Kṣemendra: Darpadalana

Header

This file is an html transformation of sa_kSemendra-darpadalana.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Rasala team

Contribution: members of the Rasala team

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ksdarpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Ksemendra: Darpadalana
Based on the ed. by Durgaparasad and Kashinath Pandurang Parab, Bombay 1890,
Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series],
Part VI, pp. 66-118.

Input by members of the Rasala team

TEXT WITH PADA MARKERS

Revisions:


Text

darpadalanam

prathamo vicāraḥ

praśāntāśeṣavighnāya darpasarpāpasarpaṇāt
satyāmṛtanidhānāya svaprakāśavikāsine // KDarp_1.1

saṃsāravyatirekāya hṛtotsekāya cetasaḥ
praśamāmṛtasekāya vivekāya namo namaḥ // KDarp_1.2

(yugmam)

kṣemendraḥ suhṛdāṃ prītyā darpadoṣacikitsakaḥ
svāsthyāya kurute yatnaṃ madhuraiḥ sūktibheṣajaiḥ // KDarp_1.3

kulaṃ vittaṃ śrutaṃ rūpaṃ śauryaṃ dānaṃ tapastathā
prādhānyena manuṣyāṇāṃ saptaite madahetavaḥ // KDarp_1.4

ahaṃkārābhibhūtānāṃ bhūtānāmiva dehinām
hitāya darpadalanaṃ kriyate mohaśāntaye // KDarp_1.5

kulaṃ kulaṃ kalayatāṃ mohānmithyābhimāninām
lagnaḥ ko 'yaṃ na jānīmaḥ stabdhagrīvāgrahagrahaḥ // KDarp_1.6

kulasya kamalasyeva mūlamanviṣyate yadi
doṣapaṅkaprastāntas tadāvaśyaṃ prakāśate // KDarp_1.7

yathā jātyaturaṃgasya na śakyajjātya(?)mucyate
tathā guṇavataḥ sūnur nirguṇastatkulodbhavaḥ // KDarp_1.8

ekaścetpūrvapuruṣaḥ kule yajvā bahuśrutaḥ
aparaḥ pāpakṛnmūrkhaḥ kulaṃ kasyānurvartatām // KDarp_1.9

loke kulaṃ kulaṃ tāvad yāvatpūrvasamanvayaḥ
guṇaprabhāve vicchinne samāptaṃ sakalaṃ kulam // KDarp_1.10

kulābhimānaḥ kasteṣāṃ jaghanyasthānajanmanām
kulakūlaṃkaṣā yeṣāṃ jananyo nimnagāḥ striyaḥ // KDarp_1.11

kulīnasya kulīnasya navadāridryalajjayā
kiṃ kulenākulīnāgre yāñcādainyapralāpinaḥ // KDarp_1.12

guṇavatkulajāto 'pi nirguṇaḥ kena pūjyate
dogdhrīkulodbhavā dhenur vandhyā kasyopayujyate // KDarp_1.13

svayaṃ kulakṛtastasmād vicārya tyajyatāṃ madaḥ
guṇādhīnaṃ kulaṃ jñātvā guṇeṣvādhīyatāṃ matiḥ // KDarp_1.14

mūlānveṣaṇacintyamānamaniśaṃ nāstyeva puṃsāṃ kulaṃ strīṇāṃ yatra paramparaiva tanute saṃtānatantukramam
etāsāṃ kṛtakaprapañcaracanālajjāvatīnāṃ puraḥ saṃsaktasmararūḍhagūḍhacaritaṃ tattvena jānāti kaḥ // KDarp_1.15

kulābhimānābharaṇasya mātā pitāmahī vā prapitāmahī vā
yoṣitsvabhāvena yadi praduṣṭā tadeṣa doṣaḥ kulamūlaghātaḥ // KDarp_1.16

sūryavaṃśe triśaṅkuryaś caṇḍālo 'bhūnmahīpatiḥ
dilīparaghurāmādyāḥ kṣitipāstatkulodbhavāḥ // KDarp_1.17

bhūbhujāṃ somavaṃśyānāṃ yaḥ pūrvapuruṣo budhaḥ
gurutalpe sa candrasya jāto jagati viśrutaḥ // KDarp_1.18

kanyāyāstanayaḥ karṇaḥ kṣetrajāḥ pāṇḍunandanāḥ
sāmānyakulacarcābhiḥ kimanyābhiḥ prayojanam // KDarp_1.19

mathurāyāmabhūtpūrvaṃ brāhmaṇaḥ śrīmatāṃ varaḥ
yajvā śrutanidhirnāma śrutimānviśrutaśrutaḥ // KDarp_1.20

tasya muktālatā nāma prāṃśuvaṃśasamudbhavā
babhūva vallabhā patnī lāvaṇyalalitākṛtiḥ // KDarp_1.21

tasyāṃ tasyābhavatkāntaḥ suvṛttaḥ saguṇāgraṇīḥ
putrastejonidhirnāma vidyāvimaladarpaṇaḥ // KDarp_1.22

sa dhīmānvedavidvādī kaviḥ sarvakalālayaḥ
sabhāsu viduṣāṃ cakre lajjayāvanataṃ śiraḥ // KDarp_1.23

taṃ darpadoṣajvaritaṃ grīvāstambhayutaṃ rahaḥ
praśamāya pitā snehāt pathyaṃ vaktuṃ pracakrame // KDarp_1.24

putra mithyābhimānena kiṃ prayāto 'si mūḍhatām
yanmadadviradārūḍhaḥ pūjyapūjāsu lajjase // KDarp_1.25

nāstyupāyaḥ sa saṃsāre darpaśvabhranipātinām
mūḍhānāṃ kriyate yena kṣanaṃ hastāvalambanam // KDarp_1.26

kaṣṭaṃ kenopadiṣṭaste vinaṣṭavinayasmṛteḥ
madaḥ sādhujanāviṣṭaḥ kulavidyādhanodbhavaḥ // KDarp_1.27

asthiraḥ kulasaṃbandhaḥ sadā vidyāvivādinī
mado mohāya mithyaiva muhūrtanidhanaṃ dhanam // KDarp_1.28

etadeva kulīnatvam etadeva guṇārjanam
yatsadaiva satāṃ satsu vinayāvanataṃ śiraḥ // KDarp_1.29

dayaiva viditā vidyā satyamevākṣayaṃ dhanam
akalaṅkavivekānāṃ śīlamevāmalaṃ kulam // KDarp_1.30

abhogasubhagā bhūtir adainyadhavalaṃ kulam
adarpaviśadā vidyā bhavatyunnatacetasām // KDarp_1.31

dveṣaḥ kasya na doṣāya prītiḥ kasya na bhūtaye
darpaḥ kasya na pātāya nonnatyai kasya namratā // KDarp_1.32

tyāginā kiṃ daridreṇa kiṃ kulīnena pāpinā
tuṣṭena kiṃ kadaryeṇa darpāndhena budhena kim // KDarp_1.33

vairāyate suhṛdbhāvaḥ pradānaṃ haraṇāyate
darpabhūtābhibhūtasya vidyā maurkhyaśatāyate // KDarp_1.34

guṇināṃ matsaraḥ śatrur lubdhānāmatiyācakaḥ
sarva eva sadarpāṇāṃ na kaścitpriyavādinām // KDarp_1.35

tasmātkāryastvayā putra nāhaṃkāraḥ kadācana
darpodgrīvaḥ kilogreṇa mohagrāheṇa gṛhyate // KDarp_1.36

vaṃśenonnatiśālinā guṇagaṇenāntaścamatkāriṇā rūpeṇātimanohareṇa mahatā vittena vṛttena vā
rohanmohamahātarurmadamayaḥ saṃjāyate yaḥ sadā tasyādau dṛḍharūḍhamūladalane kāryo 'bhiyogastvayā // KDarp_1.37

guṇeṣvanādaraṃ putra prāptaśrīrapi mā kṛthāḥ
saṃpūrṇo 'pi ghaṭaḥ kūpād guṇacchinnaḥ patatyadhaḥ // KDarp_1.38

kulābhimānaṃ tyaja saṃvṛttāgraṃ dhanābhimānaṃ tyaja dṛṣṭanaṣṭam
vidyābhimānaṃ tyaja paṇyarūpaṃ rūpābhimānaṃ tyaja kālalehyam // KDarp_1.39

putra prayatnena vibodhito 'si na muñcasi tvaṃ yadi darpamoham
tadeṣa te yāsyati śalyabhāvaṃ tīvrābhitāpaprasavo 'bhimānaḥ // KDarp_1.40

vibhūtinalinīgajaḥ sujanamānabhaṅgaśaninipātapathadaiśikaḥ sukṛtacitradhūmodgamaḥ
parāśayanavajvaraścaritacandrabimbāmbudaḥ sadā samadacetasāṃ guṇavināśaheturmadaḥ // KDarp_1.41

anityateyaṃ yadi nityatā syāt sarvaṃ na pāke virasaṃ yadi syāt
kulārthavidyādikṛto 'bhimānas tadaiṣa te syānna viḍambanīyaḥ // KDarp_1.42

ahaṃ vādī vidyāparicayaguruḥ sarvaviduṣām ahaṃ mānī vāṇīprasaraparipākena sukaviḥ
ahaṃ līlāhaṃsaḥ kuvalayadṛśāṃ mānasacaraḥ karotyantaḥ puṃsāmiti madapiśācaḥ paricayam // KDarp_1.43

lakṣmīḥ kṣaṇakṣayavatī parirakṣitāpi kāyo 'pyapāyanicayasya nikāya eva
saṃbhogayogasukhasaṃgatirapyatathyā mithyābhimānakalanāghana eṣa śāpaḥ // KDarp_1.44

ityukto 'pyasakṛtpitrā līlāmīlitalocanaḥ
sa yayau mattahastīva vegādagaṇitāṅkuśaḥ // KDarp_1.45

pādena kṣitimālikhanti samadāḥ kopoṣṇaniḥśvāsinas tiryagjihmanirīkṣaṇairvidadhati bhrūbhaṅgabhīmaṃ mukham
sasvedāṅgulikandalīnikaṣaṇaistāmyallalāṭatvacaḥ kampante hitamantravādasamaye bhūtābhibhūtā iva // KDarp_1.46

sa kadācidvarāśveṣu sthiteṣu javakautukāt
pratasthe kharamāruhya vayasyagṛhamutsave // KDarp_1.47

tena tīkṣṇapratodena codyamānaḥ punaḥ punaḥ
kharastīvravyathārto 'bhūt prakṣaratkṣatajokṣitaḥ // KDarp_1.48

srutākṣaḥ kathitakleśaḥ svasvanocitasaṃjñayā
so 'vadatsaṃmukhāyātāṃ gardabhīṃ jananīṃ nijām // KDarp_1.49

mātarbrāhmaṇaputro 'yaṃ paśya māmadhamāśayaḥ
vidārayanpratodena vahantaṃ hantumudyataḥ // KDarp_1.50

kiṃ karomi yamenāhaṃ labdho 'nena durātmanā
avaṭe pātayāmyenaṃ tanuṃ śvabhre kṣipāmi vā // KDarp_1.51

ityārtarāviṇaṃ putraṃ sāśrunetrātha gardabhī
tamuvāca sasaṃtāpaṃ snehasaṃkrantatadyathā // KDarp_1.52

vahainaṃ durmadaṃ putra sahasva viṣamāṃ vyathām
asya nāstyeva hṛdaye dāruṇe karuṇākaṇaḥ // KDarp_1.53

raudraḥ śūdreṇa jāto 'yaṃ brāhmaṇyāṃ brahmavarjitaḥ
paraduḥkhaṃ na jānāti caṇḍaṃ caṇḍālaceṣṭitaḥ // KDarp_1.54

dayādaridraṃ hṛdayaṃ vacaḥ krakacakarkaśam
yonisaṃkarajātānām etatpratyakṣalakṣaṇam // KDarp_1.55

navanītopamā vāṇī karuṇākomalaṃ manaḥ
ekabījaprajātānāṃ bhavatyavanataṃ śiraḥ // KDarp_1.56

raṭati kaṭukāṭopaṃ kopādakāraṇavairavān spṛśati na dayāṃ dainyāpanne vijātitayā śaṭhaḥ
kṣaṇarasikatālolaḥ sevāśritānavamanyate guṇiṣu kurute garvodgārānakharvagalaḥ khalaḥ // KDarp_1.57

iti duḥsahamākarṇya gardabhīvacanaṃ dvijaḥ
sarvaprāṇisvanābhijñaḥ saṃmohābhihato 'patat // KDarp_1.58

sa labdhasaṃjñaḥ sucirān meruśṛṅgādiva cyutaḥ
tatyāja sahasā darpaṃ naṣṭākhilakulonnatiḥ // KDarp_1.59

saṃmūrcchito viṣeṇeva sa gatvā māturantikam
yathāśrutaṃ nivedyāsyai sarvaṃ papraccha tāṃ rahaḥ // KDarp_1.60

tanutyāgapravṛttena pṛṣṭā sā tena śāpitā
adhomukhī tamavadad vailakṣyalulitākṣaraiḥ // KDarp_1.61

lajjākaramasatkarma kathaṃ tatkathayāmi te
saṃsārādapi sāścaryaṃ gahanaṃ strīviceṣṭitam // KDarp_1.62

api kuñjarakarṇāgrād api pippalapallavāt
api vidyudvilasitād vilolaṃ lalanāmanaḥ // KDarp_1.63

na bādhyante guṇaiḥ patyur na lakṣyante parīkṣakaiḥ
na dhanena nivāryante śīlatyāgodyatāḥ striyaḥ // KDarp_1.64

dhanayauvanasaṃjātadarpakāluṣyaviplavāḥ
kenonnataparibhraṣṭā vāryante nimnagāḥ striyaḥ // KDarp_1.65

dehapradāḥ prāṇaharā narāṇāṃ bhīrusvabhāvāḥ praviśanti vahnim
krūrāḥ paraṃ pallavapeśalāṅgyo mugdhā vidagdhānapi vañcayanti // KDarp_1.66

ahaṃ pura rajaḥsnātā kāle kusumulāñchane
ekākinī puṣpavane yauvanonmādinī sthitā // KDarp_1.67

vratadīkṣāpare patyau serṣyeva vinatānanā
unnatastanavinyastahastā ciramacintayam // KDarp_1.68

etāḥ śvasanasotkampāḥ sajṛmbhāḥ ṣaṭpadasvanaiḥ
sotkaṇṭhamiva gāyanti latāḥ puṣparajakhalāḥ // KDarp_1.69

udbhinnayauvanākrāntā priyabhogaviyoginī
vrataśeṣajuṣaḥ patyur doṣeṇaivāsmi niṣphalā // KDarp_1.70

iti cintākṣaṇe tasmiṃl lagnābhimukhadarpaṇaḥ
nāpitaḥ parihāsākhyaḥ śīlaśatrurivāyayau // KDarp_1.71

sa māmekākinīṃ dṛṣṭvā naṣṭasaṃvṛttikātarām
pasparśotkampinīṃ pādanakhagrahaṇalīlayā // KDarp_1.72

tatrāhaṃ vṛttakartavyā nīcasaṃgamalajjayā
adhomukhī cyutaṃ śīlaṃ vīkṣamāṇeva mūrcchitā // KDarp_1.73

avidūre carantī sā kharī sarvaṃ dadarśa tat
gūḍhagarbhapradaṃ caitat karma me kulapātakam // KDarp_1.74

