Kālidāsa: Abhijñānaśakuntala

Header

This file is an html transformation of sa_kAlidAsa-abhijJAnazakuntala.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: Muneo Tokunaga

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from ksakunau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kalidasa: Abhijnanasakuntalam
Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961)

Input by Muneo Tokunaga
Input finished on July 26, 1999

[The text is not proofread]

ANALYTIC TEXT (BHELA conventions)

Revisions:


Text

athā7bhijñāna-śākuntalam /

prathamo 'ṅkaḥ --

yā sṛṣṭiḥ sraṣṭur ādyā vahati vidhihutaṃ yā havir yā ca hotrī
ye dve kālaṃ vidhattaḥ śrutiviṣayaguṇā yā sthitā vyāpya viśvam /
yām āhuḥ sarvabījaprakṛtir iti yayā prāṇinaḥ prāṇavantaḥ
pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ // KSak_1.1

yā sṛṣṭiḥ sraṣṭur ādyā vahati vidhi-hutaṃ yā havir yā ca hotrī ye dve kālaṃ vidhattaḥ śruti-viṣaya-guṇā yā sthitā vyāpya viśvam / yām āhuḥ sarva-bīja-prakṛtir iti yayā prāṇinaḥ prāṇavantaḥ pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ //

kale, p. 2

sūtradhāraḥ ārya abhirūpabhūyiṣṭhā pariṣad iyam / adya khalu kālidāsagrathitavastunā (KSak_1.1a)

sūtra-dhāraḥ -- ārya abhirūpa-bhūyiṣṭhā pariṣad iyam / adya khalu kāli-dāsa-grathita-vastunā

navena abhijñāna-śākuntala-ākhyena nāṭakena upasthātavyam asmābhiḥ / tat pratipātram ādhīyatāṃ yatnaḥ /

naṭī -- suvihita-prayogatayā āryasya na kim api parihāsyate /

navenābhijñānaśākuntalākhyena nāṭakenopasthātavyam asmābhiḥ / tat pratipātram ādhīyatāṃ yatnaḥ / (KSak_1.1a)

sūtra-dhāraḥ -- ārya abhirūpa-bhūyiṣṭhā pariṣad iyam / adya khalu kāli-dāsa-grathita-vastunā

navena abhijñāna-śākuntala-ākhyena nāṭakena upasthātavyam asmābhiḥ / tat pratipātram ādhīyatāṃ yatnaḥ /

naṭī -- suvihita-prayogatayā āryasya na kim api parihāsyate /

kale, p. 6

naṭī suvihitaprayogatayāryasya na kim api parihāsyate / (KSak_1.1a)

sūtra-dhāraḥ -- ārya abhirūpa-bhūyiṣṭhā pariṣad iyam / adya khalu kāli-dāsa-grathita-vastunā

navena abhijñāna-śākuntala-ākhyena nāṭakena upasthātavyam asmābhiḥ / tat pratipātram ādhīyatāṃ yatnaḥ /

naṭī -- suvihita-prayogatayā āryasya na kim api parihāsyate /

sūtradhāraḥ (KSak_1.2b1)

sūtra-dhāraḥ --

ārye kathayāmi te bhūtārtham / (KSak_1.2b2)

ārye kathayāmi te bhūta-artham /

ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam /
balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // KSak_1.2

ā paritoṣād viduṣāṃ na sādhu manye prayoga-vijñānam / balavad api śikṣitānām ātmany apratyayaṃ cetaḥ //

naṭī ārya evam etat / anantarakaraṇīyam ārya ājñāpayatu / (KSak_1.2a)

naṭī --- ārya evam etat / anantara-karaṇīyam ārya ājñāpayatu /

sūtradhāraḥ kim anyad asyāḥ pariṣadaḥ śrutiprasādanataḥ / tad imam eva tāvad acirapravṛttam upabhogakṣamaṃ grīṣmasamayam adhikṛtya gīyatām / saṃprati hi (KSak_1.3b1)

sūtra-dhāraḥ -- kim anyad asyāḥ pariṣadaḥ śruti-prasādanataḥ / tad imam eva tāvad acira-pravṛttam upabhoga-kṣamaṃ grīṣma-samayam adhikṛtya gīyatām / saṃprati hi

kale, p. 8

subhagasalilāvagāhāḥ pāṭalasaṃsargasurabhivanavātāḥ /
pracchāyasulabhanidrā divasāḥ pariṇāmaramaṇīyāḥ // KSak_1.3

subhaga-salila-avagāhāḥ pāṭala-saṃsarga-surabhi-vana-vātāḥ / pracchāya-sulabha-nidrā divasāḥ pariṇāma-ramaṇīyāḥ //

naṭī tathā (iti gāyati) (KSak_1.4b1)

naṭī -- tathā (iti gāyati)

īṣadīṣaccumbitāni bhramaraiḥ sukumārakesaraśikhāni /
avataṃsayanti damamānāḥ pramadāḥ śirīṣakusumāni // KSak_1.4

īṣad-īṣac-cumbitāni bhramaraiḥ sukumāra-kesara-śikhāni / avataṃsayanti damamānāḥ pramadāḥ śirīṣa-kusumāni //

sūtradhāraḥ ārya sādhu gītam / aho rāgabaddhacittavṛttir ālikhita iva sarvato raṅgaḥ / tad idānīṃ katamatprakaraṇam āśritya enam ārādhayāmaḥ / (KSak_1.4a)

sūtra-dhāraḥ -- ārya sādhu gītam / aho rāga-baddha-citta-vṛttir ālikhita iva sarvato raṅgaḥ / tad idānīṃ katamat-prakaraṇam āśritya enam ārādhayāmaḥ /

naṭī -- nanv ārya-miśraiḥ prathamam evā ajñaptam abhijñāna-śakuntalaṃ nāma apūrvaṃ nāṭakaṃ prayoge adhikriyatām iti /

naṭī nanv āryamiśraiḥ prathamam evājñaptam abhijñānaśakuntalaṃ nāma apūrvaṃ nāṭakaṃ prayoge adhikriyatām iti / (KSak_1.4a)

sūtra-dhāraḥ -- ārya sādhu gītam / aho rāga-baddha-citta-vṛttir ālikhita iva sarvato raṅgaḥ / tad idānīṃ katamat-prakaraṇam āśritya enam ārādhayāmaḥ /

naṭī -- nanv ārya-miśraiḥ prathamam evā ajñaptam abhijñāna-śakuntalaṃ nāma apūrvaṃ nāṭakaṃ prayoge adhikriyatām iti /

kale, p. 10

sūtradhāraḥ ārye samyaganubhodhito 'smi / asmin kṣaṇe vismṛtaṃ khalu mayā tat / kutaḥ / (KSak_1.5b1)

sūtra-dhāraḥ -- ārye samyag-anubhodhito 'smi / asmin kṣaṇe vismṛtaṃ khalu mayā tat / kutaḥ /

tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ /
eṣa rājeva duṣyantaḥ sāraṅgeṇātiraṃsahā // KSak_1.5

tava asmi gīta-rāgeṇa hāriṇā prasabhaṃ hṛtaḥ / eṣa rāja īva duṣyantaḥ sāraṅgeṇa atiraṃsahā //

(iti niṣkrāntau ) (KSak_p11801)

(iti niṣkrāntau )

(prasthāvanā) (KSak_1.5a)

(prasthāvanā)

(tataḥ praviśati mṛga-anusārī saśara-cāpa-hasto rājā rathena sūtaś ca)

(tataḥ praviśati mṛgānusārī saśaracāpahasto rājā rathena sūtaś ca) (KSak_1.5a)

(prasthāvanā)

(tataḥ praviśati mṛga-anusārī saśara-cāpa-hasto rājā rathena sūtaś ca)

sūtaḥ (rājānaṃ mṛtaṃ cāvalokya) āyuṣman / (KSak_1.6b1)

sūtaḥ -- (rājānaṃ mṛtaṃ ca avalokya) āyuṣman /

kṛṣṇasāre dadac cakṣus tvayi cādhijyakārmuke /
mṛgānusāriṇaṃ sākṣāt paśyāmīva+pinākinam // KSak_1.6

kṛṣṇa-sāre dadac cakṣus tvayi ca adhijya-kārmuke / mṛga-anusāriṇaṃ sākṣāt paśyāmi iva+pinākinam //

rājā sūta dūram amunā sāraṅgeṇa vayam ākṛṣṭāḥ / ayaṃ punar itānīm api (KSak_1.7b1)

rājā -- sūta dūram amunā sāraṅgeṇa vayam ākṛṣṭāḥ / ayaṃ punar itānīm api

kale, p. 12

grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ
paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam /
darbhair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā
paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // KSak_1.7

grīva-ābhaṅga-abhirāmaṃ muhur anupatati syandane datta-dṛṣṭiḥ paśca-ardhena praviṣṭaḥ śara-patana-bhayād bhūyasā pūrva-kāyam / darbhair ardha-avalīḍhaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā paśya udagra-plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti //

(savismayam) tad eṣa katham anupatata eva me prayatnaprekṣaṇīyaḥ saṃvṛttaḥ / (KSak_1.7a)

(savismayam) tad eṣa katham anupatata eva me prayatna-prekṣaṇīyaḥ saṃvṛttaḥ /

sūtaḥ -- āyuṣmann udghātinī bhūmir iti mayā raśmi-saṃyamanād rathasya mandī-kṛto vegaḥ / tena mṛga eṣa viprakṛṣṭa-antaraḥ saṃvṛttaḥ / saṃprati sama-deśa-vartinas te na durāsado bhaviṣyati /

rājā -- tena hi mucyantām abhīṣavaḥ /

sūtaḥ āyuṣmann udghātinī bhūmir iti mayā raśmisaṃyamanād rathasya mandīkṛto vegaḥ / tena mṛga eṣa viprakṛṣṭāntaraḥ saṃvṛttaḥ / saṃprati samadeśavartinas te na durāsado bhaviṣyati / (KSak_1.7a)

(savismayam) tad eṣa katham anupatata eva me prayatna-prekṣaṇīyaḥ saṃvṛttaḥ /

sūtaḥ -- āyuṣmann udghātinī bhūmir iti mayā raśmi-saṃyamanād rathasya mandī-kṛto vegaḥ / tena mṛga eṣa viprakṛṣṭa-antaraḥ saṃvṛttaḥ / saṃprati sama-deśa-vartinas te na durāsado bhaviṣyati /

rājā -- tena hi mucyantām abhīṣavaḥ /

rājā tena hi mucyantām abhīṣavaḥ / (KSak_1.7a)

(savismayam) tad eṣa katham anupatata eva me prayatna-prekṣaṇīyaḥ saṃvṛttaḥ /

sūtaḥ -- āyuṣmann udghātinī bhūmir iti mayā raśmi-saṃyamanād rathasya mandī-kṛto vegaḥ / tena mṛga eṣa viprakṛṣṭa-antaraḥ saṃvṛttaḥ / saṃprati sama-deśa-vartinas te na durāsado bhaviṣyati /

rājā -- tena hi mucyantām abhīṣavaḥ /

sūtaḥ yad ājñāpayaty āyuṣmān / (rathavegaṃ nirūpya) āyuṣman paśya paśya / (KSak_1.8b1)

sūtaḥ -- yad ājñāpayaty āyuṣmān / (ratha-vegaṃ nirūpya) āyuṣman paśya paśya /

mukteṣu raśmiṣu nirāyatapūrvakāyā
niṣkampacāmaraśikhā nibhṛtordhvakarṇāḥ /
ātmoddhatair api rajobhir alaṅghanīyā
dhāvanty amī mṛgajavākṣamayeva+rathyāḥ // KSak_1.8

mukteṣu raśmiṣu nirāyata-pūrva-kāyā niṣkampa-cāmara-śikhā nibhṛta-ūrdhva-karṇāḥ / ātma-uddhatair api rajobhir alaṅghanīyā dhāvanty amī mṛga-java-akṣamaya īva+rathyāḥ //

kale, p. 14

rājā satyam / atītya harito harīṃś ca vartante vājinaḥ / tathā hi / (KSak_1.9b1)

rājā -- satyam / atītya harito harīṃś ca vartante vājinaḥ / tathā hi /

yad āloke sūkṣmaṃ vrajati sahasā tadvipulatām
yad ardhe vicchinnaṃ bhavati kṛtasaṃdhānam iva tat /
prakṛṣtyā yad vakraṃ tad api samarekhaṃ nayanayor
na me dūre kiṃcit kṣaṇam api na pārśve rathajavāt // KSak_1.9

yad āloke sūkṣmaṃ vrajati sahasā tad-vipulatām yad ardhe vicchinnaṃ bhavati kṛta-saṃdhānam iva tat / prakṛṣtyā yad vakraṃ tad api sama-rekhaṃ nayanayor na me dūre kiṃcit kṣaṇam api na pārśve ratha-javāt //

sūta paśya enaṃ vyāpadyamānam / (iti śarasaṃdhānaṃ nāṭayati) (KSak_1.9a)

sūta paśya enaṃ vyāpadyamānam / (iti śara-saṃdhānaṃ nāṭayati)

(nepathye)

bho bho rājann āśrama-mṛgo 'yaṃ na hanvavyo na hantavyaḥ /

sūta -- (ākarṇya avalokya ca) āyuṣmann asya khalu te bāṇa-pāta-vartinaḥ kṛṣṭa-sārasya antare tapasvina upasthitāḥ /

(nepathye) (KSak_1.9a)

sūta paśya enaṃ vyāpadyamānam / (iti śara-saṃdhānaṃ nāṭayati)

(nepathye)

bho bho rājann āśrama-mṛgo 'yaṃ na hanvavyo na hantavyaḥ /

sūta -- (ākarṇya avalokya ca) āyuṣmann asya khalu te bāṇa-pāta-vartinaḥ kṛṣṭa-sārasya antare tapasvina upasthitāḥ /

bho bho rājann āśramamṛgo 'yaṃ na hanvavyo na hantavyaḥ / (KSak_1.9a)

sūta paśya enaṃ vyāpadyamānam / (iti śara-saṃdhānaṃ nāṭayati)

(nepathye)

bho bho rājann āśrama-mṛgo 'yaṃ na hanvavyo na hantavyaḥ /

sūta -- (ākarṇya avalokya ca) āyuṣmann asya khalu te bāṇa-pāta-vartinaḥ kṛṣṭa-sārasya antare tapasvina upasthitāḥ /

sūta (ākarṇyāvalokya ca) āyuṣmann asya khalu te bāṇapātavartinaḥ kṛṣṭasārasyāntare tapasvina upasthitāḥ / (KSak_1.9a)

sūta paśya enaṃ vyāpadyamānam / (iti śara-saṃdhānaṃ nāṭayati)

(nepathye)

bho bho rājann āśrama-mṛgo 'yaṃ na hanvavyo na hantavyaḥ /

sūta -- (ākarṇya avalokya ca) āyuṣmann asya khalu te bāṇa-pāta-vartinaḥ kṛṣṭa-sārasya antare tapasvina upasthitāḥ /

kale, p. 16

rājā (sasaṃbhramam) tena hi pragṛhyantāṃ vājinaḥ / (KSak_1.9a5)

rājā -- (sasaṃbhramam) tena hi pragṛhyantāṃ vājinaḥ /

sūta tathā / (iti rathaṃ sthāpayati) (KSak_1.9a6)

sūta -- tathā / (iti rathaṃ sthāpayati)

vaikhānasaḥ (hastam udyamya) rājann āśramamṛgo 'yaṃ na hantavyo na hantavyaḥ / (KSak_1.10b1)

vaikhānasaḥ -- (hastam udyamya) rājann āśrama-mṛgo 'yaṃ na hantavyo na hantavyaḥ /

na khalu na khalu bāṇaḥ saṃnipātyo 'yam asmin mṛduni mṛgaśarīre puṣparāśāv+ivāgniḥ /
kva bata hariṇakānāṃ jīvitaṃ cātilolaṃ kva ca niśitanipātā vajrasārāḥ śarās te // KSak_1.10

na khalu na khalu bāṇaḥ saṃnipātyo 'yam asmin mṛduni mṛga-śarīre puṣpa-rāśāv+iva agniḥ / kva bata hariṇakānāṃ jīvitaṃ ca atilolaṃ kva ca niśita-nipātā vajra-sārāḥ śarās te //

tat sādhukṛtasaṃdhānaṃ pratisaṃhara sāyakam /
ārtatrāṇāya vaḥ śastraṃ na prahartum anāgasi // KSak_1.11

tat sādhu-kṛta-saṃdhānaṃ pratisaṃhara sāyakam / ārta-trāṇāya vaḥ śastraṃ na prahartum anāgasi //

rājā eṣa pratisaṃhṛtaḥ (iti yathoktaṃ karoti) (KSak_1.11a)

rājā -- eṣa pratisaṃhṛtaḥ (iti yatha ūktaṃ karoti)

vaikhānasaḥ sadṛśam etat puruvaṃśapradīpasya bhavataḥ / (KSak_1.12b1)

vaikhānasaḥ -- sadṛśam etat puru-vaṃśa-pradīpasya bhavataḥ /

janma yasya puror vaṃśe yuktarūpam idaṃ tava /
putram evaṃ guṇopetaṃ cakravartinam āpnuhi // KSak_1.12

janma yasya puror vaṃśe yukta-rūpam idaṃ tava / putram evaṃ guṇa-upetaṃ cakra-vartinam āpnuhi //

itarau (bāhū udyamya) sarvathā cakravartinaṃ putram āpnuhi / (KSak_1.12a)

itarau -- (bāhū udyamya) sarvathā cakra-vartinaṃ putram āpnuhi /

(sapraṇāmam) pratigṛtītaṃ brāhmaṇa-vacanam /

(sapraṇāmam) pratigṛtītaṃ brāhmaṇavacanam / (KSak_1.12a)

itarau -- (bāhū udyamya) sarvathā cakra-vartinaṃ putram āpnuhi /

(sapraṇāmam) pratigṛtītaṃ brāhmaṇa-vacanam /

vaikhānsa rājan samidāharaṇāya prasthitā vayam /eṣa khalu kaṇvasya kulapater anumālinītīram āśramo dṛśyate / na ced anyakāryātipātaḥ praviśya pratigṛhyatām ātitheyaḥ satkāraḥ / api ca / (KSak_1.13b1)

vaikhānsa -- rājan samid-āharaṇāya prasthitā vayam /eṣa khalu kaṇvasya kula-pater anumālinī-tīram āśramo dṛśyate / na ced anya-kārya-atipātaḥ praviśya pratigṛhyatām ātitheyaḥ satkāraḥ / api ca /

ramyās tapodhanānāṃ pratihatavighnāḥ kriyāḥ samavalokya /
jñāsyasi kiyadbhujo me rakṣati maurvīkiṇāṅka iti // KSak_1.13

ramyās tapodhanānāṃ pratihata-vighnāḥ kriyāḥ samavalokya / jñāsyasi kiyad-bhujo me rakṣati maurvī-kiṇa-aṅka iti //

kale, p. 18

rājā api saṃnihito 'tra kulapatiḥ / (KSak_1.13a)

rājā -- api saṃnihito 'tra kula-patiḥ /

vaikhānasa -- idānīm eva duhitaraṃ śakuntalām atithi-satkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ soma-tīrthaṃ gataḥ /

rājā -- sūta codaya aśvān puṇya-āśrama-darśanena tāvad ātmānaṃ punīmahe /

sūta -- yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)

rājā -- (samantād avalokya) sūta akathito 'pi jñāyata eva yatha āyam āśramā abhogas tapo-vanasya iti /

vaikhānasa idānīm eva duhitaraṃ śakuntalām atithisatkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ somatīrthaṃ gataḥ / (KSak_1.13a)

rājā -- api saṃnihito 'tra kula-patiḥ /

vaikhānasa -- idānīm eva duhitaraṃ śakuntalām atithi-satkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ soma-tīrthaṃ gataḥ /

rājā -- sūta codaya aśvān puṇya-āśrama-darśanena tāvad ātmānaṃ punīmahe /

sūta -- yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)

rājā -- (samantād avalokya) sūta akathito 'pi jñāyata eva yatha āyam āśramā abhogas tapo-vanasya iti /

rājā bhavatu / tām eva paśyāmi / sā khalu viditabhaktiṃ māṃ maharṣeḥ kariṣyati / (KSak_1.13a5)

rājā -- bhavatu / tām eva paśyāmi / sā khalu vidita-bhaktiṃ māṃ maharṣeḥ kariṣyati /

vaikhānasa sādhayāmas tāvat (iti saśiṣyo niṣkrāntaḥ) (KSak_1.13a6)

vaikhānasa -- sādhayāmas tāvat (iti saśiṣyo niṣkrāntaḥ)

rājā sūta codayāśvān puṇyāśramadarśanena tāvad ātmānaṃ punīmahe / (KSak_1.13a)

rājā -- api saṃnihito 'tra kula-patiḥ /

vaikhānasa -- idānīm eva duhitaraṃ śakuntalām atithi-satkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ soma-tīrthaṃ gataḥ /

rājā -- sūta codaya aśvān puṇya-āśrama-darśanena tāvad ātmānaṃ punīmahe /

sūta -- yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)

rājā -- (samantād avalokya) sūta akathito 'pi jñāyata eva yatha āyam āśramā abhogas tapo-vanasya iti /

sūta yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati) (KSak_1.13a)

rājā -- api saṃnihito 'tra kula-patiḥ /

vaikhānasa -- idānīm eva duhitaraṃ śakuntalām atithi-satkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ soma-tīrthaṃ gataḥ /

rājā -- sūta codaya aśvān puṇya-āśrama-darśanena tāvad ātmānaṃ punīmahe /

sūta -- yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)

rājā -- (samantād avalokya) sūta akathito 'pi jñāyata eva yatha āyam āśramā abhogas tapo-vanasya iti /

rājā (samantād avalokya) sūta akathito 'pi jñāyata eva yathāyam āśramābhogas tapovanasyeti / (KSak_1.13a)

rājā -- api saṃnihito 'tra kula-patiḥ /

vaikhānasa -- idānīm eva duhitaraṃ śakuntalām atithi-satkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ soma-tīrthaṃ gataḥ /

rājā -- sūta codaya aśvān puṇya-āśrama-darśanena tāvad ātmānaṃ punīmahe /

sūta -- yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)

rājā -- (samantād avalokya) sūta akathito 'pi jñāyata eva yatha āyam āśramā abhogas tapo-vanasya iti /

sūta katham iva / (KSak_1.13a0)

sūta -- katham iva /

rājā kiṃ na paśyati bhavān / iha hi (KSak_1.14b1)

rājā -- kiṃ na paśyati bhavān / iha hi

nīvārāḥ śukagarbhakoṭaramukhabhraṣṭās tarūṇām adhaḥ
prasnigdhāḥ kvacid iṅgudīphālabhidaḥ sūcyanta evopalāḥ /
viśvāsopagamād abhinnagatayaḥ śabdaṃ sahante mṛgās
toyādhārapathāś ca valkalaśikhāniṣyandarekhāṅkitāḥ // KSak_1.14

nīvārāḥ śuka-garbha-koṭara-mukha-bhraṣṭās tarūṇām adhaḥ prasnigdhāḥ kvacid iṅgudī-phāla-bhidaḥ sūcyanta eva upalāḥ / viśvāsa-upagamād abhinna-gatayaḥ śabdaṃ sahante mṛgās toya-ādhāra-pathāś ca valkala-śikhā-niṣyanda-rekhā-aṅkitāḥ //

kulyāmbhobhiḥ pavanacapalaiḥ śākhino dhautamūlā
bhinno rāgaḥ kisalayarucām ājyadhūmodgamena /
ete cārvāgupavanabhuvi chinnadarbhāṅkurāyām
naṣṭāṃśakā hariṇaśiśavo mandamandaṃ caranti // KSak_1.14a

kulya-ambhobhiḥ pavana-capalaiḥ śākhino dhauta-mūlā bhinno rāgaḥ kisalaya-rucām ājya-dhūma-udgamena / ete ca arvāg-upavana-bhuvi chinna-darbha-aṅkurāyām naṣṭa-aṃśakā hariṇa-śiśavo manda-mandaṃ caranti //

sūta -- sarvam upapannam /

rājā -- (stokam antaraṃ gatvā) tapo-vana-nivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /

sūta -- dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /

rājā -- (avatīrya) sūta vinīta-veṣeṇa praveṣṭavyāni tapo-vanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyā abharaṇāni dhanuś ca upanīya arpayati) sūta yāvad āśrama-vāsinaḥ pratyavekṣya aham upāvarte tāvad ārdra-pṛṣṭhāḥ kriyantāṃ vājinaḥ /

kale, p. 20

sūta sarvam upapannam / (KSak_1.14a)

kulya-ambhobhiḥ pavana-capalaiḥ śākhino dhauta-mūlā bhinno rāgaḥ kisalaya-rucām ājya-dhūma-udgamena / ete ca arvāg-upavana-bhuvi chinna-darbha-aṅkurāyām naṣṭa-aṃśakā hariṇa-śiśavo manda-mandaṃ caranti //

sūta -- sarvam upapannam /

rājā -- (stokam antaraṃ gatvā) tapo-vana-nivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /

sūta -- dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /

rājā -- (avatīrya) sūta vinīta-veṣeṇa praveṣṭavyāni tapo-vanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyā abharaṇāni dhanuś ca upanīya arpayati) sūta yāvad āśrama-vāsinaḥ pratyavekṣya aham upāvarte tāvad ārdra-pṛṣṭhāḥ kriyantāṃ vājinaḥ /

rājā (stokam antaraṃ gatvā) tapovananivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi / (KSak_1.14a)

kulya-ambhobhiḥ pavana-capalaiḥ śākhino dhauta-mūlā bhinno rāgaḥ kisalaya-rucām ājya-dhūma-udgamena / ete ca arvāg-upavana-bhuvi chinna-darbha-aṅkurāyām naṣṭa-aṃśakā hariṇa-śiśavo manda-mandaṃ caranti //

sūta -- sarvam upapannam /

rājā -- (stokam antaraṃ gatvā) tapo-vana-nivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /

sūta -- dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /

rājā -- (avatīrya) sūta vinīta-veṣeṇa praveṣṭavyāni tapo-vanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyā abharaṇāni dhanuś ca upanīya arpayati) sūta yāvad āśrama-vāsinaḥ pratyavekṣya aham upāvarte tāvad ārdra-pṛṣṭhāḥ kriyantāṃ vājinaḥ /

sūta dhṛtāḥ pragrahāḥ / avataratv āyuṣmān / (KSak_1.14a)

kulya-ambhobhiḥ pavana-capalaiḥ śākhino dhauta-mūlā bhinno rāgaḥ kisalaya-rucām ājya-dhūma-udgamena / ete ca arvāg-upavana-bhuvi chinna-darbha-aṅkurāyām naṣṭa-aṃśakā hariṇa-śiśavo manda-mandaṃ caranti //

sūta -- sarvam upapannam /

rājā -- (stokam antaraṃ gatvā) tapo-vana-nivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /

sūta -- dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /

rājā -- (avatīrya) sūta vinīta-veṣeṇa praveṣṭavyāni tapo-vanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyā abharaṇāni dhanuś ca upanīya arpayati) sūta yāvad āśrama-vāsinaḥ pratyavekṣya aham upāvarte tāvad ārdra-pṛṣṭhāḥ kriyantāṃ vājinaḥ /

rājā (avatīrya) sūta vinītaveṣeṇa praveṣṭavyāni tapovanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyābharaṇāni dhanuś copanīyārpayati) sūta yāvad āśramavāsinaḥ pratyavekṣyāham upāvarte tāvad ārdrapṛṣṭhāḥ kriyantāṃ vājinaḥ / (KSak_1.14a)

kulya-ambhobhiḥ pavana-capalaiḥ śākhino dhauta-mūlā bhinno rāgaḥ kisalaya-rucām ājya-dhūma-udgamena / ete ca arvāg-upavana-bhuvi chinna-darbha-aṅkurāyām naṣṭa-aṃśakā hariṇa-śiśavo manda-mandaṃ caranti //

sūta -- sarvam upapannam /

rājā -- (stokam antaraṃ gatvā) tapo-vana-nivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /

sūta -- dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /

rājā -- (avatīrya) sūta vinīta-veṣeṇa praveṣṭavyāni tapo-vanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyā abharaṇāni dhanuś ca upanīya arpayati) sūta yāvad āśrama-vāsinaḥ pratyavekṣya aham upāvarte tāvad ārdra-pṛṣṭhāḥ kriyantāṃ vājinaḥ /

sūta tathā (iti niṣkrāntaḥ) (KSak_1.14a5)

sūta -- tathā (iti niṣkrāntaḥ)

rājā (parikramyāvalokya ca) idam āśramadvāram /yāvat praviśāmi (praviśya / nimittaṃ sūcayan) (KSak_1.15b1)

rājā -- (parikramya avalokya ca) idam āśrama-dvāram /yāvat praviśāmi (praviśya / nimittaṃ sūcayan)

śāntam idam āśramapadaṃ sphurati ca bāhuḥ kutaḥ phalam ihāsya /
athavā bhavitavyānāṃ dvārāṇi bhavanti sarvatra // KSak_1.15

śāntam idam āśrama-padaṃ sphurati ca bāhuḥ kutaḥ phalam iha asya / athavā bhavitavyānāṃ dvārāṇi bhavanti sarvatra //

(nepathye) (KSak_1.15a)

(nepathye)

ita itaḥ sakhyau /

ita itaḥ sakhyau / (KSak_1.15a)

(nepathye)

ita itaḥ sakhyau /

rājā (karṇaṃ dattvā) aye dakṣiṇena vṛkṣavāṭikām ālāpa iva śrūyate / yāvad atra gacchāmi / (parikramyāvalokya ca) aye etās tapasvikanyakāḥ svapramāṇānurūpaiḥ secanaghaṭair bālapādapebhyaḥ payo dātum ita evābhivartante (nipuṇaṃ nirūpya) aho madhuram āsāṃ darśanam / (KSak_1.16b1)

rājā -- (karṇaṃ dattvā) aye dakṣiṇena vṛkṣa-vāṭikām ālāpa iva śrūyate / yāvad atra gacchāmi / (parikramya avalokya ca) aye etās tapasvi-kanyakāḥ sva-pramāṇa-anurūpaiḥ secana-ghaṭair bāla-pādapebhyaḥ payo dātum ita eva abhivartante (nipuṇaṃ nirūpya) aho madhuram āsāṃ darśanam /

kale, p. 22

śuddhāntadurlabham idaṃ vapur āśramavāsino yadi janasya /
dūrīkṛtāḥ khalu guṇair udyānalatā vanalatābhiḥ // KSak_1.

śuddha-anta-durlabham idaṃ vapur āśrama-vāsino yadi janasya / dūrī-kṛtāḥ khalu guṇair udyāna-latā vana-latābhiḥ //

yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ) (KSak_1.16a)

yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ)

śakuntalā -- ita itaḥ sakhyau /

anasūyā -- halā śakuntale tvatto 'pi tāta-kāśyapasyā aśrama-vṛkṣakāḥ priyatara īti tarkayāmi / yena nava-mālikā-kusuma-pelavā api tvam eteṣām ālavāla-pūraṇe niyuktā /

śakuntalā -- na kevalaṃ tāta-niyoga eva / asti me sodara-sneho 'py eteṣu / (iti vṛkṣa-secanaṃ rūpayati)

śakuntalā ita itaḥ sakhyau / (KSak_1.16a)

yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ)

śakuntalā -- ita itaḥ sakhyau /

anasūyā -- halā śakuntale tvatto 'pi tāta-kāśyapasyā aśrama-vṛkṣakāḥ priyatara īti tarkayāmi / yena nava-mālikā-kusuma-pelavā api tvam eteṣām ālavāla-pūraṇe niyuktā /

śakuntalā -- na kevalaṃ tāta-niyoga eva / asti me sodara-sneho 'py eteṣu / (iti vṛkṣa-secanaṃ rūpayati)

anasūyā halā śakuntale tvatto 'pi tātakāśyapasyāśramavṛkṣakāḥ priyatareti tarkayāmi / yena navamālikākusumapelavā api tvam eteṣām ālavālapūraṇe niyuktā / (KSak_1.16a)

yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ)

śakuntalā -- ita itaḥ sakhyau /

anasūyā -- halā śakuntale tvatto 'pi tāta-kāśyapasyā aśrama-vṛkṣakāḥ priyatara īti tarkayāmi / yena nava-mālikā-kusuma-pelavā api tvam eteṣām ālavāla-pūraṇe niyuktā /

śakuntalā -- na kevalaṃ tāta-niyoga eva / asti me sodara-sneho 'py eteṣu / (iti vṛkṣa-secanaṃ rūpayati)

śakuntalā na kevalaṃ tātaniyoga eva / asti me sodarasneho 'py eteṣu / (iti vṛkṣasecanaṃ rūpayati) (KSak_1.16a)

yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ)

śakuntalā -- ita itaḥ sakhyau /

anasūyā -- halā śakuntale tvatto 'pi tāta-kāśyapasyā aśrama-vṛkṣakāḥ priyatara īti tarkayāmi / yena nava-mālikā-kusuma-pelavā api tvam eteṣām ālavāla-pūraṇe niyuktā /

śakuntalā -- na kevalaṃ tāta-niyoga eva / asti me sodara-sneho 'py eteṣu / (iti vṛkṣa-secanaṃ rūpayati)

rājā katham iyaṃ sā kaṇvaduhitā / asādhudarśī khalu tatrabhavān kāśyapo ya imām āśramadharme niyuṅkte / (KSak_1.17b1)

rājā -- katham iyaṃ sā kaṇva-duhitā / asādhu-darśī khalu tatra-bhavān kāśyapo ya imām āśrama-dharme niyuṅkte /

idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati /
dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettum ṛṣir vyavasyati // KSak_1.17

idaṃ kila-avyāja-manoharaṃ vapus tapaḥ-kṣamaṃ sādhayituṃ ya icchati / dhruvaṃ sa nīla-utpala-patra-dhārayā śamī-latāṃ chettum ṛṣir vyavasyati //

kale, p. 24

bhavatu / pādapāntarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti) (KSak_1.17a)

bhavatu / pādapa-antarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti)

śakuntalā -- sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantrita āsmi / śithilaya tāvad etat /

anasūyā -- tathā / (iti śikhilayati)

priyaṃvadā -- (sahāsam) atra payo-dhara-vistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase /

śakuntalā sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantritāsmi / śithilaya tāvad etat / (KSak_1.17a)

bhavatu / pādapa-antarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti)

śakuntalā -- sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantrita āsmi / śithilaya tāvad etat /

anasūyā -- tathā / (iti śikhilayati)

priyaṃvadā -- (sahāsam) atra payo-dhara-vistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase /

anasūyā tathā / (iti śikhilayati) (KSak_1.17a)

bhavatu / pādapa-antarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti)

śakuntalā -- sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantrita āsmi / śithilaya tāvad etat /

anasūyā -- tathā / (iti śikhilayati)

priyaṃvadā -- (sahāsam) atra payo-dhara-vistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase /

priyaṃvadā (sahāsam) atra payodharavistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase / (KSak_1.17a)

bhavatu / pādapa-antarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti)

śakuntalā -- sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantrita āsmi / śithilaya tāvad etat /

anasūyā -- tathā / (iti śikhilayati)

priyaṃvadā -- (sahāsam) atra payo-dhara-vistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase /

rājā kāmam ananurūpam asya vapuṣo valkalaṃ na punar alaṃkāraśriyaṃ na puṣyati / kutaḥ (KSak_1.18b1)

rājā -- kāmam ananurūpam asya vapuṣo valkalaṃ na punar alaṃkāra-śriyaṃ na puṣyati / kutaḥ

sarasijam anuviddhaṃ śaivalenāpi ramyam
malinam api himāṃśor lakṣma lakṣmīṃ tanoti /
iyam adhikamanojñā valkalenāpi tanvī /
kim iva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām // KSak_1.18

sarasijam anuviddhaṃ śaivalena api ramyam malinam api hima-aṃśor lakṣma lakṣmīṃ tanoti / iyam adhika-manojñā valkalena api tanvī / kim iva hi madhurāṇāṃ maṇḍanaṃ nā akṛtīnām //

śakuntalā (agrato 'valokya) eṣa vāteritapallavāṅgulībhis tvarayatīva+māṃ kesaravṛkṣakaḥ / yāvad enaṃ saṃbhāvayāmi (iti parikrāmati) (KSak_1.18a)

śakuntalā -- (agrato 'valokya) eṣa vāta-īrita-pallava-aṅgulībhis tvarayati iva+māṃ kesara-vṛkṣakaḥ / yāvad enaṃ saṃbhāvayāmi (iti parikrāmati)

priyaṃvadā -- halā śakuntale atra iva+tāvan muhūrtaṃ tiṣṭha yāvat tvaya ūpagatayā latā-sanātha iva ayaṃ kesara-vṛkṣakaḥ pratibhāti /

ataḥ khalu priyaṃvada āsi tvam /

priyaṃvadā halā śakuntale atreva+tāvan muhūrtaṃ tiṣṭha yāvat tvayopagatayā latāsanātha iva ayaṃ kesaravṛkṣakaḥ pratibhāti / (KSak_1.18a)

śakuntalā -- (agrato 'valokya) eṣa vāta-īrita-pallava-aṅgulībhis tvarayati iva+māṃ kesara-vṛkṣakaḥ / yāvad enaṃ saṃbhāvayāmi (iti parikrāmati)

priyaṃvadā -- halā śakuntale atra iva+tāvan muhūrtaṃ tiṣṭha yāvat tvaya ūpagatayā latā-sanātha iva ayaṃ kesara-vṛkṣakaḥ pratibhāti /

ataḥ khalu priyaṃvada āsi tvam /

kale, p. 26

ataḥ khalu priyaṃvadāsi tvam / (KSak_1.18a)

śakuntalā -- (agrato 'valokya) eṣa vāta-īrita-pallava-aṅgulībhis tvarayati iva+māṃ kesara-vṛkṣakaḥ / yāvad enaṃ saṃbhāvayāmi (iti parikrāmati)

priyaṃvadā -- halā śakuntale atra iva+tāvan muhūrtaṃ tiṣṭha yāvat tvaya ūpagatayā latā-sanātha iva ayaṃ kesara-vṛkṣakaḥ pratibhāti /

ataḥ khalu priyaṃvada āsi tvam /

rājā priyam api tathyam āha śakuntalāṃ priyaṃvadā / asyāḥ khalu (KSak_1.19b1)

rājā -- priyam api tathyam āha śakuntalāṃ priyaṃvadā / asyāḥ khalu

adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū /
kusumam iva lobhanīyaṃ yauvanam aṅgeṣu saṃnaddham // KSak_1.19

adharaḥ kisalaya-rāgaḥ komala-viṭapa-anukāriṇau bāhū / kusumam iva lobhanīyaṃ yauvanam aṅgeṣu saṃnaddham //

anasūyā halā śakuntale iyaṃ svayaṃ varavadhūḥ sahakārasya tvayā kṛtanāmadheyā vanajyotsneti navamālikā / enāṃ vismṛtāsi / (KSak_1.19a)

anasūyā -- halā śakuntale iyaṃ svayaṃ vara-vadhūḥ saha-kārasya tvayā kṛta-nāmadheyā vana-jyotsna īti nava-mālikā / enāṃ vismṛta āsi /

śakuntalā -- tad ātmānam api vismariṣyāmi / (latām upetya avalokya ca) halā ramaṇīye khalu kāla etasya latā-pādapa-mithunasya vyatikaraḥ saṃvṛttaḥ / nava-kusuma-yauvanā vana-jyotsnā snigdha-pallavataya ūpabhoga-kṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)

priyaṃvadā -- anasūye jānāsi kiṃ śakuntalā vana-jyotsnām atimātraṃ paśyati iti /

anasūyā -- na khalu vibhāvayāmi / kathaya /

rājā -- api nāma kula-pater iyam asavarṇa-kṣetra-saṃbhavā syāt / athavā kṛtaṃ saṃdehena

śakuntalā tad ātmānam api vismariṣyāmi / (latām upetyāvalokya ca) halā ramaṇīye khalu kāla etasya latāpādapamithunasya vyatikaraḥ saṃvṛttaḥ / navakusumayauvanā vanajyotsnā snigdhapallavatayopabhogakṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati) (KSak_1.19a)

anasūyā -- halā śakuntale iyaṃ svayaṃ vara-vadhūḥ saha-kārasya tvayā kṛta-nāmadheyā vana-jyotsna īti nava-mālikā / enāṃ vismṛta āsi /

śakuntalā -- tad ātmānam api vismariṣyāmi / (latām upetya avalokya ca) halā ramaṇīye khalu kāla etasya latā-pādapa-mithunasya vyatikaraḥ saṃvṛttaḥ / nava-kusuma-yauvanā vana-jyotsnā snigdha-pallavataya ūpabhoga-kṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)

priyaṃvadā -- anasūye jānāsi kiṃ śakuntalā vana-jyotsnām atimātraṃ paśyati iti /

anasūyā -- na khalu vibhāvayāmi / kathaya /

rājā -- api nāma kula-pater iyam asavarṇa-kṣetra-saṃbhavā syāt / athavā kṛtaṃ saṃdehena

priyaṃvadā anasūye jānāsi kiṃ śakuntalā vanajyotsnām atimātraṃ paśyatīti / (KSak_1.19a)

anasūyā -- halā śakuntale iyaṃ svayaṃ vara-vadhūḥ saha-kārasya tvayā kṛta-nāmadheyā vana-jyotsna īti nava-mālikā / enāṃ vismṛta āsi /

śakuntalā -- tad ātmānam api vismariṣyāmi / (latām upetya avalokya ca) halā ramaṇīye khalu kāla etasya latā-pādapa-mithunasya vyatikaraḥ saṃvṛttaḥ / nava-kusuma-yauvanā vana-jyotsnā snigdha-pallavataya ūpabhoga-kṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)

priyaṃvadā -- anasūye jānāsi kiṃ śakuntalā vana-jyotsnām atimātraṃ paśyati iti /

anasūyā -- na khalu vibhāvayāmi / kathaya /

rājā -- api nāma kula-pater iyam asavarṇa-kṣetra-saṃbhavā syāt / athavā kṛtaṃ saṃdehena

anasūyā na khalu vibhāvayāmi / kathaya / (KSak_1.19a)

anasūyā -- halā śakuntale iyaṃ svayaṃ vara-vadhūḥ saha-kārasya tvayā kṛta-nāmadheyā vana-jyotsna īti nava-mālikā / enāṃ vismṛta āsi /

śakuntalā -- tad ātmānam api vismariṣyāmi / (latām upetya avalokya ca) halā ramaṇīye khalu kāla etasya latā-pādapa-mithunasya vyatikaraḥ saṃvṛttaḥ / nava-kusuma-yauvanā vana-jyotsnā snigdha-pallavataya ūpabhoga-kṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)

priyaṃvadā -- anasūye jānāsi kiṃ śakuntalā vana-jyotsnām atimātraṃ paśyati iti /

anasūyā -- na khalu vibhāvayāmi / kathaya /

rājā -- api nāma kula-pater iyam asavarṇa-kṣetra-saṃbhavā syāt / athavā kṛtaṃ saṃdehena

pri yathā vanajyotsnānurūpeṇa pādapena saṃgatā api nāmaivam aham apy ātmano 'nurūpaṃ varaṃ labheyeti / (KSak_1.19a5)

pri -- yathā vana-jyotsna ānurūpeṇa pādapena saṃgatā api nāma evam aham apy ātmano 'nurūpaṃ varaṃ labheya iti /

śaku eṣa nūnaṃ tavātmagato manorathaḥ / (iti kalaśam āvarjayati) (KSak_1.19a6)

śaku -- eṣa nūnaṃ tavā atma-gato manorathaḥ / (iti kalaśam āvarjayati)

kale, p. 28

rājā api nāma kulapater iyam asavarṇakṣetrasaṃbhavā syāt / athavā kṛtaṃ saṃdehena (KSak_1.19a)

anasūyā -- halā śakuntale iyaṃ svayaṃ vara-vadhūḥ saha-kārasya tvayā kṛta-nāmadheyā vana-jyotsna īti nava-mālikā / enāṃ vismṛta āsi /

śakuntalā -- tad ātmānam api vismariṣyāmi / (latām upetya avalokya ca) halā ramaṇīye khalu kāla etasya latā-pādapa-mithunasya vyatikaraḥ saṃvṛttaḥ / nava-kusuma-yauvanā vana-jyotsnā snigdha-pallavataya ūpabhoga-kṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)

priyaṃvadā -- anasūye jānāsi kiṃ śakuntalā vana-jyotsnām atimātraṃ paśyati iti /

anasūyā -- na khalu vibhāvayāmi / kathaya /

rājā -- api nāma kula-pater iyam asavarṇa-kṣetra-saṃbhavā syāt / athavā kṛtaṃ saṃdehena

asaṃśayaṃ kṣatraparigrahakṣamā yad āryam asyām abhilāṣi me manaḥ /
satāṃ hi saṃdehapadeṣu vastuṣu pramāṇam antaḥkaraṇa pravṛttayaḥ // KSak_1.20

asaṃśayaṃ kṣatra-parigraha-kṣamā yad āryam asyām abhilāṣi me manaḥ / satāṃ hi saṃdeha-padeṣu vastuṣu pramāṇam antaḥ-karaṇa pravṛttayaḥ //

tathāpi tattvata enām upalabhye / (KSak_1.20a)

tatha āpi tattvata enām upalabhye /

śaku -- (sasaṃbhramam) ambho / salila-seka-saṃbhrama-udgato navamālikām ujjhitvā vadanaṃ me madhu-karo 'bhivartate (iti bhramara-bādhāṃ rūpayati)

śaku (sasaṃbhramam) ambho / salilasekasaṃbhramodgato navamālikām ujjhitvā vadanaṃ me madhukaro 'bhivartate (iti bhramarabādhāṃ rūpayati) (KSak_1.20a)

tatha āpi tattvata enām upalabhye /

śaku -- (sasaṃbhramam) ambho / salila-seka-saṃbhrama-udgato navamālikām ujjhitvā vadanaṃ me madhu-karo 'bhivartate (iti bhramara-bādhāṃ rūpayati)

rājā (saspṛham) (KSak_1.21b1)

rājā -- (saspṛham)

calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīm
rahasy ākhyāyīva+svanasi mṛdu karṇāntikacaraḥ /
karau vyādhunvatyāḥ pibasi ratisarvasvam adharam
vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī // KSak_1.21

cala-apāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīm rahasy ākhyāyi īva+svanasi mṛdu karṇa-antika-caraḥ / karau vyādhunvatyāḥ pibasi rati-sarvasvam adharam vayaṃ tattva-anveṣān madhu-kara hatās tvaṃ khalu kṛtī //

kale, p. 30

na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhukareṇābhibhūyamānām / (KSak_1.21a)

na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhu-kareṇa abhibhūyamānām /

ubhe -- (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rāja-rakṣitavyāni tapo-vanāni nāma /

rājā -- avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam -- (ity ardha-ukte svagatam) rāja-bhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye /

śaku -- (pada-antare sthitvā /sadṛṣṭi-kṣepam) katham ito 'pi mām anusarati /

ubhe (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rājarakṣitavyāni tapovanāni nāma / (KSak_1.21a)

na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhu-kareṇa abhibhūyamānām /

ubhe -- (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rāja-rakṣitavyāni tapo-vanāni nāma /

rājā -- avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam -- (ity ardha-ukte svagatam) rāja-bhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye /

śaku -- (pada-antare sthitvā /sadṛṣṭi-kṣepam) katham ito 'pi mām anusarati /

rājā avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam (ity ardhokte svagatam) rājabhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye / (KSak_1.21a)

na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhu-kareṇa abhibhūyamānām /

ubhe -- (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rāja-rakṣitavyāni tapo-vanāni nāma /

rājā -- avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam -- (ity ardha-ukte svagatam) rāja-bhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye /

śaku -- (pada-antare sthitvā /sadṛṣṭi-kṣepam) katham ito 'pi mām anusarati /

śaku (padāntare sthitvā /sadṛṣṭikṣepam) katham ito 'pi mām anusarati / (KSak_1.21a)

na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhu-kareṇa abhibhūyamānām /

ubhe -- (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rāja-rakṣitavyāni tapo-vanāni nāma /

rājā -- avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam -- (ity ardha-ukte svagatam) rāja-bhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye /

śaku -- (pada-antare sthitvā /sadṛṣṭi-kṣepam) katham ito 'pi mām anusarati /

kale, p. 32

rājā (satvaram upasṛtya) āḥ (KSak_1.22b1)

rājā -- (satvaram upasṛtya) āḥ

kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām /
ayam ācaraty avinayaṃ mugdhāsu tapasvikanyāsu // KSak_1.22

kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām / ayam ācaraty avinayaṃ mugdhāsu tapasvi-kanyāsu //

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ) (KSak_1.22a)

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇa abhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

rājā -- (śakuntalā-abhimukho bhūtvā) api tapo vardhate /

(śakuntalā sādhvasād avacanā tiṣṭhati)

priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /

rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atra upaviśāmaḥ (iti sarvā upaviśanti)

anasūyā āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priyasakhī madhukareṇābhibhūyamānā kātarībhūtā / (iti śakuntalāṃ darśayati) (KSak_1.22a)

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇa abhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

rājā -- (śakuntalā-abhimukho bhūtvā) api tapo vardhate /

(śakuntalā sādhvasād avacanā tiṣṭhati)

priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /

rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atra upaviśāmaḥ (iti sarvā upaviśanti)

rājā (śakuntalābhimukho bhūtvā) api tapo vardhate / (KSak_1.22a)

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇa abhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

rājā -- (śakuntalā-abhimukho bhūtvā) api tapo vardhate /

(śakuntalā sādhvasād avacanā tiṣṭhati)

priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /

rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atra upaviśāmaḥ (iti sarvā upaviśanti)

(śakuntalā sādhvasād avacanā tiṣṭhati) (KSak_1.22a)

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇa abhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

rājā -- (śakuntalā-abhimukho bhūtvā) api tapo vardhate /

(śakuntalā sādhvasād avacanā tiṣṭhati)

priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /

rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atra upaviśāmaḥ (iti sarvā upaviśanti)

anasūyā idānīm atithiviśeṣalābhena / halā śakuntale gacchoṭajam / phalamiśram argham upahara / idaṃ pādodakaṃ bhaviṣyati / (KSak_1.22a5)

anasūyā -- idānīm atithi-viśeṣa-lābhena / halā śakuntale gaccha uṭajam / phala-miśram argham upahara / idaṃ pāda-udakaṃ bhaviṣyati /

āryasya madhura-ālāpa-janito viśrambho māṃ mantrayate katama āryeṇa rājarṣi-vaṃśo 'laṃkriyate katamo vā viraha-paryutsuka-janaḥ kuto deśaḥ kiṃ nimittaṃ vā sukumārataro 'pi tapo-vana-gamana-pariśramasyā atmā padam upanītaḥ /

rājā -- bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaḥ / iyaṃ ca vaḥ sakhī tad ātmaja īti katham etat /

rājā bhavatīnāṃ sūnṛtayā eva kṛtam ātithyam / (KSak_1.22a6)

rājā -- bhavatīnāṃ sūnṛtayā eva kṛtam ātithyam /

śaku -- (ātma-gatam) hṛdaya ma ūttāmya / eṣā tvayā cintitāny anasūyā mantrayate /

anasūyā -- śṛṇotv āryaḥ / asti ko 'pi kauśika iti gotra-nāma-dheyo mahā-prabhāvo rājarṣiḥ /

priyaṃvadā tena hy asyāṃ prachāyaśītalāyāṃ saptaparṇavedikāyāṃ muhūrtam upaviśya pariśramavinodaṃ karotv āryaḥ / (KSak_1.22a)

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇa abhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

rājā -- (śakuntalā-abhimukho bhūtvā) api tapo vardhate /

(śakuntalā sādhvasād avacanā tiṣṭhati)

priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /

rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atra upaviśāmaḥ (iti sarvā upaviśanti)

kale, p. 34

rājā nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ / (KSak_1.22a)

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇa abhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

rājā -- (śakuntalā-abhimukho bhūtvā) api tapo vardhate /

(śakuntalā sādhvasād avacanā tiṣṭhati)

priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /

rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atra upaviśāmaḥ (iti sarvā upaviśanti)

anasūyā halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atropaviśāmaḥ (iti sarvā upaviśanti) (KSak_1.22a)

(sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇa abhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

rājā -- (śakuntalā-abhimukho bhūtvā) api tapo vardhate /

(śakuntalā sādhvasād avacanā tiṣṭhati)

priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /

rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atra upaviśāmaḥ (iti sarvā upaviśanti)

śaku (ātmagatam) kiṃ nu khalv imaṃ prekṣya tapovanavirodhino vikārasya gamanīyāsmi saṃvṛttā / (KSak_1.22a0)

śaku -- (ātma-gatam) kiṃ nu khalv imaṃ prekṣya tapo-vana-virodhino vikārasya gamanīya āsmi saṃvṛttā /

śaku -- tataḥ kiṃ bhavet /

ana -- śṛṇotv āryaḥ / gautamī-tīre purā kila tasya rājarṣer ugre tapasi vartamānasya kim api jāta-śaṅkair devair menakā nāma-apsarāḥ preṣitā niyama-vighna-kāriṇī /

rājā (sarvā vilokya) aho samavayorūparamaṇīyaṃ bhavatīnāṃ sauhārdam / (KSak_1.22a1)

rājā -- (sarvā vilokya) aho sama-vayo-rūpa-ramaṇīyaṃ bhavatīnāṃ sauhārdam /

sakhyau -- imaṃ jīvita-sarvasvena apy atithi-viśeṣaṃ kṛta-arthaṃ kariṣyati /

rājā -- asty etad anya-samādhi-bhīrutvaṃ devānām /

pri (janāntikam) anasūye ko nu khalv eṣa caturagambhīrākṛtir madhuraṃ priyam ālapan prabhāvavān iva lakṣyate / (KSak_1.22a2)

pri -- (jana-antikam) anasūye ko nu khalv eṣa catura-gambhīra-ākṛtir madhuraṃ priyam ālapan prabhāvavān iva lakṣyate /

śaku -- yuvām apetam / kim api hṛdaye kṛtvā matrayethe / na yuvayor vacanaṃ śroṣyāmi /

anasūyā -- tato vasanta-udāra-samaye tasyā unmādayitṛ rūpaṃ prekṣya -- (ity ardha-ukte lajjayā viramati)

ana sakhi mama apy asti kautūhalam / pṛcchāmi tāvad enam (KSak_1.22a3)

ana -- sakhi mama apy asti kautūhalam / pṛcchāmi tāvad enam

rājā -- vayam api tāvad bhavatyoḥ sakhī-gataṃ kim api pṛcchāmaḥ /

rājā -- parastāj jñāyata eva / sarvatha āpsaraḥ-saṃbhava aiṣā /

(prakāśam) (KSak_1.22a4)

(prakāśam)

sakkyau -- ārya anugraha iva iyam abhyarthanā /

anasūyā -- atha kim /

āryasya madhurālāpajanito viśrambho māṃ mantrayate katama āryeṇa rājarṣivaṃśo 'laṃkriyate katamo vā virahaparyutsukajanaḥ kuto deśaḥ kiṃ nimittaṃ vā sukumārataro 'pi tapovanagamanapariśramasyātmā padam upanītaḥ / (KSak_1.22a5)

anasūyā -- idānīm atithi-viśeṣa-lābhena / halā śakuntale gaccha uṭajam / phala-miśram argham upahara / idaṃ pāda-udakaṃ bhaviṣyati /

āryasya madhura-ālāpa-janito viśrambho māṃ mantrayate katama āryeṇa rājarṣi-vaṃśo 'laṃkriyate katamo vā viraha-paryutsuka-janaḥ kuto deśaḥ kiṃ nimittaṃ vā sukumārataro 'pi tapo-vana-gamana-pariśramasyā atmā padam upanītaḥ /

rājā -- bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaḥ / iyaṃ ca vaḥ sakhī tad ātmaja īti katham etat /

kale, p. 36

śaku (ātmagatam) hṛdaya mottāmya / eṣā tvayā cintitāny anasūyā mantrayate / (KSak_1.22a6)

rājā -- bhavatīnāṃ sūnṛtayā eva kṛtam ātithyam /

śaku -- (ātma-gatam) hṛdaya ma ūttāmya / eṣā tvayā cintitāny anasūyā mantrayate /

anasūyā -- śṛṇotv āryaḥ / asti ko 'pi kauśika iti gotra-nāma-dheyo mahā-prabhāvo rājarṣiḥ /

rājā (ātmagatam) katham idānīm ātmānaṃ nivedayāmi kathaṃ vātmāpahāraṃ karomi / bhavatu / evaṃ tāvad enāṃ vakṣye / (prakāśam) bhavati yaḥ pauraveṇa rājñā dharmādhikāre niyuktaḥ so 'ham avighnakriyopalambhāya dharmāraṇyam idam āyātaḥ / (KSak_1.22a7)

rājā --- (ātma-gatam) katham idānīm ātmānaṃ nivedayāmi kathaṃ vā ātma-apahāraṃ karomi / bhavatu / evaṃ tāvad enāṃ vakṣye / (prakāśam) bhavati yaḥ pauraveṇa rājñā dharma-adhikāre niyuktaḥ so 'ham avighna-kriyā-upalambhāya dharma-araṇyam idam āyātaḥ /

rājā -- asti / śrūyate /

(śakuntalā śṛṅgāralajjāṃ rūpayati) (KSak_1.22a8)

(śakuntalā śṛṅgāra-lajjāṃ rūpayati)

ana -- tam āvayoḥ priya-sakhyāḥ prabhavam avagaccha / ujjhitāyāḥ śarīra-saṃvardhana-ādibhis tāta-kāśyapo 'syāḥ pitā /

ana (ubhayor ākāraṃ viditvā / janāntikam) halā śakuntale yad yatrādya tātaḥ saṃnihito bhavet / (KSak_1.22a9)

ana -- (ubhayor ākāraṃ viditvā / jana-antikam) halā śakuntale yad yatra adya tātaḥ saṃnihito bhavet /

rājā -- ujjhita-śabdena janitaṃ me kautūhalam / ā-mūlāt+śrotum icchāmi /

śaku tataḥ kiṃ bhavet / (KSak_1.22a0)

śaku -- (ātma-gatam) kiṃ nu khalv imaṃ prekṣya tapo-vana-virodhino vikārasya gamanīya āsmi saṃvṛttā /

śaku -- tataḥ kiṃ bhavet /

ana -- śṛṇotv āryaḥ / gautamī-tīre purā kila tasya rājarṣer ugre tapasi vartamānasya kim api jāta-śaṅkair devair menakā nāma-apsarāḥ preṣitā niyama-vighna-kāriṇī /

sakhyau imaṃ jīvitasarvasvenāpy atithiviśeṣaṃ kṛtārthaṃ kariṣyati / (KSak_1.22a1)

rājā -- (sarvā vilokya) aho sama-vayo-rūpa-ramaṇīyaṃ bhavatīnāṃ sauhārdam /

sakhyau -- imaṃ jīvita-sarvasvena apy atithi-viśeṣaṃ kṛta-arthaṃ kariṣyati /

rājā -- asty etad anya-samādhi-bhīrutvaṃ devānām /

śaku yuvām apetam / kim api hṛdaye kṛtvā matrayethe / na yuvayor vacanaṃ śroṣyāmi / (KSak_1.22a2)

pri -- (jana-antikam) anasūye ko nu khalv eṣa catura-gambhīra-ākṛtir madhuraṃ priyam ālapan prabhāvavān iva lakṣyate /

śaku -- yuvām apetam / kim api hṛdaye kṛtvā matrayethe / na yuvayor vacanaṃ śroṣyāmi /

anasūyā -- tato vasanta-udāra-samaye tasyā unmādayitṛ rūpaṃ prekṣya -- (ity ardha-ukte lajjayā viramati)

kale, p. 38

rājā vayam api tāvad bhavatyoḥ sakhīgataṃ kim api pṛcchāmaḥ / (KSak_1.22a3)

ana -- sakhi mama apy asti kautūhalam / pṛcchāmi tāvad enam

rājā -- vayam api tāvad bhavatyoḥ sakhī-gataṃ kim api pṛcchāmaḥ /

rājā -- parastāj jñāyata eva / sarvatha āpsaraḥ-saṃbhava aiṣā /

sakkyau ārya anugraha iveyam abhyarthanā / (KSak_1.22a4)

(prakāśam)

sakkyau -- ārya anugraha iva iyam abhyarthanā /

anasūyā -- atha kim /

rājā bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaḥ / iyaṃ ca vaḥ sakhī tad ātmajeti katham etat / (KSak_1.22a5)

anasūyā -- idānīm atithi-viśeṣa-lābhena / halā śakuntale gaccha uṭajam / phala-miśram argham upahara / idaṃ pāda-udakaṃ bhaviṣyati /

āryasya madhura-ālāpa-janito viśrambho māṃ mantrayate katama āryeṇa rājarṣi-vaṃśo 'laṃkriyate katamo vā viraha-paryutsuka-janaḥ kuto deśaḥ kiṃ nimittaṃ vā sukumārataro 'pi tapo-vana-gamana-pariśramasyā atmā padam upanītaḥ /

rājā -- bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaḥ / iyaṃ ca vaḥ sakhī tad ātmaja īti katham etat /

anasūyā śṛṇotv āryaḥ / asti ko 'pi kauśika iti gotranāmadheyo mahāprabhāvo rājarṣiḥ / (KSak_1.22a6)

rājā -- bhavatīnāṃ sūnṛtayā eva kṛtam ātithyam /

śaku -- (ātma-gatam) hṛdaya ma ūttāmya / eṣā tvayā cintitāny anasūyā mantrayate /

anasūyā -- śṛṇotv āryaḥ / asti ko 'pi kauśika iti gotra-nāma-dheyo mahā-prabhāvo rājarṣiḥ /

rājā asti / śrūyate / (KSak_1.22a7)

rājā --- (ātma-gatam) katham idānīm ātmānaṃ nivedayāmi kathaṃ vā ātma-apahāraṃ karomi / bhavatu / evaṃ tāvad enāṃ vakṣye / (prakāśam) bhavati yaḥ pauraveṇa rājñā dharma-adhikāre niyuktaḥ so 'ham avighna-kriyā-upalambhāya dharma-araṇyam idam āyātaḥ /

rājā -- asti / śrūyate /

ana tam āvayoḥ priyasakhyāḥ prabhavam avagaccha / ujjhitāyāḥ śarīrasaṃvardhanādibhis tātakāśyapo 'syāḥ pitā / (KSak_1.22a8)

(śakuntalā śṛṅgāra-lajjāṃ rūpayati)

ana -- tam āvayoḥ priya-sakhyāḥ prabhavam avagaccha / ujjhitāyāḥ śarīra-saṃvardhana-ādibhis tāta-kāśyapo 'syāḥ pitā /

kale, p. 40

rājā ujjhitaśabdena janitaṃ me kautūhalam / āmūlāt+śrotum icchāmi / (KSak_1.22a9)

ana -- (ubhayor ākāraṃ viditvā / jana-antikam) halā śakuntale yad yatra adya tātaḥ saṃnihito bhavet /

rājā -- ujjhita-śabdena janitaṃ me kautūhalam / ā-mūlāt+śrotum icchāmi /

ana śṛṇotv āryaḥ / gautamītīre purā kila tasya rājarṣer ugre tapasi vartamānasya kim api jātaśaṅkair devair menakā nāmāpsarāḥ preṣitā niyamavighnakāriṇī / (KSak_1.22a0)

śaku -- (ātma-gatam) kiṃ nu khalv imaṃ prekṣya tapo-vana-virodhino vikārasya gamanīya āsmi saṃvṛttā /

śaku -- tataḥ kiṃ bhavet /

ana -- śṛṇotv āryaḥ / gautamī-tīre purā kila tasya rājarṣer ugre tapasi vartamānasya kim api jāta-śaṅkair devair menakā nāma-apsarāḥ preṣitā niyama-vighna-kāriṇī /

rājā asty etad anyasamādhibhīrutvaṃ devānām / (KSak_1.22a1)

rājā -- (sarvā vilokya) aho sama-vayo-rūpa-ramaṇīyaṃ bhavatīnāṃ sauhārdam /

sakhyau -- imaṃ jīvita-sarvasvena apy atithi-viśeṣaṃ kṛta-arthaṃ kariṣyati /

rājā -- asty etad anya-samādhi-bhīrutvaṃ devānām /

anasūyā tato vasantodārasamaye tasyā unmādayitṛ rūpaṃ prekṣya (ity ardhokte lajjayā viramati) (KSak_1.22a2)

pri -- (jana-antikam) anasūye ko nu khalv eṣa catura-gambhīra-ākṛtir madhuraṃ priyam ālapan prabhāvavān iva lakṣyate /

śaku -- yuvām apetam / kim api hṛdaye kṛtvā matrayethe / na yuvayor vacanaṃ śroṣyāmi /

anasūyā -- tato vasanta-udāra-samaye tasyā unmādayitṛ rūpaṃ prekṣya -- (ity ardha-ukte lajjayā viramati)

rājā parastāj jñāyata eva / sarvathāpsaraḥsaṃbhavaiṣā / (KSak_1.22a3)

ana -- sakhi mama apy asti kautūhalam / pṛcchāmi tāvad enam

rājā -- vayam api tāvad bhavatyoḥ sakhī-gataṃ kim api pṛcchāmaḥ /

rājā -- parastāj jñāyata eva / sarvatha āpsaraḥ-saṃbhava aiṣā /

anasūyā atha kim / (KSak_1.22a4)

