Kanada: Vaisesikasutra


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







athāto dharmaṃ vyākhyāsyāmaḥ | KVs_1,1.1 |

yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ | KVs_1,1.2 |

tadvacanādāmnāyasya prāmāṇyam | KVs_1,1.3 |

dharmaviśeṣa prasūtāt dravyaguṇakarmasāmānya viśeṣasamavāyānāṃ padārthānāṃ sādharmyavaidharmyābhyāṃ tattvajñānānniḥśreyasam | KVs_1,1.4 |

pṛthivyāpastejo vāyurākāśaṃ kālo digātmā mana iti dravyāṇi | KVs_1,1.5 |

ruparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnāśca guṇāḥ | KVs_1,1.6 |

utkṣepaṇamavakṣepaṇaṃ ākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi | KVs_1,1.7 |

sadanityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavaditi dravyaguṇakarmaṇāmaviśeṣaḥ | KVs_1,1.8 |

dravyaguṇayoḥ sajātīyārambhakatvaṃ sādharmyam | KVs_1,1.9 |

dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram | KVs_1,1.10 |

karma karmasādhyaṃ na vidyate | KVs_1,1.11 |

na dravyaṃ kāraṇaṃ ca bhavati | KVs_1,1.12 |

ubhayathā guṇāḥ | KVs_1,1.13 |

kāryavirodhi karma | KVs_1,1.14 |

kriyāguṇavat samavāyikāraṇamiti dravyalakṣaṇam | KVs_1,1.15 |

dravyāśrayyaguṇavān saṃyogavibhāgeṣvakāraṇamanapekṣa iti guṇalakṣaṇam | KVs_1,1.16 |
ekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣa kāraṇamiti karmalakṣaṇam | KVs_1,1.17 |

dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam | KVs_1,1.18 |

tathā guṇaḥ | KVs_1,1.19 |

saṃyogavibhāgavegānāṃ karma samānam | KVs_1,1.20 |

na dravyāṇāṃ karma | KVs_1,1.21 |

vyatirekāt | KVs_1,1.22 |

dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam | KVs_1,1.23 |

guṇavaidharmyānna karmaṇāṃ karma | KVs_1,1.24 |

dvitvaprabhṛtayaḥ saṃkhyāḥ pṛthaktva saṃyoga vibhāgāśca | KVs_1,1.25 |

asamavāyāt sāmānyakāryaṃ karma na vidyate | KVs_1,1.26 |

saṃyogānāṃ dravyam | KVs_1,1.27 |

rūpāṇāṃ rūpam | KVs_1,1.28 |

gurutvaprayatnasaṃyogānāmutkṣepaṇam | KVs_1,1.29 |

saṃyogavibhāgāśca karmaṇām | KVs_1,1.30 |

kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇamuktam | KVs_1,1.31 |




kāraṇābhāvāt kāryābhāvaḥ | KVs_1,2.1 |

na tu kāryābhāvāt kāraṇābhāvaḥ | KVs_1,2.2 |

sāmānyaviśeṣa iti buddhyapekṣam | KVs_1,2.3 |

bhāvo 'nuvṛttereva hetutvāt sāmānyameva | KVs_1,2.4 |

dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāśca | KVs_1,2.5 |

anyatrāntyebhyo viśeṣebhyaḥ | KVs_1,2.6 |

saditi yato dravyaguṇakarmasu sā sattā | KVs_1,2.7 |

dravyaguṇakarmabhyor'thāntaraṃ sattā | KVs_1,2.8 |
guṇakarmasu ca bhāvānna karma na guṇaḥ | KVs_1,2.9 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.10 |

anekadravyavattvena dravyatvamuktam | KVs_1,2.11 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.12 |

tathā guṇeṣu bhāvādguṇatvamuktam | KVs_1,2.13 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.14 |