āstāṃ kimanayā putra guptavṛttāntacarcayā
saṃvṛttānyeva śobhante śarīrāṇi kulāni ca // KDarp_1.75

iti māturvacaḥ śrutvā yātaḥ sa sahasāndhatām
jātimānāvapatanān nirjīvita ivābhavat // KDarp_1.76

atha gatvā nirāhāraḥ sa kailāsāṭṭāhāsinīm
āśāṃ brāhmaṇyabaddhāśaś cacāra suciraṃ tapaḥ // KDarp_1.77

tasyogratapasā tuṣṭaḥ svayameva śatakratuḥ
brāhmaṇyaṃ yācamānasya na dadau durlabhaṃ bhuvi // KDarp_1.78

punaḥ punaḥ sa tapasā saṃtāpitajagattrayaḥ
sahasrākṣavarātprāpa devatvaṃ na tu vipratām // KDarp_1.79

chandodevābhidhāno 'tha so 'bhavadbhuvi viśrutaḥ
pratyabdamekadivase hy arcanīyo mṛgīdṛśām // KDarp_1.80

saṃmohapātālaviśālasarpas tasmānna kāryaḥ kulajātidarpaḥ
śamakṣamādānadayāśrayāṇāṃ śīlaṃ viśālaṃ kulamāmananti // KDarp_1.81

mātā na yasyāstyavivekarāśiḥ punarbhavābdhirjanako na yasya
yasya prasaktā dayitā na tṛṣṇā sa eva loke kuśalī kulīnaḥ // KDarp_1.82

dvitīyo vicāraḥ

dhanena darpaḥ kimayaṃ narāṇāṃ lakṣmīkaṭākṣāñcalacañcalena
yatkaṃdharābaddhamapi prayāti naikaṃ padaṃ kālagatasya paścāt // KDarp_2.1

surakṣitaṃ tiṣṭhati nirnimittam arakṣitaṃ tiṣṭhati daivayogāt
sthitaṃ kadaryasya ca copayuktam unmattanṛttopamameva vittam // KDarp_2.2

karmoktinarmanirmāṇaiḥ prātaḥ prātaḥ pradhāvatām
dhanaṃ dhanaṃ pralapatāṃ nidhanaṃ vismṛtaṃ nṛṇām // KDarp_2.3

vicchāyayornirvyayayoḥ kaṣṭakliṣṭakalatrayoḥ
viśeṣaḥ kleśadoṣasya kaḥ kadaryadaridrayoḥ // KDarp_2.4

ye dhanādānasaṃnaddhā nekṣante nidhanāvadhim
nindanto lubdhatāṃ teṣām ante 'nye bhuñjate dhanam // KDarp_2.5

uktaṃ parasyāmiṣatām anuktaṃ yātyadṛśyatām
hṛdaye śalyatāṃ dhatte nidhane dhanināṃ dhanam // KDarp_2.6

dhanena jīviteneva kaṇṭhasthena nirīkṣate
paryante 'pyaprakāśena bandhūnāṃ mukhamāturaḥ // KDarp_2.7

yadarjitaṃ parikleśair arjitaṃ yanna bhujyate
vibhajyate yadante 'nyaḥ kasyacinmāstu taddhanam // KDarp_2.8

vidyā vivādāya dhanaṃ madāya prajñāprakarṣaḥ paravañcanāya
atyunnatirlokaparābhavāya yeṣāṃ prakāśastimiraṃ hi teṣām // KDarp_2.9

aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair gatacchāyaḥ kāyaściravirasarūkṣāśanatayā
anidrā mando 'gnirnṛpasalilacaurānalabhayāt kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // KDarp_2.10

śrāvastyāṃ sārthavāho 'bhūd arthanātha ivāparaḥ
nando nāma nirānandaḥ kīrtanenārthināmapi // KDarp_2.11

sa kadaryaḥ sadā sarvajanasyodvegaduḥsahaḥ
mūrdhaśāyī nidhānānāṃ kālavyāla ivābhavat // KDarp_2.12

kṛtvā samastaṃ divasaṃ dhanānāṃ nidhānakumbhīgaṇanāvidhānam
sa lājapeyāpalamānaśīlam aśnāti rātrāvudaraṃ saśūlam (?) // KDarp_2.13

nirvyañjanaṃ nirlavaṇaṃ vinaṣṭam amṛṣṭapākaṃ viniviṣṭakaṣṭam
adṛṣṭahāsaṃ vyayasaṃnirodhāt tasyābhavadveśma saśokamūkam // KDarp_2.14

vicchāyaṃ niḥsukhānandaṃ nirdīpaṃ jalavarjitam
tasya kaṣṭaṃ kadaryasya paralokamabhūdgṛham // KDarp_2.15

sa bhaktasaṃcaye nityam abhaktaḥ saṃtatāmayaiḥ
suvarṇavānvivarṇo 'bhūt saṃpūrṇaścintayā kṛśaḥ // KDarp_2.16

puṇyaprāpyā matirnāma dhanarddhiriva rūpiṇī
bhāryābhūttadayogyasya tasya daivaviparyayāt // KDarp_2.17

sadā pracchādya sā bhartuś cakārātithisatkriyām
tena vyayavivādeṣu śoṣitā kalahāgninā // KDarp_2.18

tasyāṃ tasyābhavatsūnuḥ saguṇaścandanābhidhaḥ
pitrā lobhāndhakāreṇa nītaḥ padma ivānyatām // KDarp_2.19

kadācitsvagṛhadvāri dṛṣṭvā labdhānnamarthinam
cakāra kalahaṃ nandaḥ patnyā śoṇitapātanam // KDarp_2.20

so 'vadatkopadaṣṭauṣṭhaḥ śvasanbhāryāmadhomukhīm
tatsparsapāpaṃ stanayoḥ kṣālayantīmivāśrubhiḥ // KDarp_2.21

mama dāsyati ko bhikṣāṃ tvatpāṇikṣīṇasaṃpadaḥ
dāridryajananī yasya sthitā tvaṃ durbhagā gṛhe // KDarp_2.22

striyo yatra pragalbhante bharturācchādya kartṛtām
gṛhaṃ bhavatyavaśyaṃ tadāspadaṃ paramāpadām // KDarp_2.23

gṛhamekaṃ gṛhasthasya gṛhāṇāṃ śatamarthinaḥ
bhāryābharjitavittasya naṣṭā gṛhapatergatiḥ // KDarp_2.24

tṛptidaṃ darśanenāpi jantorjīvitajīvitam
draviṇaṃ yena rakṣanti svakāyaṃ bhakṣayanti te // KDarp_2.25

jīvannapyakriyo niḥsvaḥ śavo 'pyarthena sakriyaḥ
dāridryaṃ maraṇaṃ loke dhanamāyuḥ śarīriṇām // KDarp_2.26

etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate
yatskandhabandhe jīvadbhiḥ śavaḥ śibikayohyate // KDarp_2.27

prayacchasi kimarthibhyas tvamannaṃ kleśasaṃcitam
dīyate yatkila prāptyai tatprāptaṃ kiṃ na rakṣyate // KDarp_2.28

putradārādisaṃbandhaḥ puṃsāṃ dhananibandhanaḥ
kṣīṇātputrāḥ palāyante dārā gacchanti cānyataḥ // KDarp_2.29

paṇḍitāḥ kavayaḥ śūrāḥ kalāvantastapasvinaḥ
vaidyasyeva savittasya vīkṣante mukhamāturāḥ // KDarp_2.30

iti tasya vacaḥ śrutvā kṛpaṇasyārthaniṣkṛpam
sā tamūce samucitaṃ sattvasyābhijanasya ca // KDarp_2.31

santaḥ kurvanti yatnena dharmasyārthe dhanārjanam
dharmācāravinīnānāṃ draviṇaṃ malasaṃcayaḥ // KDarp_2.32

yatkarotyaruciṃ kleśaṃ tṛṣṇaṃ mohaṃ prajāgaram
na taddhanaṃ kadaryāṇāṃ hṛdayavyādhireva tat // KDarp_2.33

vardhate yo dhanavyādhiḥ sukhabhogaviyogakṛt
tasyāśu śamanaṃ pathaṃ rājavaidyacikitsayā // KDarp_2.34

lobhānnābhūdgṛhe yasya kadācitkaścidutsavaḥ
nṛtyanti paṭahaistasya nidhane dhanabhāginaḥ // KDarp_2.35

kaṇācāmatuṣāṅgārān yatnena parirakṣasi
mūṣakāpahṛtaṃ koṣe ratnarāśiṃ na paśyasi // KDarp_2.36

dhanena darpaḥ ko nāma yatkṣaṇena vinaśyati
rakṣyamāṇaṃ vyayenaiva bhakṣyamāṇamupaplavaiḥ // KDarp_2.37

vicāryamāṇastattvena daivādhīnatayā nṛṇām
na kasyāṃcidavasthāyāṃ dhanalobhaḥ praśasyate // KDarp_2.38

kalau kāle khale mitre putre durvyasanānvite
taskareṣu pravṛddheṣu lubdhe rājñi dhanena kim // KDarp_2.39

ṛṇikaiḥ kalahairnityam acchinnaguṇanāgateḥ
dānadviṣo 'napatyasya mandāgneśca dhanena kim // KDarp_2.40

sahasāsāditārthasya rājadrohādipātakaiḥ
bhayādavyayaśīlasya śalyeneva dhanena kim // KDarp_2.41

ghorapratigrahagrāmagrastodagraguṇaujasaḥ
tadvibhāgānabhijñasya dhūrtāptasya dhanena kim // KDarp_2.42

rātrisevāvasannasya śītavātātapasthiteḥ
prabhudṛṣṭiprahṛṣṭasya kaṣṭārhasya dhanena kim // KDarp_2.43

prabhūtalābhalobhena prayuktārthasya sarvataḥ
bhūrjadṛṣṭena tuṣṭasya naṣṭabuddherdhanena kim // KDarp_2.44

malaśīlasya vaṇijasthūtkṛtasya jugupsayā
laśunasyāśuceḥ pākagandheneva dhanena kim // KDarp_2.45

kāṅkṣitenāpyalabdhena bhogārhe navayauvane
jarājīrṇaśarīrasya bhāreṇeva dhanena kim // KDarp_2.46

pravrajyātyaktagehasya janagauravapūjayā
dhanasaṃghaṭitārthasya bandheneva dhanena kim // KDarp_2.47

śiśoraṅkuśaśūnyasya pātitasyāpathe viṭaiḥ
kṣaṇakṣayopayogena svapneneva dhanena kim // KDarp_2.48

bhāryayā svairacāriṇyā grāmasthasya niyoginaḥ
prasabhaṃ bhujyamānena pāpāptena dhanena kim // KDarp_2.49

śiṣyasaṃpāditāśeṣabhogavastrādisaṃpadaḥ
gurordambhena siddhasya saṃcitena dhanena kim // KDarp_2.50

rājakoṣaniyuktasya cauryacihnena kevalam
vyayena śaṅkanīyasya vadheneva dhanena kim // KDarp_2.51

ajñātabhāvicaurādidoṣairnityavināśinā
hāsyaikahetunā loke gaṇakasya dhanena kim // KDarp_2.52

piṭakasyeva pūrṇasya pīḍanīyasya bhūbhujā
niṣpākaśākabhojyasya grāmīṇasya dhanena kim // KDarp_2.53

kalamākrāntaviśvasya maṣīkṛṣṇasya bhoginaḥ
āsannabandhanasyānte divirasya dhanena kim // KDarp_2.54

gṛhiṇīvigrahograsya muhustṛṇa upekṣayā (?)
kopopavāsaniḥśvāsasaṃtaptasya dhanena ki // KDarp_2.55

malinasya kuvastrasya svalpāśanaparasya ca
dāridryādhikakaṣṭasya kadaryasya dhanena kim // KDarp_2.56

nirdhanāḥ sukhino dṛṣṭāḥ sadhanāścātiduḥkhitāḥ
sukhaduḥkhodaye jāntor daivādhīne dhanena kim // KDarp_2.57

samāneṣu vyatīteṣu svajane śūnyacetasaḥ
virasāsārasaṃsāraviraktasya dhanena kim // KDarp_2.58

yathāvāptopayuktārthaniścintasya vipaścitaḥ
atyalpaparituṣṭasya saṃtuṣṭasya dhanena kim // KDarp_2.59

bālastṛṇe ca kanake ca samānadṛṣṭir iṣṭaṃ na vetti viṣayeṣvaviśeṣabuddhiḥ
vittena koṣaparipoṣasahena tasmin kāle vivekavikalo vada kiṃ karoti // KDarp_2.60

prāṇādhikasya suhṛdastaruṇījanasya putrasya vā guṇanidheḥ sahasā viyoge
śokena śocati yadā vivaśaḥ śarīrī ratnācalairapi tadā vada kiṃ karoti // KDarp_2.61

nārthaṃ śṛṇoti na punaḥ sthitimīhate vā sparśaṃ na vetti na rasaṃ na tathādhivāsam
vṛddhaḥ prayāti pavanena yadā jaḍatvaṃ bhogairdhanena ca tadā vada kiṃ karoti // KDarp_2.62

rogārditaḥ spṛśati naiva dṛśāpi bhojyaṃ tīvravyathaḥ spṛhayate maraṇāya jantuḥ
sarvauṣadheṣu viphaleṣu yadā virauti dhānyairdhanena ca tadā vada kiṃ karoti // KDarp_2.63

nidrācchedasakhedabāndhavajanaḥ sodvegavaidyojjhitaḥ pākakvāthakadarthitaḥ parijanaistandrībhayātkṣobhitaḥ
bhagnasvāsthyamanorathaḥ priyatamāvaṣṭabdhapādadvayaḥ paryante vapuṣaḥ karoti puruṣaḥ kiṃ śalyatulyairdhanaiḥ // KDarp_2.64

alaṃkṛtaḥ kāñcanakoṭimūlyair mahārharatnairgajavājivāhaiḥ
nimeṣamātraṃ labhate na jīvaṃ kālena kāle śikhayā gṛhītaḥ // KDarp_2.65

niścetanaḥ kāṣṭhasamānakāyas tyaktaḥ kṣaṇātputrakalatramitraiḥ
bhubhāśubhaprāktanakarmabhāgī yatnāptaratnairvada kiṃ karoti // KDarp_2.66

tasmātprabhūtavibhavodbhavavibhrameṇa bhūtābhibhūta iva mā bhava sābhimānaḥ
etāḥ śriyaḥ prabalalobhaghanāndhakāravidyullatāparicitāḥ sahasaiva yānti // KDarp_2.67

naṣṭe lajjitavittanāthavibhave sāmrājyabhoge purā śrūyante nalarāmapāṇḍutanayāḥ kaṣṭaṃ praviṣṭā vanam
śakraḥ śrīvirahe viveśa nalinīnālāntaralaṃ hriyā kasyāsthā vividhāvadhānavidhinā niḥsaṃnidhāne dhane // KDarp_2.68