(prakāśam)

sakkyau -- ārya anugraha iva iyam abhyarthanā /

anasūyā -- atha kim /

rājā upapadye / (KSak_1.23b1)

rājā -- upapadye /

mānuṣīṣu kathaṃ vā syād asya rūpasya saṃbhavaḥ /
na prabhātaralaṃ jyotir udeti vasudhātalāt // KSak_1.23

mānuṣīṣu kathaṃ vā syād asya rūpasya saṃbhavaḥ / na prabhā-taralaṃ jyotir udeti vasudhā-talāt //

(śakuntalādhomukhī tiṣṭhati) (KSak_1.23a)

(śakuntala ādho-mukhī tiṣṭhati)

rājā -- (ātma-gatam) labdha-avakāśo me mano-rathaḥ / kiṃ tu sakhyā parihāsa-udāhṛtāṃ vara-prārthanāṃ śrutvā dhṛta-dvaidhī-bhāva-kātaraṃ me manaḥ /

pri -- (sasmitaṃ śakuntalāṃ vilokya nāyaka-abhimukhī bhūtvā)

punar api vaktu-kāma ivā aryaḥ /

pri -- alaṃ vicārya / aniyantraṇa-anuyogas tapasvi-jano nāma /

rājā (ātmagatam) labdhāvakāśo me manorathaḥ / kiṃ tu sakhyā parihāsodāhṛtāṃ varaprārthanāṃ śrutvā dhṛtadvaidhībhāvakātaraṃ me manaḥ / (KSak_1.23a)

(śakuntala ādho-mukhī tiṣṭhati)

rājā -- (ātma-gatam) labdha-avakāśo me mano-rathaḥ / kiṃ tu sakhyā parihāsa-udāhṛtāṃ vara-prārthanāṃ śrutvā dhṛta-dvaidhī-bhāva-kātaraṃ me manaḥ /

pri -- (sasmitaṃ śakuntalāṃ vilokya nāyaka-abhimukhī bhūtvā)

punar api vaktu-kāma ivā aryaḥ /

pri -- alaṃ vicārya / aniyantraṇa-anuyogas tapasvi-jano nāma /

pri (sasmitaṃ śakuntalāṃ vilokya nāyakābhimukhī bhūtvā) (KSak_1.23a)

(śakuntala ādho-mukhī tiṣṭhati)

rājā -- (ātma-gatam) labdha-avakāśo me mano-rathaḥ / kiṃ tu sakhyā parihāsa-udāhṛtāṃ vara-prārthanāṃ śrutvā dhṛta-dvaidhī-bhāva-kātaraṃ me manaḥ /

pri -- (sasmitaṃ śakuntalāṃ vilokya nāyaka-abhimukhī bhūtvā)

punar api vaktu-kāma ivā aryaḥ /

pri -- alaṃ vicārya / aniyantraṇa-anuyogas tapasvi-jano nāma /

punar api vaktukāma ivāryaḥ / (KSak_1.23a)

(śakuntala ādho-mukhī tiṣṭhati)

rājā -- (ātma-gatam) labdha-avakāśo me mano-rathaḥ / kiṃ tu sakhyā parihāsa-udāhṛtāṃ vara-prārthanāṃ śrutvā dhṛta-dvaidhī-bhāva-kātaraṃ me manaḥ /

pri -- (sasmitaṃ śakuntalāṃ vilokya nāyaka-abhimukhī bhūtvā)

punar api vaktu-kāma ivā aryaḥ /

pri -- alaṃ vicārya / aniyantraṇa-anuyogas tapasvi-jano nāma /

(śakuntalāṃ sakhīm aṅgulyā tarjayati) (KSak_1.23a5)

(śakuntalāṃ sakhīm aṅgulyā tarjayati)

kale, p. 42

rājā samyag upalakṣitaṃ bhavatyā / asti naḥ saccaritaśravaṇalobhād anyad api praṣṭavyam / (KSak_1.23a6)

rājā -- samyag upalakṣitaṃ bhavatyā / asti naḥ sac-carita-śravaṇa-lobhād anyad api praṣṭavyam /

pri alaṃ vicārya / aniyantraṇānuyogas tapasvijano nāma / (KSak_1.23a)

(śakuntala ādho-mukhī tiṣṭhati)

rājā -- (ātma-gatam) labdha-avakāśo me mano-rathaḥ / kiṃ tu sakhyā parihāsa-udāhṛtāṃ vara-prārthanāṃ śrutvā dhṛta-dvaidhī-bhāva-kātaraṃ me manaḥ /

pri -- (sasmitaṃ śakuntalāṃ vilokya nāyaka-abhimukhī bhūtvā)

punar api vaktu-kāma ivā aryaḥ /

pri -- alaṃ vicārya / aniyantraṇa-anuyogas tapasvi-jano nāma /

rājā it sakhīṃ te jñātum icchāmi / (KSak_1.24b1)

rājā -- it sakhīṃ te jñātum icchāmi /

vaikhānasaṃ kim anayā vratam āpradānād
vyāpārarodhi madanasya niṣevitavyam /
atyantam ātmasadṛśekṣaṇavallabhābhir
āho nivatsyati sama hariṇāṅganābhi // KSak_1.24

vaikhānasaṃ kim anayā vratam ā-pradānād vyāpāra-rodhi madanasya niṣevitavyam / atyantam ātma-sadṛśa-īkṣaṇa-vallabhābhir āho nivatsyati sama hariṇa-aṅganābhi //

pri ārya dharmacaraṇe 'pi paravaśo 'yaṃ janaḥ / guroḥ punar asyā anurūpavarapradāne saṃkalpaḥ / (KSak_1.24a)

pri -- ārya dharma-caraṇe 'pi para-vaśo 'yaṃ janaḥ / guroḥ punar asyā anurūpa-vara-pradāne saṃkalpaḥ /

rājā (ātmagatam) an duravāpeyaṃ khalu prārthanā / (KSak_1.25b1)

rājā -- (ātma-gatam) an duravāpa īyaṃ khalu prārthanā /

bhava hṛdaya sābhilāṣaṃ saṃprati saṃdeha nirṇayo jātaḥ /
āśaṅkase yad agniṃ tad idaṃ sparśakṣamaṃ ratnam // KSak_1.25

bhava hṛdaya sābhilāṣaṃ saṃprati saṃdeha nirṇayo jātaḥ / āśaṅkase yad agniṃ tad idaṃ sparśa-kṣamaṃ ratnam //

śaku (saroṣam iva) anasūye gamiṣyāmy aham / (KSak_1.25a)

śaku -- (saroṣam iva) anasūye gamiṣyāmy aham /

ana -- kiṃ nimittam /

śaku -- imām asaṃbaddha-pralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi /

ana -- sakhi na yuktam akṛta-satkāram atithi-viśeṣaṃ visṛjya svachandato gamanam /

ana kiṃ nimittam / (KSak_1.25a)

śaku -- (saroṣam iva) anasūye gamiṣyāmy aham /

ana -- kiṃ nimittam /

śaku -- imām asaṃbaddha-pralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi /

ana -- sakhi na yuktam akṛta-satkāram atithi-viśeṣaṃ visṛjya svachandato gamanam /

śaku imām asaṃbaddhapralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi / (KSak_1.25a)

śaku -- (saroṣam iva) anasūye gamiṣyāmy aham /

ana -- kiṃ nimittam /

śaku -- imām asaṃbaddha-pralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi /

ana -- sakhi na yuktam akṛta-satkāram atithi-viśeṣaṃ visṛjya svachandato gamanam /

kale, p. 44

ana sakhi na yuktam akṛtasatkāram atithiviśeṣaṃ visṛjya svachandato gamanam / (KSak_1.25a)

śaku -- (saroṣam iva) anasūye gamiṣyāmy aham /

ana -- kiṃ nimittam /

śaku -- imām asaṃbaddha-pralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi /

ana -- sakhi na yuktam akṛta-satkāram atithi-viśeṣaṃ visṛjya svachandato gamanam /

(śakuntalā na kiṃcid uktvā prasthitaiva) (KSak_1.25a5)

(śakuntalā na kiṃcid uktvā prasthita aiva)

rājā (grahītum icchan nigṛhyātmānam / ātmagatam) aho ceṣṭā+pratirūpikā kāmijanamanovṛttiḥ / ahaṃ hi (KSak_1.26b1)

rājā -- (grahītum icchan nigṛhyā atmānam / ātma-gatam) aho ceṣṭā+pratirūpikā kāmi-jana-mano-vṛttiḥ / ahaṃ hi

anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ /
sthānād anuccalann api gatveva+punaḥ pratinivṛttaḥ // KSak_1.26

anuyāsyan muni-tanayāṃ sahasā vinayena vārita-prasaraḥ / sthānād anuccalann api gatva īva+punaḥ pratinivṛttaḥ //

pri (śakuntalāṃ nirudhya) halā na te yuktaṃ gantum / (KSak_1.26a)

pri -- (śakuntalāṃ nirudhya) halā na te yuktaṃ gantum /

śaku -- (sabhrū-bhaṅgam) kiṃ nimittam /

pri -- vṛkṣa-secane dve dārayasi me / ehi tāvat / ātmānaṃ mocayitvā tato gamiṣyasi (iti balād enāṃ nivartayati)

śaku (sabhrūbhaṅgam) kiṃ nimittam / (KSak_1.26a)

pri -- (śakuntalāṃ nirudhya) halā na te yuktaṃ gantum /

śaku -- (sabhrū-bhaṅgam) kiṃ nimittam /

pri -- vṛkṣa-secane dve dārayasi me / ehi tāvat / ātmānaṃ mocayitvā tato gamiṣyasi (iti balād enāṃ nivartayati)

pri vṛkṣasecane dve dārayasi me / ehi tāvat / ātmānaṃ mocayitvā tato gamiṣyasi (iti balād enāṃ nivartayati) (KSak_1.26a)

pri -- (śakuntalāṃ nirudhya) halā na te yuktaṃ gantum /

śaku -- (sabhrū-bhaṅgam) kiṃ nimittam /

pri -- vṛkṣa-secane dve dārayasi me / ehi tāvat / ātmānaṃ mocayitvā tato gamiṣyasi (iti balād enāṃ nivartayati)

rājā bhadre vṛkṣasecanād eva pariśrāntām atrabhavatīṃ lakṣaye / tathā hy asyāḥ (KSak_1.27b1)

rājā -- bhadre vṛkṣa-secanād eva pariśrāntām atra-bhavatīṃ lakṣaye / tathā hy asyāḥ

kale, p. 46

srastāṃsāv atimātralohitatalau bāhū ghaṭotkṣepaṇād adya api stanavepathuṃ janayati śvāsaḥ pramāṇādhikaḥ /
baddhaṃ karṇaśirīṣarodhi vadane dharmāmbhasāṃ jālakaṃ bandhe sraṃsini caikahastayamitāḥ paryākulā mūrdhajāḥ // KSak_1.27

srasta-aṃsāv atimātra-lohita-talau bāhū ghaṭa-utkṣepaṇād adya api stana-vepathuṃ janayati śvāsaḥ pramāṇa-adhikaḥ / baddhaṃ karṇa-śirīṣa-rodhi vadane dharma-ambhasāṃ jālakaṃ bandhe sraṃsini ca eka-hasta-yamitāḥ paryākulā mūrdhajāḥ //

tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati) (KSak_1.27a)

tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati)

(ubhe nāma-mudrā-akṣarāṇy anuvācya parasparam avalokayataḥ)

rājā -- alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rāja-puruṣaṃ mām avagacchatha /

pri -- tena hi na arhaty aṅgulīyakam aṅgulī-viyogam / āryasya vacanena anṛṇa īdānīm eṣā / (kiṃcid vihasya) halā śakuntale mocita āsy anukampinā āryeṇa / athavā mahā-rājena / gaccha idānīm /

(ubhe nāmamudrākṣarāṇy anuvācya parasparam avalokayataḥ) (KSak_1.27a)

tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati)

(ubhe nāma-mudrā-akṣarāṇy anuvācya parasparam avalokayataḥ)

rājā -- alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rāja-puruṣaṃ mām avagacchatha /

pri -- tena hi na arhaty aṅgulīyakam aṅgulī-viyogam / āryasya vacanena anṛṇa īdānīm eṣā / (kiṃcid vihasya) halā śakuntale mocita āsy anukampinā āryeṇa / athavā mahā-rājena / gaccha idānīm /

rājā alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rājapuruṣaṃ mām avagacchatha / (KSak_1.27a)

tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati)

(ubhe nāma-mudrā-akṣarāṇy anuvācya parasparam avalokayataḥ)

rājā -- alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rāja-puruṣaṃ mām avagacchatha /

pri -- tena hi na arhaty aṅgulīyakam aṅgulī-viyogam / āryasya vacanena anṛṇa īdānīm eṣā / (kiṃcid vihasya) halā śakuntale mocita āsy anukampinā āryeṇa / athavā mahā-rājena / gaccha idānīm /

pri tena hi nārhaty aṅgulīyakam aṅgulīviyogam / āryasya vacanenānṛṇedānīm eṣā / (kiṃcid vihasya) halā śakuntale mocitāsy anukampināryeṇa / athavā mahārājena / gacchedānīm / (KSak_1.27a)

tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati)

(ubhe nāma-mudrā-akṣarāṇy anuvācya parasparam avalokayataḥ)

rājā -- alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rāja-puruṣaṃ mām avagacchatha /

pri -- tena hi na arhaty aṅgulīyakam aṅgulī-viyogam / āryasya vacanena anṛṇa īdānīm eṣā / (kiṃcid vihasya) halā śakuntale mocita āsy anukampinā āryeṇa / athavā mahā-rājena / gaccha idānīm /

śaku (ātmagatam) yady ātmanaḥ prabhaviṣyāmi / (KSak_1.27a5)

śaku -- (ātma-gatam) yady ātmanaḥ prabhaviṣyāmi /

(prakāśam) kā tvaṃ visraṣṭavyasya roddhavyasya vā / (KSak_1.27a6)

(prakāśam) kā tvaṃ visraṣṭavyasya roddhavyasya vā /

kale, p. 48

rājā (śakuntalāṃ vilokya / ātmagatam) kiṃ nu khalu yathā vayam asyām evam iyam apy asmān prati syāt / athavā labdhāvakāśā me prārthanā / kutaḥ / (KSak_1.28b1)

rājā -- (śakuntalāṃ vilokya / ātma-gatam) kiṃ nu khalu yathā vayam asyām evam iyam apy asmān prati syāt / athavā labdha avakāśā me prārthanā / kutaḥ /

vācaṃ na miśrayati yady api madvacobhiḥ
karṇaṃ dadāty abhimukhaṃ mayi bhāṣamāṇe /
kāmaṃ na tiṣṭhati madānanasaṃmukhīnām
bhūyiṣṭham anyaviṣayā na tu dṛṣṭir asyāḥ // KSak_1.28

vācaṃ na miśrayati yady api mad-vacobhiḥ karṇaṃ dadāty abhimukhaṃ mayi bhāṣamāṇe / kāmaṃ na tiṣṭhati mada-ānana-saṃmukhīnām bhūyiṣṭham anya-viṣayā na tu dṛṣṭir asyāḥ //

(nepathye) (KSak_1.28a)

(nepathye)

bho bhos tapasvinaḥ saṃnihitās tapovanasattvarakṣāyai bhavata / pratyāsannaḥ kila mṛga yā vihārī pārthivo duṣyantaḥ / (KSak_1.29b1)

bho bhos tapasvinaḥ saṃnihitās tapo-vana-sattva-rakṣāyai bhavata / pratyāsannaḥ kila mṛga yā vihārī pārthivo duṣyantaḥ /

turagakhurahatas tathā hi reṇur viṭapaviṣaktajalārdravalkaleṣu /
patati pariṇatāruṇaprakāśaḥ śalabhasamūha ivāśramadrumeṣu // KSak_1.29

turaga-khura-hatas tathā hi reṇur viṭapa-viṣakta-jala-ārdra-valkaleṣu / patati pariṇata-aruṇa-prakāśaḥ śalabha-samūha ivā aśrama-drumeṣu //

api ca / (KSak_p31903)

api ca /

tīvrāghātapratihatataruskandhalagnaikadantaḥ
pādākṛṣṭavratativalayāsaṅgasaṃjātapāśaḥ /
mūrto vighnas tapasa iva no bhinnasāraṅgayūtho
dharmāraṇyaṃ praviśati gajaḥ syandanālokabhītaḥ // KSak_1.30

tīvra-āghāta-pratihata-taru-skandha-lagna-eka-dantaḥ pāda-ākṛṣṭa-vratati-valayā-saṅga-saṃjāta-pāśaḥ / mūrto vighnas tapasa iva no bhinna-sāraṅga-yūtho dharma-araṇyaṃ praviśati gajaḥ syandana-āloka-bhītaḥ //

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ) (KSak_1.30a)

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /

sakhyau -- ārya anenā araṇyaka-vṛtta-antena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /

rājā -- mā ma aivam / darśanena eva bhavatīnāṃ puraskṛto 'smi /

śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)

rājā (ātmagatam) aho dhik paurā asmadanveṣiṇas tapovanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat / (KSak_1.30a)

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /

sakhyau -- ārya anenā araṇyaka-vṛtta-antena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /

rājā -- mā ma aivam / darśanena eva bhavatīnāṃ puraskṛto 'smi /

śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)

kale, p. 50

sakhyau ārya anenāraṇyakavṛttāntena paryākulāḥ smaḥ / anujānīhi na uṭajagamanāya / (KSak_1.30a)

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /

sakhyau -- ārya anenā araṇyaka-vṛtta-antena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /

rājā -- mā ma aivam / darśanena eva bhavatīnāṃ puraskṛto 'smi /

śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)

rājā (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśramapīḍā yathā na bhavati tathā prayatiṣyāmahe / (KSak_1.30a)

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /

sakhyau -- ārya anenā araṇyaka-vṛtta-antena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /

rājā -- mā ma aivam / darśanena eva bhavatīnāṃ puraskṛto 'smi /

śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)

(sarve uttiṣṭhanti) (KSak_1.30a5)

(sarve uttiṣṭhanti)

sakhyau ārya asaṃbhāvitātithisatkāraṃ bhūyo 'pi prekṣaṇanimittaṃ lajjāmahe āryaṃ vijñāpayitum / (KSak_1.30a6)

sakhyau -- ārya asaṃbhāvita-atithi-satkāraṃ bhūyo 'pi prekṣaṇa-nimittaṃ lajjāmahe āryaṃ vijñāpayitum /

rājā mā maivam / darśanenaiva bhavatīnāṃ puraskṛto 'smi / (KSak_1.30a)

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /

sakhyau -- ārya anenā araṇyaka-vṛtta-antena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /

rājā -- mā ma aivam / darśanena eva bhavatīnāṃ puraskṛto 'smi /

śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)

śaku anasūye abhinavakuśasūcyā parīkṣataṃ caraṇaṃ kurabakaśākhāparilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi / (KSak_1.30a)

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /

sakhyau -- ārya anenā araṇyaka-vṛtta-antena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /

rājā -- mā ma aivam / darśanena eva bhavatīnāṃ puraskṛto 'smi /

śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā) (KSak_1.30a)

(sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /

sakhyau -- ārya anenā araṇyaka-vṛtta-antena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /

rājā -- mā ma aivam / darśanena eva bhavatīnāṃ puraskṛto 'smi /

śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /

(śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)

kale, p. 52

rājā mandautsukyo 'smi nagaragamanaṃ prati / yāvad anuyātrikān sametya nātidūre tapovanasya niveśayeyam / na khalu śaknomi śakuntalāvyāpārād ātmānaṃ nivartayitum / mama hi (KSak_1.31b1)

rājā -- manda-autsukyo 'smi nagara-gamanaṃ prati / yāvad anuyātrikān sametya na atidūre tapo-vanasya niveśayeyam / na khalu śaknomi śakuntalā-vyāpārād ātmānaṃ nivartayitum / mama hi

gacchati puraḥ śarīraṃ dhāvati paścād asaṃstutaṃ cetaḥ /
cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya // KSak_1.31

gacchati puraḥ śarīraṃ dhāvati paścād asaṃstutaṃ cetaḥ / cīna-aṃśukam iva ketoḥ prativātaṃ nīyamānasya //

(iti niṣkrāntāḥ sarve) (KSak_1.31a)

(iti niṣkrāntāḥ sarve)

(prathamo 'ṅkaḥ)

dvitīyo 'ṅkaḥ

(tataha praviśati viṣaṇṇo vidūṣakaḥ) (KSak_2.1b1)

(tataha praviśati viṣaṇṇo vidūṣakaḥ)

rājā --

vidūṣaka (niḥśvasya) bho disṭam / etasya mṛgayāśīlasya rājño vayasyabhāvena nirviṇṇo 'smi / ayaṃ mṛgo 'yaṃ vahāro 'yaṃ śārdūla iti madhyāhne 'pi grīṣmaviralapādapachāyāsu vanarājiṣv āhiṇḍayate aṭatīto 'ṭavī / patrasaṃkarakaṣāyāṇi kaduṣṇāni girinadījalāni pīyante / aniyatavelaṃ śūlyamāṃsabhūyiṣṭha āhāro bhujyate / turagānudhāvanakaṇḍitasaṃdhe rātrāv api nikāmaṃ śayitavyaṃ nāsti / tato mahaty eva pratyūṣe dāsyāḥ putraiḥ śakunilubdhakair vanagrahaṇakolāhalena pratibodhito 'smi / iyatedānīm api pīḍā na kiṣkrāmati / tato gaṇḍasyopari piṇḍakaḥ saṃvṛttaḥ / hyaḥ kilāsmāsv avahīneṣu tatra bhavato mṛgānusāreṇāśramapadaṃ praviṣṭasya tāpasakanyakā śakuntalā mamādhanyatayā darśitā / sāṃprataṃ nagaragamanāya manaḥ katham api na karoti / adya api tasya tām eva cintayato 'kṣṇoḥ prabhātam āsīt / kā gatiḥ / yāvat taṃ kṛtācāraparikramaṃ paśyāmi / (iti parikramyāvalokya ca) (KSak_2.1b2)

vidūṣaka -- (niḥśvasya) bho disṭam / etasya mṛgayā-śīlasya rājño vayasya-bhāvena nirviṇṇo 'smi / ayaṃ mṛgo 'yaṃ vahāro 'yaṃ śārdūla iti madhya-ahne 'pi grīṣma-virala-pādapa-chāyāsu vana-rājiṣv āhiṇḍayate aṭatīto 'ṭavī / patra-saṃkara-kaṣāyāṇi kaduṣṇāni giri-nadī-jalāni pīyante / aniyata-velaṃ śūlya-māṃsa-bhūyiṣṭha āhāro bhujyate / turaga-anudhāvana-kaṇḍita-saṃdhe rātrāv api nikāmaṃ śayitavyaṃ na asti / tato mahaty eva pratyūṣe dāsyāḥ putraiḥ śakuni-lubdhakair vana-grahaṇa-kolāhalena pratibodhito 'smi / iyata īdānīm api pīḍā na kiṣkrāmati / tato gaṇḍasya upari piṇḍakaḥ saṃvṛttaḥ / hyaḥ kila asmāsv avahīneṣu tatra bhavato mṛga-anusāreṇā aśrama-padaṃ praviṣṭasya tāpasa-kanyakā śakuntalā mama adhanyatayā darśitā / sāṃprataṃ nagara-gamanāya manaḥ katham api na karoti / adya api tasya tām eva cintayato 'kṣṇoḥ prabhātam āsīt / kā gatiḥ / yāvat taṃ kṛta-ācāra-parikramaṃ paśyāmi / (iti parikramya avalokya ca)

kale, p. 54

eṣa bāṇāsanahastābhir yavanībhir vanapuṣpamālādhāriṇībhiḥ parivṛta ita evāgachati priyavayasyaḥ / bhavatu / aṅgabhaṅgavikala iva bhūtvā sthāsyāmi / yady evam api nāma viśramaṃ labheya / (iti daṇḍakāṣṭham avalambya sthitaḥ) (tataḥ praviśati yathānirdiṣṭaparivāro rājā) (KSak_2.1b3)

eṣa bāṇa-āsana-hastābhir yavanībhir vana-puṣpa-mālā-dhāriṇībhiḥ parivṛta ita evā agachati priya-vayasyaḥ / bhavatu / aṅga-bhaṅga-vikala iva bhūtvā sthāsyāmi / yady evam api nāma viśramaṃ labheya / (iti daṇḍa-kāṣṭham avalambya sthitaḥ) (tataḥ praviśati yathā-nirdiṣṭa-parivāro rājā)

rājā (KSak_2.1b1)

(tataha praviśati viṣaṇṇo vidūṣakaḥ)

rājā --

kāmaṃ priyā na sulabhā manas tu tadbhāvadarśanāśvāsi /
akṛtārthe 'pi manasije ratim ubhayaprārthanā kurute // KSak_2.1

kāmaṃ priyā na sulabhā manas tu tad-bhāva-darśana-āśvāsi / akṛta-arthe 'pi manasije ratim ubhaya-prārthanā kurute //

(smitaṃ kṛtvā) evam ātmābhiprāyasaṃbhāviteṣṭajanacittavṛttiḥ prārthitā viḍambyate / (KSak_2.2b1)

(smitaṃ kṛtvā) evam ātma-abhiprāya-saṃbhāvita-iṣṭa-jana-citta-vṛttiḥ prārthitā viḍambyate /

kale, p. 56

snigdhaṃ vīkṣitam anyato 'pi nayane yat prerayantyā tayā
yātaṃ yac ca nitambayor gurutayā mandaṃ vilāsād iva /
mā gā ity uparuddhayā yad api sā sāsūyam uktā sakhī
sarvaṃ tat kila matparāyaṇam aho kāmī svatāṃ paśyati // KSak_2.2

snigdhaṃ vīkṣitam anyato 'pi nayane yat prerayantyā tayā yātaṃ yac ca nitambayor gurutayā mandaṃ vilāsād iva / mā gā ity uparuddhayā yad api sā sāsūyam uktā sakhī sarvaṃ tat kila mat-parāyaṇam aho kāmī svatāṃ paśyati //

vidūṣaka (tathāsthita eva) bho vayasya na me hastapādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān / (KSak_2.2a)

vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

rājā -- kuto 'yaṃ gātra-upaghātaḥ /

vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtya-aśru-kāraṇaṃ pṛcchasi /

rā -- na khalv avagacchāmi /

vidu -- mama api bhavān /

rā -- katham iva /

vidu -- evaṃ rāja-kāryāṇy ujjhitva aitādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / eka āham api tāvad viśramyatām /

rājā kuto 'yaṃ gātropaghātaḥ / (KSak_2.2a)

vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

rājā -- kuto 'yaṃ gātra-upaghātaḥ /

vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtya-aśru-kāraṇaṃ pṛcchasi /

rā -- na khalv avagacchāmi /

vidu -- mama api bhavān /

rā -- katham iva /

vidu -- evaṃ rāja-kāryāṇy ujjhitva aitādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / eka āham api tāvad viśramyatām /

vidu kutaḥ kila svayam akṣyākulīkṛtyāśrukāraṇaṃ pṛcchasi / (KSak_2.2a)

vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

rājā -- kuto 'yaṃ gātra-upaghātaḥ /

vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtya-aśru-kāraṇaṃ pṛcchasi /

rā -- na khalv avagacchāmi /

vidu -- mama api bhavān /

rā -- katham iva /

vidu -- evaṃ rāja-kāryāṇy ujjhitva aitādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / eka āham api tāvad viśramyatām /

rā na khalv avagacchāmi / (KSak_2.2a)

vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

rājā -- kuto 'yaṃ gātra-upaghātaḥ /

vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtya-aśru-kāraṇaṃ pṛcchasi /

rā -- na khalv avagacchāmi /

vidu -- mama api bhavān /

rā -- katham iva /

vidu -- evaṃ rāja-kāryāṇy ujjhitva aitādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / eka āham api tāvad viśramyatām /

vidu bho vayasya yad vetasaḥ kubjalīlāṃ viḍambayati tat kim ātmanaḥ prabhāveṇa nanu nadīvegasya / (KSak_2.2a5)

vidu -- bho vayasya yad vetasaḥ kubja-līlāṃ viḍambayati tat kim ātmanaḥ prabhāveṇa nanu nadī-vegasya /

rā nadīvegas tatra kāraṇam / (KSak_2.2a6)

rā -- nadī-vegas tatra kāraṇam /

vidu mama api bhavān / (KSak_2.2a)

vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

rājā -- kuto 'yaṃ gātra-upaghātaḥ /

vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtya-aśru-kāraṇaṃ pṛcchasi /

rā -- na khalv avagacchāmi /

vidu -- mama api bhavān /

rā -- katham iva /

vidu -- evaṃ rāja-kāryāṇy ujjhitva aitādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / eka āham api tāvad viśramyatām /

rā katham iva / (KSak_2.2a)

vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

rājā -- kuto 'yaṃ gātra-upaghātaḥ /

vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtya-aśru-kāraṇaṃ pṛcchasi /

rā -- na khalv avagacchāmi /

vidu -- mama api bhavān /

rā -- katham iva /

vidu -- evaṃ rāja-kāryāṇy ujjhitva aitādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / eka āham api tāvad viśramyatām /

vidu evaṃ rājakāryāṇy ujjhitvaitādṛśa ākulapradeśe vanacaravṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvāpadasamutsāraṇaiḥ saṃkṣobhitasaṃdhibandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / ekāham api tāvad viśramyatām / (KSak_2.2a)

vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

rājā -- kuto 'yaṃ gātra-upaghātaḥ /

vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtya-aśru-kāraṇaṃ pṛcchasi /

rā -- na khalv avagacchāmi /

vidu -- mama api bhavān /

rā -- katham iva /

vidu -- evaṃ rāja-kāryāṇy ujjhitva aitādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / eka āham api tāvad viśramyatām /

kale, p. 58

rājā (svagatam) ayaṃ caivam āha / mama api kāśyapasutām anusmṛtya mṛgayāviklavaṃ cetaḥ / kutaḥ (KSak_2.3b1)

rājā -- (svagatam) ayaṃ ca evam āha / mama api kāśyapa-sutām anusmṛtya mṛgayā-viklavaṃ cetaḥ / kutaḥ

na namayitum adhijyam asmi śakto dhanur idam āhitasāyakaṃ mṛgeṣu /
sahavasatim upetya yaiḥ priyāyāḥ kṛta iva mugdhavilokopadeśaḥ // KSak_2.3

na namayitum adhijyam asmi śakto dhanur idam āhita-sāyakaṃ mṛgeṣu / saha-vasatim upetya yaiḥ priyāyāḥ kṛta iva mugdha-viloka-upadeśaḥ //

vidu (rājño mukhaṃ vilokya) atrabhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt / (KSak_2.3a)

vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /

rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

vidu -- ciraṃ jīva / (iti gantum ichati)

rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /

(praviśya)

kale, p. 60

rā (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛdvākyam iti sthito 'smi / (KSak_2.3a)

vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /

rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

vidu -- ciraṃ jīva / (iti gantum ichati)

rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /

(praviśya)

vidu ciraṃ jīva / (iti gantum ichati) (KSak_2.3a)

vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /

rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

vidu -- ciraṃ jīva / (iti gantum ichati)

rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /

(praviśya)

rā vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ / (KSak_2.3a)

vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /

rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

vidu -- ciraṃ jīva / (iti gantum ichati)

rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /

(praviśya)

vidu ājñāpayatu bhavān / (KSak_2.3a5)

vidu -- ājñāpayatu bhavān /

rā viśrāntena bhavatā mama apy ekasminn anāyāse karmaṇi sahāyena bhavitavyam / (KSak_2.3a6)

rā -- viśrāntena bhavatā mama apy ekasminn anāyāse karmaṇi sahāyena bhavitavyam /

vidu kiṃ modakakhādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ / (KSak_2.3a)

vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /

rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

vidu -- ciraṃ jīva / (iti gantum ichati)

rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /

(praviśya)

rā yatra vakṣyāmi / kaḥ ko 'tra bhoḥ / (KSak_2.3a)

vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /

rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

vidu -- ciraṃ jīva / (iti gantum ichati)

rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /

(praviśya)

(praviśya) (KSak_2.3a)

vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /

rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

vidu -- ciraṃ jīva / (iti gantum ichati)

rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /

(praviśya)

dauvārika (praṇamya) ājñāpayatu bharttā / (KSak_2.3a0)

dauvārika -- (praṇamya) ājñāpayatu bharttā /

rā raivataka senāpatis tāvad āhūyatām / (KSak_2.3a1)

rā -- raivataka senā-patis tāvad āhūyatām /

dau tathā / (iti niṣkramya senāpatinā saha punaḥ praviśya) eṣa ājñāvacanotkaṇṭho bhartetodattadṛṣṭir eva tiṣṭhati / upasarpatv āryaḥ / (KSak_2.3a2)

dau -- tathā / (iti niṣkramya senā-patinā saha punaḥ praviśya) eṣa ājñā-vacana-utkaṇṭho bharta īto-datta-dṛṣṭir eva tiṣṭhati / upasarpatv āryaḥ /

seenā (rājānam avalokya) dṛṣṭadoṣā api svāmini mṛgayā kevalaṃ guṇa eva saṃvṛttā / tathā hi devaḥ (KSak_2.4b1)

seenā -- (rājānam avalokya) dṛṣṭa-doṣā api svāmini mṛgayā kevalaṃ guṇa eva saṃvṛttā / tathā hi devaḥ

kale, p. 62

anavaratadhanur jyāsphālanakrūrapūrva ravikiraṇasahiṣṇu svedaleśair abhinam /
apacitam api gātraṃ vyāyatatvād alakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti // KSak_2.4

anavarata-dhanur jyā-āsphālana-krūra-pūrva ravi-kiraṇa-sahiṣṇu sveda-leśair abhinam / apacitam api gātraṃ vyāyatatvād alakṣyaṃ giri-cara iva nāgaḥ prāṇa-sāraṃ bibharti //

(upetya) jayatu jayatu svāmī / gṛhītaśvāpadam araṇyam / kim anyatrāvasthīyate / (KSak_2.4a)

(upetya) jayatu jayatu svāmī / gṛhīta-śvā-padam araṇyam / kim anyatra-avasthīyate /

rājā -- manda-utsāhaḥ kṛto 'smi mṛgayā-apavādinā mādhavyena /

senāpati -- (janāntikam) sakhe sthira-pratibandho bhava / ahaṃ tāvat svāminaś citta-vṛttim anuvartiṣye / (prakāśam) pralapatv eṣa vaidheyaḥ / nanu prabhur eva nidarśanam /

rājā mandotsāhaḥ kṛto 'smi mṛgayāpavādinā mādhavyena / (KSak_2.4a)

(upetya) jayatu jayatu svāmī / gṛhīta-śvā-padam araṇyam / kim anyatra-avasthīyate /

rājā -- manda-utsāhaḥ kṛto 'smi mṛgayā-apavādinā mādhavyena /

senāpati -- (janāntikam) sakhe sthira-pratibandho bhava / ahaṃ tāvat svāminaś citta-vṛttim anuvartiṣye / (prakāśam) pralapatv eṣa vaidheyaḥ / nanu prabhur eva nidarśanam /

senāpati (janāntikam) sakhe sthirapratibandho bhava / ahaṃ tāvat svāminaś cittavṛttim anuvartiṣye / (prakāśam) pralapatv eṣa vaidheyaḥ / nanu prabhur eva nidarśanam / (KSak_2.4a)

(upetya) jayatu jayatu svāmī / gṛhīta-śvā-padam araṇyam / kim anyatra-avasthīyate /

rājā -- manda-utsāhaḥ kṛto 'smi mṛgayā-apavādinā mādhavyena /

senāpati -- (janāntikam) sakhe sthira-pratibandho bhava / ahaṃ tāvat svāminaś citta-vṛttim anuvartiṣye / (prakāśam) pralapatv eṣa vaidheyaḥ / nanu prabhur eva nidarśanam /

medaśchedakṛśodaraṃ laghu bhavaty utthānayogyaṃ vapuḥ
sattvānām api lakṣyate vikṛtimac cittaṃ bhayakrodhayoḥ /
utkarṣaḥ sa ca dhanvināṃ yad iṣavaḥ sidhyanti lakṣye cale
mithyā eva vyasanaṃ vadanti mṛgayām īdṛg vinodaḥ kutaḥ // KSak_2.5

medaś-cheda-kṛśa-udaraṃ laghu bhavaty utthāna-yogyaṃ vapuḥ sattvānām api lakṣyate vikṛtimac cittaṃ bhaya-krodhayoḥ / utkarṣaḥ sa ca dhanvināṃ yad iṣavaḥ sidhyanti lakṣye cale mithyā eva vyasanaṃ vadanti mṛgayām īdṛg vinodaḥ kutaḥ //

vidu apehi re utsāhahetuka / atrabhavān prakṛtim āpannaḥ / tvaṃ tāvad aṭavīto 'ṭavīm āhiṇḍamāno naranāsikālolupasya jīrṇaṛkṣasya kasya api mukhe patiṣyasi / (KSak_2.5a)

vidu -- apehi re utsāha-hetuka / atra-bhavān prakṛtim āpannaḥ / tvaṃ tāvad aṭavīto 'ṭavīm āhiṇḍamāno nara-nāsikā-lolupasya jīrṇa-ṛkṣasya kasya api mukhe patiṣyasi /

kale, p. 64

rā bhadra senāpate āśramasaṃnikṛṣṭe sthitāḥ smaḥ / atas te vaco nābhinandāmi / adya tāvat / (KSak_2.6b1)

rā -- bhadra senā-pate āśrama-saṃnikṛṣṭe sthitāḥ smaḥ / atas te vaco na abhinandāmi / adya tāvat /

gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgair muhus tāḍitam
chāyābaddhakadambakaṃ mṛgakulaṃ romantham abhyasyatu /
viśrabdhaṃ kriyatāṃ vahāratatibhir mustākṣatiḥ palvale
viśrāmaṃ labhatām idaṃ ca śithitalajyābandham asmaddhanuḥ // KSak_2.6

gāhantāṃ mahiṣā nipāna-salilaṃ śṛṅgair muhus tāḍitam chāyā-baddha-kadambakaṃ mṛga-kulaṃ romantham abhyasyatu / viśrabdhaṃ kriyatāṃ vahāra-tatibhir mustā-kṣatiḥ palvale viśrāmaṃ labhatām idaṃ ca śithitala-jyā-bandham asmad-dhanuḥ //

senāpati yat prabhaviṣṇave rocate / (KSak_2.6a)

senāpati -- yat prabhaviṣṇave rocate /

rā tena hi nivartaya pūrvagatān vanagrāhiṇaḥ / yathā na me sainikās tapovanam uparundhanti tathā niṣeddhavyāḥ / paśya / (KSak_2.7b1)

rā -- tena hi nivartaya pūrva-gatān vana-grāhiṇaḥ / yathā na me sainikās tapo-vanam uparundhanti tathā niṣeddhavyāḥ / paśya /

śamapradhāneṣu tapodhaneṣu gūḍhaṃ hi dātātmakam asti tejaḥ /
sparśānukūleva sūryakāntās tadanyatejo 'bhibhavād vamanti // KSak_2.7

śama-pradhāneṣu tapo-dhaneṣu gūḍhaṃ hi dāta-ātmakam asti tejaḥ / sparśa-anukūla īva sūrya-kāntās tad-anya-tejo 'bhibhavād vamanti //

senā yad ājñāpayati svāmī / (KSak_2.7a)

senā -- yad ājñāpayati svāmī /

vidu -- vidhvaṃsatāṃ te utsāha-vṛtta-antaḥ /

(niṣkrāntaḥ senā-patiḥ)

rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

rājā -- gaccha agrataḥ /

vidu -- etu bhavān /

(ity ubhau parikramya upaviṣṭau )

vidu vidhvaṃsatāṃ te utsāhavṛttāntaḥ / (KSak_2.7a)

senā -- yad ājñāpayati svāmī /

vidu -- vidhvaṃsatāṃ te utsāha-vṛtta-antaḥ /

(niṣkrāntaḥ senā-patiḥ)

rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

rājā -- gaccha agrataḥ /

vidu -- etu bhavān /

(ity ubhau parikramya upaviṣṭau )

(niṣkrāntaḥ senāpatiḥ) (KSak_2.7a)

senā -- yad ājñāpayati svāmī /

vidu -- vidhvaṃsatāṃ te utsāha-vṛtta-antaḥ /

(niṣkrāntaḥ senā-patiḥ)

rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

rājā -- gaccha agrataḥ /

vidu -- etu bhavān /

(ity ubhau parikramya upaviṣṭau )

kale, p. 66

rājā (parijanaṃ vilokya) apanayantu bhavatyo mṛgayāveśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru / (KSak_2.7a)

senā -- yad ājñāpayati svāmī /

vidu -- vidhvaṃsatāṃ te utsāha-vṛtta-antaḥ /

(niṣkrāntaḥ senā-patiḥ)

rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

rājā -- gaccha agrataḥ /

vidu -- etu bhavān /

(ity ubhau parikramya upaviṣṭau )

parijana yad deva ājñāpayati / (iti niṣkrāntaḥ) (KSak_2.7a5)

parijana -- yad deva ājñāpayati / (iti niṣkrāntaḥ)

vidu kṛtaṃ bhavatā nirmakṣikam / sāṃpratam etasmin pādapachāyāviracitavitānasanāthe śilātale niṣīdatu bhavān yāvad aham api sukhāsīno bhavāmi / (KSak_2.7a6)

vidu -- kṛtaṃ bhavatā nirmakṣikam / sāṃpratam etasmin pādapa-chāyā-viracita-vitāna-sanāthe śilā-tale niṣīdatu bhavān yāvad aham api sukha-āsīno bhavāmi /

rājā gacchāgrataḥ / (KSak_2.7a)

senā -- yad ājñāpayati svāmī /

vidu -- vidhvaṃsatāṃ te utsāha-vṛtta-antaḥ /

(niṣkrāntaḥ senā-patiḥ)

rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

rājā -- gaccha agrataḥ /

vidu -- etu bhavān /

(ity ubhau parikramya upaviṣṭau )

vidu etu bhavān / (KSak_2.7a)

senā -- yad ājñāpayati svāmī /

vidu -- vidhvaṃsatāṃ te utsāha-vṛtta-antaḥ /

(niṣkrāntaḥ senā-patiḥ)

rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

rājā -- gaccha agrataḥ /

vidu -- etu bhavān /

(ity ubhau parikramya upaviṣṭau )

(ity ubhau parikramyopaviṣṭau ) (KSak_2.7a)

senā -- yad ājñāpayati svāmī /

vidu -- vidhvaṃsatāṃ te utsāha-vṛtta-antaḥ /

(niṣkrāntaḥ senā-patiḥ)

rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

rājā -- gaccha agrataḥ /

vidu -- etu bhavān /

(ity ubhau parikramya upaviṣṭau )

rā mādhavya anavāptacakṣuḥ phalo 'si / yena tvayā darśanīyaṃ na dṛṣṭam / (KSak_2.7a0)

rā -- mādhavya anavāpta-cakṣuḥ phalo 'si / yena tvayā darśanīyaṃ na dṛṣṭam /

vidu nanu bhavān agrato me vartate / (KSak_2.7a1)

vidu -- nanu bhavān agrato me vartate /

rā sarvaḥ kāntam ātmīyaṃ paśyati / ahaṃ tu tām āśramalalāmabhūtāṃ śakuntalām adhikṛtya bravīmi / (KSak_2.7a2)

rā -- sarvaḥ kāntam ātmīyaṃ paśyati / ahaṃ tu tām āśrama-lalāma-bhūtāṃ śakuntalām adhikṛtya bravīmi /

kale, p. 68

vidu (svagatam) bhavatu / asyāvasaraṃ na dāsye / (KSak_2.7a3)

vidu -- (svagatam) bhavatu / asya avasaraṃ na dāsye /

(prakāśam) bho vayasya te tāpasakanyakābhyarthanīyā dṛśyate / (KSak_2.7a4)

(prakāśam) bho vayasya te tāpasa-kanyaka ābhyarthanīyā dṛśyate /

rā sakhe na parihārye vastuni pauravāṇāṃ manaḥ pravartate / (KSak_2.8b1)

rā -- sakhe na parihārye vastuni pauravāṇāṃ manaḥ pravartate /

surayuvatisaṃbhavaṃ kila muner apatyaṃ tad ujjhitādhigatam /
arkasyopari śithilaṃ cyutam iva navamālikākusumam // KSak_2.8

sura-yuvati-saṃbhavaṃ kila muner apatyaṃ tad ujjhita-adhigatam / arkasya upari śithilaṃ cyutam iva nava-mālikā-kusumam //

vidu )vihasya) yathā kasya api piṇḍakharjūrair udvejitasya tiṇḍyām (tintiṇyām) abhilāṣo bhavet tathā strīratnaparibhogiṇaḥ bhavata iyam abhyarthanā / (KSak_2.8a)

vidu -- )vihasya) yathā kasya api piṇḍa-kharjūrair udvejitasya tiṇḍyām (tintiṇyām) abhilāṣo bhavet tathā strī-ratna-paribhogiṇaḥ bhavata iyam abhyarthanā /

rā -- na tāvad enāṃ paśyāmi yena evam avādīḥ /

vidu -- tat khalu ramaṇīyaṃ yad bhavato 'pi vismayam utpādayati /

rā na tāvad enāṃ paśyāmi yenaivam avādīḥ / (KSak_2.8a)

vidu -- )vihasya) yathā kasya api piṇḍa-kharjūrair udvejitasya tiṇḍyām (tintiṇyām) abhilāṣo bhavet tathā strī-ratna-paribhogiṇaḥ bhavata iyam abhyarthanā /

rā -- na tāvad enāṃ paśyāmi yena evam avādīḥ /

vidu -- tat khalu ramaṇīyaṃ yad bhavato 'pi vismayam utpādayati /

kale, p. 70

vidu tat khalu ramaṇīyaṃ yad bhavato 'pi vismayam utpādayati / (KSak_2.8a)

vidu -- )vihasya) yathā kasya api piṇḍa-kharjūrair udvejitasya tiṇḍyām (tintiṇyām) abhilāṣo bhavet tathā strī-ratna-paribhogiṇaḥ bhavata iyam abhyarthanā /

rā -- na tāvad enāṃ paśyāmi yena evam avādīḥ /

vidu -- tat khalu ramaṇīyaṃ yad bhavato 'pi vismayam utpādayati /

rā vayasya kiṃ bahunā / (KSak_2.9b1)

rā -- vayasya kiṃ bahunā /

citre niveśye parikalpitasattvayogā
rūpoccayena manasā vidhinā kṛtā nu /
strīratnasṛṣṭir aparā pratibhāti sā me
dhātur vibhutvam anucintya vapuś ca tasyāḥ // KSak_2.9

citre niveśye parikalpita-sattva-yogā rūpa-uccayena manasā vidhinā kṛtā nu / strī-ratna-sṛṣṭir aparā pratibhāti sā me dhātur vibhutvam anucintya vapuś ca tasyāḥ //

vidu yady evaṃ pratyādeśa idānīṃ rūpavatīnām / (KSak_2.9a)

vidu -- yady evaṃ pratyādeśa idānīṃ rūpavatīnām /

rā idaṃ ca me manasi vartate / (KSak_2.10b1)

rā -- idaṃ ca me manasi vartate /

anāghrātaṃ puṣpaṃ kisalayam alūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navam anāsvāditarasam /
akhaṇḍaṃ puṣyānāṃ phalam iva ca tadrūpam anaghaṃ na jāne bhoktāraṃ kam iha samupasthāsyati vidhiḥ // KSak_2.10

anāghrātaṃ puṣpaṃ kisalayam alūnaṃ kara-ruhair anāviddhaṃ ratnaṃ madhu navam anāsvādita-rasam / akhaṇḍaṃ puṣyānāṃ phalam iva ca tad-rūpam anaghaṃ na jāne bhoktāraṃ kam iha samupasthāsyati vidhiḥ //

vidu tena hi laghu paritrāyatām enāṃ bhavān / mā kasya api tapasvina iṅgudītairacikkaṇaśīrṣasya haste patiṣyati / (KSak_2.10a)

vidu -- tena hi laghu paritrāyatām enāṃ bhavān / mā kasya api tapasvina iṅgudī-taira-cikkaṇa-śīrṣasya haste patiṣyati /

rā -- paravatī khalu tatra-bhavatī / na ca saṃnihito 'tra guru-janaḥ /

vidu -- atha bhavantam antareṇa kīdṛśas tasyā dṛṣṭi-rāgaḥ /

kale, p. 72

rā paravatī khalu tatrabhavatī / na ca saṃnihito 'tra gurujanaḥ / (KSak_2.10a)

vidu -- tena hi laghu paritrāyatām enāṃ bhavān / mā kasya api tapasvina iṅgudī-taira-cikkaṇa-śīrṣasya haste patiṣyati /

rā -- paravatī khalu tatra-bhavatī / na ca saṃnihito 'tra guru-janaḥ /

vidu -- atha bhavantam antareṇa kīdṛśas tasyā dṛṣṭi-rāgaḥ /

vidu atha bhavantam antareṇa kīdṛśas tasyā dṛṣṭirāgaḥ / (KSak_2.10a)

vidu -- tena hi laghu paritrāyatām enāṃ bhavān / mā kasya api tapasvina iṅgudī-taira-cikkaṇa-śīrṣasya haste patiṣyati /

rā -- paravatī khalu tatra-bhavatī / na ca saṃnihito 'tra guru-janaḥ /

vidu -- atha bhavantam antareṇa kīdṛśas tasyā dṛṣṭi-rāgaḥ /

rājā nisargād evāpragalbhas tapasvikanyājanaḥ / tathāpi tu (KSak_2.11b1)

rājā -- nisargād eva apragalbhas tapasvi-kanyā-janaḥ / tatha āpi tu

abhimukhe mayi saṃhṛtam īkṣitaṃ hasitam anyanimitakṛtodayam /
vinayavāritavṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ // KSak_2.11

abhimukhe mayi saṃhṛtam īkṣitaṃ hasitam anya-nimita-kṛta-udayam / vinaya-vārita-vṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ //

vidu na khalu dṛṣṭamātrasya tavāṅkaṃ samārohati / (KSak_2.11a)

vidu -- na khalu dṛṣṭa-mātrasya tava aṅkaṃ samārohati /

rājā mithaḥ prasthāne punaḥ śālīnatayā api kāmam āviṣkṛto bhāvas tatrabhavatyā / tathā hi / (KSak_2.12b1)

rājā -- mithaḥ prasthāne punaḥ śālīnatayā api kāmam āviṣkṛto bhāvas tatra-bhavatyā / tathā hi /

kale, p. 74

darbhāṅkureṇa caraṇaḥ kṣata ity akhāṇḍe tanvī sthitā katicid eva padāni gatvā /
āsīd vivṛttavadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām // KSak_2.12

darbha-aṅkureṇa caraṇaḥ kṣata ity akhāṇḍe tanvī sthitā katicid eva padāni gatvā / āsīd vivṛtta-vadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām //

vidu tena hi gṛhītapātheyo bhava / kṛtaṃ tvayopavanaṃ tapovanam iti paśyāmi / (KSak_2.12a)

vidu -- tena hi gṛhīta-pātheyo bhava / kṛtaṃ tvaya ūpavanaṃ tapo-vanam iti paśyāmi /

rā -- sakhe tapasvibhiḥ kaiścit parijñāto 'smi / cintaya tāvat kena apadeśena punar āśrama-padaṃ gacchāmaḥ /

vidu -- ko 'paro 'padeśo yuṣmākaṃ rājñām / nīvāra-ṣaṣṭha-bhāgam asmākam upaharantv iti /

rā sakhe tapasvibhiḥ kaiścit parijñāto 'smi / cintaya tāvat kenāpadeśena punar āśramapadaṃ gacchāmaḥ / (KSak_2.12a)

vidu -- tena hi gṛhīta-pātheyo bhava / kṛtaṃ tvaya ūpavanaṃ tapo-vanam iti paśyāmi /

rā -- sakhe tapasvibhiḥ kaiścit parijñāto 'smi / cintaya tāvat kena apadeśena punar āśrama-padaṃ gacchāmaḥ /

vidu -- ko 'paro 'padeśo yuṣmākaṃ rājñām / nīvāra-ṣaṣṭha-bhāgam asmākam upaharantv iti /

vidu ko 'paro 'padeśo yuṣmākaṃ rājñām / nīvāraṣaṣṭhabhāgam asmākam upaharantv iti / (KSak_2.12a)

vidu -- tena hi gṛhīta-pātheyo bhava / kṛtaṃ tvaya ūpavanaṃ tapo-vanam iti paśyāmi /

rā -- sakhe tapasvibhiḥ kaiścit parijñāto 'smi / cintaya tāvat kena apadeśena punar āśrama-padaṃ gacchāmaḥ /

vidu -- ko 'paro 'padeśo yuṣmākaṃ rājñām / nīvāra-ṣaṣṭha-bhāgam asmākam upaharantv iti /

rā mūrkha anyam eva bhāgadheyam ete tapasvino nirvapanti yo ratnarāśīn api vihāyābhinandyate / paśya / (KSak_2.13b1)

rā -- mūrkha anyam eva bhāga-dheyam ete tapasvino nirvapanti yo ratna-rāśīn api vihāya abhinandyate / paśya /

yad uttiṣṭhati varṇebhyo nṛpāṇāṃ kṣayi tat phalam /
tapaḥṣaḍbhāgam akṣayyaṃ dadaty āraṇyakā hi naḥ // KSak_2.13

yad uttiṣṭhati varṇebhyo nṛpāṇāṃ kṣayi tat phalam / tapaḥ-ṣaḍ-bhāgam akṣayyaṃ dadaty āraṇyakā hi naḥ //

(nepathye) (KSak_2.13a)

(nepathye)

hanta siddha-arthau svaḥ /

rā -- (karṇaṃ dattvā) aye dhīra-praśānta-svarais tapasvibhir bhavitavyam /

(praviśya)

dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣi-kumārābhyāṃ saha praviśya)

(ubhau rājānaṃ vilokayataḥ)

hanta siddhārthau svaḥ / (KSak_2.13a)

(nepathye)

hanta siddha-arthau svaḥ /

rā -- (karṇaṃ dattvā) aye dhīra-praśānta-svarais tapasvibhir bhavitavyam /

(praviśya)

dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣi-kumārābhyāṃ saha praviśya)

(ubhau rājānaṃ vilokayataḥ)

rā (karṇaṃ dattvā) aye dhīrapraśāntasvarais tapasvibhir bhavitavyam / (KSak_2.13a)

(nepathye)

hanta siddha-arthau svaḥ /

rā -- (karṇaṃ dattvā) aye dhīra-praśānta-svarais tapasvibhir bhavitavyam /

(praviśya)

dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣi-kumārābhyāṃ saha praviśya)

(ubhau rājānaṃ vilokayataḥ)

(praviśya) (KSak_2.13a)

(nepathye)

hanta siddha-arthau svaḥ /

rā -- (karṇaṃ dattvā) aye dhīra-praśānta-svarais tapasvibhir bhavitavyam /

(praviśya)

dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣi-kumārābhyāṃ saha praviśya)

(ubhau rājānaṃ vilokayataḥ)

kale, p. 76

jayatu jayatu bhartā / etau dvau ṛṣikumārau pratīhārabhūmim upasthitau / (KSak_2.13a5)

jayatu jayatu bhartā / etau dvau ṛṣi-kumārau pratīhāra-bhūmim upasthitau /

rājā tena hy avilambitaṃ praveśaya tau / (KSak_2.13a6)

rājā -- tena hy avilambitaṃ praveśaya tau /

dauvārika eṣa praveśayāmi / (iti niṣkramya rṣikumārābhyāṃ saha praviśya) (KSak_2.13a)

(nepathye)

hanta siddha-arthau svaḥ /

rā -- (karṇaṃ dattvā) aye dhīra-praśānta-svarais tapasvibhir bhavitavyam /

(praviśya)

dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣi-kumārābhyāṃ saha praviśya)

(ubhau rājānaṃ vilokayataḥ)

(ubhau rājānaṃ vilokayataḥ) (KSak_2.13a)

(nepathye)

hanta siddha-arthau svaḥ /

rā -- (karṇaṃ dattvā) aye dhīra-praśānta-svarais tapasvibhir bhavitavyam /

(praviśya)

dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣi-kumārābhyāṃ saha praviśya)

(ubhau rājānaṃ vilokayataḥ)

prathamaḥ aho dīptimato 'pi viśvasanīyatayāsya vapuṣaḥ / athavā upapannam etad asminn ṛṣibhyo nātibhinne rājani / kutaḥ (KSak_2.14b1)

prathamaḥ -- aho dīptimato 'pi viśvasanīyataya āsya vapuṣaḥ / athavā upapannam etad asminn ṛṣibhyo na atibhinne rājani / kutaḥ

adhyākrāntā vasatir amunā apy āśrame sarvabhogye
rakṣāyogād ayam api tapaḥ pratyahaṃ saṃcinoti /
asyāpi dyāṃ spṛśati vaśinaś cāraṇadvandvagītaḥ
puṇyaḥśabdo munir iti muhuhḥ kevalaṃ rājapūrvaḥ // KSak_2.14

adhyākrāntā vasatir amunā apy āśrame sarva-bhogye rakṣā-yogād ayam api tapaḥ pratyahaṃ saṃcinoti / asya api dyāṃ spṛśati vaśinaś cāraṇa-dvandva-gītaḥ puṇyaḥ-śabdo munir iti muhuhḥ kevalaṃ rāja-pūrvaḥ //

dvitīyaḥ gautama ayaṃ sa balabhit sakho duṣyantaḥ / (KSak_2.14a)

dvitīyaḥ -- gautama ayaṃ sa balabhit sakho duṣyantaḥ /

prathama -- atha kim /

prathama atha kim / (KSak_2.14a)

dvitīyaḥ -- gautama ayaṃ sa balabhit sakho duṣyantaḥ /

prathama -- atha kim /

dvitīyahḥ tena hi (KSak_2.15b1)

dvitīyahḥ -- tena hi

naitac citraṃ yad ayam udadhiśyāmasīmāṃ dharitrīm ekaḥ kṛtsnāṃ nagaraparighaprāṃśubāhur bhunakti /
kale, p. 78 āśaṃsante samitiṣu surā baddhavairā hi daityair asyādhijye dhanuṣi vijayaṃ pauruhūte ca vajre // KSak_2.15

na etac citraṃ yad ayam udadhi-śyāma-sīmāṃ dharitrīm ekaḥ kṛtsnāṃ nagara-parigha-prāṃśu-bāhur bhunakti / āśaṃsante samitiṣu surā baddha-vairā hi daityair asya adhijye dhanuṣi vijayaṃ pauruhūte ca vajre //

ubhau (upagamya) vijayasva rājan / (KSak_2.15a)

ubhau -- (upagamya) vijayasva rājan /

rā -- (āsanād utthāya) abhivādaye bhavantau /

ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

rā -- anugṛhīto 'smi /

vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

rā (āsanād utthāya) abhivādaye bhavantau / (KSak_2.15a)

ubhau -- (upagamya) vijayasva rājan /

rā -- (āsanād utthāya) abhivādaye bhavantau /

ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

rā -- anugṛhīto 'smi /

vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

ubhau svasti bhavate / (iti phalāny upaharataḥ) (KSak_2.15a)

ubhau -- (upagamya) vijayasva rājan /

rā -- (āsanād utthāya) abhivādaye bhavantau /

ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

rā -- anugṛhīto 'smi /

vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

rā (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi / (KSak_2.15a)

ubhau -- (upagamya) vijayasva rājan /

rā -- (āsanād utthāya) abhivādaye bhavantau /

ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

rā -- anugṛhīto 'smi /

vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

ubhau vidito bhavān āśramasadām ihasthaḥ / tena bhavantaṃ prārthayante / (KSak_2.15a5)

ubhau -- vidito bhavān āśrama-sadām ihasthaḥ / tena bhavantaṃ prārthayante /

rā kim ājñāpayanti / (KSak_2.15a6)

rā -- kim ājñāpayanti /

ubhau tatrabhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi neṣṭivighnam utpādayanti / tat katipayarātraṃ sārathidvitīyena bhavatā sanāthīkriyatām āśrama iti / (KSak_2.15a)

ubhau -- (upagamya) vijayasva rājan /

rā -- (āsanād utthāya) abhivādaye bhavantau /

ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

rā -- anugṛhīto 'smi /

vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

rā anugṛhīto 'smi / (KSak_2.15a)

ubhau -- (upagamya) vijayasva rājan /

rā -- (āsanād utthāya) abhivādaye bhavantau /

ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

rā -- anugṛhīto 'smi /

vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

vidu (apavārya) eṣā idānīm anukūlā te 'bhyarthanā / (KSak_2.15a)

ubhau -- (upagamya) vijayasva rājan /

rā -- (āsanād utthāya) abhivādaye bhavantau /

ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi na iṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

rā -- anugṛhīto 'smi /

vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

rā (smitaṃ kṛtvā) raivataka madvacanād ucyatāṃ sārathiḥ / sabāṇāsanaṃ ratham upasthāpaya iti / (KSak_2.15a0)

rā -- (smitaṃ kṛtvā) raivataka mad-vacanād ucyatāṃ sārathiḥ / sabāṇa-āsanaṃ ratham upasthāpaya iti /

dau yad deva ājñāpayati / (iti niṣkrāntaḥ) (KSak_2.15a1)

dau -- yad deva ājñāpayati / (iti niṣkrāntaḥ)

ubhau (saharṣam) (KSak_2.16b1)

ubhau -- (saharṣam)

anukāriṇi pūrveṣāṃ yuktarūpam idaṃ tvayi /
āpannābhayasatreṣu dīkṣitāḥ khalu pauravāḥ // KSak_2.16

anukāriṇi pūrveṣāṃ yukta-rūpam idaṃ tvayi / āpanna-abhaya-satreṣu dīkṣitāḥ khalu pauravāḥ //

kale, p. 80

rā (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva / (KSak_2.16a)

rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

ubhau -- vijayasva (iti niṣkrāntau)

rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛtta-antena bindur api na avaśeṣitaḥ /

(praviśya)

dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

rā -- (sādaram) im ambābhiḥ preṣitaḥ /

ubhau vijayasva (iti niṣkrāntau) (KSak_2.16a)

rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

ubhau -- vijayasva (iti niṣkrāntau)

rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛtta-antena bindur api na avaśeṣitaḥ /

(praviśya)

dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

rā -- (sādaram) im ambābhiḥ preṣitaḥ /

rā mādhavya apy asti śakuntalādarśane kutūhalam / (KSak_2.16a)

rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

ubhau -- vijayasva (iti niṣkrāntau)

rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛtta-antena bindur api na avaśeṣitaḥ /

(praviśya)

dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

rā -- (sādaram) im ambābhiḥ preṣitaḥ /

vidu prathamaṃ saparivāham āsīt / idānīṃ rākṣasavṛttāntena bindur api nāvaśeṣitaḥ / (KSak_2.16a)

rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

ubhau -- vijayasva (iti niṣkrāntau)

rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛtta-antena bindur api na avaśeṣitaḥ /

(praviśya)

dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

rā -- (sādaram) im ambābhiḥ preṣitaḥ /

rā mā bhaiṣīḥ / nanu matsamīpe vartiṣyase / (KSak_2.16a5)

rā -- mā bhaiṣīḥ / nanu mat-samīpe vartiṣyase /

vidu -- triśaṅkur iva antarā tiṣṭha /

vidu eṣa rākṣasād rakṣito 'smi / (KSak_2.16a6)

vidu -- eṣa rākṣasād rakṣito 'smi /

(praviśya) (KSak_2.16a)

rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

ubhau -- vijayasva (iti niṣkrāntau)

rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛtta-antena bindur api na avaśeṣitaḥ /

(praviśya)

dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

rā -- (sādaram) im ambābhiḥ preṣitaḥ /

dau sajjo ratho bhartur vijayaprasthānam apekṣate / eṣa punar nagarād devīnāṃ jñaptiharaḥ karabhaka āgataḥ (KSak_2.16a)

rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

ubhau -- vijayasva (iti niṣkrāntau)

rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛtta-antena bindur api na avaśeṣitaḥ /

(praviśya)

dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

rā -- (sādaram) im ambābhiḥ preṣitaḥ /

rā (sādaram) im ambābhiḥ preṣitaḥ / (KSak_2.16a)

rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

ubhau -- vijayasva (iti niṣkrāntau)

rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛtta-antena bindur api na avaśeṣitaḥ /