karmasu bhāvātkarmatvamuktam | KVs_1,2.15 |

sāmānyaviśeṣābhāvena ca | KVs_1,2.16 |

saditi liṅgāviśeṣāt viśeṣaliṅgābhāvāccaiko bhāvaḥ | KVs_1,2.17 |

______________________________________________________________________


rūparasagandhasparśavatī pṛthivī | KVs_2,1.1 |

rūparasasparśavatya āpo dravāḥ snigdhāḥ | KVs_2,1.2 |

tejo rūpasparśavat | KVs_2,1.3 |

sparśavān vāyuḥ | KVs_2,1.4 |

ta ākāśe na vidyante | KVs_2,1.5 |

sarpirjatumadhūcchiṣṭānāṃ agnisaṃyogāddravatvamadbhiḥ sāmānyam | KVs_2,1.6 |

trapusīsa loha rajata suvarṇānāmagnisaṃyogāddravatvamadbhiḥ sāmānyam | KVs_2,1.7 |

viṣāṇī kakudmān prāntevāladhiḥ sāsnāvān iti gotve dṛṣṭaṃ liṅgam | KVs_2,1.8 |

sparśaśca vāyoḥ | KVs_2,1.9 |

na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ | KVs_2,1.10 |

adravyavattvena dravyam | KVs_2,1.11 |

kriyāvattvāt guṇavattvācca | KVs_2,1.12 |

adravyatvena nityatvamuktam | KVs_2,1.13 |

vāyorvāyusaṃmūrchanaṃ nānātvaliṅgam | KVs_2,1.14 |
vāyusannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate | KVs_2,1.15 |

sāmānyato dṛṣṭāccāviśeṣaḥ | KVs_2,1.16 |

tasmādāgamikam | KVs_2,1.17 |

saṃjñākarma tvasmadviśiṣṭānāṃ liṅgam | KVs_2,1.18 |

pratyakṣapravṛttatvāt saṃjñākarmaṇaḥ | KVs_2,1.19 |

niṣkramaṇaṃ praveśanamityākāśasya liṅgam | KVs_2,1.20 |

tadaliṅgamekadravyatvāt karmaṇaḥ | KVs_2,1.21 |

kāraṇāntarānukipti vaidharmyācca | KVs_2,1.22 |

saṃyogādabhāvaḥ karmaṇaḥ | KVs_2,1.23 |

kāraṇaguṇapūrvakaḥ kāryaguṇo dṛṣṭaḥ | KVs_2,1.24 |

kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ | KVs_2,1.25 |

paratra samavāyāt pratyakṣatvācca nātmaguṇo na manoguṇaḥ | KVs_2,1.26 |

pariśeṣālliṅgamākāśasya | KVs_2,1.27 |

dravyatvanityatve vāyunā vyākhyāte | KVs_2,1.28 |

tattvambhāvena | KVs_2,1.29 |

śabdāliṅgāviśeṣādviśeṣaliṅgābhāvācca | KVs_2,1.30 |

tadanuvidhānādekapṛthaktvañceti | KVs_2,1.31 |



puṣpavastrayoḥ sati sannikarṣe guṇāntarāprādurbhāvo vastre gandhābhāvaliṅgam | KVs_2,2.1 |

