Kanada: Vaisesikasutra
Input by members of the Sansknet project
(www.sansknet.org)
This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.
THE TEXT IS NOT PROOF-READ!
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a | ā | 
| long A | Ā | 
| long i | ī | 
| long I | Ī | 
| long u | ū | 
| long U | Ū | 
| vocalic r | ṛ | 
| vocalic R | Ṛ | 
| long vocalic r | ṝ | 
| vocalic l | ḷ | 
| vocalic L | Ḷ | 
| long vocalic l | ḹ | 
| velar n | ṅ | 
| velar N | Ṅ | 
| palatal n | ñ | 
| palatal N | Ñ | 
| retroflex t | ṭ | 
| retroflex T | Ṭ | 
| retroflex d | ḍ | 
| retroflex D | Ḍ | 
| retroflex n | ṇ | 
| retroflex N | Ṇ | 
| palatal s | ś | 
| palatal S | Ś | 
| retroflex s | ṣ | 
| retroflex S | Ṣ | 
| anusvara | ṃ | 
| visarga | ḥ | 
| long e | ē | 
| long o | ō | 
| l underbar | ḻ | 
| r underbar | ṟ | 
| n underbar | ṉ | 
| k underbar | ḵ | 
| t underbar | ṯ | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
athāto dharmaṃ vyākhyāsyāmaḥ  | KVs_1,1.1 |
yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ  | KVs_1,1.2 |
tadvacanādāmnāyasya prāmāṇyam  | KVs_1,1.3 |
dharmaviśeṣa prasūtāt dravyaguṇakarmasāmānya viśeṣasamavāyānāṃ padārthānāṃ sādharmyavaidharmyābhyāṃ tattvajñānānniḥśreyasam  | KVs_1,1.4 |
pṛthivyāpastejo vāyurākāśaṃ kālo digātmā mana iti dravyāṇi  | KVs_1,1.5 |
ruparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnāśca guṇāḥ  | KVs_1,1.6 |
utkṣepaṇamavakṣepaṇaṃ ākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi  | KVs_1,1.7 |
sadanityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣaḥ  | KVs_1,1.8 |
dravyaguṇayoḥ sajātīyārambhakatvaṃ sādharmyam  | KVs_1,1.9 |
dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram  | KVs_1,1.10 |
karma karmasādhyaṃ na vidyate  | KVs_1,1.11 |
na dravyaṃ kāraṇaṃ ca bhavati  | KVs_1,1.12 |
ubhayathā guṇāḥ  | KVs_1,1.13 |
kāryavirodhi karma  | KVs_1,1.14 |
kriyāguṇavat samavāyikāraṇamiti dravyalakṣaṇam  | KVs_1,1.15 |
dravyāśrayyaguṇavān saṃyogavibhāgeṣvakāraṇamanapekṣa iti guṇalakṣaṇam  | KVs_1,1.16 |
ekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣa kāraṇamiti karmalakṣaṇam  | KVs_1,1.17 |
dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam  | KVs_1,1.18 |
tathā guṇaḥ  | KVs_1,1.19 |
saṃyogavibhāgavegānāṃ karma samānam  | KVs_1,1.20 |
na dravyāṇāṃ karma  | KVs_1,1.21 |
vyatirekāt  | KVs_1,1.22 |
dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam  | KVs_1,1.23 |
guṇavaidharmyānna karmaṇāṃ karma  | KVs_1,1.24 |
dvitvaprabhṛtayaḥ saṃkhyāḥ pṛthaktva saṃyoga vibhāgāśca  | KVs_1,1.25 |
asamavāyāt sāmānyakāryaṃ karma na vidyate  | KVs_1,1.26 |
saṃyogānāṃ dravyam  | KVs_1,1.27 |