(praviśya)

dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

rā -- (sādaram) im ambābhiḥ preṣitaḥ /

dau atha kim / (KSak_2.16a0)

dau -- atha kim /

rā nanu praveśyatām / (KSak_2.16a1)

rā -- nanu praveśyatām /

dau tathā / (iti niṣkramya karabhakeṇa saha praviśya) eṣa bhartā / upasarpa / (KSak_2.16a2)

dau -- tathā / (iti niṣkramya karabhakeṇa saha praviśya) eṣa bhartā / upasarpa /

karabhaka jayatu jayatu bhartā / devy ājñāpayati / āgāmini caturthadivase pravṛttapāraṇo me upavāso bhaviṣyati / tatra dīrghāyuṣāvaśyaṃ saṃbhāvanīyeti / (KSak_2.16a3)

karabhaka -- jayatu jayatu bhartā / devy ājñāpayati / āgāmini caturtha-divase pravṛtta-pāraṇo me upavāso bhaviṣyati / tatra dīrgha-āyuṣa āvaśyaṃ saṃbhāvanīya īti /

rā itas tapasvikāryam / ito gurujanājñā / dvayam apy anatikramaṇīyam / kim atra pratividheyam / (KSak_2.16a4)

rā -- itas tapasvi-kāryam / ito guru-jana-ājñā / dvayam apy anatikramaṇīyam / kim atra pratividheyam /

kale, p. 82

vidu triśaṅkur ivāntarā tiṣṭha / (KSak_2.16a5)

rā -- mā bhaiṣīḥ / nanu mat-samīpe vartiṣyase /

vidu -- triśaṅkur iva antarā tiṣṭha /

rā satyam ākulībhūto 'smi / (KSak_2.17b1)

rā -- satyam ākulī-bhūto 'smi /

kṛtyayor bhinnadeśatvād dvaidhībhavati me manaḥ /
puraḥ patihataṃ śaile srotaḥ srotovaho yathā // KSak_2.17

kṛtyayor bhinna-deśatvād dvaidhī-bhavati me manaḥ / puraḥ patihataṃ śaile srotaḥ sroto-vaho yathā //

(vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvikāryavyagramānasaṃ mām āvedya tatrabhavatīnāṃ putrakṛtyam anuṣṭhātum arhati / (KSak_2.17a)

(vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvi-kārya-vyagra-mānasaṃ mām āvedya tatra-bhavatīnāṃ putra-kṛtyam anuṣṭhātum arhati /

vidu -- na khalu māṃ rakṣo-bhīrukaṃ gaṇayasi /

rā -- (sasmitam) katham etad bhavati saṃbhāvyate /

vidu -- yathā rāja-anujena gantavyaṃ tathā gacchāmi /

rā -- (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmat-prārthanām antaḥ-purebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣi-gauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasa-kanyakāyāṃ mama abhilāṣaḥ / paśya /

vidu na khalu māṃ rakṣobhīrukaṃ gaṇayasi / (KSak_2.17a)

(vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvi-kārya-vyagra-mānasaṃ mām āvedya tatra-bhavatīnāṃ putra-kṛtyam anuṣṭhātum arhati /

vidu -- na khalu māṃ rakṣo-bhīrukaṃ gaṇayasi /

rā -- (sasmitam) katham etad bhavati saṃbhāvyate /

vidu -- yathā rāja-anujena gantavyaṃ tathā gacchāmi /

rā -- (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmat-prārthanām antaḥ-purebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣi-gauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasa-kanyakāyāṃ mama abhilāṣaḥ / paśya /

rā (sasmitam) katham etad bhavati saṃbhāvyate / (KSak_2.17a)

(vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvi-kārya-vyagra-mānasaṃ mām āvedya tatra-bhavatīnāṃ putra-kṛtyam anuṣṭhātum arhati /

vidu -- na khalu māṃ rakṣo-bhīrukaṃ gaṇayasi /

rā -- (sasmitam) katham etad bhavati saṃbhāvyate /

vidu -- yathā rāja-anujena gantavyaṃ tathā gacchāmi /

rā -- (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmat-prārthanām antaḥ-purebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣi-gauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasa-kanyakāyāṃ mama abhilāṣaḥ / paśya /

vidu yathā rājānujena gantavyaṃ tathā gacchāmi / (KSak_2.17a)

(vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvi-kārya-vyagra-mānasaṃ mām āvedya tatra-bhavatīnāṃ putra-kṛtyam anuṣṭhātum arhati /

vidu -- na khalu māṃ rakṣo-bhīrukaṃ gaṇayasi /

rā -- (sasmitam) katham etad bhavati saṃbhāvyate /

vidu -- yathā rāja-anujena gantavyaṃ tathā gacchāmi /

rā -- (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmat-prārthanām antaḥ-purebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣi-gauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasa-kanyakāyāṃ mama abhilāṣaḥ / paśya /

rā nanu tapovanoparodhaḥ pariharaṇīya iti sarvān ānuyātrikāṃs tvayaiva saha prasthāpayāmi / (KSak_2.17a5)

rā -- nanu tapo-vana-uparodhaḥ pariharaṇīya iti sarvān ānuyātrikāṃs tvaya aiva saha prasthāpayāmi /

vidu (sagarvam) tena hi yuvarājo 'smīdānīṃ saṃvṛttaḥ / (KSak_2.17a6)

vidu -- (sagarvam) tena hi yuva-rājo 'smi idānīṃ saṃvṛttaḥ /

rā (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmatprārthanām antaḥpurebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣigauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasakanyakāyāṃ mamābhilāṣaḥ / paśya / (KSak_2.17a)

(vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvi-kārya-vyagra-mānasaṃ mām āvedya tatra-bhavatīnāṃ putra-kṛtyam anuṣṭhātum arhati /

vidu -- na khalu māṃ rakṣo-bhīrukaṃ gaṇayasi /

rā -- (sasmitam) katham etad bhavati saṃbhāvyate /

vidu -- yathā rāja-anujena gantavyaṃ tathā gacchāmi /

rā -- (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmat-prārthanām antaḥ-purebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣi-gauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasa-kanyakāyāṃ mama abhilāṣaḥ / paśya /

kva vayaṃ kva parokṣamanmatho mṛgaśāvaiḥ samam edhito janaḥ /
parihāsavijalpitaṃ sakhe paramārthena na gṛhyatāṃ vacaḥ // KSak_2.18

kva vayaṃ kva parokṣa-manmatho mṛga-śāvaiḥ samam edhito janaḥ / parihāsa-vijalpitaṃ sakhe parama-arthena na gṛhyatāṃ vacaḥ //

vidu atha kim / (KSak_2.18a)

vidu -- atha kim /

(iti niṣkrāntāḥ sarve)

(iti niṣkrāntāḥ sarve) (KSak_2.18a)

vidu -- atha kim /

(iti niṣkrāntāḥ sarve)

iti dvitīyo 'ṅkaḥ /

tṛtīyo 'ṅkaḥ

(tataḥ praviśati kuśān ādāya yajamānaśiṣyaḥ) (KSak_3.1b1)

(tataḥ praviśati kuśān ādāya yajamāna-śiṣyaḥ)

śiṣya -- aho mahānubhāvaḥ pārthivo duṣyantaḥ / yat praviṣṭa-mātra evā aśramaṃ tatra-bhavati nirupadravāṇi naḥ karmāṇi saṃvṛttāni /

śiṣya aho mahānubhāvaḥ pārthivo duṣyantaḥ / yat praviṣṭamātra evāśramaṃ tatrabhavati nirupadravāṇi naḥ karmāṇi saṃvṛttāni / (KSak_3.1b1)

(tataḥ praviśati kuśān ādāya yajamāna-śiṣyaḥ)

śiṣya -- aho mahānubhāvaḥ pārthivo duṣyantaḥ / yat praviṣṭa-mātra evā aśramaṃ tatra-bhavati nirupadravāṇi naḥ karmāṇi saṃvṛttāni /

kā kathā bāṇasaṃdhāne jyāśabdenaiva dūrataḥ /
huṃkāreṇeva dhanuṣaḥ sa hi vighnān apohati // KSak_3.1

kā kathā bāṇa-saṃdhāne jyā-śabdena eva dūrataḥ / huṃkāreṇa iva dhanuṣaḥ sa hi vighnān apohati //

yāvad imān vedisaṃstaraṇārthaṃ darbhān ṛtvigbhya upaharāmi / (parikramyāvalokya ca / ākāśe) priyaṃvade kasya idam uśīrānulepanaṃ mṛṇālavanti ca nalinīpatrāṇi nīyante / (śrutim abhinīya) kiṃ bravīṣi / ātapalaṅghanād balavad asvasthā śakuntalā tasyāḥ śarīranirvāpaṇāyeti /
KSak_3.1a tarhi yatnād upacaryatām / sā khalu bhagavataḥ kaṇvasya kulapater ucchvasitam / aham api tāvad vaitānikaṃ śānty udakam asyai gautamīhaste visarjayiṣyāmi / (KSak_3.1a)

yāvad imān vedi-saṃstaraṇa-arthaṃ darbhān ṛtvigbhya upaharāmi / (parikramya avalokya ca / ākāśe) priyaṃvade kasya idam uśīra-anulepanaṃ mṛṇālavanti ca nalinī-patrāṇi nīyante / (śrutim abhinīya) kiṃ bravīṣi / ātapa-laṅghanād balavad asvasthā śakuntalā tasyāḥ śarīra-nirvāpaṇāya iti / KSak_3.1a2 tarhi yatnād upacaryatām / sā khalu bhagavataḥ kaṇvasya kula-pater ucchvasitam / aham api tāvad vaitānikaṃ śānty udakam asyai gautamī-haste visarjayiṣyāmi /

(iti niṣkrāntaḥ) KSak_3.1a4 viṣkambhakaḥ /

(iti niṣkrāntaḥ)
KSak_3.1a viṣkambhakaḥ / (KSak_3.1a)

yāvad imān vedi-saṃstaraṇa-arthaṃ darbhān ṛtvigbhya upaharāmi / (parikramya avalokya ca / ākāśe) priyaṃvade kasya idam uśīra-anulepanaṃ mṛṇālavanti ca nalinī-patrāṇi nīyante / (śrutim abhinīya) kiṃ bravīṣi / ātapa-laṅghanād balavad asvasthā śakuntalā tasyāḥ śarīra-nirvāpaṇāya iti / KSak_3.1a2 tarhi yatnād upacaryatām / sā khalu bhagavataḥ kaṇvasya kula-pater ucchvasitam / aham api tāvad vaitānikaṃ śānty udakam asyai gautamī-haste visarjayiṣyāmi /

(iti niṣkrāntaḥ) KSak_3.1a4 viṣkambhakaḥ /

(tataḥ praviśati kāmayamānāvastho rājā) (KSak_3.1a5)

(tataḥ praviśati kāmayamāna-avastho rājā)

rājā (sacintaṃ niḥśvasya) (KSak_3.1a6)

rājā -- (sacintaṃ niḥśvasya)

kale, p. 84

jāne tapaso vīryaṃ sā bālā paravatīti me viditam /
alam asmi tato hṛdayaṃ tathāpi nedaṃ nivartayitum // KSak_3.2

jāne tapaso vīryaṃ sā bālā paravati īti me viditam / alam asmi tato hṛdayaṃ tatha āpi na idaṃ nivartayitum //

(madanabādhāṃ nirūpya) bhagavan kusumāyudha tvayā candramasā ca viśvasanīyābhyām atisaṃdhīyate kāmijanasārthaḥ / kutaḥ / (KSak_3.2a)

(madana-bādhāṃ nirūpya) bhagavan kusuma-āyudha tvayā candramasā ca viśvasanīyābhyām atisaṃdhīyate kāmi-jana-sārthaḥ / kutaḥ /

tava kusumaśaratvaṃ śītaraśmitvam indor
dvayam idam ayathārthaṃ dṛśyate madvidheṣu /
visṛjati himagarbhair agnim indur mayūkhais
tvam api kusumabāṇān vajrasārīkaroṣi // KSak_3.3

tava kusuma-śaratvaṃ śīta-raśmitvam indor dvayam idam ayathā-arthaṃ dṛśyate mad-vidheṣu / visṛjati hima-garbhair agnim indur mayūkhais tvam api kusuma-bāṇān vajra-sārī-karoṣi //

athavā / (KSak_3.3a)

athavā /

adya api nūnaṃ hara-kopa-vahninas tvayi jvalaty aurva iva ambu-rāśau / tvam anyathā manmatha mad-vidhānāṃ bhasma-avaśeṣaḥ katham ittham uṣṇaḥ //

adya api nūnaṃ harakopavahninas tvayi jvalaty aurva ivāmburāśau /
tvam anyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ katham ittham uṣṇaḥ // KSak_3.3a

athavā /

adya api nūnaṃ hara-kopa-vahninas tvayi jvalaty aurva iva ambu-rāśau / tvam anyathā manmatha mad-vidhānāṃ bhasma-avaśeṣaḥ katham ittham uṣṇaḥ //

kale, p. 88

aniśam api makaraketur manaor rujam āvahann abhimato me /
yadi madirāyatanayanāṃ tām adhikṛtya praharatīti // KSak_3.4

aniśam api makara-ketur manaor rujam āvahann abhimato me / yadi madira-āyata-nayanāṃ tām adhikṛtya praharati iti //

(sakhedaṃ parikramya) kva nu khalu saṃsthite karmaṇi sadasyair anujñātaḥ khinnam ātmānaṃ vinodayāmi /
KSak_3.4a (niḥśvasya) kiṃ nu khalu me priyādarśanād ṛte śaraṇam anyat / (KSak_3.4a)

(sakhedaṃ parikramya) kva nu khalu saṃsthite karmaṇi sadasyair anujñātaḥ khinnam ātmānaṃ vinodayāmi / KSak_3.4a2 (niḥśvasya) kiṃ nu khalu me priyā-darśanād ṛte śaraṇam anyat /

yāvad enām anviṣyāmi / (sūryam avalokya) imām ugra-ātapa-velāṃ prāyeṇa latā-valayavatsu mālinī-tīreṣu sasakhī-janā śakuntalā gamayati / KSak_3.4a4 tatra eva tāvad gacchāmi / (parikramya saṃsparśaṃ rūpayitvā) aho pravāta-subhago 'yam uddeśaḥ /

yāvad enām anviṣyāmi / (sūryam avalokya) imām ugrātapavelāṃ prāyeṇa latāvalayavatsu mālinītīreṣu sasakhījanā śakuntalā gamayati /
KSak_3.4a tatraiva tāvad gacchāmi / (parikramya saṃsparśaṃ rūpayitvā) aho pravātasubhago 'yam uddeśaḥ / (KSak_3.4a)

(sakhedaṃ parikramya) kva nu khalu saṃsthite karmaṇi sadasyair anujñātaḥ khinnam ātmānaṃ vinodayāmi / KSak_3.4a2 (niḥśvasya) kiṃ nu khalu me priyā-darśanād ṛte śaraṇam anyat /

yāvad enām anviṣyāmi / (sūryam avalokya) imām ugra-ātapa-velāṃ prāyeṇa latā-valayavatsu mālinī-tīreṣu sasakhī-janā śakuntalā gamayati / KSak_3.4a4 tatra eva tāvad gacchāmi / (parikramya saṃsparśaṃ rūpayitvā) aho pravāta-subhago 'yam uddeśaḥ /

śakyam aravindasurabhiḥ kaṇavāhī mālinītaraṅgāṇām /
aṅgair anaṅgataptair aviralam āliṅgituṃ pavanaḥ // KSak_3.5

śakyam aravinda-surabhiḥ kaṇa-vāhī mālinī-taraṅgāṇām / aṅgair anaṅga-taptair aviralam āliṅgituṃ pavanaḥ //

(parikramyāvalokya ca) asmin vetasaparikṣipte latāmaṇḍape saṃnihitayā śakuntalayā bhavitavyam / tathā hi / (KSak_3.5a5)

(parikramya avalokya ca) asmin vetasa-parikṣipte latā-maṇḍape saṃnihitayā śakuntalayā bhavitavyam / tathā hi /

abnyunnatā purastād avagāḍhā jaghanagauravāt paścāt /
dvāre 'sya pāṇḍusikate padapaṅktir dṛśyate 'bhinavā // KSak_3.6

abnyunnatā purastād avagāḍhā jaghana-gauravāt paścāt / dvāre 'sya pāṇḍu-sikate pada-paṅktir dṛśyate 'bhinavā //

yāvad viṭapāntareṇāvalokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netranirvāṇam / (KSak_3.6a)

yāvad viṭapa-antareṇa avalokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netra-nirvāṇam /

eṣā me manoratha-priyatamā sakusuma-āstaraṇaṃ śilā-paṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambha-kathitāni / (iti vilokayan sthitaḥ)

(tataḥ praviśati yathā-ukta-vyāpārā saha sakhībhyāṃ śakuntalā)

sakhyau -- (upavījya / sasneham) halā śakuntare api sukhayati nalinī-patra-vātaḥ /

eṣā me manorathapriyatamā sakusumāstaraṇaṃ śilāpaṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambhakathitāni / (iti vilokayan sthitaḥ) (KSak_3.6a)

yāvad viṭapa-antareṇa avalokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netra-nirvāṇam /

eṣā me manoratha-priyatamā sakusuma-āstaraṇaṃ śilā-paṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambha-kathitāni / (iti vilokayan sthitaḥ)

(tataḥ praviśati yathā-ukta-vyāpārā saha sakhībhyāṃ śakuntalā)

sakhyau -- (upavījya / sasneham) halā śakuntare api sukhayati nalinī-patra-vātaḥ /

(tataḥ praviśati yathoktavyāpārā saha sakhībhyāṃ śakuntalā) (KSak_3.6a)

yāvad viṭapa-antareṇa avalokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netra-nirvāṇam /

eṣā me manoratha-priyatamā sakusuma-āstaraṇaṃ śilā-paṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambha-kathitāni / (iti vilokayan sthitaḥ)

(tataḥ praviśati yathā-ukta-vyāpārā saha sakhībhyāṃ śakuntalā)

sakhyau -- (upavījya / sasneham) halā śakuntare api sukhayati nalinī-patra-vātaḥ /

kale, p. 90

sakhyau (upavījya / sasneham) halā śakuntare api sukhayati nalinīpatravātaḥ / (KSak_3.6a)

yāvad viṭapa-antareṇa avalokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netra-nirvāṇam /

eṣā me manoratha-priyatamā sakusuma-āstaraṇaṃ śilā-paṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambha-kathitāni / (iti vilokayan sthitaḥ)

(tataḥ praviśati yathā-ukta-vyāpārā saha sakhībhyāṃ śakuntalā)

sakhyau -- (upavījya / sasneham) halā śakuntare api sukhayati nalinī-patra-vātaḥ /

śaku kiṃ vījayato māṃ sakhyau / (KSak_3.6a5)

śaku -- kiṃ vījayato māṃ sakhyau /

(sakhyau viṣādaṃ nāṭayitvā parasparam avalokayataḥ) (KSak_3.6a6)

(sakhyau viṣādaṃ nāṭayitvā parasparam avalokayataḥ)

rājā balavadasvasthaśarīrā śakuntalā dṛśyate / (KSak_3.7b1)

rājā -- balavad-asvastha-śarīrā śakuntalā dṛśyate /

(savitarkam) tat kim ayam ātapadoṣaḥ syād uta yathā me manasi vartate / (sābhilāṣaṃ nirvarṇya) atha vā kṛtaṃ saṃdehena / (KSak_3.7b2)

(savitarkam) tat kim ayam ātapa-doṣaḥ syād uta yathā me manasi vartate / (sa-abhilāṣaṃ nirvarṇya) atha vā kṛtaṃ saṃdehena /

stananyastośīraṃ praśithilamṛṇālaikavalayam
priyāyāḥ sābādhaṃ kim api kamanīyaṃ vapur idam /
samas tāpaḥ kāmaṃ manasijanidāghaprasarayor
na tu grīṣmasyaivaṃ subhagam aparādhaṃ yuvatiṣu // KSak_3.7

stana-nyasta-uśīraṃ praśithila-mṛṇāla-eka-valayam priyāyāḥ sābādhaṃ kim api kamanīyaṃ vapur idam / samas tāpaḥ kāmaṃ manasija-nidāgha-prasarayor na tu grīṣmasya evaṃ subhagam aparādhaṃ yuvatiṣu //

kale, p. 92

priyaṃvadā (janāntikam) anasūye tasya rājarṣeḥ prathamadarśanārabhya paryutsukeva śakuntalā / kiṃ nu khalv asyās tannimitto 'yam ātaṅko bhavet / (KSak_3.7a)

priyaṃvadā -- (jana-antikam) anasūye tasya rājarṣeḥ prathama-darśana-ārabhya paryutsuka īva śakuntalā / kiṃ nu khalv asyās tan-nimitto 'yam ātaṅko bhavet /

ana -- sakhi mama apī idṛśy āśaṅkā hṛdayasya / bhavatu / pravakṣyāmi tāvad enām (prakāśam) / sakhi praṣṭavya āsi kim api / balavān khalu te saṃtāpaḥ /

śaku -- (pūrva-ardhena śayanād utthāya) halā kiṃ vaktu-kāma āsi /

ana sakhi mama apīdṛśy āśaṅkā hṛdayasya / bhavatu / pravakṣyāmi tāvad enām (prakāśam) / sakhi praṣṭavyāsi kim api / balavān khalu te saṃtāpaḥ / (KSak_3.7a)

priyaṃvadā -- (jana-antikam) anasūye tasya rājarṣeḥ prathama-darśana-ārabhya paryutsuka īva śakuntalā / kiṃ nu khalv asyās tan-nimitto 'yam ātaṅko bhavet /

ana -- sakhi mama apī idṛśy āśaṅkā hṛdayasya / bhavatu / pravakṣyāmi tāvad enām (prakāśam) / sakhi praṣṭavya āsi kim api / balavān khalu te saṃtāpaḥ /

śaku -- (pūrva-ardhena śayanād utthāya) halā kiṃ vaktu-kāma āsi /

śaku (pūrvārdhena śayanād utthāya) halā kiṃ vaktukāmāsi / (KSak_3.7a)

priyaṃvadā -- (jana-antikam) anasūye tasya rājarṣeḥ prathama-darśana-ārabhya paryutsuka īva śakuntalā / kiṃ nu khalv asyās tan-nimitto 'yam ātaṅko bhavet /

ana -- sakhi mama apī idṛśy āśaṅkā hṛdayasya / bhavatu / pravakṣyāmi tāvad enām (prakāśam) / sakhi praṣṭavya āsi kim api / balavān khalu te saṃtāpaḥ /

śaku -- (pūrva-ardhena śayanād utthāya) halā kiṃ vaktu-kāma āsi /

ana halā śakuntale anabhyantare khalv āvāṃ madanagatasya vṛttāntasya / kiṃ tu yādṛśītihāsabandheṣu kāmayamānānām avasthā śrūyate tādṛśīṃ tava paśyāmi / (KSak_3.7a0)

ana -- halā śakuntale anabhyantare khalv āvāṃ madana-gatasya vṛtta-antasya / kiṃ tu yādṛśi ītihāsa-bandheṣu kāmayamānānām avasthā śrūyate tādṛśīṃ tava paśyāmi /

kathaya kiṃ nimittaṃ saṃtāpaḥ / vikāraṃ khalu paramārthato 'jñātvānārambhapratīkārasya / (KSak_3.7a1)

kathaya kiṃ nimittaṃ saṃtāpaḥ / vikāraṃ khalu parama-arthato 'jñātva ānārambha-pratīkārasya /

rājā anasūyām apy anugato madīyas tarkaḥ / na hi svāmiprāyeṇa me darśanam / (KSak_3.7a2)

rājā -- anasūyām apy anugato madīyas tarkaḥ / na hi svāmi-prāyeṇa me darśanam /

śaku (ātmagatam) balavān khalu me 'bhiniveśaḥ / idānīm api sahasaitayor na śaknomi nivedayitum / (KSak_3.7a3)

śaku -- (ātma-gatam) balavān khalu me 'bhiniveśaḥ / idānīm api sahasa aitayor na śaknomi nivedayitum /

kale, p. 94

priyaṃvadā sakhi śakuntale suṣṭhu eṣā bhaṇati / kim ātmana ātaṅkam upekṣase / anudivasaṃ khalu parihīyase 'ṅgaiḥ / kevalaṃ lāvaṇyamayī chāyā tvāṃ na muñcati / (KSak_3.7a4)

priyaṃvadā -- sakhi śakuntale suṣṭhu eṣā bhaṇati / kim ātmana ātaṅkam upekṣase / anudivasaṃ khalu parihīyase 'ṅgaiḥ / kevalaṃ lāvaṇyamayī chāyā tvāṃ na muñcati /

rājā avitatham āha priyaṃvadā / tathā hi (KSak_3.8b1)

rājā -- avitatham āha priyaṃvadā / tathā hi

kṣāmakṣāmakapolam ānanam uraḥ kāṭhinyam uktastanam
madhyaḥ klāntataraḥ prakāmavinatāv aṃsau chaviḥ pāṇḍurā /
śocyā ca priyadarśanā ca madanakliṣṭeyam ālakṣyate
patrāṇām iva śoṣaṇena marutā spṛṣṭā latā mādhavī // KSak_3.8

kṣāma-kṣāma-kapolam ānanam uraḥ kāṭhinyam ukta-stanam madhyaḥ klāntataraḥ prakāma-vinatāv aṃsau chaviḥ pāṇḍurā / śocyā ca priya-darśanā ca madana-kliṣṭa īyam ālakṣyate patrāṇām iva śoṣaṇena marutā spṛṣṭā latā mādhavī //

śaku sakhi kasya vānyasya kathayiṣyāmi / kiṃtv āyāsayitrīdānīṃ vāṃ bhaviṣyāmi / (KSak_3.8a)

śaku -- sakhi kasya va ānyasya kathayiṣyāmi / kiṃtv āyāsayitri īdānīṃ vāṃ bhaviṣyāmi /

ubhe -- ata eva khalu nirbandha / snigdha-jana-saṃvibhaktaṃ hi duḥkhaṃ sahya-vedanaṃ bhavati /

ubhe ata eva khalu nirbandha / snigdhajanasaṃvibhaktaṃ hi duḥkhaṃ sahyavedanaṃ bhavati / (KSak_3.8a)

śaku -- sakhi kasya va ānyasya kathayiṣyāmi / kiṃtv āyāsayitri īdānīṃ vāṃ bhaviṣyāmi /

ubhe -- ata eva khalu nirbandha / snigdha-jana-saṃvibhaktaṃ hi duḥkhaṃ sahya-vedanaṃ bhavati /

kale, p. 96

rājā (KSak_3.9b1)

rājā --

pṛṣṭā janena samaduḥkhasukhena bālā
neyaṃ na vakṣyati manogatam ādhihetum /
dṛṣṭo vivṛtya bahuśo 'py anayā satṛṣṇam
atrāntare śravaṇakātaratāṃ gato 'smi // KSak_3.9

pṛṣṭā janena sama-duḥkha-sukhena bālā na iyaṃ na vakṣyati mano-gatam ādhi-hetum / dṛṣṭo vivṛtya bahuśo 'py anayā satṛṣṇam atra-antare śravaṇa-kātaratāṃ gato 'smi //

śaku sakhi yataḥprabhṛti mama darśanapatham āgataḥ sa tapovanarakṣitā rājarṣiḥ (ity arthokte lajāṃ nāṭayati) (KSak_3.9a)

śaku -- sakhi yataḥ-prabhṛti mama darśana-patham āgataḥ sa tapo-vana-rakṣitā rājarṣiḥ (ity artha-ukte lajāṃ nāṭayati)

ubhe -- kathayatu priya-sakhī /

ubhe kathayatu priyasakhī / (KSak_3.9a)

śaku -- sakhi yataḥ-prabhṛti mama darśana-patham āgataḥ sa tapo-vana-rakṣitā rājarṣiḥ (ity artha-ukte lajāṃ nāṭayati)

ubhe -- kathayatu priya-sakhī /

śaku tata ārabhya tadgatenābhilāṣeṇa etad avasthāsmi saṃvṛttā / (KSak_3.9a5)

śaku -- tata ārabhya tadgatena abhilāṣeṇa etad avastha āsmi saṃvṛttā /

rājā (saharṣam) śrutaṃ śrotavyam / (KSak_3.10b1)

rājā -- (saharṣam) śrutaṃ śrotavyam /

smara eva tāpahetur nirvāpayitā sa eva me jātaḥ /
divasa ivābhraśyāmas tapātyaye jīvalokasya // KSak_3.10

smara eva tāpa-hetur nirvāpayitā sa eva me jātaḥ / divasa iva abhra-śyāmas tapa-atyaye jīva-lokasya //

kale, p. 98

śaku tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyathāvaśyaṃ siñcata me tilodakam / (KSak_3.10a)

śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyatha āvaśyaṃ siñcata me tila-udakam /

rājā -- saṃśaya-chedi vacanam /

priyaṃvadā -- (jana-antikam) anasūye dūra-gata-manmatha ākṣama īyaṃ kāla-haraṇasya /

yasmin baddha-bhāva aiṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

rājā -- kim atra citraṃ yadi viśākhe śaśa-aṅka-lekhām anuvartete /

ana -- kaḥ punar upāyo bhaved yena avilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

rājā saṃśayachedi vacanam / (KSak_3.10a)

śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyatha āvaśyaṃ siñcata me tila-udakam /

rājā -- saṃśaya-chedi vacanam /

priyaṃvadā -- (jana-antikam) anasūye dūra-gata-manmatha ākṣama īyaṃ kāla-haraṇasya /

yasmin baddha-bhāva aiṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

rājā -- kim atra citraṃ yadi viśākhe śaśa-aṅka-lekhām anuvartete /

ana -- kaḥ punar upāyo bhaved yena avilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

priyaṃvadā (janāntikam) anasūye dūragatamanmathākṣameyaṃ kālaharaṇasya / (KSak_3.10a)

śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyatha āvaśyaṃ siñcata me tila-udakam /

rājā -- saṃśaya-chedi vacanam /

priyaṃvadā -- (jana-antikam) anasūye dūra-gata-manmatha ākṣama īyaṃ kāla-haraṇasya /

yasmin baddha-bhāva aiṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

rājā -- kim atra citraṃ yadi viśākhe śaśa-aṅka-lekhām anuvartete /

ana -- kaḥ punar upāyo bhaved yena avilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

yasmin baddhabhāvaiṣā sa lalāmabhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum / (KSak_3.10a)

śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyatha āvaśyaṃ siñcata me tila-udakam /

rājā -- saṃśaya-chedi vacanam /

priyaṃvadā -- (jana-antikam) anasūye dūra-gata-manmatha ākṣama īyaṃ kāla-haraṇasya /

yasmin baddha-bhāva aiṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

rājā -- kim atra citraṃ yadi viśākhe śaśa-aṅka-lekhām anuvartete /

ana -- kaḥ punar upāyo bhaved yena avilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

ana tathā yathā bhaṇasi / (KSak_3.10a5)

ana -- tathā yathā bhaṇasi /

pri (prakāśam) sakhi diṣṭyānurūpas te 'bhiniveśaḥ / sāgaram ujjhitvā kutra vā mahānady avatarati / ka idānīṃ sahakāram antareṇātimuktalatāṃ pallavitāṃ sahate / (KSak_3.10a6)

pri -- (prakāśam) sakhi diṣṭya ānurūpas te 'bhiniveśaḥ / sāgaram ujjhitvā kutra vā mahā-nady avatarati / ka idānīṃ sahakāram antareṇa atimukta-latāṃ pallavitāṃ sahate /

rājā kim atra citraṃ yadi viśākhe śaśāṅkalekhām anuvartete / (KSak_3.10a)

śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyatha āvaśyaṃ siñcata me tila-udakam /

rājā -- saṃśaya-chedi vacanam /

priyaṃvadā -- (jana-antikam) anasūye dūra-gata-manmatha ākṣama īyaṃ kāla-haraṇasya /

yasmin baddha-bhāva aiṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

rājā -- kim atra citraṃ yadi viśākhe śaśa-aṅka-lekhām anuvartete /

ana -- kaḥ punar upāyo bhaved yena avilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

ana kaḥ punar upāyo bhaved yenāvilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ / (KSak_3.10a)

śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyatha āvaśyaṃ siñcata me tila-udakam /

rājā -- saṃśaya-chedi vacanam /

priyaṃvadā -- (jana-antikam) anasūye dūra-gata-manmatha ākṣama īyaṃ kāla-haraṇasya /

yasmin baddha-bhāva aiṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

rājā -- kim atra citraṃ yadi viśākhe śaśa-aṅka-lekhām anuvartete /

ana -- kaḥ punar upāyo bhaved yena avilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

pri nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram / (KSak_3.10a)

śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyatha āvaśyaṃ siñcata me tila-udakam /

rājā -- saṃśaya-chedi vacanam /

priyaṃvadā -- (jana-antikam) anasūye dūra-gata-manmatha ākṣama īyaṃ kāla-haraṇasya /

yasmin baddha-bhāva aiṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

rājā -- kim atra citraṃ yadi viśākhe śaśa-aṅka-lekhām anuvartete /

ana -- kaḥ punar upāyo bhaved yena avilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

ana katham iva / (KSak_3.10a0)

ana -- katham iva /

kale, p. 100

pri nanu sa rājarṣir asyāṃ snigdhadṛṣṭyā sūcitābhilāṣa etān divasān prajāgarakṛśo lakṣyate / (KSak_3.10a1)

pri -- nanu sa rājarṣir asyāṃ snigdha-dṛṣṭyā sūcita-abhilāṣa etān divasān prajāgara-kṛśo lakṣyate /

rājā satyam itthaṃ bhūta evāsmi / tathā hi (KSak_3.11b1)

rājā -- satyam itthaṃ bhūta eva asmi / tathā hi

idam aśiśirair antastāpād vivarṇam aṇīkṛtam
niśi niśi bhujanyastāpāṅgaprasāribhir aśrubhiḥ /
alabhilulitajyāghātāṅkaṃ muhur maṇibandhanāt
kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate // KSak_3.11

idam aśiśirair antas-tāpād vivarṇam aṇī-kṛtam niśi niśi bhuja-nyasta-apāṅga-prasāribhir aśrubhiḥ / alabhilulita-jyā-ghāta-aṅkaṃ muhur maṇi-bandhanāt kanaka-valayaṃ srastaṃ srastaṃ mayā pratisāryate //

pri (vicintya) halā madanalekho 'sya kriyatāṃ taṃ sumanogopitaṃ kṛtvā devaprasādasyāpadeśena tasya hastaṃ prāpayiṣyāmi / (KSak_3.11a2)

pri -- (vicintya) halā madana-lekho 'sya kriyatāṃ taṃ sumano-gopitaṃ kṛtvā deva-prasādasya apadeśena tasya hastaṃ prāpayiṣyāmi /

ana rocate me sukumāraḥ prayogaḥ kiṃ vā śakuntalā bhaṇati / (KSak_3.11a3)

ana -- rocate me sukumāraḥ prayogaḥ kiṃ vā śakuntalā bhaṇati /

śaku kiṃ niyogo vāṃ vikalpyate / (KSak_3.11a4)

śaku -- kiṃ niyogo vāṃ vikalpyate /

pri tena hy ātmana upanyāsapūrvaṃ cintaya tāvat kim api lalitapadabandhanam / (KSak_3.11a5)

pri -- tena hy ātmana upanyāsa-pūrvaṃ cintaya tāvat kim api lalita-pada-bandhanam /

śaku halā cintayāmy aham / avadhīraṇābhīrukaṃ punar vepate me hṛdayam / (KSak_3.11a6)

śaku -- halā cintayāmy aham / avadhīraṇā-bhīrukaṃ punar vepate me hṛdayam /

kale, p. 102

rājā (saharṣam) (KSak_3.12b1)

rājā -- (saharṣam)

ayaṃ sa te tiṣṭhati saṃgamotsuko
viśaṅkase bhīru yato 'vadhīraṇām /
labheta vā prārthayitā na vā śriyam
śriyā durāpaḥ katham īpsito bhavet // KSak_3.12

ayaṃ sa te tiṣṭhati saṃgama-utsuko viśaṅkase bhīru yato 'vadhīraṇām / labheta vā prārthayitā na vā śriyam śriyā durāpaḥ katham īpsito bhavet //

sakhyau ayi ātmaguṇāvamānini ka idānīṃ śarīranirvāpayitrī śāradīṃ jyotsnāṃ paṭāntena vārayati / (KSak_3.12a)

sakhyau -- ayi ātma-guṇa-avamānini ka idānīṃ śarīra-nirvāpayitrī śāradīṃ jyotsnāṃ paṭa-antena vārayati /

śaku -- (sasmitam) niyojita īdānīm asmi / (ity upaviṣṭāṃ cintayati)

śaku (sasmitam) niyojitedānīm asmi / (ity upaviṣṭāṃ cintayati) (KSak_3.12a)

sakhyau -- ayi ātma-guṇa-avamānini ka idānīṃ śarīra-nirvāpayitrī śāradīṃ jyotsnāṃ paṭa-antena vārayati /

śaku -- (sasmitam) niyojita īdānīm asmi / (ity upaviṣṭāṃ cintayati)

rājā sthāne khalu vismṛta+nimeṣeṇa cakṣuṣā priyām avalokayāmi / yataḥ (KSak_3.13b1)

rājā -- sthāne khalu vismṛta+nimeṣeṇa cakṣuṣā priyām avalokayāmi / yataḥ --

unnamitaikabhrūlatam ānanam asyāḥ padāni racayantyāḥ /
kaṇṭakitena prathayati may anurāgaṃ kapolena // KSak_3.13

unnamita-eka-bhrū-latam ānanam asyāḥ padāni racayantyāḥ / kaṇṭakitena prathayati may anurāgaṃ kapolena //

śaku halā cintitaṃ mayā gītavastu / asaṃnihitāni punar lekhanasādhanāni / (KSak_3.13a)

śaku -- halā cintitaṃ mayā gīta-vastu / asaṃnihitāni punar lekhana-sādhanāni /

pri -- etasmiñ śuka-udara-sukumāre nalinī-patre nakhair nikṣipta-varṇaṃ kuru /

pri etasmiñ śukodarasukumāre nalinīpatre nakhair nikṣiptavarṇaṃ kuru / (KSak_3.13a)

śaku -- halā cintitaṃ mayā gīta-vastu / asaṃnihitāni punar lekhana-sādhanāni /

pri -- etasmiñ śuka-udara-sukumāre nalinī-patre nakhair nikṣipta-varṇaṃ kuru /

kale, p. 104

śaku (yathoktaṃ rūpayitvā) halā śṛṇutam idānīṃ saṃgatārthaṃ na veti / (KSak_3.13a5)

śaku -- (yathā-uktaṃ rūpayitvā) halā śṛṇutam idānīṃ saṃgata-arthaṃ na va īti /

ubhe avahite svaḥ / (KSak_3.13a6)

ubhe -- avahite svaḥ /

śaku (vācayati) (KSak_3.14b1)

śaku -- (vācayati)

tava na jāne hṛdayaṃ mama punaḥ kāmo divā api rātrāv api /
nirghṛṇa tapati balīyas tvayi vṛttamanorathāyā aṅgāni // KSak_3.14

tava na jāne hṛdayaṃ mama punaḥ kāmo divā api rātrāv api / nirghṛṇa tapati balīyas tvayi vṛtta-manorathāyā aṅgāni //

rājā (sahasopasṛtya) (KSak_3.15b1)

rājā -- (sahasa ūpasṛtya)

tapati tanugātri madanas tvām aniśaṃ māṃ punar dahaty eva /
glapayati yathā śaśāṅkaṃ na tathā hi kumudvatīṃ divasaḥ // KSak_3.15

tapati tanu-gātri madanas tvām aniśaṃ māṃ punar dahaty eva / glapayati yathā śaśa-aṅkaṃ na tathā hi kumudvatīṃ divasaḥ //

sakhyau (vilokya saharṣam utthāya) svāgatam avilambino manorathasya / (KSak_3.15a)

sakhyau -- (vilokya saharṣam utthāya) svāgatam avilambino manorathasya /

(śakuntala ābhyutthātum icchati)

(śakuntalābhyutthātum icchati) (KSak_3.15a)

sakhyau -- (vilokya saharṣam utthāya) svāgatam avilambino manorathasya /

(śakuntala ābhyutthātum icchati)

rājā alam alam āyāsena / (KSak_3.16b1)

rājā -- alam alam āyāsena /

kale, p. 106

saṃdaṣṭasukumaśayanāny āśuktāntabisabhaṅgasurabhīṇi /
guruparitāpāni na te gātrāṇy upacāram arhanti // KSak_3.16

saṃdaṣṭa-sukuma-śayanāny āśukta-anta-bisa-bhaṅga-surabhīṇi / guru-paritāpāni na te gātrāṇy upacāram arhanti //

ana itaḥ śilātalaikadeśam alaṃkarotu vayasyaḥ / (KSak_3.16a)

ana --- itaḥ śilā-tala-eka-deśam alaṃkarotu vayasyaḥ /

(rāja ūpaviśati / śakuntalā salajjā tiṣṭhati)

pri -- dvayor api yuvayor anyonya-anurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

rājā -- bhadre na etat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

pri -- tena hi iyam āvayoḥ priya-sakhī tvām uddiśya idam avasthā-antaraṃ bhagavatā madanenā aropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvatha ānugṛhīto 'smi /

śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

(rājopaviśati / śakuntalā salajjā tiṣṭhati) (KSak_3.16a)

ana --- itaḥ śilā-tala-eka-deśam alaṃkarotu vayasyaḥ /

(rāja ūpaviśati / śakuntalā salajjā tiṣṭhati)

pri -- dvayor api yuvayor anyonya-anurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

rājā -- bhadre na etat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

pri -- tena hi iyam āvayoḥ priya-sakhī tvām uddiśya idam avasthā-antaraṃ bhagavatā madanenā aropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvatha ānugṛhīto 'smi /

śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

pri dvayor api yuvayor anyonyānurāgaḥ pratyakṣaḥ / sakhīsnehaḥ punar māṃ punar uktavādinīṃ karoti / (KSak_3.16a)

ana --- itaḥ śilā-tala-eka-deśam alaṃkarotu vayasyaḥ /

(rāja ūpaviśati / śakuntalā salajjā tiṣṭhati)

pri -- dvayor api yuvayor anyonya-anurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

rājā -- bhadre na etat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

pri -- tena hi iyam āvayoḥ priya-sakhī tvām uddiśya idam avasthā-antaraṃ bhagavatā madanenā aropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvatha ānugṛhīto 'smi /

śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

rājā bhadre naitat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati / (KSak_3.16a)

ana --- itaḥ śilā-tala-eka-deśam alaṃkarotu vayasyaḥ /

(rāja ūpaviśati / śakuntalā salajjā tiṣṭhati)

pri -- dvayor api yuvayor anyonya-anurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

rājā -- bhadre na etat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

pri -- tena hi iyam āvayoḥ priya-sakhī tvām uddiśya idam avasthā-antaraṃ bhagavatā madanenā aropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvatha ānugṛhīto 'smi /

śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

pri āpannasya viṣayanivāsino janasyārtihareṇa rājñā bhavitavyam ity eṣa vo dharmaḥ / (KSak_3.16a5)

pri -- āpannasya viṣaya-nivāsino janasyā arti-hareṇa rājñā bhavitavyam ity eṣa vo dharmaḥ /

rājā nāsmāt param / (KSak_3.16a6)

rājā -- na asmāt param /

pri tena hīyam āvayoḥ priyasakhī tvām uddiśya idam avasthāntaraṃ bhagavatā madanenāropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum / (KSak_3.16a)

ana --- itaḥ śilā-tala-eka-deśam alaṃkarotu vayasyaḥ /

(rāja ūpaviśati / śakuntalā salajjā tiṣṭhati)

pri -- dvayor api yuvayor anyonya-anurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

rājā -- bhadre na etat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

pri -- tena hi iyam āvayoḥ priya-sakhī tvām uddiśya idam avasthā-antaraṃ bhagavatā madanenā aropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvatha ānugṛhīto 'smi /

śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

rājā bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvathānugṛhīto 'smi / (KSak_3.16a)

ana --- itaḥ śilā-tala-eka-deśam alaṃkarotu vayasyaḥ /

(rāja ūpaviśati / śakuntalā salajjā tiṣṭhati)

pri -- dvayor api yuvayor anyonya-anurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

rājā -- bhadre na etat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

pri -- tena hi iyam āvayoḥ priya-sakhī tvām uddiśya idam avasthā-antaraṃ bhagavatā madanenā aropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvatha ānugṛhīto 'smi /

śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

śakuntalā (priyaṃvadām avalokya) halā kim antaḥpuravirahaparyutsukasya rājarṣer uparodhena / (KSak_3.16a)

ana --- itaḥ śilā-tala-eka-deśam alaṃkarotu vayasyaḥ /

(rāja ūpaviśati / śakuntalā salajjā tiṣṭhati)

pri -- dvayor api yuvayor anyonya-anurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

rājā -- bhadre na etat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

pri -- tena hi iyam āvayoḥ priya-sakhī tvām uddiśya idam avasthā-antaraṃ bhagavatā madanenā aropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvatha ānugṛhīto 'smi /

śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

rājā sundari (KSak_3.17b1)

rājā -- sundari

kale, p. 108

idam ananyaparāyaṇam anyathā hṛdayasaṃnihite hṛdayaṃ mama /
yadi samarthayase madirekṣaṇe madanabāṇahato 'smi hataḥ punaḥ // KSak_3.17

idam ananya-parāyaṇam anyathā hṛdaya-saṃnihite hṛdayaṃ mama / yadi samarthayase madira-īkṣaṇe madana-bāṇa-hato 'smi hataḥ punaḥ //

ana vayasya bahuvallabhā rājānaḥ śrūyante / yathā nau priyasakhī bandhujanaśocanīyā na bhavati tathā nirvāhaya / (KSak_3.17a)

ana -- vayasya bahu-vallabhā rājānaḥ śrūyante / yathā nau priya-sakhī bandhu-jana-śocanīyā na bhavati tathā nirvāhaya /

rājā bhadre kiṃ bahunā (KSak_3.18b1)

rājā -- bhadre kiṃ bahunā

parigrahabahutve 'pi dve pratiṣṭhe kulasya me /
samudrarasanā corvī sakhī ca yuvayor iyam // KSak_3.18

parigraha-bahutve 'pi dve pratiṣṭhe kulasya me / samudra-rasanā ca urvī sakhī ca yuvayor iyam //

ubhe nirvṛte svaḥ / (KSak_3.18a)

ubhe -- nirvṛte svaḥ /

pri -- (sadṛṣṭi-kṣepam) anasūye eṣa ito-datta-dṛṣṭir utsuko mṛga-potako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite)

śaku -- halā aśaraṇa āsmi / anyatarā yuvayor āgacchatu /

ubhe -- pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte)

pri (sadṛṣṭikṣepam) anasūye eṣa itodattadṛṣṭir utsuko mṛgapotako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite) (KSak_3.18a)

ubhe -- nirvṛte svaḥ /

pri -- (sadṛṣṭi-kṣepam) anasūye eṣa ito-datta-dṛṣṭir utsuko mṛga-potako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite)

śaku -- halā aśaraṇa āsmi / anyatarā yuvayor āgacchatu /

ubhe -- pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte)

śaku halā aśaraṇāsmi / anyatarā yuvayor āgacchatu / (KSak_3.18a)

ubhe -- nirvṛte svaḥ /

pri -- (sadṛṣṭi-kṣepam) anasūye eṣa ito-datta-dṛṣṭir utsuko mṛga-potako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite)

śaku -- halā aśaraṇa āsmi / anyatarā yuvayor āgacchatu /

ubhe -- pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte)

ubhe pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte) (KSak_3.18a)

ubhe -- nirvṛte svaḥ /

pri -- (sadṛṣṭi-kṣepam) anasūye eṣa ito-datta-dṛṣṭir utsuko mṛga-potako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite)

śaku -- halā aśaraṇa āsmi / anyatarā yuvayor āgacchatu /

ubhe -- pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte)

śaku kathaṃ gate eva / (KSak_3.18a5)

śaku -- kathaṃ gate eva /

rājā alam āvegena / nanv ayam ārādhayitā janas tava samīpe vartate / (KSak_3.19b1)

rājā -- alam āvegena / nanv ayam ārādhayitā janas tava samīpe vartate /

kiṃ śītalaiḥ klamavinodibhir ārdravātān
sañcārayāmi nalinīdalatālavṛntaiḥ /
aṅke nidhāya karabhoru yathāsukhaṃ te
saṃvāhayāmi caraṇāv uta padmatāṃrau // KSak_3.19

kiṃ śītalaiḥ klama-vinodibhir ārdra-vātān sañcārayāmi nalinī-dala-tāla-vṛntaiḥ / aṅke nidhāya karabha-ūru yathā-sukhaṃ te saṃvāhayāmi caraṇāv uta padma-tāṃrau //

śaku na mānanīyeṣv ātmānam aparādhayiṣye / (ity utthāya gantum icchati) (KSak_3.19a)

śaku -- na mānanīyeṣv ātmānam aparādhayiṣye / (ity utthāya gantum icchati)

rājā sundari anirvāṇo divasaḥ iyaṃ ca te śarīrāvasthā / (KSak_3.20b1)

rājā -- sundari anirvāṇo divasaḥ iyaṃ ca te śarīra-avasthā /

utsṛjya kusumaśayanaṃ nalinīdalakalpitastanāvaraṇam /
katham ātape gamiṣyasi paribādhāpelavair aṅgaiḥ // KSak_3.20

utsṛjya kusuma-śayanaṃ nalinī-dala-kalpita-stana-āvaraṇam / katham ātape gamiṣyasi paribādhā-pelavair aṅgaiḥ //

(iti balād enāṃ nivartayati) (KSak_3.20a)

(iti balād enāṃ nivartayati)

śaku -- paurava rakṣa vinayam / madana-saṃtaptā api na khalv ātmanaḥ prabhavāmi /

śaku paurava rakṣa vinayam / madanasaṃtaptā api na khalv ātmanaḥ prabhavāmi / (KSak_3.20a)

(iti balād enāṃ nivartayati)

śaku -- paurava rakṣa vinayam / madana-saṃtaptā api na khalv ātmanaḥ prabhavāmi /

rājā bhīru alaṃ gurujanabhayena / dṛṣṭvā te viditadharmā tatrabhavān nātra doṣaṃ grahīṣyati kulapatiḥ / paśya / (KSak_3.21b1)

rājā -- bhīru alaṃ guru-jana-bhayena / dṛṣṭvā te vidita-dharmā tatra-bhavān na atra doṣaṃ grahīṣyati kula-patiḥ / paśya /

kale, p. 112

gāndharveṇa vivāhena bahvyo rājarṣikanyakāḥ /
śrūyante pariṇītās tāḥ pitṛbhiś cābhinanditāḥ // KSak_3.21

gāndharveṇa vivāhena bahvyo rājarṣi-kanyakāḥ / śrūyante pariṇītās tāḥ pitṛbhiś ca abhinanditāḥ //

śaku muñca tāvan mām / bhūyo 'pi sakhījanam anumānayiṣye / (KSak_3.21a)

śaku -- muñca tāvan mām / bhūyo 'pi sakhī-janam anumānayiṣye /

rājā -- bhavatu / mokṣyāmi /

śaku -- kadā /

rājā bhavatu / mokṣyāmi / (KSak_3.21a)

śaku -- muñca tāvan mām / bhūyo 'pi sakhī-janam anumānayiṣye /

rājā -- bhavatu / mokṣyāmi /

śaku -- kadā /

śaku kadā / (KSak_3.21a)

śaku -- muñca tāvan mām / bhūyo 'pi sakhī-janam anumānayiṣye /

rājā -- bhavatu / mokṣyāmi /

śaku -- kadā /

rājā (KSak_3.22b1)

rājā --

aparikṣatakomalasya yāvat kusumasyeva navasya ṣaṭpadena /
adharasya pipāsatā mayā te sadayaṃ sundari gṛhyate raso 'sya // KSak_3.22

aparikṣata-komalasya yāvat kusumasya iva navasya ṣaṭpadena / adharasya pipāsatā mayā te sadayaṃ sundari gṛhyate raso 'sya //

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena) (KSak_3.22a)

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

(nepathye)

cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛtta-anta-upalambhāyā aryā gautamī ita evā agacchati / tad viṭapa-antarito bhava /

sakhyau -- ita ita āryā gautamī /

gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /

śaku -- ārye asti me viśeṣaḥ /

(nepathye) (KSak_3.22a)

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

(nepathye)

cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛtta-anta-upalambhāyā aryā gautamī ita evā agacchati / tad viṭapa-antarito bhava /

sakhyau -- ita ita āryā gautamī /

gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /

śaku -- ārye asti me viśeṣaḥ /

cakravākavadhuke āmantrayasva sahacaram / upasthitā rajanī / (KSak_3.22a)

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

(nepathye)

cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛtta-anta-upalambhāyā aryā gautamī ita evā agacchati / tad viṭapa-antarito bhava /

sakhyau -- ita ita āryā gautamī /

gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /

śaku -- ārye asti me viśeṣaḥ /

śaku (sasaṃbhramam) paurava asaṃśayaṃ mama śarīravṛttāntopalambhāyāryā gautamī ita evāgacchati / tad viṭapāntarito bhava / (KSak_3.22a)

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

(nepathye)

cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛtta-anta-upalambhāyā aryā gautamī ita evā agacchati / tad viṭapa-antarito bhava /

sakhyau -- ita ita āryā gautamī /

gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /

śaku -- ārye asti me viśeṣaḥ /

rājā tathā / (ity ātmānam āvṛtya tiṣṭhati) (KSak_3.22a5)

rājā -- tathā / (ity ātmānam āvṛtya tiṣṭhati)

(tataḥ praviśati pātrahastā gautamī sakhyau ca) (KSak_3.22a6)

(tataḥ praviśati pātra-hastā gautamī sakhyau ca)

sakhyau ita ita āryā gautamī / (KSak_3.22a)

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

(nepathye)

cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛtta-anta-upalambhāyā aryā gautamī ita evā agacchati / tad viṭapa-antarito bhava /

sakhyau -- ita ita āryā gautamī /

gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /

śaku -- ārye asti me viśeṣaḥ /

gautamī (śakuntalām upetya) jāte api laghusaṃtāpāni te 'ṅgāni / (KSak_3.22a)

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

(nepathye)

cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛtta-anta-upalambhāyā aryā gautamī ita evā agacchati / tad viṭapa-antarito bhava /

sakhyau -- ita ita āryā gautamī /

gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /

śaku -- ārye asti me viśeṣaḥ /

kale, p. 114

śaku ārye asti me viśeṣaḥ / (KSak_3.22a)

(iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

(nepathye)

cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛtta-anta-upalambhāyā aryā gautamī ita evā agacchati / tad viṭapa-antarito bhava /

sakhyau -- ita ita āryā gautamī /

gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /

śaku -- ārye asti me viśeṣaḥ /

gautamī anena darbhodakena nirābādham eva te śarīraṃ bhaviṣyati / (śirasi śakutalām abhyukṣya) vatse pariṇato divasaḥ / ehi uṭajam eva gacchāmaḥ / (iti prasthitāḥ) (KSak_3.22a0)

gautamī -- anena darbha-udakena nirābādham eva te śarīraṃ bhaviṣyati / (śirasi śakutalām abhyukṣya) vatse pariṇato divasaḥ / ehi uṭajam eva gacchāmaḥ / (iti prasthitāḥ)

śaku (ātmagatam) hṛdaya prthamam eva sukhopanate manorathe kātarabhāvaṃ na muñcasi / sānuśayavighaṭitasya kathaṃ te sāṃprataṃ saṃtāpaḥ / (padāntare sthitvā / prakāśam) latāvalaya saṃtāpahāraka āmantraye tvāṃ bhūyo 'pi paribhogāya / (iti duḥkhena niṣkrāntā śakuntalā sahetarābhiḥ) (KSak_3.22a1)

śaku -- (ātma-gatam) hṛdaya prthamam eva sukha-upanate manorathe kātara-bhāvaṃ na muñcasi / sānuśaya-vighaṭitasya kathaṃ te sāṃprataṃ saṃtāpaḥ / (pada-antare sthitvā / prakāśam) latā-valaya saṃtāpa-hāraka āmantraye tvāṃ bhūyo 'pi paribhogāya / (iti duḥkhena niṣkrāntā śakuntalā saha itarābhiḥ)

rājā (pūrvasthānam upetya / saniḥśvāsam) aho vighnavatyaḥ prāthitārthasiddhayaḥ / mahā hi (KSak_3.23b1)

rājā -- (pūrva-sthānam upetya / saniḥśvāsam) aho vighnavatyaḥ prāthita-artha-siddhayaḥ / mahā hi

muhur aṅgulisaṃvṛtādharauṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam /
mukham aṃsavivarti pakṣmalākṣyāḥ katham apy unnamitaṃ na cumbitaṃ tu // KSak_3.23

muhur aṅguli-saṃvṛta-adhara-oṣṭhaṃ pratiṣedha-akṣara-viklava-abhirāmam / mukham aṃsa-vivarti pakṣma-lākṣyāḥ katham apy unnamitaṃ na cumbitaṃ tu //

kva nu khalu saṃprati gacchāmi / athavā ihaiva priyāparibhuktamukte latāvalaye muhūrtaṃ sthāsyāmi / (KSak_3.23a)

kva nu khalu saṃprati gacchāmi / athavā iha eva priyā-paribhukta-mukte latā-valaye muhūrtaṃ sthāsyāmi /

(sarvato 'valokya)

(sarvato 'valokya) (KSak_3.23a)

kva nu khalu saṃprati gacchāmi / athavā iha eva priyā-paribhukta-mukte latā-valaye muhūrtaṃ sthāsyāmi /

(sarvato 'valokya)

kale, p. 116

tasyāḥ puṣpamayī śarīralulitā śayyā śilāyām iyam
klānto manmathalekha eṣa nalinīpatre nakhair arpitaḥ /
hastād bhraṣṭam idaṃ bisābharaṇam ity āsajyamānekṣaṇo
nirgantuṃ sahasā na vetasagṛhāc chaknomi śūnyād api // KSak_3.24

tasyāḥ puṣpamayī śarīra-lulitā śayyā śilāyām iyam klānto manmatha-lekha eṣa nalinī-patre nakhair arpitaḥ / hastād bhraṣṭam idaṃ bisa-ābharaṇam ity āsajyamāna-īkṣaṇo nirgantuṃ sahasā na vetasa-gṛhāc chaknomi śūnyād api //

(ākāśe) rājan (KSak_3.25b1)

(ākāśe) rājan --

sāyaṃtane sadanakarmaṇi saṃpravṛtte
vediṃ hutāśanavatīṃ paritaḥ prayastāḥ /
chāyāś caranti bahudhā bhayam ādadhānāḥ
saṃdhyāpayodakapiśāḥ piśitāśanānām // KSak_3.25

sāyaṃtane sadana-karmaṇi saṃpravṛtte vediṃ huta-aśanavatīṃ paritaḥ prayastāḥ / chāyāś caranti bahudhā bhayam ādadhānāḥ saṃdhyā-payoda-kapiśāḥ piśita-aśanānām //

rājā ayam aham āgacchāmi / (iti niṣkrāntaḥ) (KSak_3.25a)

rājā -- ayam aham āgacchāmi / (iti niṣkrāntaḥ)

tṛtīyo 'ṅkaḥ /

kale, p. 118

caturtho 'dhyāyaḥ /

(tataḥ praviśataḥ kusumāvacayaṃ nāṭayantyau sakhyau / (KSak_4.1b1)

(tataḥ praviśataḥ kusuma-avacayaṃ nāṭayantyau sakhyau /

ana -- adya punar hṛdayena asaṃnihitā / alam etāvadbhiḥ kusumaiḥ / (iti prasthite) (nepathye)

ana halā priyaṃvade yady api gāndharveṇa vidhinā nirvṛttakalyāṇā śakuntalānurūpabhartṛgāminī saṃvṛtteti nirvṛtaṃ me hṛdayaṃ tathāpy etāvac cintanīyam / (KSak_4.1b2)

ana -- halā priyaṃvade yady api gāndharveṇa vidhinā nirvṛtta-kalyāṇā śakuntala ānurūpa-bhartṛ-gāminī saṃvṛtta īti nirvṛtaṃ me hṛdayaṃ tatha āpy etāvac cintanīyam /

āḥ atithi-paribhāvini --

pri katham iva / (KSak_4.1b3)

pri -- katham iva /

kale, p. 118

ana adya sa rājarṣir iṣṭiṃ parisamāpya+ṛṣibhir visarjita ātmano nagaraṃ praviśyāntaḥpurasamāgata ito+gataṃ vṛttāntaṃ smarati vā na veti / (KSak_4.1b4)

ana -- adya sa rājarṣir iṣṭiṃ parisamāpya+ṛṣibhir visarjita ātmano nagaraṃ praviśya antaḥ-pura-samāgata ito+gataṃ vṛtta-antaṃ smarati vā na va īti /

pri visrabdhā bhava / na tādṛśā ākṛtiviśeṣā guṇavirodhino bhavanti / tāta idānīm imaṃ vṛttāntaṃ śrutvā na jāne kiṃ pratipatsyata iti / (KSak_4.1b5)

pri -- visrabdhā bhava / na tādṛśā ākṛti-viśeṣā guṇa-virodhino bhavanti / tāta idānīm imaṃ vṛtta-antaṃ śrutvā na jāne kiṃ pratipatsyata iti /

ana yathāhaṃ paśyāmi tathā tasyānumataṃ bhavet / (KSak_4.1b6)

ana -- yatha āhaṃ paśyāmi tathā tasya anumataṃ bhavet /

pri katham iva / (KSak_4.1b7)

pri -- katham iva /

ana guṇavate kanyakā pratipādanīyā ity ayaṃ tāvat prathamaḥ saṃkalpaḥ / taṃ yadi daivam eva saṃpādayati nanv aprayāsena kṛtārtho gurujanaḥ / (KSak_4.1b8)

ana -- guṇavate kanyakā pratipādanīyā ity ayaṃ tāvat prathamaḥ saṃkalpaḥ / taṃ yadi daivam eva saṃpādayati nanv aprayāsena kṛta-artho guru-janaḥ /

pri (puṣpabhājanaṃ vilokya) sakhi avacitāni balikarmaparyāptāni kusumāni / (KSak_4.1b9)

pri -- (puṣpa-bhājanaṃ vilokya) sakhi avacitāni bali-karma-paryāptāni kusumāni /

kale, p. 122

ana nanu sakhyāḥ śakuntalāyāḥ saubhāgyadevatārcanīyā / (KSak_4.1b10)

ana -- nanu sakhyāḥ śakuntalāyāḥ saubhāgya-devata ārcanīyā /

pri yujyate / (iti tad eva karmābhinayataḥ) (KSak_4.1b11)

pri -- yujyate / (iti tad eva karma abhinayataḥ)

(nepathye) (KSak_4.1b12)

(nepathye)

ayam ahaṃ bhoḥ / (KSak_4.1b13)

ayam ahaṃ bhoḥ /

ana (karṇaṃ dattvā) sakhi atithīnām iva niveditam / (KSak_4.1b14)

ana -- (karṇaṃ dattvā) sakhi atithīnām iva niveditam /

pri nanūṭajasaṃnihitā śakuntalā / (KSak_4.1b15)

pri -- nanu uṭaja-saṃnihitā śakuntalā /

ana adya punar hṛdayenāsaṃnihitā / alam etāvadbhiḥ kusumaiḥ / (iti prasthite) (nepathye) (KSak_4.1b1)

(tataḥ praviśataḥ kusuma-avacayaṃ nāṭayantyau sakhyau /

ana -- adya punar hṛdayena asaṃnihitā / alam etāvadbhiḥ kusumaiḥ / (iti prasthite) (nepathye)

āḥ atithiparibhāvini (KSak_4.1b2)

ana -- halā priyaṃvade yady api gāndharveṇa vidhinā nirvṛtta-kalyāṇā śakuntala ānurūpa-bhartṛ-gāminī saṃvṛtta īti nirvṛtaṃ me hṛdayaṃ tatha āpy etāvac cintanīyam /

āḥ atithi-paribhāvini --

vicintayantī yam ananyamānasā
tapodhanaṃ vetsi na mām upasthitam /
smariṣyati tvāṃ na sa bodhito 'pi san
kathāṃ pramattaḥ prathamaṃ kṛtām iva // KSak_4.1

vicintayantī yam ananya-mānasā tapo-dhanaṃ vetsi na mām upasthitam / smariṣyati tvāṃ na sa bodhito 'pi san kathāṃ pramattaḥ prathamaṃ kṛtām iva //

kale, p. 122

pri hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjārhe 'parāddhā śūnyahṛdayā śakuntalā / (puro 'valokya) (KSak_4.1a)

pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjā-arhe 'parāddhā śūnya-hṛdayā śakuntalā / (puro 'valokya)

na khalu yasmin kasminn api / eṣa durvāsāḥ sulabha-kopo maharṣiḥ / tathā śaptvā vega-bala-utphullayā durvārayā gatyā pratinivṛttaḥ /

ana -- ko 'nyo huta-vahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham argha-udakam upakalpayāmi /

