Kalidasa: Abhijnanasakuntalam
Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961)

Input by Muneo Tokunaga
Input finished on July 26, 1999

[The text is not proofread]


ANALYTIC TEXT (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -





athā7bhijñāna-śākuntalam /

prathamo 'ṅkaḥ --

_________________________

* yā sṛṣṭiḥ sraṣṭur ādyā vahati vidhi-hutaṃ yā havir yā ca hotrī
* ye dve kālaṃ vidhattaḥ śruti-viṣaya-guṇā yā sthitā vyāpya viśvam /
* yām āhuḥ sarva-bīja-prakṛtir iti yayā prāṇinaḥ prāṇavantaḥ
* pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ // KSak_1.1 //p.2

KSak_1.1:>1% sūtra-dhāraḥ -- ārya abhirūpa-bhūyiṣṭhā pariṣad iyam / adya khalu kāli-dāsa-grathita-vastunā
KSak_1.1:>2% navenā7bhijñāna-śākuntalā3khyena nāṭakeno7pasthātavyam asmābhiḥ / tat pratipātram ādhīyatāṃ yatnaḥ /p.6

KSak_1.1:>3% naṭī -- suvihita-prayogatayā0ryasya na kim api parihāsyate /
_________________________

KSak_1.2:<1% sūtra-dhāraḥ --
KSak_1.2:<2% ārye kathayāmi te bhūtā1rtham /

* ā paritoṣād viduṣāṃ na sādhu manye prayoga-vijñānam /
* balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // KSak_1.2 //

KSak_1.2:>1% naṭī --- ārya evam etat / anantara-karaṇīyam ārya ājñāpayatu /

_________________________

KSak_1.3:<1% sūtra-dhāraḥ -- kim anyad asyāḥ pariṣadaḥ śruti-prasādanataḥ / tad imam eva tāvad acira-pravṛttam upabhoga-kṣamaṃ grīṣma-samayam adhikṛtya gīyatām / saṃprati hi (p.8)

* subhaga-salilā1vagāhāḥ pāṭala-saṃsarga-surabhi-vana-vātāḥ /
* pracchāya-sulabha-nidrā divasāḥ pariṇāma-ramaṇīyāḥ // KSak_1.3 //

_________________________

KSak_1.4:<1% naṭī -- tathā (iti gāyati)

* īṣad-īṣac-cumbitāni bhramaraiḥ sukumāra-kesara-śikhāni /
* avataṃsayanti damamānāḥ pramadāḥ śirīṣa-kusumāni // KSak_1.4 //

KSak_1.4:>1% sūtra-dhāraḥ -- ārya sādhu gītam / aho rāga-baddha-citta-vṛttir ālikhita iva sarvato raṅgaḥ / tad idānīṃ katamat-prakaraṇam āśritya enam ārādhayāmaḥ /

KSak_1.4:>2% naṭī -- nanv ārya-miśraiḥ prathamam evā8jñaptam abhijñāna-śakuntalaṃ nāma apūrvaṃ nāṭakaṃ prayoge adhikriyatām iti /p.10

_________________________

KSak_1.5:<1% sūtra-dhāraḥ -- ārye samyag-anubhodhito 'smi / asmin kṣaṇe vismṛtaṃ khalu mayā tat / kutaḥ /

* tavā7smi gīta-rāgeṇa hāriṇā prasabhaṃ hṛtaḥ /
* eṣa rāje9va duṣyantaḥ sāraṅgeṇā7tiraṃsahā // KSak_1.5 // (iti niṣkrāntau )

KSak_1.5:>3% (prasthāvanā)

KSak_1.5:>4% (tataḥ praviśati mṛgā1nusārī saśara-cāpa-hasto rājā rathena sūtaś ca)

_________________________

KSak_1.6:<1% sūtaḥ -- (rājānaṃ mṛtaṃ cā7valokya) āyuṣman /

* kṛṣṇa-sāre dadac cakṣus tvayi cā7dhijya-kārmuke /
* mṛgā1nusāriṇaṃ sākṣāt paśyāmī7va+pinākinam // KSak_1.6 //

_________________________

KSak_1.7:<1% rājā -- sūta dūram amunā sāraṅgeṇa vayam ākṛṣṭāḥ / ayaṃ punar itānīm api (p.12)

