Ksemendra: Darpadalana
Based on the ed. by Durgaparasad and Kashinath Pandurang Parab, Bombay 1890,
Kâvyamâlâ : a Collection of Old and Rare Sanskrit Kâvyas ... [= 'collective' Kavyamala series],
Part VI, pp. 66-118.



Input by members of the Rasala team



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



darpadalanam

prathamo vicāraḥ

praśāntāśeṣavighnāya $ darpasarpāpasarpaṇāt &
satyāmṛtanidhānāya % svaprakāśavikāsine // KDarp_1.1 //

saṃsāravyatirekāya $ hṛtotsekāya cetasaḥ &
praśamāmṛtasekāya % vivekāya namo namaḥ // KDarp_1.2 //
(yugmam)

kṣemendraḥ suhṛdāṃ prītyā $ darpadoṣacikitsakaḥ &
svāsthyāya kurute yatnaṃ % madhuraiḥ sūktibheṣajaiḥ // KDarp_1.3 //

kulaṃ vittaṃ śrutaṃ rūpaṃ $ śauryaṃ dānaṃ tapastathā &
prādhānyena manuṣyāṇāṃ % saptaite madahetavaḥ // KDarp_1.4 //

ahaṃkārābhibhūtānāṃ $ bhūtānāmiva dehinām &
hitāya darpadalanaṃ % kriyate mohaśāntaye // KDarp_1.5 //

kulaṃ kulaṃ kalayatāṃ $ mohānmithyābhimāninām &
lagnaḥ ko 'yaṃ na jānīmaḥ % stabdhagrīvāgrahagrahaḥ // KDarp_1.6 //

kulasya kamalasyeva $ mūlamanviṣyate yadi &
doṣapaṅkaprastāntas % tadāvaśyaṃ prakāśate // KDarp_1.7 //

yathā jātyaturaṃgasya $ na śakyajjātya(?)mucyate &
tathā guṇavataḥ sūnur % nirguṇastatkulodbhavaḥ // KDarp_1.8 //

ekaścetpūrvapuruṣaḥ $ kule yajvā bahuśrutaḥ &
aparaḥ pāpakṛnmūrkhaḥ % kulaṃ kasyānurvartatām // KDarp_1.9 //

loke kulaṃ kulaṃ tāvad $ yāvatpūrvasamanvayaḥ &
guṇaprabhāve vicchinne % samāptaṃ sakalaṃ kulam // KDarp_1.10 //

kulābhimānaḥ kasteṣāṃ $ jaghanyasthānajanmanām &
kulakūlaṃkaṣā yeṣāṃ % jananyo nimnagāḥ striyaḥ // KDarp_1.11 //

kulīnasya kulīnasya $ navadāridryalajjayā &
kiṃ kulenākulīnāgre % yāñcādainyapralāpinaḥ // KDarp_1.12 //

guṇavatkulajāto 'pi $ nirguṇaḥ kena pūjyate &
dogdhrīkulodbhavā dhenur % vandhyā kasyopayujyate // KDarp_1.13 //

svayaṃ kulakṛtastasmād $ vicārya tyajyatāṃ madaḥ &
guṇādhīnaṃ kulaṃ jñātvā % guṇeṣvādhīyatāṃ matiḥ // KDarp_1.14 //

mūlānveṣaṇacintyamānamaniśaṃ nāstyeva puṃsāṃ kulaṃ $ strīṇāṃ yatra paramparaiva tanute saṃtānatantukramam &
etāsāṃ kṛtakaprapañcaracanālajjāvatīnāṃ puraḥ % saṃsaktasmararūḍhagūḍhacaritaṃ tattvena jānāti kaḥ // KDarp_1.15 //

kulābhimānābharaṇasya mātā $ pitāmahī vā prapitāmahī vā &
yoṣitsvabhāvena yadi praduṣṭā % tadeṣa doṣaḥ kulamūlaghātaḥ // KDarp_1.16 //

sūryavaṃśe triśaṅkuryaś $ caṇḍālo 'bhūnmahīpatiḥ &
dilīparaghurāmādyāḥ % kṣitipāstatkulodbhavāḥ // KDarp_1.17 //

bhūbhujāṃ somavaṃśyānāṃ $ yaḥ pūrvapuruṣo budhaḥ &
gurutalpe sa candrasya % jāto jagati viśrutaḥ // KDarp_1.18 //

kanyāyāstanayaḥ karṇaḥ $ kṣetrajāḥ pāṇḍunandanāḥ &
sāmānyakulacarcābhiḥ % kimanyābhiḥ prayojanam // KDarp_1.19 //

mathurāyāmabhūtpūrvaṃ $ brāhmaṇaḥ śrīmatāṃ varaḥ &
yajvā śrutanidhirnāma % śrutimānviśrutaśrutaḥ // KDarp_1.20 //

tasya muktālatā nāma $ prāṃśuvaṃśasamudbhavā &
babhūva vallabhā patnī % lāvaṇyalalitākṛtiḥ // KDarp_1.21 //

tasyāṃ tasyābhavatkāntaḥ $ suvṛttaḥ saguṇāgraṇīḥ &
putrastejonidhirnāma % vidyāvimaladarpaṇaḥ // KDarp_1.22 //

sa dhīmānvedavidvādī $ kaviḥ sarvakalālayaḥ &
sabhāsu viduṣāṃ cakre % lajjayāvanataṃ śiraḥ // KDarp_1.23 //

taṃ darpadoṣajvaritaṃ $ grīvāstambhayutaṃ rahaḥ &
praśamāya pitā snehāt % pathyaṃ vaktuṃ pracakrame // KDarp_1.24 //

putra mithyābhimānena $ kiṃ prayāto 'si mūḍhatām &
yanmadadviradārūḍhaḥ % pūjyapūjāsu lajjase // KDarp_1.25 //

nāstyupāyaḥ sa saṃsāre $ darpaśvabhranipātinām &
mūḍhānāṃ kriyate yena % kṣanaṃ hastāvalambanam // KDarp_1.26 //

kaṣṭaṃ kenopadiṣṭaste $ vinaṣṭavinayasmṛteḥ &
madaḥ sādhujanāviṣṭaḥ % kulavidyādhanodbhavaḥ // KDarp_1.27 //

asthiraḥ kulasaṃbandhaḥ $ sadā vidyāvivādinī &
mado mohāya mithyaiva % muhūrtanidhanaṃ dhanam // KDarp_1.28 //

etadeva kulīnatvam $ etadeva guṇārjanam &
yatsadaiva satāṃ satsu % vinayāvanataṃ śiraḥ // KDarp_1.29 //

dayaiva viditā vidyā $ satyamevākṣayaṃ dhanam &
akalaṅkavivekānāṃ % śīlamevāmalaṃ kulam // KDarp_1.30 //

abhogasubhagā bhūtir $ adainyadhavalaṃ kulam &
adarpaviśadā vidyā % bhavatyunnatacetasām // KDarp_1.31 //

dveṣaḥ kasya na doṣāya $ prītiḥ kasya na bhūtaye &
darpaḥ kasya na pātāya % nonnatyai kasya namratā // KDarp_1.32 //

tyāginā kiṃ daridreṇa $ kiṃ kulīnena pāpinā &
tuṣṭena kiṃ kadaryeṇa % darpāndhena budhena kim // KDarp_1.33 //

vairāyate suhṛdbhāvaḥ $ pradānaṃ haraṇāyate &
darpabhūtābhibhūtasya % vidyā maurkhyaśatāyate // KDarp_1.34 //

guṇināṃ matsaraḥ śatrur $ lubdhānāmatiyācakaḥ &
sarva eva sadarpāṇāṃ % na kaścitpriyavādinām // KDarp_1.35 //

tasmātkāryastvayā putra $ nāhaṃkāraḥ kadācana &
darpodgrīvaḥ kilogreṇa % mohagrāheṇa gṛhyate // KDarp_1.36 //

vaṃśenonnatiśālinā guṇagaṇenāntaścamatkāriṇā $ rūpeṇātimanohareṇa mahatā vittena vṛttena vā &
rohanmohamahātarurmadamayaḥ saṃjāyate yaḥ sadā % tasyādau dṛḍharūḍhamūladalane kāryo 'bhiyogastvayā // KDarp_1.37 //

guṇeṣvanādaraṃ putra $ prāptaśrīrapi mā kṛthāḥ &
saṃpūrṇo 'pi ghaṭaḥ kūpād % guṇacchinnaḥ patatyadhaḥ // KDarp_1.38 //

kulābhimānaṃ tyaja saṃvṛttāgraṃ $ dhanābhimānaṃ tyaja dṛṣṭanaṣṭam &
vidyābhimānaṃ tyaja paṇyarūpaṃ % rūpābhimānaṃ tyaja kālalehyam // KDarp_1.39 //

putra prayatnena vibodhito 'si $ na muñcasi tvaṃ yadi darpamoham &
tadeṣa te yāsyati śalyabhāvaṃ % tīvrābhitāpaprasavo 'bhimānaḥ // KDarp_1.40 //

vibhūtinalinīgajaḥ sujanamānabhaṅgaśani- $ nipātapathadaiśikaḥ sukṛtacitradhūmodgamaḥ &
parāśayanavajvaraścaritacandrabimbāmbudaḥ % sadā samadacetasāṃ guṇavināśaheturmadaḥ // KDarp_1.41 //

anityateyaṃ yadi nityatā syāt $ sarvaṃ na pāke virasaṃ yadi syāt &
kulārthavidyādikṛto 'bhimānas % tadaiṣa te syānna viḍambanīyaḥ // KDarp_1.42 //

ahaṃ vādī vidyāparicayaguruḥ sarvaviduṣām $ ahaṃ mānī vāṇīprasaraparipākena sukaviḥ &
ahaṃ līlāhaṃsaḥ kuvalayadṛśāṃ mānasacaraḥ % karotyantaḥ puṃsāmiti madapiśācaḥ paricayam // KDarp_1.43 //

lakṣmīḥ kṣaṇakṣayavatī parirakṣitāpi $ kāyo 'pyapāyanicayasya nikāya eva &
saṃbhogayogasukhasaṃgatirapyatathyā % mithyābhimānakalanāghana eṣa śāpaḥ // KDarp_1.44 //

ityukto 'pyasakṛtpitrā $ līlāmīlitalocanaḥ &
sa yayau mattahastīva % vegādagaṇitāṅkuśaḥ // KDarp_1.45 //

pādena kṣitimālikhanti samadāḥ kopoṣṇaniḥśvāsinas $ tiryagjihmanirīkṣaṇairvidadhati bhrūbhaṅgabhīmaṃ mukham &
sasvedāṅgulikandalīnikaṣaṇaistāmyallalāṭatvacaḥ % kampante hitamantravādasamaye bhūtābhibhūtā iva // KDarp_1.46 //

sa kadācidvarāśveṣu $ sthiteṣu javakautukāt &
pratasthe kharamāruhya % vayasyagṛhamutsave // KDarp_1.47 //

tena tīkṣṇapratodena $ codyamānaḥ punaḥ punaḥ &
kharastīvravyathārto 'bhūt % prakṣaratkṣatajokṣitaḥ // KDarp_1.48 //

srutākṣaḥ kathitakleśaḥ $ svasvanocitasaṃjñayā &
so 'vadatsaṃmukhāyātāṃ % gardabhīṃ jananīṃ nijām // KDarp_1.49 //

mātarbrāhmaṇaputro 'yaṃ $ paśya māmadhamāśayaḥ &
vidārayanpratodena % vahantaṃ hantumudyataḥ // KDarp_1.50 //

kiṃ karomi yamenāhaṃ $ labdho 'nena durātmanā &
avaṭe pātayāmyenaṃ % tanuṃ śvabhre kṣipāmi vā // KDarp_1.51 //

ityārtarāviṇaṃ putraṃ $ sāśrunetrātha gardabhī &
tamuvāca sasaṃtāpaṃ % snehasaṃkrantatadyathā // KDarp_1.52 //

vahainaṃ durmadaṃ putra $ sahasva viṣamāṃ vyathām &
asya nāstyeva hṛdaye % dāruṇe karuṇākaṇaḥ // KDarp_1.53 //

raudraḥ śūdreṇa jāto 'yaṃ $ brāhmaṇyāṃ brahmavarjitaḥ &
paraduḥkhaṃ na jānāti % caṇḍaṃ caṇḍālaceṣṭitaḥ // KDarp_1.54 //

dayādaridraṃ hṛdayaṃ $ vacaḥ krakacakarkaśam &
yonisaṃkarajātānām % etatpratyakṣalakṣaṇam // KDarp_1.55 //

navanītopamā vāṇī $ karuṇākomalaṃ manaḥ &
ekabījaprajātānāṃ % bhavatyavanataṃ śiraḥ // KDarp_1.56 //

raṭati kaṭukāṭopaṃ kopādakāraṇavairavān $ spṛśati na dayāṃ dainyāpanne vijātitayā śaṭhaḥ &
kṣaṇarasikatālolaḥ sevāśritānavamanyate % guṇiṣu kurute garvodgārānakharvagalaḥ khalaḥ // KDarp_1.57 //

iti duḥsahamākarṇya $ gardabhīvacanaṃ dvijaḥ &
sarvaprāṇisvanābhijñaḥ % saṃmohābhihato 'patat // KDarp_1.58 //

sa labdhasaṃjñaḥ sucirān $ meruśṛṅgādiva cyutaḥ &
tatyāja sahasā darpaṃ % naṣṭākhilakulonnatiḥ // KDarp_1.59 //

saṃmūrcchito viṣeṇeva $ sa gatvā māturantikam &
yathāśrutaṃ nivedyāsyai % sarvaṃ papraccha tāṃ rahaḥ // KDarp_1.60 //

tanutyāgapravṛttena $ pṛṣṭā sā tena śāpitā &
adhomukhī tamavadad % vailakṣyalulitākṣaraiḥ // KDarp_1.61 //

lajjākaramasatkarma $ kathaṃ tatkathayāmi te &
saṃsārādapi sāścaryaṃ % gahanaṃ strīviceṣṭitam // KDarp_1.62 //

api kuñjarakarṇāgrād $ api pippalapallavāt &
api vidyudvilasitād % vilolaṃ lalanāmanaḥ // KDarp_1.63 //

na bādhyante guṇaiḥ patyur $ na lakṣyante parīkṣakaiḥ &
na dhanena nivāryante % śīlatyāgodyatāḥ striyaḥ // KDarp_1.64 //

dhanayauvanasaṃjāta- $ darpakāluṣyaviplavāḥ &
kenonnataparibhraṣṭā % vāryante nimnagāḥ striyaḥ // KDarp_1.65 //

dehapradāḥ prāṇaharā narāṇāṃ $ bhīrusvabhāvāḥ praviśanti vahnim &
krūrāḥ paraṃ pallavapeśalāṅgyo % mugdhā vidagdhānapi vañcayanti // KDarp_1.66 //

ahaṃ pura rajaḥsnātā $ kāle kusumulāñchane &
ekākinī puṣpavane % yauvanonmādinī sthitā // KDarp_1.67 //

vratadīkṣāpare patyau $ serṣyeva vinatānanā &
unnatastanavinyasta- % hastā ciramacintayam // KDarp_1.68 //

etāḥ śvasanasotkampāḥ $ sajṛmbhāḥ ṣaṭpadasvanaiḥ &
sotkaṇṭhamiva gāyanti % latāḥ puṣparajakhalāḥ // KDarp_1.69 //

udbhinnayauvanākrāntā $ priyabhogaviyoginī &
vrataśeṣajuṣaḥ patyur % doṣeṇaivāsmi niṣphalā // KDarp_1.70 //

iti cintākṣaṇe tasmiṃl $ lagnābhimukhadarpaṇaḥ &
nāpitaḥ parihāsākhyaḥ % śīlaśatrurivāyayau // KDarp_1.71 //

sa māmekākinīṃ dṛṣṭvā $ naṣṭasaṃvṛttikātarām &
pasparśotkampinīṃ pāda- % nakhagrahaṇalīlayā // KDarp_1.72 //

tatrāhaṃ vṛttakartavyā $ nīcasaṃgamalajjayā &
adhomukhī cyutaṃ śīlaṃ % vīkṣamāṇeva mūrcchitā // KDarp_1.73 //

avidūre carantī sā $ kharī sarvaṃ dadarśa tat &
gūḍhagarbhapradaṃ caitat % karma me kulapātakam // KDarp_1.74 //

