Kaṇāda: Vaiśeṣikasūtra

Header

This file is an html transformation of sa_kaNAda-vaizeSikasUtra-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vaisessu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kanada: Vaisesikasutra

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

Revisions:


Text

athāto dharmaṃ vyākhyāsyāmaḥ | KVs_1,1.1 |

yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ | KVs_1,1.2 |

tadvacanādāmnāyasya prāmāṇyam | KVs_1,1.3 |

dharmaviśeṣa prasūtāt dravyaguṇakarmasāmānya viśeṣasamavāyānāṃ padārthānāṃ sādharmyavaidharmyābhyāṃ tattvajñānānniḥśreyasam | KVs_1,1.4 |

pṛthivyāpastejo vāyurākāśaṃ kālo digātmā mana iti dravyāṇi | KVs_1,1.5 |

ruparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnāśca guṇāḥ | KVs_1,1.6 |

utkṣepaṇamavakṣepaṇaṃ ākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi | KVs_1,1.7 |

sadanityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣaḥ | KVs_1,1.8 |

dravyaguṇayoḥ sajātīyārambhakatvaṃ sādharmyam | KVs_1,1.9 |

dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram | KVs_1,1.10 |

karma karmasādhyaṃ na vidyate | KVs_1,1.11 |

na dravyaṃ kāraṇaṃ ca bhavati | KVs_1,1.12 |

ubhayathā guṇāḥ | KVs_1,1.13 |

kāryavirodhi karma | KVs_1,1.14 |

kriyāguṇavat samavāyikāraṇamiti dravyalakṣaṇam | KVs_1,1.15 |

dravyāśrayyaguṇavān saṃyogavibhāgeṣvakāraṇamanapekṣa iti guṇalakṣaṇam | KVs_1,1.16 |

ekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣa kāraṇamiti karmalakṣaṇam | KVs_1,1.17 |

dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam | KVs_1,1.18 |

tathā guṇaḥ | KVs_1,1.19 |

saṃyogavibhāgavegānāṃ karma samānam | KVs_1,1.20 |

na dravyāṇāṃ karma | KVs_1,1.21 |

vyatirekāt | KVs_1,1.22 |

dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam | KVs_1,1.23 |

guṇavaidharmyānna karmaṇāṃ karma | KVs_1,1.24 |

dvitvaprabhṛtayaḥ saṃkhyāḥ pṛthaktva saṃyoga vibhāgāśca | KVs_1,1.25 |

asamavāyāt sāmānyakāryaṃ karma na vidyate | KVs_1,1.26 |

saṃyogānāṃ dravyam | KVs_1,1.27 |

rūpāṇāṃ rūpam | KVs_1,1.28 |

gurutvaprayatnasaṃyogānāmutkṣepaṇam | KVs_1,1.29 |

saṃyogavibhāgāśca karmaṇām | KVs_1,1.30 |

kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇamuktam | KVs_1,1.31 |

kāraṇābhāvāt kāryābhāvaḥ | KVs_1,2.1 |

na tu kāryābhāvāt kāraṇābhāvaḥ | KVs_1,2.2 |

sāmānyaviśeṣa iti buddhyapekṣam | KVs_1,2.3 |

bhāvo 'nuvṛttereva hetutvāt sāmānyameva | KVs_1,2.4 |

dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāśca | KVs_1,2.5 |

anyatrāntyebhyo viśeṣebhyaḥ | KVs_1,2.6 |

saditi yato dravyaguṇakarmasu sā sattā | KVs_1,2.7 |

dravyaguṇakarmabhyor'thāntaraṃ sattā | KVs_1,2.8 |

guṇakarmasu ca bhāvānna karma na guṇaḥ | KVs_1,2.9 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.10 |

anekadravyavattvena dravyatvamuktam | KVs_1,2.11 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.12 |

tathā guṇeṣu bhāvādguṇatvamuktam | KVs_1,2.13 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.14 |

karmasu bhāvātkarmatvamuktam | KVs_1,2.15 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.16 |