* grīvā3bhaṅgā1bhirāmaṃ muhur anupatati syandane datta-dṛṣṭiḥ
* paścā1rdhena praviṣṭaḥ śara-patana-bhayād bhūyasā pūrva-kāyam /
* darbhair ardhā1valīḍhaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā
* paśyo7dagra-plutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // KSak_1.7 //

KSak_1.7:>1% (savismayam) tad eṣa katham anupatata eva me prayatna-prekṣaṇīyaḥ saṃvṛttaḥ /

KSak_1.7:>2% sūtaḥ -- āyuṣmann udghātinī bhūmir iti mayā raśmi-saṃyamanād rathasya mandī-kṛto vegaḥ / tena mṛga eṣa viprakṛṣṭā1ntaraḥ saṃvṛttaḥ / saṃprati sama-deśa-vartinas te na durāsado bhaviṣyati /

KSak_1.7:>3% rājā -- tena hi mucyantām abhīṣavaḥ /

_________________________

KSak_1.8:<1% sūtaḥ -- yad ājñāpayaty āyuṣmān / (ratha-vegaṃ nirūpya) āyuṣman paśya paśya /

* mukteṣu raśmiṣu nirāyata-pūrva-kāyā /
* niṣkampa-cāmara-śikhā nibhṛto3rdhva-karṇāḥ
* ātmo1ddhatair api rajobhir alaṅghanīyā /
* dhāvanty amī mṛga-javā1kṣamaye9va+rathyāḥ // KSak_1.8 //p.14

_________________________

KSak_1.9:<1% rājā -- satyam / atītya harito harīṃś ca vartante vājinaḥ / tathā hi /

* yad āloke sūkṣmaṃ vrajati sahasā tad-vipulatām
* yad ardhe vicchinnaṃ bhavati kṛta-saṃdhānam iva tat /
* prakṛṣtyā yad vakraṃ tad api sama-rekhaṃ nayanayor
* na me dūre kiṃcit kṣaṇam api na pārśve ratha-javāt // KSak_1.9 //

KSak_1.9:>1% sūta paśya enaṃ vyāpadyamānam / (iti śara-saṃdhānaṃ nāṭayati)
KSak_1.9:>2% (nepathye)
KSak_1.9:>3% bho bho rājann āśrama-mṛgo 'yaṃ na hanvavyo na hantavyaḥ /

KSak_1.9:>4% sūta -- (ākarṇyā7valokya ca) āyuṣmann asya khalu te bāṇa-pāta-vartinaḥ kṛṣṭa-sārasyā7ntare tapasvina upasthitāḥ /p.16

KSak_1.9:>5% rājā -- (sasaṃbhramam) tena hi pragṛhyantāṃ vājinaḥ /

KSak_1.9:>6% sūta -- tathā / (iti rathaṃ sthāpayati)

_________________________

KSak_1.10:<1% vaikhānasaḥ -- (hastam udyamya) rājann āśrama-mṛgo 'yaṃ na hantavyo na hantavyaḥ /

* na khalu na khalu bāṇaḥ saṃnipātyo 'yam asmin mṛduni mṛga-śarīre puṣpa-rāśāv+ivā7gniḥ /
* kva bata hariṇakānāṃ jīvitaṃ cā7tilolaṃ kva ca niśita-nipātā vajra-sārāḥ śarās te // KSak_1.10 //

_________________________

* tat sādhu-kṛta-saṃdhānaṃ pratisaṃhara sāyakam /
* ārta-trāṇāya vaḥ śastraṃ na prahartum anāgasi // KSak_1.11 //

KSak_1.11:>1% rājā -- eṣa pratisaṃhṛtaḥ (iti yatho9ktaṃ karoti)

_________________________

KSak_1.12:<1% vaikhānasaḥ -- sadṛśam etat puru-vaṃśa-pradīpasya bhavataḥ /

* janma yasya puror vaṃśe yukta-rūpam idaṃ tava /
* putram evaṃ guṇo1petaṃ cakra-vartinam āpnuhi // KSak_1.12 //

KSak_1.12:>1% itarau -- (bāhū udyamya) sarvathā cakra-vartinaṃ putram āpnuhi /
KSak_1.12:>2% (sapraṇāmam) pratigṛtītaṃ brāhmaṇa-vacanam /

_________________________

KSak_1.13:<1% vaikhānsa -- rājan samid-āharaṇāya prasthitā vayam /eṣa khalu kaṇvasya kula-pater anumālinī-tīram āśramo dṛśyate / na ced anya-kāryā1tipātaḥ praviśya pratigṛhyatām ātitheyaḥ satkāraḥ / api ca /