āstāṃ kimanayā putra $ guptavṛttāntacarcayā &
saṃvṛttānyeva śobhante % śarīrāṇi kulāni ca // KDarp_1.75 //

iti māturvacaḥ śrutvā $ yātaḥ sa sahasāndhatām &
jātimānāvapatanān % nirjīvita ivābhavat // KDarp_1.76 //

atha gatvā nirāhāraḥ $ sa kailāsāṭṭāhāsinīm &
āśāṃ brāhmaṇyabaddhāśaś % cacāra suciraṃ tapaḥ // KDarp_1.77 //

tasyogratapasā tuṣṭaḥ $ svayameva śatakratuḥ &
brāhmaṇyaṃ yācamānasya % na dadau durlabhaṃ bhuvi // KDarp_1.78 //

punaḥ punaḥ sa tapasā $ saṃtāpitajagattrayaḥ &
sahasrākṣavarātprāpa % devatvaṃ na tu vipratām // KDarp_1.79 //

chandodevābhidhāno 'tha $ so 'bhavadbhuvi viśrutaḥ &
pratyabdamekadivase hy % arcanīyo mṛgīdṛśām // KDarp_1.80 //

saṃmohapātālaviśālasarpas $ tasmānna kāryaḥ kulajātidarpaḥ &
śamakṣamādānadayāśrayāṇāṃ % śīlaṃ viśālaṃ kulamāmananti // KDarp_1.81 //

mātā na yasyāstyavivekarāśiḥ $ punarbhavābdhirjanako na yasya &
yasya prasaktā dayitā na tṛṣṇā % sa eva loke kuśalī kulīnaḥ // KDarp_1.82 //

__________________________________________________________________________


dvitīyo vicāraḥ

dhanena darpaḥ kimayaṃ narāṇāṃ $ lakṣmīkaṭākṣāñcalacañcalena &
yatkaṃdharābaddhamapi prayāti % naikaṃ padaṃ kālagatasya paścāt // KDarp_2.1 //

surakṣitaṃ tiṣṭhati nirnimittam $ arakṣitaṃ tiṣṭhati daivayogāt &
sthitaṃ kadaryasya ca copayuktam % unmattanṛttopamameva vittam // KDarp_2.2 //

karmoktinarmanirmāṇaiḥ $ prātaḥ prātaḥ pradhāvatām &
dhanaṃ dhanaṃ pralapatāṃ % nidhanaṃ vismṛtaṃ nṛṇām // KDarp_2.3 //

vicchāyayornirvyayayoḥ $ kaṣṭakliṣṭakalatrayoḥ &
viśeṣaḥ kleśadoṣasya % kaḥ kadaryadaridrayoḥ // KDarp_2.4 //

ye dhanādānasaṃnaddhā $ nekṣante nidhanāvadhim &
nindanto lubdhatāṃ teṣām % ante 'nye bhuñjate dhanam // KDarp_2.5 //

uktaṃ parasyāmiṣatām $ anuktaṃ yātyadṛśyatām &
hṛdaye śalyatāṃ dhatte % nidhane dhanināṃ dhanam // KDarp_2.6 //

dhanena jīviteneva $ kaṇṭhasthena nirīkṣate &
paryante 'pyaprakāśena % bandhūnāṃ mukhamāturaḥ // KDarp_2.7 //

yadarjitaṃ parikleśair $ arjitaṃ yanna bhujyate &
vibhajyate yadante 'nyaḥ % kasyacinmāstu taddhanam // KDarp_2.8 //

vidyā vivādāya dhanaṃ madāya $ prajñāprakarṣaḥ paravañcanāya &
atyunnatirlokaparābhavāya % yeṣāṃ prakāśastimiraṃ hi teṣām // KDarp_2.9 //

aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair $ gatacchāyaḥ kāyaściravirasarūkṣāśanatayā &
anidrā mando 'gnirnṛpasalilacaurānalabhayāt % kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // KDarp_2.10 //

śrāvastyāṃ sārthavāho 'bhūd $ arthanātha ivāparaḥ &
nando nāma nirānandaḥ % kīrtanenārthināmapi // KDarp_2.11 //

sa kadaryaḥ sadā sarva- $ janasyodvegaduḥsahaḥ &
mūrdhaśāyī nidhānānāṃ % kālavyāla ivābhavat // KDarp_2.12 //

kṛtvā samastaṃ divasaṃ dhanānāṃ $ nidhānakumbhīgaṇanāvidhānam &
sa lājapeyāpalamānaśīlam % aśnāti rātrāvudaraṃ saśūlam (?) // KDarp_2.13 //

nirvyañjanaṃ nirlavaṇaṃ vinaṣṭam $ amṛṣṭapākaṃ viniviṣṭakaṣṭam &
adṛṣṭahāsaṃ vyayasaṃnirodhāt % tasyābhavadveśma saśokamūkam // KDarp_2.14 //

vicchāyaṃ niḥsukhānandaṃ $ nirdīpaṃ jalavarjitam &
tasya kaṣṭaṃ kadaryasya % paralokamabhūdgṛham // KDarp_2.15 //

sa bhaktasaṃcaye nityam $ abhaktaḥ saṃtatāmayaiḥ &
suvarṇavānvivarṇo 'bhūt % saṃpūrṇaścintayā kṛśaḥ // KDarp_2.16 //

puṇyaprāpyā matirnāma $ dhanarddhiriva rūpiṇī &
bhāryābhūttadayogyasya % tasya daivaviparyayāt // KDarp_2.17 //

sadā pracchādya sā bhartuś $ cakārātithisatkriyām &
tena vyayavivādeṣu % śoṣitā kalahāgninā // KDarp_2.18 //

tasyāṃ tasyābhavatsūnuḥ $ saguṇaścandanābhidhaḥ &
pitrā lobhāndhakāreṇa % nītaḥ padma ivānyatām // KDarp_2.19 //

kadācitsvagṛhadvāri $ dṛṣṭvā labdhānnamarthinam &
cakāra kalahaṃ nandaḥ % patnyā śoṇitapātanam // KDarp_2.20 //

so 'vadatkopadaṣṭauṣṭhaḥ $ śvasanbhāryāmadhomukhīm &
tatsparsapāpaṃ stanayoḥ % kṣālayantīmivāśrubhiḥ // KDarp_2.21 //

mama dāsyati ko bhikṣāṃ $ tvatpāṇikṣīṇasaṃpadaḥ &
dāridryajananī yasya % sthitā tvaṃ durbhagā gṛhe // KDarp_2.22 //

striyo yatra pragalbhante $ bharturācchādya kartṛtām &
gṛhaṃ bhavatyavaśyaṃ tad- % āspadaṃ paramāpadām // KDarp_2.23 //

gṛhamekaṃ gṛhasthasya $ gṛhāṇāṃ śatamarthinaḥ &
bhāryābharjitavittasya % naṣṭā gṛhapatergatiḥ // KDarp_2.24 //

tṛptidaṃ darśanenāpi $ jantorjīvitajīvitam &
draviṇaṃ yena rakṣanti % svakāyaṃ bhakṣayanti te // KDarp_2.25 //

jīvannapyakriyo niḥsvaḥ $ śavo 'pyarthena sakriyaḥ &
dāridryaṃ maraṇaṃ loke % dhanamāyuḥ śarīriṇām // KDarp_2.26 //

etadevārthasāmarthyaṃ $ pratyakṣeṇopalakṣyate &
yatskandhabandhe jīvadbhiḥ % śavaḥ śibikayohyate // KDarp_2.27 //

prayacchasi kimarthibhyas $ tvamannaṃ kleśasaṃcitam &
dīyate yatkila prāptyai % tatprāptaṃ kiṃ na rakṣyate // KDarp_2.28 //

putradārādisaṃbandhaḥ $ puṃsāṃ dhananibandhanaḥ &
kṣīṇātputrāḥ palāyante % dārā gacchanti cānyataḥ // KDarp_2.29 //

paṇḍitāḥ kavayaḥ śūrāḥ $ kalāvantastapasvinaḥ &
vaidyasyeva savittasya % vīkṣante mukhamāturāḥ // KDarp_2.30 //

iti tasya vacaḥ śrutvā $ kṛpaṇasyārthaniṣkṛpam &
sā tamūce samucitaṃ % sattvasyābhijanasya ca // KDarp_2.31 //

santaḥ kurvanti yatnena $ dharmasyārthe dhanārjanam &
dharmācāravinīnānāṃ % draviṇaṃ malasaṃcayaḥ // KDarp_2.32 //

yatkarotyaruciṃ kleśaṃ $ tṛṣṇaṃ mohaṃ prajāgaram &
na taddhanaṃ kadaryāṇāṃ % hṛdayavyādhireva tat // KDarp_2.33 //

vardhate yo dhanavyādhiḥ $ sukhabhogaviyogakṛt &
tasyāśu śamanaṃ pathaṃ % rājavaidyacikitsayā // KDarp_2.34 //

lobhānnābhūdgṛhe yasya $ kadācitkaścidutsavaḥ &
nṛtyanti paṭahaistasya % nidhane dhanabhāginaḥ // KDarp_2.35 //

kaṇācāmatuṣāṅgārān $ yatnena parirakṣasi &
mūṣakāpahṛtaṃ koṣe % ratnarāśiṃ na paśyasi // KDarp_2.36 //

dhanena darpaḥ ko nāma $ yatkṣaṇena vinaśyati &
rakṣyamāṇaṃ vyayenaiva % bhakṣyamāṇamupaplavaiḥ // KDarp_2.37 //

vicāryamāṇastattvena $ daivādhīnatayā nṛṇām &
na kasyāṃcidavasthāyāṃ % dhanalobhaḥ praśasyate // KDarp_2.38 //

kalau kāle khale mitre $ putre durvyasanānvite &
taskareṣu pravṛddheṣu % lubdhe rājñi dhanena kim // KDarp_2.39 //

ṛṇikaiḥ kalahairnityam $ acchinnaguṇanāgateḥ &
dānadviṣo 'napatyasya % mandāgneśca dhanena kim // KDarp_2.40 //

sahasāsāditārthasya $ rājadrohādipātakaiḥ &
bhayādavyayaśīlasya % śalyeneva dhanena kim // KDarp_2.41 //

ghorapratigrahagrāma- $ grastodagraguṇaujasaḥ &
tadvibhāgānabhijñasya % dhūrtāptasya dhanena kim // KDarp_2.42 //

rātrisevāvasannasya $ śītavātātapasthiteḥ &
prabhudṛṣṭiprahṛṣṭasya % kaṣṭārhasya dhanena kim // KDarp_2.43 //

prabhūtalābhalobhena $ prayuktārthasya sarvataḥ &
bhūrjadṛṣṭena tuṣṭasya % naṣṭabuddherdhanena kim // KDarp_2.44 //

malaśīlasya vaṇija- $ sthūtkṛtasya jugupsayā &
laśunasyāśuceḥ pāka- % gandheneva dhanena kim // KDarp_2.45 //

kāṅkṣitenāpyalabdhena $ bhogārhe navayauvane &
jarājīrṇaśarīrasya % bhāreṇeva dhanena kim // KDarp_2.46 //

pravrajyātyaktagehasya $ janagauravapūjayā &
dhanasaṃghaṭitārthasya % bandheneva dhanena kim // KDarp_2.47 //

śiśoraṅkuśaśūnyasya $ pātitasyāpathe viṭaiḥ &
kṣaṇakṣayopayogena % svapneneva dhanena kim // KDarp_2.48 //

bhāryayā svairacāriṇyā $ grāmasthasya niyoginaḥ &
prasabhaṃ bhujyamānena % pāpāptena dhanena kim // KDarp_2.49 //

śiṣyasaṃpāditāśeṣa- $ bhogavastrādisaṃpadaḥ &
gurordambhena siddhasya % saṃcitena dhanena kim // KDarp_2.50 //

rājakoṣaniyuktasya $ cauryacihnena kevalam &
vyayena śaṅkanīyasya % vadheneva dhanena kim // KDarp_2.51 //

ajñātabhāvicaurādi- $ doṣairnityavināśinā &
hāsyaikahetunā loke % gaṇakasya dhanena kim // KDarp_2.52 //

piṭakasyeva pūrṇasya $ pīḍanīyasya bhūbhujā &
niṣpākaśākabhojyasya % grāmīṇasya dhanena kim // KDarp_2.53 //

kalamākrāntaviśvasya $ maṣīkṛṣṇasya bhoginaḥ &
āsannabandhanasyānte % divirasya dhanena kim // KDarp_2.54 //

gṛhiṇīvigrahograsya $ muhustṛṇa upekṣayā (?) &
kopopavāsaniḥśvāsa- % saṃtaptasya dhanena ki // KDarp_2.55 //

malinasya kuvastrasya $ svalpāśanaparasya ca &
dāridryādhikakaṣṭasya % kadaryasya dhanena kim // KDarp_2.56 //

nirdhanāḥ sukhino dṛṣṭāḥ $ sadhanāścātiduḥkhitāḥ &
sukhaduḥkhodaye jāntor % daivādhīne dhanena kim // KDarp_2.57 //

samāneṣu vyatīteṣu $ svajane śūnyacetasaḥ &
virasāsārasaṃsāra- % viraktasya dhanena kim // KDarp_2.58 //

yathāvāptopayuktārtha- $ niścintasya vipaścitaḥ &
atyalpaparituṣṭasya % saṃtuṣṭasya dhanena kim // KDarp_2.59 //

bālastṛṇe ca kanake ca samānadṛṣṭir $ iṣṭaṃ na vetti viṣayeṣvaviśeṣabuddhiḥ &
vittena koṣaparipoṣasahena tasmin % kāle vivekavikalo vada kiṃ karoti // KDarp_2.60 //

prāṇādhikasya suhṛdastaruṇījanasya $ putrasya vā guṇanidheḥ sahasā viyoge &
śokena śocati yadā vivaśaḥ śarīrī % ratnācalairapi tadā vada kiṃ karoti // KDarp_2.61 //

nārthaṃ śṛṇoti na punaḥ sthitimīhate vā $ sparśaṃ na vetti na rasaṃ na tathādhivāsam &
vṛddhaḥ prayāti pavanena yadā jaḍatvaṃ % bhogairdhanena ca tadā vada kiṃ karoti // KDarp_2.62 //

rogārditaḥ spṛśati naiva dṛśāpi bhojyaṃ $ tīvravyathaḥ spṛhayate maraṇāya jantuḥ &
sarvauṣadheṣu viphaleṣu yadā virauti % dhānyairdhanena ca tadā vada kiṃ karoti // KDarp_2.63 //

nidrācchedasakhedabāndhavajanaḥ sodvegavaidyojjhitaḥ $ pākakvāthakadarthitaḥ parijanaistandrībhayātkṣobhitaḥ &
bhagnasvāsthyamanorathaḥ priyatamāvaṣṭabdhapādadvayaḥ % paryante vapuṣaḥ karoti puruṣaḥ kiṃ śalyatulyairdhanaiḥ // KDarp_2.64 //

alaṃkṛtaḥ kāñcanakoṭimūlyair $ mahārharatnairgajavājivāhaiḥ &
nimeṣamātraṃ labhate na jīvaṃ % kālena kāle śikhayā gṛhītaḥ // KDarp_2.65 //

niścetanaḥ kāṣṭhasamānakāyas $ tyaktaḥ kṣaṇātputrakalatramitraiḥ &
bhubhāśubhaprāktanakarmabhāgī % yatnāptaratnairvada kiṃ karoti // KDarp_2.66 //

tasmātprabhūtavibhavodbhavavibhrameṇa $ bhūtābhibhūta iva mā bhava sābhimānaḥ &
etāḥ śriyaḥ prabalalobhaghanāndhakāra- % vidyullatāparicitāḥ sahasaiva yānti // KDarp_2.67 //

naṣṭe lajjitavittanāthavibhave sāmrājyabhoge purā $ śrūyante nalarāmapāṇḍutanayāḥ kaṣṭaṃ praviṣṭā vanam &
śakraḥ śrīvirahe viveśa nalinīnālāntaralaṃ hriyā % kasyāsthā vividhāvadhānavidhinā niḥsaṃnidhāne dhane // KDarp_2.68 //