saditi liṅgāviśeṣāt viśeṣaliṅgābhāvāccaiko bhāvaḥ | KVs_1,2.17 |

rūparasagandhasparśavatī pṛthivī | KVs_2,1.1 |

rūparasasparśavatya āpo dravāḥ snigdhāḥ | KVs_2,1.2 |

tejo rūpasparśavat | KVs_2,1.3 |

sparśavān vāyuḥ | KVs_2,1.4 |

ta ākāśe na vidyante | KVs_2,1.5 |

sarpirjatumadhūcchiṣṭānāṃ agnisaṃyogāddravatvamadbhiḥ sāmānyam | KVs_2,1.6 |

trapusīsa loha rajata suvarṇānāmagnisaṃyogāddravatvamadbhiḥ sāmānyam | KVs_2,1.7 |

viṣāṇī kakudmān prāntevāladhiḥ sāsnāvān iti gotve dṛṣṭaṃ liṅgam | KVs_2,1.8 |

sparśaśca vāyoḥ | KVs_2,1.9 |

na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ | KVs_2,1.10 |

adravyavattvena dravyam | KVs_2,1.11 |

kriyāvattvāt guṇavattvācca | KVs_2,1.12 |

adravyatvena nityatvamuktam | KVs_2,1.13 |

vāyorvāyusaṃmūrchanaṃ nānātvaliṅgam | KVs_2,1.14 |

vāyusannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate | KVs_2,1.15 |

sāmānyato dṛṣṭāccāviśeṣaḥ | KVs_2,1.16 |

tasmādāgamikam | KVs_2,1.17 |

saṃjñākarma tvasmadviśiṣṭānāṃ liṅgam | KVs_2,1.18 |

pratyakṣapravṛttatvāt saṃjñākarmaṇaḥ | KVs_2,1.19 |

niṣkramaṇaṃ praveśanamityākāśasya liṅgam | KVs_2,1.20 |

tadaliṅgamekadravyatvāt karmaṇaḥ | KVs_2,1.21 |

kāraṇāntarānukipti vaidharmyācca | KVs_2,1.22 |

saṃyogādabhāvaḥ karmaṇaḥ | KVs_2,1.23 |

kāraṇaguṇapūrvakaḥ kāryaguṇo dṛṣṭaḥ | KVs_2,1.24 |

kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ | KVs_2,1.25 |

paratra samavāyāt pratyakṣatvācca nātmaguṇo na manoguṇaḥ | KVs_2,1.26 |

pariśeṣālliṅgamākāśasya | KVs_2,1.27 |

dravyatvanityatve vāyunā vyākhyāte | KVs_2,1.28 |

tattvambhāvena | KVs_2,1.29 |

śabdāliṅgāviśeṣādviśeṣaliṅgābhāvācca | KVs_2,1.30 |

tadanuvidhānādekapṛthaktvañceti | KVs_2,1.31 |

puṣpavastrayoḥ sati sannikarṣe guṇāntarāprādurbhāvo vastre gandhābhāvaliṅgam | KVs_2,2.1 |