ityukto 'pyasakṛtpatnyā svalobhānna cacāla saḥ
svabhāvaḥ sarvabhūtānāṃ sahajaḥ kena vāryate // KDarp_2.69

tataḥ sa kāle lobhena bhiṣagbhaiṣajyavarjitaḥ
koṣe nidhānakumbheṣu līnapṛṣṭo vyapadyata // KDarp_2.70

adattabhuktamutsṛjya dhanaṃ sucirarakṣitam
mūṣakā iva gacchanti kadaryāḥ svakṣaye kṣayam // KDarp_2.71

tasya yātasya nirayaṃ nināya nṛpatirdhanam
paryante rājagāminyo lubdhānāṃ dhanasaṃpadaḥ // KDarp_2.72

tatsūnoścandanasyātha śeṣārthenāpi bhūyasā
babhūva bhūrisaṃbhārabhogavyayamahotsavaḥ // KDarp_2.73

mā kaścinnāma nandasya mandāgneriha bhāṣatām
bhogabhaṅgabhayeneti prātastatrābavījjanaḥ // KDarp_2.74

dhigdhigdhanaṃ kunidhanaṃ nandasyevātmabādhanam
dīyatāṃ bhujyatāṃ sarvam ityūcuḥ puravāsinaḥ // KDarp_2.75

tataḥ kāle mate bāhyakoṣṭhadvārāntavāsinī
vṛddhāndhā suṣuve putraṃ caṇḍālī khaṇḍikābhidhā // KDarp_2.76

andhaḥ kubjaḥ kṛśaḥ khañjaḥ kuṣṭhī sthūlagalagrahaḥ
samūha iva duḥkhānāṃ sa tasyāstanayo 'bhavat // KDarp_2.77

tadapuṇyaiḥ parikṣīṇe mātuḥ kṣīre sa niścalaḥ
kṛpayā bāndhavastrībhiḥ śunīkṣīreṇa vardhitaḥ // KDarp_2.78

etadeva viruddhānāṃ vaicitryaṃ pūrvakarmāṇām
kṛcchrāvasannā jīvantiṃ vipadyante yadīśvarāḥ // KDarp_2.79

vraṇaiḥ sa pūtikalilaklāmyatkṛmikulairvṛtaḥ
pakvaṇe kuṇapākāras tasthau klinnatṛṇāstare // KDarp_2.80

tasminnapyativātsalyāt putrāsthāṃ jananī sthirām
babandha vāsanālīnaḥ snehamoho hi duḥsahaḥ // KDarp_2.81

sa vardhamānaḥ śanakaiḥ smaśānāṅgāradhūsaraḥ
pakvaṇograpiśācānām apyudvegakaro 'bhavat // KDarp_2.82

yaṣṭīniṣaṇṇagamanaḥ kuṣṭakledajugupsitaḥ
sa jagāma pathā yena prayayau tena nāparaḥ // KDarp_2.83

atrāntare candanasya pituḥ śrāddhadine mahān
babhūvārthisamūhānnadāne kalakalasvanaḥ // KDarp_2.84

tataḥ karparamādāya sa caṇḍālaśiśuḥ śanaiḥ
ācāmayācakaḥ kṛcchrād dvārāgrabhuvamāyayau // KDarp_2.85

taṃ dṛṣṭvā candanaḥ saudhād viprāṇāṃ mārgadūṣaṇam
nivāryatāmayaṃ prāptas tūrṇamityavadatkrudhā // KDarp_2.86

prabhubhrūbhaṅgabhītena laguḍenāhatastataḥ
dvārapālena sāvartaḥ sa kapota ivābhavat // KDarp_2.87

sa nirbhinnalalāṭāsthiprakṣaratkṣatajokṣitaḥ
kṣaṇaṃ saṃmūrcchitaḥ prāpa kleśabhogāya jīvitam // KDarp_2.88

adūravartinī śrutvā caṇḍālī tadyathāravam
upasṛtya śuśocārtā spṛśantī tasya śoṇitam // KDarp_2.89

kena niṣkaruṇenedaṃ darśitaṃ bata pauruṣam
praklinnakāyavikale yenāsminsubhaṭāyitam // KDarp_2.90

kāyāpāpamayīṃ duḥkhadaśāṃ dṛṣṭvāsya duḥsahām
vairāgyāvasare kena krauryamevaṃvidhaṃ kṛtam // KDarp_2.91

ārtimevaṃvidhāmasya hṛdayakledinīmimām
vilokya kuryātkaḥ pāpaṃ pāpaṃ hi padamāpadām // KDarp_2.92

yadyanena mahatpāpaṃ na kṛtaṃ pūrvajanmani
taducyatāṃ sphuratkaṣṭā dṛṣṭā kasyedṛśī daśā // KDarp_2.93

ye dṛśyante vipatkleśaviśeṣaviṣamavyathāḥ
ta eva guravaḥ pāpavāpasya (?) karaṇe nṛṇām // KDarp_2.94

karuṇārheṣu śūrāṇām upakāriṣu vairiṇām
vañcakānāmapāpeṣu pāpasaṃkhyāṃ karoti kaḥ // KDarp_2.95

tāraṃ rodiṣi kiṃ putra sahasvāghātajāṃ rujam
aśarmakarmanirmāṇaṃ marmacchedi śarīriṇām // KDarp_2.96

iti tasyāṃ pralāpinyāṃ prekṣavāpte jane jinaḥ
anāthabandhuḥ karuṇāsindhustenāyayau pathā // KDarp_2.97

bhavabhramāsaktapariśramāṇāṃ rāgādidoṣairupatāpitānām
āśvāsanenāmṛtasodareṇa limpanniva dyāṃ dyuticandanena // KDarp_2.98

dṛṣṭvā tamāpadgatamugrarogabhagnaṃ nimagnaṃ vyasane vivignam
vyalambatārdraḥ karuṇārasena tattāpaśāntyai bhagavāñjinendraḥ // KDarp_2.99

tatsaṃnidhānena muhūrtamātraṃ sa nirvyathaḥ svāsthyamivāsasāda
nihanti pāpaṃ kuśalaṃ prasūte saṃdarśanaṃ sattvahitāśayānām // KDarp_2.100

jñātvātha candanaḥ prāptaṃ bhagavantaṃ tathāgatam
vikasatkusumasmeraṃ pūjāmādāya niryayau // KDarp_2.101

bhagavānapi sāścaryaprabhāvādudgataṃ bhuvaḥ
haimaṃ kamalamāruhya tasthau paryaṅkalīlayā // KDarp_2.102

praṇataṃ caraṇālīnaṃ pūjāvyagrakaraṃ puraḥ
babhāṣe bhagavānprīto bhikṣusaṃsadi candanam // KDarp_2.103

kimayaṃ yācamāno 'pi varākastāḍitaḥ krudhā
kṛtaṃ na kṛpaṇe kasmāt karuṇākomalaṃ manaḥ // KDarp_2.104

dayārdrāḥ sarvasattveṣu bhavanti vimalāśayāḥ
evaṃvidhānāṃ duḥkhānāṃ kāraṇaṃ kaluṣaṃ manaḥ // KDarp_2.105

kṛtakrūrāpakāreṣu vidveṣaparuṣeṣvapi
bhavanti santaḥ kleśoṣmaśoṣiteṣu na karkaśāḥ // KDarp_2.106

kliṣṭaḥ kaṣṭaṃ kadaryo 'yaṃ lobhenāparajanmani
apradānodyatenādya kāyakleśena pīḍitaḥ // KDarp_2.107

eṣa nandastava pitā pūrṇārthamalasaṃcayāt
āvṛtaḥ pāparogeṇa caṇḍālatvamupāgataḥ // KDarp_2.108

janmāntare 'pyato 'nyasmin rogayogānmumūrṣaṇā
suvarṇaṃ dattametena tenāyaṃ sadhano 'bhavat // KDarp_2.109

antyakleśadaśāyāṃ yan mumūrṣuḥ saṃprayacchati
taccābhogyaṃ bhavatyasya lobhādanyeṣu janmasu (?) // KDarp_2.110

datta na vittaṃ karuṇānimittaṃ lobhapravṛttaṃ kṛtameva cittam
yaiḥ saṃcayosāharasaiḥ pranṛttaṃ śocanti te pātakamātmavṛttam // KDarp_2.111

ityuktvā bhagavānpuṇyāṃ vidadhe dharmadeśanām
yayā kleśaprahāṇārham arhattvaṃ prāpa candanaḥ // KDarp_2.112

tasmānna darpaḥ puruṣeṇa kāryaḥ pravardhamānena dhanodayena
adānabhogopahataṃ hi vittaṃ puṃsāṃ paratreha ca durnimittam // KDarp_2.113

tṛtīyo vicāraḥ

saṃsāradoṣapraśamaikahetuḥ karoti vidyā yadi darpamoham
tadandakārāya bhavatyavaśyaṃ sābhre nabhasyaṃśumatoṃśumālā // KDarp_3.1

śikṣābhyāsena suvyaktaṃ paṭhantyapi vihaṃgamāḥ
ka eṣa vidyayā darpaḥ kaṣṭaprāptaikadeśayā // KDarp_3.2

sā vidyā yā madaṃ hanti sā śrīryārthiṣu varṣati
dharmānusāriṇī yā ca sā buddhirabhidhīyate // KDarp_3.3

yo vidyāgururāyāti laghutāṃ śīlaviplavāt
tasmai paṇḍitamūrkhāya viparītātmane namaḥ // KDarp_3.4

vidyāṃ prāpya kṛtaṃ yena vidveṣakaluṣaṃ manaḥ
tenātmā hanta mūrkheṇa snātvā pāṃsūtkarairvṛtaḥ // KDarp_3.5

vidyā śrīriva lobhena dveṣeṇāyāti nindyatām
bhāti namratayaivaiṣā lajjayeva kulāṅganā // KDarp_3.6

spṛhaṇīyā satāṃ tāvad vidyā saṃtoṣaśālinī
yāvanna pārthivāsthānapaṇyasthāne prasāritā // KDarp_3.7

sadguṇāḥ śucayastāvad yāvadvādena śodhakaiḥ
prakṣālya na parīkṣyante khalairbhūpālasaṃsadi // KDarp_3.8

aśmāpyahṛdayo yasya guṇasāraṃ parīkṣate
ucitaiva suvarṇasya tasyāgnipatane ruciḥ // KDarp_3.9

kavibhirnṛpasevāsu citrālaṃkārahāriṇī
vāṇī veśyeva lobhena paropakaraṇīkṛtā // KDarp_3.10

vādibhiḥ kalahodarkatarkasaṃparkakarkaśā
vāṇī krakacadhāreva dharmamūle nipātitā // KDarp_3.11

sādhutejovadhāyaiva tārkikaiḥ karkaśīkṛtā
vāṇī vivādibhiḥ krūraiḥ saunikairiva kartarī // KDarp_3.12

śīlaṃ naiva bibharti kīrtivimale dhatte na dharme dhiyaṃ mātsaryeṇa manīṣiṇāṃ pratanute pāruṣyadoṣaṃ girā
tarkoktyā paralokakarma nayati prāyeṇa saṃdigdhatāṃ yastasyāphalaśāstrapāṭanapaṭormūḍhasya kiṃ vidyayā // KDarp_3.13

ye saṃsatsu vivādinaḥ parayaśaḥśalyena śūlākulāḥ kurvanti svaguṇastavena guṇināṃ yatnādguṇācchādanam
teṣāṃ roṣakaṣāyitodaradṛśāṃ dveṣoṣṇaniḥśvāsināṃ dīptā ratnaśikheva kṛṣṇaphaṇināṃ vidyā janodvegabhūḥ // KDarp_3.14

śocyatāṃ yātyaśīlena vidveṣeṇāpavitratām
darpaśāpahatā vidyā naśyatyeva sahāyuṣā // KDarp_3.15

tapovane munivarau mānyau munimanīṣiṇām
purā raibhyabharadvājau suhṛdau cakratuḥ sthitim // KDarp_3.16

putrāvabhūtāṃ raibhyasya vidyāvimaladarpaṇau
spṛhaṇīyau guṇajñānāṃ sarvāvasuparāvasū // KDarp_3.17

bharadvājasya putro 'bhūd yavakrītābhidhaḥ sutāḥ
bhavantavidyāḥ prāyeṇa pitṛpraṇayalālitāḥ // KDarp_3.18

sa yuvā raibhyatanayau sarvatra śrutiviśrutau
paśyannātmani sāsūyaḥ paścāttāpākulo 'bhavat // KDarp_3.19

sa gatvā jāhnavītīraṃ nirāhārakṛśaściram
cacāra niścalatanus tīvraṃ vidyāptaye tapaḥ // KDarp_3.20

taṃ tapastāpitātmānaṃ svayametya śatakratuḥ
uvāca mithyānirbandhaḥ ko 'yaṃ te muniputraka // KDarp_3.21

anadhītā gurumukhāt kathaṃ vidyādhigamyate
anabhyāsena pāṇḍityaṃ nabhaḥkusumaśekharaḥ // KDarp_3.22

adhunā vidyayā kiṃ te vidyārhaṃ śaiśavaṃ gatam
yatphalaṃ kila vidyāyās tasminnavahito bhava // KDarp_3.23

śīlaṃ parahitāsaktir anutsekaḥ kṣamā dhṛtiḥ
alobhaśceti vidyāyāḥ paripākojjvalaṃ phalam // KDarp_3.24

vivekarahitā vidyā dveṣaroṣoṣmaśoṣitā
darpāśaninipātena hatā vallīva niṣphalā // KDarp_3.25

etadarthaṃ śrute buddhiṃ karoti dveṣadūṣitaḥ
yadvivādaiḥ kariṣyāmi mānamlāniṃ manīṣiṇām // KDarp_3.26

tyaktvā praśamasaṃtoṣau vidyāyāḥ prathamaṃ phalam
nānāviparyayapathair gacchantyarthaphalārthinaḥ // KDarp_3.27

upakārāya yā puṃsāṃ na parasya na cātmanaḥ
patrasaṃcayasaṃbhāraiḥ kiṃ tayā bhāravidyayā // KDarp_3.28

anyāyaḥ prauḍhavādena nīyate nyāyatāṃ yayā
nyāyaścānyāyatāṃ lobhāt kiṃ tayā kṣadravidyayā // KDarp_3.29

svajihvāstutibhirnityaṃ patnīvodghāṭitāṃśukā
kriyate yā sabhāmadhye kiṃ tayā dhṛṣṭavidyayā // KDarp_3.30

anuṣṭhānena rahitā pāṭhamātreṇa kevalam
rañjayatyeva yā lokaṃ kiṃ tayā śukavidyayā // KDarp_3.31

gopyate yā śrutajñasya mūrkhasyāgre prakāśyate
na dīyate ca śiṣyebhyaḥ kiṃ tayā śaṭhavidyayā // KDarp_3.32

parotkarṣaṃ samācchādya vikrayāya prasāryate
yā muhurdhanināmagre kiṃ tayā paṇyavidyayā // KDarp_3.33

na tīryate yayā ghoraḥ saṃsāramakarākaraḥ
nityaṃ cittānubandhinyā kiṃ tayā mohavidyayā // KDarp_3.34

nityābhyāsaprayāsena jīvitaṃ kṣīyate yayā
trivargasyoparodhena kiṃ tayā kaṣṭavidyayā // KDarp_3.35

na vivekocitāṃ buddhiṃ na vairāgyamayaṃ manaḥ
saṃpādayati yā puṃsāṃ kiṃ tayā jaḍavidyayā // KDarp_3.36