(praviśya)

pri -- sakhi prakṛti-vakraḥ sa kasya anunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

ana -- (sasmitam+tasmin bahv etad api / kathaya /

na khalu yasmin kasminn api / eṣa durvāsāḥ sulabhakopo maharṣiḥ / tathā śaptvā vegabalotphullayā durvārayā gatyā pratinivṛttaḥ / (KSak_4.1a)

pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjā-arhe 'parāddhā śūnya-hṛdayā śakuntalā / (puro 'valokya)

na khalu yasmin kasminn api / eṣa durvāsāḥ sulabha-kopo maharṣiḥ / tathā śaptvā vega-bala-utphullayā durvārayā gatyā pratinivṛttaḥ /

ana -- ko 'nyo huta-vahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham argha-udakam upakalpayāmi /

(praviśya)

pri -- sakhi prakṛti-vakraḥ sa kasya anunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

ana -- (sasmitam+tasmin bahv etad api / kathaya /

ana ko 'nyo hutavahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham arghodakam upakalpayāmi / (KSak_4.1a)

pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjā-arhe 'parāddhā śūnya-hṛdayā śakuntalā / (puro 'valokya)

na khalu yasmin kasminn api / eṣa durvāsāḥ sulabha-kopo maharṣiḥ / tathā śaptvā vega-bala-utphullayā durvārayā gatyā pratinivṛttaḥ /

ana -- ko 'nyo huta-vahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham argha-udakam upakalpayāmi /

(praviśya)

pri -- sakhi prakṛti-vakraḥ sa kasya anunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

ana -- (sasmitam+tasmin bahv etad api / kathaya /

pri tathā (iti niṣkrāntā) (KSak_4.1a5)

pri -- tathā (iti niṣkrāntā)

pri -- sakhi ehi / deva-kāryaṃ tāvad asyā nirvartayāvaḥ /

ana (padāntare skhalitaṃ nirūpya) aho āvegaskhalitayā gatyā prabhraṣṭaṃ mamāgrahastāt puṣpabhājanam / (iti puṣpoccayaṃ rūpayati) (KSak_4.1a6)

ana -- (pada-antare skhalitaṃ nirūpya) aho āvega-skhalitayā gatyā prabhraṣṭaṃ mama agra-hastāt puṣpa-bhājanam / (iti puṣpa-uccayaṃ rūpayati)

(iti parikrāmataḥ)

(praviśya) (KSak_4.1a)

pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjā-arhe 'parāddhā śūnya-hṛdayā śakuntalā / (puro 'valokya)

na khalu yasmin kasminn api / eṣa durvāsāḥ sulabha-kopo maharṣiḥ / tathā śaptvā vega-bala-utphullayā durvārayā gatyā pratinivṛttaḥ /

ana -- ko 'nyo huta-vahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham argha-udakam upakalpayāmi /

(praviśya)

pri -- sakhi prakṛti-vakraḥ sa kasya anunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

ana -- (sasmitam+tasmin bahv etad api / kathaya /

pri sakhi prakṛtivakraḥ sa kasyānunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ / (KSak_4.1a)

pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjā-arhe 'parāddhā śūnya-hṛdayā śakuntalā / (puro 'valokya)

na khalu yasmin kasminn api / eṣa durvāsāḥ sulabha-kopo maharṣiḥ / tathā śaptvā vega-bala-utphullayā durvārayā gatyā pratinivṛttaḥ /

ana -- ko 'nyo huta-vahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham argha-udakam upakalpayāmi /

(praviśya)

pri -- sakhi prakṛti-vakraḥ sa kasya anunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

ana -- (sasmitam+tasmin bahv etad api / kathaya /

ana (sasmitam+tasmin bahv etad api / kathaya / (KSak_4.1a)

pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjā-arhe 'parāddhā śūnya-hṛdayā śakuntalā / (puro 'valokya)

na khalu yasmin kasminn api / eṣa durvāsāḥ sulabha-kopo maharṣiḥ / tathā śaptvā vega-bala-utphullayā durvārayā gatyā pratinivṛttaḥ /

ana -- ko 'nyo huta-vahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham argha-udakam upakalpayāmi /

(praviśya)

pri -- sakhi prakṛti-vakraḥ sa kasya anunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

ana -- (sasmitam+tasmin bahv etad api / kathaya /

pri yadā nivartituṃ necchati tadā vijñāpito mayā / (KSak_4.1a0)

pri -- yadā nivartituṃ na icchati tadā vijñāpito mayā /

(iti niṣkrānte)

bhagavan prathama iti prekṣyāvijñātatapaḥprabhāvasya duhitṛjanasya bhagavataiko 'parādho marṣayitavya iti / (KSak_4.1a1)

bhagavan prathama iti prekṣya avijñāta-tapaḥ-prabhāvasya duhitṛ-janasya bhagavata aiko 'parādho marṣayitavya iti /

viṣkambhakaḥ /

kale, p. 124

ana tatas tataḥ / (KSak_4.1a2)

ana -- tatas tataḥ /

(tataḥ praviśati supta-utthitaḥ śiṣyaḥ)

pri tato na me vacanam anyathā+bhavitum arhati kiṃ tv abhijñānābharaṇadarśanena śāpo nivartiṣyata iti mantrayamāṇa evāntarhitaḥ / (KSak_4.1a3)

pri -- tato na me vacanam anyathā+bhavitum arhati kiṃ tv abhijñāna-ābharaṇa-darśanena śāpo nivartiṣyata iti mantrayamāṇa eva antarhitaḥ /

ana śakyam idānīm āśvasitum / asti tena rājarṣiṇā saṃprasthitena svanāmadheyāṅkitam aṅgulīyakaṃ smaraṇīyam iti svayaṃ pinaddham / tasmin svādhīnopāyā śakuntalā bhaviṣyati / (KSak_4.1a4)

ana -- śakyam idānīm āśvasitum / asti tena rājarṣiṇā saṃprasthitena sva-nāmadheya-aṅkitam aṅgulīyakaṃ smaraṇīyam iti svayaṃ pinaddham / tasmin sva-adhīna-upāyā śakuntalā bhaviṣyati /

pri sakhi ehi / devakāryaṃ tāvad asyā nirvartayāvaḥ / (KSak_4.1a5)

pri -- tathā (iti niṣkrāntā)

pri -- sakhi ehi / deva-kāryaṃ tāvad asyā nirvartayāvaḥ /

(iti parikrāmataḥ) (KSak_4.1a6)

ana -- (pada-antare skhalitaṃ nirūpya) aho āvega-skhalitayā gatyā prabhraṣṭaṃ mama agra-hastāt puṣpa-bhājanam / (iti puṣpa-uccayaṃ rūpayati)

(iti parikrāmataḥ)

pri (vilokyānasūye paśya tāvat / vāmahastopahitavadanā ālikhiteva priyasakhī / bhartṛgatayā cintayātmānam api naiṣā vibhāvayati / kiṃ punar āgantukam / (KSak_4.1a7)

pri -- (vilokya anasūye paśya tāvat / vāma-hasta-upahita-vadanā ālikhita īva priya-sakhī / bhartṛ-gatayā cintayā ātmānam api na eṣā vibhāvayati / kiṃ punar āgantukam /

ana priyaṃvade dvayor eva nau mukhe eṣa vṛttāntas tiṣṭhatu / rakṣitavyā khalu prakṛtipelavā priyasakhī / (KSak_4.1a8)

ana -- priyaṃvade dvayor eva nau mukhe eṣa vṛtta-antas tiṣṭhatu / rakṣitavyā khalu prakṛti-pelavā priya-sakhī /

pri ko nāma uṣṇodakena navamālikāṃ siñcati / (KSak_4.1a9)

pri -- ko nāma uṣṇa-udakena navamālikāṃ siñcati /

(iti niṣkrānte) (KSak_4.1a0)

pri -- yadā nivartituṃ na icchati tadā vijñāpito mayā /

(iti niṣkrānte)

viṣkambhakaḥ / (KSak_4.1a1)

bhagavan prathama iti prekṣya avijñāta-tapaḥ-prabhāvasya duhitṛ-janasya bhagavata aiko 'parādho marṣayitavya iti /

viṣkambhakaḥ /

(tataḥ praviśati suptotthitaḥ śiṣyaḥ) (KSak_4.1a2)

ana -- tatas tataḥ /

(tataḥ praviśati supta-utthitaḥ śiṣyaḥ)

śiṣya velopalakṣaṇārtham ādiṣṭo 'smi tatrabhavatā pravāsād upāvṛttena kāśyapena / prakāśaṃ nirgatas tāvad avalokayāmi kiyad avaśiṣṭaṃ rajanyā iti / (parikramyāvalokya ca) hanta prabhātam / tathā hi / (KSak_4.2b1)

śiṣya -- velā-upalakṣaṇa-artham ādiṣṭo 'smi tatra-bhavatā pravāsād upāvṛttena kāśyapena / prakāśaṃ nirgatas tāvad avalokayāmi kiyad avaśiṣṭaṃ rajanyā iti / (parikramya avalokya ca) hanta prabhātam / tathā hi /

kale, p. 126

yāty ekato 'staśikharaṃ patir oṣadhīnām
āviṣkṛtāruṇapuraḥsara ekato 'rkaḥ /
tejodvayasya yugapadvyasanodayābhyām
loko niyamyata ivātmadaśāntareṣu // KSak_4.2

yāty ekato 'sta-śikharaṃ patir oṣadhīnām āviṣkṛta-aruṇa-puraḥsara ekato 'rkaḥ / tejo-dvayasya yugapad-vyasana-udayābhyām loko niyamyata ivā atma-daśa-antareṣu //

antarhite śaśini saiva kumudvatī me
vṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā /
iṣṭapravāsajanitāny abalājanasya
duḥkhāni nūnam atimātrasuduḥsahāni // KSak_4.3

antarhite śaśini sa aiva kumudvatī me vṛṣṭiṃ na nandayati saṃsmaraṇīya-śobhā / iṣṭa-pravāsa-janitāny abalā-janasya duḥkhāni nūnam atimātra-suduḥsahāni //

(praviśyāpaṭīkṣepeṇa) (KSak_4.3a)

(praviśya apaṭī-kṣepeṇa)

ana -- yady api nāma viṣaya-parāṅmukhasya janasya etan na viditaṃ tatha āpi tena rājñā śakuntalāyām anāryam ācaritam /

śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /

(iti niṣkrāntaḥ)

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /

(praviśya)

pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

ana yady api nāma viṣayaparāṅmukhasya janasyaitan na viditaṃ tathāpi tena rājñā śakuntalāyām anāryam ācaritam / (KSak_4.3a)

(praviśya apaṭī-kṣepeṇa)

ana -- yady api nāma viṣaya-parāṅmukhasya janasya etan na viditaṃ tatha āpi tena rājñā śakuntalāyām anāryam ācaritam /

śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /

(iti niṣkrāntaḥ)

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /

(praviśya)

pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

śiṣya yāvad upasthitā homavelāṃ gurave nivedayāmi / (KSak_4.3a)

(praviśya apaṭī-kṣepeṇa)

ana -- yady api nāma viṣaya-parāṅmukhasya janasya etan na viditaṃ tatha āpi tena rājñā śakuntalāyām anāryam ācaritam /

śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /

(iti niṣkrāntaḥ)

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /

(praviśya)

pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

(iti niṣkrāntaḥ) (KSak_4.3a)

(praviśya apaṭī-kṣepeṇa)

ana -- yady api nāma viṣaya-parāṅmukhasya janasya etan na viditaṃ tatha āpi tena rājñā śakuntalāyām anāryam ācaritam /

śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /

(iti niṣkrāntaḥ)

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /

(praviśya)

pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

kale, p. 128

ana pratibuddhā api kiṃ kariṣyāmi / na ma uciteṣv api nijakaraṇīyeṣu hastapādaṃ prasarati / kāma idānīṃ sakāmo bhavatu yenāsatyasaṃdhe jane śuddhahṛdayā sakhī padaṃ kāritā / athavā durvāsaḥ śāpa eṣa vikārayati / (KSak_4.3a5)

ana -- pratibuddhā api kiṃ kariṣyāmi / na ma uciteṣv api nija-karaṇīyeṣu hasta-pādaṃ prasarati / kāma idānīṃ sakāmo bhavatu yena asatya-saṃdhe jane śuddha-hṛdayā sakhī padaṃ kāritā / athavā durvāsaḥ śāpa eṣa vikārayati /

pri -- agni-śaraṇaṃ praviṣṭasya śarīraṃ vinā chandomayyā vāṇyā /

anyathā kathaṃ sa rājarṣis tādṛśāni mantrayitvaitāvataḥ kālasya lekhamātram api na visṛjati / (KSak_4.3a6)

anyathā kathaṃ sa rājarṣis tādṛśāni mantrayitva aitāvataḥ kālasya lekha-mātram api na visṛjati /

ana -- (savismayam) katham iva /

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkhaśīle tapasvijane ko 'bhyarthyatām / nanu sakhīgāmī doṣa iti vyavasitā api na pārayāmi pravāsapratinivṛttasya tātakāśyapasya duṣyantapariṇītām āpannasattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam / (KSak_4.3a)

(praviśya apaṭī-kṣepeṇa)

ana -- yady api nāma viṣaya-parāṅmukhasya janasya etan na viditaṃ tatha āpi tena rājñā śakuntalāyām anāryam ācaritam /

śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /

(iti niṣkrāntaḥ)

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /

(praviśya)

pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

(praviśya) (KSak_4.3a)

(praviśya apaṭī-kṣepeṇa)

ana -- yady api nāma viṣaya-parāṅmukhasya janasya etan na viditaṃ tatha āpi tena rājñā śakuntalāyām anāryam ācaritam /

śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /

(iti niṣkrāntaḥ)

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /

(praviśya)

pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

pri (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthānakautukaṃ nivartayitum / (KSak_4.3a)

(praviśya apaṭī-kṣepeṇa)

ana -- yady api nāma viṣaya-parāṅmukhasya janasya etan na viditaṃ tatha āpi tena rājñā śakuntalāyām anāryam ācaritam /

śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /

(iti niṣkrāntaḥ)

tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /

(praviśya)

pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

ana sakhi katham etat / (KSak_4.3a0)

ana -- sakhi katham etat /

kale, p. 230

pri śṛṇu / idānīṃ sukhaśayitapṛcchikā śakuntalāsakāśaṃ gatāsmi / (KSak_4.3a1)

pri -- śṛṇu / idānīṃ sukha-śayita-pṛcchikā śakuntalā-sakāśaṃ gata āsmi /

ana tatas tataḥ / (KSak_4.3a2)

ana -- tatas tataḥ /

pri tāvad enāṃ lajjāvanatamukhīṃ pariṣvajya tātapāśyapenaivam abhinanditam / diṣṭyā dūmākulitadṛṣṭer api yajamānasya pāvaka evāhutiḥ patitā / vatse suśiṣyaparidattā vidyeva aśocanīyāsi saṃvṛttā / adyaiva ṛṣirakṣitāṃ tvāṃ bhartuḥ sakāśaṃ visarjayāmīti / (KSak_4.3a3)

pri -- tāvad enāṃ lajjā-avanata-mukhīṃ pariṣvajya tāta-pāśyapena evam abhinanditam / diṣṭyā dūma-ākulita-dṛṣṭer api yajamānasya pāvaka evā ahutiḥ patitā / vatse suśiṣya-paridattā vidya īva aśocanīya āsi saṃvṛttā / adya eva ṛṣi-rakṣitāṃ tvāṃ bhartuḥ sakāśaṃ visarjayāmi iti /

ana atha kena sūcitas tātakāśyapasya vṛttāntaḥ / (KSak_4.3a4)

ana -- atha kena sūcitas tāta-kāśyapasya vṛtta-antaḥ /

pri agniśaraṇaṃ praviṣṭasya śarīraṃ vinā chandomayyā vāṇyā / (KSak_4.3a5)

ana -- pratibuddhā api kiṃ kariṣyāmi / na ma uciteṣv api nija-karaṇīyeṣu hasta-pādaṃ prasarati / kāma idānīṃ sakāmo bhavatu yena asatya-saṃdhe jane śuddha-hṛdayā sakhī padaṃ kāritā / athavā durvāsaḥ śāpa eṣa vikārayati /

pri -- agni-śaraṇaṃ praviṣṭasya śarīraṃ vinā chandomayyā vāṇyā /

ana (savismayam) katham iva / (KSak_4.3a6)

anyathā kathaṃ sa rājarṣis tādṛśāni mantrayitva aitāvataḥ kālasya lekha-mātram api na visṛjati /

ana -- (savismayam) katham iva /

pri (saṃskṛtam āśritya) (KSak_4.4b1)

pri -- (saṃskṛtam āśritya)

duṣyantenāhitaṃ tejo dadhānāṃ bhūtaye bhuvaḥ /
avehi tanayāṃ brahmann agnigarbhāṃ śamīm iva // KSak_4.4

duṣyantenā ahitaṃ tejo dadhānāṃ bhūtaye bhuvaḥ / avehi tanayāṃ brahmann agni-garbhāṃ śamīm iva //

ana (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adyaiva śakuntalā nīyata ity utkaṇṭhāsādhāraṇaṃ paritoṣam anubhavāmi / (KSak_4.4a)

ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adya eva śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /

tena hy etasmiṃś cūta-śākhā-avalambite nāli-kera-samudgaka etan nimittam eva kāla-antara-kṣamā nikṣiptā mayā kesara-mālikā /

tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayāni iti maṅgala-samālambhanāni viracayāmi /

pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /

(praviśya samālambhana-hastā)

ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

pri sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu / (KSak_4.4a)

ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adya eva śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /

tena hy etasmiṃś cūta-śākhā-avalambite nāli-kera-samudgaka etan nimittam eva kāla-antara-kṣamā nikṣiptā mayā kesara-mālikā /

tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayāni iti maṅgala-samālambhanāni viracayāmi /

pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /

(praviśya samālambhana-hastā)

ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

kale, p. 132

tena hy etasmiṃś cūtaśākhāvalambite nālikerasamudgaka etan nimittam eva kālāntarakṣamā nikṣiptā mayā kesaramālikā / (KSak_4.4a)

ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adya eva śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /

tena hy etasmiṃś cūta-śākhā-avalambite nāli-kera-samudgaka etan nimittam eva kāla-antara-kṣamā nikṣiptā mayā kesara-mālikā /

tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayāni iti maṅgala-samālambhanāni viracayāmi /

pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /

(praviśya samālambhana-hastā)

ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

tad imāṃ hastasaṃnihitāṃ kuru / yāvad aham api tasyai mṛgarocanāṃ tīrthamṛttikāṃ durvākisalayānīti maṅgalasamālambhanāni viracayāmi / (KSak_4.4a)

ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adya eva śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /

tena hy etasmiṃś cūta-śākhā-avalambite nāli-kera-samudgaka etan nimittam eva kāla-antara-kṣamā nikṣiptā mayā kesara-mālikā /

tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayāni iti maṅgala-samālambhanāni viracayāmi /

pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /

(praviśya samālambhana-hastā)

ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

pri tathā kriyatām / (anasūyā niṣkrāntā / priyaṃvadā nāṭyena sumanaso gṛhṇāti) (KSak_4.4a5)

pri -- tathā kriyatām / (anasūyā niṣkrāntā / priyaṃvadā nāṭyena sumanaso gṛhṇāti)

tṛtīyā -- vatse bhartur bahumatā bhava /

(sarvā vilokya vismitāḥ)

(nepathye) gautami ādiśyantāṃ śārṅgaravamiśrāḥ śakuntalānayanāya / (KSak_4.4a6)

(nepathye) gautami ādiśyantāṃ śārṅgarava-miśrāḥ śakuntalā-nayanāya /

(ity āśiṣo dattvā gautamī-varjaṃ niṣkrāntāḥ)

gautamī -- vatsa nārada kuta etat /

pri (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpuragāmina ṛṣayaḥ śabdāyyante / (KSak_4.4a)

ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adya eva śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /

tena hy etasmiṃś cūta-śākhā-avalambite nāli-kera-samudgaka etan nimittam eva kāla-antara-kṣamā nikṣiptā mayā kesara-mālikā /

tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayāni iti maṅgala-samālambhanāni viracayāmi /

pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /

(praviśya samālambhana-hastā)

ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

(praviśya samālambhanahastā) (KSak_4.4a)

ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adya eva śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /

tena hy etasmiṃś cūta-śākhā-avalambite nāli-kera-samudgaka etan nimittam eva kāla-antara-kṣamā nikṣiptā mayā kesara-mālikā /

tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayāni iti maṅgala-samālambhanāni viracayāmi /

pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /

(praviśya samālambhana-hastā)

ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

ana sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ) (KSak_4.4a)

ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adya eva śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /

tena hy etasmiṃś cūta-śākhā-avalambite nāli-kera-samudgaka etan nimittam eva kāla-antara-kṣamā nikṣiptā mayā kesara-mālikā /

tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayāni iti maṅgala-samālambhanāni viracayāmi /

pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /

(praviśya samālambhana-hastā)

ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

pri (vilokya) eṣā sūryodaya eva śikhāmajjitā pratīṣṭanīvārahastābhiḥ svastivācanikābhis tāpasībhir abhinandyamānā śakuntalā tiṣṭhati / upasarpāva enām / (KSak_4.4a0)

pri -- (vilokya) eṣā sūrya-udaya eva śikhā-majjitā pratīṣṭa-nīvāra-hastābhiḥ svasti-vācanikābhis tāpasībhir abhinandyamānā śakuntalā tiṣṭhati / upasarpāva enām /

śaku -- idam api bahu mantavyam /durlabham idānīṃ me sakhī-maṇḍanaṃ bhaviṣyati / (iti bāṣpaṃ visṛjati)

(ity upasarpataḥ) (KSak_4.4a1)

(ity upasarpataḥ)

ubhe -- sakhi ucitaṃ na te maṅgala-kāle roditum /

(tataḥ praviśati yathoddiṣṭavyāpārā āsanasthā śakuntalā) (KSak_4.4a2)

(tataḥ praviśati yathā-uddiṣṭa-vyāpārā āsanasthā śakuntalā)

pri -- ābharaṇa-ucitaṃ rūpam āśrama-sulabhaiḥ prasādhanair viprakāryate /

tāpasīnām anyatamā (śakuntalāṃ prati) jāte bhartur bahumānasūcakaṃ mahādevīśabdaṃ labhasva / (KSak_4.4a3)

tāpasīnām anyatamā -- (śakuntalāṃ prati) jāte bhartur bahumāna-sūcakaṃ mahā-devī-śabdaṃ labhasva /

(praviśya upāyana-hastāv ṛṣi-kumārakau)

kale, p. 134

dvitīyā vatse vīraprasavinī bhava / (KSak_4.4a4)

dvitīyā -- vatse vīra-prasavinī bhava /

ubhau -- idam alaṃkaraṇam / alaṃkriyatām atra-bhavatī /

tṛtīyā vatse bhartur bahumatā bhava / (KSak_4.4a5)

pri -- tathā kriyatām / (anasūyā niṣkrāntā / priyaṃvadā nāṭyena sumanaso gṛhṇāti)

tṛtīyā -- vatse bhartur bahumatā bhava /

(sarvā vilokya vismitāḥ)

(ity āśiṣo dattvā gautamīvarjaṃ niṣkrāntāḥ) (KSak_4.4a6)

(nepathye) gautami ādiśyantāṃ śārṅgarava-miśrāḥ śakuntalā-nayanāya /

(ity āśiṣo dattvā gautamī-varjaṃ niṣkrāntāḥ)

gautamī -- vatsa nārada kuta etat /

sakhyau (upasṛtya) sakhi sukhamajjanaṃ te bhavatu / (KSak_4.4a7)

sakhyau -- (upasṛtya) sakhi sukha-majjanaṃ te bhavatu /

prathamaḥ -- tāta-kāśyapa-prabhāvāt /

śaku svāgataṃ me sakhyoḥ / ito niṣīdatam / (KSak_4.4a8)

śaku -- svāgataṃ me sakhyoḥ / ito niṣīdatam /

gautamī -- kiṃ mānasī siddhiḥ /

ubhe (maṅgalapātrāṇy ādāya / upaviśya) halā sajjā bhava / yāvat te maṅgalasamālambhanaṃ viracayāvaḥ / (KSak_4.4a9)

ubhe (maṅgala-pātrāṇy ādāya / upaviśya) halā sajjā bhava / yāvat te maṅgala-samālambhanaṃ viracayāvaḥ /

śaku idam api bahu mantavyam /durlabham idānīṃ me sakhīmaṇḍanaṃ bhaviṣyati / (iti bāṣpaṃ visṛjati) (KSak_4.4a0)

pri -- (vilokya) eṣā sūrya-udaya eva śikhā-majjitā pratīṣṭa-nīvāra-hastābhiḥ svasti-vācanikābhis tāpasībhir abhinandyamānā śakuntalā tiṣṭhati / upasarpāva enām /

śaku -- idam api bahu mantavyam /durlabham idānīṃ me sakhī-maṇḍanaṃ bhaviṣyati / (iti bāṣpaṃ visṛjati)

ubhe sakhi ucitaṃ na te maṅgalakāle roditum / (KSak_4.4a1)

(ity upasarpataḥ)

ubhe -- sakhi ucitaṃ na te maṅgala-kāle roditum /

pri ābharaṇocitaṃ rūpam āśramasulabhaiḥ prasādhanair viprakāryate / (KSak_4.4a2)

(tataḥ praviśati yathā-uddiṣṭa-vyāpārā āsanasthā śakuntalā)

pri -- ābharaṇa-ucitaṃ rūpam āśrama-sulabhaiḥ prasādhanair viprakāryate /

(praviśyopāyanahastāv ṛṣikumārakau) (KSak_4.4a3)

tāpasīnām anyatamā -- (śakuntalāṃ prati) jāte bhartur bahumāna-sūcakaṃ mahā-devī-śabdaṃ labhasva /

(praviśya upāyana-hastāv ṛṣi-kumārakau)

ubhau idam alaṃkaraṇam / alaṃkriyatām atrabhavatī / (KSak_4.4a4)

dvitīyā -- vatse vīra-prasavinī bhava /

ubhau -- idam alaṃkaraṇam / alaṃkriyatām atra-bhavatī /

(sarvā vilokya vismitāḥ) (KSak_4.4a5)

pri -- tathā kriyatām / (anasūyā niṣkrāntā / priyaṃvadā nāṭyena sumanaso gṛhṇāti)

tṛtīyā -- vatse bhartur bahumatā bhava /

(sarvā vilokya vismitāḥ)

gautamī vatsa nārada kuta etat / (KSak_4.4a6)

(nepathye) gautami ādiśyantāṃ śārṅgarava-miśrāḥ śakuntalā-nayanāya /

(ity āśiṣo dattvā gautamī-varjaṃ niṣkrāntāḥ)

gautamī -- vatsa nārada kuta etat /

kale, p. 136

prathamaḥ tātakāśyapaprabhāvāt / (KSak_4.4a7)

sakhyau -- (upasṛtya) sakhi sukha-majjanaṃ te bhavatu /

prathamaḥ -- tāta-kāśyapa-prabhāvāt /

gautamī kiṃ mānasī siddhiḥ / (KSak_4.4a8)

śaku -- svāgataṃ me sakhyoḥ / ito niṣīdatam /

gautamī -- kiṃ mānasī siddhiḥ /

dvitīyaḥ na khalu / śrūyatām / tatrabhavatā vayam ājñaptāḥ śakuntalāhetor vanaspatibhyaḥ kusumāny āhara iti / tata idānīm (KSak_4.5b1)

dvitīyaḥ -- na khalu / śrūyatām / tatra-bhavatā vayam ājñaptāḥ śakuntalā-hetor vanaspatibhyaḥ kusumāny āhara iti / tata idānīm

kṣaumaṃ kenacid indupāṇḍu taruṇā māṅgalyam āviṣkṛtam
niṣṭhyūtaś caraṇopabhogasulabho lākṣārasaḥ kenacit /
anyebhyo vanadevatākaratalair āparvabhogotthitair
dattāny ābharaṇāni tatkisalayodbhedapratidvandvibhiḥ // KSak_4.5

kṣaumaṃ kenacid indu-pāṇḍu taruṇā māṅgalyam āviṣkṛtam niṣṭhyūtaś caraṇa-upabhoga-sulabho lākṣā-rasaḥ kenacit / anyebhyo vana-devatā-kara-talair āparva-bhoga-utthitair dattāny ābharaṇāni tat-kisalaya-udbheda-pratidvandvibhiḥ //

priyaṃvadā (śakuntalāṃ vilokya) halā anayābhyupapattyā sūcitā te bhartur gehe 'nubhavitavyā rājalakṣmīḥ / (KSak_4.5a9)

priyaṃvadā -- (śakuntalāṃ vilokya) halā anaya ābhyupapattyā sūcitā te bhartur gehe 'nubhavitavyā rāja-lakṣmīḥ /

(śakuntalā vrīḍāṃ rūpayati) (KSak_4.5a0)

(śakuntalā vrīḍāṃ rūpayati)

prathama gautama ehy ehi / abhiṣekottīrṇāya kāśyapāya vanaspatisevāṃ nivedayāvaḥ / (KSak_4.5a1)

prathama -- gautama ehy ehi / abhiṣeka-uttīrṇāya kāśyapāya vanaspati-sevāṃ nivedayāvaḥ /

dvitīyaḥ tathā / (KSak_4.5a2)

dvitīyaḥ -- tathā /

(iti niṣkrāntau) (KSak_4.5a3)

(iti niṣkrāntau)

sakhyau aye anupayuktabhūṣaṇo 'yaṃ janaḥ / citrakarmaparicayenāṅgeṣu ta ābharaṇaviniyogaṃ kurvaḥ / (KSak_4.5a4)

sakhyau -- aye anupayukta-bhūṣaṇo 'yaṃ janaḥ / citra-karma-paricayena aṅgeṣu ta ābharaṇa-viniyogaṃ kurvaḥ /

śaku jāne vāṃ naipunam / (KSak_4.5a5)

śaku -- jāne vāṃ naipunam /

(ubhe nāṭyenālaṃkrutaḥ) (KSak_4.5a6)

(ubhe nāṭyena alaṃkrutaḥ)

(tataḥ praviśati snānottīrṇaḥ kāśyapaḥ)/ (KSak_4.5a7)

(tataḥ praviśati snāna-uttīrṇaḥ kāśyapaḥ)/

kale, p. 138

kāśyaha (KSak_4.6b1)

kāśyaha --

yāsyaty adya śakuntaleti hṛdayaṃ saṃspṛṣṭam utkaṇṭhayā
kaṇṭhaḥ stambhitabāṣpavṛttikaluṣaś cintājaḍaṃ darśanam /
vaiklavyaṃ mama tāvad īdṛśam idaṃ snehād araṇyaukasaḥ
pīḍyante gṛhiṇaḥ kathaṃ nu tanayāviśleṣaduḥkhair navaiḥ // KSak_4.6

yāsyaty adya śakuntala īti hṛdayaṃ saṃspṛṣṭam utkaṇṭhayā kaṇṭhaḥ stambhita-bāṣpa-vṛtti-kaluṣaś cintā-jaḍaṃ darśanam / vaiklavyaṃ mama tāvad īdṛśam idaṃ snehād araṇya-okasaḥ pīḍyante gṛhiṇaḥ kathaṃ nu tanayā-viśleṣa-duḥkhair navaiḥ //

(iti parikrāmani) (KSak_4.6a)

(iti parikrāmani)

sakhyau -- halā śakuntale avasita-maṇḍana āsi / paridhatsva sāṃprataṃ kṣauma-yugalam /

(śakuntala ūtthāya paridhatte)

gautamī -- jāte eṣa te ānanda-parivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva /

sakhyau halā śakuntale avasitamaṇḍanāsi / paridhatsva sāṃprataṃ kṣaumayugalam / (KSak_4.6a)

(iti parikrāmani)

sakhyau -- halā śakuntale avasita-maṇḍana āsi / paridhatsva sāṃprataṃ kṣauma-yugalam /

(śakuntala ūtthāya paridhatte)

gautamī -- jāte eṣa te ānanda-parivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva /

(śakuntalotthāya paridhatte) (KSak_4.6a)

(iti parikrāmani)

sakhyau -- halā śakuntale avasita-maṇḍana āsi / paridhatsva sāṃprataṃ kṣauma-yugalam /

(śakuntala ūtthāya paridhatte)

gautamī -- jāte eṣa te ānanda-parivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva /

gautamī jāte eṣa te ānandaparivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva / (KSak_4.6a)

(iti parikrāmani)

sakhyau -- halā śakuntale avasita-maṇḍana āsi / paridhatsva sāṃprataṃ kṣauma-yugalam /

(śakuntala ūtthāya paridhatte)

gautamī -- jāte eṣa te ānanda-parivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva /

śaku (savrīḍam) tāta vande / (KSak_4.7b1)

śaku -- (savrīḍam) tāta vande /

kāśyapa vatse / yayāter iva śarmiṣṭhā bhartur bahumatā bhava /
sutaṃ tvam api saṃrājaṃ seva pūrum avāpnuhi // KSak_4.7

kāśyapa -- vatse / yayāter iva śarmiṣṭhā bhartur bahu-matā bhava / sutaṃ tvam api saṃrājaṃ sa īva pūrum avāpnuhi //

gautamī bhagavān varaḥ khalv eṣaḥ / nāśīḥ / (KSak_4.7a5)

gautamī -- bhagavān varaḥ khalv eṣaḥ / nā aśīḥ /

kāśyapa vatse itaḥ sadyo hutān agnīn pradakṣiṇīkuruṣva / (KSak_4.7a6)

kāśyapa -- vatse itaḥ sadyo hutān agnīn pradakṣiṇī-kuruṣva /

(sarve parikrāmanti) (KSak_4.7a)

(sarve parikrāmanti)

kāśyapa (ṛkchandasāśāste) (KSak_4.8b1)

kāśyapa -- (ṛk-chandasā āśāste)

kale, p. 140

amī vediṃ paritaḥ kḷptadhiṣṇyāḥ samidvantaḥ prāntasaṃstīrṇadarbhāḥ /
apaghnanto duritaṃ havyagandhair vaitānās tvāṃ bahnayaḥ pāvayantu // KSak_4.8

amī vediṃ paritaḥ kḷpta-dhiṣṇyāḥ samidvantaḥ prānta-saṃstīrṇa-darbhāḥ / apaghnanto duritaṃ havya-gandhair vaitānās tvāṃ bahnayaḥ pāvayantu //

pratiṣṭhasvedānīm / (sadṛṣṭikṣepam) kva te śārṅgaravamiśrāḥ / (praviśya) (KSak_4.8a)

pratiṣṭhasva idānīm / (sadṛṣṭi-kṣepam) kva te śārṅgarava-miśrāḥ / (praviśya)

śiṣya -- bhagavann ime smaḥ /

kāśyapa -- bhaginyās te mārgam ādeśaya /

śārṅgarava -- ita ito bhavatī / (sarve parikrāmanti)

śiṣya bhagavann ime smaḥ / (KSak_4.8a)

pratiṣṭhasva idānīm / (sadṛṣṭi-kṣepam) kva te śārṅgarava-miśrāḥ / (praviśya)

śiṣya -- bhagavann ime smaḥ /

kāśyapa -- bhaginyās te mārgam ādeśaya /

śārṅgarava -- ita ito bhavatī / (sarve parikrāmanti)

kāśyapa bhaginyās te mārgam ādeśaya / (KSak_4.8a)

pratiṣṭhasva idānīm / (sadṛṣṭi-kṣepam) kva te śārṅgarava-miśrāḥ / (praviśya)

śiṣya -- bhagavann ime smaḥ /

kāśyapa -- bhaginyās te mārgam ādeśaya /

śārṅgarava -- ita ito bhavatī / (sarve parikrāmanti)

śārṅgarava ita ito bhavatī / (sarve parikrāmanti) (KSak_4.8a)

pratiṣṭhasva idānīm / (sadṛṣṭi-kṣepam) kva te śārṅgarava-miśrāḥ / (praviśya)

śiṣya -- bhagavann ime smaḥ /

kāśyapa -- bhaginyās te mārgam ādeśaya /

śārṅgarava -- ita ito bhavatī / (sarve parikrāmanti)

kāśyapa bho bhoḥ saṃnihitās tapovanataravaḥ / (KSak_4.9b1)

kāśyapa -- bho bhoḥ saṃnihitās tapo-vana-taravaḥ /

pātuṃ na prathamaṃ vyavasyati jalaṃ yuṣmāsv apīteṣu yā
nādatte priyamaṇḍanā api bhavatāṃ snehena yā pallavam /
ādye vaḥ kusumaprasūtisamaye yasyā bhavaty utsavaḥ
seyaṃ yāti śakuntalā patigṛhaṃ sarvair anujñāyatām // KSak_4.9

pātuṃ na prathamaṃ vyavasyati jalaṃ yuṣmāsv apīteṣu yā nā adatte priya-maṇḍanā api bhavatāṃ snehena yā pallavam / ādye vaḥ kusuma-prasūti-samaye yasyā bhavaty utsavaḥ sa īyaṃ yāti śakuntalā pati-gṛhaṃ sarvair anujñāyatām //

(kokilaravaṃ sūcayitvā) (KSak_4.9a5)

(kokila-ravaṃ sūcayitvā)

kale, p. 142

anumatagamanā śakuntalā tarubhir ayaṃ vanavāsabandhubhiḥ /
paribhṛtavirutaṃ kalaṃ yathā prativacanīkṛtam ebhir īdṛśam // KSak_4.10

anumata-gamanā śakuntalā tarubhir ayaṃ vana-vāsa-bandhubhiḥ / paribhṛta-virutaṃ kalaṃ yathā prativacanī-kṛtam ebhir īdṛśam //

(ākāśe) (KSak_4.10a)

(ākāśe)

ramyāntaraḥ kamalinīharitaiḥ sarobhiś
chāyādrumair niyamitārkamayūkhatāpaḥ /
bhūyāt kuśeśayarajomṛdureṇur asyāḥ
śāntānukūlapavanaś ca śivaś ca panthāḥ // KSak_4.11

ramya-antaraḥ kamalinī-haritaiḥ sarobhiś chāyā-drumair niyamita-arka-mayūkha-tāpaḥ / bhūyāt kuśeśaya-rajo-mṛdu-reṇur asyāḥ śānta-anukūla-pavanaś ca śivaś ca panthāḥ //

(sarve savismayam ākarṇayanti) (KSak_4.11a)

(sarve savismayam ākarṇayanti)

gautamī -- jāte jñāti-jana-snigdhābhir anujñāta-gamana āsi tapo-vana-devatābhiḥ / praṇama bhagavatīḥ /

śaku -- (sapraṇāmaṃ parikramya / jana-antikam) halā priyaṃvade ārya-putra-darśana-utsukāyā apy āśrama-padaṃ parityajantyā duḥkhena me caraṇau purataḥ pravartate /

gautamī jāte jñātijanasnigdhābhir anujñātagamanāsi tapovanadevatābhiḥ / praṇama bhagavatīḥ / (KSak_4.11a)

(sarve savismayam ākarṇayanti)

gautamī -- jāte jñāti-jana-snigdhābhir anujñāta-gamana āsi tapo-vana-devatābhiḥ / praṇama bhagavatīḥ /

śaku -- (sapraṇāmaṃ parikramya / jana-antikam) halā priyaṃvade ārya-putra-darśana-utsukāyā apy āśrama-padaṃ parityajantyā duḥkhena me caraṇau purataḥ pravartate /

śaku (sapraṇāmaṃ parikramya / janāntikam) halā priyaṃvade āryaputradarśanotsukāyā apy āśramapadaṃ parityajantyā duḥkhena me caraṇau purataḥ pravartate / (KSak_4.11a)

(sarve savismayam ākarṇayanti)

gautamī -- jāte jñāti-jana-snigdhābhir anujñāta-gamana āsi tapo-vana-devatābhiḥ / praṇama bhagavatīḥ /

śaku -- (sapraṇāmaṃ parikramya / jana-antikam) halā priyaṃvade ārya-putra-darśana-utsukāyā apy āśrama-padaṃ parityajantyā duḥkhena me caraṇau purataḥ pravartate /

pri na kevalaṃ tapovanavirahakātarā sakhy eva / tvayopasthitaviyogasya tapovanasya api tāvat samavasthā dṛśyate / (KSak_4.12b1)

pri -- na kevalaṃ tapo-vana-viraha-kātarā sakhy eva / tvaya ūpasthita-viyogasya tapo-vanasya api tāvat samavasthā dṛśyate /

kale, p. 144

udgalitadarbhakavalā mṛgyaḥ parityaktanartanā mayūrāḥ /
apasṛtapāṇḍupatrā muñcanty aśrūṇīva latāḥ // KSak_4.12

udgalita-darbha-kavalā mṛgyaḥ parityakta-nartanā mayūrāḥ / apasṛta-pāṇḍu-patrā muñcanty aśrūṇi iva latāḥ //

śaku (smṛtvā) tāta latābhaginīṃ vanajyotsnāṃ tāvad āmantrayiṣye / (KSak_4.12a)

śaku -- (smṛtvā) tāta latā-bhaginīṃ vana-jyotsnāṃ tāvad āmantrayiṣye /

kāśyapa -- avaimi te tasyāṃ sodaryā-sneham / iyaṃ tāvad dakiṣiṇena /

śaku -- (upetya latām āliṅgya) vana-jyotsne cūta-saṃgatā api māṃ pratyāliṅga-ito-gatābhiḥ śākhā-bāhābhiḥ /

adya-prabhṛti dūra-parivartinī te khalu bhaviṣyāmi /

kāśyapa avaimi te tasyāṃ sodaryāsneham / iyaṃ tāvad dakiṣiṇena / (KSak_4.12a)

śaku -- (smṛtvā) tāta latā-bhaginīṃ vana-jyotsnāṃ tāvad āmantrayiṣye /

kāśyapa -- avaimi te tasyāṃ sodaryā-sneham / iyaṃ tāvad dakiṣiṇena /

śaku -- (upetya latām āliṅgya) vana-jyotsne cūta-saṃgatā api māṃ pratyāliṅga-ito-gatābhiḥ śākhā-bāhābhiḥ /

adya-prabhṛti dūra-parivartinī te khalu bhaviṣyāmi /

śaku (upetya latām āliṅgya) vanajyotsne cūtasaṃgatā api māṃ pratyāliṅgetogatābhiḥ śākhābāhābhiḥ / (KSak_4.12a)

śaku -- (smṛtvā) tāta latā-bhaginīṃ vana-jyotsnāṃ tāvad āmantrayiṣye /

kāśyapa -- avaimi te tasyāṃ sodaryā-sneham / iyaṃ tāvad dakiṣiṇena /

śaku -- (upetya latām āliṅgya) vana-jyotsne cūta-saṃgatā api māṃ pratyāliṅga-ito-gatābhiḥ śākhā-bāhābhiḥ /

adya-prabhṛti dūra-parivartinī te khalu bhaviṣyāmi /

adyaprabhṛti dūraparivartinī te khalu bhaviṣyāmi / (KSak_4.12a)

śaku -- (smṛtvā) tāta latā-bhaginīṃ vana-jyotsnāṃ tāvad āmantrayiṣye /

kāśyapa -- avaimi te tasyāṃ sodaryā-sneham / iyaṃ tāvad dakiṣiṇena /

śaku -- (upetya latām āliṅgya) vana-jyotsne cūta-saṃgatā api māṃ pratyāliṅga-ito-gatābhiḥ śākhā-bāhābhiḥ /

adya-prabhṛti dūra-parivartinī te khalu bhaviṣyāmi /

kāśyapa (KSak_4.13b1)

kāśyapa --

saṃkalpitaṃ prathamam eva mayā tavārthe
bhartāram ātmasadṛśaṃ sukṛtair gatā tvam /
cūtena saṃśritavatī navamālikeyam
asyām ahaṃ tvayi ca saṃprati vītacintaḥ // KSak_4.13

saṃkalpitaṃ prathamam eva mayā tava arthe bhartāram ātma-sadṛśaṃ sukṛtair gatā tvam / cūtena saṃśritavatī navamālika īyam asyām ahaṃ tvayi ca saṃprati vīta-cintaḥ //

itaḥ panthānaṃ pratipadyasva / (KSak_4.13a5)

itaḥ panthānaṃ pratipadyasva /

śaku (sakhyau prati) halā eṣā dvayor yuvayor haste nikṣepaḥ / (KSak_4.13a6)

śaku -- (sakhyau prati) halā eṣā dvayor yuvayor haste nikṣepaḥ /

sakhyau ayaṃ janaḥ kasya haste samarpitaḥ / (iti bāṣpaṃ viharataḥ) (KSak_4.13a)

sakhyau -- ayaṃ janaḥ kasya haste samarpitaḥ / (iti bāṣpaṃ viharataḥ)

kāśyapa -- anasūye alaṃ ruditvā / nanu bhavatībhyām eva sthirī-kartavyā śakuntalā /

śaku -- tāta eṣa ūṭaja-paryanta-cāriṇī garbha-mantharā mṛga-vadhūr yada ānagha-prasavā bhavati tadā mahyaṃ kam api priya-nivedayitṛkaṃ visarjayiṣyatha /

kāśyapa anasūye alaṃ ruditvā / nanu bhavatībhyām eva sthirīkartavyā śakuntalā / (KSak_4.13a)

sakhyau -- ayaṃ janaḥ kasya haste samarpitaḥ / (iti bāṣpaṃ viharataḥ)

kāśyapa -- anasūye alaṃ ruditvā / nanu bhavatībhyām eva sthirī-kartavyā śakuntalā /

śaku -- tāta eṣa ūṭaja-paryanta-cāriṇī garbha-mantharā mṛga-vadhūr yada ānagha-prasavā bhavati tadā mahyaṃ kam api priya-nivedayitṛkaṃ visarjayiṣyatha /

kale, p. 146

śaku tāta eṣoṭajaparyantacāriṇī garbhamantharā mṛgavadhūr yadānaghaprasavā bhavati tadā mahyaṃ kam api priyanivedayitṛkaṃ visarjayiṣyatha / (KSak_4.13a)

sakhyau -- ayaṃ janaḥ kasya haste samarpitaḥ / (iti bāṣpaṃ viharataḥ)

kāśyapa -- anasūye alaṃ ruditvā / nanu bhavatībhyām eva sthirī-kartavyā śakuntalā /

śaku -- tāta eṣa ūṭaja-paryanta-cāriṇī garbha-mantharā mṛga-vadhūr yada ānagha-prasavā bhavati tadā mahyaṃ kam api priya-nivedayitṛkaṃ visarjayiṣyatha /

kāśyapa nedaṃ vismariṣyāmaḥ / (KSak_4.13a0)

kāśyapa -- na idaṃ vismariṣyāmaḥ /

śaku (gatibhaṅgaṃ rūpayitvā) ko nu khalv eṣa nivasane me sajjate / (iti parāvartate ) (KSak_4.13a1)

śaku -- (gati-bhaṅgaṃ rūpayitvā) ko nu khalv eṣa nivasane me sajjate / (iti parāvartate )

kāśyapa (KSak_4.14b1)

kāśyapa --

yasya tvayā vraṇaviropaṇam iṅgudīnām
tailaṃ nyaṣicyata mukhe kuśasūcividdhe /
śyāmākamuṣṭiparivardhitako jahāti
so 'yaṃ na putrakṛtakaḥ padavīṃ mṛgas te // KSak_4.14

yasya tvayā vraṇa-viropaṇam iṅgudīnām tailaṃ nyaṣicyata mukhe kuśa-sūci-viddhe / śyāmāka-muṣṭi-parivardhitako jahāti so 'yaṃ na putra-kṛtakaḥ padavīṃ mṛgas te //

śaku vatsa kiṃ sahavāsaparityāginīṃ mām anusarasi / aciraprasūtayā jananyā vinā vardhita eva / idānīm api mayā virahitaṃ tvāṃ tātaś cintayiṣyati / nivartasva tāvat / (iti rudatī prasthitā) (KSak_4.14a)

śaku -- vatsa kiṃ saha-vāsa-parityāginīṃ mām anusarasi / acira-prasūtayā jananyā vinā vardhita eva / idānīm api mayā virahitaṃ tvāṃ tātaś cintayiṣyati / nivartasva tāvat / (iti rudatī prasthitā)

kāśyapa (KSak_4.15b1)

kāśyapa --

utpakṣmaṇor nayanayor uparuddhavṛttim
bāṣpaṃ kuru sthiratayā viratānubandham /
asminn alakṣitanatonnatabhūmibhāge
mārge padāni khalu te viṣamībhavanti // KSak_4.15

utpakṣmaṇor nayanayor uparuddha-vṛttim bāṣpaṃ kuru sthiratayā virata-anubandham / asminn alakṣita-nata-unnata-bhūmi-bhāge mārge padāni khalu te viṣamī-bhavanti //

kale, p. 148

śārṅgaravaḥ bhavagān / odakāntaṃ snigdho jano 'nugantavya iti śrūyate / (KSak_4.15a)

śārṅgaravaḥ -- bhavagān / odaka-antaṃ snigdho jano 'nugantavya iti śrūyate /

tad idaṃ saras-tīram / atra saṃdiśya pratigantum arhati /

kāśyapa -- tena hi imāṃ kṣīra-vṛkṣa-chāyām āśrayāmaḥ /

śaku -- (jana-antikam) halā paśya / nalinī-patra-antaritam api saha-caram apaśyanty āturā cakra-vākyy aṭati duṣkaram ahaṃ karomi iti /

tad idaṃ sarastīram / atra saṃdiśya pratigantum arhati / (KSak_4.15a)

śārṅgaravaḥ -- bhavagān / odaka-antaṃ snigdho jano 'nugantavya iti śrūyate /

tad idaṃ saras-tīram / atra saṃdiśya pratigantum arhati /

kāśyapa -- tena hi imāṃ kṣīra-vṛkṣa-chāyām āśrayāmaḥ /

śaku -- (jana-antikam) halā paśya / nalinī-patra-antaritam api saha-caram apaśyanty āturā cakra-vākyy aṭati duṣkaram ahaṃ karomi iti /

kāśyapa tena hīmāṃ kṣīravṛkṣachāyām āśrayāmaḥ / (KSak_4.15a)

śārṅgaravaḥ -- bhavagān / odaka-antaṃ snigdho jano 'nugantavya iti śrūyate /

tad idaṃ saras-tīram / atra saṃdiśya pratigantum arhati /

kāśyapa -- tena hi imāṃ kṣīra-vṛkṣa-chāyām āśrayāmaḥ /

śaku -- (jana-antikam) halā paśya / nalinī-patra-antaritam api saha-caram apaśyanty āturā cakra-vākyy aṭati duṣkaram ahaṃ karomi iti /

(sarve parikramya sthitāḥ ) (KSak_4.15a5)

(sarve parikramya sthitāḥ )

kāśyapa (ātmagatam) kiṃ nu khalu tatrabhavato duṣyantasya yuktarūpam asmābhiḥ saṃdeṣṭavyam / (iti cintayati) (KSak_4.15a6)

kāśyapa -- (ātma-gatam) kiṃ nu khalu tatra-bhavato duṣyantasya yukta-rūpam asmābhiḥ saṃdeṣṭavyam / (iti cintayati)

śaku (janāntikam) halā paśya / nalinīpatrāntaritam api sahacaram apaśyanty āturā cakravākyy aṭati duṣkaram ahaṃ karomīti / (KSak_4.15a)

śārṅgaravaḥ -- bhavagān / odaka-antaṃ snigdho jano 'nugantavya iti śrūyate /

tad idaṃ saras-tīram / atra saṃdiśya pratigantum arhati /

kāśyapa -- tena hi imāṃ kṣīra-vṛkṣa-chāyām āśrayāmaḥ /

śaku -- (jana-antikam) halā paśya / nalinī-patra-antaritam api saha-caram apaśyanty āturā cakra-vākyy aṭati duṣkaram ahaṃ karomi iti /

ana sakhi maivaṃ mantrayasva / (KSak_4.16b1)

ana -- sakhi ma aivaṃ mantrayasva /

eṣā api priyeṇa vinā gamayati rajanīṃ viṣādadīrghatarām /
gurv api virahaduḥkham āśābandhaḥ sāhayati // KSak_4.16

eṣā api priyeṇa vinā gamayati rajanīṃ viṣāda-dīrghatarām / gurv api viraha-duḥkham āśā-bandhaḥ sāhayati //

kāśyapa śārṅgarava iti tvayā madvacanāt sa rājā śakuntalāṃ puraskṛtya vaktavyaḥ / (KSak_4.16a)

kāśyapa -- śārṅgarava iti tvayā mad-vacanāt sa rājā śakuntalāṃ puras-kṛtya vaktavyaḥ /

śārṅgarava -- ājñāpayatu bhagavān /

kale, p. 150

śārṅgarava ājñāpayatu bhagavān / (KSak_4.16a)

kāśyapa -- śārṅgarava iti tvayā mad-vacanāt sa rājā śakuntalāṃ puras-kṛtya vaktavyaḥ /

śārṅgarava -- ājñāpayatu bhagavān /

kāśyapa (KSak_4.17b1)

kāśyapa --

asmān sādhu vicintya saṃyamadhanān uccaiḥ kulaṃ cātmanas
tvayy asyāḥ katham apy bāndhavakṛtāṃ snehapravṛttiṃ ca tām /
sāmānyapratipattipūrvakam iyaṃ dāreṣu dṛśyā tvayā
bhāgyāyattam ataḥ paraṃ na khalu tadvācyaṃ vadhūbandhubhiḥ // KSak_4.17

asmān sādhu vicintya saṃyama-dhanān uccaiḥ kulaṃ cā atmanas tvayy asyāḥ katham apy bāndhava-kṛtāṃ sneha-pravṛttiṃ ca tām / sāmānya-pratipatti-pūrvakam iyaṃ dāreṣu dṛśyā tvayā bhāgya-āyattam ataḥ paraṃ na khalu tad-vācyaṃ vadhū-bandhubhiḥ //

śārṅgarava gṛhītaḥ saṃdeśaḥ / (KSak_4.17a)

śārṅgarava -- gṛhītaḥ saṃdeśaḥ /

kāśyapa -- vatse tvam idānīm anuśāsanīya āsi / vanaukaso 'pi santo laukikajñā vayam /

kāśyapa vatse tvam idānīm anuśāsanīyāsi / vanaukaso 'pi santo laukikajñā vayam / (KSak_4.17a)

śārṅgarava -- gṛhītaḥ saṃdeśaḥ /

kāśyapa -- vatse tvam idānīm anuśāsanīya āsi / vanaukaso 'pi santo laukikajñā vayam /

śārṅgarā na khalu dhimatāṃ kaścid aviṣayo nāma / (KSak_4.17a5)

śārṅgarā -- na khalu dhimatāṃ kaścid aviṣayo nāma /

kāśyapa sā tvam itaḥ patikulaṃ prāpya (KSak_4.18b1)

kāśyapa -- sā tvam itaḥ pati-kulaṃ prāpya --

śuśrūṣasva gurūn kuru priyasakhīvṛttiṃ sapatnījane
bhartṛviprakṛtā api roṣaṇatayā mā sma pratīpaṃ gamaḥ /
bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyeṣv anutsekinī
yānty evaṃ gṛhiṇīpadaṃ yuvatayo vāmāḥ kulasyādhayaḥ // KSak_4.18

śuśrūṣasva gurūn kuru priya-sakhī-vṛttiṃ sapatnī-jane bhartṛ-viprakṛtā api roṣaṇatayā mā sma pratīpaṃ gamaḥ / bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyeṣv anutsekinī yānty evaṃ gṛhiṇī-padaṃ yuvatayo vāmāḥ kulasyā adhayaḥ //

kathaṃ vā gautamī manyate / (KSak_4.18a)

kathaṃ vā gautamī manyate /

gau -- etāvān vadhhū-janasya upadeśaḥ / jāte etat khalu sarvam avadhāraya /

kāśyapa -- vatse pariṣvajasva māṃ sakhī-janaṃ ca /

śaku -- tāta ita eva kiṃ priyaṃvadā-anasūye sakhyau nivartiṣyete /

gau etāvān vadhhūjanasyopadeśaḥ / jāte etat khalu sarvam avadhāraya / (KSak_4.18a)

kathaṃ vā gautamī manyate /

gau -- etāvān vadhhū-janasya upadeśaḥ / jāte etat khalu sarvam avadhāraya /

kāśyapa -- vatse pariṣvajasva māṃ sakhī-janaṃ ca /

śaku -- tāta ita eva kiṃ priyaṃvadā-anasūye sakhyau nivartiṣyete /

kale, p. 152

kāśyapa vatse pariṣvajasva māṃ sakhījanaṃ ca / (KSak_4.18a)

kathaṃ vā gautamī manyate /

gau -- etāvān vadhhū-janasya upadeśaḥ / jāte etat khalu sarvam avadhāraya /

kāśyapa -- vatse pariṣvajasva māṃ sakhī-janaṃ ca /

śaku -- tāta ita eva kiṃ priyaṃvadā-anasūye sakhyau nivartiṣyete /

śaku tāta ita eva kiṃ priyaṃvadānasūye sakhyau nivartiṣyete / (KSak_4.18a)

kathaṃ vā gautamī manyate /

gau -- etāvān vadhhū-janasya upadeśaḥ / jāte etat khalu sarvam avadhāraya /

kāśyapa -- vatse pariṣvajasva māṃ sakhī-janaṃ ca /

śaku -- tāta ita eva kiṃ priyaṃvadā-anasūye sakhyau nivartiṣyete /

kāśyapa vatse ime api pradeye / na yuktam anayos tatra gantum / tvayā saha gautamī yāsyati / (KSak_4.18a5)

kāśyapa -- vatse ime api pradeye / na yuktam anayos tatra gantum / tvayā saha gautamī yāsyati /

śaku (pitaram āśliṣya) katham idānīṃ tātasyāṅkāt paribhraṣṭā malayataṭonmūlitā candanalateva deśāntare jīvitaṃ dhārayiṣyāmi / (KSak_4.18a6)

śaku -- (pitaram āśliṣya) katham idānīṃ tātasya aṅkāt paribhraṣṭā malaya-taṭa-unmūlitā candana-lata īva deśa-antare jīvitaṃ dhārayiṣyāmi /

kāśyapa vatse kim evaṃ kātarāsi / (KSak_4.19b1)

kāśyapa -- vatse kim evaṃ kātara āsi /

abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade
vibhavagurubhiḥ kṛtyais tasya pratikṣaṇam ākulā /
tanayam acirāt prācīvārkaṃ prasūya ca pāvanam
mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyāmi // KSak_4.19

abhijanavato bhartuḥ ślāghye sthitā gṛhiṇī-pade vibhava-gurubhiḥ kṛtyais tasya prati-kṣaṇam ākulā / tanayam acirāt prāci īva arkaṃ prasūya ca pāvanam mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyāmi //

(śakuntalā pitḥ pādayoḥ patati) (KSak_4.19a)

(śakuntalā pitḥ pādayoḥ patati)

kāśyapa -- yad icchāmi te tad astu /

śaku -- (sakhyāv upetya) halā dve api māṃ samam eva pariṣvajethām /

kāśyapa yad icchāmi te tad astu / (KSak_4.19a)

(śakuntalā pitḥ pādayoḥ patati)

kāśyapa -- yad icchāmi te tad astu /

śaku -- (sakhyāv upetya) halā dve api māṃ samam eva pariṣvajethām /

śaku (sakhyāv upetya) halā dve api māṃ samam eva pariṣvajethām / (KSak_4.19a)

(śakuntalā pitḥ pādayoḥ patati)

kāśyapa -- yad icchāmi te tad astu /

śaku -- (sakhyāv upetya) halā dve api māṃ samam eva pariṣvajethām /

sakhyau (tathā kṛtvā) sakhi yadi nāma sa rājā pratyabhijñānamantharo bhavet tatas tasmāy idam ātmanāmadheyāṅkitam aṅgulīyakaṃ darśaya / (KSak_4.19a0)

sakhyau -- (tathā kṛtvā) sakhi yadi nāma sa rājā pratyabhijñāna-mantharo bhavet tatas tasmāy idam ātma-nāmadheya-aṅkitam aṅgulīyakaṃ darśaya /

kale, p. 154

śaku anena saṃdehena vām ākampitāsmi / (KSak_4.19a1)

śaku -- anena saṃdehena vām ākampita āsmi /

sakhyau mā bhaiṣīḥ / atisnehaḥ pāpaśaṅkī / (KSak_4.19a2)

sakhyau -- mā bhaiṣīḥ / atisnehaḥ pāpa-śaṅkī /

śārṅgarava yugāntaram ārūḍhaḥ savitā / tvvaratām atrabhavatī / (KSak_4.19a3)

śārṅgarava -- yuga-antaram ārūḍhaḥ savitā / tvvaratām atra-bhavatī /

śaku (āśramābhimukhī sthitavā) tāta kadā nu bhūyas tapovanaṃ prekṣiṣye / (KSak_4.19a4)

śaku -- (āśrama-abhimukhī sthitavā) tāta kadā nu bhūyas tapo-vanaṃ prekṣiṣye /

kāśyapa śrūyatām / (KSak_4.20b1)

kāśyapa -- śrūyatām /

bhūtvā cirāya caturantamahīsapatnī
dauṣyantim apratirathaṃ tanayaṃ niveśya /
bhartrā tadarpitakuṭumbabhareṇa sārdham
śānte kariṣyasi padaṃ punar āśrame 'smin // KSak_4.

bhūtvā cirāya caturanta-mahī-sapatnī dauṣyantim apratirathaṃ tanayaṃ niveśya / bhartrā tad-arpita-kuṭumba-bhareṇa sārdham śānte kariṣyasi padaṃ punar āśrame 'smin //

gautamī jāte parihīyate gamanavelā / nivartaya pitaram / athavā cireṇa api punaḥ punar eṣaivaṃ mantrayiṣyate / nivartatāṃ bhavān / (KSak_4.20a)

gautamī -- jāte parihīyate gamana-velā / nivartaya pitaram / athavā cireṇa api punaḥ punar eṣa aivaṃ mantrayiṣyate / nivartatāṃ bhavān /

kāśyapa -- vatse uparudhyate tapo 'nuṣṭhānam /

śaku -- (bhūyaḥ pitaram āśliṣya+tapaś-caraṇa-pīḍitaṃ tāta-śarīram / tan ma ātimātraṃ mama kṛta utkaṇṭhasva /

kāśyapa vatse uparudhyate tapo 'nuṣṭhānam / (KSak_4.20a)

gautamī -- jāte parihīyate gamana-velā / nivartaya pitaram / athavā cireṇa api punaḥ punar eṣa aivaṃ mantrayiṣyate / nivartatāṃ bhavān /

kāśyapa -- vatse uparudhyate tapo 'nuṣṭhānam /

śaku -- (bhūyaḥ pitaram āśliṣya+tapaś-caraṇa-pīḍitaṃ tāta-śarīram / tan ma ātimātraṃ mama kṛta utkaṇṭhasva /

śaku (bhūyaḥ pitaram āśliṣya+tapaścaraṇapīḍitaṃ tātaśarīram / tan mātimātraṃ mama kṛta utkaṇṭhasva / (KSak_4.20a)

gautamī -- jāte parihīyate gamana-velā / nivartaya pitaram / athavā cireṇa api punaḥ punar eṣa aivaṃ mantrayiṣyate / nivartatāṃ bhavān /

kāśyapa -- vatse uparudhyate tapo 'nuṣṭhānam /

śaku -- (bhūyaḥ pitaram āśliṣya+tapaś-caraṇa-pīḍitaṃ tāta-śarīram / tan ma ātimātraṃ mama kṛta utkaṇṭhasva /

kāśyapa (saniḥśvāsam) (KSak_4.21b1)

kāśyapa -- (saniḥśvāsam)

śamam eṣyati mama śokaḥ kathaṃ nu vatse tvayā racitapūrvam /
uṭajadvāravirūḍhaṃ nīvārabaliṃ vilokayataḥ // KSak_4.21

śamam eṣyati mama śokaḥ kathaṃ nu vatse tvayā racita-pūrvam / uṭaja-dvāra-virūḍhaṃ nīvāra-baliṃ vilokayataḥ //

gaccha / śivās te panthānaḥ santu / (KSak_4.21a)

gaccha / śivās te panthānaḥ santu /

kāśyapa -- (saniḥśvāsam) anasūye gatavatī vāṃ saha-cāriṇī / nigṛhya śokam anugacchataṃ māṃ prasthitam /

ubhe -- tāta śakuntalā-virahitaṃ śūnyam iva tapo-vanaṃ kathaṃ praviśāvaḥ /

(niṣkrāntā śakuntalā sahayāyinaś ca) (KSak_4.21a5)