vyavasthitaḥ pṛthivyāṃ gandhaḥ | KVs_2,2.2 |

etenoṣṇatā vyākhyātā | KVs_2,2.3 |

tejasa uṣṇatā | KVs_2,2.4 |

apsu śītatā | KVs_2,2.5 |

aparasminnaparaṃ yugapat ciraṃ kṣipramiti kālaliṅgāni | KVs_2,2.6 |

dravyatva nityatve vāyunā vyākhyāte | KVs_2,2.7 |

tattvambhāvena | KVs_2,2.8 |

nityoṣvabhāvādanityeṣu bhāvāt kāraṇe kālākhyeti | KVs_2,2.9 |

ita idamiti yatastaddiśyaṃ liṅgam | KVs_2,2.10 |

dravyatva nityatve vāyunā vyākhyāte | KVs_2,2.11 |

tattvambhāvena | KVs_2,2.12 |

kāryaviśeṣeṇa nānātvam | KVs_2,2.13 |

ādityasaṃyogāt bhūtapūrvāt bhaviṣyato bhūtācca prācī | KVs_2,2.14 |

tathā dakṣiṇā pratīcī udīcī ca | KVs_2,2.15 |

etena digantarālāni vyākhyātāni | KVs_2,2.16 |

sāmānyapratyakṣādviśeṣasmṛteśca saṃśayaḥ | KVs_2,2.17 |

dṛṣṭañca dṛṣṭavat | KVs_2,2.18 |

yathādṛṣṭamayathādṛṣṭatvācca | KVs_2,2.19 |

vidyāvidyātaśca saṃśayaḥ | KVs_2,2.20 |

śrotragrahaṇo yor'thaḥ sa śabdaḥ | KVs_2,2.21 |

tulyajātīyeṣvarthāntarabhūteṣu viśeṣasya ubhayathā dṛṣṭatvāt | KVs_2,2.22 |

ekadravyatvānna dravyam | KVs_2,2.23 |

nāpi karmācākṣuṣatvāt | KVs_2,2.24 |

guṇasya sato 'pavargaḥ karmabhiḥ sādharmyam | KVs_2,2.25 |

sato liṅgābhāvāt | KVs_2,2.26 |

nityavaidharmyāt | KVs_2,2.27 |

anityaścāyaṃ kāraṇataḥ | KVs_2,2.28 |

ja cāsiddhaṃ vikārāt | KVs_2,2.29 |

abhivyaktau doṣāt | KVs_2,2.30 |

saṃyogādvibhāgācca śabdācca śabdaniṣpattiḥ | KVs_2,2.31 |

liṅgāccānityaḥ śabdaḥ | KVs_2,2.32 |

dvayostu pravṛttyorabhāvāt | KVs_2,2.33 |

prathamāśabdāt | KVs_2,2.34 |

sampratipattibhāvācca | KVs_2,2.35 |

sandigdhāḥ sati bahutve | KVs_2,2.36 |

saṃkhyābhāvaḥ sāmānyataḥ | KVs_2,2.37 |

______________________________________________________________________


prasiddhā indriyārthāḥ | KVs_3,1.1 |

indriyārthāprasiddhirindriyārthebhyor'thāntarasya hetuḥ | KVs_3,1.2 |

so 'napadeśaḥ | KVs_3,1.3 |

kāraṇājñānāt | KVs_3,1.4 |

kāryeṣu jñānāt | KVs_3,1.5 |

ajñānācca | KVs_3,1.6 |

anyadeva heturityanapadeśaḥ | KVs_3,1.7 |

arthāntaraṃ hyarthāntarasyānapadeśaḥ | KVs_3,1.8 |

saṃyogi samavāyyekārthasamavāyi virodhi ca | KVs_3,1.9 |

kāryaṃ kāryāntarasya | KVs_3,1.10 |

virodhyabhūtaṃ bhūtasya | KVs_3,1.11 |

bhūtamabhūtasya | KVs_3,1.12 |

bhūto bhūtasya | KVs_3,1.13 |

prasiddhipūrvakatvādapadeśasya | KVs_3,1.14 |

aprasiddho 'napadeśo 'san sandigdhaścānapadeśaḥ | KVs_3,1.15 |

yasmādviṣāṇī tasmādaśvaḥ | KVs_3,1.16 |
yasmādviṣāṇī tasmādgauriticānaikāntikasyodāharaṇam | KVs_3,1.17 |

ātmendriyārthasannikarṣādyanniṣpadyate tadanyat | KVs_3,1.18 |

pravṛttinivṛttī ca pratyagātmani dṛṣṭe paratra liṅgam | KVs_3,1.19 |




ātmendriyārthasannikarṣajñānasya bhāvo 'bhāvaśca manaso liṅgam | KVs_3,2.1 |

tasya dravyatva nityatve vāyunā vyākhyāte | KVs_3,2.2 |

prayatnāyaugapadyājjñānāyaugapadyāccaikam | KVs_3,2.3 |

prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntara vikārāḥ sukhaduḥkhecchādveṣa prayatnāścātmano liṅgāni | KVs_3,2.4 |