rūpāṇāṃ rūpam  | KVs_1,1.28 |
gurutvaprayatnasaṃyogānāmutkṣepaṇam  | KVs_1,1.29 |
saṃyogavibhāgāśca karmaṇām  | KVs_1,1.30 |
kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇamuktam  | KVs_1,1.31 |
kāraṇābhāvāt kāryābhāvaḥ  | KVs_1,2.1 |
na tu kāryābhāvāt kāraṇābhāvaḥ  | KVs_1,2.2 |
sāmānyaviśeṣa iti buddhyapekṣam  | KVs_1,2.3 |
bhāvo 'nuvṛttereva hetutvāt sāmānyameva  | KVs_1,2.4 |
dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāśca  | KVs_1,2.5 |
anyatrāntyebhyo viśeṣebhyaḥ  | KVs_1,2.6 |
saditi yato dravyaguṇakarmasu sā sattā  | KVs_1,2.7 |
dravyaguṇakarmabhyor'thāntaraṃ sattā  | KVs_1,2.8 |
guṇakarmasu ca bhāvānna karma na guṇaḥ  | KVs_1,2.9 |
sāmānyaviśeṣābhāvena ca  | KVs_1,2.10 |
anekadravyavattvena dravyatvamuktam  | KVs_1,2.11 |
sāmānyaviśeṣābhāvena ca  | KVs_1,2.12 |
tathā guṇeṣu bhāvādguṇatvamuktam  | KVs_1,2.13 |
sāmānyaviśeṣābhāvena ca  | KVs_1,2.14 |
karmasu bhāvātkarmatvamuktam  | KVs_1,2.15 |
sāmānyaviśeṣābhāvena ca  | KVs_1,2.16 |
saditi liṅgāviśeṣāt viśeṣaliṅgābhāvāccaiko bhāvaḥ  | KVs_1,2.17 |
______________________________________________________________________
rūparasagandhasparśavatī pṛthivī  | KVs_2,1.1 |
rūparasasparśavatya āpo dravāḥ snigdhāḥ  | KVs_2,1.2 |
tejo rūpasparśavat  | KVs_2,1.3 |
sparśavān vāyuḥ  | KVs_2,1.4 |
ta ākāśe na vidyante  | KVs_2,1.5 |
sarpirjatumadhūcchiṣṭānāṃ agnisaṃyogāddravatvamadbhiḥ sāmānyam  | KVs_2,1.6 |
trapusīsa loha rajata suvarṇānāmagnisaṃyogāddravatvamadbhiḥ sāmānyam  | KVs_2,1.7 |
viṣāṇī kakudmān prāntevāladhiḥ sāsnāvān iti gotve dṛṣṭaṃ liṅgam  | KVs_2,1.8 |
sparśaśca vāyoḥ  | KVs_2,1.9 |
na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ  | KVs_2,1.10 |
adravyavattvena dravyam  | KVs_2,1.11 |
kriyāvattvāt guṇavattvācca  | KVs_2,1.12 |
adravyatvena nityatvamuktam  | KVs_2,1.13 |
vāyorvāyusaṃmūrchanaṃ nānātvaliṅgam  | KVs_2,1.14 |
vāyusannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate  | KVs_2,1.15 |
sāmānyato dṛṣṭāccāviśeṣaḥ  | KVs_2,1.16 |
tasmādāgamikam  | KVs_2,1.17 |
saṃjñākarma tvasmadviśiṣṭānāṃ liṅgam  | KVs_2,1.18 |
pratyakṣapravṛttatvāt saṃjñākarmaṇaḥ  | KVs_2,1.19 |
niṣkramaṇaṃ praveśanamityākāśasya liṅgam  | KVs_2,1.20 |
tadaliṅgamekadravyatvāt karmaṇaḥ  | KVs_2,1.21 |
kāraṇāntarānukipti vaidharmyācca  | KVs_2,1.22 |
saṃyogādabhāvaḥ karmaṇaḥ  | KVs_2,1.23 |
kāraṇaguṇapūrvakaḥ kāryaguṇo dṛṣṭaḥ  | KVs_2,1.24 |
kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ  | KVs_2,1.25 |
paratra samavāyāt pratyakṣatvācca nātmaguṇo na manoguṇaḥ  | KVs_2,1.26 |
pariśeṣālliṅgamākāśasya  | KVs_2,1.27 |
dravyatvanityatve vāyunā vyākhyāte  | KVs_2,1.28 |