śaucāśaucavivādena tyaktā (?) śrotriyatā yayā
mithyābhimānayoginyā kiṃ tayā dambhavidyayā // KDarp_3.37

paramātsaryaśalyena vyathā saṃjāyate yayā
sukhanidrāpahāriṇyā kiṃ tayā śūlavidyayā // KDarp_3.38

parasūktāpahāreṇa svasṛbhāṣitavādinā
utkarṣaḥ khyāpyate yasyāḥ kiṃ tayā cauravidyayā // KDarp_3.39

anabhyāsahatotsāhā pareṇa paribhūyate
yā lajjājananī jāḍyāt kiṃ tayā mandavidyayā // KDarp_3.40

lobhaḥ prabhūtavittasya rāgaḥ pravrajitasya ca
na yayā śāntimāyāti kiṃ tayālīkavidyayā // KDarp_3.41

yayā bhūpatimāśritya pareṣāṃ guṇanindakaḥ
dānamānonnatiṃ hanti kiṃ tayā doṣavidyayā // KDarp_3.42

gṛhe dhārādhiruḍhāpi sabhāyāṃ na pravartate
pratibhābhaṅgasaṅgādyā kiṃ tayā mūkavidyayā // KDarp_3.43

caṇḍaṃ piṇḍārthināṃ dveṣapiśunānāṃ śunāmiva
yayā saṃjāyate yuddhaṃ kiṃ tayā vadhavidyayā // KDarp_3.44

vismṛtā yāvaliptasya kaṇṭhe kṛtagatāgatā
jīvavṛttiriva kṣīṇā kiṃ tayā mṛtavidyayā // KDarp_3.45

rasāyanī jarājīrṇaś cirarogī yayā bhiṣak
dhātuvādī daridraśca kiṃ tayā hāsyavidyayā // KDarp_3.46

yayā mugdhamṛgāḥ kūṭaiḥ pīḍyante tīvramārgaṇaiḥ
āśāpāśāvalambinyā kiṃ tayā lubdhavidyayā // KDarp_3.47

paropatāpaḥ kriyate vaśyādikuhakairyayā
yantratantrānusāriṇyā kiṃ tayā vyājavidyayā // KDarp_3.48

gururgarvātkavirdveṣād yatirbhogaparigrahāt
nṛpaḥ pāpāddvijaḥ krodhāt sā vidyā vāryate yayā // KDarp_3.49

vidyāguṇāste viduṣāṃ ye vivekanibandhanam
svalpaśilpakalātulyāḥ śeṣā jīvitahetavaḥ // KDarp_3.50

vīṇeva śrotrahīnasya lolākṣīva vicakṣuṣaḥ
vyasoḥ kusumamāleva vidyā stabdhasya niṣphalā // KDarp_3.51

dveṣadarpahatā vidyā kāmakrodhahatā matiḥ
lobhamohahatā vṛttir yeṣāṃ teṣāṃ kimāyuṣā // KDarp_3.52

dūre vyākaraṇaṃ kuruṣva viṣamaṃ dhātukṣayakṣobhitaṃ mīmāṃsā virasā na śoṣayati kiṃ tarkairalaṃ karkaśaiḥ
na kṣībaḥ patati smarabhramakaraiḥ kiṃ navyakāvyāsavais tasmānnityahitāya śāntamanasāṃ vairāgyamārogyadam // KDarp_3.53

ityuktaḥ surarājena niścayānna cacāla saḥ
abhimānagṛhītānāṃ durnivāro hi durgrahaḥ // KDarp_3.54

atha vṛddhadvijo bhūtvā sikatāmuṣṭibhiḥ śanaiḥ
śakraḥ pracakrame kartuṃ gaṅgāyāṃ setubandhanam // KDarp_3.55

taṃ dṛṣṭvā niṣphalakleśaviphalodyoganiścalam
munisūnuḥ kṛpāviṣṭaḥ papracchābhyetya sasmitaḥ // KDarp_3.56

brahmanka eṣa nirbandhas tava vandhyasamudyame
niṣphalaṃ vipulāyāsaṃ na prājñāḥ karma kurvate // KDarp_3.57

asminkuṭilakalloladolāvikṣobhite 'mbhasi
hāsyahetuḥ kathaṃ setuḥ sikatāmuṣṭibhirbhavet // KDarp_3.58

ityukte muniputreṇa brāhmaṇastamabhāṣata
aho paropadeśeṣu sarvo bhavati paṇḍitaḥ // KDarp_3.59

anadhītāṃ balādvidyāṃ tapasā prāptumicchasi
yathā tvaṃ niṣphalārambhas tathāhamaparo jaḍaḥ // KDarp_3.60

etaddvijavacaḥ śrutvā yathārthaṃ sthagitottaraḥ
tathāpi dṛḍhasaṃkalpaḥ svakṛtyānna cacāla saḥ // KDarp_3.61

athāsya tīvratapasā śakraḥ prādādvaraṃ varam
sarvavidyānidhiryena sahasaiva babhūva saḥ // KDarp_3.62

prāptavidyaḥ sa sotsāhas tūrṇaṃ gatvā svamāśramam
nijāṃ tapaḥphalāvāptikathāṃ pitre nyavedayat // KDarp_3.63

taṃ madākrāntamaśrāntavṛttasaṃskṛtavādinam
bharadvājaḥ pramode 'pi svedākula ivāvadat // KDarp_3.64

putra prāptā tvayā vidyā tapastāpātkimucyate
kiṃ tvāgāmibhayādetan na yuktaṃ pratibhāti me // KDarp_3.65

itaḥ samīpe raibhyasya kopanasya tapovanam
vidyāmadāndhau tatputrāvarvāvasuparāvasū // KDarp_3.66

tāvaśrāntaśrutonmādau tvaṃ cābhinavapaṇḍitaḥ
tatsaṃgame dveṣamayaḥ sadā saṃnihitaḥ kaliḥ // KDarp_3.67

grīvāstambhabhṛtaḥ paronnatikathāmātre śiraḥśūlinaḥ sodvegabhramaṇapralāpavipulakṣobhābhibhūtasthiteḥ
antardveṣaviṣapraveśaviṣamakrodhoṣṇaniḥśvāsinaḥ kaṣṭā nūtanapaṇḍitasya vikṛtirbhīmajvarārambhabhūḥ // KDarp_3.68

tava tatra prayātasya yuktāyuktavivādinaḥ
bhaviṣyati muneḥ śāpād avaśyaṃ madanigrahaḥ // KDarp_3.69

śuktikārajatajñānanīlapītādidarśanaiḥ
unmādaṃ janayatyeva vidyādarpapiśācikā // KDarp_3.70

eṣa vidyopadeśena vināśaḥ prārthitastvayā
raibhyāśramo na gantavyaḥ kartavyaṃ yadi madvacaḥ // KDarp_3.71

ityukto 'pyasakṛtpitrā sa gatvā raibhyaputrayoḥ
vyadhādvivādanirvedaiḥ sadā vidyāmadakṣitim // KDarp_3.72

taṃ darpamattaṃ sākopabhīmabhrūbhaṅgadurmukhau
tāvūcaturmanaḥsaktavidyāvidveṣaśūlinau // KDarp_3.73

kanīyānāvayoryasmād vayasā tvaṃ śrutena ca
karoṣi vādairākṣepaṃ tasmādāyuḥkṣayo 'stu te // KDarp_3.74

ityukto 'pi krudhā tābhyāṃ na darpādvirarāma saḥ
na prasannaṃ na ca kruddhaṃ gaṇayanti madoddhatāḥ // KDarp_3.75

atrāntare bhramadbhṛṅgamālābhrūbhaṅgavibhramaḥ
kālaḥ proṣitakāntānāṃ puṣpakālaḥ samāyayau // KDarp_3.76

kṣiptapattrāḥ sumanasāṃ rajaḥkaluṣitekṣaṇāḥ
sadveṣā iva vidvāṃsaś cerurmalayamārutāḥ // KDarp_3.77

mādhuryalalitodāravāṇīvilasitairmuhuḥ
kavīnāmiva saṃgharṣaḥ kokilānāmajāyata // KDarp_3.78

raibhye prayāte putrābhyāṃ saha snātuṃ sarittaṭam
bharadvājātmajo 'bhyetya praviveśa tadāśramam // KDarp_3.79

tatra puṣpoccayavyagrāṃ dharmapatnīṃ purāvasoḥ
so 'paśyatsuprabhāṃ nāma rūpadarpāpahāṃ rateḥ // KDarp_3.80

uṭajāṅganasaktānāṃ hariṇīnāṃ vilokane
vilāsadīkṣāṃ kurvāṇāṃ taralāpāṅgamaṅgibhiḥ // KDarp_3.81

tāṃ dṛṣṭvā candravadanāṃ madanānandadevatām
babhūvotkrāntamaryādaḥ sahasaiva muneḥ sutaḥ // KDarp_3.82

sa brahmacārī kāmena navena taralīkṛtaḥ
abhilāṣocitaṃ vaktum anabhijño 'pyuvāca tām // KDarp_3.83

unmādanamidaṃ rūpam anurūpaṃ manobhuvaḥ
samutsiktamivāsaktaṃ karoti mama mānasam // KDarp_3.84

vidyāvinayamutsṛjya saṃtyajya guruyantraṇām
tvayi pravṛttaṃ cittaṃ me prāgjanmapremabandhanam // KDarp_3.85

jānāmi yatkṛtasyāsya vipāke karmaṇaḥ phalam
tathāpyabhimataṃ dhartuṃ na śaknomi karomi kim // KDarp_3.86

na śrutena na vittena na vṛttena na karmaṇā
pravṛttaṃ śakyate roddhuṃ manobhavapathe manaḥ // KDarp_3.87

ityuktvā tāṃ bhayodbhrāntanayanāmāśramonmukhīm
gantuṃ pravṛttāṃ so 'bhyetya jagrāhāṃśukapallave // KDarp_3.88

kadalī kuñjareṇeva tarasā tena nirjane
kṛṣyamāṇā tamavadat sā niṣedhacalāṅguliḥ // KDarp_3.89

mā mā malinaya svacchaṃ śīlaṃ mama tathātmanaḥ
vidyāyā niravadyāyāḥ kimetaducitaṃ phalam // KDarp_3.90

śīlaśuklāṃśukāṃ tyaktvā lajjāṃ nijavadhūmiva
gṛhṇāsi paranārīṇāṃ pāṇinā paṭapallavam // KDarp_3.91

kimetadityanucitaṃ dṛṣṭvā nūnaṃ kamaṇḍaluḥ
udgrīvaḥ kautukeneva mukhaṃ tava nirīkṣate // KDarp_3.92

bibhrato 'ntargatarasāṃ kusumeṣuruciṃ navām
jaṭāvalkalabhāraste taroriva na śāntaye // KDarp_3.93

pāpasaṃkalpamātreṇa trapayādhomukhī tava
patitā sparśabhītyeva kampalolākṣamālikā // KDarp_3.94

āsanābje sarasvatyā japalolaradacchade
durnayoktirna yukteyaṃ mukhe tava manīṣiṇaḥ // KDarp_3.95

iyaṃ tapovanamahī vivekajananī katham
janayatyabhilāṣaṃ te jananīvājitātmanaḥ // KDarp_3.96

durmado (durdamo) yauvanabharas turaṅga iva hārakaḥ
sarvathā śithilātmānam avaṭe kṣipati kṣaṇāt // KDarp_3.97

dhigdhiyaṃ kiṃ vivekena dūre viśrāmyatu śrutam
dhāryate yairna saṃsāravikāraskhalitaṃ manaḥ // KDarp_3.98

kva vidyā viditāśeṣakāryākāryavimarśadhīḥ
mūḍhatā kva ca duṣkarmamahāpāpakuṭumbinī // KDarp_3.99

ityucyamāno 'pi yadā na sa tatyāja durgraham
śīlāpahārasaṃtrastā sā tadā samacintayat // KDarp_3.100

kiṃ karomyajane labdhā vivaśāhaṃ pramādinā
utsṛṣṭadharmanimayāḥ kiṃ na kurvantyavāritāḥ // KDarp_3.101

ayaṃ smarāturastāvad vacasā na nivartate
vañcyante sāntvavādena kāmakrodhamadoddhatā // KDarp_3.102

iti dhyātvā tamavadat sā śanairmṛduvādinī
gaccha tvaṃ svayameṣyāmi niśi śūnyalatāgṛhe // KDarp_3.103

snātvā saputraḥ kāle 'smin nāyāti śvaśuro mama
jvalajjvalanatulyasya tasyāgre kiṃ kariṣyasi // KDarp_3.104

ityuktaḥ sa tayā prāyāt satyaṃ vijñāya tadvacaḥ
duṣprāpamapi manyante sulabhaṃ kāmamohitāḥ // KDarp_3.105

raibhyaṃ tataḥ samāyātam agnyāgārāgrataḥ sthitam
snuṣā provāca kopāgnidhūmenevāśruvarṣiṇī // KDarp_3.106

bharadvājātmajastāta pāpastava suhṛtsutaḥ
mamādya vijane śīlaviplave 'bhyarthitāṃ gataḥ // KDarp_3.107

sa mayā durgrahagrastaḥ sameṣyāmīti vañcitaḥ
vimucye nānyathā hastāt tasya svastimatī satī // KDarp_3.108

etadākarṇya sahasā prajvalanmanyunā muniḥ
babhūva durnimittolkāpātakrūre ivāṃśumān // KDarp_3.109

vidyāvatāṃ sphuratyantarvivekaḥ svasthacetasām
vikārakāle saṃmohaś citte vidyā ca pustake // KDarp_3.110

sa niḥśvasannatha krodhajvarārambhāruṇekṣaṇaḥ
abhicārajapeneva kampamānādharo 'bhyadhāt // KDarp_3.111

aho bata bharadvājaḥ putrasyādhyayane vyadhāt
dharmopadeśaṃ yatnena nagnīkartuṃ parāṅganaḥ // KDarp_3.112

ityuktvāmarṣasaṃrambhād aparaṃ vaktumakṣamaḥ
sa praviśyāgnisadanaṃ pratīkāraparo 'bhavat // KDarp_3.113

utpāṭya vikaṭāṭopakopaḥ prauḍhāgnipiṅgalam
sa juhāva jaṭāṃ vahnau krūrakrodhasaṭāmiva // KDarp_3.114

dvitīyāyāṃ hutāyāṃ ca śūlabhṛdghorarākṣasaḥ
kṛtyāsakhaḥ samudbhūtaḥ provāca praṇato munim // KDarp_3.115