* ramyās tapodhanānāṃ pratihata-vighnāḥ kriyāḥ samavalokya /
* jñāsyasi kiyad-bhujo me rakṣati maurvī-kiṇā1ṅka iti // KSak_1.13 //p.18

KSak_1.13:>3% rājā -- api saṃnihito 'tra kula-patiḥ /

KSak_1.13:>4% vaikhānasa -- idānīm eva duhitaraṃ śakuntalām atithi-satkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ soma-tīrthaṃ gataḥ /

KSak_1.13:>5% rājā -- bhavatu / tām eva paśyāmi / sā khalu vidita-bhaktiṃ māṃ maharṣeḥ kariṣyati /

KSak_1.13:>6% vaikhānasa -- sādhayāmas tāvat (iti saśiṣyo niṣkrāntaḥ)

KSak_1.13:>7% rājā -- sūta codayā7śvān puṇyā3śrama-darśanena tāvad ātmānaṃ punīmahe /

KSak_1.13:>8% sūta -- yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)

KSak_1.13:>9% rājā -- (samantād avalokya) sūta akathito 'pi jñāyata eva yathā9yam āśramā8bhogas tapo-vanasye7ti /

KSak_1.13:>10% sūta -- katham iva /

_________________________

KSak_1.14:<1% rājā -- kiṃ na paśyati bhavān / iha hi

* nīvārāḥ śuka-garbha-koṭara-mukha-bhraṣṭās tarūṇām adhaḥ
* prasnigdhāḥ kvacid iṅgudī-phāla-bhidaḥ sūcyanta evo7palāḥ /
* viśvāso1pagamād abhinna-gatayaḥ śabdaṃ sahante mṛgās
* toyā3dhāra-pathāś ca valkala-śikhā-niṣyanda-rekhā2ṅkitāḥ // KSak_1.14 //

* kulyā1mbhobhiḥ pavana-capalaiḥ śākhino dhauta-mūlā
* bhinno rāgaḥ kisalaya-rucām ājya-dhūmo1dgamena /
* ete cā7rvāg-upavana-bhuvi chinna-darbhā1ṅkurāyām
* naṣṭā1ṃśakā hariṇa-śiśavo manda-mandaṃ caranti // KSak_1.14a // p.20

KSak_1.14:>1% sūta -- sarvam upapannam /

KSak_1.14:>2% rājā -- (stokam antaraṃ gatvā) tapo-vana-nivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /

KSak_1.14:>3% sūta -- dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /

KSak_1.14:>4% rājā -- (avatīrya) sūta vinīta-veṣeṇa praveṣṭavyāni tapo-vanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyā8bharaṇāni dhanuś co7panīyā7rpayati) sūta yāvad āśrama-vāsinaḥ pratyavekṣyā7ham upāvarte tāvad ārdra-pṛṣṭhāḥ kriyantāṃ vājinaḥ /

KSak_1.14:>5% sūta -- tathā (iti niṣkrāntaḥ)

_________________________

KSak_1.15:<1% rājā -- (parikramyā7valokya ca) idam āśrama-dvāram /yāvat praviśāmi (praviśya / nimittaṃ sūcayan)

* śāntam idam āśrama-padaṃ sphurati ca bāhuḥ kutaḥ phalam ihā7sya /
* athavā bhavitavyānāṃ dvārāṇi bhavanti sarvatra // KSak_1.15 //

KSak_1.15:>1% (nepathye)
KSak_1.15:>2% ita itaḥ sakhyau /

_________________________

KSak_1./16:<1% rājā -- (karṇaṃ dattvā) aye dakṣiṇena vṛkṣa-vāṭikām ālāpa iva śrūyate / yāvad atra gacchāmi / (parikramyā7valokya ca) aye etās tapasvi-kanyakāḥ sva-pramāṇā1nurūpaiḥ secana-ghaṭair bāla-pādapebhyaḥ payo dātum ita evā7bhivartante (nipuṇaṃ nirūpya) aho madhuram āsāṃ darśanam /p.22

* śuddhā1nta-durlabham idaṃ vapur āśrama-vāsino yadi janasya /
* dūrī-kṛtāḥ khalu guṇair udyāna-latā vana-latābhiḥ // KSak_1./16 //