(niṣkrāntā śakuntalā sahayāyinaś ca)

sakhyau (śakuntalāṃ vilokya) hā dhig ghā dhik / antarhitā śakuntalā vanarājyā / (KSak_4.21a6)

sakhyau -- (śakuntalāṃ vilokya) hā dhig ghā dhik / antarhitā śakuntalā vana-rājyā /

kale, p. 156

kāśyapa (saniḥśvāsam) anasūye gatavatī vāṃ sahacāriṇī / nigṛhya śokam anugacchataṃ māṃ prasthitam / (KSak_4.21a)

gaccha / śivās te panthānaḥ santu /

kāśyapa -- (saniḥśvāsam) anasūye gatavatī vāṃ saha-cāriṇī / nigṛhya śokam anugacchataṃ māṃ prasthitam /

ubhe -- tāta śakuntalā-virahitaṃ śūnyam iva tapo-vanaṃ kathaṃ praviśāvaḥ /

ubhe tāta śakuntalāvirahitaṃ śūnyam iva tapovanaṃ kathaṃ praviśāvaḥ / (KSak_4.21a)

gaccha / śivās te panthānaḥ santu /

kāśyapa -- (saniḥśvāsam) anasūye gatavatī vāṃ saha-cāriṇī / nigṛhya śokam anugacchataṃ māṃ prasthitam /

ubhe -- tāta śakuntalā-virahitaṃ śūnyam iva tapo-vanaṃ kathaṃ praviśāvaḥ /

kāśyapa snehavṛttir evaṃ darśinī / (savimarśaṃ parikramya) hanta bhoḥ śakuntalāṃ patikulaṃ visṛjya labdham idānīṃ svāsthyam / kutaḥ / (KSak_4.22b1)

kāśyapa -- sneha-vṛttir evaṃ darśinī / (savimarśaṃ parikramya) hanta bhoḥ śakuntalāṃ pati-kulaṃ visṛjya labdham idānīṃ svāsthyam / kutaḥ /

artho hi kanyā parakīya eva tām adya saṃpreṣya parigrahītuḥ /
jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā // KSak_4.22

artho hi kanyā parakīya eva tām adya saṃpreṣya parigrahītuḥ / jāto mama ayaṃ viśadaḥ prakāmaṃ pratyarpita-nyāsa iva antar-ātmā //

(iti niṣkrāntāḥ sarve) (KSak_4.22a)

(iti niṣkrāntāḥ sarve)

iti caturtho 'ṅkaḥ /

kale, p. 158

pañcamo 'ṅkaḥ /

(tataḥ praviśaty āsanasho rājā vidūṣakaś ca) (KSak_5.1b1)

(tataḥ praviśaty āsanasho rājā vidūṣakaś ca)

rājā -- tūṣṇīṃ bhava / yāvad ākarṇayāmi / (ākāśe gīyate)

vidu (karṇaṃ dattvā) bho vayasya saṃgītaśālāntare 'vadhānaṃ dehi / (KSak_5.1b2)

vidu -- (karṇaṃ dattvā) bho vayasya saṃgīta-śāla-antare 'vadhānaṃ dehi /

kalaviśuddhāyā gīteḥ svarasaṃyogaḥ śrūyate / jāne tatrabhavatī haṃsapadikā varṇaparicayaṃ karotīti / (KSak_5.1b3)

kala-viśuddhāyā gīteḥ svara-saṃyogaḥ śrūyate / jāne tatra-bhavatī haṃsa-padikā varṇa-paricayaṃ karoti iti /

rājā tūṣṇīṃ bhava / yāvad ākarṇayāmi / (ākāśe gīyate) (KSak_5.1b1)

(tataḥ praviśaty āsanasho rājā vidūṣakaś ca)

rājā -- tūṣṇīṃ bhava / yāvad ākarṇayāmi / (ākāśe gīyate)

abhinavamadhulolupas tvaṃ tathā paricumbya cūtamañjarīm /
kamalavasatimātranirvṛto madhukara vismṛto 'sy enāṃ katham // KSak_5.1

abhinava-madhu-lolupas tvaṃ tathā paricumbya cūta-mañjarīm / kamala-vasati-mātra-nirvṛto madhu-kara vismṛto 'sy enāṃ katham //

rājā aho rāgaparivāhiṇī gītiḥ / (KSak_5.1a)

rājā -- aho rāga-parivāhiṇī gītiḥ /

vidu -- kiṃ tāvad gītyā avagato 'kṣara-arthaḥ /

rā -- (smitaṃ kṛtvā) sakṛt-kṛta-praṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya mad-vacanād ucyatāṃ haṃsa-padikā / nipuṇam upālabdhāḥ sma iti /

vidu -- kā gatiḥ / (iti niṣkrāntāḥ)

vidu kiṃ tāvad gītyā avagato 'kṣarārthaḥ / (KSak_5.1a)

rājā -- aho rāga-parivāhiṇī gītiḥ /

vidu -- kiṃ tāvad gītyā avagato 'kṣara-arthaḥ /

rā -- (smitaṃ kṛtvā) sakṛt-kṛta-praṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya mad-vacanād ucyatāṃ haṃsa-padikā / nipuṇam upālabdhāḥ sma iti /

vidu -- kā gatiḥ / (iti niṣkrāntāḥ)

rā (smitaṃ kṛtvā) sakṛtkṛtapraṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya madvacanād ucyatāṃ haṃsapadikā / nipuṇam upālabdhāḥ sma iti / (KSak_5.1a)

rājā -- aho rāga-parivāhiṇī gītiḥ /

vidu -- kiṃ tāvad gītyā avagato 'kṣara-arthaḥ /

rā -- (smitaṃ kṛtvā) sakṛt-kṛta-praṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya mad-vacanād ucyatāṃ haṃsa-padikā / nipuṇam upālabdhāḥ sma iti /

vidu -- kā gatiḥ / (iti niṣkrāntāḥ)

vidu yad bhavān ājñāpayati / (utthāya+bho vayasya gṛhītasya tayā parakīyair hastaiḥ śikhaṇḍake tāḍyamānasyāpsarasā vītarāgasyeva nāstīdānīṃ me mokṣaḥ / (KSak_5.1a5)

vidu -- yad bhavān ājñāpayati / (utthāya+bho vayasya gṛhītasya tayā parakīyair hastaiḥ śikhaṇḍake tāḍyamānasya apsarasā vīta-rāgasya iva na asti idānīṃ me mokṣaḥ /

rā gaccha / nāgarikavṛttyā saṃjñāpayainām / (KSak_5.1a6)

rā - gaccha / nāgarika-vṛttyā saṃjñāpaya enām /

vidu kā gatiḥ / (iti niṣkrāntāḥ) (KSak_5.1a)

rājā -- aho rāga-parivāhiṇī gītiḥ /

vidu -- kiṃ tāvad gītyā avagato 'kṣara-arthaḥ /

rā -- (smitaṃ kṛtvā) sakṛt-kṛta-praṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya mad-vacanād ucyatāṃ haṃsa-padikā / nipuṇam upālabdhāḥ sma iti /

vidu -- kā gatiḥ / (iti niṣkrāntāḥ)

rā (ātmagatam) kiṃ nu khalu gītam evaṃ vidhārtham ākarṇyeṣṭajanavirahād ṛte 'pi balavadutkaṇṭhito 'smi / athavā / (KSak_5.2b1)

rā -- (ātma-gatam) kiṃ nu khalu gītam evaṃ vidha-artham ākarṇya iṣṭa-jana-virahād ṛte 'pi balavad-utkaṇṭhito 'smi / athavā /

ramyāṇi vīkṣya madhurāṃś ca niśamya śabdān paryutsuko bhavati yat sukhito 'pi jantuḥ /
tac cetasā smarati nūnam abodhapūrvaṃ bhāvasthirāṇi jananāntarasauhṛdāni // KSak_5.2

ramyāṇi vīkṣya madhurāṃś ca niśamya śabdān paryutsuko bhavati yat sukhito 'pi jantuḥ / tac cetasā smarati nūnam abodha-pūrvaṃ bhāva-sthirāṇi janana-antara-sauhṛdāni //

(iti paryākulas tiṣṭhati) (KSak_5.2a)

(iti paryākulas tiṣṭhati)

(tataḥ praviśati kañcukī)

kale, p. 160

(tataḥ praviśati kañcukī) (KSak_5.2a)

(iti paryākulas tiṣṭhati)

(tataḥ praviśati kañcukī)

kañcukī aho nu khalv īdṛśīm avasthāṃ pratipanno 'smi / (KSak_5.3b1)

kañcukī -- aho nu khalv īdṛśīm avasthāṃ pratipanno 'smi /

ācāra ity avahitena mayā gṛhītā
yā vetrayaṣṭir avarodhagṛheṣu rājñaḥ /
kāle gate bahutithe mama saiva jātā
prasthānaviklavagater avalambanārthā // KSak_5.3

ācāra ity avahitena mayā gṛhītā yā vetra-yaṣṭir avarodha-gṛheṣu rājñaḥ / kāle gate bahu-tithe mama sa aiva jātā prasthāna-viklava-gater avalambana-arthā //

bho kāmaṃ dharmakāryam anatipātyaṃ devasya / tathāpīdānīm eva dharmāsanād utthitāya punar uparodhakāri kaṇvaśiṣyāgamanam asmai notsahe nivedayitum / athavāviśramo 'yaṃ lokatantrādhikāraḥ / kutaḥ / (KSak_5.3a)

bho kāmaṃ dharma-kāryam anatipātyaṃ devasya / tatha āpi idānīm eva dharma-āsanād utthitāya punar uparodha-kāri kaṇva-śiṣya-āgamanam asmai na utsahe nivedayitum / athava āviśramo 'yaṃ loka-tantra-adhikāraḥ / kutaḥ /

bhānuḥ sakṛd yuktaturaṅga eva rātriṃ divaṃ gandhavahaḥ prayāti /
śeṣaḥ sadā evāhitabhūmibhāraḥ ṣaṣṭhāṃśavṛtter api dharma eṣaḥ // KSak_5.4

bhānuḥ sakṛd yukta-turaṅga eva rātriṃ divaṃ gandha-vahaḥ prayāti / śeṣaḥ sadā evā ahita-bhūmi-bhāraḥ ṣaṣṭha-aṃśa-vṛtter api dharma eṣaḥ //

yāvan niyogam anutiṣṭhāmi / (parikramyāvalokya ca) eṣa devaḥ (KSak_5.4a)

yāvan niyogam anutiṣṭhāmi / (parikramya avalokya ca) eṣa devaḥ --

prajāḥ prajāḥ svā iva tantrayitvā
niṣevate śrāntamanā viviktam /
yūthāni saṃcārya raviprataptaḥ
śītaṃ divā sthānam iva dvipendraḥ // KSak_5.5

prajāḥ prajāḥ svā iva tantrayitvā niṣevate śrānta-manā viviktam / yūthāni saṃcārya ravi-prataptaḥ śītaṃ divā sthānam iva dvipa-indraḥ //

(upagamya) jayatu jayatu devaḥ / ete khalu himagirer upatyakāraṇyavāsinaḥ kāśyapasaṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam / (KSak_5.5a)

(upagamya) jayatu jayatu devaḥ / ete khalu hima-girer upatyaka-araṇya-vāsinaḥ kāśyapa-saṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /

rā -- (sādaram) kiṃ kāśyapa-saṃdeśa-hāriṇaḥ /

kañcukī -- atha kim /

rā -- (utthāya) vetravati agni-śaraṇa-mārgam ādeśaya /

pratihārī -- ita ito devaḥ /

kale, p. 162

rā (sādaram) kiṃ kāśyapasaṃdeśahāriṇaḥ / (KSak_5.5a)

(upagamya) jayatu jayatu devaḥ / ete khalu hima-girer upatyaka-araṇya-vāsinaḥ kāśyapa-saṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /

rā -- (sādaram) kiṃ kāśyapa-saṃdeśa-hāriṇaḥ /

kañcukī -- atha kim /

rā -- (utthāya) vetravati agni-śaraṇa-mārgam ādeśaya /

pratihārī -- ita ito devaḥ /

kañcukī atha kim / (KSak_5.5a)

(upagamya) jayatu jayatu devaḥ / ete khalu hima-girer upatyaka-araṇya-vāsinaḥ kāśyapa-saṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /

rā -- (sādaram) kiṃ kāśyapa-saṃdeśa-hāriṇaḥ /

kañcukī -- atha kim /

rā -- (utthāya) vetravati agni-śaraṇa-mārgam ādeśaya /

pratihārī -- ita ito devaḥ /

rā tena hi madvacanād vijñāpyatām upādhyāha somarātaḥ / amūn āśramavāsinaḥ śrautena vidhinā satkṛtya svayam eva praveśayitum arhasīti / aham apy atra tapasvidarśanocite pradeśe sthitaḥ pratipālayāmi / (KSak_5.5a5)

rā -- tena hi mad-vacanād vijñāpyatām upādhyāha soma-rātaḥ / amūn āśrama-vāsinaḥ śrautena vidhinā satkṛtya svayam eva praveśayitum arhasi iti / aham apy atra tapasvi-darśana-ucite pradeśe sthitaḥ pratipālayāmi /

kañcukī yad ājñāpayati devaḥ (iti niṣkrāntaḥ) (KSak_5.5a6)

kañcukī -- yad ājñāpayati devaḥ (iti niṣkrāntaḥ)

rā (utthāya) vetravati agniśaraṇamārgam ādeśaya / (KSak_5.5a)

(upagamya) jayatu jayatu devaḥ / ete khalu hima-girer upatyaka-araṇya-vāsinaḥ kāśyapa-saṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /

rā -- (sādaram) kiṃ kāśyapa-saṃdeśa-hāriṇaḥ /

kañcukī -- atha kim /

rā -- (utthāya) vetravati agni-śaraṇa-mārgam ādeśaya /

pratihārī -- ita ito devaḥ /

pratihārī ita ito devaḥ / (KSak_5.5a)

(upagamya) jayatu jayatu devaḥ / ete khalu hima-girer upatyaka-araṇya-vāsinaḥ kāśyapa-saṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /

rā -- (sādaram) kiṃ kāśyapa-saṃdeśa-hāriṇaḥ /

kañcukī -- atha kim /

rā -- (utthāya) vetravati agni-śaraṇa-mārgam ādeśaya /

pratihārī -- ita ito devaḥ /

rā (parikrāmati / adhikārakhedaṃ nirūpya) sarvaḥ prārthitam artham adhigamya sukhī saṃpadyate jantuḥ / rājñāṃ tu caritārthatā duḥkhottaraiva / (KSak_5.6b1)

rā -- (parikrāmati / adhikāra-khedaṃ nirūpya) sarvaḥ prārthitam artham adhigamya sukhī saṃpadyate jantuḥ / rājñāṃ tu carita-arthatā duḥkha-uttara aiva /

autsukyamātram avasāyayati pratiṣṭhā
kliśnāti labdhaparipālanavṛttir eva /
nātiśramāpanayanāya yathā śramāya
rājyaṃ svahastadhṛtadaṇḍam ivātapatram // KSak_5.6

autsukya-mātram avasāyayati pratiṣṭhā kliśnāti labdha-paripālana-vṛttir eva / na atiśrama-apanayanāya yathā śramāya rājyaṃ sva-hasta-dhṛta-daṇḍam ivā atapatram //

vaitālikau vijayatāṃ devaḥ / (KSak_5.7b1)

vaitālikau -- vijayatāṃ devaḥ /

prathamaḥ svasukhanirabhilāṣaḥ khidyase lokahetoḥ
pratidinam athavā te vṛttir evaṃ vidhaiva /
anubhavati hi mūrdhnā padapa tīvram uṣṇam
śamayati paritāpaṃ chāyayā saṃśritānām // KSak_5.7

prathamaḥ -- sva-sukha-nirabhilāṣaḥ khidyase loka-hetoḥ pratidinam athavā te vṛttir evaṃ vidha aiva / anubhavati hi mūrdhnā padapa tīvram uṣṇam śamayati paritāpaṃ chāyayā saṃśritānām //

dvitīyaḥ (KSak_5.8b1)

dvitīyaḥ --

niyamayasi vimārgaprasthitān āttadaṇḍaḥ
praśamayasi vivādaṃ kalpase rakṣaṇāya /
atanuṣu vibhaveṣu jñātayaḥ santu nāma
tvayi tu parisamāptaṃ bandhukṛtya prajānām // KSak_5.8

niyamayasi vimārga-prasthitān ātta-daṇḍaḥ praśamayasi vivādaṃ kalpase rakṣaṇāya / atanuṣu vibhaveṣu jñātayaḥ santu nāma tvayi tu parisamāptaṃ bandhu-kṛtya prajānām //

kale, p. 166

rājā ete klāntamanasaḥ punar navīkṛtāḥ smaḥ / (iti parikrāmati) (KSak_5.8a)

rājā -- ete klānta-manasaḥ punar navī-kṛtāḥ smaḥ / (iti parikrāmati)

pratihārī -- eṣa abhinava-saṃmārjana-saśrīkaḥ saṃnihita-homa-dhenur agni-śaraṇa-alindaḥ / ārohatu devaḥ /

pratihārī eṣa abhinavasaṃmārjanasaśrīkaḥ saṃnihitahomadhenur agniśaraṇālindaḥ / ārohatu devaḥ / (KSak_5.8a)

rājā -- ete klānta-manasaḥ punar navī-kṛtāḥ smaḥ / (iti parikrāmati)

pratihārī -- eṣa abhinava-saṃmārjana-saśrīkaḥ saṃnihita-homa-dhenur agni-śaraṇa-alindaḥ / ārohatu devaḥ /

rā (āruhya parijanāṃsāvalambī tiṣṭhati) vetravati kim uddiśya bhagavatā kāśyapena matsakāśam ṛṣayaḥ preṣitāḥ syuḥ / (KSak_5.9b1)

rā -- (āruhya parijana-aṃsa-avalambī tiṣṭhati) vetravati kim uddiśya bhagavatā kāśyapena mat-sakāśam ṛṣayaḥ preṣitāḥ syuḥ /

kiṃ tāvad vratinām upoḍhatapasāṃ vighnais tapo dūṣitam
dharmāraṇyacareṣu kenacid uta prāṇiṣv asacceṣṭitam /
āhosvit prasavo mamāpacaritair viṣṭambhito vīrudhām
ity ārūḍhabahupratarkam aparicchedākulaṃ me manaḥ // KSak_5.9

kiṃ tāvad vratinām upoḍha-tapasāṃ vighnais tapo dūṣitam dharma-araṇya-careṣu kenacid uta prāṇiṣv asac-ceṣṭitam / āhosvit prasavo mama apacaritair viṣṭambhito vīrudhām ity ārūḍha-bahu-pratarkam apariccheda-ākulaṃ me manaḥ //

pratihārī sucaritanandina ṛṣayo devaṃ sabhājayitum āgatā iti tarkayāmi / (KSak_5.9a)

pratihārī -- sucarita-nandina ṛṣayo devaṃ sabhājayitum āgatā iti tarkayāmi /

(tataḥ praviśanti gautamī sahitāḥ śakuntalāṃ puras-kṛtya munayaḥ / puraś ca eṣāṃ kañcukī purohitaś ca)

(tataḥ praviśanti gautamī sahitāḥ śakuntalāṃ puraskṛtya munayaḥ / puraś caiṣāṃ kañcukī purohitaś ca) (KSak_5.9a)

pratihārī -- sucarita-nandina ṛṣayo devaṃ sabhājayitum āgatā iti tarkayāmi /

(tataḥ praviśanti gautamī sahitāḥ śakuntalāṃ puras-kṛtya munayaḥ / puraś ca eṣāṃ kañcukī purohitaś ca)

kañcukī ita ito bhavantaḥ / (KSak_5.9a5)

kañcukī -- ita ito bhavantaḥ /

śārṅgarava śāradvata / (KSak_5.10b1)

śārṅgarava -- śāradvata /

kale, p. 168

mahābhāgaḥ kāmaṃ narapatir abhinnasthitir asau
na kaścid varṇānām apatham apakṛṣṭo 'pi bhajate /
tathāpīdaṃ śaśvatparicitaviviktena manasā /
janākīrṇaṃ manye hutavahaparītaṃ gṛham iva // KSak_5.10

mahā-bhāgaḥ kāmaṃ nara-patir abhinna-sthitir asau na kaścid varṇānām apatham apakṛṣṭo 'pi bhajate / tatha āpi idaṃ śaśvat-paricita-viviktena manasā / jana-ākīrṇaṃ manye huta-vaha-parītaṃ gṛham iva //

śāradvata sthāne bhavān purapraveśād itthaṃ bhūtaḥ saṃvṛttaḥ / aham api (KSak_5.11b1)

śāradvata -- sthāne bhavān pura-praveśād itthaṃ bhūtaḥ saṃvṛttaḥ / aham api

abhyaktam api snātaḥ śucir aśucim iva prabuddha iva suptam /
baddham iva svairagatir janam iha sukhasaṅginam avaimi // KSak_5.11

abhyaktam api snātaḥ śucir aśucim iva prabuddha iva suptam / baddham iva svaira-gatir janam iha sukha-saṅginam avaimi //

śaku (nimittaṃ sūcayitvā) aho kiṃ me vāmetaran nayanaṃ visphurati / (KSak_5.11a)

śaku -- (nimittaṃ sūcayitvā) aho kiṃ me vāma-itaran nayanaṃ visphurati /

gautamī -- jāte pratihatam amaṅgalam /sukhāni te bhartṛ-kula-devatā vitarantu (iti parikrāmati)

purohita -- (rājānaṃ nirdiśya+bho bhos tapasvinaḥ asāv atra-bhavān varṇa-āśramāṇāṃ rakṣitā prāg eva mukta-āsano vaḥ pratipālayati / paśyata enam /

gautamī jāte pratihatam amaṅgalam /sukhāni te bhartṛkuladevatā vitarantu (iti parikrāmati) (KSak_5.11a)

śaku -- (nimittaṃ sūcayitvā) aho kiṃ me vāma-itaran nayanaṃ visphurati /

gautamī -- jāte pratihatam amaṅgalam /sukhāni te bhartṛ-kula-devatā vitarantu (iti parikrāmati)

purohita -- (rājānaṃ nirdiśya+bho bhos tapasvinaḥ asāv atra-bhavān varṇa-āśramāṇāṃ rakṣitā prāg eva mukta-āsano vaḥ pratipālayati / paśyata enam /

purohita (rājānaṃ nirdiśya+bho bhos tapasvinaḥ asāv atrabhavān varṇāśramāṇāṃ rakṣitā prāg eva muktāsano vaḥ pratipālayati / paśyata enam / (KSak_5.11a)

śaku -- (nimittaṃ sūcayitvā) aho kiṃ me vāma-itaran nayanaṃ visphurati /

gautamī -- jāte pratihatam amaṅgalam /sukhāni te bhartṛ-kula-devatā vitarantu (iti parikrāmati)

purohita -- (rājānaṃ nirdiśya+bho bhos tapasvinaḥ asāv atra-bhavān varṇa-āśramāṇāṃ rakṣitā prāg eva mukta-āsano vaḥ pratipālayati / paśyata enam /

śārṅgarava bho mahābrāhmaṇa kāmam etad abhinandanīyaṃ tathāpi vayam atra madhyasthāḥ / kutaḥ (KSak_5.12b1)

śārṅgarava -- bho mahā-brāhmaṇa kāmam etad abhinandanīyaṃ tatha āpi vayam atra madhyasthāḥ / kutaḥ

kale, p. 170

bhavanti naṃrās taravaḥ phalāgamair navāmbubhir dūravilambino ghanāḥ /
anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva evaiṣa paropakāriṇām // KSak_5.12

bhavanti naṃrās taravaḥ phala-āgamair nava-ambubhir dūra-vilambino ghanāḥ / anuddhatāḥ sat-puruṣāḥ samṛddhibhiḥ svabhāva eva eṣa para-upakāriṇām //

pratīhārī deva prasannamukhavarṇā dṛśyante / jānāmi viśrabdhakāryā ṛṣayaḥ / (KSak_5.12a)

pratīhārī -- deva prasanna-mukha-varṇā dṛśyante / jānāmi viśrabdha-kāryā ṛṣayaḥ /

rājā (śakuntalāṃ dṛṣṭvā) athātra bhavatī (KSak_5.13b1)

rājā -- (śakuntalāṃ dṛṣṭvā) atha atra bhavatī --

kā svid avaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā /
madhye tapodhanānāṃ kisalayam iva pāṇḍupatrāṇām // KSak_5.13

kā svid avaguṇṭhanavatī na atiparisphuṭa-śarīra-lāvaṇyā / madhye tapodhanānāṃ kisalayam iva pāṇḍu-patrāṇām //

pratīhārī deva kutūhalagarbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate / (KSak_5.13a)

pratīhārī -- deva kutūhala-garbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

rājā -- bhavatu / anirvarṇanīyaṃ para-kalatram /

śaku -- (hastam urasi kṛtvā / ātma-gatam) hṛdaya kim evaṃ vepase / ārya-putrasya bhāvam avadhārya dhīraṃ tāvad bhava /

ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

rā -- sarvān abhivādaye /

ṛṣayaḥ -- iṣṭena yujyasva /

rājā bhavatu / anirvarṇanīyaṃ parakalatram / (KSak_5.13a)

pratīhārī -- deva kutūhala-garbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

rājā -- bhavatu / anirvarṇanīyaṃ para-kalatram /

śaku -- (hastam urasi kṛtvā / ātma-gatam) hṛdaya kim evaṃ vepase / ārya-putrasya bhāvam avadhārya dhīraṃ tāvad bhava /

ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

rā -- sarvān abhivādaye /

ṛṣayaḥ -- iṣṭena yujyasva /

śaku (hastam urasi kṛtvā / ātmagatam) hṛdaya kim evaṃ vepase / āryaputrasya bhāvam avadhārya dhīraṃ tāvad bhava / (KSak_5.13a)

pratīhārī -- deva kutūhala-garbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

rājā -- bhavatu / anirvarṇanīyaṃ para-kalatram /

śaku -- (hastam urasi kṛtvā / ātma-gatam) hṛdaya kim evaṃ vepase / ārya-putrasya bhāvam avadhārya dhīraṃ tāvad bhava /

ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

rā -- sarvān abhivādaye /

ṛṣayaḥ -- iṣṭena yujyasva /

kale, p. 172

purohita (puro gatvā) ete vidhivad arcitās tapasvinaḥ / kaścid eṣām upādhyāyasaṃdeśaḥ / taṃ devaḥ śrotum arhati / (KSak_5.13a5)

purohita -- (puro gatvā) ete vidhivad arcitās tapasvinaḥ / kaścid eṣām upādhyāya-saṃdeśaḥ / taṃ devaḥ śrotum arhati /

rājā avahito 'smi / (KSak_5.13a6)

rājā - avahito 'smi /

ṛṣayaḥ (hastān udyamya) vijayasva rājan / (KSak_5.13a)

pratīhārī -- deva kutūhala-garbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

rājā -- bhavatu / anirvarṇanīyaṃ para-kalatram /

śaku -- (hastam urasi kṛtvā / ātma-gatam) hṛdaya kim evaṃ vepase / ārya-putrasya bhāvam avadhārya dhīraṃ tāvad bhava /

ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

rā -- sarvān abhivādaye /

ṛṣayaḥ -- iṣṭena yujyasva /

rā sarvān abhivādaye / (KSak_5.13a)

pratīhārī -- deva kutūhala-garbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

rājā -- bhavatu / anirvarṇanīyaṃ para-kalatram /

śaku -- (hastam urasi kṛtvā / ātma-gatam) hṛdaya kim evaṃ vepase / ārya-putrasya bhāvam avadhārya dhīraṃ tāvad bhava /

ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

rā -- sarvān abhivādaye /

ṛṣayaḥ -- iṣṭena yujyasva /

ṛṣayaḥ iṣṭena yujyasva / (KSak_5.13a)

pratīhārī -- deva kutūhala-garbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

rājā -- bhavatu / anirvarṇanīyaṃ para-kalatram /

śaku -- (hastam urasi kṛtvā / ātma-gatam) hṛdaya kim evaṃ vepase / ārya-putrasya bhāvam avadhārya dhīraṃ tāvad bhava /

ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

rā -- sarvān abhivādaye /

ṛṣayaḥ -- iṣṭena yujyasva /

rā api nirvighnatapaso munayaḥ / (KSak_5.13a0)

rā -- api nirvighna-tapaso munayaḥ /

ṛṣayaḥ (KSak_5.14b1)

ṛṣayaḥ --

kuto dharmakriyāvighnaḥ satāṃ rakṣitari tvayi /
tamas tapati dharmāṃśau katham āvir bhaviṣyati // KSak_5.14

kuto dharma-kriyā-vighnaḥ satāṃ rakṣitari tvayi / tamas tapati dharma-aṃśau katham āvir bhaviṣyati //

rā arthavān khalu me rājaśabdaḥ / atha bhagavāṃl lokānugrahāya kuśalī kāśyapaḥ / (KSak_5.14a)

rā -- arthavān khalu me rāja-śabdaḥ / atha bhagavāṃl loka-anugrahāya kuśalī kāśyapaḥ /

śārṅgaravaḥ -- svādhīna-kuśalāḥ siddhimantaḥ / sa bhavantam anāmaya-praśna-pūrvakam idam āha /

rā -- kim ājñāpayati bhagavān /

śārṅgaravaḥ svādhīnakuśalāḥ siddhimantaḥ / sa bhavantam anāmayapraśnapūrvakam idam āha / (KSak_5.14a)

rā -- arthavān khalu me rāja-śabdaḥ / atha bhagavāṃl loka-anugrahāya kuśalī kāśyapaḥ /

śārṅgaravaḥ -- svādhīna-kuśalāḥ siddhimantaḥ / sa bhavantam anāmaya-praśna-pūrvakam idam āha /

rā -- kim ājñāpayati bhagavān /

rā kim ājñāpayati bhagavān / (KSak_5.14a)

rā -- arthavān khalu me rāja-śabdaḥ / atha bhagavāṃl loka-anugrahāya kuśalī kāśyapaḥ /

śārṅgaravaḥ -- svādhīna-kuśalāḥ siddhimantaḥ / sa bhavantam anāmaya-praśna-pūrvakam idam āha /

rā -- kim ājñāpayati bhagavān /

śā yan mithaḥsamayād imāṃ madīyāṃ duhitaraṃ bhavān upāyaṃsta tan mayā prītimatā yuvayor anujñātam / kutaḥ (KSak_5.15b1)

śā -- yan mithaḥ-samayād imāṃ madīyāṃ duhitaraṃ bhavān upāyaṃsta tan mayā prītimatā yuvayor anujñātam / kutaḥ

tvam arhatāṃ prāgrasaraḥ smṛto 'si naḥ
śakuntalā mūrtimatī ca satkriyā /
samānayaṃs tulyaguṇaṃ vadhūvaram
cirasya vācyaṃ na gataḥ prajāpatiḥ // KSak_5.15

tvam arhatāṃ prāgrasaraḥ smṛto 'si naḥ śakuntalā mūrtimatī ca satkriyā / samānayaṃs tulya-guṇaṃ vadhū-varam cirasya vācyaṃ na gataḥ prajā-patiḥ //

tad idānīm āpannasattveyaṃ pratigṛhyatāṃ sahadharmacaraṇāyeti / (KSak_5.15a)

tad idānīm āpanna-sattva īyaṃ pratigṛhyatāṃ sahadharma-caraṇāya iti /

gautamī ārya kim api vaktukāmāsmi / na me vacanāvasaro 'sti / katham iti / (KSak_5.16b1)

gautamī -- ārya kim api vaktu-kāma āsmi / na me vacana-avasaro 'sti / katham iti /

kale, p. 174

nāpekṣito gurujano 'nayā tvayā pṛṣṭo na bandhujanaḥ /
ekaikasminn eva carite bhaṇāmi kim ekaikam // KSak_5.16

na apekṣito guru-jano 'nayā tvayā pṛṣṭo na bandhu-janaḥ / eka-ekasminn eva carite bhaṇāmi kim eka-ekam //

śaku (ātmagatam) kiṃ nu khalv āryaputro bhaṇati / (KSak_5.16a)

śaku -- (ātma-gatam) kiṃ nu khalv ārya-putro bhaṇati /

rā -- kim idam upanyastam /

śaku -- (ātma-gatam) pāvakaḥ khalu vacana-upanyāsaḥ /

rā kim idam upanyastam / (KSak_5.16a)

śaku -- (ātma-gatam) kiṃ nu khalv ārya-putro bhaṇati /

rā -- kim idam upanyastam /

śaku -- (ātma-gatam) pāvakaḥ khalu vacana-upanyāsaḥ /

śaku (ātmagatam) pāvakaḥ khalu vacanopanyāsaḥ / (KSak_5.16a)

śaku -- (ātma-gatam) kiṃ nu khalv ārya-putro bhaṇati /

rā -- kim idam upanyastam /

śaku -- (ātma-gatam) pāvakaḥ khalu vacana-upanyāsaḥ /

śā katham idaṃ nāma / bhavanta eva sutarāṃ lokavṛttāntaniṣṇātāḥ / (KSak_5.17b1)

śā -- katham idaṃ nāma / bhavanta eva sutarāṃ loka-vṛtta-anta-niṣṇātāḥ /

satīm api jñātikulaikasaṃśrayām
jano 'nyathā bhartṛmatīṃ viśaṅkate /
ataḥ samīpe pariṇetur iṣyate /
priyāpriyā vā pramadā svabandhubhiḥ // KSak_5.17

satīm api jñāti-kula-eka-saṃśrayām jano 'nyathā bhartṛmatīṃ viśaṅkate / ataḥ samīpe pariṇetur iṣyate / priya āpriyā vā pramadā sva-bandhubhiḥ //

rā kim atrabhavatī mayā pariṇītapūrvā / (KSak_5.17a)

rā -- kim atra-bhavatī mayā pariṇīta-pūrvā /

śaku (saviṣādam) hṛdaya sāṃprataṃ te āśaṅkā / (KSak_5.17a5)

śaku -- (saviṣādam) hṛdaya sāṃprataṃ te āśaṅkā /

śā kiṃ kṛtakāryadveṣo dharmaṃ prati vimukhatā kṛtāvajñā / (KSak_5.18b1)

śā -- kiṃ kṛta-kārya-dveṣo dharmaṃ prati vimukhatā kṛta-avajñā /

śā --

rā kuto 'yam asatkalpanāpraśnaḥ / (KSak_5.18b2)

rā -- kuto 'yam asat-kalpanā-praśnaḥ /

śā (KSak_5.18b1)

śā -- kiṃ kṛta-kārya-dveṣo dharmaṃ prati vimukhatā kṛta-avajñā /

śā --

mūrchanty amī vikārāḥ prāyeṇaiśvaryamatteṣu // KSak_5.18

mūrchanty amī vikārāḥ prāyeṇā eśvarya-matteṣu //

rā viśeṣeṇādhikṣipto 'smi / (KSak_5.18a)

rā -- viśeṣeṇa adhikṣipto 'smi /

gautamī -- jāte muhhūrtaṃ mā lajjasva / apaneṣyāmi tāvat te 'vaguṇṭhanam / tatas tvāṃ bharta ābhijñāsyati /

kale, p. 176

gautamī jāte muhhūrtaṃ mā lajjasva / apaneṣyāmi tāvat te 'vaguṇṭhanam / tatas tvāṃ bhartābhijñāsyati / (KSak_5.18a)

rā -- viśeṣeṇa adhikṣipto 'smi /

gautamī -- jāte muhhūrtaṃ mā lajjasva / apaneṣyāmi tāvat te 'vaguṇṭhanam / tatas tvāṃ bharta ābhijñāsyati /

rā (śakuntalāṃ nirvarṇya / ātmagatam) (KSak_5.19b1)

rā -- (śakuntalāṃ nirvarṇya / ātma-gatam)

idam upanatam evaṃ rūpam akliṣṭakānti
prathamaparigṛhītaṃ syān na vety avyavasyan /
bhramara iva vibhāte kundam antastuṣāram
na ca khalu parobhoktuṃ nāpi śaknomi hātum // KSak_5.19

idam upanatam evaṃ rūpam akliṣṭa-kānti prathama-parigṛhītaṃ syān na va īty avyavasyan / bhramara iva vibhāte kundam antas-tuṣāram na ca khalu parobhoktuṃ na api śaknomi hātum //

(iti vicārayan sthitaḥ) (KSak_5.19a)

(iti vicārayan sthitaḥ)

pratīhārī -- (svagatam) aho dharma-apekṣitā bhartuḥ / īdṛśaṃ nāma sukha-upanataṃ rūpaṃ dṛṣṭā ko 'nyo vicārayati /

śakuntalā -- (apavārya) āryasya pariṇaya eva saṃdehaḥ / kuta idānīṃ me dūra-adhirohiṇy āśā /

pratīhārī (svagatam) aho dharmāpekṣitā bhartuḥ / īdṛśaṃ nāma sukhopanataṃ rūpaṃ dṛṣṭā ko 'nyo vicārayati / (KSak_5.19a)

(iti vicārayan sthitaḥ)

pratīhārī -- (svagatam) aho dharma-apekṣitā bhartuḥ / īdṛśaṃ nāma sukha-upanataṃ rūpaṃ dṛṣṭā ko 'nyo vicārayati /

śakuntalā -- (apavārya) āryasya pariṇaya eva saṃdehaḥ / kuta idānīṃ me dūra-adhirohiṇy āśā /

śā bho rājan kim iti joṣam āsyate / (KSak_5.19a5)

śā -- bho rājan kim iti joṣam āsyate /

rā bhos tapodhanāḥ cintayann api na khalu svīkaraṇam atrabhavatyāḥ smarāmi / tat katham imām abhivyaktasattvalakṣaṇāṃ pratyātmānaṃ kṣetriṇam aśaṅkamānaḥ pratipatsye / (KSak_5.19a6)

rā -- bhos tapo-dhanāḥ cintayann api na khalu svīkaraṇam atra-bhavatyāḥ smarāmi / tat katham imām abhivyakta-sattva-lakṣaṇāṃ pratyātmānaṃ kṣetriṇam aśaṅkamānaḥ pratipatsye /

śakuntalā (apavārya) āryasya pariṇaya eva saṃdehaḥ / kuta idānīṃ me dūrādhirohiṇy āśā / (KSak_5.19a)

(iti vicārayan sthitaḥ)

pratīhārī -- (svagatam) aho dharma-apekṣitā bhartuḥ / īdṛśaṃ nāma sukha-upanataṃ rūpaṃ dṛṣṭā ko 'nyo vicārayati /

śakuntalā -- (apavārya) āryasya pariṇaya eva saṃdehaḥ / kuta idānīṃ me dūra-adhirohiṇy āśā /

kale, p. 178

śār mā tāvat / (KSak_5.20b1)

śār -- mā tāvat /

kṛtābhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ /
muṣṭaṃ pratigrāhayatā svam arthaṃ pātrīkṛto dasyur ivāsi yena // KSak_5.

kṛta-abhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ / muṣṭaṃ pratigrāhayatā svam arthaṃ pātrī-kṛto dasyur iva asi yena //

śāradvata śārṅgarava vimara tvam idānīm / śakuntale vaktavyam uktam asmābhiḥ / so 'yam atrabhavān evam āha / dīyatām asmai pratyayaprativacanam / (KSak_5.20a)

śāradvata -- śārṅgarava vimara tvam idānīm / śakuntale vaktavyam uktam asmābhiḥ / so 'yam atra-bhavān evam āha / dīyatām asmai pratyaya-prativacanam /

śaku -- (apavārya) idam avasthhā-antaraṃ gate tādṛśe 'nurāge kiṃ vā smāritena / ātma īdānīṃ me śocanīya iti vyavasitam etat / (prakāśam)

paurava yuktaṃ nāma te tathā purā āśrama-pade svabhāva-uttāna-hṛdayam imaṃ janaṃ samaya-pūrvaṃ pratārya sāṃpratam īdṛśair akṣaraiḥ pratyākhyātum /

śaku (apavārya) idam avasthhāntaraṃ gate tādṛśe 'nurāge kiṃ vā smāritena / ātmedānīṃ me śocanīya iti vyavasitam etat / (prakāśam) (KSak_5.20a)

śāradvata -- śārṅgarava vimara tvam idānīm / śakuntale vaktavyam uktam asmābhiḥ / so 'yam atra-bhavān evam āha / dīyatām asmai pratyaya-prativacanam /

śaku -- (apavārya) idam avasthhā-antaraṃ gate tādṛśe 'nurāge kiṃ vā smāritena / ātma īdānīṃ me śocanīya iti vyavasitam etat / (prakāśam)

paurava yuktaṃ nāma te tathā purā āśrama-pade svabhāva-uttāna-hṛdayam imaṃ janaṃ samaya-pūrvaṃ pratārya sāṃpratam īdṛśair akṣaraiḥ pratyākhyātum /

paurava yuktaṃ nāma te tathā purāśramapade svabhāvottānahṛdayam imaṃ janaṃ samayapūrvaṃ pratārya sāṃpratam īdṛśair akṣaraiḥ pratyākhyātum / (KSak_5.20a)

śāradvata -- śārṅgarava vimara tvam idānīm / śakuntale vaktavyam uktam asmābhiḥ / so 'yam atra-bhavān evam āha / dīyatām asmai pratyaya-prativacanam /

śaku -- (apavārya) idam avasthhā-antaraṃ gate tādṛśe 'nurāge kiṃ vā smāritena / ātma īdānīṃ me śocanīya iti vyavasitam etat / (prakāśam)

paurava yuktaṃ nāma te tathā purā āśrama-pade svabhāva-uttāna-hṛdayam imaṃ janaṃ samaya-pūrvaṃ pratārya sāṃpratam īdṛśair akṣaraiḥ pratyākhyātum /

kale, p. 180

rājā (karṇau vidhāya) śāntaṃ pāpam / (KSak_5.21b1)

rājā -- (karṇau vidhāya) śāntaṃ pāpam /

vyapadeśam āvilayituṃ kim īhase janam imam a pātayitum /
kūlaṃ kaṣā iva sindhuḥ prasannam ambhas taṭataruṃ ca // KSak_5.21

vyapadeśam āvilayituṃ kim īhase janam imam a pātayitum / kūlaṃ kaṣā iva sindhuḥ prasannam ambhas taṭa-taruṃ ca //

śaku bhavatu / yadi paramārthataḥ paraparigrahaśaṅkinā tvayaivaṃ pravṛttaṃ tad+abhijñānenānena tavāśaṅkām apaneṣyāmi / (KSak_5.21a)

śaku -- bhavatu / yadi parama-arthataḥ para-parigraha-śaṅkinā tvaya aivaṃ pravṛttaṃ tad+abhijñānena anena tavā aśaṅkām apaneṣyāmi /

gautamī - nūnaṃ te śakra-avatāra-abhyantare śacī-tīrtha-salilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam /

rājā -- (sasmitam) idaṃ tat pratyutpanna-mati straiṇam iti yad ucyate /

śaku -- atra tāvad vidhinā darśitaṃ prabhutvam /

rājā udāraḥ kalpaḥ / (KSak_5.21a5)

rājā -- udāraḥ kalpaḥ /

rājā -- evam ādibhir ātma-kārya-nirvartinīnām anṛtamaya-vān madhubhir ākṛṣyate viṣayiṇaḥ /

śaku (mudrāsthānaṃ parāmṛśya) hā dhig ghā dhik / aṅgulīyakaśūnyā me 'ṅguliḥ / (iti saviṣādaṃ gautamīm avekṣate) (KSak_5.21a6)

śaku -- (mudrā-sthānaṃ parāmṛśya) hā dhig ghā dhik / aṅgulīyaka-śūnyā me 'ṅguliḥ / (iti saviṣādaṃ gautamīm avekṣate)

gautamī -- mahā-bhāga na arhasy evaṃ mantrayitum / tapovana-saṃvardhito 'nabhijño 'yaṃ janaḥ kaitavasya /

gautamī nūnaṃ te śakrāvatārābhyantare śacītīrthasalilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam / (KSak_5.21a)

śaku -- bhavatu / yadi parama-arthataḥ para-parigraha-śaṅkinā tvaya aivaṃ pravṛttaṃ tad+abhijñānena anena tavā aśaṅkām apaneṣyāmi /

gautamī - nūnaṃ te śakra-avatāra-abhyantare śacī-tīrtha-salilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam /

rājā -- (sasmitam) idaṃ tat pratyutpanna-mati straiṇam iti yad ucyate /

śaku -- atra tāvad vidhinā darśitaṃ prabhutvam /

kale, p. 182

rājā (sasmitam) idaṃ tat pratyutpannamati straiṇam iti yad ucyate / (KSak_5.21a)

śaku -- bhavatu / yadi parama-arthataḥ para-parigraha-śaṅkinā tvaya aivaṃ pravṛttaṃ tad+abhijñānena anena tavā aśaṅkām apaneṣyāmi /

gautamī - nūnaṃ te śakra-avatāra-abhyantare śacī-tīrtha-salilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam /

rājā -- (sasmitam) idaṃ tat pratyutpanna-mati straiṇam iti yad ucyate /

śaku -- atra tāvad vidhinā darśitaṃ prabhutvam /

śaku atra tāvad vidhinā darśitaṃ prabhutvam / (KSak_5.21a)

śaku -- bhavatu / yadi parama-arthataḥ para-parigraha-śaṅkinā tvaya aivaṃ pravṛttaṃ tad+abhijñānena anena tavā aśaṅkām apaneṣyāmi /

gautamī - nūnaṃ te śakra-avatāra-abhyantare śacī-tīrtha-salilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam /

rājā -- (sasmitam) idaṃ tat pratyutpanna-mati straiṇam iti yad ucyate /

śaku -- atra tāvad vidhinā darśitaṃ prabhutvam /

rājā śrotavyam idānīṃ saṃvṛttam / (KSak_5.21a0)

rājā -- śrotavyam idānīṃ saṃvṛttam /

śaku nanv ekasmin divase navamālikāmaṇḍape nalinīpatrabhājanagatam udakaṃ tava haste saṃnihitam āsīt / (KSak_5.21a1)

śaku -- nanv ekasmin divase navamālikā-maṇḍape nalinī-patra-bhājana-gatam udakaṃ tava haste saṃnihitam āsīt /

rājā śṛṇumas tāvat / (KSak_5.21a2)

rājā -- śṛṇumas tāvat /

śaku tatkṣaṇe sa me putrakṛtako dīrghāpāṅgo nāma mṛgapotaka upasthitaḥ / (KSak_5.21a3)

śaku -- tat-kṣaṇe sa me putra-kṛtako dīrgha-apāṅgo nāma mṛga-potaka upasthitaḥ /

tvayāyaṃ tāvat prathamaṃ pibatv ity anukampinopacchandita udakena / na punas te 'paricayād hastābhyāsam upagataḥ / paścāt tasminn eva mayā gṛhīte salile 'nena kṛtaḥ praṇayaḥ / tadā tvam itthaṃ prahasito 'si / sarvaḥ sagandheṣu viśvasiti / dvāv apy atrāraṇyakāv iti / (KSak_5.21a4)

tvaya āyaṃ tāvat prathamaṃ pibatv ity anukampina ūpacchandita udakena / na punas te 'paricayād hasta-abhyāsam upagataḥ / paścāt tasminn eva mayā gṛhīte salile 'nena kṛtaḥ praṇayaḥ / tadā tvam itthaṃ prahasito 'si / sarvaḥ sagandheṣu viśvasiti / dvāv apy atra araṇyakāv iti /

kale, p. 184

rājā evam ādibhir ātmakāryanirvartinīnām anṛtamayavān madhubhir ākṛṣyate viṣayiṇaḥ / (KSak_5.21a5)

rājā -- udāraḥ kalpaḥ /

rājā -- evam ādibhir ātma-kārya-nirvartinīnām anṛtamaya-vān madhubhir ākṛṣyate viṣayiṇaḥ /

gautamī mahābhāga nārhasy evaṃ mantrayitum / tapovanasaṃvardhito 'nabhijño 'yaṃ janaḥ kaitavasya / (KSak_5.21a6)

śaku -- (mudrā-sthānaṃ parāmṛśya) hā dhig ghā dhik / aṅgulīyaka-śūnyā me 'ṅguliḥ / (iti saviṣādaṃ gautamīm avekṣate)

gautamī -- mahā-bhāga na arhasy evaṃ mantrayitum / tapovana-saṃvardhito 'nabhijño 'yaṃ janaḥ kaitavasya /

rājā tāpasavṛddhe / (KSak_5.22b1)

rājā -- tāpasa-vṛddhe /

strīṇām aśikṣitapaṭutvam amānuṣīṣu
saṃdṛśyate kim uta yāḥ pratibodhavatyaḥ /
prāgantarikṣagamanās tvam apatyajātam
anyair dvijaiḥ parabhṛtāḥ khalu poṣayanti // KSak_5.22

strīṇām aśikṣita-paṭutvam amānuṣīṣu saṃdṛśyate kim uta yāḥ pratibodhavatyaḥ / prāg-antarikṣa-gamanās tvam apatya-jātam anyair dvijaiḥ para-bhṛtāḥ khalu poṣayanti //

śaku (saroṣam+anārya ātmano hṛdayānumānena prekṣase / ka idānīm anyo dharmakañcukapraveśinas tṛṇachannakūpopamasya tavānukṛtiṃ pratipatsyate / (KSak_5.22a)

śaku -- (saroṣam+anārya ātmano hṛdaya-anumānena prekṣase / ka idānīm anyo dharma-kañcuka-praveśinas tṛṇa-channa-kūpa-upamasya tava anukṛtiṃ pratipatsyate /

rājā (ātmagatam) saṃdigdhabuddhim āṃ kurvann akaitava ivāsyāḥ kopo lakṣyate / tathā hy anayā (KSak_5.23b1)

rājā -- (ātma-gatam) saṃdigdha-buddhim āṃ kurvann akaitava iva asyāḥ kopo lakṣyate / tathā hy anayā --

mayy eva vismaraṇadāruṇacittavṛttau
vṛttaṃ rahaḥ praṇayam apratipadyamāne /
bhedād bhruvoḥ kuṭilayor atilohitākṣyā
bhagnaṃ śarāsanam ivātiruṣā smarasya // KSak_5.23

mayy eva vismaraṇa-dāruṇa-citta-vṛttau vṛttaṃ rahaḥ praṇayam apratipadyamāne / bhedād bhruvoḥ kuṭilayor atilohita-akṣyā bhagnaṃ śara-āsanam iva atiruṣā smarasya //

(prakāśam) bhadre prathitaṃ duṣyantasya caritam / tathāpīdaṃ na dṛśyate / (KSak_5.23a)

(prakāśam) bhadre prathitaṃ duṣyantasya caritam / tatha āpi idaṃ na dṛśyate /

śaku -- suṣṭhu tāvad atra svacchanda-cāriṇī kṛta āsmi ya āham asya puru-vaṃśa-pratyayena mukha-madhor hṛdaya-viṣasya hasta-abhyāsam upagatā /

kale, p. 186

śaku suṣṭhu tāvad atra svacchandacāriṇī kṛtāsmi yāham asya puruvaṃśapratyayena mukhamadhor hṛdayaviṣasya hastābhyāsam upagatā / (KSak_5.23a)

(prakāśam) bhadre prathitaṃ duṣyantasya caritam / tatha āpi idaṃ na dṛśyate /

śaku -- suṣṭhu tāvad atra svacchanda-cāriṇī kṛta āsmi ya āham asya puru-vaṃśa-pratyayena mukha-madhor hṛdaya-viṣasya hasta-abhyāsam upagatā /

śārṅgarava ittham ātmakṛtaṃ cāpalaṃ dahati / (KSak_5.24b1)

śārṅgarava -- ittham ātma-kṛtaṃ cāpalaṃ dahati /

ataḥ parīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ /
ajñātahṛdayeṣv evaṃ vairībhavati sauhṛdam // KSak_5.24

ataḥ parīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ / ajñāta-hṛdayeṣv evaṃ vairī-bhavati sauhṛdam //

rājā ayi bhoḥ kim atrabhavatīpratyayād evāsmān saṃyutadoṣākṣaraiḥ kṣiṇutha / (KSak_5.24a)

rājā -- ayi bhoḥ kim atra-bhavatī-pratyayād eva asmān saṃyuta-doṣa-akṣaraiḥ kṣiṇutha /

śārṅg (sāsūyam) śrutaṃ bhavadbhir adharottaram / (KSak_5.25b1)

śārṅg --(sāsūyam) śrutaṃ bhavadbhir adhara-uttaram /

ā janmanaḥ śāṭhyam aśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya /
parātisaṃdhānam adhīyate yair vidyeti te santu kilāptavācaḥ // KSak_5.25

ā janmanaḥ śāṭhyam aśikṣito yas tasya apramāṇaṃ vacanaṃ janasya / para-atisaṃdhānam adhīyate yair vidya īti te santu kilā apta-vācaḥ //

kale, p. 188

rājā bhoḥ satyavādinn abhyupagataṃ tāvad asmābhir evam / kiṃ punar imām atisaṃdhāya labhyate / (KSak_5.25a)

rājā -- bhoḥ satya-vādinn abhyupagataṃ tāvad asmābhir evam / kiṃ punar imām atisaṃdhāya labhyate /

śārṅg -- vinipātaḥ /

rājā -- vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat /

śārṅg vinipātaḥ / (KSak_5.25a)

rājā -- bhoḥ satya-vādinn abhyupagataṃ tāvad asmābhir evam / kiṃ punar imām atisaṃdhāya labhyate /

śārṅg -- vinipātaḥ /

rājā -- vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat /

rājā vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat / (KSak_5.25a)

rājā -- bhoḥ satya-vādinn abhyupagataṃ tāvad asmābhir evam / kiṃ punar imām atisaṃdhāya labhyate /

śārṅg -- vinipātaḥ /

rājā -- vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat /

śārad śārṅgarava kim uttareṇa / anuṣṭhito guroḥ saṃdeśaḥ / pratinivartāmahe vayam / (rājānaṃ prati) (KSak_5.26b1)

śārad -- śārṅgarava kim uttareṇa / anuṣṭhito guroḥ saṃdeśaḥ / pratinivartāmahe vayam / (rājānaṃ prati)

tad eṣā bhavataḥ kāntā tyaja vaināṃ gṛhāṇa vā /
upapannā hi dāreṣu prabhutā sarvatomukhī // KSak_5.26

tad eṣā bhavataḥ kāntā tyaja va aināṃ gṛhāṇa vā / upapannā hi dāreṣu prabhutā sarvato-mukhī //

gautami gacchāgrataḥ / (iti prasthitāḥ) (KSak_5.26a)

gautami gaccha agrataḥ / (iti prasthitāḥ)

śaku -- katham anena kitavena vipralabdha āsmi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate)

gautamī -- (sthitvā) vatsa śārṅgarava anugacchati iyaṃ khalu naḥ karuṇa-paridevinī śakuntalā / pratyādeśa-paruṣe bhartari kiṃ vā me putrikā karotu /

śārṅg -- (saroṣaṃ nivṛtya) kiṃ puro-bhāge svātantryam avalambase / (śakuntalā bhītā vepate)

śaku katham anena kitavena vipralabdhāsmi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate) (KSak_5.26a)

gautami gaccha agrataḥ / (iti prasthitāḥ)

śaku -- katham anena kitavena vipralabdha āsmi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate)

gautamī -- (sthitvā) vatsa śārṅgarava anugacchati iyaṃ khalu naḥ karuṇa-paridevinī śakuntalā / pratyādeśa-paruṣe bhartari kiṃ vā me putrikā karotu /

śārṅg -- (saroṣaṃ nivṛtya) kiṃ puro-bhāge svātantryam avalambase / (śakuntalā bhītā vepate)

gautamī (sthitvā) vatsa śārṅgarava anugacchatīyaṃ khalu naḥ karuṇaparidevinī śakuntalā / pratyādeśaparuṣe bhartari kiṃ vā me putrikā karotu / (KSak_5.26a)

gautami gaccha agrataḥ / (iti prasthitāḥ)

śaku -- katham anena kitavena vipralabdha āsmi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate)

gautamī -- (sthitvā) vatsa śārṅgarava anugacchati iyaṃ khalu naḥ karuṇa-paridevinī śakuntalā / pratyādeśa-paruṣe bhartari kiṃ vā me putrikā karotu /

śārṅg -- (saroṣaṃ nivṛtya) kiṃ puro-bhāge svātantryam avalambase / (śakuntalā bhītā vepate)

kale, p. 190

śārṅg (saroṣaṃ nivṛtya) kiṃ purobhāge svātantryam avalambase / (śakuntalā bhītā vepate) (KSak_5.26a)

gautami gaccha agrataḥ / (iti prasthitāḥ)

śaku -- katham anena kitavena vipralabdha āsmi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate)

gautamī -- (sthitvā) vatsa śārṅgarava anugacchati iyaṃ khalu naḥ karuṇa-paridevinī śakuntalā / pratyādeśa-paruṣe bhartari kiṃ vā me putrikā karotu /

śārṅg -- (saroṣaṃ nivṛtya) kiṃ puro-bhāge svātantryam avalambase / (śakuntalā bhītā vepate)

śārṅg śakutale / (KSak_5.27b1)

śārṅg -- śakutale /

yadi yathā vadati kṣitipas tathā
tvam asi kiṃ pitur utkulayā tvayā /
atha tu vetsi śuci vratam ātmanaḥ
patikule tava dāsyam api kṣamam // KSak_5.27

yadi yathā vadati kṣitipas tathā tvam asi kiṃ pitur utkulayā tvayā / atha tu vetsi śuci vratam ātmanaḥ pati-kule tava dāsyam api kṣamam //

tiṣṭha / sādhayāmo vayam / (KSak_5.27a5)

tiṣṭha / sādhayāmo vayam /

rājā bhos tapasvin kim atrabhavatīṃ vipralabhase / (KSak_5.28b1)

rājā -- bhos tapasvin kim atra-bhavatīṃ vipralabhase /

kumudāny eva śaśāṅkaḥ savitā bodhayati paṅkajāny eva /
vaśināṃ hi paraparigrahasaṃśleṣaparāṅmukhī vṛttiḥ // KSak_5.28

kumudāny eva śaśa-aṅkaḥ savitā bodhayati paṅkajāny eva / vaśināṃ hi para-parigraha-saṃśleṣa-parāṅmukhī vṛttiḥ //

śārṅg yadā tu pūrvavṛttam anyasaṅgād vismṛto bhavāṃs tadā katham adharmabhīruḥ / (KSak_5.28a)

śārṅg -- yadā tu pūrva-vṛttam anya-saṅgād vismṛto bhavāṃs tadā katham adharma-bhīruḥ /

rājā bhavantam evātra gurulāghavaṃ pṛcchāmi / (KSak_5.29b1)

rājā -- bhavantam eva atra guru-lāghavaṃ pṛcchāmi /

mūḍhaḥ syām aham eṣā vā vaden mithyeti saṃśaye /
dāratyāgī bhavāmy āho parastrīsparśapāṃsulaḥ // KSak_5.29

mūḍhaḥ syām aham eṣā vā vaden mithya īti saṃśaye / dāra-tyāgī bhavāmy āho para-strī-sparśa-pāṃsulaḥ //

purohita (vicārya) yadi tāvad evaṃ kriyatām / (KSak_5.29a)

purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

rājā -- anuśāstu māṃ bhavān /

purohita -- atra-bhavatī tavad ā-prasavād asmad-gṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasi iti / sa cen muni-dauhitras tal-lakṣaṇa-upapanno bhaviṣyati abhinandya śuddha-antam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva /

śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)

(rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati)

(nepathye) āścaryam āścaryam /

rājā anuśāstu māṃ bhavān / (KSak_5.29a)

purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

rājā -- anuśāstu māṃ bhavān /

purohita -- atra-bhavatī tavad ā-prasavād asmad-gṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasi iti / sa cen muni-dauhitras tal-lakṣaṇa-upapanno bhaviṣyati abhinandya śuddha-antam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva /

śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)

(rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati)

(nepathye) āścaryam āścaryam /

purohita atrabhavatī tavad āprasavād asmadgṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭapūrvaḥ prathamam eva cakravartinaṃ putraṃ janayiṣyasīti / sa cen munidauhitras tallakṣaṇopapanno bhaviṣyati abhinandya śuddhāntam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpanayanam avasthitam eva / (KSak_5.29a)

purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

rājā -- anuśāstu māṃ bhavān /

purohita -- atra-bhavatī tavad ā-prasavād asmad-gṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasi iti / sa cen muni-dauhitras tal-lakṣaṇa-upapanno bhaviṣyati abhinandya śuddha-antam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva /

śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)

(rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati)

(nepathye) āścaryam āścaryam /

rājā yathā gurubhyo rocate / (KSak_5.29a5)

rājā -- yathā gurubhyo rocate /

rājā -- kiṃ ca /

purohita vatse anugaccha mām / (KSak_5.29a6)

purohita -- vatse anugaccha mām /

śaku bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca) (KSak_5.29a)

purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

rājā -- anuśāstu māṃ bhavān /

purohita -- atra-bhavatī tavad ā-prasavād asmad-gṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasi iti / sa cen muni-dauhitras tal-lakṣaṇa-upapanno bhaviṣyati abhinandya śuddha-antam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva /

śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)

(rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati)

(nepathye) āścaryam āścaryam /

(rājā śāpavyavahitasmṛtiḥ śakuntalāgatam eva cintayati) (KSak_5.29a)

purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

rājā -- anuśāstu māṃ bhavān /

purohita -- atra-bhavatī tavad ā-prasavād asmad-gṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasi iti / sa cen muni-dauhitras tal-lakṣaṇa-upapanno bhaviṣyati abhinandya śuddha-antam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva /

śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)

(rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati)

(nepathye) āścaryam āścaryam /

(nepathye) āścaryam āścaryam / (KSak_5.29a)

purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

rājā -- anuśāstu māṃ bhavān /

purohita -- atra-bhavatī tavad ā-prasavād asmad-gṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasi iti / sa cen muni-dauhitras tal-lakṣaṇa-upapanno bhaviṣyati abhinandya śuddha-antam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva /

śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)

(rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati)

(nepathye) āścaryam āścaryam /

rājā (ākarṇya) kiṃ nu khalu syāt / (KSak_5.29a0)

rājā -- (ākarṇya) kiṃ nu khalu syāt /

(praviśya) purohita (savismayam) deva adbhutaṃ khalu saṃvṛttam / (KSak_5.29a1)

(praviśya) purohita -- (savismayam) deva adbhutaṃ khalu saṃvṛttam /

rājā kim iva / (KSak_5.29a2)

rājā -- kim iva /

purohita deva parāvṛtteṣu kaṇvaśiṣyeṣu (KSak_5.29a3)

purohita -- deva parāvṛtteṣu kaṇva-śiṣyeṣu --

sā nindanī svāni bhāgyāni bālā bāhūtkṣepaṃ krandituṃ ca pravṛttā / (KSak_5.29a4)

sā nindanī svāni bhāgyāni bālā bāhu-utkṣepaṃ krandituṃ ca pravṛttā /

rājā kiṃ ca / (KSak_5.29a5)

rājā -- yathā gurubhyo rocate /

rājā -- kiṃ ca /

purohita (KSak_5.30b1)

purohita --

strīsaṃsthānaṃ cāpsaras tīrtham ārād utkṣipyaināṃ jyotir ekaṃ jagāma // KSak_5.30

strī-saṃsthānaṃ ca apsaras tīrtham ārād utkṣipya enāṃ jyotir ekaṃ jagāma //

(sarve vismayaṃ rūpayanti) (KSak_5.30a)

(sarve vismayaṃ rūpayanti)

rājā -- bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇa anviṣyate / viśrāmyatu bhavān /

purohita -- (vilokya) vijayasva (iti niṣkrāntaḥ)

rājā -- vetravati paryākulo 'smi / śayana-bhūmi-mārgam ādeśaya /

rājā bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇānviṣyate / viśrāmyatu bhavān / (KSak_5.30a)

(sarve vismayaṃ rūpayanti)

rājā -- bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇa anviṣyate / viśrāmyatu bhavān /

purohita -- (vilokya) vijayasva (iti niṣkrāntaḥ)

rājā -- vetravati paryākulo 'smi / śayana-bhūmi-mārgam ādeśaya /

purohita (vilokya) vijayasva (iti niṣkrāntaḥ) (KSak_5.30a)

(sarve vismayaṃ rūpayanti)

rājā -- bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇa anviṣyate / viśrāmyatu bhavān /

purohita -- (vilokya) vijayasva (iti niṣkrāntaḥ)

rājā -- vetravati paryākulo 'smi / śayana-bhūmi-mārgam ādeśaya /

kale, p. 194

rājā vetravati paryākulo 'smi / śayanabhūmimārgam ādeśaya / (KSak_5.30a)

(sarve vismayaṃ rūpayanti)

rājā -- bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇa anviṣyate / viśrāmyatu bhavān /

purohita -- (vilokya) vijayasva (iti niṣkrāntaḥ)

rājā -- vetravati paryākulo 'smi / śayana-bhūmi-mārgam ādeśaya /

pratīhārī ita ito devaḥ (iti prasthitaḥ) (KSak_5.30a5)

pratīhārī -- ita ito devaḥ (iti prasthitaḥ)

rājā (KSak_5.31b1)

rājā --

kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayām /
balavat tu dūyamānaṃ pratyāyayatīva māṃ hṛdayam // KSak_5.31

kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayām / balavat tu dūyamānaṃ pratyāyayati iva māṃ hṛdayam //

(iti niṣkrāntāḥ sarve) (KSak_5.31a6)

(iti niṣkrāntāḥ sarve)

pañcamo 'ṅkaḥ /

ṣaṣṭho 'ṅkaḥ /

(tataḥ praviśati nāgarikaḥ śyālaḥ paścād baddhaṃ puruṣam ādāya rakṣiṇau ca) (KSak_6.1b1)