kiṃ karomi mune kasya vināśāyāsmi nirmitaḥ
trailokyamapi nirdagdhuṃ saṃnaddho 'haṃ tvadājñayā // KDarp_3.116

iti bruvāṇaṃ taṃ raibhyaḥ krūrākāramabhāṣata
bharadvājasutaṃ gaccha kavalīkurvapaṇḍitam // KDarp_3.117

iti tena samādiṣṭaḥ sa vrajankampitāvaniḥ
ardhaśaucaṃ munisutaṃ dṛṣṭvā durātsamādravat // KDarp_3.118

tasminnabhidrute vegād dīptaśūle niśācare
bhayabhagnagatiḥ prāpa śaraṇaṃ na muneḥ sutaḥ // KDarp_3.119

palāyamānaḥ saṃprāptaḥ sa javātpiturāśramat
agnyāgāraṃ viśanruddhaḥ śūdreṇāśaucadūṣitaḥ // KDarp_3.120

dāsaspṛṣṭaḥ sa niḥśaucaḥ patitaḥ saṃbhramātkṣitau
rakṣaḥ śūlahataḥ paścāt sahasā bhasmasādabhūt // KDarp_3.121

atrāntare bharadvājaḥ praviśannijamāśramam
vidhvastacchāyamālokya sodvegaḥ samacintayat // KDarp_3.122

mama puṣpaphalādānapratyāvṛttasya vahnayaḥ
sadottiṣṭhanti puratas te 'dya kiṃ niścalā iva // KDarp_3.123

iti saṃcintya dṛṣṭvāgre bhasmabhītaṃ sutaṃ muniḥ
śrutvā ca dāsakathitaṃ vṛttāntaṃ nyapatadbhuvi // KDarp_3.124

sa labdhasaṃjñaḥ śanakair avadadbāṣpagadgadam
raibhyo 'pi vidvānkālena prāpnotu svasutādvadham // KDarp_3.125

hā putra rakṣitenāpi kṣaṇakṣayanipātinā
na jīvāmi sadoṣeṇa kāyeneva tvayā vinā // KDarp_3.126

ityuktvā putraśokena citāgnimaviśanmuniḥ
mahatsvapi navotsekād abhagnaprasarāḥ śucaḥ // KDarp_3.127

atha yāte śanaiḥ kāle bṛhadyumnasya bhūpateḥ
yājakau jagmaturgeham arvāvasuparāvasū // KDarp_3.128

pravṛtte vidhivattasya dīrghasattre pṛthuśriyaḥ
dānamānodayaḥ ko 'pi tayoryājakayorabhūt // KDarp_3.129

kadāciddinaparyantasaṃdhyāyāṃ nijamāśramam
parāvasuḥ samāgacchan dṛṣṭvā pitaramagrataḥ // KDarp_3.130

kṛṣṇājinottarāsaṅgaṃ daṇḍena mṛgaśaṅkayā
jaghāna śāpavivaśaḥ sa tenābhūdvicetanaḥ // KDarp_3.131

janakaṃ hatamālokya brahmahatyābhayākulaḥ
gatvā yajñabhuvaṃ bhrātre sa tamarthaṃ nyavedayat // KDarp_3.132

arvāvasustamavadad bhrātaḥ kiṃ kriyate vidheḥ
bhavanti yasya saṃkalpād evaṃrūpā viparyayāḥ // KDarp_3.133

dharmārthī pāpamāpnoti śīlārthī śīlaviplavam
vidhau vidhuratāṃ yāte draviṇārthī daridratām // KDarp_3.134

brahmahatyāvrataṃ tīvraṃ bhavato 'rthe carāmyaham
tvamasya kuru bhūbhartuḥ saṃpūrṇāṃ yājanakriyām // KDarp_3.135

uktvetyarvāvasurbhrātuḥ pāpaśāntyai dhṛtavrataḥ
cakāra sarvatīrtheṣu tīvraniṣkṛtipāraṇam // KDarp_3.136

taṃ samāptavrataṃ prāptaṃ rājño yajñavasuṃdharām
dūrātparāvasurjñātvā pitṛghnaḥ samacintayat // KDarp_3.137

ayaṃ me dakṣiṇākāle bhāgahartā samāgataḥ
madabhāgyaiściraṃ tīvravratakliṣṭo 'pi jīvati // KDarp_3.138

iti saṃcintya so 'bhyetya provāca pṛthivīpatim
lobhamātsaryayoraṅke patitaḥ pātakecchayā // KDarp_3.139

rājanyajñamahīmeṣa kilbiṣī brahmahatyayā
praviśatyavikalpena madbhrātā vāryatāmitaḥ // KDarp_3.140

ityuktastena nṛpatiḥ kṛtaghnena viparyayāt
tasya praveśamajñānān niṣpāpasya nyavārayat // KDarp_3.141

andhā iva na paśyanti yogyāyogyaṃ hitāhitam
pathā tenaiva gacchanti nīyante yena pārthivāḥ // KDarp_3.142

mithyāpavādadānena naiva bhrātre cukopa saḥ
nikāre kāraṇaṃ daivaṃ manyante hi manīṣiṇaḥ // KDarp_3.143

tena tasyānṛśaṃsyena nirvikāratayā tayā
tuṣṭāḥ kratusamāsīnās tamūcustridivaukasaḥ // KDarp_3.144

praśamena tavānena prasannāste vayaṃ mune
varārho 'pi varācāra gṛhyatāṃ pravaro varaḥ // KDarp_3.145

ityuktaḥ sa suraiḥ prītyā tānuvāca kṛtāñjaliḥ
yadi yuṣmadvarārho 'haṃ dīyatāṃ yanmamepsitam // KDarp_3.146

matpitrā yo 'bhicāreṇa bharadvājātmajo hataḥ
sa jīvatvasmṛtakrūranikāraḥ sa ca tatpitā // KDarp_3.147

asmatpitā mṛgadhiyā yaḥ parāvasunā hataḥ
so 'pi vismṛtatatkopaḥ svasthaḥ prāpnotu jīvitam // KDarp_3.148

ityarthite vare tena tathetyākhyāyi taiḥ suraiḥ
yavakrītabharadvājaraibhyāḥ prāpuḥ svajīvitam // KDarp_3.149

ityete munayo 'pi darpaviphale yāte śrute śocyatāṃ krodhāndhyena punaḥ pranaṣṭavimalāloke viveke cyute
śīle rāgamahoṣmaṇā vigalite dveṣeṇa nāśaṃ gatāḥ kasyānyasya dhanābhimānamalinā vidyā vidhatte guṇam // KDarp_3.150

cetaḥ śāntyai dveṣadarpojjhitena yatnaḥ kāryaḥ sarvathā paṇḍitena
vidyādīpaḥ kāmakopākulākṣṇāṃ darpāndhānāṃ niṣphalāloka eva // KDarp_3.151

alobhaḥ paramaṃ vittam ahiṃsā paramaṃ tapaḥ
amāyā paramā vidyā niravadyā manīṣiṇām // KDarp_3.152

śukrasya vidyā dhanadārthahartum āryāprapañcopacitasya śocyā
kacasya vācaspatijanmano 'pi vyājena vidyā viphalībabhūva // KDarp_3.153

spṛśati matiṃ nahi teṣāṃ dveṣaviṣaḥ kalisarpaḥ /
yadi śamavimalamatīnāṃ svamanasi bhavati na darpaḥ // KDarp_3.154*

caturtho vicāraḥ

padmopamānāṃ dinasundarāṇāṃ ko 'yaṃ nṛṇāmasthirarūpadarpaḥ
rūpeṇa kāntiḥ kṣaṇikaiva yeṣāṃ hāridrarāgeṇa yathāṃśukānām // KDarp_4.1

paryantarekhāṅgavibhāgahīnacitropamaṃ bālavapuḥ prakṛtyā
tadyauvanenaiva vikāsameti caitrotsaveneva śirīṣapuṣpam // KDarp_4.2

alomaśaṃ pūrṇaśaśāṅkaśobhaṃ mukhaṃ tu yūnāṃ katiciddināni
jāte tataḥ śmaśruviśālajāle śevālalīnābjatulāṃ bibharti // KDarp_4.3

dhūmena citraṃ tuhinena padmaṃ tamisrapakṣeṇa sudhāṃśubimbam
śītaṃ nidāghena na bhāti toyaṃ jarāvatāreṇa ca cārurūpam // KDarp_4.4

rūpaṃ kṣaṇasvīkṛtaraktamāṃsagrāsaprasaktākṛtakāmadoṣā
keśagraheṇaiva jarā janānāṃ veśyeva vittaṃ kavalīkaroti // KDarp_4.5

pākakrameṇaiva vicitrakarmā pratikṣaṇaṃ dehabhṛtāmalakṣyaḥ
karoti kālaḥ pariṇāmaśaktyā rūpaṃ virūpaṃ caturapravāhaḥ // KDarp_4.6

na lakṣyate kālagatiḥ savegacakrabhramabhrāntividhāyinīyam
hyo yaḥ śiśuḥ sa sphuṭayauvano 'dya prātarjarājīrṇatanuḥ sa eva // KDarp_4.7

puṃsāmavasthātritayatribhāge rūpapradaṃ yauvanameva nānyat
tasminmadonmādagadāṅgabhaṅgavyaṅgyādidoṣopahate kva rūpam // KDarp_4.8

yadā naraḥ śocati duḥkhataptas tyaktāśanaḥ śokavivarṇavaktraḥ
na snāti nottiṣṭhati naiva śete tadā kva rūpaṃ kva ca yauvanaśrīḥ // KDarp_4.9

yadā sthitaḥ preta ivāsthiśeṣaḥ kārāgṛhe dhūsaritordhvakeśaḥ
prakīrṇayūkāmalakālakāyas tadā kva rūpasya gato 'bhimānaḥ // KDarp_4.10

yadā sadāṅgīkṛtadainyaduḥkhasevāpravāsena vinaṣṭakāyaḥ
nityapravāsabhramabhagnajānur na rūpalabdhasya tadāsti rupam // KDarp_4.11

yadā prahārairdalitākhilāṅgaḥ khaṇḍoṣṭhanāsaḥ sphuṭitākṣidantaḥ
yuvā piśācatvamivopayāti tadāpi rūpaṃ vigatasvarūpam // KDarp_4.12

yadā na dhīmānariṣu pramāthī na vākpaṭuścitramanuṣyatulyaḥ
tadā surūpādavicāraramyād varaṃ virūpaḥ spṛhaṇīyarūpaḥ // KDarp_4.13

yadā daridraḥ paridhānahīnas trapānilīnaḥ kurute 'tiyāñcām
kapolasaṃjātavalīvikāras tadā surūpo 'pi paraṃ virūpaḥ // KDarp_4.14

vidvatsaṃsadi vādibhiḥ kavivarairbhāṣānabhijñaḥ paraṃ mūrkhaḥ śaṃkaravāhanastutipadairyaḥ saṃjñayā hasyate
vikrītaḥ paradeśapaṇyasadane dhūrtairivānuttaraḥ puṃsaścitramayūracāruvapuṣaḥ kiṃ tasya rūpaśriyā // KDarp_4.15

kālaṃ muhūrtāṅgulimaṇḍalena dinatriyāmāñjalinā pibantam
rūpaṃ vilokyaiva vapuśca keṣāṃ bhaṅgena nāṅgānyalasībhavanti // KDarp_4.16

rūpaṃ vayaḥ śauryamanaṅgabhogaṃ prajñāprabhāvaṃ vibhavaṃ vapuśca
aśnāti kālabhramaraḥ samantāt puṃsāṃ ni kiṃjalkamivāmbujānām // KDarp_4.17

kadācitsaha gandharvaiḥ sabhāsthāne śacīpatim
nṛttenāpsarasaḥ sarvā gītena ca siṣevire // KDarp_4.18

tāsāṃ madhye babhau kāntā vṛttīnāmiva kaiśikī
urvaśī svamukhe maitrīṃ vadantīvendupadmayoḥ // KDarp_4.19

śakrasevāgatāstatra tāṃ dṛṣṭvendumukhīṃ surāḥ
menire dhanyamātmānaṃ śṛṅgārasyāṅgatāṃ gatam // KDarp_4.20

nṛtyantī sā babhau hāramadhyaratneṣu bimbitā
yugapatpraviśantīva hṛdayāni divaukasām // KDarp_4.21

līnā devavimāneṣu haṃsāstadgatinirjitāḥ
tatkaṭākṣajitaścakre nidrāṃ candre mṛgaḥ kṣaṇam // KDarp_4.22

tasyāḥ serṣyāpsaronetramāleva patitā babhau
stanayoḥ śekharasrastā nīlotpaladalāvalī // KDarp_4.23

utsāhoddhatavibhramabhramarakavyāvṛttahārāntaratruṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsaṅgayoḥ
vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam // KDarp_4.24

tasyā nṛttavilokane pulakitaṃ dṛṣṭvā ratirmanmathaṃ niḥśvāsāñcitacārurūpa(?)rajasā cakre purastātpaṭam
udvīkṣyākṣiparamparāmapi harestatrāvasannā śacī kopāndolitakelipadmamadhupairmadhye 'ndhakāraṃ vyadhāt // KDarp_4.25

vighnaṃ na cakrurnanu nṛttalīlāsaṃdarśane puṇyavatāṃ narāṇām /
tatrorvaśīrūpavaśīkṛtānāṃ nimeṣaśūnyāni vilocanāni // KDarp_4.26*

devayoraśvinostatra rūpamādhuryadhuryayoḥ
mithaḥ kathā samabhavat tadguṇākṛṣṭacittayoḥ // KDarp_4.27

eko 'bravīdaho rūpam asyāstaralacakṣuṣaḥ
nimīlanniyamā yena munayo 'pyākulīkṛtāḥ // KDarp_4.28

asyāṃ saṃsadi kasyāsye patantyetāḥ sujanmanaḥ
smarasaṃbhogasaṃvādalajjākuṭilitā dṛśaḥ // KDarp_4.29

vṛttasaṃgamayoreva parasparavilokane
nyāsaṃ śṛṅgārasarvasvam anaṅgenārpitaṃ rahaḥ // KDarp_4.30

raṇotsṛṣṭatanoḥ kaṇṭhe sotkaṇṭhā bhujabandhanam
kasyeyaṃ taralāpāṅgā raṅgottīrṇā kariṣyati // KDarp_4.31

iti bruvāṇamaparaḥ sasmitastamabhāṣata
aho nu vismṛtaḥ kiṃ te bhūtalenduḥ purūravāḥ // KDarp_4.32

vikramābharaṇaṃ dikṣu lāvaṇyatilakaṃ bhuvaḥ
urvaśībhogasubhagaṃ yasyaitadgīyate yaśaḥ // KDarp_4.33

tena rūpaguṇotsāhair urvaśīyaṃ vaśīkṛtā
puraḥ sthitāpi śakrasya manasā tatra tiṣṭhati // KDarp_4.34

rūpasāmyena śītāṃśuvaṃśe jātaḥ sa lajjate
na karoti rateragre tatkathāṃ matsarī smaraḥ // KDarp_4.35

na jāne bata hevākaḥ ko 'yaṃ kusumadhanvanaḥ
naivārpayati yatpāṇau tasyaiva śarapañcakam // KDarp_4.36

bhuvaḥ samastāmbudhimekhalāyā voḍhāramājānuvilambibāhum
līlāguruṃ taṃ hṛdaye vahantī tanvī kathaṃ nṛtyati naiva vidmaḥ // KDarp_4.37

draṣṭavyaḥ sa nṛpastāvad aprastāve 'pi yatnataḥ
ko vetti tadvidhaṃ ratnaṃ puṇyairāste kiyacciram // KDarp_4.38

iyuktvā tau kṛtakṣoṇīpatidarśananiścayau
nṛtte nivṛtte jambhāriṃ praṇamya yayaturbhuvam // KDarp_4.39

rājadhānīṃ samāsādya tau purūravasaḥ kṣaṇāt
avāritau viviśatur vetribhiḥ suragauravāt // KDarp_4.40

tau taṃ dadṛśatuḥ snānavihitābhyaṅgasaṃgamam
pīyūṣanavanītena lagnasnehamivoḍupam // KDarp_4.41

snātottāritakeyūramahārhamaṇikaṃkaṇam
lāvaṇyābharaṇaṃ tasya virarājorjitaṃ vapuḥ // KDarp_4.42