ityukto 'pyasakṛtpatnyā $ svalobhānna cacāla saḥ &
svabhāvaḥ sarvabhūtānāṃ % sahajaḥ kena vāryate // KDarp_2.69 //

tataḥ sa kāle lobhena $ bhiṣagbhaiṣajyavarjitaḥ &
koṣe nidhānakumbheṣu % līnapṛṣṭo vyapadyata // KDarp_2.70 //

adattabhuktamutsṛjya $ dhanaṃ sucirarakṣitam &
mūṣakā iva gacchanti % kadaryāḥ svakṣaye kṣayam // KDarp_2.71 //

tasya yātasya nirayaṃ $ nināya nṛpatirdhanam &
paryante rājagāminyo % lubdhānāṃ dhanasaṃpadaḥ // KDarp_2.72 //

tatsūnoścandanasyātha $ śeṣārthenāpi bhūyasā &
babhūva bhūrisaṃbhāra- % bhogavyayamahotsavaḥ // KDarp_2.73 //

mā kaścinnāma nandasya $ mandāgneriha bhāṣatām &
bhogabhaṅgabhayeneti % prātastatrābavījjanaḥ // KDarp_2.74 //

dhigdhigdhanaṃ kunidhanaṃ $ nandasyevātmabādhanam &
dīyatāṃ bhujyatāṃ sarvam % ityūcuḥ puravāsinaḥ // KDarp_2.75 //

tataḥ kāle mate bāhya- $ koṣṭhadvārāntavāsinī &
vṛddhāndhā suṣuve putraṃ % caṇḍālī khaṇḍikābhidhā // KDarp_2.76 //

andhaḥ kubjaḥ kṛśaḥ khañjaḥ $ kuṣṭhī sthūlagalagrahaḥ &
samūha iva duḥkhānāṃ % sa tasyāstanayo 'bhavat // KDarp_2.77 //

tadapuṇyaiḥ parikṣīṇe $ mātuḥ kṣīre sa niścalaḥ &
kṛpayā bāndhavastrībhiḥ % śunīkṣīreṇa vardhitaḥ // KDarp_2.78 //

etadeva viruddhānāṃ $ vaicitryaṃ pūrvakarmāṇām &
kṛcchrāvasannā jīvantiṃ % vipadyante yadīśvarāḥ // KDarp_2.79 //

vraṇaiḥ sa pūtikalila- $ klāmyatkṛmikulairvṛtaḥ &
pakvaṇe kuṇapākāras % tasthau klinnatṛṇāstare // KDarp_2.80 //

tasminnapyativātsalyāt $ putrāsthāṃ jananī sthirām &
babandha vāsanālīnaḥ % snehamoho hi duḥsahaḥ // KDarp_2.81 //

sa vardhamānaḥ śanakaiḥ $ smaśānāṅgāradhūsaraḥ &
pakvaṇograpiśācānām % apyudvegakaro 'bhavat // KDarp_2.82 //

yaṣṭīniṣaṇṇagamanaḥ $ kuṣṭakledajugupsitaḥ &
sa jagāma pathā yena % prayayau tena nāparaḥ // KDarp_2.83 //

atrāntare candanasya $ pituḥ śrāddhadine mahān &
babhūvārthisamūhānna- % dāne kalakalasvanaḥ // KDarp_2.84 //

tataḥ karparamādāya $ sa caṇḍālaśiśuḥ śanaiḥ &
ācāmayācakaḥ kṛcchrād % dvārāgrabhuvamāyayau // KDarp_2.85 //

taṃ dṛṣṭvā candanaḥ saudhād $ viprāṇāṃ mārgadūṣaṇam &
nivāryatāmayaṃ prāptas % tūrṇamityavadatkrudhā // KDarp_2.86 //

prabhubhrūbhaṅgabhītena $ laguḍenāhatastataḥ &
dvārapālena sāvartaḥ % sa kapota ivābhavat // KDarp_2.87 //
sa nirbhinnalalāṭāsthi- $ prakṣaratkṣatajokṣitaḥ &
kṣaṇaṃ saṃmūrcchitaḥ prāpa % kleśabhogāya jīvitam // KDarp_2.88 //

adūravartinī śrutvā $ caṇḍālī tadyathāravam &
upasṛtya śuśocārtā % spṛśantī tasya śoṇitam // KDarp_2.89 //

kena niṣkaruṇenedaṃ $ darśitaṃ bata pauruṣam &
praklinnakāyavikale % yenāsminsubhaṭāyitam // KDarp_2.90 //

kāyāpāpamayīṃ duḥkha- $ daśāṃ dṛṣṭvāsya duḥsahām &
vairāgyāvasare kena % krauryamevaṃvidhaṃ kṛtam // KDarp_2.91 //

ārtimevaṃvidhāmasya $ hṛdayakledinīmimām &
vilokya kuryātkaḥ pāpaṃ % pāpaṃ hi padamāpadām // KDarp_2.92 //

yadyanena mahatpāpaṃ $ na kṛtaṃ pūrvajanmani &
taducyatāṃ sphuratkaṣṭā % dṛṣṭā kasyedṛśī daśā // KDarp_2.93 //

ye dṛśyante vipatkleśa- $ viśeṣaviṣamavyathāḥ &
ta eva guravaḥ pāpa- % vāpasya (?) karaṇe nṛṇām // KDarp_2.94 //

karuṇārheṣu śūrāṇām $ upakāriṣu vairiṇām &
vañcakānāmapāpeṣu % pāpasaṃkhyāṃ karoti kaḥ // KDarp_2.95 //

tāraṃ rodiṣi kiṃ putra $ sahasvāghātajāṃ rujam &
aśarmakarmanirmāṇaṃ % marmacchedi śarīriṇām // KDarp_2.96 //

iti tasyāṃ pralāpinyāṃ $ prekṣavāpte jane jinaḥ &
anāthabandhuḥ karuṇā- % sindhustenāyayau pathā // KDarp_2.97 //

bhavabhramāsaktapariśramāṇāṃ $ rāgādidoṣairupatāpitānām &
āśvāsanenāmṛtasodareṇa % limpanniva dyāṃ dyuticandanena // KDarp_2.98 //

dṛṣṭvā tamāpadgatamugraroga- $ bhagnaṃ nimagnaṃ vyasane vivignam &
vyalambatārdraḥ karuṇārasena % tattāpaśāntyai bhagavāñjinendraḥ // KDarp_2.99 //

tatsaṃnidhānena muhūrtamātraṃ $ sa nirvyathaḥ svāsthyamivāsasāda &
nihanti pāpaṃ kuśalaṃ prasūte % saṃdarśanaṃ sattvahitāśayānām // KDarp_2.100 //

jñātvātha candanaḥ prāptaṃ $ bhagavantaṃ tathāgatam &
vikasatkusumasmeraṃ % pūjāmādāya niryayau // KDarp_2.101 //

bhagavānapi sāścarya- $ prabhāvādudgataṃ bhuvaḥ &
haimaṃ kamalamāruhya % tasthau paryaṅkalīlayā // KDarp_2.102 //

praṇataṃ caraṇālīnaṃ $ pūjāvyagrakaraṃ puraḥ &
babhāṣe bhagavānprīto % bhikṣusaṃsadi candanam // KDarp_2.103 //

kimayaṃ yācamāno 'pi $ varākastāḍitaḥ krudhā &
kṛtaṃ na kṛpaṇe kasmāt % karuṇākomalaṃ manaḥ // KDarp_2.104 //

dayārdrāḥ sarvasattveṣu $ bhavanti vimalāśayāḥ &
evaṃvidhānāṃ duḥkhānāṃ % kāraṇaṃ kaluṣaṃ manaḥ // KDarp_2.105 //

kṛtakrūrāpakāreṣu $ vidveṣaparuṣeṣvapi &
bhavanti santaḥ kleśoṣma- % śoṣiteṣu na karkaśāḥ // KDarp_2.106 //

kliṣṭaḥ kaṣṭaṃ kadaryo 'yaṃ $ lobhenāparajanmani &
apradānodyatenādya % kāyakleśena pīḍitaḥ // KDarp_2.107 //

eṣa nandastava pitā $ pūrṇārthamalasaṃcayāt &
āvṛtaḥ pāparogeṇa % caṇḍālatvamupāgataḥ // KDarp_2.108 //

janmāntare 'pyato 'nyasmin $ rogayogānmumūrṣaṇā &
suvarṇaṃ dattametena % tenāyaṃ sadhano 'bhavat // KDarp_2.109 //

antyakleśadaśāyāṃ yan $ mumūrṣuḥ saṃprayacchati &
taccābhogyaṃ bhavatyasya % lobhādanyeṣu janmasu (?) // KDarp_2.110 //

datta na vittaṃ karuṇānimittaṃ $ lobhapravṛttaṃ kṛtameva cittam &
yaiḥ saṃcayosāharasaiḥ pranṛttaṃ % śocanti te pātakamātmavṛttam // KDarp_2.111 //

ityuktvā bhagavānpuṇyāṃ $ vidadhe dharmadeśanām &
yayā kleśaprahāṇārham % arhattvaṃ prāpa candanaḥ // KDarp_2.112 //

tasmānna darpaḥ puruṣeṇa kāryaḥ $ pravardhamānena dhanodayena &
adānabhogopahataṃ hi vittaṃ % puṃsāṃ paratreha ca durnimittam // KDarp_2.113 //


__________________________________________________________________________


tṛtīyo vicāraḥ

saṃsāradoṣapraśamaikahetuḥ $ karoti vidyā yadi darpamoham &
tadandakārāya bhavatyavaśyaṃ % sābhre nabhasyaṃśumatoṃśumālā // KDarp_3.1 //

śikṣābhyāsena suvyaktaṃ $ paṭhantyapi vihaṃgamāḥ &
ka eṣa vidyayā darpaḥ % kaṣṭaprāptaikadeśayā // KDarp_3.2 //

sā vidyā yā madaṃ hanti $ sā śrīryārthiṣu varṣati &
dharmānusāriṇī yā ca % sā buddhirabhidhīyate // KDarp_3.3 //

yo vidyāgururāyāti $ laghutāṃ śīlaviplavāt &
tasmai paṇḍitamūrkhāya % viparītātmane namaḥ // KDarp_3.4 //

vidyāṃ prāpya kṛtaṃ yena $ vidveṣakaluṣaṃ manaḥ &
tenātmā hanta mūrkheṇa % snātvā pāṃsūtkarairvṛtaḥ // KDarp_3.5 //

vidyā śrīriva lobhena $ dveṣeṇāyāti nindyatām &
bhāti namratayaivaiṣā % lajjayeva kulāṅganā // KDarp_3.6 //

spṛhaṇīyā satāṃ tāvad $ vidyā saṃtoṣaśālinī &
yāvanna pārthivāsthāna- % paṇyasthāne prasāritā // KDarp_3.7 //

sadguṇāḥ śucayastāvad $ yāvadvādena śodhakaiḥ &
prakṣālya na parīkṣyante % khalairbhūpālasaṃsadi // KDarp_3.8 //

aśmāpyahṛdayo yasya $ guṇasāraṃ parīkṣate &
ucitaiva suvarṇasya % tasyāgnipatane ruciḥ // KDarp_3.9 //

kavibhirnṛpasevāsu $ citrālaṃkārahāriṇī &
vāṇī veśyeva lobhena % paropakaraṇīkṛtā // KDarp_3.10 //

vādibhiḥ kalahodarka- $ tarkasaṃparkakarkaśā &
vāṇī krakacadhāreva % dharmamūle nipātitā // KDarp_3.11 //

sādhutejovadhāyaiva $ tārkikaiḥ karkaśīkṛtā &
vāṇī vivādibhiḥ krūraiḥ % saunikairiva kartarī // KDarp_3.12 //

śīlaṃ naiva bibharti kīrtivimale dhatte na dharme dhiyaṃ $ mātsaryeṇa manīṣiṇāṃ pratanute pāruṣyadoṣaṃ girā &
tarkoktyā paralokakarma nayati prāyeṇa saṃdigdhatāṃ % yastasyāphalaśāstrapāṭanapaṭormūḍhasya kiṃ vidyayā // KDarp_3.13 //

ye saṃsatsu vivādinaḥ parayaśaḥśalyena śūlākulāḥ $ kurvanti svaguṇastavena guṇināṃ yatnādguṇācchādanam &
teṣāṃ roṣakaṣāyitodaradṛśāṃ dveṣoṣṇaniḥśvāsināṃ % dīptā ratnaśikheva kṛṣṇaphaṇināṃ vidyā janodvegabhūḥ // KDarp_3.14 //

śocyatāṃ yātyaśīlena $ vidveṣeṇāpavitratām &
darpaśāpahatā vidyā % naśyatyeva sahāyuṣā // KDarp_3.15 //

tapovane munivarau $ mānyau munimanīṣiṇām &
purā raibhyabharadvājau % suhṛdau cakratuḥ sthitim // KDarp_3.16 //

putrāvabhūtāṃ raibhyasya $ vidyāvimaladarpaṇau &
spṛhaṇīyau guṇajñānāṃ % sarvāvasuparāvasū // KDarp_3.17 //

bharadvājasya putro 'bhūd $ yavakrītābhidhaḥ sutāḥ &
bhavantavidyāḥ prāyeṇa % pitṛpraṇayalālitāḥ // KDarp_3.18 //

sa yuvā raibhyatanayau $ sarvatra śrutiviśrutau &
paśyannātmani sāsūyaḥ % paścāttāpākulo 'bhavat // KDarp_3.19 //

sa gatvā jāhnavītīraṃ $ nirāhārakṛśaściram &
cacāra niścalatanus % tīvraṃ vidyāptaye tapaḥ // KDarp_3.20 //

taṃ tapastāpitātmānaṃ $ svayametya śatakratuḥ &
uvāca mithyānirbandhaḥ % ko 'yaṃ te muniputraka // KDarp_3.21 //

anadhītā gurumukhāt $ kathaṃ vidyādhigamyate &
anabhyāsena pāṇḍityaṃ % nabhaḥkusumaśekharaḥ // KDarp_3.22 //

adhunā vidyayā kiṃ te $ vidyārhaṃ śaiśavaṃ gatam &
yatphalaṃ kila vidyāyās % tasminnavahito bhava // KDarp_3.23 //

śīlaṃ parahitāsaktir $ anutsekaḥ kṣamā dhṛtiḥ &
alobhaśceti vidyāyāḥ % paripākojjvalaṃ phalam // KDarp_3.24 //

vivekarahitā vidyā $ dveṣaroṣoṣmaśoṣitā &
darpāśaninipātena % hatā vallīva niṣphalā // KDarp_3.25 //

etadarthaṃ śrute buddhiṃ $ karoti dveṣadūṣitaḥ &
yadvivādaiḥ kariṣyāmi % mānamlāniṃ manīṣiṇām // KDarp_3.26 //

tyaktvā praśamasaṃtoṣau $ vidyāyāḥ prathamaṃ phalam &
nānāviparyayapathair % gacchantyarthaphalārthinaḥ // KDarp_3.27 //

upakārāya yā puṃsāṃ $ na parasya na cātmanaḥ &
patrasaṃcayasaṃbhāraiḥ % kiṃ tayā bhāravidyayā // KDarp_3.28 //

anyāyaḥ prauḍhavādena $ nīyate nyāyatāṃ yayā &
nyāyaścānyāyatāṃ lobhāt % kiṃ tayā kṣadravidyayā // KDarp_3.29 //

svajihvāstutibhirnityaṃ $ patnīvodghāṭitāṃśukā &
kriyate yā sabhāmadhye % kiṃ tayā dhṛṣṭavidyayā // KDarp_3.30 //

anuṣṭhānena rahitā $ pāṭhamātreṇa kevalam &
rañjayatyeva yā lokaṃ % kiṃ tayā śukavidyayā // KDarp_3.31 //

gopyate yā śrutajñasya $ mūrkhasyāgre prakāśyate &
na dīyate ca śiṣyebhyaḥ % kiṃ tayā śaṭhavidyayā // KDarp_3.32 //

parotkarṣaṃ samācchādya $ vikrayāya prasāryate &
yā muhurdhanināmagre % kiṃ tayā paṇyavidyayā // KDarp_3.33 //

na tīryate yayā ghoraḥ $ saṃsāramakarākaraḥ &
nityaṃ cittānubandhinyā % kiṃ tayā mohavidyayā // KDarp_3.34 //

nityābhyāsaprayāsena $ jīvitaṃ kṣīyate yayā &
trivargasyoparodhena % kiṃ tayā kaṣṭavidyayā // KDarp_3.35 //

na vivekocitāṃ buddhiṃ $ na vairāgyamayaṃ manaḥ &
saṃpādayati yā puṃsāṃ % kiṃ tayā jaḍavidyayā // KDarp_3.36 //