tattvambhāvena  | KVs_2,1.29 |
śabdāliṅgāviśeṣādviśeṣaliṅgābhāvācca  | KVs_2,1.30 |
tadanuvidhānādekapṛthaktvañceti  | KVs_2,1.31 |
puṣpavastrayoḥ sati sannikarṣe guṇāntarāprādurbhāvo vastre gandhābhāvaliṅgam  | KVs_2,2.1 |
vyavasthitaḥ pṛthivyāṃ gandhaḥ  | KVs_2,2.2 |
etenoṣṇatā vyākhyātā  | KVs_2,2.3 |
tejasa uṣṇatā  | KVs_2,2.4 |
apsu śītatā  | KVs_2,2.5 |
aparasminnaparaṃ yugapat ciraṃ kṣipramiti kālaliṅgāni  | KVs_2,2.6 |
dravyatva nityatve vāyunā vyākhyāte  | KVs_2,2.7 |
tattvambhāvena  | KVs_2,2.8 |
nityoṣvabhāvādanityeṣu bhāvāt kāraṇe kālākhyeti  | KVs_2,2.9 |
ita idamiti yatastaddiśyaṃ liṅgam  | KVs_2,2.10 |
dravyatva nityatve vāyunā vyākhyāte  | KVs_2,2.11 |
tattvambhāvena  | KVs_2,2.12 |
kāryaviśeṣeṇa nānātvam  | KVs_2,2.13 |
ādityasaṃyogāt bhūtapūrvāt bhaviṣyato bhūtācca prācī  | KVs_2,2.14 |
tathā dakṣiṇā pratīcī udīcī ca  | KVs_2,2.15 |
etena digantarālāni vyākhyātāni  | KVs_2,2.16 |
sāmānyapratyakṣādviśeṣasmṛteśca saṃśayaḥ  | KVs_2,2.17 |
dṛṣṭañca dṛṣṭavat  | KVs_2,2.18 |
yathādṛṣṭamayathādṛṣṭatvācca  | KVs_2,2.19 |
vidyāvidyātaśca saṃśayaḥ  | KVs_2,2.20 |
śrotragrahaṇo yor'thaḥ sa śabdaḥ  | KVs_2,2.21 |
tulyajātīyeṣvarthāntarabhūteṣu viśeṣasya ubhayathā dṛṣṭatvāt  | KVs_2,2.22 |
ekadravyatvānna dravyam  | KVs_2,2.23 |
nāpi karmācākṣuṣatvāt  | KVs_2,2.24 |
guṇasya sato 'pavargaḥ karmabhiḥ sādharmyam  | KVs_2,2.25 |
sato liṅgābhāvāt  | KVs_2,2.26 |
nityavaidharmyāt  | KVs_2,2.27 |
anityaścāyaṃ kāraṇataḥ  | KVs_2,2.28 |
ja cāsiddhaṃ vikārāt  | KVs_2,2.29 |
abhivyaktau doṣāt  | KVs_2,2.30 |
saṃyogādvibhāgācca śabdācca śabdaniṣpattiḥ  | KVs_2,2.31 |
liṅgāccānityaḥ śabdaḥ  | KVs_2,2.32 |
dvayostu pravṛttyorabhāvāt  | KVs_2,2.33 |
prathamāśabdāt  | KVs_2,2.34 |
sampratipattibhāvācca  | KVs_2,2.35 |
sandigdhāḥ sati bahutve  | KVs_2,2.36 |
saṃkhyābhāvaḥ sāmānyataḥ  | KVs_2,2.37 |
______________________________________________________________________
prasiddhā indriyārthāḥ  | KVs_3,1.1 |
indriyārthāprasiddhirindriyārthebhyor'thāntarasya hetuḥ  | KVs_3,1.2 |
so 'napadeśaḥ  | KVs_3,1.3 |
kāraṇājñānāt  | KVs_3,1.4 |
kāryeṣu jñānāt  | KVs_3,1.5 |
ajñānācca  | KVs_3,1.6 |
anyadeva heturityanapadeśaḥ  | KVs_3,1.7 |
arthāntaraṃ hyarthāntarasyānapadeśaḥ  | KVs_3,1.8 |
saṃyogi samavāyyekārthasamavāyi virodhi ca  | KVs_3,1.9 |
kāryaṃ kāryāntarasya  | KVs_3,1.10 |
virodhyabhūtaṃ bhūtasya  | KVs_3,1.11 |
bhūtamabhūtasya  | KVs_3,1.12 |
bhūto bhūtasya  | KVs_3,1.13 |
prasiddhipūrvakatvādapadeśasya  | KVs_3,1.14 |
aprasiddho 'napadeśo 'san sandigdhaścānapadeśaḥ  | KVs_3,1.15 |
yasmādviṣāṇī tasmādaśvaḥ  | KVs_3,1.16 |
yasmādviṣāṇī tasmādgauriticānaikāntikasyodāharaṇam  | KVs_3,1.17 |