KSak_1.16:>1% yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ)

KSak_1.16:>2% śakuntalā -- ita itaḥ sakhyau /

KSak_1.16:>3% anasūyā -- halā śakuntale tvatto 'pi tāta-kāśyapasyā8śrama-vṛkṣakāḥ priyatare9ti tarkayāmi / yena nava-mālikā-kusuma-pelavā api tvam eteṣām ālavāla-pūraṇe niyuktā /

KSak_1.16:>4% śakuntalā -- na kevalaṃ tāta-niyoga eva / asti me sodara-sneho 'py eteṣu / (iti vṛkṣa-secanaṃ rūpayati)

_________________________

KSak_1.17:<1% rājā -- katham iyaṃ sā kaṇva-duhitā / asādhu-darśī khalu tatra-bhavān kāśyapo ya imām āśrama-dharme niyuṅkte /

* idaṃ kilā1vyāja-manoharaṃ vapus tapaḥ-kṣamaṃ sādhayituṃ ya icchati /
* dhruvaṃ sa nīlo1tpala-patra-dhārayā śamī-latāṃ chettum ṛṣir vyavasyati // KSak_1.17 //p.24

KSak_1.17:>1% bhavatu / pādapā1ntarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti)

KSak_1.17:>2% śakuntalā -- sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantritā9smi / śithilaya tāvad etat /

KSak_1.17:>3% anasūyā -- tathā / (iti śikhilayati)

KSak_1.17:>4% priyaṃvadā -- (sahāsam) atra payo-dhara-vistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase /

_________________________

KSak_1.18:<1% rājā -- kāmam ananurūpam asya vapuṣo valkalaṃ na punar alaṃkāra-śriyaṃ na puṣyati / kutaḥ

* sarasijam anuviddhaṃ śaivalenā7pi ramyam
* malinam api himā1ṃśor lakṣma lakṣmīṃ tanoti /
* iyam adhika-manojñā valkalenā7pi tanvī /
* kim iva hi madhurāṇāṃ maṇḍanaṃ nā8kṛtīnām // KSak_1.18 //

KSak_1.18:>1% śakuntalā -- (agrato 'valokya) eṣa vāte3rita-pallavā1ṅgulībhis tvarayatī7va+māṃ kesara-vṛkṣakaḥ / yāvad enaṃ saṃbhāvayāmi (iti parikrāmati)

KSak_1.18:>2% priyaṃvadā -- halā śakuntale atre7va+tāvan muhūrtaṃ tiṣṭha yāvat tvayo9pagatayā latā-sanātha iva ayaṃ kesara-vṛkṣakaḥ pratibhāti /p.26
KSak_1.18:>3% ataḥ khalu priyaṃvadā9si tvam /
_________________________

KSak_1.19:<1% rājā -- priyam api tathyam āha śakuntalāṃ priyaṃvadā / asyāḥ khalu

* adharaḥ kisalaya-rāgaḥ komala-viṭapā1nukāriṇau bāhū /
* kusumam iva lobhanīyaṃ yauvanam aṅgeṣu saṃnaddham // KSak_1.19 //

KSak_1.19:>1% anasūyā -- halā śakuntale iyaṃ svayaṃ vara-vadhūḥ saha-kārasya tvayā kṛta-nāmadheyā vana-jyotsne9ti nava-mālikā / enāṃ vismṛtā9si /

KSak_1.19:>2% śakuntalā -- tad ātmānam api vismariṣyāmi / (latām upetyā7valokya ca) halā ramaṇīye khalu kāla etasya latā-pādapa-mithunasya vyatikaraḥ saṃvṛttaḥ / nava-kusuma-yauvanā vana-jyotsnā snigdha-pallavatayo9pabhoga-kṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)

KSak_1.19:>3% priyaṃvadā -- anasūye jānāsi kiṃ śakuntalā vana-jyotsnām atimātraṃ paśyatī7ti /

KSak_1.19:>4% anasūyā -- na khalu vibhāvayāmi / kathaya /

KSak_1.19:>5% pri -- yathā vana-jyotsnā9nurūpeṇa pādapena saṃgatā api nāmai7vam aham apy ātmano 'nurūpaṃ varaṃ labheye7ti /

KSak_1.19:>6% śaku -- eṣa nūnaṃ tavā8tma-gato manorathaḥ / (iti kalaśam āvarjayati)p.28

