Kālidāsa: Meghadūta-acc-Vallabhadeva

Header

This file is an html transformation of sa_kAlidAsa-meghadUta-acc-vallabhadeva.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Asko Parpola

Contribution: Asko Parpola

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kmeghvau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kalidasa: Meghaduta, according to Vallabhadeva's commentary
Based on the edition by Eugen Hultzsch: Kalidasa's Meghaduta,
ed. from Manuscripts with the commentary of Vallabhadeva.
London : Royal Asiatic Society 1911
Prize Publication Fund ; 4

Input by Asko Parpola
July 2013

TEXT WITH PADA MARKERS

Revisions:


Text

kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // KMdV_1

tasminn adrau kati cid abalāviprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ
āṣāḍhasya praśamadivase megham āśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // KMdV_2

tasya sthitvā katham api puraḥ ketakādhānahetor antarbāṣpaś ciram anucaro rājarājasya dadhyau
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // KMdV_3

pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // KMdV_4

dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ
ity autsukyād aparigaṇayan guhyakas taṃ yayāce kāmārtā hi praṇayakṛpaṇāś cetanācetaneṣu // KMdV_5

jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ yācñā vandhyā varam adhiguṇe nādhame labdhakāmā // KMdV_6

saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā // KMdV_7

tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // KMdV_8

āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu
kāle kāle bhavati bhavatā yasya saṃyogam etya snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // KMdV_9

mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ vāmaś cāyaṃ nadati madhuraṃ cātakas toyagṛdhnuḥ
garbhādhānasthiraparicayā nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // KMdV_10

tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm avyāpannām avihatagatir drakṣyasi bhrātṛjāyām
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ sadyaḥpātapraṇayi hṛdayaṃ viprayoge ruṇaddhi // KMdV_11

kartuṃ yac ca prabhavati mahīm ucchilindhrām avandhyaṃ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ
ā kailāsād bisakisalayacchedapātheyavantaḥ saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // KMdV_12

mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānukūlaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // KMdV_13

adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalehān // KMdV_14

ratnacchāyāvyatikara iva prekṣyam etat purastād valmīkāgrāt prabhavati dhanuṣkhaṇḍam ākhaṇḍalasya
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveśasya viṣṇoḥ // KMdV_15

tvayy āyattaṃ kṛṣiphalam iti bhrūvilāsānabhijñaiḥ prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ
sadyaḥsīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃ cit paścād pravalaya gatiṃ bhūya evottareṇa // KMdV_16

tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // KMdV_17

channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // KMdV_18

sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // KMdV_19

tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūṣaṇḍapratihatarayaṃ toyam ādāya gaccheḥ
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // KMdV_20

nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham
dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // KMdV_21

utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te
śuklāpāṅgaiḥ sanayanajalaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet // KMdV_22

pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ
tvayy āsanne phalapariṇatiśyāmajambūvanāntāḥ saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // KMdV_23

teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā
tīropāntastanitasubhagaṃ pāsyasi svādu yat tat sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // KMdV_24

nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ
yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni // KMdV_25

viśrāntaḥ san vraja vananadītīrajātāni siñcann udyānānāṃ navajalakaṇair yūthikājālakāni
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // KMdV_26

vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si // KMdV_27

vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // KMdV_28

veṇībhūtapratanusalilāṃ tām atītasya sindhuṃ pāṇḍucchāyāṃ taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantīṃ kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // KMdV_29

prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // KMdV_30

dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // KMdV_31

jālodgīrṇair upacitavapuḥ keśasaṃskāradhūmair bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // KMdV_32

bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ dṛśyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // KMdV_33

apy anyasmiñ jaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad abhyeti bhānuḥ
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // KMdV_34

pādanyāsakvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyanti tvayi madhukaraśreṇidīrghān kaṭākṣān // KMdV_35

paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ
nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // KMdV_36

gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ
saudāminyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā sma bhūr viklavās tāḥ // KMdV_37

tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ
dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // KMdV_38

tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ // KMdV_39

gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam
tasmāt tasyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśapharodvartanaprekṣitāni // KMdV_40

tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam
prasthānaṃ te katham api sakhe lambamānasya bhāvi jñātāsvādaḥ pulinajaghanāṃ ko vihātuṃ samarthaḥ // KMdV_41

tvanniṣyandocchvasitavasudhāgandhasaṃparkapuṇyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // KMdV_42

tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ // KMdV_43

jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putraprītyā kuvalayapadaprāpi karṇe karoti
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // KMdV_44

ārādhyaivaṃ śaravaṇabhuvaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // KMdV_45

tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham
prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // KMdV_46

tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // KMdV_47

brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // KMdV_48

hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve
kṛtvā tāsām abhigamam apāṃ somya sārasvatīnām antaḥsvacchas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ // KMdV_49

tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā // KMdV_50

tasyāḥ pātuṃ suragaja iva vyomni pūrvārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā syād asthānopanatayamunāsaṃgam evābhirāmā // KMdV_51

āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ
vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ śobhāṃ ramyāṃ trinayanavṛṣotkhātapaṅkopameyām // KMdV_52

taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarīvālabhāro davāgniḥ
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // KMdV_53

ye tvāṃ muktadhvanim asahanāḥ kāyabhaṅgāya tasmin darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam
tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // KMdV_54

tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ // KMdV_55

śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ
nirhrādī te muraja iva cet kandarāsu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samastaḥ // KMdV_56

prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram
tenodīcīṃ diśam abhisares tiryagāyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // KMdV_57

gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratiniśam iva tryambakasyāṭṭahāsaḥ // KMdV_58

utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥkṛttadviradadaśanacchedagaurasya tasya
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva // KMdV_59

hitvā nīlaṃ bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca viharet pādacāreṇa gaurī
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalo 'syāḥ sopānatvaṃ kuru sukhapadasparśam ārohaṇeṣu // KMdV_60

tatrāvaśyaṃ janitasalilodgāram antaḥpraveśān neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // KMdV_61

hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya
dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśeḥ paravataṃ tam // KMdV_62

tasyotsaṅge praṇayina iva srastagaṅgādugūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin
yā vaḥ kāle vahati salilodgāram uccairvimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam // KMdV_63

vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // KMdV_64

haste līlākamalam alakaṃ bālakundānuviddhaṃ nītā rodhraprasavarajasā pāṇḍutām ānanaśrīḥ
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // KMdV_65

yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // KMdV_66

yatra strīṇāṃ priyatamabhujāliṅganocchvāsitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ
tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // KMdV_67

netrā nītāḥ satatagatinā yad vimānāgrabhūmīr ālekhyānāṃ navajalakaṇair doṣam utpādya sadyaḥ
śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair dhūmodgārānukṛtinipuṇaṃ jarjarā niṣpatanti // KMdV_68

nīvībandhocchvasanaśithilaṃ yatra yakṣāṅganānāṃ vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu
arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇaś cūrṇamuṣṭiḥ // KMdV_69

gatyutkampād alakapatitair yatra mandārapuṣpaiḥ kḷptacchedyaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca
muktālagnastanaparimalaiś chinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām // KMdV_70

matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ // KMdV_71

tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena
yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastavakanamito bālamandāravṛkṣaḥ // KMdV_72

vāpī cāsmin marakataśilābaddhasopānamārgā haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ na dhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // KMdV_73

yasyās tīre nicitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ
madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // KMdV_74

raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuravakavṛter mādhavīmaṇḍapasya
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // KMdV_75

tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle naddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ
tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // KMdV_76

ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣaṇīyaṃ dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā
kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām // KMdV_77

gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // KMdV_78

tanvī śyāmā śikharadaśanā pakvabimbādharauṣṭhī madhye kṣāmā cakitahariṇaprekṣaṇī nimnanābhiḥ
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ // KMdV_79

tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām
gāḍhotkaṇṭhāguruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // KMdV_80

nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ niḥśvāsānām aśiśiratayā bhinnavarṇādharauṣṭham
hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti // KMdV_81

āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī
pṛcchantī vā madhuravacanāṃ śārikāṃ pañjarasthāṃ kac cid bhartuḥ smarasi nibhṛte tvaṃ hi tasya priyeti // KMdV_82

utsaṅge vā malinavasane somya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā
tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // KMdV_83

śeṣān māsān gamanadivasaprastutasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ
saṃyogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // KMdV_84

ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā mayonmocanīyā
sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣamād ekaveṇīṃ kareṇa // KMdV_85

savyāpārām ahani na tathā khedayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te
matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāsannavātāyanasthaḥ // KMdV_86

ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ
matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām // KMdV_87

niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahaśayaneṣv asrubhir yāpayantīm // KMdV_88

pādān indor amṛtaśiśirāñjālamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva
cakṣuḥ khedāt sajalagurubhiḥ pakṣmabhiś chādayantīṃ sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām // KMdV_89

jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // KMdV_90

sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // KMdV_91

ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhākulakuvalayaśrītulām eṣyatīti // KMdV_92

vāmo vāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā
saṃbhogānte mama samucito hastasaṃvāhanānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // KMdV_93

tasmin kāle jalada dayitā labdhanidrā yadi syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // KMdV_94

tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām
vidyudgarbhe nihitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ // KMdV_95

bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // KMdV_96

ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva
śroṣyaty asmāt param avahitā somya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ // KMdV_97

tām āyuṣmān mama ca vacanād ātmanā copakartuṃ brūyād evaṃ tava sahacaro rāmagiryāśramasthaḥ
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva // KMdV_98

aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais te viśati vidhinā vairiṇā ruddhamārgaḥ // KMdV_99

śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt
so 'tikrāntaḥ śravaṇaviṣayaṃ locanānām agamyas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // KMdV_100

śyāmāsv aṅgaṃ cakitahariṇaprekṣite dṛṣṭipātaṃ gaṇḍacchāyāṃ śaśini śikhināṃ varhabhāreṣu keśān
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kva cid api na te bhīru sādṛśyam asti // KMdV_101

tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum
asrais tāvan muhur upacitair dṛṣṭir ālipyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // KMdV_102

mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te katham api sati svapnasaṃdarśaneṣu
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv asruleśāḥ patanti // KMdV_103

bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaspṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // KMdV_104

saṃkṣipyeran kṣaṇa iva kathaṃ dīrghayāmās triyāmāḥ sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // KMdV_105

nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa // KMdV_106

śāpānto me bhujagaśayanād utthite śārṅgapāṇau māsān anyān gamaya caturo locane mīlayitvā
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // KMdV_107

bhūyaś cāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kim api rudatī sasvanaṃ viprabuddhā
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // KMdV_108

etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ
snehān āhuḥ kim api virahahrāsinas te hy abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti // KMdV_109

kac cit somya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyākhyātuṃ na khalu bhavato dhīratāṃ tarkayāmi
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // KMdV_110

etat kṛtvā priyam anucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayy anukrośabuddhyā
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // KMdV_111