ātmendriyārthasannikarṣādyanniṣpadyate tadanyat  | KVs_3,1.18 |
pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgam  | KVs_3,1.19 |
ātmendriyārthasannikarṣajñānasya bhāvo 'bhāvaśca manaso liṅgam  | KVs_3,2.1 |
tasya dravyatva nityatve vāyunā vyākhyāte  | KVs_3,2.2 |
prayatnāyaugapadyājjñānāyaugapadyāccaikam  | KVs_3,2.3 |
prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntara vikārāḥ sukhaduḥkhecchādveṣa prayatnāścātmano liṅgāni  | KVs_3,2.4 |
tasya dravyatvanityatve vāyunā vyākhyāte  | KVs_3,2.5 |
yajñadatta iti sannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate  | KVs_3,2.6 |
sāmānyato dṛṣṭāccāviśeṣaḥ  | KVs_3,2.7 |
tasmādāgamikaḥ  | KVs_3,2.8 |
ahamiti śabdasya vyatirekānnāgamikam  | KVs_3,2.9 |
yadi dṛṣṭamanvakṣamahaṃ devadatto 'haṃ yajñadatta iti  | KVs_3,2.10 |
dṛṣṭyātmani liṅge eka eva dṛḍhatvāt pratyakṣavat pratyayaḥ  | KVs_3,2.11 |
devadatto gacchati yajñadatto gacchatītyupacārāccharīre pratyayaḥ  | KVs_3,2.12 |
sandigdhāstūpacārāḥ  | KVs_3,2.13 |
ahamiti pratyagātmani bhāvāt paratrābhāvādarthāntara pratyakṣaḥ  | KVs_3,2.14 |
devadatto gacchatītyupacārādabhimānāttāvaccharīrapratyakṣo 'haṅkāraḥ  | KVs_3,2.15 |
sandigdhastūpacāraḥ  | KVs_3,2.16 |
na tu śarīraviśeṣādyajñadatta viṣṇumitrayorjñānaviṣayaḥ  | KVs_3,2.17 |
ahamiti mukhyayogyābhyāṃ śabdavadvyatirekāvyabhicārādviśeṣa siddhernāgamikaḥ  | KVs_3,2.18 |
sukhaduḥkha jñānaniṣpattyaviśeṣādaikātmyam  | KVs_3,2.19 |
vyavasthāto nānā  | KVs_3,2.20 |
śāstrasāmarthyācca  | KVs_3,2.21 |
______________________________________________________________________
sadakāraṇavannityam  | KVs_4,1.1 |
tasya kāryaṃ liṅgam  | KVs_4,1.2 |
kāraṇabhāvāt kāryābhāvaḥ  | KVs_4,1.3 |
anitya iti viśeṣataḥ pratiṣedhabhāvaḥ  | KVs_4,1.4 |
avidyā  | KVs_4,1.5 |
mahatyanekadravyavattvāt rūpāccopalabdhiḥ  | KVs_4,1.6 |
satyapi dravyatve mahattve rūpasaṃskārābhāvādvāyoranupalabdhiḥ  | KVs_4,1.7 |
anekadravyasamavāyāt rūpaviśeṣācca rūpopalabdhiḥ  | KVs_4,1.8 |
tena rasagandhasparśeṣu jñānaṃ vyākhyātam  | KVs_4,1.9 |
tasyābhāvādavyabhicāraḥ  | KVs_4,1.10 |
saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyoga vibhāgau paratvāparatve karma ca rūpadravyasamavāyāt cākṣuṣāṇi  | KVs_4,1.11 |
arūpiṣvacākṣuṣāṇi  | KVs_4,1.12 |
etena guṇatve bhāve ca sarvendriyaṃ jñānaṃ vyākhyātam  | KVs_4,1.13 |
tatpunaḥ pṛthivyādikāryadravyaṃ trividhaṃ śarīrendriyaviṣayasaṃjñakam  | KVs_4,2.1 |
pratyakṣāpratyakṣāṇāṃ saṃyogasyāpratyakṣatvāt pañcātmakaṃ na vidyate  | KVs_4,2.2 |
guṇāntarāprādurbhāvācca na tryātmakam  | KVs_4,2.3 |
aṇusaṃyogastvapratiṣiddhaḥ  | KVs_4,2.4 |