KSak_1.19:>7% rājā -- api nāma kula-pater iyam asavarṇa-kṣetra-saṃbhavā syāt / athavā kṛtaṃ saṃdehena
_________________________

* asaṃśayaṃ kṣatra-parigraha-kṣamā yad āryam asyām abhilāṣi me manaḥ /
* satāṃ hi saṃdeha-padeṣu vastuṣu pramāṇam antaḥ-karaṇa pravṛttayaḥ // KSak_1.20 //

KSak_1.20:>1% tathā9pi tattvata enām upalabhye /

KSak_1.20:>2% śaku -- (sasaṃbhramam) ambho / salila-seka-saṃbhramo1dgato navamālikām ujjhitvā vadanaṃ me madhu-karo 'bhivartate (iti bhramara-bādhāṃ rūpayati)

_________________________

KSak_1.21:<1% rājā -- (saspṛham)

* calā1pāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīm
* rahasy ākhyāyī9va+svanasi mṛdu karṇā1ntika-caraḥ /
* karau vyādhunvatyāḥ pibasi rati-sarvasvam adharam
* vayaṃ tattvā1nveṣān madhu-kara hatās tvaṃ khalu kṛtī // KSak_1.21 //p.30

KSak_1.21:>1% na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhu-kareṇā7bhibhūyamānām /

KSak_1.21:>2% ubhe -- (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rāja-rakṣitavyāni tapo-vanāni nāma /

KSak_1.21:>3% rājā -- avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam -- (ity ardho1kte svagatam) rāja-bhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye /

KSak_1.21:>4% śaku -- (padā1ntare sthitvā /sadṛṣṭi-kṣepam) katham ito 'pi mām anusarati /p.32

_________________________

KSak_1.22:<1% rājā -- (satvaram upasṛtya) āḥ

* kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām
* ayam ācaraty avinayaṃ mugdhāsu tapasvi-kanyāsu // KSak_1.22 //

KSak_1.22:>1% (sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

KSak_1.22:>2% anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priya-sakhī madhu-kareṇā7bhibhūyamānā kātarī-bhūtā / (iti śakuntalāṃ darśayati)

KSak_1.22:>3% rājā -- (śakuntalā2bhimukho bhūtvā) api tapo vardhate /
KSak_1.22:>4% (śakuntalā sādhvasād avacanā tiṣṭhati)

KSak_1.22:>5% anasūyā -- idānīm atithi-viśeṣa-lābhena / halā śakuntale gaccho7ṭajam / phala-miśram argham upahara / idaṃ pādo1dakaṃ bhaviṣyati /

KSak_1.22:>6% rājā -- bhavatīnāṃ sūnṛtayā eva kṛtam ātithyam /

KSak_1.22:>7% priyaṃvadā -- tena hy asyāṃ prachāya-śītalāyāṃ sapta-parṇa-vedikāyāṃ muhūrtam upaviśya pariśrama-vinodaṃ karotv āryaḥ /p.34

KSak_1.22:>8% rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

KSak_1.22:>9% anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atro7paviśāmaḥ (iti sarvā upaviśanti)

KSak_1.22:>10% śaku -- (ātma-gatam) kiṃ nu khalv imaṃ prekṣya tapo-vana-virodhino vikārasya gamanīyā9smi saṃvṛttā /

KSak_1.22:>11% rājā -- (sarvā vilokya) aho sama-vayo-rūpa-ramaṇīyaṃ bhavatīnāṃ sauhārdam /

KSak_1.22:>12% pri -- (janā1ntikam) anasūye ko nu khalv eṣa catura-gambhīrā3kṛtir madhuraṃ priyam ālapan prabhāvavān iva lakṣyate /

KSak_1.22:>13% ana -- sakhi mama apy asti kautūhalam / pṛcchāmi tāvad enam
KSak_1.22:>14% (prakāśam)
KSak_1.22:>15% āryasya madhurā3lāpa-janito viśrambho māṃ mantrayate katama āryeṇa rājarṣi-vaṃśo 'laṃkriyate katamo vā viraha-paryutsuka-janaḥ kuto deśaḥ kiṃ nimittaṃ vā sukumārataro 'pi tapo-vana-gamana-pariśramasyā8tmā padam upanītaḥ /p.36