(tataḥ praviśati nāgarikaḥ śyālaḥ paścād baddhaṃ puruṣam ādāya rakṣiṇau ca)

puruṣaḥ -- bhartaḥ ma aivaṃ bhaṇa /

rakṣiṇau (puruṣaṃ tāḍaitvā) are kumbhīraka kathaya kutra tvayaitan maṇibandhanotkīrṇanāmadheyaṃ rājakīyam aṅgulīyakaṃ samāsāditam / (KSak_6.1b2)

rakṣiṇau -- (puruṣaṃ tāḍaitvā) are kumbhīraka kathaya kutra tvaya aitan maṇi-bandhana-utkīrṇa-nāmadheyaṃ rājakīyam aṅgulīyakaṃ samāsāditam /

puruṣaḥ (bhītināṭitakena) prasīdantu bhāvamiśrāḥ / nāham īdṛśakarmakārī / (KSak_6.1b3)

puruṣaḥ -- (bhīti-nāṭitakena) prasīdantu bhāva-miśrāḥ / na aham īdṛśa-karma-kārī /

prathamaḥ kiṃ śobhano brāhmaṇa iti kṛtvā (kalayitvā) rājñā pratigraho dattaḥ / (KSak_6.1b4)

prathamaḥ -- kiṃ śobhano brāhmaṇa iti kṛtvā (kalayitvā) rājñā pratigraho dattaḥ /

puruṣaḥ śṛṇutedānīm / ahaṃ śakrāvatārābhyantaravāsī dhīvaraḥ / (KSak_6.1b5)

puruṣaḥ -- śṛṇuta idānīm / ahaṃ śakra-avatāra-abhyantara-vāsī dhīvaraḥ /

pāṭaccara kim asmābhir jātiḥ pṛṣṭā / (KSak_6.1b6)

pāṭaccara kim asmābhir jātiḥ pṛṣṭā /

kale, p. 269

śyālaḥ sūcaka kathayatu sarvam anukrameṇa / mainam antarā pratibadhnītam / (KSak_6.1b7)

śyālaḥ -- sūcaka kathayatu sarvam anukrameṇa / ma ainam antarā pratibadhnītam /

ubhau yad āvutta ājñāpayati / kathaya / (KSak_6.1b8)

ubhau -- yad āvutta ājñāpayati / kathaya /

puruṣaḥ ahaṃ jālodgālādibhir matsyabandhanopāyaiḥ kuṭumbabharaṇaṃ karomi / (KSak_6.1b9)

puruṣaḥ -- ahaṃ jāla-udgāla-ādibhir matsya-bandhana-upāyaiḥ kuṭumba-bharaṇaṃ karomi /

śyālaḥ (virahasya) viśuddha idānīm ājīvaḥ / (KSak_6.1b10)

śyālaḥ -- (virahasya) viśuddha idānīm ājīvaḥ /

puruṣaḥ bhartaḥ maivaṃ bhaṇa / (KSak_6.1b1)

(tataḥ praviśati nāgarikaḥ śyālaḥ paścād baddhaṃ puruṣam ādāya rakṣiṇau ca)

puruṣaḥ -- bhartaḥ ma aivaṃ bhaṇa /

sahajaṃ kila yad vininditaṃ na khalu tat karma vivarjanīyam /
paśumāraṇakarmadāruṇo 'nukampāmṛdur eva śrotriyaḥ // KSak_6.1

sahajaṃ kila yad vininditaṃ na khalu tat karma vivarjanīyam / paśu-māraṇa-karma-dāruṇo 'nukampā-mṛdur eva śrotriyaḥ //

śyālaḥ tatas tataḥ / (KSak_6.1a)

śyālaḥ -- tatas tataḥ /

puruṣaḥ -- ekasmin divase khaṇḍaśo rohita-matsyo mayā kalpitaḥ / KSak_6.1a3 yāvat tasya udara-abhyantare prekṣe tāvad idaṃ ratna-bhāsuram aṅgulīyakaṃ dṛṣṭam /

paścād aham asya vikrayāya darśayan gṛhīto bhāva-miśraiḥ / KSak_6.1a5 mārayata vā muñcata vā / ayam asyā agama-vṛtta-antaḥ /

aṅgulīyaka-darśanam asya vimarśayitavyam / rāja-kulam eva gacchāmaḥ /

rakṣiṇau -- tathā / gaccha are granthi-bhedaka / (sarve parikrāmanti)

śyālaḥ -- sūcaka imaṃ gopura-dvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathā āgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

puruṣaḥ ekasmin divase khaṇḍaśo rohitamatsyo mayā kalpitaḥ /
KSak_6.1a yāvat tasyodarābhyantare prekṣe tāvad idaṃ ratnabhāsuram aṅgulīyakaṃ dṛṣṭam / (KSak_6.1a)

śyālaḥ -- tatas tataḥ /

puruṣaḥ -- ekasmin divase khaṇḍaśo rohita-matsyo mayā kalpitaḥ / KSak_6.1a3 yāvat tasya udara-abhyantare prekṣe tāvad idaṃ ratna-bhāsuram aṅgulīyakaṃ dṛṣṭam /

paścād aham asya vikrayāya darśayan gṛhīto bhāva-miśraiḥ / KSak_6.1a5 mārayata vā muñcata vā / ayam asyā agama-vṛtta-antaḥ /

aṅgulīyaka-darśanam asya vimarśayitavyam / rāja-kulam eva gacchāmaḥ /

rakṣiṇau -- tathā / gaccha are granthi-bhedaka / (sarve parikrāmanti)

śyālaḥ -- sūcaka imaṃ gopura-dvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathā āgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

paścād aham asya vikrayāya darśayan gṛhīto bhāvamiśraiḥ /
KSak_6.1a5 mārayata vā muñcata vā / ayam asyāgamavṛttāntaḥ / (KSak_6.1a)

śyālaḥ -- tatas tataḥ /

puruṣaḥ -- ekasmin divase khaṇḍaśo rohita-matsyo mayā kalpitaḥ / KSak_6.1a3 yāvat tasya udara-abhyantare prekṣe tāvad idaṃ ratna-bhāsuram aṅgulīyakaṃ dṛṣṭam /

paścād aham asya vikrayāya darśayan gṛhīto bhāva-miśraiḥ / KSak_6.1a5 mārayata vā muñcata vā / ayam asyā agama-vṛtta-antaḥ /

aṅgulīyaka-darśanam asya vimarśayitavyam / rāja-kulam eva gacchāmaḥ /

rakṣiṇau -- tathā / gaccha are granthi-bhedaka / (sarve parikrāmanti)

śyālaḥ -- sūcaka imaṃ gopura-dvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathā āgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

śyālaḥ jānuka visragandhī godhādī matsyabandha eva niḥsaṃśayam / (KSak_6.1a6)

śyālaḥ -- jānuka visra-gandhī godhādī matsya-bandha eva niḥsaṃśayam /

śyālaḥ -- sūcaka mucyatām eṣa jāla-upajīvī / upapanna khalv asya aṅgulīyakasyā agamaḥ /

jānuka -- nanu bhaṇa / asya kṛte mātsyika-bhartur iti / (iti puruṣam asūyayā paśyati)

bhavatu / anayor eva udyāna-pālikayos tiraskariṇī-praticchannā pārśva-vartinī bhūtva ūpalapsye / (iti nāṭyena avatīrya sthitā) (tataḥ praviśati cūta-aṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ)

aṅgulīyakadarśanam asya vimarśayitavyam / rājakulam eva gacchāmaḥ / (KSak_6.1a)

śyālaḥ -- tatas tataḥ /

puruṣaḥ -- ekasmin divase khaṇḍaśo rohita-matsyo mayā kalpitaḥ / KSak_6.1a3 yāvat tasya udara-abhyantare prekṣe tāvad idaṃ ratna-bhāsuram aṅgulīyakaṃ dṛṣṭam /

paścād aham asya vikrayāya darśayan gṛhīto bhāva-miśraiḥ / KSak_6.1a5 mārayata vā muñcata vā / ayam asyā agama-vṛtta-antaḥ /

aṅgulīyaka-darśanam asya vimarśayitavyam / rāja-kulam eva gacchāmaḥ /

rakṣiṇau -- tathā / gaccha are granthi-bhedaka / (sarve parikrāmanti)

śyālaḥ -- sūcaka imaṃ gopura-dvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathā āgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

kale, p. 198

rakṣiṇau tathā / gaccha are granthibhedaka / (sarve parikrāmanti) (KSak_6.1a)

śyālaḥ -- tatas tataḥ /

puruṣaḥ -- ekasmin divase khaṇḍaśo rohita-matsyo mayā kalpitaḥ / KSak_6.1a3 yāvat tasya udara-abhyantare prekṣe tāvad idaṃ ratna-bhāsuram aṅgulīyakaṃ dṛṣṭam /

paścād aham asya vikrayāya darśayan gṛhīto bhāva-miśraiḥ / KSak_6.1a5 mārayata vā muñcata vā / ayam asyā agama-vṛtta-antaḥ /

aṅgulīyaka-darśanam asya vimarśayitavyam / rāja-kulam eva gacchāmaḥ /

rakṣiṇau -- tathā / gaccha are granthi-bhedaka / (sarve parikrāmanti)

śyālaḥ -- sūcaka imaṃ gopura-dvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathā āgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

śyālaḥ sūcaka imaṃ gopuradvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathāgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi / (KSak_6.1a)

śyālaḥ -- tatas tataḥ /

puruṣaḥ -- ekasmin divase khaṇḍaśo rohita-matsyo mayā kalpitaḥ / KSak_6.1a3 yāvat tasya udara-abhyantare prekṣe tāvad idaṃ ratna-bhāsuram aṅgulīyakaṃ dṛṣṭam /

paścād aham asya vikrayāya darśayan gṛhīto bhāva-miśraiḥ / KSak_6.1a5 mārayata vā muñcata vā / ayam asyā agama-vṛtta-antaḥ /

aṅgulīyaka-darśanam asya vimarśayitavyam / rāja-kulam eva gacchāmaḥ /

rakṣiṇau -- tathā / gaccha are granthi-bhedaka / (sarve parikrāmanti)

śyālaḥ -- sūcaka imaṃ gopura-dvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathā āgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

ubhau praviśatv āvuttaḥ svāmiprasādāya / (iti niṣkrāntaḥ śyālaḥ) (KSak_6.1a0)

ubhau -- praviśatv āvuttaḥ svāmi-prasādāya / (iti niṣkrāntaḥ śyālaḥ)

puruṣaḥ -- (sapraṇāmaṃ pratigṛhya) bhartaḥ anugṛhīto 'smi /

praveśakaḥ / (tataḥ praviśaty ākāśa-yānena sānumatī nāma apsarāḥ)

prathamaḥ jānuka cirāyate khalv āvuttaḥ / (KSak_6.1a1)

prathamaḥ -- jānuka cirāyate khalv āvuttaḥ /

sūcakaḥ -- eṣa nāma-anugraho yac chūlād avatārya hasti-skandhe pratiṣṭhāpitaḥ /

sānumatī -- nirvartitaṃ mayā paryāya-nirvartanīyam apsaras-tīrtha-sāṃnidhyaṃ yāvat sāhu-janasya abhiṣeka-kāla iti sāṃpratam asya rājarṣer udantaṃ pratyakṣī-kariṣyāmi / KSak_6.1a32 menakā-saṃbandhena śarīra-bhūtā me śakuntalā / tayā ca duhitṛ-nimittam ādiṣṭa-pūrva āsmi /

dvitīyaḥ nanv avasaropasarpaṇīyā rājānaḥ / (KSak_6.1a2)

dvitīyaḥ -- nanv avasara-upasarpaṇīyā rājānaḥ /

jānuka -- āvutt pāritoṣikaṃ kathayati tena aṅgulīyakena bhartuḥ saṃmatena bhavitavyam iti /

prathamaḥ jānuka sphurato mama hastāv asya vadhasya sumanasaḥ pinaddhum / (iti puruṣaṃ nirdiśati) (KSak_6.1a3)

prathamaḥ -- jānuka sphurato mama hastāv asya vadhasya sumanasaḥ pinaddhum / (iti puruṣaṃ nirdiśati)

śyālaḥ -- na tasmin mahā-arhaṃ ratnaṃ bhartur bahu-matam iti tarkayāmi /

(samantād avalokya) kiṃ nu khalu ṛtu-utsave 'pi nirutsava-ārambham iva rāja-kulaṃ dṛśyate / KSak_6.1a34 asti me vibhavaḥ praṇidhānena sarvaṃ parijñātum /

puruṣaḥ nārhati bhāvo 'kāraṇamāraṇo bhavitum / (KSak_6.1a4)

puruṣaḥ -- na arhati bhāvo 'kāraṇa-māraṇo bhavitum /

tasya darśanena bhartra ābhimato janaḥ smṛtaḥ / muhūrtaṃ prakṛti-gambhīro 'pi paryaśru-nayana āsīt /

dvitīyaḥ (vilokya) eṣa nau svāmī patrahasto rājaśāsanaṃ pratīṣyeto+mukho dṛśyate / gṛdhrabalir bhaviṣyasi śuno mukhaṃ vā drakṣyasi / (praviśya) (KSak_6.1a5)

dvitīyaḥ -- (vilokya) eṣa nau svāmī patra-hasto rāja-śāsanaṃ pratīṣya ito+mukho dṛśyate / gṛdhra-balir bhaviṣyasi śuno mukhaṃ vā drakṣyasi / (praviśya)

sūcakaḥ -- sevitaṃ nāma-āvuttena /

kiṃ tu sakhyā ādaro mayā mānaiyitavyaḥ /

śyālaḥ sūcaka mucyatām eṣa jālopajīvī / upapanna khalv asyāṅgulīyakasyāgamaḥ / (KSak_6.1a6)

śyālaḥ -- jānuka visra-gandhī godhādī matsya-bandha eva niḥsaṃśayam /

śyālaḥ -- sūcaka mucyatām eṣa jāla-upajīvī / upapanna khalv asya aṅgulīyakasyā agamaḥ /

jānuka -- nanu bhaṇa / asya kṛte mātsyika-bhartur iti / (iti puruṣam asūyayā paśyati)

bhavatu / anayor eva udyāna-pālikayos tiraskariṇī-praticchannā pārśva-vartinī bhūtva ūpalapsye / (iti nāṭyena avatīrya sthitā) (tataḥ praviśati cūta-aṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ)

kale, p. 200

sūcakaḥ yathāvutto bhaṇati / eṣa yamasadanaṃ praviśya pratinivṛttaḥ / (iti puruṣaṃ parimuktabandhanaṃ karoti) (KSak_6.1a7)

sūcakaḥ -- yathā-āvutto bhaṇati / eṣa yama-sadanaṃ praviśya pratinivṛttaḥ / (iti puruṣaṃ parimukta-bandhanaṃ karoti)

puruṣaḥ -- bhaṭṭāraka ito 'rdhaṃ yuṣmākaṃ sumano-mūlyaṃ bhavatu /

puruṣaḥ (śyālaṃ praṇamya) bhartaḥ atha kīdṛśo ma ājīvaḥ / (KSak_6.1a8)

puruṣaḥ -- (śyālaṃ praṇamya) bhartaḥ atha kīdṛśo ma ājīvaḥ /

jānuka -- etāvad yujyate /

eṣa bhartrāṅgulīyakamūlyasaṃmitaḥ prasādo 'pi dāpitaḥ / (iti puruṣāya svaṃ prayacchati) (KSak_6.1a9)

eṣa bhartra āṅgulīyaka-mūlya-saṃmitaḥ prasādo 'pi dāpitaḥ / (iti puruṣāya svaṃ prayacchati)

śyālaḥ -- dhīvara mahattaras tvaṃ priya-vayasyaka idānīṃ me saṃvṛttaḥ / kādambarī-sākṣikam asmākaṃ prathama-sauhṛdam iṣyate / tat-śauṇḍika-āpaṇam eva gacchāmaḥ /

puruṣaḥ (sapraṇāmaṃ pratigṛhya) bhartaḥ anugṛhīto 'smi / (KSak_6.1a0)

ubhau -- praviśatv āvuttaḥ svāmi-prasādāya / (iti niṣkrāntaḥ śyālaḥ)

puruṣaḥ -- (sapraṇāmaṃ pratigṛhya) bhartaḥ anugṛhīto 'smi /

praveśakaḥ / (tataḥ praviśaty ākāśa-yānena sānumatī nāma apsarāḥ)

sūcakaḥ eṣa nāmānugraho yac chūlād avatārya hastiskandhe pratiṣṭhāpitaḥ / (KSak_6.1a1)

prathamaḥ -- jānuka cirāyate khalv āvuttaḥ /

sūcakaḥ -- eṣa nāma-anugraho yac chūlād avatārya hasti-skandhe pratiṣṭhāpitaḥ /

sānumatī -- nirvartitaṃ mayā paryāya-nirvartanīyam apsaras-tīrtha-sāṃnidhyaṃ yāvat sāhu-janasya abhiṣeka-kāla iti sāṃpratam asya rājarṣer udantaṃ pratyakṣī-kariṣyāmi / KSak_6.1a32 menakā-saṃbandhena śarīra-bhūtā me śakuntalā / tayā ca duhitṛ-nimittam ādiṣṭa-pūrva āsmi /

jānuka āvutt pāritoṣikaṃ kathayati tenāṅgulīyakena bhartuḥ saṃmatena bhavitavyam iti / (KSak_6.1a2)

dvitīyaḥ -- nanv avasara-upasarpaṇīyā rājānaḥ /

jānuka -- āvutt pāritoṣikaṃ kathayati tena aṅgulīyakena bhartuḥ saṃmatena bhavitavyam iti /

śyālaḥ na tasmin mahāarhaṃ ratnaṃ bhartur bahumatam iti tarkayāmi / (KSak_6.1a3)

prathamaḥ -- jānuka sphurato mama hastāv asya vadhasya sumanasaḥ pinaddhum / (iti puruṣaṃ nirdiśati)

śyālaḥ -- na tasmin mahā-arhaṃ ratnaṃ bhartur bahu-matam iti tarkayāmi /

(samantād avalokya) kiṃ nu khalu ṛtu-utsave 'pi nirutsava-ārambham iva rāja-kulaṃ dṛśyate / KSak_6.1a34 asti me vibhavaḥ praṇidhānena sarvaṃ parijñātum /

tasya darśanena bhartrābhimato janaḥ smṛtaḥ / muhūrtaṃ prakṛtigambhīro 'pi paryaśrunayana āsīt / (KSak_6.1a4)

puruṣaḥ -- na arhati bhāvo 'kāraṇa-māraṇo bhavitum /

tasya darśanena bhartra ābhimato janaḥ smṛtaḥ / muhūrtaṃ prakṛti-gambhīro 'pi paryaśru-nayana āsīt /

sūcakaḥ sevitaṃ nāmāvuttena / (KSak_6.1a5)

dvitīyaḥ -- (vilokya) eṣa nau svāmī patra-hasto rāja-śāsanaṃ pratīṣya ito+mukho dṛśyate / gṛdhra-balir bhaviṣyasi śuno mukhaṃ vā drakṣyasi / (praviśya)

sūcakaḥ -- sevitaṃ nāma-āvuttena /

kiṃ tu sakhyā ādaro mayā mānaiyitavyaḥ /

jānuka nanu bhaṇa / asya kṛte mātsyikabhartur iti / (iti puruṣam asūyayā paśyati) (KSak_6.1a6)

śyālaḥ -- jānuka visra-gandhī godhādī matsya-bandha eva niḥsaṃśayam /

śyālaḥ -- sūcaka mucyatām eṣa jāla-upajīvī / upapanna khalv asya aṅgulīyakasyā agamaḥ /

jānuka -- nanu bhaṇa / asya kṛte mātsyika-bhartur iti / (iti puruṣam asūyayā paśyati)

bhavatu / anayor eva udyāna-pālikayos tiraskariṇī-praticchannā pārśva-vartinī bhūtva ūpalapsye / (iti nāṭyena avatīrya sthitā) (tataḥ praviśati cūta-aṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ)

puruṣaḥ bhaṭṭāraka ito 'rdhaṃ yuṣmākaṃ sumanomūlyaṃ bhavatu / (KSak_6.1a7)

sūcakaḥ -- yathā-āvutto bhaṇati / eṣa yama-sadanaṃ praviśya pratinivṛttaḥ / (iti puruṣaṃ parimukta-bandhanaṃ karoti)

puruṣaḥ -- bhaṭṭāraka ito 'rdhaṃ yuṣmākaṃ sumano-mūlyaṃ bhavatu /

jānuka etāvad yujyate / (KSak_6.1a8)

puruṣaḥ -- (śyālaṃ praṇamya) bhartaḥ atha kīdṛśo ma ājīvaḥ /

jānuka -- etāvad yujyate /

kale, p. 202

śyālaḥ dhīvara mahattaras tvaṃ priyavayasyaka idānīṃ me saṃvṛttaḥ / kādambarīsākṣikam asmākaṃ prathamasauhṛdam iṣyate / tatśauṇḍikāpaṇam eva gacchāmaḥ / (KSak_6.1a9)

eṣa bhartra āṅgulīyaka-mūlya-saṃmitaḥ prasādo 'pi dāpitaḥ / (iti puruṣāya svaṃ prayacchati)

śyālaḥ -- dhīvara mahattaras tvaṃ priya-vayasyaka idānīṃ me saṃvṛttaḥ / kādambarī-sākṣikam asmākaṃ prathama-sauhṛdam iṣyate / tat-śauṇḍika-āpaṇam eva gacchāmaḥ /

praveśakaḥ / (tataḥ praviśaty ākāśayānena sānumatī nāmāpsarāḥ) (KSak_6.1a0)

ubhau -- praviśatv āvuttaḥ svāmi-prasādāya / (iti niṣkrāntaḥ śyālaḥ)

puruṣaḥ -- (sapraṇāmaṃ pratigṛhya) bhartaḥ anugṛhīto 'smi /

praveśakaḥ / (tataḥ praviśaty ākāśa-yānena sānumatī nāma apsarāḥ)

sānumatī nirvartitaṃ mayā paryāyanirvartanīyam apsarastīrthasāṃnidhyaṃ yāvat sāhujanasyābhiṣekakāla iti sāṃpratam asya rājarṣer udantaṃ pratyakṣīkariṣyāmi /
KSak_6.1a2 menakāsaṃbandhena śarīrabhūtā me śakuntalā / tayā ca duhitṛnimittam ādiṣṭapūrvāsmi / (KSak_6.1a1)

prathamaḥ -- jānuka cirāyate khalv āvuttaḥ /

sūcakaḥ -- eṣa nāma-anugraho yac chūlād avatārya hasti-skandhe pratiṣṭhāpitaḥ /

sānumatī -- nirvartitaṃ mayā paryāya-nirvartanīyam apsaras-tīrtha-sāṃnidhyaṃ yāvat sāhu-janasya abhiṣeka-kāla iti sāṃpratam asya rājarṣer udantaṃ pratyakṣī-kariṣyāmi / KSak_6.1a32 menakā-saṃbandhena śarīra-bhūtā me śakuntalā / tayā ca duhitṛ-nimittam ādiṣṭa-pūrva āsmi /

(samantād avalokya) kiṃ nu khalu ṛtūtsave 'pi nirutsavārambham iva rājakulaṃ dṛśyate /
KSak_6.1a4 asti me vibhavaḥ praṇidhānena sarvaṃ parijñātum / (KSak_6.1a3)

prathamaḥ -- jānuka sphurato mama hastāv asya vadhasya sumanasaḥ pinaddhum / (iti puruṣaṃ nirdiśati)

śyālaḥ -- na tasmin mahā-arhaṃ ratnaṃ bhartur bahu-matam iti tarkayāmi /

(samantād avalokya) kiṃ nu khalu ṛtu-utsave 'pi nirutsava-ārambham iva rāja-kulaṃ dṛśyate / KSak_6.1a34 asti me vibhavaḥ praṇidhānena sarvaṃ parijñātum /

kiṃ tu sakhyā ādaro mayā mānaiyitavyaḥ / (KSak_6.1a5)

dvitīyaḥ -- (vilokya) eṣa nau svāmī patra-hasto rāja-śāsanaṃ pratīṣya ito+mukho dṛśyate / gṛdhra-balir bhaviṣyasi śuno mukhaṃ vā drakṣyasi / (praviśya)

sūcakaḥ -- sevitaṃ nāma-āvuttena /

kiṃ tu sakhyā ādaro mayā mānaiyitavyaḥ /

bhavatu / anayor evodyānapālikayos tiraskariṇīpraticchannā pārśvavartinī bhūtvopalapsye / (iti nāṭyenāvatīrya sthitā) (tataḥ praviśati cūtāṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ) (KSak_6.1a6)

śyālaḥ -- jānuka visra-gandhī godhādī matsya-bandha eva niḥsaṃśayam /

śyālaḥ -- sūcaka mucyatām eṣa jāla-upajīvī / upapanna khalv asya aṅgulīyakasyā agamaḥ /

jānuka -- nanu bhaṇa / asya kṛte mātsyika-bhartur iti / (iti puruṣam asūyayā paśyati)

bhavatu / anayor eva udyāna-pālikayos tiraskariṇī-praticchannā pārśva-vartinī bhūtva ūpalapsye / (iti nāṭyena avatīrya sthitā) (tataḥ praviśati cūta-aṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ)

prathamā (KSak_6.2b1)

prathamā --

ātāṃraharitapāṇḍura jīvitasarvaṃ vasantamāsasya (yoḥ) /
dṛṣṭo 'si cūtakoraka ṛtumaṅgala tvāṃ prasādayāmi // KSak_6.2

ātāṃra-harita-pāṇḍura jīvita-sarvaṃ vasanta-māsasya (yoḥ) / dṛṣṭo 'si cūta-koraka ṛtu-maṅgala tvāṃ prasādayāmi //

kale, p. 206

dvitīyā parabhṛtike kim ekākinī mantrayase / (KSak_6.2a7)

dvitīyā -- parabhṛtike kim ekākinī mantrayase /

prathamā madhukarike cūtakalikāṃ dṛṣṭvonmattā parabhṛtikā bhavati / (KSak_6.2a8)

prathamā -- madhukarike cūta-kalikāṃ dṛṣṭva ūnmattā parabhṛtikā bhavati /

dvitīyā (saharṣaṃ tvarayopagamya) katham upasthito madhumāsaḥ / (KSak_6.2a9)

dvitīyā -- (saharṣaṃ tvaraya ūpagamya) katham upasthito madhu-māsaḥ /

prathamā madhukarike tavedānīṃ kāla eṣa madavibhramagītānām / (KSak_6.2a0)

prathamā -- madhukarike tava idānīṃ kāla eṣa mada-vibhrama-gītānām /

dvitīyā sakhi avalambasva māṃ yāvad agrapādasthitā bhūtvā cūtakalikāṃ gṛhītvā kāmadevārcanaṃ karomi / (KSak_6.2a1)

dvitīyā -- sakhi avalambasva māṃ yāvad agra-pāda-sthitā bhūtvā cūta-kalikāṃ gṛhītvā kāma-deva-arcanaṃ karomi /

prathamā yadi mama api khalv ardham arcanaphalasya / (KSak_6.2a2)

prathamā -- yadi mama api khalv ardham arcana-phalasya /

dvitīyā akathite 'py etat saṃpadyate yata ekam eva nau jīvītaṃ dvidhāsthitaṃ śarīram / (sakhīm avalambya sthitā cūtāṅkuraṃ gṛhṇāti) (KSak_6.3b1)

dvitīyā -- akathite 'py etat saṃpadyate yata ekam eva nau jīvītaṃ dvidhā-sthitaṃ śarīram / (sakhīm avalambya sthitā cūta-aṅkuraṃ gṛhṇāti)

aye apratibuddho 'pi cūtaprasavo 'tra bandhanabhaṅgasurabhir bhavati (iti kapotahastakaṃ kṛtvā) (KSak_6.3b2)

aye apratibuddho 'pi cūta-prasavo 'tra bandhana-bhaṅga-surabhir bhavati (iti kapota-hastakaṃ kṛtvā)

tvam asi mayā cūtāṅkura dattaḥ kāmāya gṛhītadhanuṣe /
pathikajanayuvatilakṣyaḥ pañcābhyadhikaḥ śaro bhava // KSak_6.3

tvam asi mayā cūta-aṅkura dattaḥ kāmāya gṛhīta-dhanuṣe / pathika-jana-yuvati-lakṣyaḥ pañca-abhyadhikaḥ śaro bhava //

(iti cūtāṅkuraṃ kṣipati) (praviśya paṭīkṣepeṇa kupitaḥ) / (KSak_6.3a)

(iti cūta-aṅkuraṃ kṣipati) (praviśya paṭī-kṣepeṇa kupitaḥ) /

kañcukī -- mā tāvad anātmajñe / devena pratiṣiddhe vasanta-utsave tvam āṃra-kalikā-bhaṅgaṃ kim ārabhase /

ubhe (bhīte) prasīdatv āryaḥ / agṛhīta-arthe āvām /

kale, p. 206

kañcukī mā tāvad anātmajñe / devena pratiṣiddhe vasantotsave tvam āṃrakalikābhaṅgaṃ kim ārabhase / (KSak_6.3a)

(iti cūta-aṅkuraṃ kṣipati) (praviśya paṭī-kṣepeṇa kupitaḥ) /

kañcukī -- mā tāvad anātmajñe / devena pratiṣiddhe vasanta-utsave tvam āṃra-kalikā-bhaṅgaṃ kim ārabhase /

ubhe (bhīte) prasīdatv āryaḥ / agṛhīta-arthe āvām /

ubhe (bhīte) prasīdatv āryaḥ / agṛhītārthe āvām / (KSak_6.3a)

(iti cūta-aṅkuraṃ kṣipati) (praviśya paṭī-kṣepeṇa kupitaḥ) /

kañcukī -- mā tāvad anātmajñe / devena pratiṣiddhe vasanta-utsave tvam āṃra-kalikā-bhaṅgaṃ kim ārabhase /

ubhe (bhīte) prasīdatv āryaḥ / agṛhīta-arthe āvām /

kañcukī na kila śrutaṃ yuvābhyāṃ yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇīkṛtaṃ tadāśrayibhiḥ patribhiś ca / tathā hi (KSak_6.4b1)

kañcukī -- na kila śrutaṃ yuvābhyāṃ yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇī-kṛtaṃ tad-āśrayibhiḥ patribhiś ca / tathā hi --

cūtānāṃ ciranirgatā api kalikā badhnāti na svaṃ rajaḥ
saṃnaddhaṃ yad api sthitaṃ kurabakaṃ tat korakāvasthayā /
kaṇṭheṣu skhalitaṃ gate 'pi śiśire puṃskokilānāṃ rutam
śaṅke saṃharati smaro 'pi cakitas tūṇārdhakṛṣṭaṃ śaram // KSak_6.4

cūtānāṃ cira-nirgatā api kalikā badhnāti na svaṃ rajaḥ saṃnaddhaṃ yad api sthitaṃ kurabakaṃ tat koraka-avasthayā / kaṇṭheṣu skhalitaṃ gate 'pi śiśire puṃs-kokilānāṃ rutam śaṅke saṃharati smaro 'pi cakitas tūṇa-ardha-kṛṣṭaṃ śaram //

sanumatī nāsti saṃdehaḥ / mahāprabhāvo rājarṣiḥ / (KSak_6.4a)

sanumatī -- na asti saṃdehaḥ / mahā-prabhāvo rājarṣiḥ /

ubhe -- ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasanta-utsavaḥ pratiṣiddhaḥ /

sānumatī -- utsava-priyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam /

kañcukī -- bahulī-bhūtam etat kiṃ na kathyate / kim atra-bhavatyo karṇa-pathaṃ nā ayātaṃ śakuntalā-pratyādeśa-kaulīnam /

prathamā ārya kati divasāny āvayor mitrāvasunā rāṣṭriyeṇa bhaṭṭinīpādamūlaṃ preṣitayoḥ / atra ca nau pramadavanasya pālanakarma samarpitam / tadāgantukatayāśrutapūrva āvābhyām eṣa vṛttāntaḥ / (KSak_6.4a5)

prathamā -- ārya kati divasāny āvayor mitrāvasunā rāṣṭriyeṇa bhaṭṭinī-pāda-mūlaṃ preṣitayoḥ / atra ca nau pramada-vanasya pālana-karma samarpitam / tad-āgantukataya āśruta-pūrva āvābhyām eṣa vṛtta-antaḥ /

kañcukī bhavatu / na punar evaṃ pravartitavyam / (KSak_6.4a6)

kañcukī -- bhavatu / na punar evaṃ pravartitavyam /

ubhe ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasantotsavaḥ pratiṣiddhaḥ / (KSak_6.4a)

sanumatī -- na asti saṃdehaḥ / mahā-prabhāvo rājarṣiḥ /

ubhe -- ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasanta-utsavaḥ pratiṣiddhaḥ /

sānumatī -- utsava-priyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam /

kañcukī -- bahulī-bhūtam etat kiṃ na kathyate / kim atra-bhavatyo karṇa-pathaṃ nā ayātaṃ śakuntalā-pratyādeśa-kaulīnam /

kale, p. 208

sānumatī utsavapriyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam / (KSak_6.4a)

sanumatī -- na asti saṃdehaḥ / mahā-prabhāvo rājarṣiḥ /

ubhe -- ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasanta-utsavaḥ pratiṣiddhaḥ /

sānumatī -- utsava-priyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam /

kañcukī -- bahulī-bhūtam etat kiṃ na kathyate / kim atra-bhavatyo karṇa-pathaṃ nā ayātaṃ śakuntalā-pratyādeśa-kaulīnam /

kañcukī bahulībhūtam etat kiṃ na kathyate / kim atrabhavatyo karṇapathaṃ nāyātaṃ śakuntalāpratyādeśakaulīnam / (KSak_6.4a)

sanumatī -- na asti saṃdehaḥ / mahā-prabhāvo rājarṣiḥ /

ubhe -- ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasanta-utsavaḥ pratiṣiddhaḥ /

sānumatī -- utsava-priyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam /

kañcukī -- bahulī-bhūtam etat kiṃ na kathyate / kim atra-bhavatyo karṇa-pathaṃ nā ayātaṃ śakuntalā-pratyādeśa-kaulīnam /

ubhe śrutaṃ rāṣṭriyamukhād yāvad aṅgulīyakadarśanam / (KSak_6.4a0)

ubhe -- śrutaṃ rāṣṭriya-mukhād yāvad aṅgulīyaka-darśanam /

kañcukī tena hy alpaṃ kathayitavyam / (KSak_6.5b1)

kañcukī -- tena hy alpaṃ kathayitavyam /

yadaiva khalu svāṅgulīyakadarśanād anusmṛtaṃ devena satyamūḍhapūrvā me tatrabhavatī rahasi śakuntalā mohāt pratyādiṣṭeti tadāprabhṛty eva paścāt tāpam upagato devaḥ / tathā hi (KSak_6.5b2)

yada aiva khalu sva-aṅgulīyaka-darśanād anusmṛtaṃ devena satya-mūḍha-pūrvā me tatra-bhavatī rahasi śakuntalā mohāt pratyādiṣṭa īti tadā-prabhṛty eva paścāt tāpam upagato devaḥ / tathā hi --

ramyaṃ dveṣṭi yathā purā prakṛtibhir na pratyahaṃ sevyate
śayyāprāntavivartanair vigamayaty unnidra eva kṣapāḥ /
dākṣiṇyena dadāti vācam ucitām antaḥpurebhyo yadā gotreṣu
skhalitas tadā bhavati ca vrīḍāvilakṣaś ciram // KSak_6.5

ramyaṃ dveṣṭi yathā purā prakṛtibhir na pratyahaṃ sevyate śayyā-prānta-vivartanair vigamayaty unnidra eva kṣapāḥ / dākṣiṇyena dadāti vācam ucitām antaḥ-purebhyo yadā gotreṣu skhalitas tadā bhavati ca vrīḍā-vilakṣaś ciram //

sānumatī priyaṃ me / (KSak_6.5a)

sānumatī -- priyaṃ me /

kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

ubhe -- yujyate / (nepathye)

etu etu bhavān /

(tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca /

kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛti-viśeṣāṇām / evam utsuko 'pi priya-darśane devaḥ / tathā hi --

kañcukī asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ / (KSak_6.5a)

sānumatī -- priyaṃ me /

kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

ubhe -- yujyate / (nepathye)

etu etu bhavān /

(tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca /

kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛti-viśeṣāṇām / evam utsuko 'pi priya-darśane devaḥ / tathā hi --

ubhe yujyate / (nepathye) (KSak_6.5a)

sānumatī -- priyaṃ me /

kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

ubhe -- yujyate / (nepathye)

etu etu bhavān /

(tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca /

kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛti-viśeṣāṇām / evam utsuko 'pi priya-darśane devaḥ / tathā hi --

etu etu bhavān / (KSak_6.5a)

sānumatī -- priyaṃ me /

kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

ubhe -- yujyate / (nepathye)

etu etu bhavān /

(tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca /

kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛti-viśeṣāṇām / evam utsuko 'pi priya-darśane devaḥ / tathā hi --

kañcukī (karṇaṃ dattvā) aye / ita evābhivartate devaḥ / svakarmānuṣṭhīyatām / (KSak_6.5a5)

kañcukī -- (karṇaṃ dattvā) aye / ita eva abhivartate devaḥ / sva-karma-anuṣṭhīyatām /

ubhe tathā / (KSak_6.5a6)

ubhe -- tathā /

kale, p. 210

(tataḥ praviśati paścāttāpasadṛśaveṣo rājā vidūṣakaḥ pratīhārī ca / (KSak_6.5a)

sānumatī -- priyaṃ me /

kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

ubhe -- yujyate / (nepathye)

etu etu bhavān /

(tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca /

kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛti-viśeṣāṇām / evam utsuko 'pi priya-darśane devaḥ / tathā hi --

kañcukī (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛtiviśeṣāṇām / evam utsuko 'pi priyadarśane devaḥ / tathā hi (KSak_6.5a)

sānumatī -- priyaṃ me /

kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

ubhe -- yujyate / (nepathye)

etu etu bhavān /

(tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca /

kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛti-viśeṣāṇām / evam utsuko 'pi priya-darśane devaḥ / tathā hi --

pratyādiṣṭaviśeṣamaṇḍanavidhir vāmaprakoṣṭhārpitam
bibhratkāñcanam ekam eva valayaṃ śvāsoparaktādharaḥ /
cintājāgaraṇapratāntanayanas tejoguṇād ātmanaḥ
saṃskārollikhito mahāmaṇir iva kṣīṇo 'pi nālakṣyate // KSak_6.6

pratyādiṣṭa-viśeṣa-maṇḍana-vidhir vāma-prakoṣṭha-arpitam bibhrat-kāñcanam ekam eva valayaṃ śvāsa-uparakta-adharaḥ / cintā-jāgaraṇa-pratānta-nayanas tejo-guṇād ātmanaḥ saṃskāra-ullikhito mahā-maṇir iva kṣīṇo 'pi nā alakṣyate //

sānumatī (rājānaṃ dṛṣṭvā) sthāne khalu pratyādeśavimānitā apy asya kṛte śakuntalā klāmyati / (KSak_6.6a)

sānumatī -- (rājānaṃ dṛṣṭvā) sthāne khalu pratyādeśa-vimānitā apy asya kṛte śakuntalā klāmyati /

rājā (dhyānamandaṃ parikramya) (KSak_6.7b1)

rājā -- (dhyāna-mandaṃ parikramya)

prathamaṃ sāraṅgākṣyā priyayā pratibodhyamānam api suptam /
anuśayaduḥkhāya idaṃ hatahṛdayaṃ saṃprati vibuddham // KSak_6.7

prathamaṃ sāraṅga-akṣyā priyayā pratibodhyamānam api suptam / anuśaya-duḥkhāya idaṃ hata-hṛdayaṃ saṃprati vibuddham //

sānumatī nanv īdeśāni tapasvinyā bhāgadheyāni / (KSak_6.7a)

sānumatī -- nanv īdeśāni tapasvinyā bhāga-dheyāni /

vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalā-vyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyati iti /

kañcukī -- (upagamya) jayatu jayatu devaḥ / mahā-rāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ yathā-kāmam adhyāstāṃ vinoda-sthānāni mahā-rājaḥ /

rājā -- vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi / cira-prabodhān na saṃbhāvitam asmābhir adya dharma-āsanam adhyāsitum / yat pratyavekṣitaṃ paura-kāryam āryeṇa tat patram āropya dīyatām iti /

kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśira-ātapa-cheda-ramaṇīye 'smin pramada-vana-uddeśa ātmānaṃ ramayiṣyasi /

vidūṣaka (apavārya) laṅghita eṣa bhūyo 'pi śakuntalāvyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyatīti / (KSak_6.7a)

sānumatī -- nanv īdeśāni tapasvinyā bhāga-dheyāni /

vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalā-vyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyati iti /

kañcukī -- (upagamya) jayatu jayatu devaḥ / mahā-rāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ yathā-kāmam adhyāstāṃ vinoda-sthānāni mahā-rājaḥ /

rājā -- vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi / cira-prabodhān na saṃbhāvitam asmābhir adya dharma-āsanam adhyāsitum / yat pratyavekṣitaṃ paura-kāryam āryeṇa tat patram āropya dīyatām iti /

kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśira-ātapa-cheda-ramaṇīye 'smin pramada-vana-uddeśa ātmānaṃ ramayiṣyasi /

kale, p. 212

kañcukī (upagamya) jayatu jayatu devaḥ / mahārāja pratyavekṣitāḥ pramadavanabhūmayaḥ yathākāmam adhyāstāṃ vinodasthānāni mahārājaḥ / (KSak_6.7a)

sānumatī -- nanv īdeśāni tapasvinyā bhāga-dheyāni /

vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalā-vyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyati iti /

kañcukī -- (upagamya) jayatu jayatu devaḥ / mahā-rāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ yathā-kāmam adhyāstāṃ vinoda-sthānāni mahā-rājaḥ /

rājā -- vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi / cira-prabodhān na saṃbhāvitam asmābhir adya dharma-āsanam adhyāsitum / yat pratyavekṣitaṃ paura-kāryam āryeṇa tat patram āropya dīyatām iti /

kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśira-ātapa-cheda-ramaṇīye 'smin pramada-vana-uddeśa ātmānaṃ ramayiṣyasi /

rājā vetravati madvacanād amātyam āryapiśunaṃ brūhi / ciraprabodhān na saṃbhāvitam asmābhir adya dharmāsanam adhyāsitum / yat pratyavekṣitaṃ paurakāryam āryeṇa tat patram āropya dīyatām iti / (KSak_6.7a)

sānumatī -- nanv īdeśāni tapasvinyā bhāga-dheyāni /

vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalā-vyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyati iti /

kañcukī -- (upagamya) jayatu jayatu devaḥ / mahā-rāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ yathā-kāmam adhyāstāṃ vinoda-sthānāni mahā-rājaḥ /

rājā -- vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi / cira-prabodhān na saṃbhāvitam asmābhir adya dharma-āsanam adhyāsitum / yat pratyavekṣitaṃ paura-kāryam āryeṇa tat patram āropya dīyatām iti /

kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśira-ātapa-cheda-ramaṇīye 'smin pramada-vana-uddeśa ātmānaṃ ramayiṣyasi /

pratīhārī yad deva ājñāpayati / (iti niṣkrāntā) (KSak_6.7a5)

pratīhārī -- yad deva ājñāpayati / (iti niṣkrāntā)

rājā vātāyana tvam api svaṃ niyogam aśūnyaṃ kuru / (KSak_6.7a6)

rājā -- vāta-ayana tvam api svaṃ niyogam aśūnyaṃ kuru /

kañcukī yad ājñāpayati devaḥ / (iti niṣkrāntaḥ) (KSak_6.7a)

sānumatī -- nanv īdeśāni tapasvinyā bhāga-dheyāni /

vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalā-vyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyati iti /

kañcukī -- (upagamya) jayatu jayatu devaḥ / mahā-rāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ yathā-kāmam adhyāstāṃ vinoda-sthānāni mahā-rājaḥ /

rājā -- vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi / cira-prabodhān na saṃbhāvitam asmābhir adya dharma-āsanam adhyāsitum / yat pratyavekṣitaṃ paura-kāryam āryeṇa tat patram āropya dīyatām iti /

kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśira-ātapa-cheda-ramaṇīye 'smin pramada-vana-uddeśa ātmānaṃ ramayiṣyasi /

vidūṣakaḥ kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśirātapachedaramaṇīye 'smin pramadavanoddeśa ātmānaṃ ramayiṣyasi / (KSak_6.7a)

sānumatī -- nanv īdeśāni tapasvinyā bhāga-dheyāni /

vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalā-vyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyati iti /

kañcukī -- (upagamya) jayatu jayatu devaḥ / mahā-rāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ yathā-kāmam adhyāstāṃ vinoda-sthānāni mahā-rājaḥ /

rājā -- vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi / cira-prabodhān na saṃbhāvitam asmābhir adya dharma-āsanam adhyāsitum / yat pratyavekṣitaṃ paura-kāryam āryeṇa tat patram āropya dīyatām iti /

kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśira-ātapa-cheda-ramaṇīye 'smin pramada-vana-uddeśa ātmānaṃ ramayiṣyasi /

rājā vayasya yad ucyate randhropanipātino 'narthā iti tad vyabhicāri vacaḥ / kutaḥ (KSak_6.8b1)

rājā -- vayasya yad ucyate randhra-upanipātino 'narthā iti tad vyabhicāri vacaḥ / kutaḥ --

kale, p. 214

munisutāpraṇayasmṛtirodhinā
mama ca muktam idaṃ tamasā manaḥ /
manasijena sakhe prahariṣyatā
dhanuṣi cūtaśaraś ca niveśitaḥ // KSak_6.8

muni-sutā-praṇaya-smṛti-rodhinā mama ca muktam idaṃ tamasā manaḥ / manasijena sakhe prahariṣyatā dhanuṣi cūta-śaraś ca niveśitaḥ //

vidūṣaka tiṣṭha tāvat / anena daṇḍakakāṣṭhena kandarpabāṇaṃ nāśayiṣyāmi / (iti daṇḍakāṣṭham udyamya cūtāṅkuraṃ pātayitum icchati) (KSak_6.8a)

vidūṣaka -- tiṣṭha tāvat / anena daṇḍaka-kāṣṭhena kandarpa-bāṇaṃ nāśayiṣyāmi / (iti daṇḍa-kāṣṭham udyamya cūta-aṅkuraṃ pātayitum icchati)

rājā (sasmitam) bhavatu / dṛṣṭaṃ brahmavarcasam / sakhe kvopaviṣṭaḥ priyāyāḥ kiṃcid+anukāriṇīṣu latāsu dṛṣṭiṃ vilobhayāmi / (KSak_6.8a0)

rājā -- (sasmitam) bhavatu / dṛṣṭaṃ brahma-varcasam / sakhe kva upaviṣṭaḥ priyāyāḥ kiṃcid+anukāriṇīṣu latāsu dṛṣṭiṃ vilobhayāmi /

vidūṣaka -- na vismarāmi / kiṃ tu sarvaṃ kathayitva āvasāne punas tvayā parihāsa-vijalpa eṣa na bhūta-artha ity ākhyātam /

viṣūṣaka nanv āsannaparicārikā caturikā bhavatā saṃdiṣṭā / mādhavīmaṇḍapa imāṃ velām ativāhayiṣye / (KSak_6.8a1)

viṣūṣaka -- nanv āsanna-paricārikā caturikā bhavatā saṃdiṣṭā / mādhavī-maṇḍapa imāṃ velām ativāhayiṣye /

mayā api mṛt-piṇḍa-buddhinā tatha aiva gṛhītam / athavā bhavitavyatā khalu balavatī /

tatra me citraphalakagatāṃ svahastalikhitāṃ tatrabhavatyāḥ śakuntalāyāḥ pratikṛtim ānaya iti / (KSak_6.8a2)

tatra me citra-phalaka-gatāṃ sva-hasta-likhitāṃ tatra-bhavatyāḥ śakuntalāyāḥ pratikṛtim ānaya iti /

sānumatī -- evaṃ nv idam /

rājā īdṛśaṃ hṛdayavinodanasthānam / tat tam eva mārgam ādeśaya / (KSak_6.8a3)

rājā -- īdṛśaṃ hṛdaya-vinodana-sthānam / tat tam eva mārgam ādeśaya /

rājā -- (dhyātvā) sakhe trāyasva mām /

vidūṣaka ita ito bhavān / (ubhau parikramataḥ / sānumaty anugacchati) (KSak_6.8a4)

vidūṣaka -- ita ito bhavān / (ubhau parikramataḥ / sānumaty anugacchati)

vidūṣaka -- bhoḥ kim etat / anupapannaṃ khalv īdṛśaṃ tvayi / kadā api sat-puruṣāḥ śoka-vāstavyā na bhavanti / nanu pravāte 'pi niṣkampā girayaḥ /

vidūṣaka eṣa maṇiśilāpaṭṭakasanātho mādhavīmaṇḍapa upahāraramaṇīyatayā niḥsaṃśayaṃ svāgateneva nau pratīcchati / tat praviśya niṣīdatu bhavān / (ubhau praveśaṃ kṛtvopaviṣṭau) (KSak_6.8a5)

vidūṣaka -- eṣa maṇi-śilā-paṭṭaka-sanātho mādhavī-maṇḍapa upahāra-ramaṇīyatayā niḥsaṃśayaṃ svāgatena iva nau pratīcchati / tat praviśya niṣīdatu bhavān / (ubhau praveśaṃ kṛtvā-upaviṣṭau)

sānumatī latāsaṃśritā drakṣyāmi tāvat sakhyāḥ pratikṛtam / tatas tasyai bhartur bahumukham anurāgaṃ nivedayiṣyāmi / (iti tathā kṛtvā sthitā) (KSak_6.8a6)

sānumatī -- latā-saṃśritā drakṣyāmi tāvat sakhyāḥ pratikṛtam / tatas tasyai bhartur bahu-mukham anurāgaṃ nivedayiṣyāmi / (iti tathā kṛtvā sthitā)

kale, p. 216

rājā sakhe sarvam idānīṃ smarāmi śakuntalāyāḥ prathamavṛttāntam / kathitavān asmi bhavate ca / (KSak_6.8a7)

rājā -- sakhe sarvam idānīṃ smarāmi śakuntalāyāḥ prathama-vṛtta-antam / kathitavān asmi bhavate ca /

sa bhavān pratyādeśavelāyāṃ matsamīpagato nāsīt / (KSak_6.8a8)

sa bhavān pratyādeśa-velāyāṃ mat-samīpa-gato nā asīt /

pūrvam api na tvayā kadācit saṃkīrtitaṃ tatrabhavatyā nāma / kaccid aham iva vismṛtavān asi tvam / (KSak_6.8a9)

pūrvam api na tvayā kadācit saṃkīrtitaṃ tatra-bhavatyā nāma / kaccid aham iva vismṛtavān asi tvam /

vidūṣaka na vismarāmi / kiṃ tu sarvaṃ kathayitvāvasāne punas tvayā parihāsavijalpa eṣa na bhūtārtha ity ākhyātam / (KSak_6.8a0)

rājā -- (sasmitam) bhavatu / dṛṣṭaṃ brahma-varcasam / sakhe kva upaviṣṭaḥ priyāyāḥ kiṃcid+anukāriṇīṣu latāsu dṛṣṭiṃ vilobhayāmi /

vidūṣaka -- na vismarāmi / kiṃ tu sarvaṃ kathayitva āvasāne punas tvayā parihāsa-vijalpa eṣa na bhūta-artha ity ākhyātam /

mayā api mṛtpiṇḍabuddhinā tathaiva gṛhītam / athavā bhavitavyatā khalu balavatī / (KSak_6.8a1)

viṣūṣaka -- nanv āsanna-paricārikā caturikā bhavatā saṃdiṣṭā / mādhavī-maṇḍapa imāṃ velām ativāhayiṣye /

mayā api mṛt-piṇḍa-buddhinā tatha aiva gṛhītam / athavā bhavitavyatā khalu balavatī /

sānumatī evaṃ nv idam / (KSak_6.8a2)

tatra me citra-phalaka-gatāṃ sva-hasta-likhitāṃ tatra-bhavatyāḥ śakuntalāyāḥ pratikṛtim ānaya iti /

sānumatī -- evaṃ nv idam /

rājā (dhyātvā) sakhe trāyasva mām / (KSak_6.8a3)

rājā -- īdṛśaṃ hṛdaya-vinodana-sthānam / tat tam eva mārgam ādeśaya /

rājā -- (dhyātvā) sakhe trāyasva mām /

vidūṣaka bhoḥ kim etat / anupapannaṃ khalv īdṛśaṃ tvayi / kadā api satpuruṣāḥ śokavāstavyā na bhavanti / nanu pravāte 'pi niṣkampā girayaḥ / (KSak_6.8a4)

vidūṣaka -- ita ito bhavān / (ubhau parikramataḥ / sānumaty anugacchati)

vidūṣaka -- bhoḥ kim etat / anupapannaṃ khalv īdṛśaṃ tvayi / kadā api sat-puruṣāḥ śoka-vāstavyā na bhavanti / nanu pravāte 'pi niṣkampā girayaḥ /

rājā vayasya nirākaraṇaviklavāyāḥ priyāyāḥ samavasthām anusmṛtya balavadaśaraṇo 'smi / sā hi (KSak_6.9b1)

rājā -- vayasya nirākaraṇa-viklavāyāḥ priyāyāḥ samavasthām anusmṛtya balavad-aśaraṇo 'smi / sā hi --

itaḥ pratyādeśāt svajanam anugantuṃ vyavasitā
sthitā tiṣṭha ity uccair vadati guruśiṣye gurusame /
punar dṛṣṭiṃ bāṣpaprasarakaluṣām arpitavatī
mayi krūre yat tat saviṣam iva śalyaṃ dahati mām // KSak_6.9

itaḥ pratyādeśāt sva-janam anugantuṃ vyavasitā sthitā tiṣṭha ity uccair vadati guru-śiṣye guru-same / punar dṛṣṭiṃ bāṣpa-prasara-kaluṣām arpitavatī mayi krūre yat tat saviṣam iva śalyaṃ dahati mām //

kale, p. 218

sānumatī aho / īdṛśī svakāryaparatā / asya saṃtāpenāhaṃ rame / (KSak_6.9a)

sānumatī -- aho / īdṛśī sva-kārya-paratā / asya saṃtāpena ahaṃ rame /

vidūṣaka -- bhoḥ asti me tarkaḥ kena api tatra-bhavatyā ākāśa-cāriṇī nīta īti /

rājā -- kaḥ pati-devatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janma-pratiṣṭha īti śrutavān asmi / tat-sahacāriṇībhiḥ sakhī te hṛta īti me hṛdayam āśaṅkate /

sānumatī -- saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /

vidūṣaka -- na khalu mātā-pitarau bhartṛ-viyoga-duḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /

vidūṣaka bhoḥ asti me tarkaḥ kenāpi tatrabhavatyākāśacāriṇī nīteti / (KSak_6.9a)

sānumatī -- aho / īdṛśī sva-kārya-paratā / asya saṃtāpena ahaṃ rame /

vidūṣaka -- bhoḥ asti me tarkaḥ kena api tatra-bhavatyā ākāśa-cāriṇī nīta īti /

rājā -- kaḥ pati-devatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janma-pratiṣṭha īti śrutavān asmi / tat-sahacāriṇībhiḥ sakhī te hṛta īti me hṛdayam āśaṅkate /

sānumatī -- saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /

vidūṣaka -- na khalu mātā-pitarau bhartṛ-viyoga-duḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /

rājā kaḥ patidevatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janmapratiṣṭheti śrutavān asmi / tatsahacāriṇībhiḥ sakhī te hṛteti me hṛdayam āśaṅkate / (KSak_6.9a)

sānumatī -- aho / īdṛśī sva-kārya-paratā / asya saṃtāpena ahaṃ rame /

vidūṣaka -- bhoḥ asti me tarkaḥ kena api tatra-bhavatyā ākāśa-cāriṇī nīta īti /

rājā -- kaḥ pati-devatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janma-pratiṣṭha īti śrutavān asmi / tat-sahacāriṇībhiḥ sakhī te hṛta īti me hṛdayam āśaṅkate /

sānumatī -- saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /

vidūṣaka -- na khalu mātā-pitarau bhartṛ-viyoga-duḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /

sānumatī saṃmohaḥ khalu vismayanīyo na pratibodhaḥ / (KSak_6.9a)

sānumatī -- aho / īdṛśī sva-kārya-paratā / asya saṃtāpena ahaṃ rame /

vidūṣaka -- bhoḥ asti me tarkaḥ kena api tatra-bhavatyā ākāśa-cāriṇī nīta īti /

rājā -- kaḥ pati-devatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janma-pratiṣṭha īti śrutavān asmi / tat-sahacāriṇībhiḥ sakhī te hṛta īti me hṛdayam āśaṅkate /

sānumatī -- saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /

vidūṣaka -- na khalu mātā-pitarau bhartṛ-viyoga-duḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /

vidūṣaka yady evam asti khalu samāgamaḥ kālena tatrabhavatyā / (KSak_6.9a5)

vidūṣaka -- yady evam asti khalu samāgamaḥ kālena tatra-bhavatyā /

rājā katham iva / (KSak_6.9a6)

rājā -- katham iva /

vidūṣaka na khalu mātāpitarau bhartṛviyogaduḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ / (KSak_6.9a)

sānumatī -- aho / īdṛśī sva-kārya-paratā / asya saṃtāpena ahaṃ rame /

vidūṣaka -- bhoḥ asti me tarkaḥ kena api tatra-bhavatyā ākāśa-cāriṇī nīta īti /

rājā -- kaḥ pati-devatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janma-pratiṣṭha īti śrutavān asmi / tat-sahacāriṇībhiḥ sakhī te hṛta īti me hṛdayam āśaṅkate /

sānumatī -- saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /

vidūṣaka -- na khalu mātā-pitarau bhartṛ-viyoga-duḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /

rājā vayasya / (KSak_6.10b1)

rājā -- vayasya /

svapno nu māyā nu matibhramo nu
kliṣṭaṃ nu tāvat phalam eva puṇyam /
asaṃnivṛttyai tad atītam ete
manorathā nāma taṭaprapātāḥ // KSak_6.10

svapno nu māyā nu mati-bhramo nu kliṣṭaṃ nu tāvat phalam eva puṇyam / asaṃnivṛttyai tad atītam ete mano-rathā nāma taṭa-prapātāḥ //

kale, p. 220

vidūṣaka maivam / nanv+aṅgulīyakam eva nidarśanam avaśyaṃ bhāvyacintanīyaḥ samāgamo bhavatīti / (KSak_6.10a)

vidūṣaka -- ma aivam / nanv+aṅgulīyakam eva nidarśanam avaśyaṃ bhāvya-cintanīyaḥ samāgamo bhavati iti /

rājā (aṅgulīyakaṃ vilokya) aye idaṃ tāvad asulabhasthānabhraṃśi śocanīyam / (KSak_6.11b1)

rājā -- (aṅgulīyakaṃ vilokya) aye idaṃ tāvad asulabha-sthāna-bhraṃśi śocanīyam /

tava sucaritam aṅgulīya nūnaṃ
pratanu mameva vibhāvyate phalena /
aruṇanakhamanoharāsu tasyāś
cyutam asi labdhapadaṃ yad aṅgulīṣu // KSak_6.11

tava sucaritam aṅgulīya nūnaṃ pratanu mama iva vibhāvyate phalena / aruṇa-nakha-manoharāsu tasyāś cyutam asi labdha-padaṃ yad aṅgulīṣu //

sānumatī yady anyahastagataṃ bhavet satyam eva śocanīyaṃ bhavet / (KSak_6.11a)

sānumatī -- yady anya-hasta-gataṃ bhavet satyam eva śocanīyaṃ bhavet /

vidūṣaka -- bhoḥ iyaṃ nāma-mudrā kena udghātena tatra-bhavatyā hasta-abhyāsaṃ prāpitā /

sānumatī -- mama api kautūhalenā akārita eṣaḥ /

rājā -- śrūyatām / sva-nagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyac-cireṇā arya-putraḥ pratipattiṃ dāsyati iti /

vidūṣaka bhoḥ iyaṃ nāmamudrā kenodghātena tatrabhavatyā hastābhyāsaṃ prāpitā / (KSak_6.11a)

sānumatī -- yady anya-hasta-gataṃ bhavet satyam eva śocanīyaṃ bhavet /

vidūṣaka -- bhoḥ iyaṃ nāma-mudrā kena udghātena tatra-bhavatyā hasta-abhyāsaṃ prāpitā /

sānumatī -- mama api kautūhalenā akārita eṣaḥ /

rājā -- śrūyatām / sva-nagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyac-cireṇā arya-putraḥ pratipattiṃ dāsyati iti /

sānumatī mama api kautūhalenākārita eṣaḥ / (KSak_6.11a)

sānumatī -- yady anya-hasta-gataṃ bhavet satyam eva śocanīyaṃ bhavet /

vidūṣaka -- bhoḥ iyaṃ nāma-mudrā kena udghātena tatra-bhavatyā hasta-abhyāsaṃ prāpitā /

sānumatī -- mama api kautūhalenā akārita eṣaḥ /

rājā -- śrūyatām / sva-nagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyac-cireṇā arya-putraḥ pratipattiṃ dāsyati iti /

rājā śrūyatām / svanagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyaccireṇāryaputraḥ pratipattiṃ dāsyatīti / (KSak_6.11a)

sānumatī -- yady anya-hasta-gataṃ bhavet satyam eva śocanīyaṃ bhavet /

vidūṣaka -- bhoḥ iyaṃ nāma-mudrā kena udghātena tatra-bhavatyā hasta-abhyāsaṃ prāpitā /

sānumatī -- mama api kautūhalenā akārita eṣaḥ /

rājā -- śrūyatām / sva-nagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyac-cireṇā arya-putraḥ pratipattiṃ dāsyati iti /

vidūṣaka tatas tataḥ / (KSak_6.11a5)

vidūṣaka -- tatas tataḥ /

rājā paścād imāṃ mudrāṃ tadaṅgulau niveśayatā mayā pratyabhihitā / (KSak_6.12b1)

rājā -- paścād imāṃ mudrāṃ tad-aṅgulau niveśayatā mayā pratyabhihitā /

ekaikam atra divase divase madīyaṃ
nāmākṣaraṃ gaṇaya gacchasi yāvad antam /
tāvat priye madavarodhagṛhapraveśaṃ
netā janas tava samīpam upaiṣyatīti // KSak_6.12

ekaikam atra divase divase madīyaṃ nāma akṣaraṃ gaṇaya gacchasi yāvad antam / tāvat priye mad-avarodha-gṛha-praveśaṃ netā janas tava samīpam upaiṣyati iti //

tac ca dāruṇātmanā mayā mohān nānuṣṭhitam / (KSak_6.12a6)

tac ca dāruṇa-ātmanā mayā mohān na anuṣṭhitam /

sānumatī ramaṇīyaḥ khalv avadhir vidhinā visaṃvāditaḥ / (KSak_6.12a)

sānumatī -- ramaṇīyaḥ khalv avadhir vidhinā visaṃvāditaḥ /

vidūṣaka -- atha kathaṃ dhīvara-kalpitasya rohita-matsyasya udara-abhyantara āsīt /

rājā -- śacī-tīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgā-srotasi paribhraṣṭam /

vidūṣaka atha kathaṃ dhīvarakalpitasya rohitamatsyasyodarābhyantara āsīt / (KSak_6.12a)

sānumatī -- ramaṇīyaḥ khalv avadhir vidhinā visaṃvāditaḥ /

vidūṣaka -- atha kathaṃ dhīvara-kalpitasya rohita-matsyasya udara-abhyantara āsīt /

rājā -- śacī-tīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgā-srotasi paribhraṣṭam /

rājā śacītīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgāsrotasi paribhraṣṭam / (KSak_6.12a)

sānumatī -- ramaṇīyaḥ khalv avadhir vidhinā visaṃvāditaḥ /

vidūṣaka -- atha kathaṃ dhīvara-kalpitasya rohita-matsyasya udara-abhyantara āsīt /

rājā -- śacī-tīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgā-srotasi paribhraṣṭam /

vidūṣaka yujyate / (KSak_6.12a0)

vidūṣaka -- yujyate /

sānumatī ata eva tapasvinyāḥ śakuntalāyā adharmabhīror asya rājarṣeḥ pariṇaye saṃdeha āsīt / (KSak_6.12a1)

sānumatī -- ata eva tapasvinyāḥ śakuntalāyā adharma-bhīror asya rājarṣeḥ pariṇaye saṃdeha āsīt /

athavedṛśo 'nurāgo 'bhijñānam apekṣate / katham ivaitat / (KSak_6.12a2)

athavā īdṛśo 'nurāgo 'bhijñānam apekṣate / katham iva etat /

rājā upālapsye tāvad idam aṅgulīyakam / (KSak_6.12a3)

rājā -- upālapsye tāvad idam aṅgulīyakam /

vidūṣaka (ātmagatam) gṛhīto 'nena panthā unmattānām / (KSak_6.12a4)

vidūṣaka -- (ātma-gatam) gṛhīto 'nena panthā unmattānām /

rājā kathaṃ nu taṃ bandhurakomalāṅguliṃ (KSak_6.13b1)

rājā -- kathaṃ nu taṃ bandhura-komala-aṅguliṃ

karaṃ vihāyāsi nimagnam ambhasi /
athavā /
acetanaṃ nāma guṇaṃ na lakṣayen
mayaiva kasmād avadhīritā priyā // KSak_6.13

karaṃ vihāyāsi nimagnam ambhasi / athavā / acetanaṃ nāma guṇaṃ na lakṣayen mayaiva kasmād avadhīritā priyā //

vidūṣaka (ātmagatam) kathaṃ bubhukṣayā khāditavyo 'smi / (KSak_6.13a)

vidūṣaka -- (ātma-gatam) kathaṃ bubhukṣayā khāditavyo 'smi /

rājā - priye akāraṇa-parityāga-anuśaya-tapta-hṛdayas tāvad anukampyatām ayaṃ janaḥ punar-darśanena /