śūnyaśravaṇapāśasya tasya kaṇṭhaḥ samāyayau
nirbhūṣaṇaniveśo 'pi viśeṣaramaṇīytām // KDarp_4.43

vicārya tasyā maryādaṃ saundaryodāryamaśvinau
praśaśaṃsaturāścaryanirmāṇātiśayaṃ vidheḥ // KDarp_4.44

sa tau kṛtāñjaliḥ prītyā kṛtāsanaparigrahau
papraccha svacchahṛdayastv arāgamanakāraṇam // KDarp_4.45

tāvūcatuḥ kṣitipate mahīkusumadhanvanaḥ
trailokyābharaṇaṃ rūpaṃ tavāvāṃ draṣṭumāgatau // KDarp_4.46

nisargeṇa jagatsarganirargalaguṇādarāt
kautukālokasāreva dṛṣṭvā sṛṣṭiḥ prajāpateḥ // KDarp_4.47

vilokitastvaṃ vasudhāsudhāṃśuḥ pūrṇamaṇḍalaḥ
rūpapīyūṣapānena prāptā prītiḥ kimucyate // KDarp_4.48

ityuktaḥ praṇayāttābhyāṃ kiṃcitkusumitasmitaḥ /
tāvūce nṛpatirmānyamānenābhyadhikāraḥ // KDarp_4.49*

bhavatsaṃdarśanenāham asmyanugrahabhājanam
draṣṭavyā draṣṭumāyānti puṇyapuṇyena kevalam // KDarp_4.50

tīrthāptiḥ sādhusaṃparkaḥ pūjyapūjāmahotsavaḥ
asminvirasaniḥsāre saṃsāre sārasaṃgrahaḥ // KDarp_4.51

snānābhyaktena na mayā yuvayorucitaḥ kṛtaḥ
puṇyasāphalyaniḥśalyakalyāṇāyārcanādaraḥ // KDarp_4.52

agnyāgārāntare tāvan muhūrtaṃ kriyatāṃ sthitiḥ
kṛtasnānaḥ sameṣyāmi pūjāpraṇayapātratām // KDarp_4.53

iyuktau tena yayatus tau hutāśanamandiram
snātaṃ vibhūṣitaṃ bhūpaṃ drakṣyāva iti kautukāt // KDarp_4.54

atha rājā kṛtasnānaḥ sarvābharaṇabhūṣitaḥ
purohitena sahitas tatsamīpamupāyayau // KDarp_4.55

tau dṛṣṭvā pṛthivīpālaṃ tārahāraṃ kirīṭinam
kṣaṇaṃ naivocatuḥ kiṃcid viṣaṇṇau vinatānanau // KDarp_4.56

kṛtārcane narapatau tau papraccha purohitaḥ
akasmādyuvayoḥ kasmād aprasāda ivekṣyate // KDarp_4.57

vinayātikramo 'smākaṃ yātaḥ kacinna hetutām
pṛṣṭau purohiteneti tau śanaistamabhāṣatām // KDarp_4.58

āvayornāprasannatvaṃ na yuṣmākamatikramaḥ
kiṃ tu kālagalatsarvabhāvālokanavismayaḥ // KDarp_4.59

adhunaiva narendro 'yaṃ dṛṣṭo 'bhyaṅge 'pi yādṛśaḥ
kṣaṇapākena kālasya dṛśyate naiva tādṛśaḥ // KDarp_4.60

dinendhanavane nityaṃ dahyamāne 'rkavahninā
nīyate kāladhūmena rūpacitramacitratām // KDarp_4.61

niścitya sarvabhāvānāṃ nityametāmanityatām
rūpe 'bhimānaṃ kaḥ kuryāt svapnacitrapaṭopame // KDarp_4.62

jarājīrṇāni rūpāṇi rogārtāni vapūṃṣi ca
āyūṃṣi kālalīḍhāni dṛṣṭvā kasya bhavenmadaḥ // KDarp_4.63

yo 'yaṃ vikokyate lokaḥ sphārākāravikāravān
ucchūnatāmupagatās ta ete śukrabindavaḥ // KDarp_4.64

aho kālasya sūkṣmo 'yaṃ ko 'pyalakṣyakramaḥ kramaḥ
yatpākapariṇāmena sarvaṃ yātyanyarūpatām // KDarp_4.65

rājñaḥ snānakṣaṇe yābhūl lāvaṇyalaharī tanoḥ
pītā kṣaṇena sā tena pravṛttānyakṣaṇocitā // KDarp_4.66

saṃpūrṇasyāyuṣo mātrā rūpasya vibhavasya ca
horāyātrāmbudhāreva galatyevāniśaṃ nṛṇām // KDarp_4.67

kalākāṣṭhāmuhurtānāṃ kālasya vrajatāṃ javāt
na lakṣyate vibhāgena dīpasyevārciṣāṃ gatiḥ // KDarp_4.68

bālaḥ prabhāte madhyāhne taruṇaḥ sthaviro 'stagaḥ
dine dine dineśo 'pi kriyate kālalīlayā // KDarp_4.69

śuṣyantyambudhayastaraṅgagahanairāliṅgitāśāṅganā gacchantyudgatatuṅgaśṛṅgamukuṭodagrā girīndrāḥ kṣayam
bhraśyatyeva vasuṃdharāpi sahitā digdantibhiryadvaśāt sarvāśī satataṃ pradhāvati mahākālaḥ sa ko 'pyākulaḥ // KDarp_4.70

ityuktvā nṛpamāmantrya divaṃ jagmaturaśvinau
nṛpaśca tadvacaścintāśāntarūpamado 'bhavat // KDarp_4.71

tasmānna kāryaḥ sudhiyā vicārya sāścaryasaundaryavilāsadarpaḥ
saṃsāramohaprasare ghane 'smin vidyullatāvisphuritaṃ hi rūpam // KDarp_4.72

prātarbālataro 'tha kudmalatayā kāntākucābhaḥ śanair helāhāsavikāsasundararuciḥ saṃpūrṇakoṣastataḥ
paścānmlānavapurvilolaśithilaḥ padmaḥ prakīrṇe 'nilais tasminneva dine sa paṅkakalilaklinnastaṭe śuṣyati // KDarp_4.73

vairūpyaṃ sahajaṃ jarāhṛtaruciryāto yayātiḥ purā kāntyā tarjitakāmakīrtirabhavaddurdarśamūrtirnalaḥ
saudāsasya manoharaṃ vapurabhūtsaṃtrāsanaṃ dehināṃ rūpe kasya bhaviṣyati pratidinamlāyinyanitye dhṛtiḥ // KDarp_4.74

tasmādasthirarūpaṃ vicārya rūpaṃ bhavasvarūpaṃ ca /
anurūpamadanaśamanaṃ sthirapadasaṃprāptaye sudhiyām // KDarp_4.75*

pañcamo vicāraḥ

ahaṃ śūraḥ krūrapratibhaṭaghaṭāpāṭanapaṭus tarasvī senāyāṃ hayagajaghaṭānāmadhipatiḥ
iti prauḍhaḥ puṃsāṃ nijabhujabalākrāntajagatāṃ bhavatyantardarpaḥ paribhavapadaṃ kālagalitaḥ // KDarp_5.1

śauryeṇa darpaḥ puruṣasya ko 'yaṃ dṛṣṭastiraścāmapi śūrabhāvaḥ
aucityahīnaṃ vinayavyapetaṃ dayādaridraṃ na vadanti śauryam // KDarp_5.2

bālasya śauryaṃ kusumopamasya mātuḥ prahāre praṇayasmiteṣu
vṛddhasya śauryaṃ śithilāṅgasaṃdheḥ svaślāghayā pūrvakathāpatheṣu // KDarp_5.3

vayastribhāge taruṇasya śauryaṃ yadeva darpaprabhavābhibhūtam
taccittavṛttervividhasvabhāvāt paryāyaśo yātyativaiparītyam // KDarp_5.4

........... ...........
cittasya jātyānilacañcalasya nānāguṇatvātkriyate kimasya // KDarp_5.5

hyo yena bhagnāḥ purato 'risenā bhītaḥ sa evādya bhavatyadhīraḥ
vṛtreṇa śakraḥ samare nigīrṇaḥ phenena śakraḥ sa jaghāna vṛtram // KDarp_5.6

........ ........
ekaṃ samāliṅgati darpalolā kṣībeva veśyā nahi rājalakṣmīḥ // KDarp_5.7

yaḥ kārtavīryasya ca doḥsahasraṃ viccheda vīro nahi yudhi jāmadagnyaḥ /
sa sāyake rāmakarādhirūḍhe brāhmaṇyadainyapraṇayī babhūva // KDarp_5.8*

rāmo 'pi sāhāyakalābhalobhāccakre kapeḥ saṃśrayadainyasevām /
śūrapratāpaḥ śiśirartuneva kālena līḍhastanutāmupaiti // KDarp_5.9*

vālī prasahya plavagaḥ kareṇa sollāsakailāsasahaṃ daśāsyam
nikṣipya kakṣāñcalasaṃdhibandhe saptābdhisaṃdhyāvidhimanvatiṣṭhat // KDarp_5.10

yuddhoddhatā bhūpatayaḥ prasiddhā baddhā jarāsaṃdhanṛpeṇa pūrvam
sabhīmasenena bhujāyudhena dvidhā kṛtaḥ saṃdhividāraṇena // KDarp_5.11

bhīmo 'pi karṇena vikīrṇadhairyaḥ pramūḍhaśaktiḥ kṛpayā vimuktaḥ
karṇe 'rjunasyātatakārmukasya kṣaṇātkṣaṇaṃ yācakatāṃ prayātaḥ // KDarp_5.12

tyaktvārjunaḥ kṛṣṇakalatravargaṃ jagāma gopālabalābhibhūtaḥ
na jñāyate daivapathānuyātā śauryasya vṛttiḥ karikarṇalolā // KDarp_5.13

bhīruḥ śūratvamāyāti śūro 'pyāyāti bhīrutām
na kvaciccapalasyāsya śauryasya niyatā sthitiḥ // KDarp_5.14

bāṇastryakṣeṇa kaṃsāricakradhārāpathātithiḥ
ājanmabhaktipraṇayī rakṣaṇārho na rakṣitaḥ // KDarp_5.15

vegāpte kālayavane mucukundamaśiśriyat
śauriḥ śayanaparyaṅkatalasaṃkucitākṛtiḥ // KDarp_5.16

śiśupālasya śirasi cchinne cakreṇa cakriṇā
dṛṣṭiḥ kṛtā na cāpeṣu nṛpaistatpakṣipātibhiḥ // KDarp_5.17

bhīmaniṣpīyamāṇasṛg dṛṣṭo duryodhanānujaḥ
aśastrābhireva strībhir droṇakarṇakṛpādibhiḥ // KDarp_5.18

sphārājagarasaṃruddhabhujadvandvo vṛkodaraḥ
jananīkaruṇākrandaninādamukharo 'bhavat // KDarp_5.19

mahatāmapi pūrveṣām evaṃrūpā madakṣitiḥ
sāmānyavikramoddāmaślāghā kenābhinandyate // KDarp_5.20

aśakte raudratātaikṣṇyaṃ tīvrapāpeṣu dhīratā
chadmadhīrvāci pāruṣyaṃ nīcānāṃ śauryamīdṛśam // KDarp_5.21

niṣkāraṇanṛśaṃsasya śauryaṃ hiṃsratvamucyate
yaḥ sarpa iva saṃnaddhaḥ prāṇabhādhāya dehinām // KDarp_5.22

etadeva paraṃ śauryaṃ yatparaprāṇarakṣaṇam
nahi prāṇaharaḥ śūraḥ śūraḥ prāṇaprado 'rthinām // KDarp_5.23

na kaścidbuddhihīnasya śauryeṇa kriyate guṇaḥ
parjanyagarjitāmarṣī śvabhre patati kesarī // KDarp_5.24

kiṃ śauryeṇa sarāgasya madakṣībasya dantinaḥ
bandhakīlābhalobhena yaḥ kṣipatyavaṭe tanum // KDarp_5.25