tasya dravyatvanityatve vāyunā vyākhyāte | KVs_3,2.5 |

yajñadatta iti sannikarṣe pratyakṣābhāvāt dṛṣṭaṃ liṅgaṃ na vidyate | KVs_3,2.6 |

sāmānyato dṛṣṭāccāviśeṣaḥ | KVs_3,2.7 |

tasmādāgamikaḥ | KVs_3,2.8 |

ahamiti śabdasya vyatirekānnāgamikam | KVs_3,2.9 |

yadi dṛṣṭamanvakṣamahaṃ devadatto 'haṃ yajñadatta iti | KVs_3,2.10 |

dṛṣṭyātmani liṅge eka eva dṛḍhatvāt pratyakṣavat pratyayaḥ | KVs_3,2.11 |

devadatto gacchati yajñadatto gacchatītyupacārāccharīre pratyayaḥ | KVs_3,2.12 |

sandigdhāstūpacārāḥ | KVs_3,2.13 |

ahamiti pratyagātmani bhāvāt paratrābhāvādarthāntara pratyakṣaḥ | KVs_3,2.14 |

devadatto gacchatītyupacārādabhimānāttāvaccharīrapratyakṣo 'haṅkāraḥ | KVs_3,2.15 |

sandigdhastūpacāraḥ | KVs_3,2.16 |

na tu śarīraviśeṣādyajñadatta viṣṇumitrayorjñānaviṣayaḥ | KVs_3,2.17 |

ahamiti mukhyayogyābhyāṃ śabdavadvyatirekāvyabhicārādviśeṣa siddhernāgamikaḥ | KVs_3,2.18 |

sukhaduḥkha jñānaniṣpattyaviśeṣādaikātmyam | KVs_3,2.19 |

vyavasthāto nānā | KVs_3,2.20 |
śāstrasāmarthyācca | KVs_3,2.21 |

______________________________________________________________________


sadakāraṇavannityam | KVs_4,1.1 |

tasya kāryaṃ liṅgam | KVs_4,1.2 |

kāraṇabhāvāt kāryābhāvaḥ | KVs_4,1.3 |

anitya iti viśeṣataḥ pratiṣedhabhāvaḥ | KVs_4,1.4 |

avidyā | KVs_4,1.5 |

mahatyanekadravyavattvāt rūpāccopalabdhiḥ | KVs_4,1.6 |

satyapi dravyatve mahattve rūpasaṃskārābhāvādvāyoranupalabdhiḥ | KVs_4,1.7 |

anekadravyasamavāyāt rūpaviśeṣācca rūpopalabdhiḥ | KVs_4,1.8 |

tena rasagandhasparśeṣu jñānaṃ vyākhyātam | KVs_4,1.9 |

tasyābhāvādavyabhicāraḥ | KVs_4,1.10 |

saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyoga vibhāgau paratvāparatve karma ca rūpadravyasamavāyāt cākṣuṣāṇi | KVs_4,1.11 |

arūpiṣvacākṣuṣāṇi | KVs_4,1.12 |

etena guṇatve bhāve ca sarvendriyaṃ jñānaṃ vyākhyātam | KVs_4,1.13 |




tatpunaḥ pṛthivyādikāryadravyaṃ trividhaṃ śarīrendriyaviṣayasaṃjñakam | KVs_4,2.1 |

pratyakṣāpratyakṣāṇāṃ saṃyogasyāpratyakṣatvāt pañcātmakaṃ na vidyate | KVs_4,2.2 |

guṇāntarāprādurbhāvācca na tryātmakam | KVs_4,2.3 |

aṇusaṃyogastvapratiṣiddhaḥ | KVs_4,2.4 |

tatra śarīraṃ dvividhaṃ yonijamayonijaṃ ca | KVs_4,2.5 |

aniyatadigdeśapūrvakatvāt | KVs_4,2.6 |

dharmaviśeṣācca | KVs_4,2.7 |

samākhyābhāvācca | KVs_4,2.8 |

saṃjñāyā āditvāt | KVs_4,2.9 |

santyayonijāḥ | KVs_4,2.10 |

vedaliṅgācca | KVs_4,2.11 |

______________________________________________________________________


ātmasaṃyoga prayatnābhyāṃ haste karma | KVs_5,1.1 |

tathā hastasaṃyogācca musale karma | KVs_5,1.2 |

abhighātaje musalādau karmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ | KVs_5,1.3 |