tatra śarīraṃ dvividhaṃ yonijamayonijaṃ ca  | KVs_4,2.5 |
aniyatadigdeśapūrvakatvāt  | KVs_4,2.6 |
dharmaviśeṣācca  | KVs_4,2.7 |
samākhyābhāvācca  | KVs_4,2.8 |
saṃjñāyā āditvāt  | KVs_4,2.9 |
santyayonijāḥ  | KVs_4,2.10 |
vedaliṅgācca  | KVs_4,2.11 |
______________________________________________________________________
ātmasaṃyoga prayatnābhyāṃ haste karma  | KVs_5,1.1 |
tathā hastasaṃyogācca musale karma  | KVs_5,1.2 |
abhighātaje musalādau karmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ  | KVs_5,1.3 |
tathātmasaṃyogo hastakarmaṇi  | KVs_5,1.4 |
abhighātānmusalasaṃyogāddhaste karma  | KVs_5,1.5 |
ātmakarma hastasaṃyogācca  | KVs_5,1.6 |
saṃyogābhāve gurutvāt patanam  | KVs_5,1.7 |
nodanaviśeṣābhāvānnordhvaṃ na tiryaggamanam  | KVs_5,1.8 |
prayatnaviśeṣānnodana viśeṣaḥ  | KVs_5,1.9 |
nodanaviśeṣādudasanaviśeṣaḥ  | KVs_5,1.10 |
hastakarmaṇā dārakakarma vyākhyātam  | KVs_5,1.11 |
tathā dagdhasya visphoṭane  | KVs_5,1.12 |
yatnābhāve prasuptasya calanam  | KVs_5,1.13 |
tṛṇe karma vāyusaṃyogāt  | KVs_5,1.14 |
maṇigamanaṃ sūcyabhisarpaṇamadṛṣṭakāraṇam  | KVs_5,1.15 |
iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ  | KVs_5,1.16 |
nodanādādyamiṣoḥ karma tatkarmakāritācca saṃskārāduttaraṃ tathottaramuttaraṃ ca  | KVs_5,1.17 |
saṃskārābhāve gurutvāt patanam  | KVs_5,1.18 |
nodanābhighātāt saṃyuktasaṃyogācca pṛthivyāṃ karma  | KVs_5,2.1 |
tadviśeṣeṇādṛṣṭakāritam  | KVs_5,2.2 |
apāṃ saṃyogābhāve gurutvāt patanam  | KVs_5,2.3 |
dravatvāt syandanam  | KVs_5,2.4 |
nāḍyā vāyusaṃyogādārohaṇam  | KVs_5,2.5 |
nodanāpīḍanāt saṃyuktasaṃyogācca  | KVs_5,2.6 |
vṛkṣābhisarpaṇamityadṛṣṭakāritam  | KVs_5,2.7 |
apāṃ saṅghāto vilayanaṃ ca tejaḥ saṃyogāt  | KVs_5,2.8 |
tatra visphūrjaturliṅgam  | KVs_5,2.9 |
vaidikaṃ ca  | KVs_5,2.10 |
apāṃ saṃyogādvibhāgācca stanayitnoḥ  | KVs_5,2.11 |
pṛthivīkarmaṇā tejaḥ karma vāyukarma ca vyākhyātam  | KVs_5,2.12 |
agnerūrdhvajvalanaṃ vāyostiryaggamanaṃ aṇūnāṃ manasaścādyaṃ karmādṛṣṭakāritam  | KVs_5,2.13 |
hastakarmaṇā manasaḥ karma vyākhyātam  | KVs_5,2.14 |
ātmendriyamanor'thasannikarṣāt sukha duḥkhe  | KVs_5,2.15 |
tadanārambha ātmasthe manasi śarīrasya duḥkhābhāvaḥ saṃyogaḥ  | KVs_5,2.16 |
apasarpaṇamupasarpaṇamaśita pītasaṃyogāḥ kāryāntara saṃyogāścetyadṛṣṭakāritāni  | KVs_5,2.17 |
tadabhāve saṃyogābhāvo 'prādurbhāvaśca mokṣaḥ  | KVs_5,2.18 |
dravyaguṇakarmaniṣpattivaidharmyādabhāvastamaḥ  | KVs_5,2.19 |
tejaso dravyāntareṇāvaraṇācca  | KVs_5,2.20 |
dikkālāvākāśaṃ ca kriyāvadvaidharmyānniṣkriyāṇi  | KVs_5,2.21 |
etena karmāṇi guṇāśca vyākhyātāḥ  | KVs_5,2.22 |
niṣkriyāṇāṃ samavāyaḥ karmabhyo niṣiddhaḥ  | KVs_5,2.23 |