vyavasthitaḥ pṛthivyāṃ gandhaḥ | KVs_2,2.2 |

etenoṣṇatā vyākhyātā | KVs_2,2.3 |

tejasa uṣṇatā | KVs_2,2.4 |

apsu śītatā | KVs_2,2.5 |

aparasminnaparaṃ yugapat ciraṃ kṣipramiti kālaliṅgāni | KVs_2,2.6 |

dravyatva nityatve vāyunā vyākhyāte | KVs_2,2.7 |

tattvambhāvena | KVs_2,2.8 |

nityoṣvabhāvādanityeṣu bhāvāt kāraṇe kālākhyeti | KVs_2,2.9 |

ita idamiti yatastaddiśyaṃ liṅgam | KVs_2,2.10 |

dravyatva nityatve vāyunā vyākhyāte | KVs_2,2.11 |

tattvambhāvena | KVs_2,2.12 |

kāryaviśeṣeṇa nānātvam | KVs_2,2.13 |

ādityasaṃyogāt bhūtapūrvāt bhaviṣyato bhūtācca prācī | KVs_2,2.14 |

tathā dakṣiṇā pratīcī udīcī ca | KVs_2,2.15 |

etena digantarālāni vyākhyātāni | KVs_2,2.16 |

sāmānyapratyakṣādviśeṣasmṛteśca saṃśayaḥ | KVs_2,2.17 |

dṛṣṭañca dṛṣṭavat | KVs_2,2.18 |

yathādṛṣṭamayathādṛṣṭatvācca | KVs_2,2.19 |

vidyāvidyātaśca saṃśayaḥ | KVs_2,2.20 |

śrotragrahaṇo yor'thaḥ sa śabdaḥ | KVs_2,2.21 |

tulyajātīyeṣvarthāntarabhūteṣu viśeṣasya ubhayathā dṛṣṭatvāt | KVs_2,2.22 |

ekadravyatvānna dravyam | KVs_2,2.23 |

nāpi karmācākṣuṣatvāt | KVs_2,2.24 |

guṇasya sato 'pavargaḥ karmabhiḥ sādharmyam | KVs_2,2.25 |

sato liṅgābhāvāt | KVs_2,2.26 |

nityavaidharmyāt | KVs_2,2.27 |

anityaścāyaṃ kāraṇataḥ | KVs_2,2.28 |

ja cāsiddhaṃ vikārāt | KVs_2,2.29 |

abhivyaktau doṣāt | KVs_2,2.30 |

saṃyogādvibhāgācca śabdācca śabdaniṣpattiḥ | KVs_2,2.31 |

liṅgāccānityaḥ śabdaḥ | KVs_2,2.32 |

dvayostu pravṛttyorabhāvāt | KVs_2,2.33 |

prathamāśabdāt | KVs_2,2.34 |

sampratipattibhāvācca | KVs_2,2.35 |

sandigdhāḥ sati bahutve | KVs_2,2.36 |

saṃkhyābhāvaḥ sāmānyataḥ | KVs_2,2.37 |

prasiddhā indriyārthāḥ | KVs_3,1.1 |

indriyārthāprasiddhirindriyārthebhyor'thāntarasya hetuḥ | KVs_3,1.2 |

so 'napadeśaḥ | KVs_3,1.3 |

kāraṇājñānāt | KVs_3,1.4 |

kāryeṣu jñānāt | KVs_3,1.5 |

ajñānācca | KVs_3,1.6 |

anyadeva heturityanapadeśaḥ | KVs_3,1.7 |

arthāntaraṃ hyarthāntarasyānapadeśaḥ | KVs_3,1.8 |

saṃyogi samavāyyekārthasamavāyi virodhi ca | KVs_3,1.9 |

kāryaṃ kāryāntarasya | KVs_3,1.10 |

virodhyabhūtaṃ bhūtasya | KVs_3,1.11 |

bhūtamabhūtasya | KVs_3,1.12 |

bhūto bhūtasya | KVs_3,1.13 |

prasiddhipūrvakatvādapadeśasya | KVs_3,1.14 |

aprasiddho 'napadeśo 'san sandigdhaścānapadeśaḥ | KVs_3,1.15 |

yasmādviṣāṇī tasmādaśvaḥ | KVs_3,1.16 |

yasmādviṣāṇī tasmādgauriticānaikāntikasyodāharaṇam | KVs_3,1.17 |

ātmendriyārthasannikarṣādyanniṣpadyate tadanyat | KVs_3,1.18 |

pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgam | KVs_3,1.19 |

ātmendriyārthasannikarṣajñānasya bhāvo 'bhāvaśca manaso liṅgam | KVs_3,2.1 |

tasya dravyatva nityatve vāyunā vyākhyāte | KVs_3,2.2 |

prayatnāyaugapadyājjñānāyaugapadyāccaikam | KVs_3,2.3 |

prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntara vikārāḥ sukhaduḥkhecchādveṣa prayatnāścātmano liṅgāni | KVs_3,2.4 |

tasya dravyatvanityatve vāyunā vyākhyāte | KVs_3,2.5 |

yajñadatta iti sannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate | KVs_3,2.6 |