śaucāśaucavivādena $ tyaktā (?) śrotriyatā yayā &
mithyābhimānayoginyā % kiṃ tayā dambhavidyayā // KDarp_3.37 //

paramātsaryaśalyena $ vyathā saṃjāyate yayā &
sukhanidrāpahāriṇyā % kiṃ tayā śūlavidyayā // KDarp_3.38 //

parasūktāpahāreṇa $ svasṛbhāṣitavādinā &
utkarṣaḥ khyāpyate yasyāḥ % kiṃ tayā cauravidyayā // KDarp_3.39 //

anabhyāsahatotsāhā $ pareṇa paribhūyate &
yā lajjājananī jāḍyāt % kiṃ tayā mandavidyayā // KDarp_3.40 //

lobhaḥ prabhūtavittasya $ rāgaḥ pravrajitasya ca &
na yayā śāntimāyāti % kiṃ tayālīkavidyayā // KDarp_3.41 //

yayā bhūpatimāśritya $ pareṣāṃ guṇanindakaḥ &
dānamānonnatiṃ hanti % kiṃ tayā doṣavidyayā // KDarp_3.42 //

gṛhe dhārādhiruḍhāpi $ sabhāyāṃ na pravartate &
pratibhābhaṅgasaṅgādyā % kiṃ tayā mūkavidyayā // KDarp_3.43 //

caṇḍaṃ piṇḍārthināṃ dveṣa- $ piśunānāṃ śunāmiva &
yayā saṃjāyate yuddhaṃ % kiṃ tayā vadhavidyayā // KDarp_3.44 //

vismṛtā yāvaliptasya $ kaṇṭhe kṛtagatāgatā &
jīvavṛttiriva kṣīṇā % kiṃ tayā mṛtavidyayā // KDarp_3.45 //

rasāyanī jarājīrṇaś $ cirarogī yayā bhiṣak &
dhātuvādī daridraśca % kiṃ tayā hāsyavidyayā // KDarp_3.46 //

yayā mugdhamṛgāḥ kūṭaiḥ $ pīḍyante tīvramārgaṇaiḥ &
āśāpāśāvalambinyā % kiṃ tayā lubdhavidyayā // KDarp_3.47 //

paropatāpaḥ kriyate $ vaśyādikuhakairyayā &
yantratantrānusāriṇyā % kiṃ tayā vyājavidyayā // KDarp_3.48 //

gururgarvātkavirdveṣād $ yatirbhogaparigrahāt &
nṛpaḥ pāpāddvijaḥ krodhāt % sā vidyā vāryate yayā // KDarp_3.49 //

vidyāguṇāste viduṣāṃ $ ye vivekanibandhanam &
svalpaśilpakalātulyāḥ % śeṣā jīvitahetavaḥ // KDarp_3.50 //

vīṇeva śrotrahīnasya $ lolākṣīva vicakṣuṣaḥ &
vyasoḥ kusumamāleva % vidyā stabdhasya niṣphalā // KDarp_3.51 //

dveṣadarpahatā vidyā $ kāmakrodhahatā matiḥ &
lobhamohahatā vṛttir % yeṣāṃ teṣāṃ kimāyuṣā // KDarp_3.52 //

dūre vyākaraṇaṃ kuruṣva viṣamaṃ dhātukṣayakṣobhitaṃ $ mīmāṃsā virasā na śoṣayati kiṃ tarkairalaṃ karkaśaiḥ &
na kṣībaḥ patati smarabhramakaraiḥ kiṃ navyakāvyāsavais % tasmānnityahitāya śāntamanasāṃ vairāgyamārogyadam // KDarp_3.53 //

ityuktaḥ surarājena $ niścayānna cacāla saḥ &
abhimānagṛhītānāṃ % durnivāro hi durgrahaḥ // KDarp_3.54 //

atha vṛddhadvijo bhūtvā $ sikatāmuṣṭibhiḥ śanaiḥ &
śakraḥ pracakrame kartuṃ % gaṅgāyāṃ setubandhanam // KDarp_3.55 //

taṃ dṛṣṭvā niṣphalakleśa- $ viphalodyoganiścalam &
munisūnuḥ kṛpāviṣṭaḥ % papracchābhyetya sasmitaḥ // KDarp_3.56 //

brahmanka eṣa nirbandhas $ tava vandhyasamudyame &
niṣphalaṃ vipulāyāsaṃ % na prājñāḥ karma kurvate // KDarp_3.57 //

asminkuṭilakallola- $ dolāvikṣobhite 'mbhasi &
hāsyahetuḥ kathaṃ setuḥ % sikatāmuṣṭibhirbhavet // KDarp_3.58 //

ityukte muniputreṇa $ brāhmaṇastamabhāṣata &
aho paropadeśeṣu % sarvo bhavati paṇḍitaḥ // KDarp_3.59 //

anadhītāṃ balādvidyāṃ $ tapasā prāptumicchasi &
yathā tvaṃ niṣphalārambhas % tathāhamaparo jaḍaḥ // KDarp_3.60 //

etaddvijavacaḥ śrutvā $ yathārthaṃ sthagitottaraḥ &
tathāpi dṛḍhasaṃkalpaḥ % svakṛtyānna cacāla saḥ // KDarp_3.61 //
athāsya tīvratapasā $ śakraḥ prādādvaraṃ varam &
sarvavidyānidhiryena % sahasaiva babhūva saḥ // KDarp_3.62 //

prāptavidyaḥ sa sotsāhas $ tūrṇaṃ gatvā svamāśramam &
nijāṃ tapaḥphalāvāpti- % kathāṃ pitre nyavedayat // KDarp_3.63 //

taṃ madākrāntamaśrānta- $ vṛttasaṃskṛtavādinam &
bharadvājaḥ pramode 'pi % svedākula ivāvadat // KDarp_3.64 //

putra prāptā tvayā vidyā $ tapastāpātkimucyate &
kiṃ tvāgāmibhayādetan % na yuktaṃ pratibhāti me // KDarp_3.65 //

itaḥ samīpe raibhyasya $ kopanasya tapovanam &
vidyāmadāndhau tatputrāv- % arvāvasuparāvasū // KDarp_3.66 //

tāvaśrāntaśrutonmādau $ tvaṃ cābhinavapaṇḍitaḥ &
tatsaṃgame dveṣamayaḥ % sadā saṃnihitaḥ kaliḥ // KDarp_3.67 //

grīvāstambhabhṛtaḥ paronnatikathāmātre śiraḥśūlinaḥ $ sodvegabhramaṇapralāpavipulakṣobhābhibhūtasthiteḥ &
antardveṣaviṣapraveśaviṣamakrodhoṣṇaniḥśvāsinaḥ % kaṣṭā nūtanapaṇḍitasya vikṛtirbhīmajvarārambhabhūḥ // KDarp_3.68 //

tava tatra prayātasya $ yuktāyuktavivādinaḥ &
bhaviṣyati muneḥ śāpād % avaśyaṃ madanigrahaḥ // KDarp_3.69 //

śuktikārajatajñāna- $ nīlapītādidarśanaiḥ &
unmādaṃ janayatyeva % vidyādarpapiśācikā // KDarp_3.70 //

eṣa vidyopadeśena $ vināśaḥ prārthitastvayā &
raibhyāśramo na gantavyaḥ % kartavyaṃ yadi madvacaḥ // KDarp_3.71 //

ityukto 'pyasakṛtpitrā $ sa gatvā raibhyaputrayoḥ &
vyadhādvivādanirvedaiḥ % sadā vidyāmadakṣitim // KDarp_3.72 //

taṃ darpamattaṃ sākopa- $ bhīmabhrūbhaṅgadurmukhau &
tāvūcaturmanaḥsakta- % vidyāvidveṣaśūlinau // KDarp_3.73 //

kanīyānāvayoryasmād $ vayasā tvaṃ śrutena ca &
karoṣi vādairākṣepaṃ % tasmādāyuḥkṣayo 'stu te // KDarp_3.74 //

ityukto 'pi krudhā tābhyāṃ $ na darpādvirarāma saḥ &
na prasannaṃ na ca kruddhaṃ % gaṇayanti madoddhatāḥ // KDarp_3.75 //

atrāntare bhramadbhṛṅga- $ mālābhrūbhaṅgavibhramaḥ &
kālaḥ proṣitakāntānāṃ % puṣpakālaḥ samāyayau // KDarp_3.76 //

kṣiptapattrāḥ sumanasāṃ $ rajaḥkaluṣitekṣaṇāḥ &
sadveṣā iva vidvāṃsaś % cerurmalayamārutāḥ // KDarp_3.77 //

mādhuryalalitodāra- $ vāṇīvilasitairmuhuḥ &
kavīnāmiva saṃgharṣaḥ % kokilānāmajāyata // KDarp_3.78 //

raibhye prayāte putrābhyāṃ $ saha snātuṃ sarittaṭam &
bharadvājātmajo 'bhyetya % praviveśa tadāśramam // KDarp_3.79 //

tatra puṣpoccayavyagrāṃ $ dharmapatnīṃ purāvasoḥ &
so 'paśyatsuprabhāṃ nāma % rūpadarpāpahāṃ rateḥ // KDarp_3.80 //

uṭajāṅganasaktānāṃ $ hariṇīnāṃ vilokane &
vilāsadīkṣāṃ kurvāṇāṃ % taralāpāṅgamaṅgibhiḥ // KDarp_3.81 //

tāṃ dṛṣṭvā candravadanāṃ $ madanānandadevatām &
babhūvotkrāntamaryādaḥ % sahasaiva muneḥ sutaḥ // KDarp_3.82 //

sa brahmacārī kāmena $ navena taralīkṛtaḥ &
abhilāṣocitaṃ vaktum % anabhijño 'pyuvāca tām // KDarp_3.83 //

unmādanamidaṃ rūpam $ anurūpaṃ manobhuvaḥ &
samutsiktamivāsaktaṃ % karoti mama mānasam // KDarp_3.84 //

vidyāvinayamutsṛjya $ saṃtyajya guruyantraṇām &
tvayi pravṛttaṃ cittaṃ me % prāgjanmapremabandhanam // KDarp_3.85 //

jānāmi yatkṛtasyāsya $ vipāke karmaṇaḥ phalam &
tathāpyabhimataṃ dhartuṃ % na śaknomi karomi kim // KDarp_3.86 //

na śrutena na vittena $ na vṛttena na karmaṇā &
pravṛttaṃ śakyate roddhuṃ % manobhavapathe manaḥ // KDarp_3.87 //

ityuktvā tāṃ bhayodbhrānta- $ nayanāmāśramonmukhīm &
gantuṃ pravṛttāṃ so 'bhyetya % jagrāhāṃśukapallave // KDarp_3.88 //

kadalī kuñjareṇeva $ tarasā tena nirjane &
kṛṣyamāṇā tamavadat % sā niṣedhacalāṅguliḥ // KDarp_3.89 //

mā mā malinaya svacchaṃ $ śīlaṃ mama tathātmanaḥ &
vidyāyā niravadyāyāḥ % kimetaducitaṃ phalam // KDarp_3.90 //

śīlaśuklāṃśukāṃ tyaktvā $ lajjāṃ nijavadhūmiva &
gṛhṇāsi paranārīṇāṃ % pāṇinā paṭapallavam // KDarp_3.91 //

kimetadityanucitaṃ $ dṛṣṭvā nūnaṃ kamaṇḍaluḥ &
udgrīvaḥ kautukeneva % mukhaṃ tava nirīkṣate // KDarp_3.92 //

bibhrato 'ntargatarasāṃ $ kusumeṣuruciṃ navām &
jaṭāvalkalabhāraste % taroriva na śāntaye // KDarp_3.93 //

pāpasaṃkalpamātreṇa $ trapayādhomukhī tava &
patitā sparśabhītyeva % kampalolākṣamālikā // KDarp_3.94 //

āsanābje sarasvatyā $ japalolaradacchade &
durnayoktirna yukteyaṃ % mukhe tava manīṣiṇaḥ // KDarp_3.95 //

iyaṃ tapovanamahī $ vivekajananī katham &
janayatyabhilāṣaṃ te % jananīvājitātmanaḥ // KDarp_3.96 //

durmado (durdamo) yauvanabharas $ turaṅga iva hārakaḥ &
sarvathā śithilātmānam % avaṭe kṣipati kṣaṇāt // KDarp_3.97 //

dhigdhiyaṃ kiṃ vivekena $ dūre viśrāmyatu śrutam &
dhāryate yairna saṃsāra- % vikāraskhalitaṃ manaḥ // KDarp_3.98 //

kva vidyā viditāśeṣa- $ kāryākāryavimarśadhīḥ &
mūḍhatā kva ca duṣkarma- % mahāpāpakuṭumbinī // KDarp_3.99 //

ityucyamāno 'pi yadā $ na sa tatyāja durgraham &
śīlāpahārasaṃtrastā % sā tadā samacintayat // KDarp_3.100 //

kiṃ karomyajane labdhā $ vivaśāhaṃ pramādinā &
utsṛṣṭadharmanimayāḥ % kiṃ na kurvantyavāritāḥ // KDarp_3.101 //

ayaṃ smarāturastāvad $ vacasā na nivartate &
vañcyante sāntvavādena % kāmakrodhamadoddhatā // KDarp_3.102 //

iti dhyātvā tamavadat $ sā śanairmṛduvādinī &
gaccha tvaṃ svayameṣyāmi % niśi śūnyalatāgṛhe // KDarp_3.103 //

snātvā saputraḥ kāle 'smin $ nāyāti śvaśuro mama &
jvalajjvalanatulyasya % tasyāgre kiṃ kariṣyasi // KDarp_3.104 //

ityuktaḥ sa tayā prāyāt $ satyaṃ vijñāya tadvacaḥ &
duṣprāpamapi manyante % sulabhaṃ kāmamohitāḥ // KDarp_3.105 //

raibhyaṃ tataḥ samāyātam $ agnyāgārāgrataḥ sthitam &
snuṣā provāca kopāgni- % dhūmenevāśruvarṣiṇī // KDarp_3.106 //

bharadvājātmajastāta $ pāpastava suhṛtsutaḥ &
mamādya vijane śīla- % viplave 'bhyarthitāṃ gataḥ // KDarp_3.107 //

sa mayā durgrahagrastaḥ $ sameṣyāmīti vañcitaḥ &
vimucye nānyathā hastāt % tasya svastimatī satī // KDarp_3.108 //

etadākarṇya sahasā $ prajvalanmanyunā muniḥ &
babhūva durnimittolkā- % pātakrūre ivāṃśumān // KDarp_3.109 //

vidyāvatāṃ sphuratyantar- $ vivekaḥ svasthacetasām &
vikārakāle saṃmohaś % citte vidyā ca pustake // KDarp_3.110 //

sa niḥśvasannatha krodha- $ jvarārambhāruṇekṣaṇaḥ &
abhicārajapeneva % kampamānādharo 'bhyadhāt // KDarp_3.111 //

aho bata bharadvājaḥ $ putrasyādhyayane vyadhāt &
dharmopadeśaṃ yatnena % nagnīkartuṃ parāṅganaḥ // KDarp_3.112 //

ityuktvāmarṣasaṃrambhād $ aparaṃ vaktumakṣamaḥ &
sa praviśyāgnisadanaṃ % pratīkāraparo 'bhavat // KDarp_3.113 //

utpāṭya vikaṭāṭopa- $ kopaḥ prauḍhāgnipiṅgalam &
sa juhāva jaṭāṃ vahnau % krūrakrodhasaṭāmiva // KDarp_3.114 //