(praviśyā apaṭī-kṣepeṇa citra-phalaka-hastā)

caturikā -- iyaṃ citra-gatā bhaṭṭinī / (iti citra-phalakaṃ darśayati)

rājā priye akāraṇaparityāgānuśayataptahṛdayas tāvad anukampyatām ayaṃ janaḥ punardarśanena / (KSak_6.13a)

vidūṣaka -- (ātma-gatam) kathaṃ bubhukṣayā khāditavyo 'smi /

rājā - priye akāraṇa-parityāga-anuśaya-tapta-hṛdayas tāvad anukampyatām ayaṃ janaḥ punar-darśanena /

(praviśyā apaṭī-kṣepeṇa citra-phalaka-hastā)

caturikā -- iyaṃ citra-gatā bhaṭṭinī / (iti citra-phalakaṃ darśayati)

(praviśyāpaṭīkṣepeṇa citraphalakahastā) (KSak_6.13a)

vidūṣaka -- (ātma-gatam) kathaṃ bubhukṣayā khāditavyo 'smi /

rājā - priye akāraṇa-parityāga-anuśaya-tapta-hṛdayas tāvad anukampyatām ayaṃ janaḥ punar-darśanena /

(praviśyā apaṭī-kṣepeṇa citra-phalaka-hastā)

caturikā -- iyaṃ citra-gatā bhaṭṭinī / (iti citra-phalakaṃ darśayati)

caturikā iyaṃ citragatā bhaṭṭinī / (iti citraphalakaṃ darśayati) (KSak_6.13a)

vidūṣaka -- (ātma-gatam) kathaṃ bubhukṣayā khāditavyo 'smi /

rājā - priye akāraṇa-parityāga-anuśaya-tapta-hṛdayas tāvad anukampyatām ayaṃ janaḥ punar-darśanena /

(praviśyā apaṭī-kṣepeṇa citra-phalaka-hastā)

caturikā -- iyaṃ citra-gatā bhaṭṭinī / (iti citra-phalakaṃ darśayati)

vidūṣaka (vilokya) sādhu vayasya / madhurāvasthānadarśanīyo bhāvānupraveśaḥ / skhalatīva me dṛṣṭir nimnonnatapradeśeṣu / (KSak_6.13a5)

vidūṣaka -- (vilokya) sādhu vayasya / madhura-avasthāna-darśanīyo bhāva-anupraveśaḥ / skhalati iva me dṛṣṭir nimna-unnata-pradeśeṣu /

sānumatī aho eṣā rājarṣer nipuṇatā / jāne sakhy agrato me vartata iti / (KSak_6.13a6)

sānumatī -- aho eṣā rājarṣer nipuṇatā / jāne sakhy agrato me vartata iti /

kale, p. 226

rājā (KSak_6.14b1)

rājā --

yad yat sādhu na citre syāt kriyate tat tad anyathā /
tathāpi tasyā lāvaṇyaṃ rekhayā kiṃcid anvitam // KSak_6.14

yad yat sādhu na citre syāt kriyate tat tad anyathā / tatha āpi tasyā lāvaṇyaṃ rekhayā kiṃcid anvitam //

sānumatī sadṛśam etat paścāt+tāpaguroḥ snehasyānavalepasya ca / (KSak_6.14a)

sānumatī -- sadṛśam etat paścāt+tāpa-guroḥ snehasya anavalepasya ca /

vidūṣaka -- bhoḥ idānīṃ tisras tatra-bhavatyo dṛśyante / sarvāś ca darśanīyāḥ /

katama ātra tatra-bhavatī śakuntalā /

vidūṣaka bhoḥ idānīṃ tisras tatrabhavatyo dṛśyante / sarvāś ca darśanīyāḥ / (KSak_6.14a)

sānumatī -- sadṛśam etat paścāt+tāpa-guroḥ snehasya anavalepasya ca /

vidūṣaka -- bhoḥ idānīṃ tisras tatra-bhavatyo dṛśyante / sarvāś ca darśanīyāḥ /

katama ātra tatra-bhavatī śakuntalā /

katamātra tatrabhavatī śakuntalā / (KSak_6.14a)

sānumatī -- sadṛśam etat paścāt+tāpa-guroḥ snehasya anavalepasya ca /

vidūṣaka -- bhoḥ idānīṃ tisras tatra-bhavatyo dṛśyante / sarvāś ca darśanīyāḥ /

katama ātra tatra-bhavatī śakuntalā /

sānumatī anabhijñaḥ khalv īdṛśasya rūpasya moghadṛṣṭir ayaṃ janaḥ / (KSak_6.14a0)

sānumatī -- anabhijñaḥ khalv īdṛśasya rūpasya mogha-dṛṣṭir ayaṃ janaḥ /

rājā tvaṃ tāvat katamāṃ tarkayasi / (KSak_6.14a1)

rājā -- tvaṃ tāvat katamāṃ tarkayasi /

vidūṣaka tarkayāmi yaiṣā śithilabandhanodvāntakusumena keśāntenodbhinnasvedabindunā vadanena viśeṣato 'pasṛtābhyāṃ bāhubhyām avasekasnigdhataruṇapallavasya cūtapādapasya pārśva īṣatpariśrāntevālakṣitā sā śakuntalā / itare sakhyāv iti / (KSak_6.14a2)

vidūṣaka -- tarkayāmi ya aiṣā śithila-bandhana-udvānta-kusumena keśa-antena udbhinna-sveda-bindunā vadanena viśeṣato 'pasṛtābhyāṃ bāhubhyām avaseka-snigdha-taruṇa-pallavasya cūta-pādapasya pārśva īṣat-pariśrānta īvā alakṣitā sā śakuntalā / itare sakhyāv iti /

rājā nipuṇo bhavān / asty atra me bhāvacihnam / (KSak_6.15b1)

rājā -- nipuṇo bhavān / asty atra me bhāva-cihnam /

svinnāṅguliviniveśo rekhāprānteṣu dṛśyate malinaḥ /
aśru ca kapolapatitaṃ dṛśyam idaṃ varṇikocchvāsāt // KSak_6.15

svinna-aṅguli-viniveśo rekhā-prānteṣu dṛśyate malinaḥ / aśru ca kapola-patitaṃ dṛśyam idaṃ varṇikā-ucchvāsāt //

kale, p. 228

caturike ardhalikhitam etad vinodasthānam / gaccha / vartikāṃ tāvad ānaya / (KSak_6.15a)

caturike ardha-likhitam etad vinoda-sthānam / gaccha / vartikāṃ tāvad ānaya /

caturikā -- ārya mādhavya avalambasva citra-phalakaṃ yāvad āgacchāmi /

caturikā ārya mādhavya avalambasva citraphalakaṃ yāvad āgacchāmi / (KSak_6.15a)

caturike ardha-likhitam etad vinoda-sthānam / gaccha / vartikāṃ tāvad ānaya /

caturikā -- ārya mādhavya avalambasva citra-phalakaṃ yāvad āgacchāmi /

rājā (niḥśvasya) (KSak_6.16b1)

rājā - (niḥśvasya)

sākṣāt priyām upagatām apahāya pūrvaṃ citrārpitāṃ punar imāṃ bahu manyamānaḥ /
srotovahāṃ pathi nikāmajalām atītya jātaḥ sakhe praṇayavān mṛgatṛṣṇikāyām // KSak_6.16

sākṣāt priyām upagatām apahāya pūrvaṃ citra-arpitāṃ punar imāṃ bahu manyamānaḥ / sroto-vahāṃ pathi nikāma-jalām atītya jātaḥ sakhe praṇayavān mṛga-tṛṣṇikāyām //

vidūṣaka (ātmagatam) eṣo 'trabhavān nadīm atikramya mṛgatṛṣṇikāṃ saṃkrāntaḥ / (prakāśam) bhoḥ aparaṃ kim atra lekhitavyam / (KSak_6.16a)

vidūṣaka -- (ātma-gatam) eṣo 'tra-bhavān nadīm atikramya mṛga-tṛṣṇikāṃ saṃkrāntaḥ / (prakāśam) bhoḥ aparaṃ kim atra lekhitavyam /

rājā śrūyatām (KSak_6.17b1)

rājā -- śrūyatām --

kāryā saikatalīnahaṃsamithunā srotovahā mālinī
pātās tām abhito niṣaṇṇahariṇā gaurīguroḥ pāvanāḥ /
śākhālambitavalkalasya ca taror nirmātum icchāmy adhaḥ
śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm // KSak_6.17

kāryā saikata-līna-haṃsa-mithunā sroto-vahā mālinī pātās tām abhito niṣaṇṇa-hariṇā gaurī-guroḥ pāvanāḥ / śākhā-lambita-valkalasya ca taror nirmātum icchāmy adhaḥ śṛṅge kṛṣṇa-mṛgasya vāma-nayanaṃ kaṇḍūyamānāṃ mṛgīm //

kale, p. 230

vidūṣaka (ātmagatam) yathāhaṃ paśyāmi pūritavyam anena citraphalakaṃ lambakūrcānāṃ tāpasānāṃ kadambaiḥ / (KSak_6.17a)

vidūṣaka -- (ātma-gatam) yatha āhaṃ paśyāmi pūritavyam anena citra-phalakaṃ lamba-kūrcānāṃ tāpasānāṃ kadambaiḥ /

rājā -vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ /

vidūṣaka -- kim iva /

sānumatī -- vana-vāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati /

rājā vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ / (KSak_6.17a)

vidūṣaka -- (ātma-gatam) yatha āhaṃ paśyāmi pūritavyam anena citra-phalakaṃ lamba-kūrcānāṃ tāpasānāṃ kadambaiḥ /

rājā -vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ /

vidūṣaka -- kim iva /

sānumatī -- vana-vāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati /

vidūṣaka kim iva / (KSak_6.17a)

vidūṣaka -- (ātma-gatam) yatha āhaṃ paśyāmi pūritavyam anena citra-phalakaṃ lamba-kūrcānāṃ tāpasānāṃ kadambaiḥ /

rājā -vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ /

vidūṣaka -- kim iva /

sānumatī -- vana-vāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati /

sānumatī vanavāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati / (KSak_6.17a)

vidūṣaka -- (ātma-gatam) yatha āhaṃ paśyāmi pūritavyam anena citra-phalakaṃ lamba-kūrcānāṃ tāpasānāṃ kadambaiḥ /

rājā -vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ /

vidūṣaka -- kim iva /

sānumatī -- vana-vāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati /

rājā (KSak_6.18b1)

rājā --

kṛtaṃ na karṇārpitabandhanaṃ sakhe śirīṣam āgaṇḍavilambikesaram /
na vā śaraccandramarīcikomalaṃ mṛṇālasūtraṃ racitaṃ stanāntare // KSak_6.18

kṛtaṃ na karṇa-arpita-bandhanaṃ sakhe śirīṣam āgaṇḍa-vilambi-kesaram / na vā śarac-candra-marīci-komalaṃ mṛṇāla-sūtraṃ racitaṃ stana-antare //

vidūṣaka bhoḥ kiṃ nu tatrabhavatī raktakuvalayapallavaśobhināgrahastena mukham avārya cakitacakiteva sthitā / (sāvadhānaṃ nirūpya dṛṣṭvā) (KSak_6.18a5)

vidūṣaka -- bhoḥ kiṃ nu tatra-bhavatī rakta-kuvalaya-pallava-śobhina āgra-hastena mukham avārya cakita-cakita īva sthitā / (sāvadhānaṃ nirūpya dṛṣṭvā)

āḥ eṣa dāsyāḥ putraḥ kusumarasapāṭaccaras tatrabhavatyā vadanakamalam abhilaṅghate madhukaraḥ / (KSak_6.18a6)

āḥ eṣa dāsyāḥ putraḥ kusuma-rasa-pāṭaccaras tatra-bhavatyā vadana-kamalam abhilaṅghate madhu-karaḥ /

rājā nanu vāryatām eṣa dhṛṣṭaḥ / (KSak_6.18a)

rājā -- nanu vāryatām eṣa dhṛṣṭaḥ /

vidūṣaka -- bhavān eva avinītānāṃ śāsita āsya vāraṇe prabhaviṣyati /

kale, p. 232

vidūṣaka bhavān evāvinītānāṃ śāsitāsya vāraṇe prabhaviṣyati / (KSak_6.18a)

rājā -- nanu vāryatām eṣa dhṛṣṭaḥ /

vidūṣaka -- bhavān eva avinītānāṃ śāsita āsya vāraṇe prabhaviṣyati /

rājā yujyate / ayi bhoḥ kusumalatāpriyātithe kim atra paripatanakhedam anubhavasi / (KSak_6.19b1)

rājā -- yujyate / ayi bhoḥ kusuma-latā-priya-atithe kim atra paripatana-khedam anubhavasi /

eṣā kusumaniṣaṇṇā tṛṣitā api satī bhavantam anuraktā /
pratipālayati madhukarī na khalu madhu vinā tvayā pibati // KSak_6.19

eṣā kusuma-niṣaṇṇā tṛṣitā api satī bhavantam anuraktā / pratipālayati madhu-karī na khalu madhu vinā tvayā pibati //

sānumatī adyābhijātaṃ khalv eṣa vāritaḥ / (KSak_6.19a)

sānumatī -- adya abhijātaṃ khalv eṣa vāritaḥ /

vidūṣaka -- pratiṣiddhā api vāma aiṣā jātiḥ /

vidūṣaka pratiṣiddhā api vāmaiṣā jātiḥ / (KSak_6.19a)

sānumatī -- adya abhijātaṃ khalv eṣa vāritaḥ /

vidūṣaka -- pratiṣiddhā api vāma aiṣā jātiḥ /

rājā evaṃ bho na me śāsane tiṣṭhasi / śrūyatāṃ tarhi saṃprati / (KSak_6.20b1)

rājā -- evaṃ bho na me śāsane tiṣṭhasi / śrūyatāṃ tarhi saṃprati /

akliṣṭabālatarupallavalobhanīyam
pītaṃ mayā sadayam eva ratotsaveṣu /
bimbādharaṃ spṛśasi ced bhramara priyāyās
tvāṃ kārayāmi kamalodarabandhanastham // KSak_6.20

akliṣṭa-bāla-taru-pallava-lobhanīyam pītaṃ mayā sadayam eva rata-utsaveṣu / bimba-adharaṃ spṛśasi ced bhramara priyāyās tvāṃ kārayāmi kamala-udara-bandhanastham //

kale, p. 234

vidūṣaka evaṃ tīkṣṇadaṇḍasya kiṃ na bheṣyati / (prahasya / ātmagatam) (KSak_6.20a)

vidūṣaka -- evaṃ tīkṣṇa-daṇḍasya kiṃ na bheṣyati / (prahasya / ātma-gatam)

eṣa tāvad unmattaḥ / aham apy etasya saṅgenā idṛśa-varṇa iva saṃvṛttaḥ / (prakāśam)

sānumatī -- aham api idānīm avagata-arthā / kiṃ punar yathā-likhita-anubhāvy eṣaḥ /

eṣa tāvad unmattaḥ / aham apy etasya saṅgenedṛśavarṇa iva saṃvṛttaḥ / (prakāśam) (KSak_6.20a)

vidūṣaka -- evaṃ tīkṣṇa-daṇḍasya kiṃ na bheṣyati / (prahasya / ātma-gatam)

eṣa tāvad unmattaḥ / aham apy etasya saṅgenā idṛśa-varṇa iva saṃvṛttaḥ / (prakāśam)

sānumatī -- aham api idānīm avagata-arthā / kiṃ punar yathā-likhita-anubhāvy eṣaḥ /

bhoḥ citraṃ khalv etat / (KSak_6.20a5)

bhoḥ citraṃ khalv etat /

rājā kathaṃ citram / (KSak_6.20a6)

rājā -- kathaṃ citram /

sānumatī aham apīdānīm avagatārthā / kiṃ punar yathālikhitānubhāvy eṣaḥ / (KSak_6.20a)

vidūṣaka -- evaṃ tīkṣṇa-daṇḍasya kiṃ na bheṣyati / (prahasya / ātma-gatam)

eṣa tāvad unmattaḥ / aham apy etasya saṅgenā idṛśa-varṇa iva saṃvṛttaḥ / (prakāśam)

sānumatī -- aham api idānīm avagata-arthā / kiṃ punar yathā-likhita-anubhāvy eṣaḥ /

rājā vayasya kim idam anuṣṭhitaṃ paurobhāgyam / (KSak_6.21b1)

rājā -- vayasya kim idam anuṣṭhitaṃ paurobhāgyam /

darśanasukham anubhavataḥ sākṣād iva tanmayena hṛdayena /
smṛtikāriṇā tvayā me punar api citrīkṛtā kāntā // KSak_6.21

darśana-sukham anubhavataḥ sākṣād iva tanmayena hṛdayena / smṛti-kāriṇā tvayā me punar api citrī-kṛtā kāntā //

(iti bāṣpaṃ viharati) (KSak_6.21a)

(iti bāṣpaṃ viharati)

sānumatī -- pūrva-apara-virodhy apūrva eṣa viraha-mārgaḥ /

sānumatī pūrvāparavirodhy apūrva eṣa virahamārgaḥ / (KSak_6.21a)

(iti bāṣpaṃ viharati)

sānumatī -- pūrva-apara-virodhy apūrva eṣa viraha-mārgaḥ /

rājā vayasya katham evam aviśrāntaduḥkham anubhavāmi / (KSak_6.22b1)

rājā -- vayasya katham evam aviśrānta-duḥkham anubhavāmi /

prajāgarāt khilībhūtas tasyāḥ svapne samāgamaḥ /
bāṣpas tu na dadāty enāṃ draṣṭuṃ citragatām api // KSak_6.22

prajāgarāt khilī-bhūtas tasyāḥ svapne samāgamaḥ / bāṣpas tu na dadāty enāṃ draṣṭuṃ citra-gatām api //

kale, p. 236

sānumatī sarvathā pramārjitaṃ tvayā pratyādeśaduḥkhaṃ śakuntalāyāḥ / (praviśya) (KSak_6.22a)

sānumatī -- sarvathā pramārjitaṃ tvayā pratyādeśa-duḥkhaṃ śakuntalāyāḥ / (praviśya)

caturikā -- jayatu bhartā / vartikā-karaṇḍakaṃ gṛhītva īto-mukhaṃ prasthita āsmi /

vidūṣaka -- diṣṭyā tvaṃ muktā /

caturikā -- yāvad devyā viṭapa-lagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /

rājā -- vayasya upasthitā devī bahu-māna-garvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /

caturikā jayatu bhartā / vartikākaraṇḍakaṃ gṛhītvetomukhaṃ prasthitāsmi / (KSak_6.22a)

sānumatī -- sarvathā pramārjitaṃ tvayā pratyādeśa-duḥkhaṃ śakuntalāyāḥ / (praviśya)

caturikā -- jayatu bhartā / vartikā-karaṇḍakaṃ gṛhītva īto-mukhaṃ prasthita āsmi /

vidūṣaka -- diṣṭyā tvaṃ muktā /

caturikā -- yāvad devyā viṭapa-lagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /

rājā -- vayasya upasthitā devī bahu-māna-garvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /

rājā kiṃ ca / (KSak_6.22a5)

rājā -- kiṃ ca /

pratīhārī -- athakim / patra-hastāṃ māṃ prekṣya pratinivṛttā /

pratīhārī -- yad deva ājñāpayati / (iti prasthitā)

caturikā sa me hastād antarā taralikādvitīyayā devyā vasumatyāham evāryaputrasyopaneṣyāmīti sabalātkāraṃ gṛhītaḥ / (KSak_6.22a6)

caturikā -- sa me hastād antarā taralikā-dvitīyayā devyā vasumatya āham evā arya-putrasya upaneṣyāmi iti sabalāt-kāraṃ gṛhītaḥ /

rājā -- kāryajñā kārya-uparodhaṃ me pariharati /

rājā -- ehi tāvat /

vidūṣaka diṣṭyā tvaṃ muktā / (KSak_6.22a)

sānumatī -- sarvathā pramārjitaṃ tvayā pratyādeśa-duḥkhaṃ śakuntalāyāḥ / (praviśya)

caturikā -- jayatu bhartā / vartikā-karaṇḍakaṃ gṛhītva īto-mukhaṃ prasthita āsmi /

vidūṣaka -- diṣṭyā tvaṃ muktā /

caturikā -- yāvad devyā viṭapa-lagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /

rājā -- vayasya upasthitā devī bahu-māna-garvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /

caturikā yāvad devyā viṭapalagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā / (KSak_6.22a)

sānumatī -- sarvathā pramārjitaṃ tvayā pratyādeśa-duḥkhaṃ śakuntalāyāḥ / (praviśya)

caturikā -- jayatu bhartā / vartikā-karaṇḍakaṃ gṛhītva īto-mukhaṃ prasthita āsmi /

vidūṣaka -- diṣṭyā tvaṃ muktā /

caturikā -- yāvad devyā viṭapa-lagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /

rājā -- vayasya upasthitā devī bahu-māna-garvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /

rājā vayasya upasthitā devī bahumānagarvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu / (KSak_6.22a)

sānumatī -- sarvathā pramārjitaṃ tvayā pratyādeśa-duḥkhaṃ śakuntalāyāḥ / (praviśya)

caturikā -- jayatu bhartā / vartikā-karaṇḍakaṃ gṛhītva īto-mukhaṃ prasthita āsmi /

vidūṣaka -- diṣṭyā tvaṃ muktā /

caturikā -- yāvad devyā viṭapa-lagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /

rājā -- vayasya upasthitā devī bahu-māna-garvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /

vidūṣaka ātmānam iti bhaṇa / (citraphalakam ādāyotthāya ca) yadi bhavān antaḥpurakūṭavāgurāto mokṣyate tadā māṃ meghapratichande prāsāde śabdāyaya / (iti drutapadaṃ niṣkrāntaḥ) (KSak_6.22a0)

vidūṣaka -- ātmānam iti bhaṇa / (citra-phalakam ādāya utthāya ca) yadi bhavān antaḥ-pura-kūṭa-vāgurāto mokṣyate tadā māṃ megha-pratichande prāsāde śabdāyaya / (iti druta-padaṃ niṣkrāntaḥ)

sānumatī anyasaṃkrāntahṛdayo 'pi prathamasaṃbhāvanām apekṣate / atiśithilasauhārda idānīm eṣaḥ / (KSak_6.22a1)

sānumatī -- anya-saṃkrānta-hṛdayo 'pi prathama-saṃbhāvanām apekṣate / atiśithila-sauhārda idānīm eṣaḥ /

vetravati bahu-dhanatvād bahu-patnīkena tatra-bhavatā bhavitavyam / KSak_6.22a22 vicāryatāṃ yadi kācid āpanna-sattvā tasya bhāryāsu syāt /

(praviśya patrahastā) (KSak_6.22a2)

(praviśya patra-hastā)

pratīhārī jayatu jayatu devaḥ / (KSak_6.22a3)

pratīhārī -- jayatu jayatu devaḥ /

pratīhārī -- deva idānīm eva sāketakasya śreṣṭhino duhitā nirvṛtta-puṃsavanā jāya āsya śrūyate /

kale, p. 238

rājā vetravati na khalv antarā dṛṣṭā tvayā devī / (KSak_6.22a4)

rājā -- vetravati na khalv antarā dṛṣṭā tvayā devī /

rājā -- nanu garbhaḥ pitryaṃ riktham arhati / gaccha / evam amātyaṃ brūhi /

pratīhārī athakim / patrahastāṃ māṃ prekṣya pratinivṛttā / (KSak_6.22a5)

rājā -- kiṃ ca /

pratīhārī -- athakim / patra-hastāṃ māṃ prekṣya pratinivṛttā /

pratīhārī -- yad deva ājñāpayati / (iti prasthitā)

rājā kāryajñā kāryoparodhaṃ me pariharati / (KSak_6.22a6)

caturikā -- sa me hastād antarā taralikā-dvitīyayā devyā vasumatya āham evā arya-putrasya upaneṣyāmi iti sabalāt-kāraṃ gṛhītaḥ /

rājā -- kāryajñā kārya-uparodhaṃ me pariharati /

rājā -- ehi tāvat /

pratīhārī deva amātyo vijñāpayati / arthajātasya gaṇanābahulatayaikam eva paurakāryam avekṣitaṃ tad devaḥ patrārūḍhaṃ pratyakṣīkarotv iti / (KSak_6.22a7)

pratīhārī -- deva amātyo vijñāpayati / artha-jātasya gaṇanā-bahulataya aikam eva paura-kāryam avekṣitaṃ tad devaḥ patra-ārūḍhaṃ pratyakṣī-karotv iti /

pratīhārī -- iyam asmi /

rājā itaḥ patraṃ darśaya / (pratihāry upanayati) (KSak_6.22a8)

rājā -- itaḥ patraṃ darśaya / (pratihāry upanayati)

rājā (anuvācya) katham / samudravyavahārī sārthavāho dhanamitro nāma nauvyasane vipannaḥ / anapatyaś ca kila tapasvī /
KSak_6.22a0 rājagāmī tasyārthasaṃcaya ity etad amātyena likhitam / kaṣṭaṃ khalv anapatyatā / (KSak_6.22a9)

rājā -- (anuvācya) katham / samudra-vyavahārī sārtha-vāho dhana-mitro nāma nau-vyasane vipannaḥ / anapatyaś ca kila tapasvī / KSak_6.22a20 rāja-gāmī tasya artha-saṃcaya ity etad amātyena likhitam / kaṣṭaṃ khalv anapatyatā /

vetravati bahudhanatvād bahupatnīkena tatrabhavatā bhavitavyam /
KSak_6.22a2 vicāryatāṃ yadi kācid āpannasattvā tasya bhāryāsu syāt / (KSak_6.22a1)

sānumatī -- anya-saṃkrānta-hṛdayo 'pi prathama-saṃbhāvanām apekṣate / atiśithila-sauhārda idānīm eṣaḥ /

vetravati bahu-dhanatvād bahu-patnīkena tatra-bhavatā bhavitavyam / KSak_6.22a22 vicāryatāṃ yadi kācid āpanna-sattvā tasya bhāryāsu syāt /

pratīhārī deva idānīm eva sāketakasya śreṣṭhino duhitā nirvṛttapuṃsavanā jāyāsya śrūyate / (KSak_6.22a3)

pratīhārī -- jayatu jayatu devaḥ /

pratīhārī -- deva idānīm eva sāketakasya śreṣṭhino duhitā nirvṛtta-puṃsavanā jāya āsya śrūyate /

rājā nanu garbhaḥ pitryaṃ riktham arhati / gaccha / evam amātyaṃ brūhi / (KSak_6.22a4)

rājā -- vetravati na khalv antarā dṛṣṭā tvayā devī /

rājā -- nanu garbhaḥ pitryaṃ riktham arhati / gaccha / evam amātyaṃ brūhi /

pratīhārī yad deva ājñāpayati / (iti prasthitā) (KSak_6.22a5)

rājā -- kiṃ ca /

pratīhārī -- athakim / patra-hastāṃ māṃ prekṣya pratinivṛttā /

pratīhārī -- yad deva ājñāpayati / (iti prasthitā)

rājā ehi tāvat / (KSak_6.22a6)

caturikā -- sa me hastād antarā taralikā-dvitīyayā devyā vasumatya āham evā arya-putrasya upaneṣyāmi iti sabalāt-kāraṃ gṛhītaḥ /

rājā -- kāryajñā kārya-uparodhaṃ me pariharati /

rājā -- ehi tāvat /

pratīhārī iyam asmi / (KSak_6.22a7)

pratīhārī -- deva amātyo vijñāpayati / artha-jātasya gaṇanā-bahulataya aikam eva paura-kāryam avekṣitaṃ tad devaḥ patra-ārūḍhaṃ pratyakṣī-karotv iti /

pratīhārī -- iyam asmi /

rājā kim anena saṃtatir asti nāstīti / (KSak_6.23b1)

rājā -- kim anena saṃtatir asti na asti iti /

yena yena viyujyante prajāḥ snigdhena bandhunā /
sa sa pāpād ṛte tāsāṃ duṣyanta iti ghuṣyatām // KSak_6.23

yena yena viyujyante prajāḥ snigdhena bandhunā / sa sa pāpād ṛte tāsāṃ duṣyanta iti ghuṣyatām //

kale, p. 240

pratīhārī evaṃ nāma ghoṣayitavyam / (KSak_6.23a)

pratīhārī -- evaṃ nāma ghoṣayitavyam /

(niṣkramya / punaḥ praviṣya) kāle praviṣṭam iva abhinanditaṃ devasya śāsanam /

rājā -- (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtati-cheda-niravalambānāṃ kulānāṃ mūla-puruṣa-avasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puru-vaṃśa-śriya eṣa eva vṛtta-antaḥ /

pratīhārī -- pratihatam amaṅgalam /

(niṣkramya / punaḥ praviṣya) kāle praviṣṭam ivābhinanditaṃ devasya śāsanam / (KSak_6.23a)

pratīhārī -- evaṃ nāma ghoṣayitavyam /

(niṣkramya / punaḥ praviṣya) kāle praviṣṭam iva abhinanditaṃ devasya śāsanam /

rājā -- (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtati-cheda-niravalambānāṃ kulānāṃ mūla-puruṣa-avasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puru-vaṃśa-śriya eṣa eva vṛtta-antaḥ /

pratīhārī -- pratihatam amaṅgalam /

rājā (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtatichedaniravalambānāṃ kulānāṃ mūlapuruṣāvasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puruvaṃśaśriya eṣa eva vṛttāntaḥ / (KSak_6.23a)

pratīhārī -- evaṃ nāma ghoṣayitavyam /

(niṣkramya / punaḥ praviṣya) kāle praviṣṭam iva abhinanditaṃ devasya śāsanam /

rājā -- (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtati-cheda-niravalambānāṃ kulānāṃ mūla-puruṣa-avasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puru-vaṃśa-śriya eṣa eva vṛtta-antaḥ /

pratīhārī -- pratihatam amaṅgalam /

pratīhārī pratihatam amaṅgalam / (KSak_6.23a)

pratīhārī -- evaṃ nāma ghoṣayitavyam /

(niṣkramya / punaḥ praviṣya) kāle praviṣṭam iva abhinanditaṃ devasya śāsanam /

rājā -- (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtati-cheda-niravalambānāṃ kulānāṃ mūla-puruṣa-avasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puru-vaṃśa-śriya eṣa eva vṛtta-antaḥ /

pratīhārī -- pratihatam amaṅgalam /

rājā dhin mām upasthitaśreyo 'vamāninam / (KSak_6.23a5)

rājā -- dhin mām upasthita-śreyo 'vamāninam /

sānumatī asaṃśayaṃ sakhīm eva hṛdaye kṛtvā nindito 'nenātmā / (KSak_6.23a6)

sānumatī -- asaṃśayaṃ sakhīm eva hṛdaye kṛtvā nindito 'nenā atmā /

rājā (KSak_6.24b1)

rājā --

saṃropite 'py ātmani dharmapatnī tyaktā mayā nāma kulapratiṣṭhā /
kalpiṣyamāṇā mahate phalāya vasuṃdharā kāla ivoptabījā // KSak_6.24

saṃropite 'py ātmani dharma-patnī tyaktā mayā nāma kula-pratiṣṭhā / kalpiṣyamāṇā mahate phalāya vasuṃdharā kāla iva upta-bījā //

sānumatī aparichinnedānīṃ te saṃtatir bhaviṣyati / (KSak_6.24a)

sānumatī -- aparichinna īdānīṃ te saṃtatir bhaviṣyati /

caturikā -- (jana-antikam) aye anena sārva-vāha-vṛtta-antena dviguṇa-udvego bhartā / enam āśvāsayituṃ megha-pratichandād āryaṃ mādhavyaṃ gṛhītvā āgaccha /

pratīhārī -- suṣṭhu bhaṇasi / (iti niṣkrāntā)

caturikā (janāntikam) aye anena sārvavāhavṛttāntena dviguṇodvego bhartā / enam āśvāsayituṃ meghapratichandād āryaṃ mādhavyaṃ gṛhītvāgaccha / (KSak_6.24a)

sānumatī -- aparichinna īdānīṃ te saṃtatir bhaviṣyati /

caturikā -- (jana-antikam) aye anena sārva-vāha-vṛtta-antena dviguṇa-udvego bhartā / enam āśvāsayituṃ megha-pratichandād āryaṃ mādhavyaṃ gṛhītvā āgaccha /

pratīhārī -- suṣṭhu bhaṇasi / (iti niṣkrāntā)

pratīhārī suṣṭhu bhaṇasi / (iti niṣkrāntā) (KSak_6.24a)

sānumatī -- aparichinna īdānīṃ te saṃtatir bhaviṣyati /

caturikā -- (jana-antikam) aye anena sārva-vāha-vṛtta-antena dviguṇa-udvego bhartā / enam āśvāsayituṃ megha-pratichandād āryaṃ mādhavyaṃ gṛhītvā āgaccha /

pratīhārī -- suṣṭhu bhaṇasi / (iti niṣkrāntā)

rājā aho duṣyantasya saṃśayam ārūḍhāḥ piṇḍabhājaḥ / kutaḥ / (KSak_6.25b1)

rājā -- aho duṣyantasya saṃśayam ārūḍhāḥ piṇḍa-bhājaḥ / kutaḥ /

asmāt paraṃ bata yathāśruti saṃbhṛtāni
ko naḥ kule nivapanāni niyacchatīti /
nūnaṃ prasūtivikalena mayā prasiktam
dautāśruśeṣam udakaṃ pitaraḥ pibanti // KSak_6.25

asmāt paraṃ bata yathā-śruti saṃbhṛtāni ko naḥ kule nivapanāni niyacchati iti / nūnaṃ prasūti-vikalena mayā prasiktam dauta-aśru-śeṣam udakaṃ pitaraḥ pibanti //

(iti moham upagataḥ) (KSak_6.25a)

(iti moham upagataḥ)

caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhāna-doṣeṇa eṣo 'ndha-kāra-doṣam anubhavati / KSak_6.25a4 aham idānīm eva nirvṛtaṃ karomi /

(nepathye) abrahmaṇyam /

rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivā arta-svaraḥ / kaḥ ko tra bhoḥ / (praviśya)

pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśaya-gataṃ vayasyam /

caturikā (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā / (KSak_6.25a)

(iti moham upagataḥ)

caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhāna-doṣeṇa eṣo 'ndha-kāra-doṣam anubhavati / KSak_6.25a4 aham idānīm eva nirvṛtaṃ karomi /

(nepathye) abrahmaṇyam /

rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivā arta-svaraḥ / kaḥ ko tra bhoḥ / (praviśya)

pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśaya-gataṃ vayasyam /

sānumatī hā dhig ghā dhik / sati khalu dīpe vyavadhānadoṣeṇaiṣo 'ndhakāradoṣam anubhavati /
KSak_6.25a aham idānīm eva nirvṛtaṃ karomi / (KSak_6.25a)

(iti moham upagataḥ)

caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhāna-doṣeṇa eṣo 'ndha-kāra-doṣam anubhavati / KSak_6.25a4 aham idānīm eva nirvṛtaṃ karomi /

(nepathye) abrahmaṇyam /

rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivā arta-svaraḥ / kaḥ ko tra bhoḥ / (praviśya)

pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśaya-gataṃ vayasyam /

athavā śrutaṃ mayā śakuntalāṃ samāśvāsayantyā mahāindrajananyā mukhād yajñabhāgotsukā devā eva tathānuṣṭhāsyanti yathācireṇa dharmapatnīṃ bhartābhinandiṣyatīti /
KSak_6.25a6 tad yuktam etaṃ kālaṃ pratipālayitum / yāvad anena vṛttāntena priyasakhīṃ samāśvāsayāmi / (KSak_6.25a5)

athavā śrutaṃ mayā śakuntalāṃ samāśvāsayantyā mahā-indra-jananyā mukhād yajña-bhāga-utsukā devā eva tatha ānuṣṭhāsyanti yatha ācireṇa dharma-patnīṃ bhartā-abhinandiṣyati iti / KSak_6.25a6 tad yuktam etaṃ kālaṃ pratipālayitum / yāvad anena vṛtta-antena priya-sakhīṃ samāśvāsayāmi /

(nepathye) abrahmaṇyam / (KSak_6.25a)

(iti moham upagataḥ)

caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhāna-doṣeṇa eṣo 'ndha-kāra-doṣam anubhavati / KSak_6.25a4 aham idānīm eva nirvṛtaṃ karomi /

(nepathye) abrahmaṇyam /

rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivā arta-svaraḥ / kaḥ ko tra bhoḥ / (praviśya)

pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśaya-gataṃ vayasyam /

rājā (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivārtasvaraḥ / kaḥ ko tra bhoḥ / (praviśya) (KSak_6.25a)

(iti moham upagataḥ)

caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhāna-doṣeṇa eṣo 'ndha-kāra-doṣam anubhavati / KSak_6.25a4 aham idānīm eva nirvṛtaṃ karomi /

(nepathye) abrahmaṇyam /

rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivā arta-svaraḥ / kaḥ ko tra bhoḥ / (praviśya)

pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśaya-gataṃ vayasyam /

pratīhārī (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśayagataṃ vayasyam / (KSak_6.25a)

(iti moham upagataḥ)

caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhāna-doṣeṇa eṣo 'ndha-kāra-doṣam anubhavati / KSak_6.25a4 aham idānīm eva nirvṛtaṃ karomi /

(nepathye) abrahmaṇyam /

rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivā arta-svaraḥ / kaḥ ko tra bhoḥ / (praviśya)

pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśaya-gataṃ vayasyam /

rājā kenāttagandho māṇavakaḥ / (KSak_6.25a0)

rājā -- kenā atta-gandho māṇavakaḥ /

pratīhārī adṛṣṭarūpeṇa kenāpi sattvenātikramya meghapraticchandasya prāsādasyāgrabhūmim ārophitaḥ / (KSak_6.25a1)

pratīhārī -- adṛṣṭa-rūpeṇa kena api sattvena atikramya megha-praticchandasya prāsādasya agra-bhūmim ārophitaḥ /

rājā (utthāya) mā tāvat / mama api sattvair abhibhūyante gṛhāḥ / atha vā / (KSak_6.26b1)

rājā -- (utthāya) mā tāvat / mama api sattvair abhibhūyante gṛhāḥ / atha vā /

ahany ahany ātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam /
prajāsu kaḥ ke pathā prayāti ity aśeṣato veditum asti śaktiḥ // KSak_6.26

ahany ahany ātmana eva tāvaj jñātuṃ pramāda-skhalitaṃ na śakyam / prajāsu kaḥ ke pathā prayāti ity aśeṣato veditum asti śaktiḥ //

(nepathye) bho vayasya avihā avihā / (KSak_p138167)

(nepathye) bho vayasya avihā avihā /

rājā (gatibhedena parikrāman) sakhe na bhetavyam / (nepathye) (KSak_6.26a2)

rājā -- (gati-bhedena parikrāman) sakhe na bhetavyam / (nepathye)

(punas tad eva paṭhitvā) kathaṃ na bheṣyāmi / eṣa māṃ ko 'pi pratyavanataśirodharam ikṣum iva tribhaṅgaṃ karomi / (KSak_6.26a3)

(punas tad eva paṭhitvā) kathaṃ na bheṣyāmi / eṣa māṃ ko 'pi pratyavanata-śiro-dharam ikṣum iva tribhaṅgaṃ karomi /

rājā (sadṛṣṭikṣepam) dhanus tāvat / (praviśya śārṅgahastā) (KSak_6.26a4)

rājā -- (sadṛṣṭi-kṣepam) dhanus tāvat / (praviśya śārṅga-hastā)

yavanī bhartaḥ etad hastāvāpasahitaṃ śarāsanam / (KSak_6.27b1)

yavanī -- bhartaḥ etad hasta-āvāpa-sahitaṃ śara-āsanam /

(rājā saśaraṃ dhanur ādatte) (KSak_6.27b2)

(rājā saśaraṃ dhanur ādatte)

(nepathye) (KSak_6.27b3)

(nepathye)

eṣa tvām abhinavakaṇṭhaśoṇitārthī
śārdūlaḥ paśum iva hanmi ceṣṭamānam /
ārtānāṃ bhayam apanetum āttadhanvā
duṣyantas tava śaraṇaṃ bhavatv idānīm // KSak_6.27

eṣa tvām abhinava-kaṇṭha-śoṇita-arthī śārdūlaḥ paśum iva hanmi ceṣṭamānam / ārtānāṃ bhayam apanetum ātta-dhanvā duṣyantas tava śaraṇaṃ bhavatv idānīm //

kale, p. 246

rājā (saroṣam) kathaṃ mām evoddiśati / tiṣṭha kuṇapāśana / tvam idānīṃ na bhaviṣyasi / (śārṅgam āropya) vetravati sopānamārgam ādeśaya / (sarve satvaram upasarpanti) (KSak_6.27a)

rājā -- (saroṣam) kathaṃ mām eva uddiśati / tiṣṭha kuṇapāśana / tvam idānīṃ na bhaviṣyasi / (śārṅgam āropya) vetravati sopāna-mārgam ādeśaya / (sarve satvaram upasarpanti)

rājā (samantād vilokya) śūnyaṃ khalv idam / (nepathye)

avihā / avihā /aham atra-bhavantaṃ paśyāmi / tvaṃ māṃ na paśyasi / biḍāla-gṛhīto mūṣaka iva nirāśo 'smi jīvite saṃvṛttaḥ /

rājā (samantād vilokya) śūnyaṃ khalv idam / (nepathye) (KSak_6.27a)

rājā -- (saroṣam) kathaṃ mām eva uddiśati / tiṣṭha kuṇapāśana / tvam idānīṃ na bhaviṣyasi / (śārṅgam āropya) vetravati sopāna-mārgam ādeśaya / (sarve satvaram upasarpanti)

rājā (samantād vilokya) śūnyaṃ khalv idam / (nepathye)

avihā / avihā /aham atra-bhavantaṃ paśyāmi / tvaṃ māṃ na paśyasi / biḍāla-gṛhīto mūṣaka iva nirāśo 'smi jīvite saṃvṛttaḥ /

avihā / avihā /aham atrabhavantaṃ paśyāmi / tvaṃ māṃ na paśyasi / biḍālagṛhīto mūṣaka iva nirāśo 'smi jīvite saṃvṛttaḥ / (KSak_6.27a)

rājā -- (saroṣam) kathaṃ mām eva uddiśati / tiṣṭha kuṇapāśana / tvam idānīṃ na bhaviṣyasi / (śārṅgam āropya) vetravati sopāna-mārgam ādeśaya / (sarve satvaram upasarpanti)

rājā (samantād vilokya) śūnyaṃ khalv idam / (nepathye)

avihā / avihā /aham atra-bhavantaṃ paśyāmi / tvaṃ māṃ na paśyasi / biḍāla-gṛhīto mūṣaka iva nirāśo 'smi jīvite saṃvṛttaḥ /

rājā bhos tiraskariṇīgarvita madīyam astraṃ tvāṃ drakṣyati / eṣa tam iṣuṃ saṃdadhe / (KSak_6.28b1)

rājā -- bhos tiraskariṇī-garvita madīyam astraṃ tvāṃ drakṣyati / eṣa tam iṣuṃ saṃdadhe /

yo haniṣyati vadhyaṃ tvāṃ rakṣyaṃ rakṣiṣyati dvijam /
haṃso hi kṣīram ādatte tanmiśrā varjayaty apaḥ // KSak_6.28

yo haniṣyati vadhyaṃ tvāṃ rakṣyaṃ rakṣiṣyati dvijam / haṃso hi kṣīram ādatte tan-miśrā varjayaty apaḥ //

(ity astraṃ saṃdhatte) (KSak_6.28a)

(ity astraṃ saṃdhatte)

(tataḥ praviśati vidūṣakam utsṛjya mātaliḥ) (KSak_6.28a5)

(tataḥ praviśati vidūṣakam utsṛjya mātaliḥ)

mātaliḥ (KSak_6.29b1)

mātaliḥ --

kṛtā śaravyaṃ hariṇā tavāsurāḥ
śarāsanaṃ teṣu vikṛṣyatām idam /
prasādasaumyāni satāṃ suhṛjjane
patanti cakṣūṃṣi na dāruṇāḥ śarāḥ // KSak_6.29

kṛtā śaravyaṃ hariṇā tava asurāḥ śara-āsanaṃ teṣu vikṛṣyatām idam / prasāda-saumyāni satāṃ suhṛj-jane patanti cakṣūṃṣi na dāruṇāḥ śarāḥ //

rājā (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahāindrasārathe / (praviśya) (KSak_6.29a)

rājā - (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahā-indra-sārathe / (praviśya)

vidūṣaka -- ahaṃ yena iṣṭi-paśu-māraṃ māritaḥ so 'nena svāgatena abhinadyate /

mātaliḥ -- (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavat-sakāśaṃ preṣitaḥ /

rājā -- avahito 'smi /

vidūṣaka ahaṃ yeneṣṭipaśumāraṃ māritaḥ so 'nena svāgatenābhinadyate / (KSak_6.29a)

rājā - (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahā-indra-sārathe / (praviśya)

vidūṣaka -- ahaṃ yena iṣṭi-paśu-māraṃ māritaḥ so 'nena svāgatena abhinadyate /

mātaliḥ -- (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavat-sakāśaṃ preṣitaḥ /

rājā -- avahito 'smi /

mātaliḥ (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavatsakāśaṃ preṣitaḥ / (KSak_6.29a)

rājā - (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahā-indra-sārathe / (praviśya)

vidūṣaka -- ahaṃ yena iṣṭi-paśu-māraṃ māritaḥ so 'nena svāgatena abhinadyate /

mātaliḥ -- (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavat-sakāśaṃ preṣitaḥ /

rājā -- avahito 'smi /

rājā avahito 'smi / (KSak_6.29a)

rājā - (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahā-indra-sārathe / (praviśya)

vidūṣaka -- ahaṃ yena iṣṭi-paśu-māraṃ māritaḥ so 'nena svāgatena abhinadyate /

mātaliḥ -- (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavat-sakāśaṃ preṣitaḥ /

rājā -- avahito 'smi /

kale, p. 248

mātaliḥ asti kālanemiprasūtir durjayo nāma dānavagaṇaḥ / (KSak_6.29a5)

mātaliḥ -- asti kāla-nemi-prasūtir durjayo nāma dānava-gaṇaḥ /

rājā asti / śrutapūrvaṃ mayā nāradāt / (KSak_6.29a6)

rājā -- asti / śruta-pūrvaṃ mayā nāradāt /

mātaliḥ (KSak_6.30b1)

mātaliḥ --

sakhyus te sa kila śatakrator ajayyas
tasya tvaṃ raṇaśirasi smṛto nihantā /
ucchettuṃ prabhavati yan na saptasaptis
tannaiśaṃ timiram apākaroti candraḥ // KSak_6.30

sakhyus te sa kila śata-krator ajayyas tasya tvaṃ raṇa-śirasi smṛto nihantā / ucchettuṃ prabhavati yan na sapta-saptis tan-naiśaṃ timiram apākaroti candraḥ //

sa bhavān āttaśastra evedānīm aindraratham āruhya vijayāya pratiṣṭhatām / (KSak_6.30a)

sa bhavān ātta-śastra eva idānīm aindra-ratham āruhya vijayāya pratiṣṭhatām /

rājā -- anugṛhīto 'ham anayā maghavataḥ saṃbhāvanayā / atha mādhavyaṃ prati bhavatā kim evaṃ prayuktam /

rājā anugṛhīto 'ham anayā maghavataḥ saṃbhāvanayā / atha mādhavyaṃ prati bhavatā kim evaṃ prayuktam / (KSak_6.30a)

sa bhavān ātta-śastra eva idānīm aindra-ratham āruhya vijayāya pratiṣṭhatām /

rājā -- anugṛhīto 'ham anayā maghavataḥ saṃbhāvanayā / atha mādhavyaṃ prati bhavatā kim evaṃ prayuktam /

mātali tad api kathyate / kiṃ nimittād api manaḥsaṃtāpād āyuṣmān mayā viklavo dṛṣṭaḥ / paścātkopayitum āyuṣmantaṃ tathā kṛtavān asmi / kutaḥ / (KSak_6.31b1)

mātali -- tad api kathyate / kiṃ nimittād api manaḥ-saṃtāpād āyuṣmān mayā viklavo dṛṣṭaḥ / paścāt-kopayitum āyuṣmantaṃ tathā kṛtavān asmi / kutaḥ /

jvalati calitendhano 'gnir viprakṛtaḥ pannagaḥ phaṇāṃ kurute /
prāyaḥ svaṃ mahimānaṃ kṣobhāt pratipadyate hi janaḥ // KSak_6.31

jvalati calita-indhano 'gnir viprakṛtaḥ pannagaḥ phaṇāṃ kurute / prāyaḥ svaṃ mahimānaṃ kṣobhāt pratipadyate hi janaḥ //

rājā (janāntikam) vayasya anatikramaṇīyā divaspater ājñā / (KSak_6.32b1)

rājā -- (jana-antikam) vayasya anatikramaṇīyā divaspater ājñā /

tad atra parigatārthaṃ kṛtvā madvacanād amātyapiśunaṃ brūhi / (KSak_6.32b2)

tad atra parigata-arthaṃ kṛtvā mad-vacanād amātya-piśunaṃ brūhi /

tvanmatiḥ kevalā tāvat paripālayatu prajāḥ /
adhijyam idam anyasmin karmaṇi vyāpṛtaṃ ddhanuḥ // KSak_6.32

tvan-matiḥ kevalā tāvat paripālayatu prajāḥ / adhijyam idam anyasmin karmaṇi vyāpṛtaṃ ddhanuḥ //

vidūṣaka yad bhavān ājñāpayati (iti niṣkrāntaḥ) (KSak_6.32a)

vidūṣaka -- yad bhavān ājñāpayati (iti niṣkrāntaḥ)

mātaliḥ -- āyuṣmān ratham ārohatu /

(rājā ratha-ārohaṇaṃ nāṭayati)

(niṣkrāntāḥ sarve)

mātaliḥ āyuṣmān ratham ārohatu / (KSak_6.32a)

vidūṣaka -- yad bhavān ājñāpayati (iti niṣkrāntaḥ)

mātaliḥ -- āyuṣmān ratham ārohatu /

(rājā ratha-ārohaṇaṃ nāṭayati)

(niṣkrāntāḥ sarve)

(rājā rathārohaṇaṃ nāṭayati) (KSak_6.32a)

vidūṣaka -- yad bhavān ājñāpayati (iti niṣkrāntaḥ)

mātaliḥ -- āyuṣmān ratham ārohatu /

(rājā ratha-ārohaṇaṃ nāṭayati)

(niṣkrāntāḥ sarve)

(niṣkrāntāḥ sarve) (KSak_6.32a)

vidūṣaka -- yad bhavān ājñāpayati (iti niṣkrāntaḥ)

mātaliḥ -- āyuṣmān ratham ārohatu /

(rājā ratha-ārohaṇaṃ nāṭayati)

(niṣkrāntāḥ sarve)

ṣaṣṭho 'ṅkaḥ /

kale, p. 250

saptamo 'ṅkaḥ

(tataḥ praviśaty ākāśayānena rathādhirūḍho rājā mātaliś ca) (KSak_7.1b1)

(tataḥ praviśaty ākāśa-yānena ratha-adhirūḍho rājā mātaliś ca)

mātaliḥ -- (sasmitam) āyuṣmann ubhayam apy aparitoṣaṃ samarthaye /

rājā mātale anuṣṭhitanideśo 'pi maghavataḥ satkriyāviśeṣād anupayuktam ivātmānaṃ samarthaye / (KSak_7.1b2)

rājā -- mātale anuṣṭhita-nideśo 'pi maghavataḥ satkriyā-viśeṣād anupayuktam ivā atmānaṃ samarthaye /

mātaliḥ (sasmitam) āyuṣmann ubhayam apy aparitoṣaṃ samarthaye / (KSak_7.1b1)

(tataḥ praviśaty ākāśa-yānena ratha-adhirūḍho rājā mātaliś ca)

mātaliḥ -- (sasmitam) āyuṣmann ubhayam apy aparitoṣaṃ samarthaye /

prathamopakṛtaṃ marutvataḥ pratipattyā laghu manyate bhavān /
gaṇayaty avadānavismito bhavataḥ so 'pi na satkriyāguṇān // KSak_7.1

prathama-upakṛtaṃ marutvataḥ pratipattyā laghu manyate bhavān / gaṇayaty avadāna-vismito bhavataḥ so 'pi na satkriyā-guṇān //

rājā mātale mā maivam / sa khalu manorathānām apy abhūmir visarjanāvasarasatkāraḥ / mama hi divaukasāṃ samakṣam ardhāsanopaveśitasya / (KSak_7.2b1)

rājā -- mātale mā ma aivam / sa khalu manorathānām apy abhūmir visarjana-avasara-satkāraḥ / mama hi divaukasāṃ samakṣam ardha-āsana-upaveśitasya /

antargataprārthanam antikasthaṃ jayantam udvīkṣya hṛtasmitena /
āmṛṣṭavakṣoharicandanāṅkā mandāramālā hariṇā pinaddhā // KSak_7.2

antar-gata-prārthanam antikasthaṃ jayantam udvīkṣya hṛta-smitena / āmṛṣṭa-vakṣo-hari-candana-aṅkā mandāra-mālā hariṇā pinaddhā //

mātaliḥ kim iva nāmāyuṣmān amareśvarān nārhati / paśya / (KSak_7.3b1)

mātaliḥ -- kim iva nāmā ayuṣmān amara-īśvarān na arhati / paśya /

kale, p. 252

sukhaparasya harer ubhayaiḥ kṛtaṃ tridivam uddhṛtadānavakaṇṭakam /
tava śarair adhunā nataparvabhiḥ puruṣakesariṇaś ca purā nakhaiḥ // KSak_7.3

sukha-parasya harer ubhayaiḥ kṛtaṃ tridivam uddhṛta-dānava-kaṇṭakam / tava śarair adhunā nata-parvabhiḥ puruṣa-kesariṇaś ca purā nakhaiḥ //

rājā atra khalu śatakrator eva mahimā stutyaḥ / (KSak_7.4b1)

rājā -- atra khalu śata-krator eva mahimā stutyaḥ /

sidhyanti karmasu mahatv api yan niyojyāḥ
saṃbhāvanāguṇam avehi tam īśvarāṇām /
kiṃ vābhaviṣyadaruṇas tamasāṃ vibhettā
taṃ cet sahasrakiraṇo dhuri nākariṣyat // KSak_7.4

sidhyanti karmasu mahatv api yan niyojyāḥ saṃbhāvanā-guṇam avehi tam īśvarāṇām / kiṃ va ābhaviṣyad-aruṇas tamasāṃ vibhettā taṃ cet sahasra-kiraṇo dhuri na akariṣyat //

mātali sadṛśaṃ tava etat / (stokam antaram atītya) āyuṣmann itaḥ paśya nākapṛṣṭhapratiṣṭhitasya saubhāgyam ātmayaśasaḥ / (KSak_7.5b1)

mātali -- sadṛśaṃ tava etat / (stokam antaram atītya) āyuṣmann itaḥ paśya nāka-pṛṣṭha-pratiṣṭhitasya saubhāgyam ātma-yaśasaḥ /

vicchittiśeṣaiḥ surasundarīṇāṃ varṇair amī kalpalatāṃśukeṣu /
vicintya gītakṣamam arthajātaṃ divaukasas tvaccaritaṃ likhanti // KSak_7.5

vicchitti-śeṣaiḥ sura-sundarīṇāṃ varṇair amī kalpa-latā-aṃśukeṣu / vicintya gīta-kṣamam artha-jātaṃ divaukasas tvac-caritaṃ likhanti //

kale, p. 254

mātale asurasaṃprahārotsukena pūrvedyur divam adhirohatā mayā na lakṣitaḥ svargamārgaḥ / katamasmin marutāṃ pathi vartāmahe / (KSak_7.5a)

mātale asura-saṃprahāra-utsukena pūrvedyur divam adhirohatā mayā na lakṣitaḥ svarga-mārgaḥ / katamasmin marutāṃ pathi vartāmahe /

mātali (KSak_7.6b1)

mātali --

trisrotasaṃ vahati yo gaganapratiṣṭhām
jyotīṃṣi vartayati ca pravibhaktaraśmiḥ /
tasya dvitīyaharivikramanistamaskam
vāyor imaṃ parivahasya vadanti mārgam // KSak_7.6

trisrotasaṃ vahati yo gagana-pratiṣṭhām jyotīṃṣi vartayati ca pravibhakta-raśmiḥ / tasya dvitīya-hari-vikrama-nistamaskam vāyor imaṃ parivahasya vadanti mārgam //

rājā mātale ataḥ khalu sabāhyāntaḥkaraṇo mamāntarātmā prasīdati / (rathāṅgam avalokya) meghapadavīm avatīrṇau svaḥ / (KSak_7.6a)

rājā -- mātale ataḥ khalu sabāhya-antaḥ-karaṇo mama antar-ātmā prasīdati / (ratha-aṅgam avalokya) megha-padavīm avatīrṇau svaḥ /

mātali -- katham avagamyate /

mātali katham avagamyate / (KSak_7.6a)

rājā -- mātale ataḥ khalu sabāhya-antaḥ-karaṇo mama antar-ātmā prasīdati / (ratha-aṅgam avalokya) megha-padavīm avatīrṇau svaḥ /

mātali -- katham avagamyate /

kale, p. 256

rājā ayam aravivarebhyaś cātakair niṣpatadbhir haribhir acirabhāsāṃ tejasā cānuliptaiḥ / (KSak_7.7b1)

rājā -- ayam ara-vivarebhyaś cātakair niṣpatadbhir haribhir acira-bhāsāṃ tejasā ca anuliptaiḥ /

gatam upari ghanānāṃ vārigarbhodarāṇām //
piśunayati rathas te śīkaraklinnanemiḥ // KSak_7.7

gatam upari ghanānāṃ vāri-garbha-udarāṇām // piśunayati rathas te śīkara-klinna-nemiḥ //

mātali kṣaṇād āyuṣmān svādhikārabhūmau vartiṣyate / (KSak_7.7a)

mātali -- kṣaṇād āyuṣmān sva-adhikāra-bhūmau vartiṣyate /

rājā (adho 'valokya) mātale vegāvataraṇād āścaryadarśanaḥ saṃlakṣyate manuṣyalokaḥ / tathā hi / (KSak_7.8b1)

rājā -- (adho 'valokya) mātale vega-avataraṇād āścarya-darśanaḥ saṃlakṣyate manuṣya-lokaḥ / tathā hi /

śailānām avarohatīva śikharād unmajjatāṃ medinī
parṇābhyantaralīnatāṃ vijahati skandhodayāt pādapāḥ /
saṃtānais tanubhāvanaṣṭasalilā vyaktiṃ bhajanty āpagāḥ
kenāpy utkṣipateva paṣya bhuvanaṃ matpārśvam ānīyate // KSak_7.8