sāmānyato dṛṣṭāccāviśeṣaḥ | KVs_3,2.7 |

tasmādāgamikaḥ | KVs_3,2.8 |

ahamiti śabdasya vyatirekānnāgamikam | KVs_3,2.9 |

yadi dṛṣṭamanvakṣamahaṃ devadatto 'haṃ yajñadatta iti | KVs_3,2.10 |

dṛṣṭyātmani liṅge eka eva dṛḍhatvāt pratyakṣavat pratyayaḥ | KVs_3,2.11 |

devadatto gacchati yajñadatto gacchatītyupacārāccharīre pratyayaḥ | KVs_3,2.12 |

sandigdhāstūpacārāḥ | KVs_3,2.13 |

ahamiti pratyagātmani bhāvāt paratrābhāvādarthāntara pratyakṣaḥ | KVs_3,2.14 |

devadatto gacchatītyupacārādabhimānāttāvaccharīrapratyakṣo 'haṅkāraḥ | KVs_3,2.15 |

sandigdhastūpacāraḥ | KVs_3,2.16 |

na tu śarīraviśeṣādyajñadatta viṣṇumitrayorjñānaviṣayaḥ | KVs_3,2.17 |

ahamiti mukhyayogyābhyāṃ śabdavadvyatirekāvyabhicārādviśeṣa siddhernāgamikaḥ | KVs_3,2.18 |

sukhaduḥkha jñānaniṣpattyaviśeṣādaikātmyam | KVs_3,2.19 |

vyavasthāto nānā | KVs_3,2.20 |

śāstrasāmarthyācca | KVs_3,2.21 |

sadakāraṇavannityam | KVs_4,1.1 |

tasya kāryaṃ liṅgam | KVs_4,1.2 |

kāraṇabhāvāt kāryābhāvaḥ | KVs_4,1.3 |

anitya iti viśeṣataḥ pratiṣedhabhāvaḥ | KVs_4,1.4 |

avidyā | KVs_4,1.5 |

mahatyanekadravyavattvāt rūpāccopalabdhiḥ | KVs_4,1.6 |

satyapi dravyatve mahattve rūpasaṃskārābhāvādvāyoranupalabdhiḥ | KVs_4,1.7 |

anekadravyasamavāyāt rūpaviśeṣācca rūpopalabdhiḥ | KVs_4,1.8 |

tena rasagandhasparśeṣu jñānaṃ vyākhyātam | KVs_4,1.9 |

tasyābhāvādavyabhicāraḥ | KVs_4,1.10 |

saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyoga vibhāgau paratvāparatve karma ca rūpadravyasamavāyāt cākṣuṣāṇi | KVs_4,1.11 |

arūpiṣvacākṣuṣāṇi | KVs_4,1.12 |

etena guṇatve bhāve ca sarvendriyaṃ jñānaṃ vyākhyātam | KVs_4,1.13 |

tatpunaḥ pṛthivyādikāryadravyaṃ trividhaṃ śarīrendriyaviṣayasaṃjñakam | KVs_4,2.1 |

pratyakṣāpratyakṣāṇāṃ saṃyogasyāpratyakṣatvāt pañcātmakaṃ na vidyate | KVs_4,2.2 |

guṇāntarāprādurbhāvācca na tryātmakam | KVs_4,2.3 |

aṇusaṃyogastvapratiṣiddhaḥ | KVs_4,2.4 |

tatra śarīraṃ dvividhaṃ yonijamayonijaṃ ca | KVs_4,2.5 |

aniyatadigdeśapūrvakatvāt | KVs_4,2.6 |

dharmaviśeṣācca | KVs_4,2.7 |

samākhyābhāvācca | KVs_4,2.8 |

saṃjñāyā āditvāt | KVs_4,2.9 |

santyayonijāḥ | KVs_4,2.10 |

vedaliṅgācca | KVs_4,2.11 |

ātmasaṃyoga prayatnābhyāṃ haste karma | KVs_5,1.1 |

tathā hastasaṃyogācca musale karma | KVs_5,1.2 |

abhighātaje musalādau karmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ | KVs_5,1.3 |

