Pratityasamutpadavadana
from: Ksemendra: Bodhisattvavadanakalpalata (Avadana 75) = KAvk_75
Based on ed. M. Mejor. Kṣemendra's Bodhisattvāvadānakalpalatā. Studies and Materials. Tokyo 1992 (Studia Philologica Buddhica, Monograph Series, 8), pp. 16-22.


Input by Klaus Wille (Göttingen, Germany)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








sarvam avidyāmūlaṃ saṃsārataruprakāravaicitryam /
jñātum vaktuṃ hantuṃ kaḥ śakto 'nyatra sarvajñāt // KAvk_75.1 //

śrāvastyāṃ svastimān pūrvaṃ jino jetavane sthitaḥ /
aśeṣadarśī bhagavān bhikṣusaṃgham abhāṣata // KAvk_75.2 //

śṛṇuta śreyase jñānālokanirmalamānasāḥ /
pratītyasamutpādaṃ vaḥ kathayāmi yathākramam // KAvk_75.3 //

avidyāvāsanaiveyaṃ duḥkhaskandhasya bhūyasaḥ /
saṃsāraviṣavṛkṣasya mūlabandhavidhāyinī // KAvk_75.4 //

tatpratyayas tu saṃskārāḥ kāyavāṅmānasātmakāḥ /
saṃskārotthaṃ ca vijñānaṃ manaḥṣaṣṭhendriyātmakamn // KAvk_75.5 //

tatpratyayaṃ nāmarūpaṃ saṃjñāsaṃdarśanābhidham /
manaḥṣaṣṭhendriyasthānaṃ ṣaḍāyatanam apy ataḥ // KAvk_75.6 //

ṣaḍāyatanasaṃśleṣaḥ sparśa ity abhidhīyate /
ṣaṭsparśānubhavo yaś ca vedanā sā prakīrtitā // KAvk_75.7 //

tayā viṣayasaṃkleśarāgāt tṛṣṇā prajāyate /
kāmādiṣu tadudbhūtam upādānaṃ pravartate // KAvk_75.8 //

upādānodbhavaḥ kāmarūpārūpyamayo bhavaḥ /
nānāyoniparāvṛttyā jātir bhavasamudbhavā // KAvk_75.9 //

jarāmaraṇaśokādisaṃtatir jātisaṃśrayā /
avidyādinirodhena teṣāṃ vyuparamakramaḥ // KAvk_75.10 //

pratītyotpādo 'yaṃ bahugatir avidyākṛtapadaḥ
sa cintyo yuṣmābhir vijanavanaviśrāmaśamibhiḥ /
parijñātaḥ samyag vrajati kila kālena tanutāṃ
tanutvaṃ saṃprāptaḥ sukhataranivāryaś ca bhavati // KAvk_75.11 //


iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ
pratītyasamutpādāvadānaṃ pañcasaptatitamaḥ pallavaḥ |