tathātmasaṃyogo hastakarmaṇi | KVs_5,1.4 |

abhighātānmusalasaṃyogāddhaste karma | KVs_5,1.5 |

ātmakarma hastasaṃyogācca | KVs_5,1.6 |

saṃyogābhāve gurutvāt patanam | KVs_5,1.7 |

nodanaviśeṣābhāvānnordhvaṃ na tiryaggamanam | KVs_5,1.8 |

prayatnaviśeṣānnodana viśeṣaḥ | KVs_5,1.9 |

nodanaviśeṣādudasanaviśeṣaḥ | KVs_5,1.10 |

hastakarmaṇā dārakakarma vyākhyātam | KVs_5,1.11 |

tathā dagdhasya visphoṭane | KVs_5,1.12 |

yatnābhāve prasuptasya calanam | KVs_5,1.13 |

tṛṇe karma vāyusaṃyogāt | KVs_5,1.14 |

maṇigamanaṃ sūcyabhisarpaṇamadṛṣṭakāraṇam | KVs_5,1.15 |

iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ | KVs_5,1.16 |

nodanādādyamiṣoḥ karma tatkarmakāritācca saṃskārāduttaraṃ tathottaramuttaraṃ ca | KVs_5,1.17 |

saṃskārābhāve gurutvāt patanam | KVs_5,1.18 |


nodanābhighātāt saṃyuktasaṃyogācca pṛthivyāṃ karma | KVs_5,2.1 |

tadviśeṣeṇādṛṣṭakāritam | KVs_5,2.2 |

apāṃ saṃyogābhāve gurutvāt patanam | KVs_5,2.3 |

dravatvāt syandanam | KVs_5,2.4 |

nāḍyā vāyusaṃyogādārohaṇam | KVs_5,2.5 |

nodanāpīḍanāt saṃyuktasaṃyogācca | KVs_5,2.6 |

vṛkṣābhisarpaṇamityadṛṣṭakāritam | KVs_5,2.7 |

apāṃ saṅghāto vilayanaṃ ca tejaḥ saṃyogāt | KVs_5,2.8 |

tatra visphūrjaturliṅgam | KVs_5,2.9 |

vaidikaṃ ca | KVs_5,2.10 |

apāṃ saṃyogādvibhāgācca stanayitnoḥ | KVs_5,2.11 |

pṛthivīkarmaṇā tejaḥ karma vāyukarma ca vyākhyātam | KVs_5,2.12 |

agnerūrdhvajvalanaṃ vāyostiryaggamanaṃ aṇūnāṃ manasaścādyaṃ karmādṛṣṭakāritam | KVs_5,2.13 |

hastakarmaṇā manasaḥ karma vyākhyātam | KVs_5,2.14 |

ātmendriyamanor'thasannikarṣāt sukha duḥkhe | KVs_5,2.15 |

tadanārambha ātmasthe manasi śarīrasya duḥkhābhāvaḥ saṃyogaḥ | KVs_5,2.16 |

apasarpaṇamupasarpaṇamaśita pītasaṃyogāḥ kāryāntara saṃyogāścetyadṛṣṭakāritāni | KVs_5,2.17 |