tathātmasaṃyogo hastakarmaṇi | KVs_5,1.4 |

abhighātānmusalasaṃyogāddhaste karma | KVs_5,1.5 |

ātmakarma hastasaṃyogācca | KVs_5,1.6 |

saṃyogābhāve gurutvāt patanam | KVs_5,1.7 |

nodanaviśeṣābhāvānnordhvaṃ na tiryaggamanam | KVs_5,1.8 |

prayatnaviśeṣānnodana viśeṣaḥ | KVs_5,1.9 |

nodanaviśeṣādudasanaviśeṣaḥ | KVs_5,1.10 |

hastakarmaṇā dārakakarma vyākhyātam | KVs_5,1.11 |

tathā dagdhasya visphoṭane | KVs_5,1.12 |

yatnābhāve prasuptasya calanam | KVs_5,1.13 |

tṛṇe karma vāyusaṃyogāt | KVs_5,1.14 |

maṇigamanaṃ sūcyabhisarpaṇamadṛṣṭakāraṇam | KVs_5,1.15 |

iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ | KVs_5,1.16 |

nodanādādyamiṣoḥ karma tatkarmakāritācca saṃskārāduttaraṃ tathottaramuttaraṃ ca | KVs_5,1.17 |

saṃskārābhāve gurutvāt patanam | KVs_5,1.18 |

nodanābhighātāt saṃyuktasaṃyogācca pṛthivyāṃ karma | KVs_5,2.1 |

tadviśeṣeṇādṛṣṭakāritam | KVs_5,2.2 |

apāṃ saṃyogābhāve gurutvāt patanam | KVs_5,2.3 |

dravatvāt syandanam | KVs_5,2.4 |

nāḍyā vāyusaṃyogādārohaṇam | KVs_5,2.5 |

nodanāpīḍanāt saṃyuktasaṃyogācca | KVs_5,2.6 |

vṛkṣābhisarpaṇamityadṛṣṭakāritam | KVs_5,2.7 |

apāṃ saṅghāto vilayanaṃ ca tejaḥ saṃyogāt | KVs_5,2.8 |

tatra visphūrjaturliṅgam | KVs_5,2.9 |

vaidikaṃ ca | KVs_5,2.10 |

apāṃ saṃyogādvibhāgācca stanayitnoḥ | KVs_5,2.11 |

pṛthivīkarmaṇā tejaḥ karma vāyukarma ca vyākhyātam | KVs_5,2.12 |

agnerūrdhvajvalanaṃ vāyostiryaggamanaṃ aṇūnāṃ manasaścādyaṃ karmādṛṣṭakāritam | KVs_5,2.13 |

hastakarmaṇā manasaḥ karma vyākhyātam | KVs_5,2.14 |

ātmendriyamanor'thasannikarṣāt sukha duḥkhe | KVs_5,2.15 |

tadanārambha ātmasthe manasi śarīrasya duḥkhābhāvaḥ saṃyogaḥ | KVs_5,2.16 |

apasarpaṇamupasarpaṇamaśita pītasaṃyogāḥ kāryāntara saṃyogāścetyadṛṣṭakāritāni | KVs_5,2.17 |

