvārācedasambaddhasya tadasambhavājjalādivadaṅkure | KapSs_6.61 |
(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā)

nirguṇatvāttadasambhavādahaṅkāra dharmāte | KapSs_6.62 |
(deharacanāṃ prati bhoktradhiṣṭhānasyāvaśyakatā)

viśiṣṭasya jīvatvamanvayavyatirekāt | KapSs_6.63 |
(jīvatvopādhiḥ)

ahaṅkārakartradhīnā kāryasiddhirneśvarādhīnā pramāṇābhāvāt | KapSs_6.64 |
(sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā)

adṛṣṭodbhūtivatsamānatvaṃ | KapSs_6.65 |
(sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā)

mahato 'nyat | KapSs_6.66 |
(sṛṣṭyādīnāṃ kālamātranimittāhaṅkārādikāryatā)

karmanimittaḥ prakṛteḥ svasvāmibhāvo 'pyanādiḥ bījāṅkuravat | KapSs_6.67 |
(prakṛtipuruṣayoḥ bhogyabhoktṛbhāvasya anādikarmanimittakatvaṃ)

avivekanimitto vā pañcaśikhaḥ | KapSs_6.68 |
(tatraiva matabhedaḥ)

liṅgaśarīranimittaka iti sanandanācāryaḥ | KapSs_6.69 |
(puruṣārthasvarūpanigamanaṃ)


________________________________________________________________


Tattvasamāsasūtrāṇi (kapilamaharṣipraṇītāni)

[i.e., Tattvasamāsa, an abstract of Sāṃkhya philosophy]
1. Tattvapādaḥ

aṣṭau prakṛtayaḥ | Tats_1.1 |
ṣoḍaśa vikārāḥ | Tats_1.2 |
puruṣaḥ | Tats_1.3 |
traiguṇyaṃ | Tats_1.4 |
saṃcaraḥ | Tats_1.5 |
pratisaṃcaraḥ | Tats_1.6 |
adhyātmam | Tats_1.7 |
adhibhūtam | Tats_1.8 |
adhidaivatam | Tats_1.9 |

2. Prakīrṇapādaḥ

pañcābhibuddhayaḥ | Tats_2.1 |
pañca karmayonayaḥ | Tats_2.2 |
pañca vāyavaḥ | Tats_2.3 |
pañca karmātmānaḥ | Tats_2.4 |
pañcaparvāvidyā | Tats_2.5 |
aṣṭāviṃśatidhāśaktiḥ | Tats_2.6 |
navadhā tuṣṭiḥ | Tats_2.7 |
aṣṭadhā siddhiḥ | Tats_2.8 |
daśa mūlikārthāḥ | Tats_2.9 |
anugrahaḥ sargaḥ | Tats_2.10 |
caturdaśavidho bhūtasargaḥ | Tats_2.11 |
trividho bandhaḥ | Tats_2.12 |
trividho mokṣaḥ | Tats_2.13 |
trividhaṃ pramāṇaṃ | Tats_2.14 |
trividhaṃ duḥkhaṃ | Tats_2.15 |
etatparaṃ yāthātathyaṃ | Tats_2.16 |
etatjñātvā kṛtakṛtyaḥ syāt | Tats_2.17 |
nāsau punaḥ trividhena duḥkhenābhibhūyate nābhibhīyate | Tats_2.18 |