tadabhāve saṃyogābhāvo 'prādurbhāvaśca mokṣaḥ | KVs_5,2.18 |

dravyaguṇakarmaniṣpattivaidharmyādabhāvastamaḥ | KVs_5,2.19 |

tejaso dravyāntareṇāvaraṇācca | KVs_5,2.20 |

dikkālāvākāśaṃ ca kriyāvadvaidharmyānniṣkriyāṇi | KVs_5,2.21 |

etena karmāṇi guṇāśca vyākhyātāḥ | KVs_5,2.22 |

niṣkriyāṇāṃ samavāyaḥ karmabhyo niṣiddhaḥ | KVs_5,2.23 |

kāraṇaṃ tvasamavāyino guṇāḥ | KVs_5,2.24 |

guṇairdik vyākhyātā | KVs_5,2.25 |

kāraṇena kālaḥ | KVs_5,2.26 |

______________________________________________________________________


buddhipūrvā vākyakṛtirvede | KVs_6,1.1 |

brāhmaṇe saṃjñākarma siddhiliṅgam | KVs_6,1.2 |

buddhipūrvo dadātiḥ | KVs_6,1.3 |

tathā pratigrahaḥ | KVs_6,1.4 |

ātmāntaraguṇānāmātmāntare 'kāraṇatvāt | KVs_6,1.5 |

tadduṣṭabhojane na vidyate | KVs_6,1.6 |

duṣṭaṃ hiṃsāyām | KVs_6,1.7 |

tasya samabhivyāhārato doṣaḥ | KVs_6,1.8 |

tadaduṣṭe na vidyate | KVs_6,1.9 |

punarviśiṣṭe pravṛttiḥ | KVs_6,1.10 |

same hīne vā pravṛttiḥ | KVs_6,1.11 |

etena hīnasamaviśiṣṭa dhārmikebhyaḥ parasvādānaṃ vyākhyātam | KVs_6,1.12 |

tathā viruddhānāṃ tyāgaḥ | KVs_6,1.13 |

hīne pare tyāgaḥ | KVs_6,1.14 |

same ātmatyāgaḥ paratyāgo vā | KVs_6,1.15 |

viśiṣṭe ātmatyāga iti | KVs_6,1.16 |



dṛṣṭādṛṣṭa prayojanānāṃ dṛṣṭābhāve prayojanamabhyudayāya | KVs_6,2.1 |

abhiṣecanopavāsa brahmacaryagurukulavāsavānaprastha yajñadāna prokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya | KVs_6,2.2 |

cāturāśramyamupadhā anupadhāśca | KVs_6,2.3 |

bhāvadoṣa upadhādoṣo 'nupadhā | KVs_6,2.4 |
yadiṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci | KVs_6,2.5 |

aśucīti śucipratiṣedhaḥ | KVs_6,2.6 |

arthāntaraṃ ca | KVs_6,2.7 |

ayatasya śucibhojanādabhyudayo na vidyate niyamābhāvād vidyate vār'thāntaratvād yamasya | KVs_6,2.8 |

asati cābhāvāt | KVs_6,2.9 |

sukhādrāgaḥ | KVs_6,2.10 |

tanmayatvācca | KVs_6,2.11 |

adṛṣṭācca | KVs_6,2.12 |

jātiviśeṣācca | KVs_6,2.13 |

icchādveṣapūrvikā dharmādharma pravṛttiḥ | KVs_6,2.14 |

tatsaṃyogo vibhāgaḥ | KVs_6,2.15 |

ātmakarmasu mokṣo vyākhyātaḥ | KVs_6,2.16 |

______________________________________________________________________


uktā guṇāḥ | KVs_7,1.1 |

pṛthivyādi rūparasagandhasparśā dravyānityatvādanityāśca | KVs_7,1.2 |

etena nityeṣu nityatvamuktam | KVs_7,1.3 |

apsu tejasi vāyau ca nityā dravyanityavāt | KVs_7,1.4 |

anityeṣvanityā dravyānityatvāt | KVs_7,1.5 |

kāraṇaguṇapūrvakāḥ pṛthivyāṃ pākajāḥ | KVs_7,1.6 |

ekadravyatvāt | KVs_7,1.7 |

aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte | KVs_7,1.8 |

kāraṇa bahutvācca | KVs_7,1.9 |

ato viparitamaṇu | KVs_7,1.10 |

aṇu mahaditi tasmin viśeṣabhāvāt viśeṣābhāvācca | KVs_7,1.11 |
ekakālatvāt | KVs_7,1.12 |

dṛṣṭāntācca | KVs_7,1.13 |

aṇutvamahattvayoraṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ | KVs_7,1.14 |

karmabhiḥ karmāṇi guṇaiśca guṇā vyākhyātāḥ | KVs_7,1.15 |

aṇutvamahattvābhyāṃ karmaguṇāśca vyākhyātāḥ | KVs_7,1.16 |

etena dīrghatva hrasvatve vyākhyāte | KVs_7,1.17 |

anitye 'nityam | KVs_7,1.18 |

nitye nityam | KVs_7,1.19 |

nityaṃ parimaṇḍalam | KVs_7,1.20 |

avidyā ca vidyāliṅgam | KVs_7,1.21 |

vibhavānmahānākāśaḥ tathā cātmā | KVs_7,1.22 |

tadabhāvādaṇu manaḥ | KVs_7,1.23 |

guṇairdigvyākhyātā | KVs_7,1.24 |

kāraṇena kālaḥ | KVs_7,1.25 |




ruparasagandhasparśavyatirekādarthāntaramekatvam | KVs_7,2.1 |

tathā pṛthaktvam | KVs_7,2.2 |

ekatvaikapṛthaktvayorekatvaikapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.3 |