tadabhāve saṃyogābhāvo 'prādurbhāvaśca mokṣaḥ | KVs_5,2.18 |

dravyaguṇakarmaniṣpattivaidharmyādabhāvastamaḥ | KVs_5,2.19 |

tejaso dravyāntareṇāvaraṇācca | KVs_5,2.20 |

dikkālāvākāśaṃ ca kriyāvadvaidharmyānniṣkriyāṇi | KVs_5,2.21 |

etena karmāṇi guṇāśca vyākhyātāḥ | KVs_5,2.22 |

niṣkriyāṇāṃ samavāyaḥ karmabhyo niṣiddhaḥ | KVs_5,2.23 |

kāraṇaṃ tvasamavāyino guṇāḥ | KVs_5,2.24 |

guṇairdik vyākhyātā | KVs_5,2.25 |

kāraṇena kālaḥ | KVs_5,2.26 |

buddhipūrvā vākyakṛtirvede | KVs_6,1.1 |

brāhmaṇe saṃjñākarma siddhiliṅgam | KVs_6,1.2 |

buddhipūrvo dadātiḥ | KVs_6,1.3 |

tathā pratigrahaḥ | KVs_6,1.4 |

ātmāntaraguṇānāmātmāntare 'kāraṇatvāt | KVs_6,1.5 |

tadduṣṭabhojane na vidyate | KVs_6,1.6 |

duṣṭaṃ hiṃsāyām | KVs_6,1.7 |

tasya samabhivyāhārato doṣaḥ | KVs_6,1.8 |

tadaduṣṭe na vidyate | KVs_6,1.9 |

punarviśiṣṭe pravṛttiḥ | KVs_6,1.10 |

same hīne vā pravṛttiḥ | KVs_6,1.11 |

etena hīnasamaviśiṣṭa dhārmikebhyaḥ parasvādānaṃ vyākhyātam | KVs_6,1.12 |

tathā viruddhānāṃ tyāgaḥ | KVs_6,1.13 |

hīne pare tyāgaḥ | KVs_6,1.14 |

same ātmatyāgaḥ paratyāgo vā | KVs_6,1.15 |

viśiṣṭe ātmatyāga iti | KVs_6,1.16 |

dṛṣṭādṛṣṭa prayojanānāṃ dṛṣṭābhāve prayojanamabhyudayāya | KVs_6,2.1 |

abhiṣecanopavāsa brahmacaryagurukulavāsavānaprastha yajñadāna prokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya | KVs_6,2.2 |

cāturāśramyamupadhā anupadhāśca | KVs_6,2.3 |

bhāvadoṣa upadhādoṣo 'nupadhā | KVs_6,2.4 |

yadiṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci | KVs_6,2.5 |

aśucīti śucipratiṣedhaḥ | KVs_6,2.6 |

arthāntaraṃ ca | KVs_6,2.7 |

ayatasya śucibhojanādabhyudayo na vidyate niyamābhāvād vidyate vār'thāntaratvād yamasya | KVs_6,2.8 |

asati cābhāvāt | KVs_6,2.9 |

sukhādrāgaḥ | KVs_6,2.10 |

tanmayatvācca | KVs_6,2.11 |

adṛṣṭācca | KVs_6,2.12 |

jātiviśeṣācca | KVs_6,2.13 |

icchādveṣapūrvikā dharmādharma pravṛttiḥ | KVs_6,2.14 |

tatsaṃyogo vibhāgaḥ | KVs_6,2.15 |

ātmakarmasu mokṣo vyākhyātaḥ | KVs_6,2.16 |

uktā guṇāḥ | KVs_7,1.1 |

pṛthivyādi rūparasagandhasparśā dravyānityatvādanityāśca | KVs_7,1.2 |

etena nityeṣu nityatvamuktam | KVs_7,1.3 |

apsu tejasi vāyau ca nityā dravyanityavāt | KVs_7,1.4 |

anityeṣvanityā dravyānityatvāt | KVs_7,1.5 |

kāraṇaguṇapūrvakāḥ pṛthivyāṃ pākajāḥ | KVs_7,1.6 |

ekadravyatvāt | KVs_7,1.7 |

aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte | KVs_7,1.8 |

kāraṇa bahutvācca | KVs_7,1.9 |

ato viparitamaṇu | KVs_7,1.10 |

aṇu mahaditi tasmin viśeṣabhāvāt viśeṣābhāvācca | KVs_7,1.11 |

ekakālatvāt | KVs_7,1.12 |

dṛṣṭāntācca | KVs_7,1.13 |

aṇutvamahattvayoraṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ | KVs_7,1.14 |

karmabhiḥ karmāṇi guṇaiśca guṇā vyākhyātāḥ | KVs_7,1.15 |

aṇutvamahattvābhyāṃ karmaguṇāśca vyākhyātāḥ | KVs_7,1.16 |

etena dīrghatva hrasvatve vyākhyāte | KVs_7,1.17 |

anitye 'nityam | KVs_7,1.18 |

nitye nityam | KVs_7,1.19 |

nityaṃ parimaṇḍalam | KVs_7,1.20 |

avidyā ca vidyāliṅgam | KVs_7,1.21 |

vibhavānmahānākāśaḥ tathā cātmā | KVs_7,1.22 |

tadabhāvādaṇu manaḥ | KVs_7,1.23 |

guṇairdigvyākhyātā | KVs_7,1.24 |

kāraṇena kālaḥ | KVs_7,1.25 |

ruparasagandhasparśavyatirekādarthāntaramekatvam | KVs_7,2.1 |

tathā pṛthaktvam | KVs_7,2.2 |

ekatvaikapṛthaktvayorekatvaikapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.3 |