dvitīyāyāṃ hutāyāṃ ca $ śūlabhṛdghorarākṣasaḥ &
kṛtyāsakhaḥ samudbhūtaḥ % provāca praṇato munim // KDarp_3.115 //

kiṃ karomi mune kasya $ vināśāyāsmi nirmitaḥ &
trailokyamapi nirdagdhuṃ % saṃnaddho 'haṃ tvadājñayā // KDarp_3.116 //

iti bruvāṇaṃ taṃ raibhyaḥ $ krūrākāramabhāṣata &
bharadvājasutaṃ gaccha % kavalīkurvapaṇḍitam // KDarp_3.117 //

iti tena samādiṣṭaḥ $ sa vrajankampitāvaniḥ &
ardhaśaucaṃ munisutaṃ % dṛṣṭvā durātsamādravat // KDarp_3.118 //

tasminnabhidrute vegād $ dīptaśūle niśācare &
bhayabhagnagatiḥ prāpa % śaraṇaṃ na muneḥ sutaḥ // KDarp_3.119 //

palāyamānaḥ saṃprāptaḥ $ sa javātpiturāśramat &
agnyāgāraṃ viśanruddhaḥ % śūdreṇāśaucadūṣitaḥ // KDarp_3.120 //

dāsaspṛṣṭaḥ sa niḥśaucaḥ $ patitaḥ saṃbhramātkṣitau &
rakṣaḥ śūlahataḥ paścāt % sahasā bhasmasādabhūt // KDarp_3.121 //

atrāntare bharadvājaḥ $ praviśannijamāśramam &
vidhvastacchāyamālokya % sodvegaḥ samacintayat // KDarp_3.122 //

mama puṣpaphalādāna- $ pratyāvṛttasya vahnayaḥ &
sadottiṣṭhanti puratas % te 'dya kiṃ niścalā iva // KDarp_3.123 //

iti saṃcintya dṛṣṭvāgre $ bhasmabhītaṃ sutaṃ muniḥ &
śrutvā ca dāsakathitaṃ % vṛttāntaṃ nyapatadbhuvi // KDarp_3.124 //

sa labdhasaṃjñaḥ śanakair $ avadadbāṣpagadgadam &
raibhyo 'pi vidvānkālena % prāpnotu svasutādvadham // KDarp_3.125 //

hā putra rakṣitenāpi $ kṣaṇakṣayanipātinā &
na jīvāmi sadoṣeṇa % kāyeneva tvayā vinā // KDarp_3.126 //

ityuktvā putraśokena $ citāgnimaviśanmuniḥ &
mahatsvapi navotsekād % abhagnaprasarāḥ śucaḥ // KDarp_3.127 //

atha yāte śanaiḥ kāle $ bṛhadyumnasya bhūpateḥ &
yājakau jagmaturgeham % arvāvasuparāvasū // KDarp_3.128 //

pravṛtte vidhivattasya $ dīrghasattre pṛthuśriyaḥ &
dānamānodayaḥ ko 'pi % tayoryājakayorabhūt // KDarp_3.129 //

kadāciddinaparyanta- $ saṃdhyāyāṃ nijamāśramam &
parāvasuḥ samāgacchan % dṛṣṭvā pitaramagrataḥ // KDarp_3.130 //

kṛṣṇājinottarāsaṅgaṃ $ daṇḍena mṛgaśaṅkayā &
jaghāna śāpavivaśaḥ % sa tenābhūdvicetanaḥ // KDarp_3.131 //

janakaṃ hatamālokya $ brahmahatyābhayākulaḥ &
gatvā yajñabhuvaṃ bhrātre % sa tamarthaṃ nyavedayat // KDarp_3.132 //

arvāvasustamavadad $ bhrātaḥ kiṃ kriyate vidheḥ &
bhavanti yasya saṃkalpād % evaṃrūpā viparyayāḥ // KDarp_3.133 //

dharmārthī pāpamāpnoti $ śīlārthī śīlaviplavam &
vidhau vidhuratāṃ yāte % draviṇārthī daridratām // KDarp_3.134 //

brahmahatyāvrataṃ tīvraṃ $ bhavato 'rthe carāmyaham &
tvamasya kuru bhūbhartuḥ % saṃpūrṇāṃ yājanakriyām // KDarp_3.135 //

uktvetyarvāvasurbhrātuḥ $ pāpaśāntyai dhṛtavrataḥ &
cakāra sarvatīrtheṣu % tīvraniṣkṛtipāraṇam // KDarp_3.136 //

taṃ samāptavrataṃ prāptaṃ $ rājño yajñavasuṃdharām &
dūrātparāvasurjñātvā % pitṛghnaḥ samacintayat // KDarp_3.137 //

ayaṃ me dakṣiṇākāle $ bhāgahartā samāgataḥ &
madabhāgyaiściraṃ tīvra- % vratakliṣṭo 'pi jīvati // KDarp_3.138 //

iti saṃcintya so 'bhyetya $ provāca pṛthivīpatim &
lobhamātsaryayoraṅke % patitaḥ pātakecchayā // KDarp_3.139 //

rājanyajñamahīmeṣa $ kilbiṣī brahmahatyayā &
praviśatyavikalpena % madbhrātā vāryatāmitaḥ // KDarp_3.140 //

ityuktastena nṛpatiḥ $ kṛtaghnena viparyayāt &
tasya praveśamajñānān % niṣpāpasya nyavārayat // KDarp_3.141 //

andhā iva na paśyanti $ yogyāyogyaṃ hitāhitam &
pathā tenaiva gacchanti % nīyante yena pārthivāḥ // KDarp_3.142 //

mithyāpavādadānena $ naiva bhrātre cukopa saḥ &
nikāre kāraṇaṃ daivaṃ % manyante hi manīṣiṇaḥ // KDarp_3.143 //

tena tasyānṛśaṃsyena $ nirvikāratayā tayā &
tuṣṭāḥ kratusamāsīnās % tamūcustridivaukasaḥ // KDarp_3.144 //

praśamena tavānena $ prasannāste vayaṃ mune &
varārho 'pi varācāra % gṛhyatāṃ pravaro varaḥ // KDarp_3.145 //

ityuktaḥ sa suraiḥ prītyā $ tānuvāca kṛtāñjaliḥ &
yadi yuṣmadvarārho 'haṃ % dīyatāṃ yanmamepsitam // KDarp_3.146 //

matpitrā yo 'bhicāreṇa $ bharadvājātmajo hataḥ &
sa jīvatvasmṛtakrūra- % nikāraḥ sa ca tatpitā // KDarp_3.147 //

asmatpitā mṛgadhiyā $ yaḥ parāvasunā hataḥ &
so 'pi vismṛtatatkopaḥ % svasthaḥ prāpnotu jīvitam // KDarp_3.148 //

ityarthite vare tena $ tathetyākhyāyi taiḥ suraiḥ &
yavakrītabharadvāja- % raibhyāḥ prāpuḥ svajīvitam // KDarp_3.149 //

ityete munayo 'pi darpaviphale yāte śrute śocyatāṃ $ krodhāndhyena punaḥ pranaṣṭavimalāloke viveke cyute &
śīle rāgamahoṣmaṇā vigalite dveṣeṇa nāśaṃ gatāḥ % kasyānyasya dhanābhimānamalinā vidyā vidhatte guṇam // KDarp_3.150 //
cetaḥ śāntyai dveṣadarpojjhitena $ yatnaḥ kāryaḥ sarvathā paṇḍitena &
vidyādīpaḥ kāmakopākulākṣṇāṃ % darpāndhānāṃ niṣphalāloka eva // KDarp_3.151 //

alobhaḥ paramaṃ vittam $ ahiṃsā paramaṃ tapaḥ &
amāyā paramā vidyā % niravadyā manīṣiṇām // KDarp_3.152 //

śukrasya vidyā dhanadārthahartum $ āryāprapañcopacitasya śocyā &
kacasya vācaspatijanmano 'pi % vyājena vidyā viphalībabhūva // KDarp_3.153 //

spṛśati matiṃ nahi teṣāṃ dveṣaviṣaḥ kalisarpaḥ /*
yadi śamavimalamatīnāṃ svamanasi bhavati na darpaḥ // KDarp_3.154 //*


__________________________________________________________________________


caturtho vicāraḥ

padmopamānāṃ dinasundarāṇāṃ $ ko 'yaṃ nṛṇāmasthirarūpadarpaḥ &
rūpeṇa kāntiḥ kṣaṇikaiva yeṣāṃ % hāridrarāgeṇa yathāṃśukānām // KDarp_4.1 //

paryantarekhāṅgavibhāgahīna- $ citropamaṃ bālavapuḥ prakṛtyā &
tadyauvanenaiva vikāsameti % caitrotsaveneva śirīṣapuṣpam // KDarp_4.2 //

alomaśaṃ pūrṇaśaśāṅkaśobhaṃ $ mukhaṃ tu yūnāṃ katiciddināni &
jāte tataḥ śmaśruviśālajāle % śevālalīnābjatulāṃ bibharti // KDarp_4.3 //

dhūmena citraṃ tuhinena padmaṃ $ tamisrapakṣeṇa sudhāṃśubimbam &
śītaṃ nidāghena na bhāti toyaṃ % jarāvatāreṇa ca cārurūpam // KDarp_4.4 //

rūpaṃ kṣaṇasvīkṛtaraktamāṃsa- $ grāsaprasaktākṛtakāmadoṣā &
keśagraheṇaiva jarā janānāṃ % veśyeva vittaṃ kavalīkaroti // KDarp_4.5 //

pākakrameṇaiva vicitrakarmā $ pratikṣaṇaṃ dehabhṛtāmalakṣyaḥ &
karoti kālaḥ pariṇāmaśaktyā % rūpaṃ virūpaṃ caturapravāhaḥ // KDarp_4.6 //

na lakṣyate kālagatiḥ savega- $ cakrabhramabhrāntividhāyinīyam &
hyo yaḥ śiśuḥ sa sphuṭayauvano 'dya % prātarjarājīrṇatanuḥ sa eva // KDarp_4.7 //

puṃsāmavasthātritayatribhāge $ rūpapradaṃ yauvanameva nānyat &
tasminmadonmādagadāṅgabhaṅga- % vyaṅgyādidoṣopahate kva rūpam // KDarp_4.8 //

yadā naraḥ śocati duḥkhataptas $ tyaktāśanaḥ śokavivarṇavaktraḥ &
na snāti nottiṣṭhati naiva śete % tadā kva rūpaṃ kva ca yauvanaśrīḥ // KDarp_4.9 //

yadā sthitaḥ preta ivāsthiśeṣaḥ $ kārāgṛhe dhūsaritordhvakeśaḥ &
prakīrṇayūkāmalakālakāyas % tadā kva rūpasya gato 'bhimānaḥ // KDarp_4.10 //

yadā sadāṅgīkṛtadainyaduḥkha- $ sevāpravāsena vinaṣṭakāyaḥ &
nityapravāsabhramabhagnajānur % na rūpalabdhasya tadāsti rupam // KDarp_4.11 //

yadā prahārairdalitākhilāṅgaḥ $ khaṇḍoṣṭhanāsaḥ sphuṭitākṣidantaḥ &
yuvā piśācatvamivopayāti % tadāpi rūpaṃ vigatasvarūpam // KDarp_4.12 //

yadā na dhīmānariṣu pramāthī $ na vākpaṭuścitramanuṣyatulyaḥ &
tadā surūpādavicāraramyād % varaṃ virūpaḥ spṛhaṇīyarūpaḥ // KDarp_4.13 //

yadā daridraḥ paridhānahīnas $ trapānilīnaḥ kurute 'tiyāñcām &
kapolasaṃjātavalīvikāras % tadā surūpo 'pi paraṃ virūpaḥ // KDarp_4.14 //

vidvatsaṃsadi vādibhiḥ kavivarairbhāṣānabhijñaḥ paraṃ $ mūrkhaḥ śaṃkaravāhanastutipadairyaḥ saṃjñayā hasyate &
vikrītaḥ paradeśapaṇyasadane dhūrtairivānuttaraḥ % puṃsaścitramayūracāruvapuṣaḥ kiṃ tasya rūpaśriyā // KDarp_4.15 //

kālaṃ muhūrtāṅgulimaṇḍalena $ dinatriyāmāñjalinā pibantam &
rūpaṃ vilokyaiva vapuśca keṣāṃ % bhaṅgena nāṅgānyalasībhavanti // KDarp_4.16 //

rūpaṃ vayaḥ śauryamanaṅgabhogaṃ $ prajñāprabhāvaṃ vibhavaṃ vapuśca &
aśnāti kālabhramaraḥ samantāt % puṃsāṃ ni kiṃjalkamivāmbujānām // KDarp_4.17 //

kadācitsaha gandharvaiḥ $ sabhāsthāne śacīpatim &
nṛttenāpsarasaḥ sarvā % gītena ca siṣevire // KDarp_4.18 //

tāsāṃ madhye babhau kāntā $ vṛttīnāmiva kaiśikī &
urvaśī svamukhe maitrīṃ % vadantīvendupadmayoḥ // KDarp_4.19 //

śakrasevāgatāstatra $ tāṃ dṛṣṭvendumukhīṃ surāḥ &
menire dhanyamātmānaṃ % śṛṅgārasyāṅgatāṃ gatam // KDarp_4.20 //

nṛtyantī sā babhau hāra- $ madhyaratneṣu bimbitā &
yugapatpraviśantīva % hṛdayāni divaukasām // KDarp_4.21 //

līnā devavimāneṣu $ haṃsāstadgatinirjitāḥ &
tatkaṭākṣajitaścakre % nidrāṃ candre mṛgaḥ kṣaṇam // KDarp_4.22 //

tasyāḥ serṣyāpsaronetra- $ māleva patitā babhau &
stanayoḥ śekharasrastā % nīlotpaladalāvalī // KDarp_4.23 //

utsāhoddhatavibhramabhramarakavyāvṛttahārāntara- $ truṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsaṅgayoḥ &
vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ % tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam // KDarp_4.24 //

tasyā nṛttavilokane pulakitaṃ dṛṣṭvā ratirmanmathaṃ $ niḥśvāsāñcitacārurūpa(?)rajasā cakre purastātpaṭam &
udvīkṣyākṣiparamparāmapi harestatrāvasannā śacī % kopāndolitakelipadmamadhupairmadhye 'ndhakāraṃ vyadhāt // KDarp_4.25 //

vighnaṃ na cakrurnanu nṛttalīlāsaṃdarśane puṇyavatāṃ narāṇām /*
tatrorvaśīrūpavaśīkṛtānāṃ nimeṣaśūnyāni vilocanāni // KDarp_4.26 //*

devayoraśvinostatra $ rūpamādhuryadhuryayoḥ &
mithaḥ kathā samabhavat % tadguṇākṛṣṭacittayoḥ // KDarp_4.27 //

eko 'bravīdaho rūpam $ asyāstaralacakṣuṣaḥ &
nimīlanniyamā yena % munayo 'pyākulīkṛtāḥ // KDarp_4.28 //

asyāṃ saṃsadi kasyāsye $ patantyetāḥ sujanmanaḥ &
smarasaṃbhogasaṃvāda- % lajjākuṭilitā dṛśaḥ // KDarp_4.29 //

vṛttasaṃgamayoreva $ parasparavilokane &
nyāsaṃ śṛṅgārasarvasvam % anaṅgenārpitaṃ rahaḥ // KDarp_4.30 //

raṇotsṛṣṭatanoḥ kaṇṭhe $ sotkaṇṭhā bhujabandhanam &
kasyeyaṃ taralāpāṅgā % raṅgottīrṇā kariṣyati // KDarp_4.31 //

iti bruvāṇamaparaḥ $ sasmitastamabhāṣata &
aho nu vismṛtaḥ kiṃ te % bhūtalenduḥ purūravāḥ // KDarp_4.32 //

vikramābharaṇaṃ dikṣu $ lāvaṇyatilakaṃ bhuvaḥ &
urvaśībhogasubhagaṃ % yasyaitadgīyate yaśaḥ // KDarp_4.33 //

tena rūpaguṇotsāhair $ urvaśīyaṃ vaśīkṛtā &
puraḥ sthitāpi śakrasya % manasā tatra tiṣṭhati // KDarp_4.34 //

rūpasāmyena śītāṃśu- $ vaṃśe jātaḥ sa lajjate &
na karoti rateragre % tatkathāṃ matsarī smaraḥ // KDarp_4.35 //

na jāne bata hevākaḥ $ ko 'yaṃ kusumadhanvanaḥ &
naivārpayati yatpāṇau % tasyaiva śarapañcakam // KDarp_4.36 //

bhuvaḥ samastāmbudhimekhalāyā $ voḍhāramājānuvilambibāhum &
līlāguruṃ taṃ hṛdaye vahantī % tanvī kathaṃ nṛtyati naiva vidmaḥ // KDarp_4.37 //

draṣṭavyaḥ sa nṛpastāvad $ aprastāve 'pi yatnataḥ &
ko vetti tadvidhaṃ ratnaṃ % puṇyairāste kiyacciram // KDarp_4.38 //

iyuktvā tau kṛtakṣoṇī- $ patidarśananiścayau &
nṛtte nivṛtte jambhāriṃ % praṇamya yayaturbhuvam // KDarp_4.39 //

rājadhānīṃ samāsādya $ tau purūravasaḥ kṣaṇāt &
avāritau viviśatur % vetribhiḥ suragauravāt // KDarp_4.40 //

tau taṃ dadṛśatuḥ snāna- $ vihitābhyaṅgasaṃgamam &
pīyūṣanavanītena % lagnasnehamivoḍupam // KDarp_4.41 //

snātottāritakeyūra- $ mahārhamaṇikaṃkaṇam &
lāvaṇyābharaṇaṃ tasya % virarājorjitaṃ vapuḥ // KDarp_4.42 //

