Kalidasa: Meghaduta, according to Vallabhadeva's commentary
Based on the edition by Eugen Hultzsch: Kalidasa's Meghaduta,
ed. from Manuscripts with the commentary of Vallabhadeva.
London : Royal Asiatic Society 1911
Prize Publication Fund ; 4



Input by Asko Parpola
July 2013



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //



kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ $ śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ &
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu % snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // KMdV_1 //

tasminn adrau kati cid abalāviprayuktaḥ sa kāmī $ nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ &
āṣāḍhasya praśamadivase megham āśliṣṭasānuṃ % vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // KMdV_2 //

tasya sthitvā katham api puraḥ ketakādhānahetor $ antarbāṣpaś ciram anucaro rājarājasya dadhyau &
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ % kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // KMdV_3 //

pratyāsanne nabhasi dayitājīvitālambanārthī $ jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim &
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai % prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // KMdV_4 //

dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ $ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ &
ity autsukyād aparigaṇayan guhyakas taṃ yayāce % kāmārtā hi praṇayakṛpaṇāś cetanācetaneṣu // KMdV_5 //

jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ $ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ &
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ % yācñā vandhyā varam adhiguṇe nādhame labdhakāmā // KMdV_6 //

saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ $ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya &
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ % bāhyodyānasthitaharaśiraścandrikādhautaharmyā // KMdV_7 //

tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ $ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ &
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ % na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // KMdV_8 //

āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ $ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu &
kāle kāle bhavati bhavatā yasya saṃyogam etya % snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // KMdV_9 //

mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ $ vāmaś cāyaṃ nadati madhuraṃ cātakas toyagṛdhnuḥ &
garbhādhānasthiraparicayā nūnam ābaddhamālāḥ % seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // KMdV_10 //

tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm $ avyāpannām avihatagatir drakṣyasi bhrātṛjāyām &
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ % sadyaḥpātapraṇayi hṛdayaṃ viprayoge ruṇaddhi // KMdV_11 //

kartuṃ yac ca prabhavati mahīm ucchilindhrām avandhyaṃ $ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ &
ā kailāsād bisakisalayacchedapātheyavantaḥ % saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // KMdV_12 //

mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānukūlaṃ $ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam &
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra % kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // KMdV_13 //
adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir $ dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ &
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ % diṅnāgānāṃ pathi pariharan sthūlahastāvalehān // KMdV_14 //

ratnacchāyāvyatikara iva prekṣyam etat purastād $ valmīkāgrāt prabhavati dhanuṣkhaṇḍam ākhaṇḍalasya &
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te % barheṇeva sphuritarucinā gopaveśasya viṣṇoḥ // KMdV_15 //

tvayy āyattaṃ kṛṣiphalam iti bhrūvilāsānabhijñaiḥ $ prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ &
sadyaḥsīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ % kiṃ cit paścād pravalaya gatiṃ bhūya evottareṇa // KMdV_16 //

tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā $ vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ &
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya % prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // KMdV_17 //

channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais $ tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe &
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ % madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // KMdV_18 //

sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ $ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ &
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ % bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // KMdV_19 //

tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir $ jambūṣaṇḍapratihatarayaṃ toyam ādāya gaccheḥ &
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ % riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // KMdV_20 //

nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair $ āvirbhūtaprathamamukulāḥ kandalīś cānukaccham &
dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ % sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // KMdV_21 //

utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ $ kālakṣepaṃ kakubhasurabhau parvate parvate te &
śuklāpāṅgaiḥ sanayanajalaiḥ svāgatīkṛtya kekāḥ % pratyudyātaḥ katham api bhavān gantum āśu vyavasyet // KMdV_22 //

pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair $ nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ &
tvayy āsanne phalapariṇatiśyāmajambūvanāntāḥ % saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // KMdV_23 //

teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ $ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā &
tīropāntastanitasubhagaṃ pāsyasi svādu yat tat % sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // KMdV_24 //

nīcairākhyaṃ girim adhivases tatra viśrāmahetos $ tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ &
yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām % uddāmāni prathayati śilāveśmabhir yauvanāni // KMdV_25 //

viśrāntaḥ san vraja vananadītīrajātāni siñcann $ udyānānāṃ navajalakaṇair yūthikājālakāni &
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ % chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // KMdV_26 //

vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ $ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ &
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ % lolāpāṅgair yadi na ramase locanair vañcito 'si // KMdV_27 //

vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ $ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ &
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya % strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // KMdV_28 //