kāraṇaṃ tvasamavāyino guṇāḥ  | KVs_5,2.24 |
guṇairdik vyākhyātā  | KVs_5,2.25 |
kāraṇena kālaḥ  | KVs_5,2.26 |
______________________________________________________________________
buddhipūrvā vākyakṛtirvede  | KVs_6,1.1 |
brāhmaṇe saṃjñākarma siddhiliṅgam  | KVs_6,1.2 |
buddhipūrvo dadātiḥ  | KVs_6,1.3 |
tathā pratigrahaḥ  | KVs_6,1.4 |
ātmāntaraguṇānāmātmāntare 'kāraṇatvāt  | KVs_6,1.5 |
tadduṣṭabhojane na vidyate  | KVs_6,1.6 |
duṣṭaṃ hiṃsāyām  | KVs_6,1.7 |
tasya samabhivyāhārato doṣaḥ  | KVs_6,1.8 |
tadaduṣṭe na vidyate  | KVs_6,1.9 |
punarviśiṣṭe pravṛttiḥ  | KVs_6,1.10 |
same hīne vā pravṛttiḥ  | KVs_6,1.11 |
etena hīnasamaviśiṣṭa dhārmikebhyaḥ parasvādānaṃ vyākhyātam  | KVs_6,1.12 |
tathā viruddhānāṃ tyāgaḥ  | KVs_6,1.13 |
hīne pare tyāgaḥ  | KVs_6,1.14 |
same ātmatyāgaḥ paratyāgo vā  | KVs_6,1.15 |
viśiṣṭe ātmatyāga iti  | KVs_6,1.16 |
dṛṣṭādṛṣṭa prayojanānāṃ dṛṣṭābhāve prayojanamabhyudayāya  | KVs_6,2.1 |
abhiṣecanopavāsa brahmacaryagurukulavāsavānaprastha yajñadāna prokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya  | KVs_6,2.2 |
cāturāśramyamupadhā anupadhāśca  | KVs_6,2.3 |
bhāvadoṣa upadhādoṣo 'nupadhā  | KVs_6,2.4 |
yadiṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci  | KVs_6,2.5 |
aśucīti śucipratiṣedhaḥ  | KVs_6,2.6 |
arthāntaraṃ ca  | KVs_6,2.7 |
ayatasya śucibhojanādabhyudayo na vidyate niyamābhāvād vidyate vār'thāntaratvād yamasya  | KVs_6,2.8 |
asati cābhāvāt  | KVs_6,2.9 |
sukhādrāgaḥ  | KVs_6,2.10 |
tanmayatvācca  | KVs_6,2.11 |
adṛṣṭācca  | KVs_6,2.12 |
jātiviśeṣācca  | KVs_6,2.13 |
icchādveṣapūrvikā dharmādharma pravṛttiḥ  | KVs_6,2.14 |
tatsaṃyogo vibhāgaḥ  | KVs_6,2.15 |
ātmakarmasu mokṣo vyākhyātaḥ  | KVs_6,2.16 |
______________________________________________________________________
uktā guṇāḥ  | KVs_7,1.1 |
pṛthivyādi rūparasagandhasparśā dravyānityatvādanityāśca  | KVs_7,1.2 |
etena nityeṣu nityatvamuktam  | KVs_7,1.3 |
apsu tejasi vāyau ca nityā dravyanityavāt  | KVs_7,1.4 |
anityeṣvanityā dravyānityatvāt  | KVs_7,1.5 |
kāraṇaguṇapūrvakāḥ pṛthivyāṃ pākajāḥ  | KVs_7,1.6 |
ekadravyatvāt  | KVs_7,1.7 |
aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte  | KVs_7,1.8 |
kāraṇa bahutvācca  | KVs_7,1.9 |
ato viparitamaṇu  | KVs_7,1.10 |
aṇu mahaditi tasmin viśeṣabhāvāt viśeṣābhāvācca  | KVs_7,1.11 |
ekakālatvāt  | KVs_7,1.12 |
dṛṣṭāntācca  | KVs_7,1.13 |
aṇutvamahattvayoraṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ  | KVs_7,1.14 |
karmabhiḥ karmāṇi guṇaiśca guṇā vyākhyātāḥ  | KVs_7,1.15 |
aṇutvamahattvābhyāṃ karmaguṇāśca vyākhyātāḥ  | KVs_7,1.16 |
etena dīrghatva hrasvatve vyākhyāte  | KVs_7,1.17 |