śūnyaśravaṇapāśasya $ tasya kaṇṭhaḥ samāyayau &
nirbhūṣaṇaniveśo 'pi % viśeṣaramaṇīytām // KDarp_4.43 //

vicārya tasyā maryādaṃ $ saundaryodāryamaśvinau &
praśaśaṃsaturāścarya- % nirmāṇātiśayaṃ vidheḥ // KDarp_4.44 //

sa tau kṛtāñjaliḥ prītyā $ kṛtāsanaparigrahau &
papraccha svacchahṛdayastv % arāgamanakāraṇam // KDarp_4.45 //

tāvūcatuḥ kṣitipate $ mahīkusumadhanvanaḥ &
trailokyābharaṇaṃ rūpaṃ % tavāvāṃ draṣṭumāgatau // KDarp_4.46 //

nisargeṇa jagatsarga- $ nirargalaguṇādarāt &
kautukālokasāreva % dṛṣṭvā sṛṣṭiḥ prajāpateḥ // KDarp_4.47 //

vilokitastvaṃ vasudhā- $ sudhāṃśuḥ pūrṇamaṇḍalaḥ &
rūpapīyūṣapānena % prāptā prītiḥ kimucyate // KDarp_4.48 //

ityuktaḥ praṇayāttābhyāṃ kiṃcitkusumitasmitaḥ /*
tāvūce nṛpatirmānyamānenābhyadhikāraḥ // KDarp_4.49 //*

bhavatsaṃdarśanenāham $ asmyanugrahabhājanam &
draṣṭavyā draṣṭumāyānti % puṇyapuṇyena kevalam // KDarp_4.50 //

tīrthāptiḥ sādhusaṃparkaḥ $ pūjyapūjāmahotsavaḥ &
asminvirasaniḥsāre % saṃsāre sārasaṃgrahaḥ // KDarp_4.51 //

snānābhyaktena na mayā $ yuvayorucitaḥ kṛtaḥ &
puṇyasāphalyaniḥśalya- % kalyāṇāyārcanādaraḥ // KDarp_4.52 //

agnyāgārāntare tāvan $ muhūrtaṃ kriyatāṃ sthitiḥ &
kṛtasnānaḥ sameṣyāmi % pūjāpraṇayapātratām // KDarp_4.53 //

iyuktau tena yayatus $ tau hutāśanamandiram &
snātaṃ vibhūṣitaṃ bhūpaṃ % drakṣyāva iti kautukāt // KDarp_4.54 //

atha rājā kṛtasnānaḥ $ sarvābharaṇabhūṣitaḥ &
purohitena sahitas % tatsamīpamupāyayau // KDarp_4.55 //

tau dṛṣṭvā pṛthivīpālaṃ $ tārahāraṃ kirīṭinam &
kṣaṇaṃ naivocatuḥ kiṃcid % viṣaṇṇau vinatānanau // KDarp_4.56 //

kṛtārcane narapatau $ tau papraccha purohitaḥ &
akasmādyuvayoḥ kasmād % aprasāda ivekṣyate // KDarp_4.57 //

vinayātikramo 'smākaṃ $ yātaḥ kacinna hetutām &
pṛṣṭau purohiteneti % tau śanaistamabhāṣatām // KDarp_4.58 //

āvayornāprasannatvaṃ $ na yuṣmākamatikramaḥ &
kiṃ tu kālagalatsarva- % bhāvālokanavismayaḥ // KDarp_4.59 //

adhunaiva narendro 'yaṃ $ dṛṣṭo 'bhyaṅge 'pi yādṛśaḥ &
kṣaṇapākena kālasya % dṛśyate naiva tādṛśaḥ // KDarp_4.60 //

dinendhanavane nityaṃ $ dahyamāne 'rkavahninā &
nīyate kāladhūmena % rūpacitramacitratām // KDarp_4.61 //

niścitya sarvabhāvānāṃ $ nityametāmanityatām &
rūpe 'bhimānaṃ kaḥ kuryāt % svapnacitrapaṭopame // KDarp_4.62 //

jarājīrṇāni rūpāṇi $ rogārtāni vapūṃṣi ca &
āyūṃṣi kālalīḍhāni % dṛṣṭvā kasya bhavenmadaḥ // KDarp_4.63 //

yo 'yaṃ vikokyate lokaḥ $ sphārākāravikāravān &
ucchūnatāmupagatās % ta ete śukrabindavaḥ // KDarp_4.64 //

aho kālasya sūkṣmo 'yaṃ $ ko 'pyalakṣyakramaḥ kramaḥ &
yatpākapariṇāmena % sarvaṃ yātyanyarūpatām // KDarp_4.65 //

rājñaḥ snānakṣaṇe yābhūl $ lāvaṇyalaharī tanoḥ &
pītā kṣaṇena sā tena % pravṛttānyakṣaṇocitā // KDarp_4.66 //

saṃpūrṇasyāyuṣo mātrā $ rūpasya vibhavasya ca &
horāyātrāmbudhāreva % galatyevāniśaṃ nṛṇām // KDarp_4.67 //

kalākāṣṭhāmuhurtānāṃ $ kālasya vrajatāṃ javāt &
na lakṣyate vibhāgena % dīpasyevārciṣāṃ gatiḥ // KDarp_4.68 //

bālaḥ prabhāte madhyāhne $ taruṇaḥ sthaviro 'stagaḥ &
dine dine dineśo 'pi % kriyate kālalīlayā // KDarp_4.69 //

śuṣyantyambudhayastaraṅgagahanairāliṅgitāśāṅganā $ gacchantyudgatatuṅgaśṛṅgamukuṭodagrā girīndrāḥ kṣayam &
bhraśyatyeva vasuṃdharāpi sahitā digdantibhiryadvaśāt % sarvāśī satataṃ pradhāvati mahākālaḥ sa ko 'pyākulaḥ // KDarp_4.70 //

ityuktvā nṛpamāmantrya $ divaṃ jagmaturaśvinau &
nṛpaśca tadvacaścintā- % śāntarūpamado 'bhavat // KDarp_4.71 //

tasmānna kāryaḥ sudhiyā vicārya $ sāścaryasaundaryavilāsadarpaḥ &
saṃsāramohaprasare ghane 'smin % vidyullatāvisphuritaṃ hi rūpam // KDarp_4.72 //

prātarbālataro 'tha kudmalatayā kāntākucābhaḥ śanair $ helāhāsavikāsasundararuciḥ saṃpūrṇakoṣastataḥ &
paścānmlānavapurvilolaśithilaḥ padmaḥ prakīrṇe 'nilais % tasminneva dine sa paṅkakalilaklinnastaṭe śuṣyati // KDarp_4.73 //

vairūpyaṃ sahajaṃ jarāhṛtaruciryāto yayātiḥ purā $ kāntyā tarjitakāmakīrtirabhavaddurdarśamūrtirnalaḥ &
saudāsasya manoharaṃ vapurabhūtsaṃtrāsanaṃ dehināṃ % rūpe kasya bhaviṣyati pratidinamlāyinyanitye dhṛtiḥ // KDarp_4.74 //

tasmādasthirarūpaṃ vicārya rūpaṃ bhavasvarūpaṃ ca /*
anurūpamadanaśamanaṃ sthirapadasaṃprāptaye sudhiyām // KDarp_4.75 //*


__________________________________________________________________________


pañcamo vicāraḥ

ahaṃ śūraḥ krūrapratibhaṭaghaṭāpāṭanapaṭus $ tarasvī senāyāṃ hayagajaghaṭānāmadhipatiḥ &
iti prauḍhaḥ puṃsāṃ nijabhujabalākrāntajagatāṃ % bhavatyantardarpaḥ paribhavapadaṃ kālagalitaḥ // KDarp_5.1 //

śauryeṇa darpaḥ puruṣasya ko 'yaṃ $ dṛṣṭastiraścāmapi śūrabhāvaḥ &
aucityahīnaṃ vinayavyapetaṃ % dayādaridraṃ na vadanti śauryam // KDarp_5.2 //

bālasya śauryaṃ kusumopamasya $ mātuḥ prahāre praṇayasmiteṣu &
vṛddhasya śauryaṃ śithilāṅgasaṃdheḥ % svaślāghayā pūrvakathāpatheṣu // KDarp_5.3 //

vayastribhāge taruṇasya śauryaṃ $ yadeva darpaprabhavābhibhūtam &
taccittavṛttervividhasvabhāvāt % paryāyaśo yātyativaiparītyam // KDarp_5.4 //

........... $ ........... &
cittasya jātyānilacañcalasya % nānāguṇatvātkriyate kimasya // KDarp_5.5 //

hyo yena bhagnāḥ purato 'risenā $ bhītaḥ sa evādya bhavatyadhīraḥ &
vṛtreṇa śakraḥ samare nigīrṇaḥ % phenena śakraḥ sa jaghāna vṛtram // KDarp_5.6 //
........ $ ........ &
ekaṃ samāliṅgati darpalolā % kṣībeva veśyā nahi rājalakṣmīḥ // KDarp_5.7 //

yaḥ kārtavīryasya ca doḥsahasraṃ viccheda vīro nahi yudhi jāmadagnyaḥ /*
sa sāyake rāmakarādhirūḍhe brāhmaṇyadainyapraṇayī babhūva // KDarp_5.8 //*

rāmo 'pi sāhāyakalābhalobhāccakre kapeḥ saṃśrayadainyasevām /*
śūrapratāpaḥ śiśirartuneva kālena līḍhastanutāmupaiti // KDarp_5.9 //*

vālī prasahya plavagaḥ kareṇa $ sollāsakailāsasahaṃ daśāsyam &
nikṣipya kakṣāñcalasaṃdhibandhe % saptābdhisaṃdhyāvidhimanvatiṣṭhat // KDarp_5.10 //

yuddhoddhatā bhūpatayaḥ prasiddhā $ baddhā jarāsaṃdhanṛpeṇa pūrvam &
sabhīmasenena bhujāyudhena % dvidhā kṛtaḥ saṃdhividāraṇena // KDarp_5.11 //

bhīmo 'pi karṇena vikīrṇadhairyaḥ $ pramūḍhaśaktiḥ kṛpayā vimuktaḥ &
karṇe 'rjunasyātatakārmukasya % kṣaṇātkṣaṇaṃ yācakatāṃ prayātaḥ // KDarp_5.12 //

tyaktvārjunaḥ kṛṣṇakalatravargaṃ $ jagāma gopālabalābhibhūtaḥ &
na jñāyate daivapathānuyātā % śauryasya vṛttiḥ karikarṇalolā // KDarp_5.13 //

bhīruḥ śūratvamāyāti $ śūro 'pyāyāti bhīrutām &
na kvaciccapalasyāsya % śauryasya niyatā sthitiḥ // KDarp_5.14 //

bāṇastryakṣeṇa kaṃsāri- $ cakradhārāpathātithiḥ &
ājanmabhaktipraṇayī % rakṣaṇārho na rakṣitaḥ // KDarp_5.15 //

vegāpte kālayavane $ mucukundamaśiśriyat &
śauriḥ śayanaparyaṅka- % talasaṃkucitākṛtiḥ // KDarp_5.16 //

śiśupālasya śirasi $ cchinne cakreṇa cakriṇā &
dṛṣṭiḥ kṛtā na cāpeṣu % nṛpaistatpakṣipātibhiḥ // KDarp_5.17 //

bhīmaniṣpīyamāṇasṛg $ dṛṣṭo duryodhanānujaḥ &
aśastrābhireva strībhir % droṇakarṇakṛpādibhiḥ // KDarp_5.18 //

sphārājagarasaṃruddha- $ bhujadvandvo vṛkodaraḥ &
jananīkaruṇākranda- % ninādamukharo 'bhavat // KDarp_5.19 //

mahatāmapi pūrveṣām $ evaṃrūpā madakṣitiḥ &
sāmānyavikramoddāma- % ślāghā kenābhinandyate // KDarp_5.20 //

aśakte raudratātaikṣṇyaṃ $ tīvrapāpeṣu dhīratā &
chadmadhīrvāci pāruṣyaṃ % nīcānāṃ śauryamīdṛśam // KDarp_5.21 //

niṣkāraṇanṛśaṃsasya $ śauryaṃ hiṃsratvamucyate &
yaḥ sarpa iva saṃnaddhaḥ % prāṇabhādhāya dehinām // KDarp_5.22 //

etadeva paraṃ śauryaṃ $ yatparaprāṇarakṣaṇam &
nahi prāṇaharaḥ śūraḥ % śūraḥ prāṇaprado 'rthinām // KDarp_5.23 //

na kaścidbuddhihīnasya $ śauryeṇa kriyate guṇaḥ &
parjanyagarjitāmarṣī % śvabhre patati kesarī // KDarp_5.24 //

kiṃ śauryeṇa sarāgasya $ madakṣībasya dantinaḥ &
bandhakīlābhalobhena % yaḥ kṣipatyavaṭe tanum // KDarp_5.25 //