veṇībhūtapratanusalilāṃ tām atītasya sindhuṃ $ pāṇḍucchāyāṃ taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ &
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantīṃ % kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // KMdV_29 //

prāpyāvantīn udayanakathākovidagrāmavṛddhān $ pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām &
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ % śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // KMdV_30 //

dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ $ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ &
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ % siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // KMdV_31 //

jālodgīrṇair upacitavapuḥ keśasaṃskāradhūmair $ bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ &
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā % nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // KMdV_32 //

bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ dṛśyamāṇaḥ $ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya &
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās % toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // KMdV_33 //

apy anyasmiñ jaladhara mahākālam āsādya kāle $ sthātavyaṃ te nayanaviṣayaṃ yāvad abhyeti bhānuḥ &
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām % āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // KMdV_34 //

pādanyāsakvaṇitaraśanās tatra līlāvadhūtai $ ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ &
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn % āmokṣyanti tvayi madhukaraśreṇidīrghān kaṭākṣān // KMdV_35 //

paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ $ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ &
nṛttārambhe hara paśupater ārdranāgājinecchāṃ % śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // KMdV_36 //

gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ $ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ &
saudāminyā kanakanikaṣasnigdhayā darśayorvīṃ % toyotsargastanitamukharo mā sma bhūr viklavās tāḥ // KMdV_37 //

tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ $ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ &
dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ % mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // KMdV_38 //

tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ $ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu &
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ % pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ // KMdV_39 //

gambhīrāyāḥ payasi saritaś cetasīva prasanne $ chāyātmāpi prakṛtisubhago lapsyate te praveśam &
tasmāt tasyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān % moghīkartuṃ caṭulaśapharodvartanaprekṣitāni // KMdV_40 //

tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ $ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam &
prasthānaṃ te katham api sakhe lambamānasya bhāvi % jñātāsvādaḥ pulinajaghanāṃ ko vihātuṃ samarthaḥ // KMdV_41 //

tvanniṣyandocchvasitavasudhāgandhasaṃparkapuṇyaḥ $ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ &
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te % śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // KMdV_42 //

tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā $ puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ &
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām % atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ // KMdV_43 //

jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī $ putraprītyā kuvalayapadaprāpi karṇe karoti &
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ % paścād adrigrahaṇagurubhir garjitair nartayethāḥ // KMdV_44 //

ārādhyaivaṃ śaravaṇabhuvaṃ devam ullaṅghitādhvā $ siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ &
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan % srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // KMdV_45 //

tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure $ tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham &
prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr % ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // KMdV_46 //

tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ $ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām &
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ % pātrīkurvan daśapuravadhūnetrakautūhalānām // KMdV_47 //

brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ $ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ &
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā % dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // KMdV_48 //

hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ $ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve &
kṛtvā tāsām abhigamam apāṃ somya sārasvatīnām % antaḥsvacchas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ // KMdV_49 //

tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ $ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim &
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ % śambhoḥ keśagrahaṇam akarod indulagnormihastā // KMdV_50 //
tasyāḥ pātuṃ suragaja iva vyomni pūrvārdhalambī $ tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ &
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā % syād asthānopanatayamunāsaṃgam evābhirāmā // KMdV_51 //

āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ $ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ &
vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ % śobhāṃ ramyāṃ trinayanavṛṣotkhātapaṅkopameyām // KMdV_52 //

taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā $ bādhetolkākṣapitacamarīvālabhāro davāgniḥ &
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair % āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // KMdV_53 //

ye tvāṃ muktadhvanim asahanāḥ kāyabhaṅgāya tasmin $ darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam &
tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān % ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // KMdV_54 //

tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ $ śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ &
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ % kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ // KMdV_55 //

śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ $ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ &
nirhrādī te muraja iva cet kandarāsu dhvaniḥ syāt % saṃgītārtho nanu paśupates tatra bhāvī samastaḥ // KMdV_56 //

prāleyādrer upataṭam atikramya tāṃs tān viśeṣān $ haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram &
tenodīcīṃ diśam abhisares tiryagāyāmaśobhī % śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // KMdV_57 //

gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ $ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ &
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ % rāśībhūtaḥ pratiniśam iva tryambakasyāṭṭahāsaḥ // KMdV_58 //

utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe $ sadyaḥkṛttadviradadaśanacchedagaurasya tasya &
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm % aṃsanyaste sati halabhṛto mecake vāsasīva // KMdV_59 //