śailānām avarohati iva śikharād unmajjatāṃ medinī parṇa-abhyantara-līnatāṃ vijahati skandha-udayāt pādapāḥ / saṃtānais tanu-bhāva-naṣṭa-salilā vyaktiṃ bhajanty āpagāḥ kena apy utkṣipata īva paṣya bhuvanaṃ mat-pārśvam ānīyate //

mātali sādhu dṛṣṭam / (sabahumānam avalokya) aho udāraramaṇīyā pṛthivī / (KSak_7.8a)

mātali -- sādhu dṛṣṭam / (sabahumānam avalokya) aho udāra-ramaṇīyā pṛthivī /

rājā -- mātale katamo 'yaṃ pūrva-apara-samudra-avagāḍhaḥ kanaka-rasa-nisyandī sāṃdhya megha-parighaḥ sānumān ālokyate /

rājā mātale katamo 'yaṃ pūrvāparasamudrāvagāḍhaḥ kanakarasanisyandī sāṃdhya meghaparighaḥ sānumān ālokyate / (KSak_7.8a)

mātali -- sādhu dṛṣṭam / (sabahumānam avalokya) aho udāra-ramaṇīyā pṛthivī /

rājā -- mātale katamo 'yaṃ pūrva-apara-samudra-avagāḍhaḥ kanaka-rasa-nisyandī sāṃdhya megha-parighaḥ sānumān ālokyate /

mātali āyuṣmann eṣa khalu hemakūṭo nāma kiṃ puruṣaparvatas tapaḥsaṃsiddhikṣetram / paśya / (KSak_7.9b1)

mātali -- āyuṣmann eṣa khalu hema-kūṭo nāma kiṃ puruṣa-parvatas tapaḥ-saṃsiddhi-kṣetram / paśya /

kale, p. 258

svāyaṃbhuvān marīcer yaḥ prababhūva prajāpatiḥ /
surāsuraguruḥ so 'tra sapatnīkas tapasyati // KSak_7.9

svāyaṃbhuvān marīcer yaḥ prababhūva prajā-patiḥ / sura-asura-guruḥ so 'tra sapatnīkas tapasyati //

rājā tena hy anatikramaṇīyāni śreyāṃsi / pradakṣiṇīkṛtya bhagavantaṃ gantum icchāmi / (KSak_7.9a)

rājā -- tena hy anatikramaṇīyāni śreyāṃsi / pradakṣiṇī-kṛtya bhagavantaṃ gantum icchāmi /

mātali -- prathamaḥ kalpaḥ / (nāṭyena avatīrṇau)

mātali prathamaḥ kalpaḥ / (nāṭyenāvatīrṇau) (KSak_7.9a)

rājā -- tena hy anatikramaṇīyāni śreyāṃsi / pradakṣiṇī-kṛtya bhagavantaṃ gantum icchāmi /

mātali -- prathamaḥ kalpaḥ / (nāṭyena avatīrṇau)

rājā (savismayam) (KSak_7.10b1)

rājā -- (savismayam)

upoḍhaśabdā na rathāṅganemayaḥ pravartamānaṃ na ca dṛśyate rajaḥ /
abhūtalasparśanatayāniruddhatas tavāvatīrṇo 'pi ratho na lakṣyate // KSak_7.10

upoḍha-śabdā na ratha-aṅga-nemayaḥ pravartamānaṃ na ca dṛśyate rajaḥ / abhū-tala-sparśanataya āniruddhatas tava avatīrṇo 'pi ratho na lakṣyate //

mātali etāvān eva śatakrator āyuṣmataś ca viśeṣaḥ / (KSak_7.10a)

mātali -- etāvān eva śata-krator āyuṣmataś ca viśeṣaḥ /

rājā -- mātale katamasmin pradeśe mārīca-āśramaḥ /

rājā mātale katamasmin pradeśe mārīcāśramaḥ / (KSak_7.10a)

mātali -- etāvān eva śata-krator āyuṣmataś ca viśeṣaḥ /

rājā -- mātale katamasmin pradeśe mārīca-āśramaḥ /

mātaliḥ (hastena darśayan) (KSak_7.11b1)

mātaliḥ -- (hastena darśayan)

kale, p. 260

valmīkārdhanimagnamūrtir urasā saṃdaṣṭasarpatvacā
kaṇṭhe jīrṇalatāpratānavalayenātyarthasaṃpīḍitaḥ /
aṃsavyāpi śakuntanīḍanicitaṃ bibhrajjaṭāmaṇḍalam
yatra sthāṇur ivācalo munir asāv abhyarkabimbaṃ sthitaḥ // KSak_7.11

valmīka-ardha-nimagna-mūrtir urasā saṃdaṣṭa-sarpa-tvacā kaṇṭhe jīrṇa-latā-pratāna-valayena atyartha-saṃpīḍitaḥ / aṃsa-vyāpi śakunta-nīḍa-nicitaṃ bibhraj-jaṭā-maṇḍalam yatra sthāṇur iva acalo munir asāv abhyarka-bimbaṃ sthitaḥ //

rājā namas te kaṣṭatapase / (KSak_7.11a)

rājā -- namas te kaṣṭa-tapase /

mātaliḥ -- (saṃyata-pragrahaṃ rathaṃ kṛtvā) etāv aditi-parivardhita-mandāra-vṛkṣaṃ prajā-pater āśramaṃ praviṣṭau svaḥ /

rājā -- svargād adhikataraṃ nirvṛti-sthānam amṛta-hradam iva avagāḍho 'smi /

mātaliḥ -- (rathaṃ sthāpayitvā) avataratv āyuṣmān /

(tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atra-bhavatām ṛṣīṇāṃ tapo-vana-bhūmayaḥ /

mātaliḥ (saṃyatapragrahaṃ rathaṃ kṛtvā) etāv aditiparivardhitamandāravṛkṣaṃ prajāpater āśramaṃ praviṣṭau svaḥ / (KSak_7.11a)

rājā -- namas te kaṣṭa-tapase /

mātaliḥ -- (saṃyata-pragrahaṃ rathaṃ kṛtvā) etāv aditi-parivardhita-mandāra-vṛkṣaṃ prajā-pater āśramaṃ praviṣṭau svaḥ /

rājā -- svargād adhikataraṃ nirvṛti-sthānam amṛta-hradam iva avagāḍho 'smi /

mātaliḥ -- (rathaṃ sthāpayitvā) avataratv āyuṣmān /

(tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atra-bhavatām ṛṣīṇāṃ tapo-vana-bhūmayaḥ /

rājā svargād adhikataraṃ nirvṛtisthānam amṛtahradam ivāvagāḍho 'smi / (KSak_7.11a)

rājā -- namas te kaṣṭa-tapase /

mātaliḥ -- (saṃyata-pragrahaṃ rathaṃ kṛtvā) etāv aditi-parivardhita-mandāra-vṛkṣaṃ prajā-pater āśramaṃ praviṣṭau svaḥ /

rājā -- svargād adhikataraṃ nirvṛti-sthānam amṛta-hradam iva avagāḍho 'smi /

mātaliḥ -- (rathaṃ sthāpayitvā) avataratv āyuṣmān /

(tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atra-bhavatām ṛṣīṇāṃ tapo-vana-bhūmayaḥ /

mātaliḥ (rathaṃ sthāpayitvā) avataratv āyuṣmān / (KSak_7.11a)

rājā -- namas te kaṣṭa-tapase /

mātaliḥ -- (saṃyata-pragrahaṃ rathaṃ kṛtvā) etāv aditi-parivardhita-mandāra-vṛkṣaṃ prajā-pater āśramaṃ praviṣṭau svaḥ /

rājā -- svargād adhikataraṃ nirvṛti-sthānam amṛta-hradam iva avagāḍho 'smi /

mātaliḥ -- (rathaṃ sthāpayitvā) avataratv āyuṣmān /

(tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atra-bhavatām ṛṣīṇāṃ tapo-vana-bhūmayaḥ /

rājā (avatīrya) mātale bhavān katham idānīm / (KSak_7.11a5)

rājā -- (avatīrya) mātale bhavān katham idānīm /

mātaliḥ saṃyantrito mayā rathaḥ / vayam apy avatarāmaḥ / (KSak_7.11a6)

mātaliḥ -- saṃyantrito mayā rathaḥ / vayam apy avatarāmaḥ /

(tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atrabhavatām ṛṣīṇāṃ tapovanabhūmayaḥ / (KSak_7.11a)

rājā -- namas te kaṣṭa-tapase /

mātaliḥ -- (saṃyata-pragrahaṃ rathaṃ kṛtvā) etāv aditi-parivardhita-mandāra-vṛkṣaṃ prajā-pater āśramaṃ praviṣṭau svaḥ /

rājā -- svargād adhikataraṃ nirvṛti-sthānam amṛta-hradam iva avagāḍho 'smi /

mātaliḥ -- (rathaṃ sthāpayitvā) avataratv āyuṣmān /

(tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atra-bhavatām ṛṣīṇāṃ tapo-vana-bhūmayaḥ /

rājā nanu vismayād avalokayāmi / (KSak_7.12b1)

rājā -- nanu vismayād avalokayāmi /

prāṇānām anilena vṛttir ucitā satkalpavṛkṣe vane
toye kāñcanapadmareṇukapiśe dharmābhiṣekakriyā /
dhyānaṃ ratnaśilātaleṣu vibudhastrīsaṃnidhau saṃyamo
yat kāṅkṣanti tapobhir anyamunayas tasmiṃs tapasyanty amī // KSak_7.12

prāṇānām anilena vṛttir ucitā sat-kalpa-vṛkṣe vane toye kāñcana-padma-reṇu-kapiśe dharma-abhiṣeka-kriyā / dhyānaṃ ratna-śilā-taleṣu vibudha-strī-saṃnidhau saṃyamo yat kāṅkṣanti tapobhir anya-munayas tasmiṃs tapasyanty amī //

kale, p. 262

mātali utsarpiṇī khalu mahatāṃ prārthanā / (parikramya / ākāśe) aye vṛddhaśākalya kim anutiṣṭhati bhagavān mārīcaḥ / kiṃ bravīṣi / dākṣāyaṇyā prativratārdham adhikṛtya pṛṣṭas tasyai maharṣipatnīsahitāyai kathayatīti / (KSak_7.12a)

mātali -- utsarpiṇī khalu mahatāṃ prārthanā / (parikramya / ākāśe) aye vṛddha-śākalya kim anutiṣṭhati bhagavān mārīcaḥ / kiṃ bravīṣi / dākṣāyaṇyā prativrata-ardham adhikṛtya pṛṣṭas tasyai maharṣi-patnī-sahitāyai kathayati iti /

rājā -- (karṇaṃ dattvā) aye pratipālya-avasaraḥ khalu prastāvaḥ /

rājā (karṇaṃ dattvā) aye pratipālyāvasaraḥ khalu prastāvaḥ / (KSak_7.12a)

mātali -- utsarpiṇī khalu mahatāṃ prārthanā / (parikramya / ākāśe) aye vṛddha-śākalya kim anutiṣṭhati bhagavān mārīcaḥ / kiṃ bravīṣi / dākṣāyaṇyā prativrata-ardham adhikṛtya pṛṣṭas tasyai maharṣi-patnī-sahitāyai kathayati iti /

rājā -- (karṇaṃ dattvā) aye pratipālya-avasaraḥ khalu prastāvaḥ /

mātaliḥ (rājānam avalokya) asminn aśokavṛkṣamūle tāvad āstām āyuṣmān yāvat tvām indragurave nivedayitum antarānveṣī bhavāmi / (KSak_7.12a0)

mātaliḥ -- (rājānam avalokya) asminn aśoka-vṛkṣa-mūle tāvad āstām āyuṣmān yāvat tvām indra-gurave nivedayitum antara-anveṣī bhavāmi /

rājā yathā bhavān manyate (iti sthitaḥ) (KSak_7.12a1)

rājā -- yathā bhavān manyate (iti sthitaḥ)

mātaliḥ āyuṣman sādhayāmy aham / (iti niṣkrāntaḥ) (KSak_7.12a2)

mātaliḥ -- āyuṣman sādhayāmy aham / (iti niṣkrāntaḥ)

rājā (nimittaṃ sūcayitvā) (KSak_7.13b1)

rājā -- (nimittaṃ sūcayitvā)

manorathāya nāśaṃse kiṃ bāho spandase vṛthā /
pūrvāvadhīritaṃ śreyo duḥkhaṃ hi parivartate // KSak_7.13

manorathāya nā aśaṃse kiṃ bāho spandase vṛthā / pūrva-avadhīritaṃ śreyo duḥkhaṃ hi parivartate //

(nepathye) (KSak_7.13a)

(nepathye)

mā khalu cāpalaṃ kuru / kathaṃ gata evā atmanaḥ prakṛtim /

mā khalu cāpalaṃ kuru / kathaṃ gata evātmanaḥ prakṛtim / (KSak_7.13a)

(nepathye)

mā khalu cāpalaṃ kuru / kathaṃ gata evā atmanaḥ prakṛtim /

rājā (karṇaṃ dattvā) abhūmir iyam avinayasya / ko nu khalv eṣa niṣidhyate / (śabdānusāreṇāvalokya / savismayam) aye ko nu khalv ayam anubadhyamānas tapasvinībhyām abālasattvo bālaḥ / (KSak_7.14b1)

rājā -- (karṇaṃ dattvā) abhūmir iyam avinayasya / ko nu khalv eṣa niṣidhyate / (śabda-anusāreṇa avalokya / savismayam) aye ko nu khalv ayam anubadhyamānas tapasvinībhyām abāla-sattvo bālaḥ /

kale, p. 264

ardhapītastanaṃ mātur āmardakliṣṭakesaram /
prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati // KSak_7.14

ardha-pīta-stanaṃ mātur āmarda-kliṣṭa-kesaram / prakrīḍituṃ siṃha-śiśuṃ balāt-kāreṇa karṣati //

(tataḥ praviśati yathānirdiṣṭakarmā tapasvinībhyāṃ bālaḥ) (KSak_7.14a)

(tataḥ praviśati yathā-nirdiṣṭa-karmā tapasvinībhyāṃ bālaḥ)

bāla -- jṛmbhasva siṃha dantāṃs te gaṇayiṣye /

dvitīyā -- eṣā khalu kesariṇī tvāṃ laṅghayati yady asyāḥ putrakaṃ na muñcasi /

bāla jṛmbhasva siṃha dantāṃs te gaṇayiṣye / (KSak_7.14a)

(tataḥ praviśati yathā-nirdiṣṭa-karmā tapasvinībhyāṃ bālaḥ)

bāla -- jṛmbhasva siṃha dantāṃs te gaṇayiṣye /

dvitīyā -- eṣā khalu kesariṇī tvāṃ laṅghayati yady asyāḥ putrakaṃ na muñcasi /

prathamā avinīta kiṃ no 'patyanirviśeṣāṇi sattvāni vikaroṣi / hanta vardhate te saṃrambhaḥ / sthāne khalu ṛṣijanena sarvadamana iti kṛtanāmadheyo 'si / (KSak_7.14a5)

prathamā -- avinīta kiṃ no 'patya-nirviśeṣāṇi sattvāni vikaroṣi / hanta vardhate te saṃrambhaḥ / sthāne khalu ṛṣi-janena sarva-damana iti kṛta-nāma-dheyo 'si /

rājā kiṃ nu khalu bāle 'sminn aurasa iva putre snihyati me manaḥ / nūnam anapatyatā māṃ vatsalayati / (KSak_7.14a6)

rājā -- kiṃ nu khalu bāle 'sminn aurasa iva putre snihyati me manaḥ / nūnam anapatyatā māṃ vatsalayati /

dvitīyā eṣā khalu kesariṇī tvāṃ laṅghayati yady asyāḥ putrakaṃ na muñcasi / (KSak_7.14a)

(tataḥ praviśati yathā-nirdiṣṭa-karmā tapasvinībhyāṃ bālaḥ)

bāla -- jṛmbhasva siṃha dantāṃs te gaṇayiṣye /

dvitīyā -- eṣā khalu kesariṇī tvāṃ laṅghayati yady asyāḥ putrakaṃ na muñcasi /

bāla (sasmitam) aho balīyaḥ khalu bhīto 'smi / (ity adharaṃ darśayati ) (KSak_7.15b1)

bāla -- (sasmitam) aho balīyaḥ khalu bhīto 'smi / (ity adharaṃ darśayati )

rājā hamatas tejaso bījaṃ bālo 'yaṃ pratibhāti me /
sphuliṅgāvasthayā vahnir edhāpakṣa iva sthitaḥ // KSak_7.15

rājā -- hamatas tejaso bījaṃ bālo 'yaṃ pratibhāti me / sphuliṅga-avasthayā vahnir edhā-pakṣa iva sthitaḥ //

kale, p. 266

prathamā vatsa enaṃ bālamṛgendraṃ muñca / aparaṃ te krīḍanakaṃ dāsyāmi / (KSak_7.15a)

prathamā -- vatsa enaṃ bāla-mṛga-indraṃ muñca / aparaṃ te krīḍanakaṃ dāsyāmi /

bāla -- kutra / dehy etat / (iti hastaṃ prasārayati)

bāla kutra / dehy etat / (iti hastaṃ prasārayati) (KSak_7.15a)

prathamā -- vatsa enaṃ bāla-mṛga-indraṃ muñca / aparaṃ te krīḍanakaṃ dāsyāmi /

bāla -- kutra / dehy etat / (iti hastaṃ prasārayati)

rājā kathaṃ cakravartilakṣaṇam apy anena dhāryate / tathā hy asya / (KSak_7.16b1)

rājā -- kathaṃ cakra-varti-lakṣaṇam apy anena dhāryate / tathā hy asya /

pralobhyavastupraṇayaprasārito vibhāti jālagrathitāṅguliḥ karaḥ /
alakṣyapatrāntaram iddharāgayā navoṣasā bhinnam ivaikapaṅkajam // KSak_7.16

pralobhya-vastu-praṇaya-prasārito vibhāti jāla-grathita-aṅguliḥ karaḥ / alakṣya-patra-antaram iddha-rāgayā nava-uṣasā bhinnam iva eka-paṅkajam //

dvitīyā suvrate na śakya eṣa vācāmātreṇa viramayitum / gaccha tvam / madīya uṭaje mārkaṇḍeyasya+ṛṣikumārasya varṇacitrito mṛttikāmayūras tiṣṭhati / tam asyopahara / (KSak_7.16a)

dvitīyā -- suvrate na śakya eṣa vācā-mātreṇa viramayitum / gaccha tvam / madīya uṭaje mārkaṇḍeyasya+ṛṣi-kumārasya varṇa-citrito mṛttikā-mayūras tiṣṭhati / tam asya upahara /

prathamā -- tathā / (iti niṣkrāntā)

prathamā tathā / (iti niṣkrāntā) (KSak_7.16a)

dvitīyā -- suvrate na śakya eṣa vācā-mātreṇa viramayitum / gaccha tvam / madīya uṭaje mārkaṇḍeyasya+ṛṣi-kumārasya varṇa-citrito mṛttikā-mayūras tiṣṭhati / tam asya upahara /

prathamā -- tathā / (iti niṣkrāntā)

bāla anenaiva tāvat krīḍiṣyāmi / (KSak_7.16a5)

bāla -- anena eva tāvat krīḍiṣyāmi /

rājā spṛhayāmi khalu durlalitāyāsmai / (KSak_7.17b1)

rājā -- spṛhayāmi khalu durlalitāya asmai /

ālakṣyadantamukulān animittahāsair
avyaktavarṇaramaṇīyavacaḥpravṛttīn /
aṅkāśrayapraṇayinas tanayān vahanto
dhanyās tadaṅgarajasā malinībhavanti // KSak_7.17

ālakṣya-danta-mukulān animitta-hāsair avyakta-varṇa-ramaṇīya-vacaḥ-pravṛttīn / aṅka-āśraya-praṇayinas tanayān vahanto dhanyās tad-aṅga-rajasā malinī-bhavanti //

kale, p. 268

tāpasī bhavatu / na mām ayaṃ gaṇayati / (pārśvam avalokya) ko 'tra ṛṣipumārāṇām / (rājānam avalokya) bhadramukha ehi tāvat / mocayānena durmocahastagraheṇa* ḍimbhalīlayā bādhyamānaṃ bālamṛgendram / (*durmoka) (KSak_7.17a)

tāpasī -- bhavatu / na mām ayaṃ gaṇayati / (pārśvam avalokya) ko 'tra ṛṣi-pumārāṇām / (rājānam avalokya) bhadra-mukha ehi tāvat / mocaya anena durmoca-hasta-graheṇa* ḍimbha-līlayā bādhyamānaṃ bāla-mṛga-indram / (*-durmoka-)

rājā (upagamya / sasmitam) ayi bho maharṣiputra / (KSak_7.18b1)

rājā -- (upagamya / sasmitam) ayi bho maharṣi-putra /

evam āśramaviruddhavṛttinā saṃyamaḥ kim iti janmatas tvayā /
sattvasaṃśraya sukho 'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ // KSak_7.18

evam āśrama-viruddha-vṛttinā saṃyamaḥ kim iti janmatas tvayā / sattva-saṃśraya sukho 'pi dūṣyate kṛṣṇa-sarpa-śiśuna īva candanaḥ //

tāpasī bhadramukha na khalv ayam ṛṣikumāraḥ / (KSak_7.18a)

tāpasī -- bhadra-mukha na khalv ayam ṛṣi-kumāraḥ /

rājā ākārasadṛśaṃ ceṣṭitam evāsya kathayati / sthānapratyayāt tu vayam evaṃ tarkiṇaḥ / (yathābhyarthitam anutiṣṭhan bālasparśam upalabhya / ātmagatam) (KSak_7.19b1)

rājā -- ākāra-sadṛśaṃ ceṣṭitam eva asya kathayati / sthāna-pratyayāt tu vayam evaṃ tarkiṇaḥ / (yathā-abhyarthitam anutiṣṭhan bāla-sparśam upalabhya / ātma-gatam)

anena kasya api kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam /
kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyam aṅkāt kṛtinaḥ prarūḍhaḥ // KSak_7.19

anena kasya api kula-aṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mama evam / kāṃ nirvṛtiṃ cetasi tasya kuryād yasya ayam aṅkāt kṛtinaḥ prarūḍhaḥ //

tāpasī (ubhau nirvarṇya) āścaryam āścaryam / (KSak_7.19a)

tāpasī -- (ubhau nirvarṇya) āścaryam āścaryam /

rājā -- ārye kim iva /

tāpasī -- asya bālakasya te 'pi saṃvādiny ākṛtir iti vismita āsmi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti /

rājā -- (bālakam upalālayan) na cen muni-kumāro 'yam atha ko 'sya vyapadeśaḥ /

rājā ārye kim iva / (KSak_7.19a)

tāpasī -- (ubhau nirvarṇya) āścaryam āścaryam /

rājā -- ārye kim iva /

tāpasī -- asya bālakasya te 'pi saṃvādiny ākṛtir iti vismita āsmi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti /

rājā -- (bālakam upalālayan) na cen muni-kumāro 'yam atha ko 'sya vyapadeśaḥ /

tāpasī asya bālakasya te 'pi saṃvādiny ākṛtir iti vismitāsmi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti / (KSak_7.19a)

tāpasī -- (ubhau nirvarṇya) āścaryam āścaryam /

rājā -- ārye kim iva /

tāpasī -- asya bālakasya te 'pi saṃvādiny ākṛtir iti vismita āsmi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti /

rājā -- (bālakam upalālayan) na cen muni-kumāro 'yam atha ko 'sya vyapadeśaḥ /

kale, p. 270

rājā (bālakam upalālayan) na cen munikumāro 'yam atha ko 'sya vyapadeśaḥ / (KSak_7.19a)

tāpasī -- (ubhau nirvarṇya) āścaryam āścaryam /

rājā -- ārye kim iva /

tāpasī -- asya bālakasya te 'pi saṃvādiny ākṛtir iti vismita āsmi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti /

rājā -- (bālakam upalālayan) na cen muni-kumāro 'yam atha ko 'sya vyapadeśaḥ /

tāpasī puruvaṃśaḥ / (KSak_7.19a5)

tāpasī -- puru-vaṃśaḥ /

rājā (ātmagatam) katham ekānvayo mama / ataḥ khalu madanukāriṇam enam atrabhavatī manyate / asty etat pauravāṇām antyaṃ kulavratam / (KSak_7.20b1)

rājā -- (ātma-gatam) katham eka-anvayo mama / ataḥ khalu mad-anukāriṇam enam atra-bhavatī manyate / asty etat pauravāṇām antyaṃ kula-vratam /

bhavaneṣu rasādhikeṣu pūrvaṃ kṣitirakṣārtham uśanti ye nivāsam /
niyataikavratāni paścāt tarumūlāni gṛhībhavanti teṣām // KSak_7.20

bhavaneṣu rasa-adhikeṣu pūrvaṃ kṣiti-rakṣā-artham uśanti ye nivāsam / niyata-eka-vratāni paścāt taru-mūlāni gṛhī-bhavanti teṣām //

(prakāśam) na punar ātmagatyā mānuṣāṇām eṣa viṣayaḥ / (KSak_7.20a6)

(prakāśam) na punar ātma-gatyā mānuṣāṇām eṣa viṣayaḥ /

rājā -- (ātma-gatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheya-sādṛśyāni / api nāma mṛga-tṛṣṭika īva nāma-mātra-prastāvo me viṣādāya kalpate /

prathamā -- tatas taṃ sarpo bhūtvā daśati /

atha vā yathā sānumatyā ākhyātaṃ tathā saṃbhāvyata etat /

tāpasī yathā bhadramukho bhaṇati / apsaraḥsaṃbandhenāsya janany atra devaguros tapovane prasūtā / (KSak_7.20a)

tāpasī -- yathā bhadra-mukho bhaṇati / apsaraḥ-saṃbandhena asya janany atra deva-guros tapo-vane prasūtā /

rājā -- (apavārya) hanta dvitīyam idam āśā-jananam /

(prakāśam) atha sā tatra-bhavatī kim ākhyasya rāja-ṛṣeḥ patnī /

rājā (apavārya) hanta dvitīyam idam āśājananam / (KSak_7.20a)

tāpasī -- yathā bhadra-mukho bhaṇati / apsaraḥ-saṃbandhena asya janany atra deva-guros tapo-vane prasūtā /

rājā -- (apavārya) hanta dvitīyam idam āśā-jananam /

(prakāśam) atha sā tatra-bhavatī kim ākhyasya rāja-ṛṣeḥ patnī /

(prakāśam) atha sā tatrabhavatī kim ākhyasya rājaṛṣeḥ patnī / (KSak_7.20a)

tāpasī -- yathā bhadra-mukho bhaṇati / apsaraḥ-saṃbandhena asya janany atra deva-guros tapo-vane prasūtā /

rājā -- (apavārya) hanta dvitīyam idam āśā-jananam /

(prakāśam) atha sā tatra-bhavatī kim ākhyasya rāja-ṛṣeḥ patnī /

tāpasī kas tasya dharmadāraparityāgino nāma saṃkīrtayituṃ cintayiṣyati / (KSak_7.20a0)

tāpasī -- kas tasya dharma-dāra-parityāgino nāma saṃkīrtayituṃ cintayiṣyati /

ubhe -- mā khalv etad avalambya -- katham / gṛhītam anena /

dvitīyā -- suvrate ehi / imaṃ vṛtta-antaṃ niyama-vyāpṛtāyai śakuntalāyai nivedayāvaḥ / (iti niṣkrānte)

rājā (svagatam) iyaṃ khalu kathā mām eva lakṣyīkaroti / yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi / atha vānāryaḥ paradāravyavahāraḥ / (praviṣya mṛnmayūrahastā) (KSak_7.20a1)

rājā -- (svagatam) iyaṃ khalu kathā mām eva lakṣyī-karoti / yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi / atha va ānāryaḥ para-dāra-vyavahāraḥ / (praviṣya mṛn-mayūra-hastā)

(iti vismayād uro-nihita-haste parasparam avalokayataḥ)

bāla -- muñca mām / yāvan mātuḥ sakāśaṃ gamiṣyāmi /

tāpasī sarvadamana śakuntalāvaṇyaṃ prekṣasva / (KSak_7.20a2)

tāpasī -- sarva-damana śakunta-lāvaṇyaṃ prekṣasva /

rājā -- kim arthaṃ pratiṣiddhāḥ smaḥ /

rājā -- putraka mayā saha eva mātaram abhinandiṣyasi /

kale, p. 272

bāla (sadṛṣṭikṣepam) kutra vā mama mātā / (KSak_7.20a3)

bāla -- (sadṛṣṭi-kṣepam) kutra vā mama mātā /

prathamā -- śṛṇotu mahā-rājaḥ / eṣa āparājitā nāma oṣadhir asya jāta-karma-samaye bhagavatā mārīcena dattā /

bāla -- mama khalu tāto duṣyantaḥ / na tvam /

ubhe nāmasādṛśyena vañcito mātṛcatsalaḥ / (KSak_7.20a4)

ubhe -- nāma-sādṛśyena vañcito mātṛ-catsalaḥ /

etāṃ kila mātā-pitarāv ātmānaṃ ca varjayitva āparo bhūmi-patitāṃ na gṛhṇāti /

rājā -- (sasmitam+eṣa vivāda eva pratyāyayati (tataḥ praviśaty eka-veṇī-dharā śakuntalā)

dvitīyā vatsa asya vṛttikāmayūrasya ramyatvaṃ paśyeti bhaṇito 'si / (KSak_7.20a5)

dvitīyā -- vatsa asya vṛttikā-mayūrasya ramyatvaṃ paśya iti bhaṇito 'si /

rājā -- atha gṛhṇāti /

śakuntalā -- vikāra-kāle 'pi prakṛtisthāṃ sarva-damanasya oṣadhiṃ śrutvā na me āśā āsīd ātmano bhāgadheyeṣu /

rājā (ātmagatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheyasādṛśyāni / api nāma mṛgatṛṣṭikeva nāmamātraprastāvo me viṣādāya kalpate / (KSak_7.20a6)

(prakāśam) na punar ātma-gatyā mānuṣāṇām eṣa viṣayaḥ /

rājā -- (ātma-gatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheya-sādṛśyāni / api nāma mṛga-tṛṣṭika īva nāma-mātra-prastāvo me viṣādāya kalpate /

prathamā -- tatas taṃ sarpo bhūtvā daśati /

atha vā yathā sānumatyā ākhyātaṃ tathā saṃbhāvyata etat /

bāla mātaḥ rocate ma eṣa bhadramayūraḥ / (iti krīḍanakam ādatte) (KSak_7.20a7)

bāla -- mātaḥ rocate ma eṣa bhadra-mayūraḥ / (iti krīḍanakam ādatte)

rājā -- bhavatībhyāṃ kadācid asyāḥ pratyakṣī-kṛtā vikriyā /

prathamā (vilokya / sa udvegam) aho rakṣākaraṇḍakam asya maṇibandhe na dṛśyate / (KSak_7.20a8)

prathamā -- (vilokya / sa udvegam) aho rakṣā-karaṇḍakam asya maṇi-bandhe na dṛśyate /

ubhe -- anekaśaḥ /

rājā alam āvegena / nanv idam asya siṃhaśāvavimardāt paribhraṣṭam / (ity ādātum icchati) (KSak_7.20a9)

rājā -- alam āvegena / nanv idam asya siṃha-śāva-vimardāt paribhraṣṭam / (ity ādātum icchati)

rājā -- (saharṣam / ātma-gatam) katham iva saṃpūrṇam api me manorathaṃ na abhinandāmi /

ubhe mā khalv etad avalambya katham / gṛhītam anena / (KSak_7.20a0)

tāpasī -- kas tasya dharma-dāra-parityāgino nāma saṃkīrtayituṃ cintayiṣyati /

ubhe -- mā khalv etad avalambya -- katham / gṛhītam anena /

dvitīyā -- suvrate ehi / imaṃ vṛtta-antaṃ niyama-vyāpṛtāyai śakuntalāyai nivedayāvaḥ / (iti niṣkrānte)

(iti vismayād uronihitahaste parasparam avalokayataḥ) (KSak_7.20a1)

rājā -- (svagatam) iyaṃ khalu kathā mām eva lakṣyī-karoti / yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi / atha va ānāryaḥ para-dāra-vyavahāraḥ / (praviṣya mṛn-mayūra-hastā)

(iti vismayād uro-nihita-haste parasparam avalokayataḥ)

bāla -- muñca mām / yāvan mātuḥ sakāśaṃ gamiṣyāmi /

rājā kim arthaṃ pratiṣiddhāḥ smaḥ / (KSak_7.20a2)

tāpasī -- sarva-damana śakunta-lāvaṇyaṃ prekṣasva /

rājā -- kim arthaṃ pratiṣiddhāḥ smaḥ /

rājā -- putraka mayā saha eva mātaram abhinandiṣyasi /

prathamā śṛṇotu mahārājaḥ / eṣāparājitā nāmauṣadhir asya jātakarmasamaye bhagavatā mārīcena dattā / (KSak_7.20a3)

bāla -- (sadṛṣṭi-kṣepam) kutra vā mama mātā /

prathamā -- śṛṇotu mahā-rājaḥ / eṣa āparājitā nāma oṣadhir asya jāta-karma-samaye bhagavatā mārīcena dattā /

bāla -- mama khalu tāto duṣyantaḥ / na tvam /

etāṃ kila mātāpitarāv ātmānaṃ ca varjayitvāparo bhūmipatitāṃ na gṛhṇāti / (KSak_7.20a4)

ubhe -- nāma-sādṛśyena vañcito mātṛ-catsalaḥ /

etāṃ kila mātā-pitarāv ātmānaṃ ca varjayitva āparo bhūmi-patitāṃ na gṛhṇāti /

rājā -- (sasmitam+eṣa vivāda eva pratyāyayati (tataḥ praviśaty eka-veṇī-dharā śakuntalā)

kale, p. 274

rājā atha gṛhṇāti / (KSak_7.20a5)

dvitīyā -- vatsa asya vṛttikā-mayūrasya ramyatvaṃ paśya iti bhaṇito 'si /

rājā -- atha gṛhṇāti /

śakuntalā -- vikāra-kāle 'pi prakṛtisthāṃ sarva-damanasya oṣadhiṃ śrutvā na me āśā āsīd ātmano bhāgadheyeṣu /

prathamā tatas taṃ sarpo bhūtvā daśati / (KSak_7.20a6)

(prakāśam) na punar ātma-gatyā mānuṣāṇām eṣa viṣayaḥ /

rājā -- (ātma-gatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheya-sādṛśyāni / api nāma mṛga-tṛṣṭika īva nāma-mātra-prastāvo me viṣādāya kalpate /

prathamā -- tatas taṃ sarpo bhūtvā daśati /

atha vā yathā sānumatyā ākhyātaṃ tathā saṃbhāvyata etat /

rājā bhavatībhyāṃ kadācid asyāḥ pratyakṣīkṛtā vikriyā / (KSak_7.20a7)

bāla -- mātaḥ rocate ma eṣa bhadra-mayūraḥ / (iti krīḍanakam ādatte)

rājā -- bhavatībhyāṃ kadācid asyāḥ pratyakṣī-kṛtā vikriyā /

ubhe anekaśaḥ / (KSak_7.20a8)

prathamā -- (vilokya / sa udvegam) aho rakṣā-karaṇḍakam asya maṇi-bandhe na dṛśyate /

ubhe -- anekaśaḥ /

rājā (saharṣam / ātmagatam) katham iva saṃpūrṇam api me manorathaṃ nābhinandāmi / (KSak_7.20a9)

rājā -- alam āvegena / nanv idam asya siṃha-śāva-vimardāt paribhraṣṭam / (ity ādātum icchati)

rājā -- (saharṣam / ātma-gatam) katham iva saṃpūrṇam api me manorathaṃ na abhinandāmi /

dvitīyā suvrate ehi / imaṃ vṛttāntaṃ niyamavyāpṛtāyai śakuntalāyai nivedayāvaḥ / (iti niṣkrānte) (KSak_7.20a0)

tāpasī -- kas tasya dharma-dāra-parityāgino nāma saṃkīrtayituṃ cintayiṣyati /

ubhe -- mā khalv etad avalambya -- katham / gṛhītam anena /

dvitīyā -- suvrate ehi / imaṃ vṛtta-antaṃ niyama-vyāpṛtāyai śakuntalāyai nivedayāvaḥ / (iti niṣkrānte)

bāla muñca mām / yāvan mātuḥ sakāśaṃ gamiṣyāmi / (KSak_7.20a1)

rājā -- (svagatam) iyaṃ khalu kathā mām eva lakṣyī-karoti / yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi / atha va ānāryaḥ para-dāra-vyavahāraḥ / (praviṣya mṛn-mayūra-hastā)

(iti vismayād uro-nihita-haste parasparam avalokayataḥ)

bāla -- muñca mām / yāvan mātuḥ sakāśaṃ gamiṣyāmi /

rājā putraka mayā saha eva mātaram abhinandiṣyasi / (KSak_7.20a2)

tāpasī -- sarva-damana śakunta-lāvaṇyaṃ prekṣasva /

rājā -- kim arthaṃ pratiṣiddhāḥ smaḥ /

rājā -- putraka mayā saha eva mātaram abhinandiṣyasi /

bāla mama khalu tāto duṣyantaḥ / na tvam / (KSak_7.20a3)

bāla -- (sadṛṣṭi-kṣepam) kutra vā mama mātā /

prathamā -- śṛṇotu mahā-rājaḥ / eṣa āparājitā nāma oṣadhir asya jāta-karma-samaye bhagavatā mārīcena dattā /

bāla -- mama khalu tāto duṣyantaḥ / na tvam /

rājā (sasmitam+eṣa vivāda eva pratyāyayati (tataḥ praviśaty ekaveṇīdharā śakuntalā) (KSak_7.20a4)

ubhe -- nāma-sādṛśyena vañcito mātṛ-catsalaḥ /

etāṃ kila mātā-pitarāv ātmānaṃ ca varjayitva āparo bhūmi-patitāṃ na gṛhṇāti /

rājā -- (sasmitam+eṣa vivāda eva pratyāyayati (tataḥ praviśaty eka-veṇī-dharā śakuntalā)

śakuntalā vikārakāle 'pi prakṛtisthāṃ sarvadamanasyauṣadhiṃ śrutvā na me āśāsīd ātmano bhāgadheyeṣu / (KSak_7.20a5)

dvitīyā -- vatsa asya vṛttikā-mayūrasya ramyatvaṃ paśya iti bhaṇito 'si /

rājā -- atha gṛhṇāti /

śakuntalā -- vikāra-kāle 'pi prakṛtisthāṃ sarva-damanasya oṣadhiṃ śrutvā na me āśā āsīd ātmano bhāgadheyeṣu /

atha vā yathā sānumatyākhyātaṃ tathā saṃbhāvyata etat / (KSak_7.20a6)

(prakāśam) na punar ātma-gatyā mānuṣāṇām eṣa viṣayaḥ /

rājā -- (ātma-gatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheya-sādṛśyāni / api nāma mṛga-tṛṣṭika īva nāma-mātra-prastāvo me viṣādāya kalpate /

prathamā -- tatas taṃ sarpo bhūtvā daśati /

atha vā yathā sānumatyā ākhyātaṃ tathā saṃbhāvyata etat /

rājā (śakuntalāṃ vilokya) aye seyam atrabhavatī śakuntalā yaiṣā (KSak_7.21b1)

rājā -- (śakuntalāṃ vilokya) aye sa īyam atra-bhavatī śakuntalā ya aiṣā

kale, p. 276

vasane paridhūsare vasānā niyamakṣāmamukhī dhṛtaikaveṇiḥ /
atiniṣkaruṇasya śuddhaśīlā mama dīrghaṃ virahavrataṃ bibharti // KSak_7.21

vasane paridhūsare vasānā niyama-kṣāma-mukhī dhṛta-eka-veṇiḥ / atiniṣkaruṇasya śuddha-śīlā mama dīrghaṃ viraha-vrataṃ bibharti //

śakuntalā (paścāt+tāpavivarṇaṃ rājānaṃ dṛṣṭvā) na khalv āryaputra iva / tataḥ ka eṣa idānīṃ kṛtarakṣāmaṅgalaṃ dārakaṃ me gātrasaṃsargeṇa dūṣayati / (KSak_7.21a)

śakuntalā -- (paścāt+tāpa-vivarṇaṃ rājānaṃ dṛṣṭvā) na khalv ārya-putra iva / tataḥ ka eṣa idānīṃ kṛta-rakṣā-maṅgalaṃ dārakaṃ me gātra-saṃsargeṇa dūṣayati /

bāla -- (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati /

rājā -- priye krauryam api me tvayi prayuktam anukūla-pariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi /

śakuntalā -- (ātma-gatam) hṛdaya samāśvasihi samāśvasihi / parityakta-matsareṇa anukampita āsmi daivena / ārya-putraḥ khalv eṣaḥ /

bāla (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati / (KSak_7.21a)

śakuntalā -- (paścāt+tāpa-vivarṇaṃ rājānaṃ dṛṣṭvā) na khalv ārya-putra iva / tataḥ ka eṣa idānīṃ kṛta-rakṣā-maṅgalaṃ dārakaṃ me gātra-saṃsargeṇa dūṣayati /

bāla -- (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati /

rājā -- priye krauryam api me tvayi prayuktam anukūla-pariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi /

śakuntalā -- (ātma-gatam) hṛdaya samāśvasihi samāśvasihi / parityakta-matsareṇa anukampita āsmi daivena / ārya-putraḥ khalv eṣaḥ /

rājā priye krauryam api me tvayi prayuktam anukūlapariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi / (KSak_7.21a)

śakuntalā -- (paścāt+tāpa-vivarṇaṃ rājānaṃ dṛṣṭvā) na khalv ārya-putra iva / tataḥ ka eṣa idānīṃ kṛta-rakṣā-maṅgalaṃ dārakaṃ me gātra-saṃsargeṇa dūṣayati /

bāla -- (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati /

rājā -- priye krauryam api me tvayi prayuktam anukūla-pariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi /

śakuntalā -- (ātma-gatam) hṛdaya samāśvasihi samāśvasihi / parityakta-matsareṇa anukampita āsmi daivena / ārya-putraḥ khalv eṣaḥ /

śakuntalā (ātmagatam) hṛdaya samāśvasihi samāśvasihi / parityaktamatsareṇānukampitāsmi daivena / āryaputraḥ khalv eṣaḥ / (KSak_7.21a)

śakuntalā -- (paścāt+tāpa-vivarṇaṃ rājānaṃ dṛṣṭvā) na khalv ārya-putra iva / tataḥ ka eṣa idānīṃ kṛta-rakṣā-maṅgalaṃ dārakaṃ me gātra-saṃsargeṇa dūṣayati /

bāla -- (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati /

rājā -- priye krauryam api me tvayi prayuktam anukūla-pariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi /

śakuntalā -- (ātma-gatam) hṛdaya samāśvasihi samāśvasihi / parityakta-matsareṇa anukampita āsmi daivena / ārya-putraḥ khalv eṣaḥ /

rājā priye / (KSak_7.22b1)

rājā -- priye /

smṛtibhinnamohatamaso diṣṭyā pramukhe sthitāsi me sumukhi /
uparāgānte śaśinaḥ samupagatā rohiṇī yogam // KSak_7.22

smṛti-bhinna-moha-tamaso diṣṭyā pramukhe sthita āsi me sumukhi / uparāga-ante śaśinaḥ samupagatā rohiṇī yogam //

śakuntalā jayatu jayatv āryaputraḥ / (KSak_7.22a5)

śakuntalā -- jayatu jayatv ārya-putraḥ /

rājā sundari / (KSak_7.23b1)

rājā -- sundari /

bāṣpeṇa pratiṣiddhe 'pi jayaśabde jitaṃ mayā /
yat te dṛṣṭam asaṃskārapāṭalauṣṭhapuṭaṃ mukham // KSak_7.23

bāṣpeṇa pratiṣiddhe 'pi jaya-śabde jitaṃ mayā / yat te dṛṣṭam asaṃskāra-pāṭala-oṣṭha-puṭaṃ mukham //

bāla mātaḥ ka eṣaḥ / (KSak_7.23a)

bāla -- mātaḥ ka eṣaḥ /

śakuntalā vatsa te bhāgadheyāni pṛccha / (KSak_7.24b1)

śakuntalā -- vatsa te bhāga-dheyāni pṛccha /

sutanu hṛdayāt pratyādeśavyalīkam apaitu te
kim api manasaḥ saṃmoho me tadā balavān abhūt /
prabalatamasām evaṃ prāyāḥ śubheṣu hi vṛttayaḥ
srajam api śirasy andhaḥ kṣiptāṃ dhunoty ahiśaṅkayā // KSak_7.24

sutanu hṛdayāt pratyādeśa-vyalīkam apaitu te kim api manasaḥ saṃmoho me tadā balavān abhūt / prabala-tamasām evaṃ prāyāḥ śubheṣu hi vṛttayaḥ srajam api śirasy andhaḥ kṣiptāṃ dhunoty ahi-śaṅkayā //

śakuntalā uttiṣṭhatv āryaputraḥ / nūnaṃ me sucaritapratibandhakaṃ purākṛtaṃ teṣu divaseṣu pariṇāmābhimukham āsīd yena sānukrośo 'py āryaputro mayi virasaḥ saṃvṛttaḥ / (KSak_7.24a)

śakuntalā -- uttiṣṭhatv ārya-putraḥ / nūnaṃ me sucarita-pratibandhakaṃ purā-kṛtaṃ teṣu divaseṣu pariṇāma-abhimukham āsīd yena sānukrośo 'py ārya-putro mayi virasaḥ saṃvṛttaḥ /

(rāja ūttiṣṭhati)

śakuntalā -- atha katham ārya-putreṇa smṛto duḥkha-bhāgy ayaṃ janaḥ /

(rājottiṣṭhati) (KSak_7.24a)

śakuntalā -- uttiṣṭhatv ārya-putraḥ / nūnaṃ me sucarita-pratibandhakaṃ purā-kṛtaṃ teṣu divaseṣu pariṇāma-abhimukham āsīd yena sānukrośo 'py ārya-putro mayi virasaḥ saṃvṛttaḥ /

(rāja ūttiṣṭhati)

śakuntalā -- atha katham ārya-putreṇa smṛto duḥkha-bhāgy ayaṃ janaḥ /

śakuntalā atha katham āryaputreṇa smṛto duḥkhabhāgy ayaṃ janaḥ / (KSak_7.24a)

śakuntalā -- uttiṣṭhatv ārya-putraḥ / nūnaṃ me sucarita-pratibandhakaṃ purā-kṛtaṃ teṣu divaseṣu pariṇāma-abhimukham āsīd yena sānukrośo 'py ārya-putro mayi virasaḥ saṃvṛttaḥ /

(rāja ūttiṣṭhati)

śakuntalā -- atha katham ārya-putreṇa smṛto duḥkha-bhāgy ayaṃ janaḥ /

rājā uddhṛtaviṣādaśalyaḥ kathayiṣyāmi / (KSak_7.25b1)

rājā -- uddhṛta-viṣāda-śalyaḥ kathayiṣyāmi /

mohān mayā sutanu pūrvam upekṣitas te
yo baddhabindur adharaṃ paribādhamānaḥ /
taṃ tāvad ākuṭilapakṣmavilagnam adya
bāṣpaṃ pramṛjya vigatānuśayo bhaveyam // KSak_7.25

mohān mayā sutanu pūrvam upekṣitas te yo baddha-bindur adharaṃ paribādhamānaḥ / taṃ tāvad ākuṭila-pakṣma-vilagnam adya bāṣpaṃ pramṛjya vigata-anuśayo bhaveyam //

(iti yathoktam anutiṣṭhati) (KSak_7.25a)

(iti yathā-uktam anutiṣṭhati)

śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

rājā -- asmād aṅgulīya-upalambhāt khalu smṛtir upalabdhā /

śakuntalā -- viṣamaṃ kṛtam anena yat tadā ārya-putrasya pratyaya-kāle durlabham āsīt /

mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā ayuṣmān vardhate /

rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛtta-antaḥ syāt /

mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

śakuntalā (nāmamudrāṃ dṛṣṭvā) āryaputra idaṃ tad aṅgulīyakam / (KSak_7.25a)

(iti yathā-uktam anutiṣṭhati)

śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

rājā -- asmād aṅgulīya-upalambhāt khalu smṛtir upalabdhā /

śakuntalā -- viṣamaṃ kṛtam anena yat tadā ārya-putrasya pratyaya-kāle durlabham āsīt /

mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā ayuṣmān vardhate /

rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛtta-antaḥ syāt /

mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

rājā asmād aṅgulīyopalambhāt khalu smṛtir upalabdhā / (KSak_7.25a)

(iti yathā-uktam anutiṣṭhati)

śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

rājā -- asmād aṅgulīya-upalambhāt khalu smṛtir upalabdhā /

śakuntalā -- viṣamaṃ kṛtam anena yat tadā ārya-putrasya pratyaya-kāle durlabham āsīt /

mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā ayuṣmān vardhate /

rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛtta-antaḥ syāt /

mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

śakuntalā viṣamaṃ kṛtam anena yat tadāryaputrasya pratyayakāle durlabham āsīt / (KSak_7.25a)

(iti yathā-uktam anutiṣṭhati)

śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

rājā -- asmād aṅgulīya-upalambhāt khalu smṛtir upalabdhā /

śakuntalā -- viṣamaṃ kṛtam anena yat tadā ārya-putrasya pratyaya-kāle durlabham āsīt /

mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā ayuṣmān vardhate /

rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛtta-antaḥ syāt /

mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

rājā tena hi ṛtusamavāyacihnaṃ pratipadyatāṃ latā kusumam / (KSak_7.25a5)

rājā -- tena hi ṛtu-samavāya-cihnaṃ pratipadyatāṃ latā kusumam /

śakuntalā nāsya viśvasimi / āryaputra evaitad dhārayatu / (tataḥ praviśati mātaliḥ) (KSak_7.25a6)

śakuntalā -- na asya viśvasimi / ārya-putra eva etad dhārayatu / (tataḥ praviśati mātaliḥ)

mātali diṣṭyā dharmapatnīsamāgamena putramukhadarśanena cāyuṣmān vardhate / (KSak_7.25a)

(iti yathā-uktam anutiṣṭhati)

śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

rājā -- asmād aṅgulīya-upalambhāt khalu smṛtir upalabdhā /

śakuntalā -- viṣamaṃ kṛtam anena yat tadā ārya-putrasya pratyaya-kāle durlabham āsīt /

mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā ayuṣmān vardhate /

rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛtta-antaḥ syāt /

mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

kale, p. 282

rājā abhūt saṃpāditasvāduphalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛttāntaḥ syāt / (KSak_7.25a)

(iti yathā-uktam anutiṣṭhati)

śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

rājā -- asmād aṅgulīya-upalambhāt khalu smṛtir upalabdhā /

śakuntalā -- viṣamaṃ kṛtam anena yat tadā ārya-putrasya pratyaya-kāle durlabham āsīt /

mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā ayuṣmān vardhate /

rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛtta-antaḥ syāt /

mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

mātali (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati / (KSak_7.25a)

(iti yathā-uktam anutiṣṭhati)

śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

rājā -- asmād aṅgulīya-upalambhāt khalu smṛtir upalabdhā /

śakuntalā -- viṣamaṃ kṛtam anena yat tadā ārya-putrasya pratyaya-kāle durlabham āsīt /

mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā ayuṣmān vardhate /

rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛtta-antaḥ syāt /

mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

rājā śakuntale avalambyatāṃ putraḥ / tvāṃ puraskṛtya bhagavantaṃ draṣṭum icchāmi / (KSak_7.25a0)

rājā -- śakuntale avalambyatāṃ putraḥ / tvāṃ puras-kṛtya bhagavantaṃ draṣṭum icchāmi /

śakuntalā jihremy āryaputreṇa saha gurusamīpaṃ gantum / (KSak_7.25a1)

śakuntalā -- jihremy ārya-putreṇa saha guru-samīpaṃ gantum /

rājā apy ācaritavyam abhyudayakāleṣu / ehy ehi / (KSak_7.25a2)

rājā -- apy ācaritavyam abhyudaya-kāleṣu / ehy ehi /

(sarve parikrāmanti) (tataḥ praviśaty adityā sārdham āsanastho mārīcaḥ) (ānasastho) (KSak_7.25a3)

(sarve parikrāmanti) (tataḥ praviśaty adityā sārdham āsanastho mārīcaḥ) (ānasastho)

mārīca (rājānam avalokya) dākṣāyaṇi / (KSak_7.26b1)

mārīca -- (rājānam avalokya) dākṣāyaṇi /

putrasya te raṇaśirasy ayam agrayāyī
duṣyanta ity abhihito bhuvanasya bhartā /
cāpena yasya vinivartitakarmajātam
tatkoṭimatkuliśam ābharaṇaṃ maghonaḥ // KSak_7.26

putrasya te raṇa-śirasy ayam agra-yāyī duṣyanta ity abhihito bhuvanasya bhartā / cāpena yasya vinivartita-karma-jātam tat-koṭimat-kuliśam ābharaṇaṃ maghonaḥ //

aditiḥ saṃbhāvanīyānubhāvāsya ākṛtiḥ / (KSak_7.26a4)

aditiḥ -- saṃbhāvanīya-anubhāva āsya ākṛtiḥ /

mātaliḥ āyuṣmann etau putraprītipiśunena cakṣuṣā divaikasāṃ pitarāv āyuṣmantam avalokayataḥ / tāv upasarpa / (KSak_7.26a5)

mātaliḥ -- āyuṣmann etau putra-prīti-piśunena cakṣuṣā divaikasāṃ pitarāv āyuṣmantam avalokayataḥ / tāv upasarpa /

rājā mātale / (KSak_7.27b1)

rājā -- mātale /

kale, p. 284

prāhur dvādaśadhā sthitasya munayo yat tejasaḥ kāraṇam
bhartāraṃ bhuvanatrayasya suṣuve yad yajñabhāgeśvaram /
yasminn ātmabhavaḥ paro 'pi puruṣaś cakre bhavāyāspadam
dvandvaṃ dakṣamarīcisaṃbhavam idaṃ tat sraṣṭur ekāntaram // KSak_7.27

prāhur dvādaśadhā sthitasya munayo yat tejasaḥ kāraṇam bhartāraṃ bhuvana-trayasya suṣuve yad yajña-bhāga-īśvaram / yasminn ātma-bhavaḥ paro 'pi puruṣaś cakre bhavāyā aspadam dvandvaṃ dakṣa-marīci-saṃbhavam idaṃ tat sraṣṭur eka-antaram //

mātali atha kim / (KSak_7.27a)

mātali -- atha kim /

rājā -- (upagamya ubhābhyām api vāsava-niyojyo duṣyantaḥ praṇamati /

mārīca -- vatsa ciraṃ jīva / pṛthivīṃ pālaya /

aditiḥ -- vatsa apratiratho bhava /

rājā (upagamyobhābhyām api vāsavaniyojyo duṣyantaḥ praṇamati / (KSak_7.27a)

mātali -- atha kim /

rājā -- (upagamya ubhābhyām api vāsava-niyojyo duṣyantaḥ praṇamati /

mārīca -- vatsa ciraṃ jīva / pṛthivīṃ pālaya /

aditiḥ -- vatsa apratiratho bhava /

mārīca vatsa ciraṃ jīva / pṛthivīṃ pālaya / (KSak_7.27a)

mātali -- atha kim /

rājā -- (upagamya ubhābhyām api vāsava-niyojyo duṣyantaḥ praṇamati /

mārīca -- vatsa ciraṃ jīva / pṛthivīṃ pālaya /

aditiḥ -- vatsa apratiratho bhava /

aditiḥ vatsa apratiratho bhava / (KSak_7.27a)

mātali -- atha kim /

rājā -- (upagamya ubhābhyām api vāsava-niyojyo duṣyantaḥ praṇamati /

mārīca -- vatsa ciraṃ jīva / pṛthivīṃ pālaya /

aditiḥ -- vatsa apratiratho bhava /

śakuntalā dārakasahitā vāṃ pādavadanaṃ karomi / (KSak_7.27a5)

śakuntalā -- dāraka-sahitā vāṃ pāda-vadanaṃ karomi /

mārīca vatse / (KSak_7.28b1)

mārīca -- vatse /

ākhaṇḍalasamo bhartā jayantapratimaḥ sutaḥ /
āśīr anyā na te yogyā paulomīsadṛśī bhava // KSak_7.28

ākhaṇḍala-samo bhartā jayanta-pratimaḥ sutaḥ / āśīr anyā na te yogyā paulomī-sadṛśī bhava //

kale, p. 286

aditi jāte bhartur bahumatā bhava / ayaṃ ca dīrghāyur vatsaka ubhayakulanandano bhavatu / upaviśata / (sarve prajāpatim abhita upaviśanti) (KSak_7.28a6)

aditi -- jāte bhartur bahu-matā bhava / ayaṃ ca dīrgha-āyur vatsaka ubhaya-kula-nandano bhavatu / upaviśata / (sarve prajā-patim abhita upaviśanti)

mārīca (ekaikaṃ nirdiśan) (KSak_7.29b1)

mārīca -- (eka-ekaṃ nirdiśan)

diṣṭyā śakuntalā sādhvī sadapatyam idaṃ bhavān /
śraddhā vittaṃ vidhiś ceti tritayaṃ tat samāgatam // KSak_7.29

diṣṭyā śakuntalā sādhvī sad-apatyam idaṃ bhavān / śraddhā vittaṃ vidhiś ca iti tritayaṃ tat samāgatam //

rājā bhagavan / prāgabhipretasiddhiḥ / paścāddarśanam / ato 'pūrvaḥ khalu vo 'nugrahaḥ / kutaḥ / (KSak_7.30b1)

rājā -- bhagavan / prāg-abhipreta-siddhiḥ / paścād-darśanam / ato 'pūrvaḥ khalu vo 'nugrahaḥ / kutaḥ /

udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk+tadanantaraṃ payaḥ /
nimittanaimittikayor ayaṃ kramas tava prasādasya puras tu saṃpadaḥ // KSak_7.30

udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghana-udayaḥ prāk+tad-anantaraṃ payaḥ / nimitta-naimittikayor ayaṃ kramas tava prasādasya puras tu saṃpadaḥ //

mātaliḥ evaṃ vidhātāraḥ prasīdanti / (KSak_7.30a)

mātaliḥ -- evaṃ vidhātāraḥ prasīdanti /

rājā bhagavann imām ājñākarīṃ vo gāndharveṇa vivāhavidhinopayamya kasyacit kālasya bandhubhir ānītāṃ smṛtiśaithilyāt pratyādiśann aparāddho 'smi tatrabhavato yuṣmatsagotrasya kaṇvasya / paścād aṅgulīyakadarśanād ūḍhapūrvā tadduhitaram avagato 'ham / tac citram iva me pratibhāti / (KSak_7.31b1)

rājā -- bhagavann imām ājñā-karīṃ vo gāndharveṇa vivāha-vidhina ūpayamya kasyacit kālasya bandhubhir ānītāṃ smṛti-śaithilyāt pratyādiśann aparāddho 'smi tatra-bhavato yuṣmat-sagotrasya kaṇvasya / paścād aṅgulīyaka-darśanād ūḍha-pūrvā tad-duhitaram avagato 'ham / tac citram iva me pratibhāti /

yathā gajo neti samakṣarūpe tasminn apakrāmati saṃśayaḥ syāt /
padāni dṛṣṭvā tu bhavet pratītis tathāvidho me manaso vikāraḥ // KSak_7.31

yathā gajo na iti samakṣa-rūpe tasminn apakrāmati saṃśayaḥ syāt / padāni dṛṣṭvā tu bhavet pratītis tathā-vidho me manaso vikāraḥ //

kale, p. 288

mārīca vatsa alam ātmāparādhaśaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām / (KSak_7.31a)

mārīca -- vatsa alam ātma-aparādha-śaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām /

rājā -- avahito 'smi /

mārīca -- yadā eva apsaras-tīrtha-avataraṇāt pratyakṣa-vaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī saha-dharma-cāriṇītvayā pratyādiṣṭā na anyatha īti / sa ca ayam aṅgulīyaka-darśana-avasānaḥ /

rājā -- (sa-ucchvāsam) eṣa vacanīyān mukto 'smi /

rājā avahito 'smi / (KSak_7.31a)

mārīca -- vatsa alam ātma-aparādha-śaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām /

rājā -- avahito 'smi /

mārīca -- yadā eva apsaras-tīrtha-avataraṇāt pratyakṣa-vaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī saha-dharma-cāriṇītvayā pratyādiṣṭā na anyatha īti / sa ca ayam aṅgulīyaka-darśana-avasānaḥ /

rājā -- (sa-ucchvāsam) eṣa vacanīyān mukto 'smi /

mārīca yadā evāpsarastīrthāvataraṇāt pratyakṣavaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī sahadharmacāriṇītvayā pratyādiṣṭā nānyatheti / sa cāyam aṅgulīyakadarśanāvasānaḥ / (KSak_7.31a)

mārīca -- vatsa alam ātma-aparādha-śaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām /

rājā -- avahito 'smi /

mārīca -- yadā eva apsaras-tīrtha-avataraṇāt pratyakṣa-vaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī saha-dharma-cāriṇītvayā pratyādiṣṭā na anyatha īti / sa ca ayam aṅgulīyaka-darśana-avasānaḥ /

rājā -- (sa-ucchvāsam) eṣa vacanīyān mukto 'smi /

rājā (socchvāsam) eṣa vacanīyān mukto 'smi / (KSak_7.31a)

mārīca -- vatsa alam ātma-aparādha-śaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām /

rājā -- avahito 'smi /

mārīca -- yadā eva apsaras-tīrtha-avataraṇāt pratyakṣa-vaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī saha-dharma-cāriṇītvayā pratyādiṣṭā na anyatha īti / sa ca ayam aṅgulīyaka-darśana-avasānaḥ /

rājā -- (sa-ucchvāsam) eṣa vacanīyān mukto 'smi /

śakuntalā (svagatam) diṣṭyākāraṇapratyādeśī nāryaputraḥ / na punaḥ śaptam ātmānaṃ smarāmi / athavā prāpto mayā sa hi śāpo virahaśūnyahṛdayayā na viditaḥ / ataḥ sakhībhyāṃ saṃdiṣṭāsmi bhartur aṅgulīyakaṃ darśayitavyam iti / (KSak_7.31a5)

śakuntalā -- (sva-gatam) diṣṭya ākāraṇa-pratyādeśī nā arya-putraḥ / na punaḥ śaptam ātmānaṃ smarāmi / athavā prāpto mayā sa hi śāpo viraha-śūnya-hṛdayayā na viditaḥ / ataḥ sakhībhyāṃ saṃdiṣṭa āsmi bhartur aṅgulīyakaṃ darśayitavyam iti /

mārīca vatse caritārthāsi / tad idānīṃ sahadharmacāriṇaṃ prati na tvayā manyuḥ kāryaḥ / paśya / (KSak_7.32b1)

mārīca -- vatse carita-artha āsi / tad idānīṃ saha-dharma-cāriṇaṃ prati na tvayā manyuḥ kāryaḥ / paśya /

śāpād asi pratihatā smṛtirodharūkṣe bhartary apetatamasi prabhutā tava eva /
chāyā na mūrchati malopahataprasāde śuddhe tu darpaṇatale sulabhāvakāśā // KSak_7.32

śāpād asi pratihatā smṛti-rodha-rūkṣe bhartary apeta-tamasi prabhutā tava eva / chāyā na mūrchati mala-upahata-prasāde śuddhe tu darpaṇa-tale sulabha-avakāśā //

kale, p. 290

rājā yathā āha bhagavān / (KSak_7.32a)

rājā -- yathā āha bhagavān /

mārīca -- vatsa kaccid abhinanditas tvayā vidhivad asmābhir anuṣṭhita-jāta-karmā putra eṣa śākuntaleyaḥ /

rājā -- bhagavann atra khalu me vaṃśa-pratiṣṭhā / (iti bālaṃ hastena gṛhṇāti)

mārīca vatsa kaccid abhinanditas tvayā vidhivad asmābhir anuṣṭhitajātakarmā putra eṣa śākuntaleyaḥ / (KSak_7.32a)

rājā -- yathā āha bhagavān /

mārīca -- vatsa kaccid abhinanditas tvayā vidhivad asmābhir anuṣṭhita-jāta-karmā putra eṣa śākuntaleyaḥ /

rājā -- bhagavann atra khalu me vaṃśa-pratiṣṭhā / (iti bālaṃ hastena gṛhṇāti)

rājā bhagavann atra khalu me vaṃśapratiṣṭhā / (iti bālaṃ hastena gṛhṇāti) (KSak_7.32a)

rājā -- yathā āha bhagavān /

mārīca -- vatsa kaccid abhinanditas tvayā vidhivad asmābhir anuṣṭhita-jāta-karmā putra eṣa śākuntaleyaḥ /

rājā -- bhagavann atra khalu me vaṃśa-pratiṣṭhā / (iti bālaṃ hastena gṛhṇāti)

mārīca tathābhāvinam enaṃ cakravartinam avagacchatu bhavān / paśya / (KSak_7.33b1)

mārīca -- tathā-bhāvinam enaṃ cakra-vartinam avagacchatu bhavān / paśya /

rathenānuddhātastimitagatinā tīrṇajaladhiḥ
purā saptadvīpāṃ jayati vasudhām apratirathaḥ /
ihāyaṃ sattvānāṃ prasabhadamanāt sarvadamanaḥ
punar yāsyaty ākhyāṃ bharata il lokasya bharaṇāt // KSak_7.33

rathena anuddhāta-stimita-gatinā tīrṇa-jaladhiḥ purā sapta-dvīpāṃ jayati vasudhām apratirathaḥ / iha ayaṃ sattvānāṃ prasabha-damanāt sarva-damanaḥ punar yāsyaty ākhyāṃ bharata il lokasya bharaṇāt //

rājā bhagavatā kṛtasaṃskāre sarvam asmin vayam āśāsmahe / (KSak_7.33a)

rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā iha eva upacarantī tiṣṭhati /

śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /

mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

śiṣya -- bhagavann ayam asmi /

mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīta īti /

śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

aditi bhagavann asyā duhitṛmanorathasaṃpatteḥ kaṇvo 'pi tāvatśrutavistāraḥ kriyatām / duhitṛvatsalā menakā ihaiva upacarantī tiṣṭhati / (KSak_7.33a)

rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā iha eva upacarantī tiṣṭhati /

śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /

mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

śiṣya -- bhagavann ayam asmi /

mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīta īti /

śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

śakuntalā (ātmagatam) manorathaḥ khalu me bhaṇito bhagavatyā / (KSak_7.33a)

rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā iha eva upacarantī tiṣṭhati /

śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /

mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

śiṣya -- bhagavann ayam asmi /

mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīta īti /

śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

kale, p. 292

mārīca tapaḥprabhavāt pratyakṣaṃ sarvam eva tatrabhavataḥ / (KSak_7.33a)

rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā iha eva upacarantī tiṣṭhati /

śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /

mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

śiṣya -- bhagavann ayam asmi /

mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīta īti /

śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

rājā ataḥ khalu mama nātikruddho muniḥ / (KSak_7.33a5)

rājā -- ataḥ khalu mama na atikruddho muniḥ /

mārīca tathāpy asau priyam asmābhiḥ praṣṭavyaḥ / kaḥ ko 'tra bhoḥ / (praviśya) (KSak_7.33a6)

mārīca -- tatha āpy asau priyam asmābhiḥ praṣṭavyaḥ / kaḥ ko 'tra bhoḥ / (praviśya)

śiṣya bhagavann ayam asmi / (KSak_7.33a)

rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā iha eva upacarantī tiṣṭhati /

śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /

mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

śiṣya -- bhagavann ayam asmi /

mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīta īti /

śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

mārīca gālava idānīm eva vihāyasā gatvā mama vacanāt tatrabhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tatśāpanivṛttau smṛtimatā duṣyantena pratigṛhīteti / (KSak_7.33a)

rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā iha eva upacarantī tiṣṭhati /

śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /

mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

śiṣya -- bhagavann ayam asmi /

mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīta īti /

śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

śiṣyaḥ yad ājñāpayati bhagavān (iti niṣkrāntaḥ) (KSak_7.33a)

rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā iha eva upacarantī tiṣṭhati /

śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /

mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

śiṣya -- bhagavann ayam asmi /

mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīta īti /

śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

mārīca vatsa tvam api svāpatyadārasahitaḥ sakyur ākhaṇḍalasya ratham āruhya te rājadhānīṃ pratiṣṭhasva / (KSak_7.33a0)

mārīca -- vatsa tvam api sva-apatya-dāra-sahitaḥ sakyur ākhaṇḍalasya ratham āruhya te rāja-dhānīṃ pratiṣṭhasva /

rājā yad ājñāpayati bhagavān / (KSak_7.33a1)

rājā -- yad ājñāpayati bhagavān /

mārīca api ca / (KSak_7.34b1)

mārīca -- api ca /

tava bhavatu viḍaujāḥ prājyavṛṣṭiḥ prajāsu
tvam api vitatayajño vajriṇaṃ prīṇayasva /
yugaśataparivartān evam anyonyakṛtyair
nayatam ubhayalokānugrahaślāghanīyaiḥ // KSak_7.34

tava bhavatu viḍaujāḥ prājyavṛṣṭiḥ prajāsu tvam api vitata-yajño vajriṇaṃ prīṇayasva / yuga-śata-parivartān evam anyonya-kṛtyair nayatam ubhaya-loka-anugraha-ślāghanīyaiḥ //

rājā bhagavan yathāśakti śreyase yatiṣye / (KSak_7.34a)

rājā -- bhagavan yathā-śakti śreyase yatiṣye /

mārīca vatsa kiṃ te bhūyaḥ priyam upakaromi / (KSak_7.35b1)

mārīca -- vatsa kiṃ te bhūyaḥ priyam upakaromi /

rāja ataḥ param api priyam asti / yadīha bhagavān priyaṃ kartum icchati tarhi idam astu / (bharatavākyam) (KSak_7.35b2)

rāja ataḥ param api priyam asti / yadi iha bhagavān priyaṃ kartum icchati tarhi idam astu / (bharata-vākyam)

kale, p. 294

pravartatāṃ prakṛtihitāya pārthivaḥ
sarasvatī śrutamahatāṃ mahīyatām /
mama api ca kṣapayatu nīlalohitaḥ
punarbhavaṃ parigataśaktir ātmabhūḥ // KSak_7.35

pravartatāṃ prakṛti-hitāya pārthivaḥ sarasvatī śruta-mahatāṃ mahīyatām / mama api ca kṣapayatu nīla-lohitaḥ punar-bhavaṃ parigata-śaktir ātma-bhūḥ //

(niṣkrāntāḥ sarve) (KSak_p166715)

(niṣkrāntāḥ sarve)

iti saptamo 'ṅkaḥ /

samāptam idam abhijñāna-śākuntalaṃ nāma nāṭakam /