śauryaṃ vikrītakāyasya sevakasya kimadbhutam
meṣasyeva vadho yasya sūnābaddhasya niścitaḥ // KDarp_5.26

na darpavikṛtaṃ śauryaṃ na māyāmalinaṃ manaḥ
na dveṣoṣṇaṃ śrutaṃ yeṣāṃ gaṇyante tadguṇā budhaiḥ // KDarp_5.27

kulaṃ kutanayeneva lobheneva guṇodayaḥ
aiśvaryaṃ durnayeneva śauryaṃ darpeṇa naśyati // KDarp_5.28

prabhāvabhavanastambha iva dambhodbhavo 'bhavat
saptābdhiparikhālekhamekhalāyāḥ prabhurbhuvaḥ // KDarp_5.29

tasya niḥśeṣitārāteḥ sadā yuddhamanorathaḥ
aprāptapratimallasya yayau hṛdayaśalyatām // KDarp_5.30

sa surāsurayuddhāptadarpadarpitamānasaḥ
kaḥ ko 'sti śūraḥ saṃrambhād ityapṛcchatsadājanam // KDarp_5.31

darpakaṇḍūladordaṇḍaṃ pṛcchantaṃ rabhasena tam
sarvāvamānasaṃnaddhaṃ jagādābhyetya nāradaḥ // KDarp_5.32

nāsti tvatsadṛśaḥ śūras trailokye satyamucyate
kiṃ tu jāne raṇārhau te naranārāyaṇāvṛṣī // KDarp_5.33

badaryāśramasaṃsaktau tīvre tapasi niṣṭhitau
yuddhecchau tau yadi syātāṃ tatpūrṇaste manorathaḥ // KDarp_5.34

nāradenetyabhihite sa badaryāśramaṃ yayau
vilokayannijabhujau pratyāsannaraṇotsavau // KDarp_5.35

dṛṣṭvā tejonidhī tatra naranārāyaṇau nṛpaḥ
manorathapathābhyastaṃ yayāce yuddhamuddhataḥ // KDarp_5.36

taṃ yuddhakāmukaṃ tiryagdṛśā gambhīradhīrayā
vilokyovāca sāvajñasmitadigdhādharaṃ naraḥ // KDarp_5.37

mahīpate nivartasva na vayaṃ yuddhakovidāḥ
yuktastaireva saṅgrāmas tava ye bhūmyanantarāḥ // KDarp_5.38

ityukto 'pi yadā rājā na cacāla raṇādarāt
tadā taṃ dṛptamaiṣīkaniśitāstrairapūrayat // KDarp_5.39

pradīptajvalanākāraiḥ śarairākīrṇavigrahaḥ
vinaṣṭavigraharucir nṛpastatyāja dhīratām // KDarp_5.40

akāṇḍakhaṇḍitoccaṇḍadarpajvarabharo nṛpaḥ
kṛpaṇaḥ prāṇarakṣāyai tameva śaraṇaṃ yayau // KDarp_5.41

vāritāstrastatastena bhagnamānamanorathaḥ
lajjāvikuṇṭhakaṇṭhaḥ svāṃ rājadhānīṃ yayau nṛpaḥ // KDarp_5.42

iti mānasya mahatām api ghorāśanirmadaḥ
lohasya svamaleneva kṣayo darpeṇa tejasaḥ // KDarp_5.43

tasmātsadā mānadhanena puṃsā darpaḥ prayatnena nivāraṇīyaḥ
darpogravaktrasya suhṛjjano 'pi sarvātmanā tivranipātasajjaḥ // KDarp_5.44

adarpaśauryaspṛhaṇīyasattvā goviprarakṣākṣapitasvadehāḥ
prayānti vīrāḥ sukṛtāmṛtādrair yaśaḥśarīrairajarāmaratvam // KDarp_5.45

ṣaṣṭho vicāraḥ

jagatyeko bhadradvirada iva dānārdrasaraṇir yaśasvī niḥsvānāmahamabhimatāśāphalataruḥ
iti tyāgodagraṃ vahati kila darpaṃ manasi yas tadudbhūtaṃ sarvaṃ sukṛtamapahāya vrajati saḥ // KDarp_6.1

svargādisaṃbhogaphalābhilāṣāt pātrāya pūjāṃ pratipadyate yaḥ
dharmārthapaṇyakrayavikrayo 'sau kastena dānaprabhavo 'bhimānaḥ // KDarp_6.2

yadvidyādiguṇotkarṣaviśeṣaparitoṣitaiḥ
dīyate prītidhanayoḥ sa paṇyakrayavikrayaḥ // KDarp_6.3

lokaprasiddhisiddhyai yaḥ prayacchati guṇastavaiḥ
karoti vittayaśasoḥ sa tadā krayavikrayam // KDarp_6.4

avamānahataṃ yacca dattamaśraddhayā dhanam
ūṣare niṣphalaṃ bījaṃ kṣiptamakṣiptameva tat // KDarp_6.5

tyāgino 'nyasya saṃgharṣe kīrtyutkarṣajigīṣayā
dattaṃ kāraṇabhūtasya tasyaivānte phalapradam // KDarp_6.6

parārtiśamanaṃ vittam ajñātamanudīritam
aphalākāṅkṣayā yuktaṃ prayātyalpamanalpatām // KDarp_6.7

kurukṣetrādideśeṣu kāleṣvarkagrahādiṣu
ātmopakāramātreṇa pātre dānena kiṃ madaḥ // KDarp_6.8

deśakālakriyāpātrāṇy avicāryaiva kevalam
pareṣāmārtiśamanaṃ dayārdraṃ dānamucyate // KDarp_6.9

rakṣāyai saṃpadāṃ putrakalatrasukhasiddhaye
dīyate yatprayatnena lobhadānena tena kim // KDarp_6.10

vāde khalaiḥ khalīkṛtya vedhadrutaparīkṣayā
dīyate yaccirakliṣṭaṃ kaṣṭadānena tena kim // KDarp_6.11

tyaktvāśāgatasatpātraṃ pūrṇāyābhyarthya dīyate
yattaducchvāsasaṃtaptaṃ dagdhadānena tena kim // KDarp_6.12

anyadābhāṣitaṃ pūrvaṃ dattamanyattato 'lpakam
yatsadoṣamayogyaṃ vā kūṭadānena tena kim // KDarp_6.13

cirasevānurodhena lobhakṛcchrādanicchayā
aprasādena yaddattaṃ balādānena tena kim // KDarp_6.14

yatpuṣpadhūpatilakapratipattipradarśitam
dattamatyalpaniḥsāraṃ dambhadānena tena kim // KDarp_6.15

prabhūtabhārasaṃbhāraṃ rājacaurādiviplave
dattvā yadduṣṭamudghuṣṭaṃ śalyadānena tena kim // KDarp_6.16

anāsvādyamavikreyam anādeyamanīpsitam
dattaṃ nirupakāraṃ yad vandhyadānena tena kim // KDarp_6.17

ṛṇavaccirasaṃśodhyaṃ vacasā pratipāditam
yannityayācanadveṣaṃ yācyadānena tena kim // KDarp_6.18

ekasmai pūrṇamanyasmai kṛśaṃ tulyaguṇodaye
bhedādyadarpitaṃ rāgadveṣadānena tena kim // KDarp_6.19

ṛṇadaiḥ svajanaiḥ putrair labdhakṣāmapratigrahaḥ
nityamāyāsyate yena kalidānena tena kim // KDarp_6.20

na parasyārtiśanamaṃ nātmanaḥ puṇyakāraṇam
dattālpamūlyenāptaṃ yat svalpadānena tena kim // KDarp_6.21

durgraheṣu viruddheṣu daśāpāke 'tidāruṇe
dīyate doṣaśāntyai yad bhayadānena tena kim // KDarp_6.22

mumūrṣastyaktasarvāśaḥ śayanastho dadāti yat
mūrcchāsthānena manasā mohadānena tena kim // KDarp_6.23

dattaṃ priyaviyogograśokaśalyārtacetasā
yatpaścāttāpajananaṃ bāṣpadānena tena kim // KDarp_6.24

purohitāya gurave śāntisvastividhāyine
dīyate yatprasaṅgena bhṛtidānena tena kim // KDarp_6.25

yatsaṃtyaktaphalaspṛhaṃ yaducitaṃ sarvasvabhūtaṃ ca yan nānyāyena yadarjitaṃ paradhanasparśena śaptaṃ na yat
dattvā duḥkhaśataṃ na yatsvavacasā paścānna yadgaṇyate taddānaṃ dhanabījavāpanipuṇaḥ śeṣaḥ prakāraḥ kṛṣeḥ // KDarp_6.26

prāptuṃ svargavarāṅganāstanataṭasparśātiriktaṃ sukhaṃ datto merurapi prayāti tṛṇatāmātmopakārecchayā
āpannārtivilokane karuṇayā śraddhāsudhāpūritaṃ sattvotsāhasamanvitaṃ tṛṇamapi trailokyadānādhikam // KDarp_6.27

yudhiṣṭhirasya bhūbhartuḥ purā kanakavarṣiṇaḥ
aśvamedhe vidhānena vartamāne mahākratau // KDarp_6.28

sajjāsu rājabhojyāsu vividhāsvannapāliṣu
aniśaṃ ratnapātreṣu bhuñjāneṣu dvijanmasu // KDarp_6.29

vipreṣu pūryamāṇeṣu maṇikāñcanaśāsanaiḥ
ucchiṣṭabhūmiṃ nakulaḥ svabilātsamupāyayau // KDarp_6.30

dīptakāñcanavarṇena pārśvenaikena śobhitaḥ
apareṇāsuvarṇena vitīrṇajanakautukaḥ // KDarp_6.31

so 'bhyetya tūrṇamucchiṣṭa hemapātracyute 'mbhasi
luloṭha śapharotphālaparivartavivartanaiḥ // KDarp_6.32

suvarṇapārśvaṃ nakulaṃ dṛṣṭvā sarve kutūhalāt
majjantamucchiṣṭajale kṣitipāya nyavedayan // KDarp_6.33

prāptena bhūbhujā dṛṣṭvā dṛṣṭyā pṛṣṭa iveṣṭayā
so 'vadadvismayabhuvā suspaṣṭākṣarayā girā // KDarp_6.34

rājannasyātidānasya na paśyāmyucitaṃ phalam
asmātprabhūtasaṃbhārāt saktupātraṃ varaṃ param // KDarp_6.35

pravṛtte 'sminmahādāne mahataste mahīpate
vitte vṛtte ca citte ca śuddhiṃ ko vetti tattvataḥ // KDarp_6.36

saṃbhāro 'yaṃ bhuvanabhavanavyāptiparyāptabhogaḥ sarvāśāsu pratatajanatāpūraṇe 'tyantatucchaḥ
āpannārtipraśamanavidhau sattvaśuddhipradāne saṃnaddhānāmapi tṛṇakaṇaḥ kāñcanādritvameti // KDarp_6.37

śrūyatām yanmayā dṛṣṭaṃ bhūpate svayamadbhutam
udetyudīrite yasmin kāye romāñcakañcukaḥ // KDarp_6.38

śiloñchavṛttinā pūrvaṃ vipreṇa kṣetracāriṇā
upavāsakṛśenāptaṃ yavastokaṃ kalatriṇā // KDarp_6.39

saktupātre tataḥ siddhe kṛtadevapitṛkriyaḥ
jāyāputravibhāgena svaṃ bhāgaṃ bhoktumudyayau // KDarp_6.40

sa prāṇāhutitoyārthī dadarśātithimāgatam
kṣutkṣāmakukṣiṃ saṃkṣiptasarvāṅgaśithilākṛtim // KDarp_6.41

tasmai vihitasatkāraḥ saprasādena cetasā
śraddhāsudhāvasiktaṃ tat sa dadau nijabhojanam // KDarp_6.42

nigīrṇo 'tithinā tasminn akṣīṇakṣudvikāriṇā
tadbhāryāpyādaravatī tasmai svamaśanaṃ dadau // KDarp_6.43

tenāpyatṛptimālokya tatsūnuḥ śraddhayātithim
svabhojanena vidadhe saṃpūrṇāśananirvṛttam // KDarp_6.44

gate bhuktvātithau tasminn upavāsakṛśo dvijaḥ
sattvotsāhayutastasthau klānto 'pi niśi nirvyathaḥ // KDarp_6.45

athāhaṃ saktugandhena nirgataḥ kṣudhito bilāt
prāptastatparṇakuṭikām utsṛṣṭocchiṣṭavartinīm // KDarp_6.46

tatrācamanatoyena spṛṣṭamātrasya me nṛpa
pasya me dakṣiṇaṃ pārśvaṃ jataṃ hemamayacchavi // KDarp_6.47

tato 'haṃ vāmapārśvasya hemacchāyāptaye sadā
nirnidraścintayā yātaḥ kṛśatāmeva kevalam // KDarp_6.48

yadyatprāpnoti puruṣaḥ karmayogātsamīhitam
tattatsaṃpūraṇāyaiva yāti cintāvidheyatām // KDarp_6.49

adhunā vartamāne 'sminn aśvamedhe tava kratau
hemapārśvāśayāyāto viprocchiṣṭāmahīmaham // KDarp_6.50

ratnakāñcanapātrāmbusiktasya luṭhataściram
mama kāntilavo 'pyaṅge na kaścidiha dṛśyate // KDarp_6.51

sarvathā sattvaśuddhāya dānāyātilaghīyase
namo mahāphalāyaiva na bhogāṅgaprasaṅgine // KDarp_6.52

ityuktvā nakule yāte tattatheti yudhiṣṭhiraḥ
vicintya saṃtatocchvāsaḥ kṣaṇaṃ stimitatāṃ yayau // KDarp_6.53

tasmātsuvarṇāmbararatnabhūmidānairna darpaḥ puruṣeṇa kāryaḥ
bhavatyudāraṃ karuṇārdrasattvaṃ dānaṃ sadā kasyacideva puṇyaiḥ // KDarp_6.54

saptamo vicāraḥ

tapaḥ sadā rāgadhanābhimānamohaprahāṇāya satāmabhīṣṭam
tenaiva darpo yadi kiṃ vṛthaiva tyakto nikāyaḥ kṣapitaśca kāyaḥ // KDarp_7.1

sarvātmanā śuddhadhiyā vidheyaḥ saṃsāradoṣapraśamāya yatnaḥ
kopopataptaṃ dhanarāgadigdhaṃ karoti tīvraṃ na tapaḥ praśāntim // KDarp_7.2

cittaṃ viraktaṃ yadi kiṃ tapobhiś cittaṃ sarāgaṃ yadi kiṃ tapobhiḥ
cittaṃ prasannaṃ yadi kiṃ tapobhiś cittaṃ sakopaṃ yadi kiṃ tapobhiḥ // KDarp_7.3

kopena śāpaśpuritādharāṇāṃ kāmena kampasphuritādharāṇām
svedāmbhasā tulyasamudbhavena nistejasāṃ kiṃ tapasā munīnām // KDarp_7.4

bhāryāpyahalyā kila gautamasya kruddhasya śāpena śilā babhūva
nīto vasiṣṭhena ruṣābhiśaptaś caṇḍālatāṃ bhūmipatistraśaṅkuḥ // KDarp_7.5

bhūmagnamūrtirvararatnalobhād vipāṭayantīṃ nayane sukanyām
tatpāṇisaṃsparśasukhādareṇa sehe nikāraṃ cyavanaḥ sarāgaḥ // KDarp_7.6

pāṇḍuḥ priyākaṇṭhavilambibāhur yayau stananyastatanuryadastam
dagdhaḥ parīkṣitphaṇiphūtkṛtairyat tapasvikopasya vijṛmbhitaṃ tat // KDarp_7.7

visārasaṃsāratarorna yena niḥśeṣamunmūlitameva mūlam
śāpopatāpaprabhuṇā pareṣāṃ kiṃ tena mithyātapasā munīnām // KDarp_7.8

na rājasevārajasā viluptaṃ na bhūmividyādivivādataptam
na dambhadīkṣākuhakākulaṃ yat kalyāṇamittraṃ vimalaṃ vrataṃ tat // KDarp_7.9

sasaṃcayaṃ guptakalatraputraṃ punargṛhītavyavāharabhāram
dambhābhimānodbhavakaṣṭabhūtaṃ mithyāvrataṃ jīvitavṛttyupāyaḥ // KDarp_7.10

sarāgarogaṃ bahulapramohaṃ sarogasaṃbhāramakharvagarvam
pradveṣadoṣoṣṇamameyamāyaṃ saṃsāracihnaṃ vratametadagryam // KDarp_7.11

jaṭākṣasūtrājinayogapaṭṭakanyādṛḍhagranthinipīḍyamānam
vivekahīnaṃ virataprakāśaṃ vrataṃ bṛhadbandhanamāmananti // KDarp_7.12