niḥ saṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate | KVs_7,2.4 |

bhrāntaṃ tat | KVs_7,2.5 |

ekatvābhāvādbhaktistu na vidyate | KVs_7,2.6 |

kāryakāraṇayorekatvaikapṛthaktvābhāvādekatvaikapṛthaktvaṃ na vidyate | KVs_7,2.7 |

etadanityayorvyākhyātam | KVs_7,2.8 |

anyatarakarmaja ubhakarmajaḥ saṃyogajaśca saṃyogaḥ | KVs_7,2.9 |
etena vibhāgo vyākhyātaḥ | KVs_7,2.10 |

saṃyogavibhāgayoḥ saṃyogavibhāgābhāvaḥ aṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.11 |

karmabhiḥ karmāṇi guṇairguṇā aṇutva mahattvābhyāmiti | KVs_7,2.12 |

yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete | KVs_7,2.13 |

guṇatvāt | KVs_7,2.14 |

guṇo 'pi vibhāvyate | KVs_7,2.15 |

niṣkriyatvāt | KVs_7,2.16 |

asati nāstīti ca prayogāt | KVs_7,2.17 |

śabdārthāvasambandhau | KVs_7,2.18 |

saṃyogino daṇḍāt samavāyino viśeṣācca | KVs_7,2.19 |

sāmayikaḥ śabdādarthapratyayaḥ | KVs_7,2.20 |

ekadikkābhyāmekakālābhyāṃ sannikṛṣṭaviprakṛṣṭābhyāṃ paramaparañca | KVs_7,2.21 |

kāraṇaparatvāt kāraṇāparatvācca | KVs_7,2.22 |

paratvāparatvayoḥ paratvāparatvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ | KVs_7,2.23 |

karmabhiḥ karmāṇi | KVs_7,2.24 |

guṇairguṇāḥ | KVs_7,2.25 |

ihedamiti yataḥ kāryakāraṇayoḥ sa samavāyaḥ | KVs_7,2.26 |

tattvambhāvena | KVs_7,2.27 |

______________________________________________________________________


dravyeṣu jñānaṃ vyākhyātam | KVs_8,1.1 |

tatrātmā manaścāpratyakṣe | KVs_8,1.2 |

jñānanirdeśe jñānaniṣpattividhiruktaḥ | KVs_8,1.3 |

guṇakarmasu sannikṛṣṭeṣu jñānaniṣpatteḥ dravyaṃ kāraṇam | KVs_8,1.4 |

sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tadeva jñānam | KVs_8,1.5 |
sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu | KVs_8,1.6 |

dravye dravyaguṇakarmāpekṣam | KVs_8,1.7 |

guṇakarmasu guṇakarmābhāvāt guṇakarmāpekṣaṃ na vidyate | KVs_8,1.8 |

samavāyinaḥ śvaityācchvaitya buddheśca śvete budviste ete kāryakāraṇabhūte | KVs_8,1.9 |

dravyeṣvanitaretarakāraṇāḥ | KVs_8,1.10 |

kāraṇāyaugapadyāt kāraṇakramācca ghaṭapaṭādibuddhīnāṃ kramo na hetuphalabhāvāt | KVs_8,1.11 |