śauryaṃ vikrītakāyasya $ sevakasya kimadbhutam &
meṣasyeva vadho yasya % sūnābaddhasya niścitaḥ // KDarp_5.26 //

na darpavikṛtaṃ śauryaṃ $ na māyāmalinaṃ manaḥ &
na dveṣoṣṇaṃ śrutaṃ yeṣāṃ % gaṇyante tadguṇā budhaiḥ // KDarp_5.27 //

kulaṃ kutanayeneva $ lobheneva guṇodayaḥ &
aiśvaryaṃ durnayeneva % śauryaṃ darpeṇa naśyati // KDarp_5.28 //

prabhāvabhavanastambha $ iva dambhodbhavo 'bhavat &
saptābdhiparikhālekha- % mekhalāyāḥ prabhurbhuvaḥ // KDarp_5.29 //

tasya niḥśeṣitārāteḥ $ sadā yuddhamanorathaḥ &
aprāptapratimallasya % yayau hṛdayaśalyatām // KDarp_5.30 //

sa surāsurayuddhāpta- $ darpadarpitamānasaḥ &
kaḥ ko 'sti śūraḥ saṃrambhād % ityapṛcchatsadājanam // KDarp_5.31 //

darpakaṇḍūladordaṇḍaṃ $ pṛcchantaṃ rabhasena tam &
sarvāvamānasaṃnaddhaṃ % jagādābhyetya nāradaḥ // KDarp_5.32 //

nāsti tvatsadṛśaḥ śūras $ trailokye satyamucyate &
kiṃ tu jāne raṇārhau te % naranārāyaṇāvṛṣī // KDarp_5.33 //

badaryāśramasaṃsaktau $ tīvre tapasi niṣṭhitau &
yuddhecchau tau yadi syātāṃ % tatpūrṇaste manorathaḥ // KDarp_5.34 //

nāradenetyabhihite $ sa badaryāśramaṃ yayau &
vilokayannijabhujau % pratyāsannaraṇotsavau // KDarp_5.35 //

dṛṣṭvā tejonidhī tatra $ naranārāyaṇau nṛpaḥ &
manorathapathābhyastaṃ % yayāce yuddhamuddhataḥ // KDarp_5.36 //

taṃ yuddhakāmukaṃ tiryag- $ dṛśā gambhīradhīrayā &
vilokyovāca sāvajña- % smitadigdhādharaṃ naraḥ // KDarp_5.37 //

mahīpate nivartasva $ na vayaṃ yuddhakovidāḥ &
yuktastaireva saṅgrāmas % tava ye bhūmyanantarāḥ // KDarp_5.38 //

ityukto 'pi yadā rājā $ na cacāla raṇādarāt &
tadā taṃ dṛptamaiṣīka- % niśitāstrairapūrayat // KDarp_5.39 //

pradīptajvalanākāraiḥ $ śarairākīrṇavigrahaḥ &
vinaṣṭavigraharucir % nṛpastatyāja dhīratām // KDarp_5.40 //

akāṇḍakhaṇḍitoccaṇḍa- $ darpajvarabharo nṛpaḥ &
kṛpaṇaḥ prāṇarakṣāyai % tameva śaraṇaṃ yayau // KDarp_5.41 //

vāritāstrastatastena $ bhagnamānamanorathaḥ &
lajjāvikuṇṭhakaṇṭhaḥ svāṃ % rājadhānīṃ yayau nṛpaḥ // KDarp_5.42 //

iti mānasya mahatām $ api ghorāśanirmadaḥ &
lohasya svamaleneva % kṣayo darpeṇa tejasaḥ // KDarp_5.43 //

tasmātsadā mānadhanena puṃsā $ darpaḥ prayatnena nivāraṇīyaḥ &
darpogravaktrasya suhṛjjano 'pi % sarvātmanā tivranipātasajjaḥ // KDarp_5.44 //

adarpaśauryaspṛhaṇīyasattvā $ goviprarakṣākṣapitasvadehāḥ &
prayānti vīrāḥ sukṛtāmṛtādrair % yaśaḥśarīrairajarāmaratvam // KDarp_5.45 //


__________________________________________________________________________


ṣaṣṭho vicāraḥ

jagatyeko bhadradvirada iva dānārdrasaraṇir $ yaśasvī niḥsvānāmahamabhimatāśāphalataruḥ &
iti tyāgodagraṃ vahati kila darpaṃ manasi yas % tadudbhūtaṃ sarvaṃ sukṛtamapahāya vrajati saḥ // KDarp_6.1 //

svargādisaṃbhogaphalābhilāṣāt $ pātrāya pūjāṃ pratipadyate yaḥ &
dharmārthapaṇyakrayavikrayo 'sau % kastena dānaprabhavo 'bhimānaḥ // KDarp_6.2 //

yadvidyādiguṇotkarṣa- $ viśeṣaparitoṣitaiḥ &
dīyate prītidhanayoḥ % sa paṇyakrayavikrayaḥ // KDarp_6.3 //

lokaprasiddhisiddhyai yaḥ $ prayacchati guṇastavaiḥ &
karoti vittayaśasoḥ % sa tadā krayavikrayam // KDarp_6.4 //

avamānahataṃ yacca $ dattamaśraddhayā dhanam &
ūṣare niṣphalaṃ bījaṃ % kṣiptamakṣiptameva tat // KDarp_6.5 //

tyāgino 'nyasya saṃgharṣe $ kīrtyutkarṣajigīṣayā &
dattaṃ kāraṇabhūtasya % tasyaivānte phalapradam // KDarp_6.6 //

parārtiśamanaṃ vittam $ ajñātamanudīritam &
aphalākāṅkṣayā yuktaṃ % prayātyalpamanalpatām // KDarp_6.7 //

kurukṣetrādideśeṣu $ kāleṣvarkagrahādiṣu &
ātmopakāramātreṇa % pātre dānena kiṃ madaḥ // KDarp_6.8 //

deśakālakriyāpātrāṇy $ avicāryaiva kevalam &
pareṣāmārtiśamanaṃ % dayārdraṃ dānamucyate // KDarp_6.9 //

rakṣāyai saṃpadāṃ putra- $ kalatrasukhasiddhaye &
dīyate yatprayatnena % lobhadānena tena kim // KDarp_6.10 //

vāde khalaiḥ khalīkṛtya $ vedhadrutaparīkṣayā &
dīyate yaccirakliṣṭaṃ % kaṣṭadānena tena kim // KDarp_6.11 //

tyaktvāśāgatasatpātraṃ $ pūrṇāyābhyarthya dīyate &
yattaducchvāsasaṃtaptaṃ % dagdhadānena tena kim // KDarp_6.12 //

anyadābhāṣitaṃ pūrvaṃ $ dattamanyattato 'lpakam &
yatsadoṣamayogyaṃ vā % kūṭadānena tena kim // KDarp_6.13 //

cirasevānurodhena $ lobhakṛcchrādanicchayā &
aprasādena yaddattaṃ % balādānena tena kim // KDarp_6.14 //

yatpuṣpadhūpatilaka- $ pratipattipradarśitam &
dattamatyalpaniḥsāraṃ % dambhadānena tena kim // KDarp_6.15 //

prabhūtabhārasaṃbhāraṃ $ rājacaurādiviplave &
dattvā yadduṣṭamudghuṣṭaṃ % śalyadānena tena kim // KDarp_6.16 //

anāsvādyamavikreyam $ anādeyamanīpsitam &
dattaṃ nirupakāraṃ yad % vandhyadānena tena kim // KDarp_6.17 //

ṛṇavaccirasaṃśodhyaṃ $ vacasā pratipāditam &
yannityayācanadveṣaṃ % yācyadānena tena kim // KDarp_6.18 //

ekasmai pūrṇamanyasmai $ kṛśaṃ tulyaguṇodaye &
bhedādyadarpitaṃ rāga- % dveṣadānena tena kim // KDarp_6.19 //

ṛṇadaiḥ svajanaiḥ putrair $ labdhakṣāmapratigrahaḥ &
nityamāyāsyate yena % kalidānena tena kim // KDarp_6.20 //

na parasyārtiśanamaṃ $ nātmanaḥ puṇyakāraṇam &
dattālpamūlyenāptaṃ yat % svalpadānena tena kim // KDarp_6.21 //

durgraheṣu viruddheṣu $ daśāpāke 'tidāruṇe &
dīyate doṣaśāntyai yad % bhayadānena tena kim // KDarp_6.22 //

mumūrṣastyaktasarvāśaḥ $ śayanastho dadāti yat &
mūrcchāsthānena manasā % mohadānena tena kim // KDarp_6.23 //

dattaṃ priyaviyogogra- $ śokaśalyārtacetasā &
yatpaścāttāpajananaṃ % bāṣpadānena tena kim // KDarp_6.24 //

purohitāya gurave $ śāntisvastividhāyine &
dīyate yatprasaṅgena % bhṛtidānena tena kim // KDarp_6.25 //

yatsaṃtyaktaphalaspṛhaṃ yaducitaṃ sarvasvabhūtaṃ ca yan $ nānyāyena yadarjitaṃ paradhanasparśena śaptaṃ na yat &
dattvā duḥkhaśataṃ na yatsvavacasā paścānna yadgaṇyate % taddānaṃ dhanabījavāpanipuṇaḥ śeṣaḥ prakāraḥ kṛṣeḥ // KDarp_6.26 //

prāptuṃ svargavarāṅganāstanataṭasparśātiriktaṃ sukhaṃ $ datto merurapi prayāti tṛṇatāmātmopakārecchayā &
āpannārtivilokane karuṇayā śraddhāsudhāpūritaṃ % sattvotsāhasamanvitaṃ tṛṇamapi trailokyadānādhikam // KDarp_6.27 //

yudhiṣṭhirasya bhūbhartuḥ $ purā kanakavarṣiṇaḥ &
aśvamedhe vidhānena % vartamāne mahākratau // KDarp_6.28 //

sajjāsu rājabhojyāsu $ vividhāsvannapāliṣu &
aniśaṃ ratnapātreṣu % bhuñjāneṣu dvijanmasu // KDarp_6.29 //

vipreṣu pūryamāṇeṣu $ maṇikāñcanaśāsanaiḥ &
ucchiṣṭabhūmiṃ nakulaḥ % svabilātsamupāyayau // KDarp_6.30 //

dīptakāñcanavarṇena $ pārśvenaikena śobhitaḥ &
apareṇāsuvarṇena % vitīrṇajanakautukaḥ // KDarp_6.31 //

so 'bhyetya tūrṇamucchiṣṭa $ hemapātracyute 'mbhasi &
luloṭha śapharotphāla- % parivartavivartanaiḥ // KDarp_6.32 //

suvarṇapārśvaṃ nakulaṃ $ dṛṣṭvā sarve kutūhalāt &
majjantamucchiṣṭajale % kṣitipāya nyavedayan // KDarp_6.33 //

prāptena bhūbhujā dṛṣṭvā $ dṛṣṭyā pṛṣṭa iveṣṭayā &
so 'vadadvismayabhuvā % suspaṣṭākṣarayā girā // KDarp_6.34 //

rājannasyātidānasya $ na paśyāmyucitaṃ phalam &
asmātprabhūtasaṃbhārāt % saktupātraṃ varaṃ param // KDarp_6.35 //

pravṛtte 'sminmahādāne $ mahataste mahīpate &
vitte vṛtte ca citte ca % śuddhiṃ ko vetti tattvataḥ // KDarp_6.36 //

saṃbhāro 'yaṃ bhuvanabhavanavyāptiparyāptabhogaḥ $ sarvāśāsu pratatajanatāpūraṇe 'tyantatucchaḥ &
āpannārtipraśamanavidhau sattvaśuddhipradāne % saṃnaddhānāmapi tṛṇakaṇaḥ kāñcanādritvameti // KDarp_6.37 //

śrūyatām yanmayā dṛṣṭaṃ $ bhūpate svayamadbhutam &
udetyudīrite yasmin % kāye romāñcakañcukaḥ // KDarp_6.38 //

śiloñchavṛttinā pūrvaṃ $ vipreṇa kṣetracāriṇā &
upavāsakṛśenāptaṃ % yavastokaṃ kalatriṇā // KDarp_6.39 //

saktupātre tataḥ siddhe $ kṛtadevapitṛkriyaḥ &
jāyāputravibhāgena % svaṃ bhāgaṃ bhoktumudyayau // KDarp_6.40 //

sa prāṇāhutitoyārthī $ dadarśātithimāgatam &
kṣutkṣāmakukṣiṃ saṃkṣipta- % sarvāṅgaśithilākṛtim // KDarp_6.41 //

tasmai vihitasatkāraḥ $ saprasādena cetasā &
śraddhāsudhāvasiktaṃ tat % sa dadau nijabhojanam // KDarp_6.42 //

nigīrṇo 'tithinā tasminn $ akṣīṇakṣudvikāriṇā &
tadbhāryāpyādaravatī % tasmai svamaśanaṃ dadau // KDarp_6.43 //

tenāpyatṛptimālokya $ tatsūnuḥ śraddhayātithim &
svabhojanena vidadhe % saṃpūrṇāśananirvṛttam // KDarp_6.44 //

gate bhuktvātithau tasminn $ upavāsakṛśo dvijaḥ &
sattvotsāhayutastasthau % klānto 'pi niśi nirvyathaḥ // KDarp_6.45 //

athāhaṃ saktugandhena $ nirgataḥ kṣudhito bilāt &
prāptastatparṇakuṭikām % utsṛṣṭocchiṣṭavartinīm // KDarp_6.46 //

tatrācamanatoyena $ spṛṣṭamātrasya me nṛpa &
pasya me dakṣiṇaṃ pārśvaṃ % jataṃ hemamayacchavi // KDarp_6.47 //

tato 'haṃ vāmapārśvasya $ hemacchāyāptaye sadā &
nirnidraścintayā yātaḥ % kṛśatāmeva kevalam // KDarp_6.48 //
yadyatprāpnoti puruṣaḥ $ karmayogātsamīhitam &
tattatsaṃpūraṇāyaiva % yāti cintāvidheyatām // KDarp_6.49 //

adhunā vartamāne 'sminn $ aśvamedhe tava kratau &
hemapārśvāśayāyāto % viprocchiṣṭāmahīmaham // KDarp_6.50 //

ratnakāñcanapātrāmbu- $ siktasya luṭhataściram &
mama kāntilavo 'pyaṅge % na kaścidiha dṛśyate // KDarp_6.51 //

sarvathā sattvaśuddhāya $ dānāyātilaghīyase &
namo mahāphalāyaiva % na bhogāṅgaprasaṅgine // KDarp_6.52 //

ityuktvā nakule yāte $ tattatheti yudhiṣṭhiraḥ &
vicintya saṃtatocchvāsaḥ % kṣaṇaṃ stimitatāṃ yayau // KDarp_6.53 //

tasmātsuvarṇāmbararatnabhūmi- $ dānairna darpaḥ puruṣeṇa kāryaḥ &
bhavatyudāraṃ karuṇārdrasattvaṃ % dānaṃ sadā kasyacideva puṇyaiḥ // KDarp_6.54 //


__________________________________________________________________________


saptamo vicāraḥ

tapaḥ sadā rāgadhanābhimāna- $ mohaprahāṇāya satāmabhīṣṭam &
tenaiva darpo yadi kiṃ vṛthaiva % tyakto nikāyaḥ kṣapitaśca kāyaḥ // KDarp_7.1 //

sarvātmanā śuddhadhiyā vidheyaḥ $ saṃsāradoṣapraśamāya yatnaḥ &
kopopataptaṃ dhanarāgadigdhaṃ % karoti tīvraṃ na tapaḥ praśāntim // KDarp_7.2 //

cittaṃ viraktaṃ yadi kiṃ tapobhiś $ cittaṃ sarāgaṃ yadi kiṃ tapobhiḥ &
cittaṃ prasannaṃ yadi kiṃ tapobhiś % cittaṃ sakopaṃ yadi kiṃ tapobhiḥ // KDarp_7.3 //

kopena śāpaśpuritādharāṇāṃ $ kāmena kampasphuritādharāṇām &
svedāmbhasā tulyasamudbhavena % nistejasāṃ kiṃ tapasā munīnām // KDarp_7.4 //

bhāryāpyahalyā kila gautamasya $ kruddhasya śāpena śilā babhūva &
nīto vasiṣṭhena ruṣābhiśaptaś % caṇḍālatāṃ bhūmipatistraśaṅkuḥ // KDarp_7.5 //

bhūmagnamūrtirvararatnalobhād $ vipāṭayantīṃ nayane sukanyām &
tatpāṇisaṃsparśasukhādareṇa % sehe nikāraṃ cyavanaḥ sarāgaḥ // KDarp_7.6 //

pāṇḍuḥ priyākaṇṭhavilambibāhur $ yayau stananyastatanuryadastam &
dagdhaḥ parīkṣitphaṇiphūtkṛtairyat % tapasvikopasya vijṛmbhitaṃ tat // KDarp_7.7 //

visārasaṃsāratarorna yena $ niḥśeṣamunmūlitameva mūlam &
śāpopatāpaprabhuṇā pareṣāṃ % kiṃ tena mithyātapasā munīnām // KDarp_7.8 //

na rājasevārajasā viluptaṃ $ na bhūmividyādivivādataptam &
na dambhadīkṣākuhakākulaṃ yat % kalyāṇamittraṃ vimalaṃ vrataṃ tat // KDarp_7.9 //

sasaṃcayaṃ guptakalatraputraṃ $ punargṛhītavyavāharabhāram &
dambhābhimānodbhavakaṣṭabhūtaṃ % mithyāvrataṃ jīvitavṛttyupāyaḥ // KDarp_7.10 //

sarāgarogaṃ bahulapramohaṃ $ sarogasaṃbhāramakharvagarvam &
pradveṣadoṣoṣṇamameyamāyaṃ % saṃsāracihnaṃ vratametadagryam // KDarp_7.11 //

jaṭākṣasūtrājinayogapaṭṭa- $ kanyādṛḍhagranthinipīḍyamānam &
vivekahīnaṃ virataprakāśaṃ % vrataṃ bṛhadbandhanamāmananti // KDarp_7.12 //