sarāgakāṣāyakaṣāyacittaṃ śīlāṃśukatyāgadigambaraṃ vā
laulyodbhavadbhasmabharaprahāsaṃ vrataṃ na veṣodbhaṭatulyavṛttam // KDarp_7.13

niḥsaṅgayogaṃ dhanabhogasaṅgaṃ vilambikaṅkālakapālamālam
kopākulaṃ sparśavivarjanīyaṃ bhāravrataṃ tatkathayanti pāpam // KDarp_7.14

bālastapasvī kimato 'sti hāsyaṃ yuvā vanaiṣī kimato 'styayogyam
vṛddha sarāgaḥ kimato 'sti nindyaṃ mūrkhaḥ pramātā kimato 'sti śocyam // KDarp_7.15

kṣamā śamaḥ śāsanamindriyāṇāṃ manaḥ prasiktaṃ karuṇāmṛtena
tapo 'rhametatsajane vane vā kāyasya saṃśoṣaṇamanyadāhuḥ // KDarp_7.16

himācale śyāmaladevadāruvane purā nirjharacāruhāsye
tapasyatāṃ śoṣajuṣāṃ munīnāṃ kālo yayau varṣasahasrasaṃkhyaḥ // KDarp_7.17

tataḥ kadācidbhagavānbhavārtihārī vihārāya nabhaḥpathena
samaṃ bhavānyā vṛṣabhādhirūḍhaḥ samāyayau śītamayūkhamauliḥ // KDarp_7.18

tasyoditānāṃ vadanaprabhāṇāṃ dīrghīkṛtānekaśaśiprabhāṇām
vilāsahāsyena nabho babhūva vibhaktisaṃsaktasitottarīyam // KDarp_7.19

devī vilokyātha tapaḥprayatnatīvraprayāsaprakaṭāsthiśeṣān
munīnkṛpāveśaviṣaṇṇacittā śaśāṅkalekhābharaṇaṃ babhāṣe // KDarp_7.20

deva tvadārādhananiścalānāṃ saṃtyaktasarvāgrahanigrahāṇām
tapa kriyāśoṣitavigrahāṇāṃ nādyāpi muktiḥ kimaho munīnām // KDarp_7.21

kasmādamī varṣasahasralagnakleśāvalagnāstanuśoṣamagnāḥ
bhavatpadaṃ nityasukhāya naiva nirāmayaṃ tanmunayaḥ prayānti // KDarp_7.22

pṛthuḥ prasādaḥ prathamāgateṣu nirādaratvaṃ cirasaṃśriteṣu
svācchandyalīlāvipulāvalepād eṣu svabhāvaḥ sulabhaḥ prabhūṇām // KDarp_7.23

iti priyāyāḥ praṇayopapannam ākarṇya vākyaṃ giriśo 'bravīttām
kurvanviṣaśyāmalakaṇṭhakāntiṃ dantaprabhābhiḥ pratibhāvihīnam // KDarp_7.24

devi tvayoktam dayayā munīnāṃ bhaktānurodhāducitaṃ mamaitat
eṣāṃ bhavollaṅganavighnabhūtau śāntiṃ gatau kiṃ tu na kāmakopau // KDarp_7.25

vanapraveśairniyamairaśeṣaiḥ kriyāviśeṣaiḥ kṛtakāyaśoṣaiḥ
na nirvikāraṃ padamāpnuvanti kopena kāmena ca kṛṣyamāṇāḥ // KDarp_7.26

pratyakṣameṣāṃ manaso vikāraṃ saṃdarśayāmyeṣa niṣaktamantaḥ
tīvravrataiḥ śuṣyati kāya eva na vāsanālīnaghanapramohaḥ // KDarp_7.27

saṃtyaktabhogāḥ spṛhayā vimuktāḥ snehe 'pyarāgāḥ sujane 'pyasaṅgāḥ
bhajantyavikleśatapaḥprasaktā yuktāḥ prakāmaṃ padamavyayaṃ tat // KDarp_7.28

uktveti śaṃbhurvṛṣabhātsalīlaṃ girerivāgrādavatīrya bhūmim
kṣaṇādabhūdadbhutarūparāśir nagnavrataḥ kāntisudhāvadātaḥ // KDarp_7.29

tasyāmarādhīśakirīṭaratnaśoṇaprabhārdrāviva pādapadmau
pracakraturvidrumabālavallīnavaprarohādbhutagarvamurvyām // KDarp_7.30

suspaṣṭajānu pracitoruśobhi nābhihradāvartavibhaktamadhyam
tattasya rūpaṃ pravilambibāhoḥ pīnāṃsamāsīnmukhapūrṇacandram // KDarp_7.31

ananyalāvaṇyasudhābdhimadhyasnātairivāṅgaiḥ sphaṭikāvadātaiḥ
cakre daśāśāḥ sa pṛthuprakāśā digambaratvādiva jātahāsāḥ // KDarp_7.32

pāṇisthitaśyāmamayūrapicchacchāyācchaṭāvicchurito 'sya kaṇṭhaḥ /
rarāja līnāntarakālakūṭamiṣāgninevārpitadhūmalekhaḥ // KDarp_7.33*

sa locanābhyāṃ pṛthupakṣmalābhyām āraktaparyantamanoharābhyām
vyadhādivānaṅganavāṅgasaṅge digaṅganānāmanurāgadīkṣām // KDarp_7.34

dṛṣṭvā trilokīkalitābhilāṣaṃ vapuḥ smarārerjanitasmaraṃ tat
pūrvāpakārasmṛtijātalajjaṃ cakṣuḥ kṣaṇaṃ kvāpi yayau tṛtīyam // KDarp_7.35

babhau sa kāntaḥ kuṭilāsitena skandhaspṛśā kuntalasaṃcayena
anveṣṭumiṣṭāṃ mukuṭendulekhāṃ niśāgaṇeneva samāgatena // KDarp_7.36

latāvadhūpallavapāṇimuktaiḥ smitāvadātairvibabhau ca puṣpaiḥ
rūpāntare nihnutajahnukanyāphenāvaśeṣairiva kīrṇakeśaḥ // KDarp_7.37

tenānyarūpeṇa kṛtā navaiva kāntiścakāśe nijarūpaguptyai
jūṭādivendurmṛditaḥ karābhyāṃ sarvāṅgamabhyaṅgapade niyuktaḥ // KDarp_7.38

rūpaṃ virūpīkṛtamanmathasya tattasya kāntyā kamanīyamāsīt
lajjāpahārādvanadevatānāṃ savismayo yena navābhilāṣaḥ // KDarp_7.39

vivāsasastasya sasaṅgamaṅge lajjāvatīnāṃ spṛhayaiva petuḥ
netrāṇi vidyādharasundarīṇāṃ līlāravindārdhatiraskṛtāni // KDarp_7.40

nabhaḥsthitānāṃ tridaśāṅganānāṃ tadgātrasaundaryavaśīkṛtānām
prakampaśiñjānavibhūṣaṇānāṃ netrotsavo 'bhūdgativighnabhūtaḥ // KDarp_7.41

susiddhakanyāñjalipallavāgravimuktanīlotpalapuṣpakuñjam
aṅge jagallocanavargamasya saundaryasaṃsaktamivābabhāse // KDarp_7.42

taddarśane kautukaniścalānāṃ karṇāvataṃsīkṛtalocanānām
mṛgāṅganānāmapi saspṛhābhūn nitāntamantaḥkaraṇapravṛttiḥ // KDarp_7.43

tasya praveśe vadanādhivāsalobhabhramadbhṛṅgagaṇāñcitānām
abhūtsajṛmbhaśvasanākulānāṃ muhurlatānāṃ kusumeṣu kampaḥ // KDarp_7.44

śanaiḥ śanairāśramasaṃnikarṣaṃ taṃ yauvanaṃ mūrtamivāpatantam
vilokya kāntaṃ munikāminīnāṃ manaḥ praharṣocchalitaṃ babhūva // KDarp_7.45

tāsāṃ tadālokananirnimeṣā dṛṣṭiḥ paraṃ karṇapathapraviṣṭā /
utsṛṣṭalajjāvipulābhilāṣādasūcayanmugdhamṛgīvilāsam // KDarp_7.46*

tāsāṃ tadarcārabhasotthitānāṃ srastāṃśukotkampighanastanīnām
navena kāmena khalīkṛtānāṃ jṛmbhābhavo 'bhūdbhujayorvilāsaḥ // KDarp_7.47

tāsāṃ babhau romalatā mukhendubhītā tamaḥśrīḥ stanarakṣiteva
rāgāgnidhūmaprasarāgryalekhā tanīyasī nābhivinirgateva // KDarp_7.48

tasyādhare cumbanalālaseva kaṇṭhe haṭhāliṅganasaspṛheva
hṛdi stananyāsasamutsukeva papāta dṛṣṭiḥ sahasaiva tāsām // KDarp_7.49

bhṛṅgasvanairāhitahuṃkṛtābhiḥ puṣpyatprasūnaiḥ prasṛtasmitābhiḥ
vātāñcitaiḥ pallavapaṇibhistā nivāryamāṇā iva mañjarībhiḥ // KDarp_7.50

saṃtarjyamānā iva homadhūmalekhāvalībhrūbhramaṇena digbhiḥ
tasyāntike śīladukūlamuktisajjā vilajjāḥ prasabhaṃ babhūvuḥ // KDarp_7.51

niḥśvāsinīnāṃ smarabāṇapuṅkhapakṣāntavātairiva kampitānām
tāsāṃ vilokyaiva manovikāraṃ bhrūbhaṅgabhīmā muniparṣadāsīt // KDarp_7.52

kopotkaṭavyāghravidīryamāṇakṣamāmṛgīraktaciteva teṣām
āsannadoṣāgamavāsarāntasaṃdhyānibhābhūtsahasaiva dṛṣṭiḥ // KDarp_7.53

daṣṭādharāḥ kampavidhūrṇamānāḥ svedārdradehā viṣamaṃ śvasantaḥ
te bhejire rāgasamudgaterṣyāḥ kopākulāḥ kāmukavṛttameva // KDarp_7.54

antarjvalatkopakṛśānudhūmasaṃkāśakṛṣṇājinabaddhakakṣaḥ
tridaṇḍamudyamya javena kaścid abhyādravannagnatanuṃ vṛṣāṅkam // KDarp_7.55

bṛsīṃ samutkṣipya sakampabāhuś cikṣepa kaścitkṣamayā vihīnaḥ
yenāsanātkṣmāvirahādivāśu mohe nirālambatanuḥ papāta // KDarp_7.56

kamaṇḍaluṃ kaścidakāṇḍacaṇḍasaṃrambhapiṇḍīkṛtakopatulyam
ādāya mohena pinākapāṇeḥ puraḥ prahārābhimukho babhūva // KDarp_7.57

teṣāmamarṣādbhṛśamakṣamāṇāṃ soḍhuṃ nikāraṃ kṣaṇamakṣamāṇām
prāpuḥ prayātāḥ kṣitimakṣamālā bhrūbhaṅgatāṃ tasya tapovanasya // KDarp_7.58

tatsaṃbhramādāśramamañjarīṇāṃ kampākulānāṃ kusumāntarotthaiḥ
āsītpramohapratimo 'ndhakāraḥ śāpākṣarāmairbhramarairbhramadbhiḥ // KDarp_7.59

te prāpurīrṣyāpadamandhakāri vaktraṃ śaśāṅkopamamīkṣamāṇāḥ
kaṇṭhasthalālokanakālakūṭasaṃpūritākṣā iva mohamūrcchām // KDarp_7.60

te taṃ smitaprasphuritādharāgram udagralāvaṇyaviśeṣatarṣāḥ
patnīvikārogranikāramūcuḥ kaṇṭhāntaraśvāsavikīrṇavarṇāḥ // KDarp_7.61

ko 'yaṃ vijātirviguṇaḥ kalāvān nagno vṛṣāṅkaḥ praviśatyalajjaḥ
pradūṣitā yena maharṣijuṣṭā gaṅgeva śuddhā lalanāvalīyam // KDarp_7.62

anena saṃsūcayatā nigūḍharūpeṇa darpādakulīnabhāvam
nītā pavitratvamiyaṃ munīnāṃ kāpālikeneva vanāntabhūmiḥ // KDarp_7.63

aho batāsya pratibhā prasahya satīsamāliṅganasaspṛhasya
kenāpi kāmatkuhakakrameṇa kāntaṃ kṛtaṃ rūpamanena nūnam // KDarp_7.64

uktveti tasmai sasṛjuḥ sakopās te daṇḍapāṣāṇabṛsīśatāni
dveṣāvṛtākṣṇāmavivekajanmā mohaḥ pramāde gurutāmupaiti // KDarp_7.65

dūre bhavatyatha śanaiḥ śiśirāṃśumaulau teṣaṃ prakopavipulānalatāpitānām
taddarśanānusaraṇaprasṛtasya yatnaḥ patnījanasya sutarāṃ vinivartane 'bhūt // KDarp_7.66

atha sa bhagavānbhargaḥ svargāpagāpṛthunirjharaprasṛtahasitastasmādeśātkrameṇa tirohitaḥ
praśamavimalaṃ vyoma vyāpya priyāmavadatsmayasmitasitamukhīṃ dṛṣṭaṃ devi tvayā municeṣṭitam // KDarp_7.67

bhasmasmeraśarīratā pṛthujaṭābandhaḥ śiromuṇḍanaṃ kuṇḍī daṇḍakamaṇḍalupraṇayitā carmākṣasūtragrahaḥ
kāṣāyavyasanaṃ nirambararuciḥ kaṅkālamālādhṛtiḥ kāmakrodhavaśādviśeṣaruciraṃ sarvaṃ vṛthaiva vratam // KDarp_7.68

darpotkopātparaṇitajaṭāsūtrabandhacca mohād antaḥsīdatsarasaviṣayāsvādasaṃvādasaṅgāt
āśāpāśavyasananicayādvāsanālīnadoṣān naiṣāṃ muktirbhavati tapasā kāyasaṃśoṣaṇena // KDarp_7.69

ityuktaṃ tripurāriṇā girisutā śrutvā yathārthaṃ vaco niścitya vratamapraśāntamanasāṃ mithyaiva kāyakṣayam
saṃsāroparamāya moharajasaḥ śāntyai munīnāṃ paraṃ rāgadveṣavimuktaye ca dayayā cakre harasyārthanām // KDarp_7.70

devyārthito 'tha bhagavānkṛpayā smarāris teṣāmanugrahamayena vilokanena
cakre smitasnapitadigvadano munīnāṃ līnasya moharajasaḥ sahasaiva śāntim // KDarp_7.71

tapoviśeṣairniśitaprayatnais tasmānna kāryaḥ pṛthumohadarpaḥ
dveṣeṇa rāgeṇa mohadayena tapaḥ kṣayaṃ yāti saha smayena // KDarp_7.72

praśānto 'ntastṛṣṇāviṣamaparitāpaḥ śamajalair aśeṣaḥ saṃtoṣāmṛtavisarapānena vapuṣaḥ
asaṅgaḥ saṃbhogaḥ kamaladalakīlālatulyā bhavāraṇye puṃsāṃ parahitamudāraṃ khalu tapaḥ // KDarp_7.73