anitye 'nityam  | KVs_7,1.18 |
nitye nityam  | KVs_7,1.19 |
nityaṃ parimaṇḍalam  | KVs_7,1.20 |
avidyā ca vidyāliṅgam  | KVs_7,1.21 |
vibhavānmahānākāśaḥ tathā cātmā  | KVs_7,1.22 |
tadabhāvādaṇu manaḥ  | KVs_7,1.23 |
guṇairdigvyākhyātā  | KVs_7,1.24 |
kāraṇena kālaḥ  | KVs_7,1.25 |
ruparasagandhasparśavyatirekādarthāntaramekatvam  | KVs_7,2.1 |
tathā pṛthaktvam  | KVs_7,2.2 |
ekatvaikapṛthaktvayorekatvaikapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ  | KVs_7,2.3 |
niḥ saṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate  | KVs_7,2.4 |
bhrāntaṃ tat  | KVs_7,2.5 |
ekatvābhāvādbhaktistu na vidyate  | KVs_7,2.6 |
kāryakāraṇayorekatvaikapṛthaktvābhāvādekatvaikapṛthaktvaṃ na vidyate  | KVs_7,2.7 |
etadanityayorvyākhyātam  | KVs_7,2.8 |
anyatarakarmaja ubhakarmajaḥ saṃyogajaśca saṃyogaḥ  | KVs_7,2.9 |
etena vibhāgo vyākhyātaḥ  | KVs_7,2.10 |
saṃyogavibhāgayoḥ saṃyogavibhāgābhāvaḥ aṇutvamahattvābhyāṃ vyākhyātaḥ  | KVs_7,2.11 |
karmabhiḥ karmāṇi guṇairguṇā aṇutva mahattvābhyāmiti  | KVs_7,2.12 |
yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete  | KVs_7,2.13 |
guṇatvāt  | KVs_7,2.14 |
guṇo 'pi vibhāvyate  | KVs_7,2.15 |
niṣkriyatvāt  | KVs_7,2.16 |
asati nāstīti ca prayogāt  | KVs_7,2.17 |
śabdārthāvasambandhau  | KVs_7,2.18 |
saṃyogino daṇḍāt samavāyino viśeṣācca  | KVs_7,2.19 |
sāmayikaḥ śabdādarthapratyayaḥ  | KVs_7,2.20 |
ekadikkābhyāmekakālābhyāṃ sannikṛṣṭaviprakṛṣṭābhyāṃ paramaparañca  | KVs_7,2.21 |
kāraṇaparatvāt kāraṇāparatvācca  | KVs_7,2.22 |
paratvāparatvayoḥ paratvāparatvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ  | KVs_7,2.23 |
karmabhiḥ karmāṇi  | KVs_7,2.24 |
guṇairguṇāḥ  | KVs_7,2.25 |
ihedamiti yataḥ kāryakāraṇayoḥ sa samavāyaḥ  | KVs_7,2.26 |
tattvambhāvena  | KVs_7,2.27 |
______________________________________________________________________
dravyeṣu jñānaṃ vyākhyātam  | KVs_8,1.1 |
tatrātmā manaścāpratyakṣe  | KVs_8,1.2 |
jñānanirdeśe jñānaniṣpattividhiruktaḥ  | KVs_8,1.3 |
guṇakarmasu sannikṛṣṭeṣu jñānaniṣpatteḥ dravyaṃ kāraṇam  | KVs_8,1.4 |
sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tadeva jñānam  | KVs_8,1.5 |
sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu  | KVs_8,1.6 |
dravye dravyaguṇakarmāpekṣam  | KVs_8,1.7 |
guṇakarmasu guṇakarmābhāvāt guṇakarmāpekṣaṃ na vidyate  | KVs_8,1.8 |
samavāyinaḥ śvaityācchvaitya buddheśca śvete budviste ete kāryakāraṇabhūte  | KVs_8,1.9 |
dravyeṣvanitaretarakāraṇāḥ  | KVs_8,1.10 |
kāraṇāyaugapadyāt kāraṇakramācca ghaṭapaṭādibuddhīnāṃ kramo na hetuphalabhāvāt  | KVs_8,1.11 |
ayameṣa tvayā kṛtaṃ bhojayainaṃ iti buddhyapekṣam  | KVs_8,2.1 |