sarāgakāṣāyakaṣāyacittaṃ $ śīlāṃśukatyāgadigambaraṃ vā &
laulyodbhavadbhasmabharaprahāsaṃ % vrataṃ na veṣodbhaṭatulyavṛttam // KDarp_7.13 //

niḥsaṅgayogaṃ dhanabhogasaṅgaṃ $ vilambikaṅkālakapālamālam &
kopākulaṃ sparśavivarjanīyaṃ % bhāravrataṃ tatkathayanti pāpam // KDarp_7.14 //

bālastapasvī kimato 'sti hāsyaṃ $ yuvā vanaiṣī kimato 'styayogyam &
vṛddha sarāgaḥ kimato 'sti nindyaṃ % mūrkhaḥ pramātā kimato 'sti śocyam // KDarp_7.15 //

kṣamā śamaḥ śāsanamindriyāṇāṃ $ manaḥ prasiktaṃ karuṇāmṛtena &
tapo 'rhametatsajane vane vā % kāyasya saṃśoṣaṇamanyadāhuḥ // KDarp_7.16 //

himācale śyāmaladevadāru- $ vane purā nirjharacāruhāsye &
tapasyatāṃ śoṣajuṣāṃ munīnāṃ % kālo yayau varṣasahasrasaṃkhyaḥ // KDarp_7.17 //

tataḥ kadācidbhagavānbhavārti- $ hārī vihārāya nabhaḥpathena &
samaṃ bhavānyā vṛṣabhādhirūḍhaḥ % samāyayau śītamayūkhamauliḥ // KDarp_7.18 //

tasyoditānāṃ vadanaprabhāṇāṃ $ dīrghīkṛtānekaśaśiprabhāṇām &
vilāsahāsyena nabho babhūva % vibhaktisaṃsaktasitottarīyam // KDarp_7.19 //

devī vilokyātha tapaḥprayatna- $ tīvraprayāsaprakaṭāsthiśeṣān &
munīnkṛpāveśaviṣaṇṇacittā % śaśāṅkalekhābharaṇaṃ babhāṣe // KDarp_7.20 //

deva tvadārādhananiścalānāṃ $ saṃtyaktasarvāgrahanigrahāṇām &
tapa kriyāśoṣitavigrahāṇāṃ % nādyāpi muktiḥ kimaho munīnām // KDarp_7.21 //

kasmādamī varṣasahasralagna- $ kleśāvalagnāstanuśoṣamagnāḥ &
bhavatpadaṃ nityasukhāya naiva % nirāmayaṃ tanmunayaḥ prayānti // KDarp_7.22 //

pṛthuḥ prasādaḥ prathamāgateṣu $ nirādaratvaṃ cirasaṃśriteṣu &
svācchandyalīlāvipulāvalepād % eṣu svabhāvaḥ sulabhaḥ prabhūṇām // KDarp_7.23 //

iti priyāyāḥ praṇayopapannam $ ākarṇya vākyaṃ giriśo 'bravīttām &
kurvanviṣaśyāmalakaṇṭhakāntiṃ % dantaprabhābhiḥ pratibhāvihīnam // KDarp_7.24 //

devi tvayoktam dayayā munīnāṃ $ bhaktānurodhāducitaṃ mamaitat &
eṣāṃ bhavollaṅganavighnabhūtau % śāntiṃ gatau kiṃ tu na kāmakopau // KDarp_7.25 //

vanapraveśairniyamairaśeṣaiḥ $ kriyāviśeṣaiḥ kṛtakāyaśoṣaiḥ &
na nirvikāraṃ padamāpnuvanti % kopena kāmena ca kṛṣyamāṇāḥ // KDarp_7.26 //

pratyakṣameṣāṃ manaso vikāraṃ $ saṃdarśayāmyeṣa niṣaktamantaḥ &
tīvravrataiḥ śuṣyati kāya eva % na vāsanālīnaghanapramohaḥ // KDarp_7.27 //

saṃtyaktabhogāḥ spṛhayā vimuktāḥ $ snehe 'pyarāgāḥ sujane 'pyasaṅgāḥ &
bhajantyavikleśatapaḥprasaktā % yuktāḥ prakāmaṃ padamavyayaṃ tat // KDarp_7.28 //

uktveti śaṃbhurvṛṣabhātsalīlaṃ $ girerivāgrādavatīrya bhūmim &
kṣaṇādabhūdadbhutarūparāśir % nagnavrataḥ kāntisudhāvadātaḥ // KDarp_7.29 //

tasyāmarādhīśakirīṭaratna- $ śoṇaprabhārdrāviva pādapadmau &
pracakraturvidrumabālavallī- % navaprarohādbhutagarvamurvyām // KDarp_7.30 //

suspaṣṭajānu pracitoruśobhi $ nābhihradāvartavibhaktamadhyam &
tattasya rūpaṃ pravilambibāhoḥ % pīnāṃsamāsīnmukhapūrṇacandram // KDarp_7.31 //

ananyalāvaṇyasudhābdhimadhya- $ snātairivāṅgaiḥ sphaṭikāvadātaiḥ &
cakre daśāśāḥ sa pṛthuprakāśā % digambaratvādiva jātahāsāḥ // KDarp_7.32 //

pāṇisthitaśyāmamayūrapicchacchāyācchaṭāvicchurito 'sya kaṇṭhaḥ /*
rarāja līnāntarakālakūṭamiṣāgninevārpitadhūmalekhaḥ // KDarp_7.33 //*

sa locanābhyāṃ pṛthupakṣmalābhyām $ āraktaparyantamanoharābhyām &
vyadhādivānaṅganavāṅgasaṅge % digaṅganānāmanurāgadīkṣām // KDarp_7.34 //

dṛṣṭvā trilokīkalitābhilāṣaṃ $ vapuḥ smarārerjanitasmaraṃ tat &
pūrvāpakārasmṛtijātalajjaṃ % cakṣuḥ kṣaṇaṃ kvāpi yayau tṛtīyam // KDarp_7.35 //

babhau sa kāntaḥ kuṭilāsitena $ skandhaspṛśā kuntalasaṃcayena &
anveṣṭumiṣṭāṃ mukuṭendulekhāṃ % niśāgaṇeneva samāgatena // KDarp_7.36 //

latāvadhūpallavapāṇimuktaiḥ $ smitāvadātairvibabhau ca puṣpaiḥ &
rūpāntare nihnutajahnukanyā- % phenāvaśeṣairiva kīrṇakeśaḥ // KDarp_7.37 //

tenānyarūpeṇa kṛtā navaiva $ kāntiścakāśe nijarūpaguptyai &
jūṭādivendurmṛditaḥ karābhyāṃ % sarvāṅgamabhyaṅgapade niyuktaḥ // KDarp_7.38 //

rūpaṃ virūpīkṛtamanmathasya $ tattasya kāntyā kamanīyamāsīt &
lajjāpahārādvanadevatānāṃ % savismayo yena navābhilāṣaḥ // KDarp_7.39 //

vivāsasastasya sasaṅgamaṅge $ lajjāvatīnāṃ spṛhayaiva petuḥ &
netrāṇi vidyādharasundarīṇāṃ % līlāravindārdhatiraskṛtāni // KDarp_7.40 //

nabhaḥsthitānāṃ tridaśāṅganānāṃ $ tadgātrasaundaryavaśīkṛtānām &
prakampaśiñjānavibhūṣaṇānāṃ % netrotsavo 'bhūdgativighnabhūtaḥ // KDarp_7.41 //

susiddhakanyāñjalipallavāgra- $ vimuktanīlotpalapuṣpakuñjam &
aṅge jagallocanavargamasya % saundaryasaṃsaktamivābabhāse // KDarp_7.42 //

taddarśane kautukaniścalānāṃ $ karṇāvataṃsīkṛtalocanānām &
mṛgāṅganānāmapi saspṛhābhūn % nitāntamantaḥkaraṇapravṛttiḥ // KDarp_7.43 //

tasya praveśe vadanādhivāsa- $ lobhabhramadbhṛṅgagaṇāñcitānām &
abhūtsajṛmbhaśvasanākulānāṃ % muhurlatānāṃ kusumeṣu kampaḥ // KDarp_7.44 //

śanaiḥ śanairāśramasaṃnikarṣaṃ $ taṃ yauvanaṃ mūrtamivāpatantam &
vilokya kāntaṃ munikāminīnāṃ % manaḥ praharṣocchalitaṃ babhūva // KDarp_7.45 //

tāsāṃ tadālokananirnimeṣā dṛṣṭiḥ paraṃ karṇapathapraviṣṭā /*
utsṛṣṭalajjāvipulābhilāṣādasūcayanmugdhamṛgīvilāsam // KDarp_7.46 //*

tāsāṃ tadarcārabhasotthitānāṃ $ srastāṃśukotkampighanastanīnām &
navena kāmena khalīkṛtānāṃ % jṛmbhābhavo 'bhūdbhujayorvilāsaḥ // KDarp_7.47 //

tāsāṃ babhau romalatā mukhendu- $ bhītā tamaḥśrīḥ stanarakṣiteva &
rāgāgnidhūmaprasarāgryalekhā % tanīyasī nābhivinirgateva // KDarp_7.48 //

tasyādhare cumbanalālaseva $ kaṇṭhe haṭhāliṅganasaspṛheva &
hṛdi stananyāsasamutsukeva % papāta dṛṣṭiḥ sahasaiva tāsām // KDarp_7.49 //

bhṛṅgasvanairāhitahuṃkṛtābhiḥ $ puṣpyatprasūnaiḥ prasṛtasmitābhiḥ &
vātāñcitaiḥ pallavapaṇibhistā % nivāryamāṇā iva mañjarībhiḥ // KDarp_7.50 //

saṃtarjyamānā iva homadhūma- $ lekhāvalībhrūbhramaṇena digbhiḥ &
tasyāntike śīladukūlamukti- % sajjā vilajjāḥ prasabhaṃ babhūvuḥ // KDarp_7.51 //

niḥśvāsinīnāṃ smarabāṇapuṅkha- $ pakṣāntavātairiva kampitānām &
tāsāṃ vilokyaiva manovikāraṃ % bhrūbhaṅgabhīmā muniparṣadāsīt // KDarp_7.52 //

kopotkaṭavyāghravidīryamāṇa- $ kṣamāmṛgīraktaciteva teṣām &
āsannadoṣāgamavāsarānta- % saṃdhyānibhābhūtsahasaiva dṛṣṭiḥ // KDarp_7.53 //

daṣṭādharāḥ kampavidhūrṇamānāḥ $ svedārdradehā viṣamaṃ śvasantaḥ &
te bhejire rāgasamudgaterṣyāḥ % kopākulāḥ kāmukavṛttameva // KDarp_7.54 //

antarjvalatkopakṛśānudhūma- $ saṃkāśakṛṣṇājinabaddhakakṣaḥ &
tridaṇḍamudyamya javena kaścid % abhyādravannagnatanuṃ vṛṣāṅkam // KDarp_7.55 //

bṛsīṃ samutkṣipya sakampabāhuś $ cikṣepa kaścitkṣamayā vihīnaḥ &
yenāsanātkṣmāvirahādivāśu % mohe nirālambatanuḥ papāta // KDarp_7.56 //

kamaṇḍaluṃ kaścidakāṇḍacaṇḍa- $ saṃrambhapiṇḍīkṛtakopatulyam &
ādāya mohena pinākapāṇeḥ % puraḥ prahārābhimukho babhūva // KDarp_7.57 //

teṣāmamarṣādbhṛśamakṣamāṇāṃ $ soḍhuṃ nikāraṃ kṣaṇamakṣamāṇām &
prāpuḥ prayātāḥ kṣitimakṣamālā % bhrūbhaṅgatāṃ tasya tapovanasya // KDarp_7.58 //

tatsaṃbhramādāśramamañjarīṇāṃ $ kampākulānāṃ kusumāntarotthaiḥ &
āsītpramohapratimo 'ndhakāraḥ % śāpākṣarāmairbhramarairbhramadbhiḥ // KDarp_7.59 //

te prāpurīrṣyāpadamandhakāri $ vaktraṃ śaśāṅkopamamīkṣamāṇāḥ &
kaṇṭhasthalālokanakālakūṭa- % saṃpūritākṣā iva mohamūrcchām // KDarp_7.60 //

te taṃ smitaprasphuritādharāgram $ udagralāvaṇyaviśeṣatarṣāḥ &
patnīvikārogranikāramūcuḥ % kaṇṭhāntaraśvāsavikīrṇavarṇāḥ // KDarp_7.61 //

ko 'yaṃ vijātirviguṇaḥ kalāvān $ nagno vṛṣāṅkaḥ praviśatyalajjaḥ &
pradūṣitā yena maharṣijuṣṭā % gaṅgeva śuddhā lalanāvalīyam // KDarp_7.62 //

anena saṃsūcayatā nigūḍha- $ rūpeṇa darpādakulīnabhāvam &
nītā pavitratvamiyaṃ munīnāṃ % kāpālikeneva vanāntabhūmiḥ // KDarp_7.63 //

aho batāsya pratibhā prasahya $ satīsamāliṅganasaspṛhasya &
kenāpi kāmatkuhakakrameṇa % kāntaṃ kṛtaṃ rūpamanena nūnam // KDarp_7.64 //

uktveti tasmai sasṛjuḥ sakopās $ te daṇḍapāṣāṇabṛsīśatāni &
dveṣāvṛtākṣṇāmavivekajanmā % mohaḥ pramāde gurutāmupaiti // KDarp_7.65 //

dūre bhavatyatha śanaiḥ śiśirāṃśumaulau $ teṣaṃ prakopavipulānalatāpitānām &
taddarśanānusaraṇaprasṛtasya yatnaḥ % patnījanasya sutarāṃ vinivartane 'bhūt // KDarp_7.66 //

atha sa bhagavānbhargaḥ svargāpagāpṛthunirjhara- $ prasṛtahasitastasmādeśātkrameṇa tirohitaḥ &
praśamavimalaṃ vyoma vyāpya priyāmavadatsmaya- % smitasitamukhīṃ dṛṣṭaṃ devi tvayā municeṣṭitam // KDarp_7.67 //

bhasmasmeraśarīratā pṛthujaṭābandhaḥ śiromuṇḍanaṃ $ kuṇḍī daṇḍakamaṇḍalupraṇayitā carmākṣasūtragrahaḥ &
kāṣāyavyasanaṃ nirambararuciḥ kaṅkālamālādhṛtiḥ % kāmakrodhavaśādviśeṣaruciraṃ sarvaṃ vṛthaiva vratam // KDarp_7.68 //

darpotkopātparaṇitajaṭāsūtrabandhacca mohād $ antaḥsīdatsarasaviṣayāsvādasaṃvādasaṅgāt &
āśāpāśavyasananicayādvāsanālīnadoṣān % naiṣāṃ muktirbhavati tapasā kāyasaṃśoṣaṇena // KDarp_7.69 //

ityuktaṃ tripurāriṇā girisutā śrutvā yathārthaṃ vaco $ niścitya vratamapraśāntamanasāṃ mithyaiva kāyakṣayam &
saṃsāroparamāya moharajasaḥ śāntyai munīnāṃ paraṃ % rāgadveṣavimuktaye ca dayayā cakre harasyārthanām // KDarp_7.70 //

devyārthito 'tha bhagavānkṛpayā smarāris $ teṣāmanugrahamayena vilokanena &
cakre smitasnapitadigvadano munīnāṃ % līnasya moharajasaḥ sahasaiva śāntim // KDarp_7.71 //

tapoviśeṣairniśitaprayatnais $ tasmānna kāryaḥ pṛthumohadarpaḥ &
dveṣeṇa rāgeṇa mohadayena % tapaḥ kṣayaṃ yāti saha smayena // KDarp_7.72 //

praśānto 'ntastṛṣṇāviṣamaparitāpaḥ śamajalair $ aśeṣaḥ saṃtoṣāmṛtavisarapānena vapuṣaḥ &
asaṅgaḥ saṃbhogaḥ kamaladalakīlālatulyā % bhavāraṇye puṃsāṃ parahitamudāraṃ khalu tapaḥ // KDarp_7.73 //