Kṣemendra: Pratītyasamutpādāvadāna

Header

This file is an html transformation of sa_kSemendra-pratItyasamutpAdAvadAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Klaus Wille

Contribution: Klaus Wille

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kbavk75u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Pratityasamutpadavadana
from: Ksemendra: Bodhisattvavadanakalpalata (Avadana 75) = KAvk_75
Based on ed. M. Mejor. Kṣemendra's Bodhisattvāvadānakalpalatā. Studies and Materials. Tokyo 1992 (Studia Philologica Buddhica, Monograph Series, 8), pp. 16-22.

Input by Klaus Wille (Göttingen, Germany)

Revisions:


Text

sarvam avidyāmūlaṃ saṃsārataruprakāravaicitryam /
jñātum vaktuṃ hantuṃ kaḥ śakto 'nyatra sarvajñāt // KAvk_75.1 //

śrāvastyāṃ svastimān pūrvaṃ jino jetavane sthitaḥ /
aśeṣadarśī bhagavān bhikṣusaṃgham abhāṣata // KAvk_75.2 //

śṛṇuta śreyase jñānālokanirmalamānasāḥ /
pratītyasamutpādaṃ vaḥ kathayāmi yathākramam // KAvk_75.3 //

avidyāvāsanaiveyaṃ duḥkhaskandhasya bhūyasaḥ /
saṃsāraviṣavṛkṣasya mūlabandhavidhāyinī // KAvk_75.4 //

tatpratyayas tu saṃskārāḥ kāyavāṅmānasātmakāḥ /
saṃskārotthaṃ ca vijñānaṃ manaḥṣaṣṭhendriyātmakamn // KAvk_75.5 //

tatpratyayaṃ nāmarūpaṃ saṃjñāsaṃdarśanābhidham /
manaḥṣaṣṭhendriyasthānaṃ ṣaḍāyatanam apy ataḥ // KAvk_75.6 //

ṣaḍāyatanasaṃśleṣaḥ sparśa ity abhidhīyate /
ṣaṭsparśānubhavo yaś ca vedanā sā prakīrtitā // KAvk_75.7 //

tayā viṣayasaṃkleśarāgāt tṛṣṇā prajāyate /
kāmādiṣu tadudbhūtam upādānaṃ pravartate // KAvk_75.8 //

upādānodbhavaḥ kāmarūpārūpyamayo bhavaḥ /
nānāyoniparāvṛttyā jātir bhavasamudbhavā // KAvk_75.9 //

jarāmaraṇaśokādisaṃtatir jātisaṃśrayā /
avidyādinirodhena teṣāṃ vyuparamakramaḥ // KAvk_75.10 //

pratītyotpādo 'yaṃ bahugatir avidyākṛtapadaḥ
sa cintyo yuṣmābhir vijanavanaviśrāmaśamibhiḥ /
parijñātaḥ samyag vrajati kila kālena tanutāṃ
tanutvaṃ saṃprāptaḥ sukhataranivāryaś ca bhavati // KAvk_75.11 //

iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pratītyasamutpādāvadānaṃ pañcasaptatitamaḥ pallavaḥ |