hitvā nīlaṃ bhujagavalayaṃ śambhunā dattahastā $ krīḍāśaile yadi ca viharet pādacāreṇa gaurī &
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalo 'syāḥ % sopānatvaṃ kuru sukhapadasparśam ārohaṇeṣu // KMdV_60 //

tatrāvaśyaṃ janitasalilodgāram antaḥpraveśān $ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam &
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt % krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // KMdV_61 //

hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ $ kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya &
dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni % cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśeḥ paravataṃ tam // KMdV_62 //

tasyotsaṅge praṇayina iva srastagaṅgādugūlāṃ $ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin &
yā vaḥ kāle vahati salilodgāram uccairvimānā % muktājālagrathitam alakaṃ kāminīvābhravṛndam // KMdV_63 //

vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ $ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam &
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ % prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // KMdV_64 //

haste līlākamalam alakaṃ bālakundānuviddhaṃ $ nītā rodhraprasavarajasā pāṇḍutām ānanaśrīḥ &
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ % sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // KMdV_65 //

yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni $ jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ &
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ % tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // KMdV_66 //

yatra strīṇāṃ priyatamabhujāliṅganocchvāsitānām $ aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ &
tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair % vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // KMdV_67 //

netrā nītāḥ satatagatinā yad vimānāgrabhūmīr $ ālekhyānāṃ navajalakaṇair doṣam utpādya sadyaḥ &
śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair % dhūmodgārānukṛtinipuṇaṃ jarjarā niṣpatanti // KMdV_68 //

nīvībandhocchvasanaśithilaṃ yatra yakṣāṅganānāṃ $ vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu &
arcistuṅgān abhimukham api prāpya ratnapradīpān % hrīmūḍhānāṃ bhavati viphalapreraṇaś cūrṇamuṣṭiḥ // KMdV_69 //

gatyutkampād alakapatitair yatra mandārapuṣpaiḥ $ kḷptacchedyaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca &
muktālagnastanaparimalaiś chinnasūtraiś ca hārair % naiśo mārgaḥ savitur udaye sūcyate kāminīnām // KMdV_70 //

matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ $ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam &
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais % tasyārambhaś caturavanitāvibhramair eva siddhaḥ // KMdV_71 //

tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ $ dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena &
yasyopānte kṛtakatanayaḥ kāntayā vardhito me % hastaprāpyastavakanamito bālamandāravṛkṣaḥ // KMdV_72 //

vāpī cāsmin marakataśilābaddhasopānamārgā $ haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ &
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ % na dhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // KMdV_73 //

yasyās tīre nicitaśikharaḥ peśalair indranīlaiḥ $ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ &
madgehinyāḥ priya iti sakhe cetasā kātareṇa % prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // KMdV_74 //

raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ $ pratyāsannau kuravakavṛter mādhavīmaṇḍapasya &
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī % kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // KMdV_75 //

tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir $ mūle naddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ &
tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me % yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // KMdV_76 //

ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣaṇīyaṃ $ dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā &
kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ % sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām // KMdV_77 //

gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ $ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ &
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ % khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // KMdV_78 //

tanvī śyāmā śikharadaśanā pakvabimbādharauṣṭhī $ madhye kṣāmā cakitahariṇaprekṣaṇī nimnanābhiḥ &
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ % yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ // KMdV_79 //

tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ $ dūrībhūte mayi sahacare cakravākīm ivaikām &
gāḍhotkaṇṭhāguruṣu divaseṣv eṣu gacchatsu bālāṃ % jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // KMdV_80 //

nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ $ niḥśvāsānām aśiśiratayā bhinnavarṇādharauṣṭham &
hastanyastaṃ mukham asakalavyakti lambālakatvād % indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti // KMdV_81 //

āloke te nipatati purā sā balivyākulā vā $ matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī &
pṛcchantī vā madhuravacanāṃ śārikāṃ pañjarasthāṃ % kac cid bhartuḥ smarasi nibhṛte tvaṃ hi tasya priyeti // KMdV_82 //

utsaṅge vā malinavasane somya nikṣipya vīṇāṃ $ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā &
tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid % bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // KMdV_83 //

śeṣān māsān gamanadivasaprastutasyāvadher vā $ vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ &
saṃyogaṃ vā hṛdayanihitārambham āsvādayantī % prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // KMdV_84 //
ādye baddhā virahadivase yā śikhā dāma hitvā $ śāpasyānte vigalitaśucā yā mayonmocanīyā &
sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ % gaṇḍābhogāt kaṭhinaviṣamād ekaveṇīṃ kareṇa // KMdV_85 //

savyāpārām ahani na tathā khedayed viprayogaḥ $ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te &
matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe % tām unnidrām avaniśayanāsannavātāyanasthaḥ // KMdV_86 //

ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ $ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ &
matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām % ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām // KMdV_87 //
niḥśvāsenādharakisalayakleśinā vikṣipantīṃ $ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam &
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā % tām evoṣṇair virahaśayaneṣv asrubhir yāpayantīm // KMdV_88 //



pādān indor amṛtaśiśirāñjālamārgapraviṣṭān $ pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva &
cakṣuḥ khedāt sajalagurubhiḥ pakṣmabhiś chādayantīṃ % sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām // KMdV_89 //

jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād $ itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi &
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti % pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // KMdV_90 //

sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī $ śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram &
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ % prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // KMdV_91 //

ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ $ pratyādeśād api ca madhuno vismṛtabhrūvilāsam &
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā % mīnakṣobhākulakuvalayaśrītulām eṣyatīti // KMdV_92 //

vāmo vāsyāḥ kararuhapadair mucyamāno madīyair $ muktājālaṃ ciraparicitaṃ tyājito daivagatyā &
saṃbhogānte mama samucito hastasaṃvāhanānāṃ % yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // KMdV_93 //

tasmin kāle jalada dayitā labdhanidrā yadi syād $ anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva &
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit % sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // KMdV_94 //

tām utthāpya svajalakaṇikāśītalenānilena $ pratyāśvastāṃ samam abhinavair jālakair mālatīnām &
vidyudgarbhe nihitanayanāṃ tvatsanāthe gavākṣe % vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ // KMdV_95 //

bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ $ tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam &
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ % mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // KMdV_96 //

ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā $ tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva &
śroṣyaty asmāt param avahitā somya sīmantinīnāṃ % kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ // KMdV_97 //

tām āyuṣmān mama ca vacanād ātmanā copakartuṃ $ brūyād evaṃ tava sahacaro rāmagiryāśramasthaḥ &
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ % pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva // KMdV_98 //

aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ $ sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena &
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī % saṃkalpais te viśati vidhinā vairiṇā ruddhamārgaḥ // KMdV_99 //

śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt $ karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt &
so 'tikrāntaḥ śravaṇaviṣayaṃ locanānām agamyas % tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // KMdV_100 //

śyāmāsv aṅgaṃ cakitahariṇaprekṣite dṛṣṭipātaṃ $ gaṇḍacchāyāṃ śaśini śikhināṃ varhabhāreṣu keśān &
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān % hantaikasthaṃ kva cid api na te bhīru sādṛśyam asti // KMdV_101 //

tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām $ ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum &
asrais tāvan muhur upacitair dṛṣṭir ālipyate me % krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // KMdV_102 //

mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor $ labdhāyās te katham api sati svapnasaṃdarśaneṣu &
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ % muktāsthūlās tarukisalayeṣv asruleśāḥ patanti // KMdV_103 //

bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ $ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ &
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ % pūrvaspṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // KMdV_104 //

saṃkṣipyeran kṣaṇa iva kathaṃ dīrghayāmās triyāmāḥ $ sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt &
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me % gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // KMdV_105 //
nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe $ tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam &
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā % nīcair gacchaty upari ca daśā cakranemikrameṇa // KMdV_106 //

śāpānto me bhujagaśayanād utthite śārṅgapāṇau $ māsān anyān gamaya caturo locane mīlayitvā &
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ % nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // KMdV_107 //

bhūyaś cāha tvam api śayane kaṇṭhalagnā purā me $ nidrāṃ gatvā kim api rudatī sasvanaṃ viprabuddhā &
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me % dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // KMdV_108 //

etasmān māṃ kuśalinam abhijñānadānād viditvā $ mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ &
snehān āhuḥ kim api virahahrāsinas te hy abhogād % iṣṭe vastuny upacitarasāḥ premarāśībhavanti // KMdV_109 //

kac cit somya vyavasitam idaṃ bandhukṛtyaṃ tvayā me $ pratyākhyātuṃ na khalu bhavato dhīratāṃ tarkayāmi &
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ % pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // KMdV_110 //

etat kṛtvā priyam anucitaprārthanāvartmano me $ sauhārdād vā vidhura iti vā mayy anukrośabuddhyā &
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr % mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // KMdV_111 //