niḥ saṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate | KVs_7,2.4 |

bhrāntaṃ tat | KVs_7,2.5 |

ekatvābhāvādbhaktistu na vidyate | KVs_7,2.6 |

kāryakāraṇayorekatvaikapṛthaktvābhāvādekatvaikapṛthaktvaṃ na vidyate | KVs_7,2.7 |

etadanityayorvyākhyātam | KVs_7,2.8 |

anyatarakarmaja ubhakarmajaḥ saṃyogajaśca saṃyogaḥ | KVs_7,2.9 |

etena vibhāgo vyākhyātaḥ | KVs_7,2.10 |

saṃyogavibhāgayoḥ saṃyogavibhāgābhāvaḥ aṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.11 |

karmabhiḥ karmāṇi guṇairguṇā aṇutva mahattvābhyāmiti | KVs_7,2.12 |

yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete | KVs_7,2.13 |

guṇatvāt | KVs_7,2.14 |

guṇo 'pi vibhāvyate | KVs_7,2.15 |

niṣkriyatvāt | KVs_7,2.16 |

asati nāstīti ca prayogāt | KVs_7,2.17 |

śabdārthāvasambandhau | KVs_7,2.18 |

saṃyogino daṇḍāt samavāyino viśeṣācca | KVs_7,2.19 |

sāmayikaḥ śabdādarthapratyayaḥ | KVs_7,2.20 |

ekadikkābhyāmekakālābhyāṃ sannikṛṣṭaviprakṛṣṭābhyāṃ paramaparañca | KVs_7,2.21 |

kāraṇaparatvāt kāraṇāparatvācca | KVs_7,2.22 |

paratvāparatvayoḥ paratvāparatvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.23 |

karmabhiḥ karmāṇi | KVs_7,2.24 |

guṇairguṇāḥ | KVs_7,2.25 |

ihedamiti yataḥ kāryakāraṇayoḥ sa samavāyaḥ | KVs_7,2.26 |

tattvambhāvena | KVs_7,2.27 |

dravyeṣu jñānaṃ vyākhyātam | KVs_8,1.1 |

tatrātmā manaścāpratyakṣe | KVs_8,1.2 |

jñānanirdeśe jñānaniṣpattividhiruktaḥ | KVs_8,1.3 |

guṇakarmasu sannikṛṣṭeṣu jñānaniṣpatteḥ dravyaṃ kāraṇam | KVs_8,1.4 |

sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tadeva jñānam | KVs_8,1.5 |

sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu | KVs_8,1.6 |

dravye dravyaguṇakarmāpekṣam | KVs_8,1.7 |

guṇakarmasu guṇakarmābhāvāt guṇakarmāpekṣaṃ na vidyate | KVs_8,1.8 |

samavāyinaḥ śvaityācchvaitya buddheśca śvete budviste ete kāryakāraṇabhūte | KVs_8,1.9 |

dravyeṣvanitaretarakāraṇāḥ | KVs_8,1.10 |

kāraṇāyaugapadyāt kāraṇakramācca ghaṭapaṭādibuddhīnāṃ kramo na hetuphalabhāvāt | KVs_8,1.11 |