ayameṣa tvayā kṛtaṃ bhojayainaṃ iti buddhyapekṣam | KVs_8,2.1 |

dṛṣṭeṣu bhāvādadṛṣṭeṣvabhāvāt | KVs_8,2.2 |

artha iti dravyaguṇakarmasu | KVs_8,2.3 |

dravyeṣu pañcātmakatvaṃ pratiṣiddham | KVs_8,2.4 |

bhūyastvāt gandhavattvācca pṛthivī gandhajñāne prakṛtiḥ | KVs_8,2.5 |

tathāpastejo vāyuśca rasarūpasparśāviśeṣāt | KVs_8,2.6 |

______________________________________________________________________


kriyāguṇavyapadeśābhāvāt prāgasat | KVs_9,1.1 |

sadasat | KVs_9,1.2 |

asataḥ kriyāguṇavyapadeśābhāvādarthāntaram | KVs_9,1.3 |

saccāsat | KVs_9,1.4 |

yaccānyadasadatastadasat | KVs_9,1.5 |

asaditi bhūtapratyakṣābhāvāt bhūtasmṛtervirodhipratyakṣavat | KVs_9,1.6 |

tathābhāve bhāvapratyakṣācca | KVs_9,1.7 |

etenāghaṭo 'gauradharmaśca vyākhyātāḥ | KVs_9,1.8 |

abhūtaṃ nāstītyanarthāntaram | KVs_9,1.9 |

nāsti ghaṭo gehe iti sato ghaṭasya gehasaṃsargapratiṣedhaḥ | KVs_9,1.10 |

ātmanyātmamanasoḥ saṃyogādātmapratyakṣam | KVs_9,1.11 |

tathā dravyāntareṣu pratyakṣam | KVs_9,1.12 |

asamāhitāntaḥ karaṇā upasaṃhṛtasamādhayasteṣāñca | KVs_9,1.13 |

tatsamavāyātkarmaguṇeṣu | KVs_9,1.14 |

ātmasamavāyādātmaguṇeṣu | KVs_9,1.15 |



asyedaṃ kāryaṃ kāraṇaṃ saṃyogi virodhi samavāyi ceti laiṅgikam | KVs_9,2.1 |

asyedaṃ kārya kāraṇasambandhaścāvayavādbhavati | KVs_9,2.2 |

etena śābdaṃ vyākhyātam | KVs_9,2.3 |

heturapadeśo liṅgaṃ pramāṇaṃ karaṇamityanarthāntaram | KVs_9,2.4 |

asyedamiti buddhyapekṣitatvāt | KVs_9,2.5 |

ātmanaḥ saṃyogaviśeṣāt saṃskārācca smṛtiḥ | KVs_9,2.6 |

tathā svapnaḥ | KVs_9,2.7 |

svapnāntikam | KVs_9,2.8 |

dharmācca | KVs_9,2.9 |

indriyadoṣātsaṃskāradoṣāccāvidyā | KVs_9,2.10 |

tadduṣṭajñānam | KVs_9,2.11 |

aduṣṭaṃ vidyā | KVs_9,2.12 |

ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ | KVs_9,2.13 |

______________________________________________________________________


iṣṭāniṣṭakāraṇaviśeṣādvirodhācca mithaḥ sukhaduḥkhayorthāntarabhāvaḥ | KVs_10,1.1 |

saṃśayanirṇayāntarābhāvaśca jñānāntaratve hetuḥ | KVs_10,1.2 |

tayorniṣpattiḥ pratyakṣalaiṅgikābhyām | KVs_10,1.3 |
abhūdityapi | KVs_10,1.4 |

sati ca kāryādarśanāt | KVs_10,1.5 |

ekārthasamavāyi kāraṇāntareṣu dṛṣṭatvāt | KVs_10,1.6 |

ekadeśe ityekasmin śiraḥ pṛṣṭhamudaraṃ marmāṇi tadviśeṣastadviśeṣebhyaḥ | KVs_10,1.7 |




kāraṇamiti dravye kāryasamavāyāt | KVs_10,2.1 |

saṃyogādvā | KVs_10,2.2 |

kāraṇe samavāyāt karmāṇi | KVs_10,2.3 |

tathā rūpe kāraṇaikārthasamavāyācca | KVs_10,2.4 |

kāraṇasamavāyāt saṃyogaḥ paṭasya | KVs_10,2.5 |

kāraṇākāraṇasamavāyācca | KVs_10,2.6 |

saṃyuktasamavāyādagnervaiśeṣikam | KVs_10,2.7 |

dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya | KVs_10,2.8 |

tadvacanādāmnāyasya pramāṇyamiti | KVs_10,2.9 |