dṛṣṭeṣu bhāvādadṛṣṭeṣvabhāvāt  | KVs_8,2.2 |
artha iti dravyaguṇakarmasu  | KVs_8,2.3 |
dravyeṣu pañcātmakatvaṃ pratiṣiddham  | KVs_8,2.4 |
bhūyastvāt gandhavattvācca pṛthivī gandhajñāne prakṛtiḥ  | KVs_8,2.5 |
tathāpastejo vāyuśca rasarūpasparśāviśeṣāt  | KVs_8,2.6 |
______________________________________________________________________
kriyāguṇavyapadeśābhāvāt prāgasat  | KVs_9,1.1 |
sadasat  | KVs_9,1.2 |
asataḥ kriyāguṇavyapadeśābhāvādarthāntaram  | KVs_9,1.3 |
saccāsat  | KVs_9,1.4 |
yaccānyadasadatastadasat  | KVs_9,1.5 |
asaditi bhūtapratyakṣābhāvāt bhūtasmṛtervirodhipratyakṣavat  | KVs_9,1.6 |
tathābhāve bhāvapratyakṣācca  | KVs_9,1.7 |
etenāghaṭo 'gauradharmaśca vyākhyātāḥ  | KVs_9,1.8 |
abhūtaṃ nāstītyanarthāntaram  | KVs_9,1.9 |
nāsti ghaṭo gehe iti sato ghaṭasya gehasaṃsargapratiṣedhaḥ  | KVs_9,1.10 |
ātmanyātmamanasoḥ saṃyogādātmapratyakṣam  | KVs_9,1.11 |
tathā dravyāntareṣu pratyakṣam  | KVs_9,1.12 |
asamāhitāntaḥ karaṇā upasaṃhṛtasamādhayasteṣāñca  | KVs_9,1.13 |
tatsamavāyātkarmaguṇeṣu  | KVs_9,1.14 |
ātmasamavāyādātmaguṇeṣu  | KVs_9,1.15 |
asyedaṃ kāryaṃ kāraṇaṃ saṃyogi virodhi samavāyi ceti laiṅgikam  | KVs_9,2.1 |
asyedaṃ kārya kāraṇasambandhaścāvayavādbhavati  | KVs_9,2.2 |
etena śābdaṃ vyākhyātam  | KVs_9,2.3 |
heturapadeśo liṅgaṃ pramāṇaṃ karaṇamityanarthāntaram  | KVs_9,2.4 |
asyedamiti buddhyapekṣitatvāt  | KVs_9,2.5 |
ātmanaḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ  | KVs_9,2.6 |
tathā svapnaḥ  | KVs_9,2.7 |
svapnāntikam  | KVs_9,2.8 |
dharmācca  | KVs_9,2.9 |
indriyadoṣātsaṃskāradoṣāccāvidyā  | KVs_9,2.10 |
tadduṣṭajñānam  | KVs_9,2.11 |
aduṣṭaṃ vidyā  | KVs_9,2.12 |
ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ  | KVs_9,2.13 |
______________________________________________________________________
iṣṭāniṣṭakāraṇaviśeṣādvirodhācca mithaḥ sukhaduḥkhayorthāntarabhāvaḥ  | KVs_10,1.1 |
saṃśayanirṇayāntarābhāvaśca jñānāntaratve hetuḥ  | KVs_10,1.2 |
tayorniṣpattiḥ pratyakṣalaiṅgikābhyām  | KVs_10,1.3 |
abhūdityapi  | KVs_10,1.4 |
sati ca kāryādarśanāt  | KVs_10,1.5 |
ekārthasamavāyi kāraṇāntareṣu dṛṣṭatvāt  | KVs_10,1.6 |
ekadeśe ityekasmin śiraḥ pṛṣṭhamudaraṃ marmāṇi tadviśeṣastadviśeṣebhyaḥ  | KVs_10,1.7 |
kāraṇamiti dravye kāryasamavāyāt  | KVs_10,2.1 |
saṃyogādvā  | KVs_10,2.2 |
kāraṇe samavāyāt karmāṇi  | KVs_10,2.3 |
tathā rūpe kāraṇaikārthasamavāyācca  | KVs_10,2.4 |
kāraṇasamavāyāt saṃyogaḥ paṭasya  | KVs_10,2.5 |
kāraṇākāraṇasamavāyācca  | KVs_10,2.6 |
saṃyuktasamavāyādagnervaiśeṣikam  | KVs_10,2.7 |
dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya  | KVs_10,2.8 |
tadvacanādāmnāyasya pramāṇyamiti  | KVs_10,2.9 |