ayameṣa tvayā kṛtaṃ bhojayainaṃ iti buddhyapekṣam | KVs_8,2.1 |

dṛṣṭeṣu bhāvādadṛṣṭeṣvabhāvāt | KVs_8,2.2 |

artha iti dravyaguṇakarmasu | KVs_8,2.3 |

dravyeṣu pañcātmakatvaṃ pratiṣiddham | KVs_8,2.4 |

bhūyastvāt gandhavattvācca pṛthivī gandhajñāne prakṛtiḥ | KVs_8,2.5 |

tathāpastejo vāyuśca rasarūpasparśāviśeṣāt | KVs_8,2.6 |

kriyāguṇavyapadeśābhāvāt prāgasat | KVs_9,1.1 |

sadasat | KVs_9,1.2 |

asataḥ kriyāguṇavyapadeśābhāvādarthāntaram | KVs_9,1.3 |

saccāsat | KVs_9,1.4 |

yaccānyadasadatastadasat | KVs_9,1.5 |

asaditi bhūtapratyakṣābhāvāt bhūtasmṛtervirodhipratyakṣavat | KVs_9,1.6 |

tathābhāve bhāvapratyakṣācca | KVs_9,1.7 |

etenāghaṭo 'gauradharmaśca vyākhyātāḥ | KVs_9,1.8 |

abhūtaṃ nāstītyanarthāntaram | KVs_9,1.9 |

nāsti ghaṭo gehe iti sato ghaṭasya gehasaṃsargapratiṣedhaḥ | KVs_9,1.10 |

ātmanyātmamanasoḥ saṃyogādātmapratyakṣam | KVs_9,1.11 |

tathā dravyāntareṣu pratyakṣam | KVs_9,1.12 |

asamāhitāntaḥ karaṇā upasaṃhṛtasamādhayasteṣāñca | KVs_9,1.13 |

tatsamavāyātkarmaguṇeṣu | KVs_9,1.14 |

ātmasamavāyādātmaguṇeṣu | KVs_9,1.15 |

asyedaṃ kāryaṃ kāraṇaṃ saṃyogi virodhi samavāyi ceti laiṅgikam | KVs_9,2.1 |

asyedaṃ kārya kāraṇasambandhaścāvayavādbhavati | KVs_9,2.2 |

etena śābdaṃ vyākhyātam | KVs_9,2.3 |

heturapadeśo liṅgaṃ pramāṇaṃ karaṇamityanarthāntaram | KVs_9,2.4 |

asyedamiti buddhyapekṣitatvāt | KVs_9,2.5 |

ātmanaḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ | KVs_9,2.6 |

tathā svapnaḥ | KVs_9,2.7 |

svapnāntikam | KVs_9,2.8 |

dharmācca | KVs_9,2.9 |

indriyadoṣātsaṃskāradoṣāccāvidyā | KVs_9,2.10 |

tadduṣṭajñānam | KVs_9,2.11 |

aduṣṭaṃ vidyā | KVs_9,2.12 |

ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ | KVs_9,2.13 |

iṣṭāniṣṭakāraṇaviśeṣādvirodhācca mithaḥ sukhaduḥkhayorthāntarabhāvaḥ | KVs_10,1.1 |

saṃśayanirṇayāntarābhāvaśca jñānāntaratve hetuḥ | KVs_10,1.2 |

tayorniṣpattiḥ pratyakṣalaiṅgikābhyām | KVs_10,1.3 |

abhūdityapi | KVs_10,1.4 |

sati ca kāryādarśanāt | KVs_10,1.5 |

ekārthasamavāyi kāraṇāntareṣu dṛṣṭatvāt | KVs_10,1.6 |

ekadeśe ityekasmin śiraḥ pṛṣṭhamudaraṃ marmāṇi tadviśeṣastadviśeṣebhyaḥ | KVs_10,1.7 |

kāraṇamiti dravye kāryasamavāyāt | KVs_10,2.1 |

saṃyogādvā | KVs_10,2.2 |

kāraṇe samavāyāt karmāṇi | KVs_10,2.3 |

tathā rūpe kāraṇaikārthasamavāyācca | KVs_10,2.4 |

kāraṇasamavāyāt saṃyogaḥ paṭasya | KVs_10,2.5 |

kāraṇākāraṇasamavāyācca | KVs_10,2.6 |

saṃyuktasamavāyādagnervaiśeṣikam | KVs_10,2.7 |

dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya | KVs_10,2.8 |

tadvacanādāmnāyasya pramāṇyamiti | KVs_10,2.9 |