KSak_1.22:>16% śaku -- (ātma-gatam) hṛdaya mo9ttāmya / eṣā tvayā cintitāny anasūyā mantrayate /
KSak_1.22:>17% rājā --- (ātma-gatam) katham idānīm ātmānaṃ nivedayāmi kathaṃ vā0tmā1pahāraṃ karomi / bhavatu / evaṃ tāvad enāṃ vakṣye / (prakāśam) bhavati yaḥ pauraveṇa rājñā dharmā1dhikāre niyuktaḥ so 'ham avighna-kriyo2palambhāya dharmā1raṇyam idam āyātaḥ /
KSak_1.22:>18% (śakuntalā śṛṅgāra-lajjāṃ rūpayati)

KSak_1.22:>19% ana -- (ubhayor ākāraṃ viditvā / janā1ntikam) halā śakuntale yad yatrā7dya tātaḥ saṃnihito bhavet /

KSak_1.22:>20% śaku -- tataḥ kiṃ bhavet /

KSak_1.22:>21% sakhyau -- imaṃ jīvita-sarvasvenā7py atithi-viśeṣaṃ kṛtā1rthaṃ kariṣyati /

KSak_1.22:>22% śaku -- yuvām apetam / kim api hṛdaye kṛtvā matrayethe / na yuvayor vacanaṃ śroṣyāmi /p.38

KSak_1.22:>23% rājā -- vayam api tāvad bhavatyoḥ sakhī-gataṃ kim api pṛcchāmaḥ /

KSak_1.22:>24% sakkyau -- ārya anugraha ive7yam abhyarthanā /

KSak_1.22:>25% rājā -- bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaḥ / iyaṃ ca vaḥ sakhī tad ātmaje9ti katham etat /

KSak_1.22:>26% anasūyā -- śṛṇotv āryaḥ / asti ko 'pi kauśika iti gotra-nāma-dheyo mahā-prabhāvo rājarṣiḥ /

KSak_1.22:>27% rājā -- asti / śrūyate /

KSak_1.22:>28% ana -- tam āvayoḥ priya-sakhyāḥ prabhavam avagaccha / ujjhitāyāḥ śarīra-saṃvardhanā3dibhis tāta-kāśyapo 'syāḥ pitā /p.40

KSak_1.22:>29% rājā -- ujjhita-śabdena janitaṃ me kautūhalam / ā-mūlāt+śrotum icchāmi /

KSak_1.22:>30% ana -- śṛṇotv āryaḥ / gautamī-tīre purā kila tasya rājarṣer ugre tapasi vartamānasya kim api jāta-śaṅkair devair menakā nāmā1psarāḥ preṣitā niyama-vighna-kāriṇī /

KSak_1.22:>31% rājā -- asty etad anya-samādhi-bhīrutvaṃ devānām /

KSak_1.22:>32% anasūyā -- tato vasanto1dāra-samaye tasyā unmādayitṛ rūpaṃ prekṣya -- (ity ardho1kte lajjayā viramati)

KSak_1.22:>33% rājā -- parastāj jñāyata eva / sarvathā9psaraḥ-saṃbhavai9ṣā /

KSak_1.22:>34% anasūyā -- atha kim /

_________________________

KSak_1.23:<1% rājā -- upapadye /

* mānuṣīṣu kathaṃ vā syād asya rūpasya saṃbhavaḥ /
* na prabhā-taralaṃ jyotir udeti vasudhā-talāt // KSak_1.23 //

KSak_1.23:>1% (śakuntalā9dho-mukhī tiṣṭhati)

KSak_1.23:>2% rājā -- (ātma-gatam) labdhā1vakāśo me mano-rathaḥ / kiṃ tu sakhyā parihāso1dāhṛtāṃ vara-prārthanāṃ śrutvā dhṛta-dvaidhī-bhāva-kātaraṃ me manaḥ /

KSak_1.23:>3% pri -- (sasmitaṃ śakuntalāṃ vilokya nāyakā1bhimukhī bhūtvā)
KSak_1.23:>4% punar api vaktu-kāma ivā8ryaḥ /
KSak_1.23:>5% (śakuntalāṃ sakhīm aṅgulyā tarjayati)p.42

KSak_1.23:>6% rājā -- samyag upalakṣitaṃ bhavatyā / asti naḥ sac-carita-śravaṇa-lobhād anyad api praṣṭavyam /

KSak_1.23:>7% pri -- alaṃ vicārya / aniyantraṇā1nuyogas tapasvi-jano nāma /

_________________________

KSak_1.24:<1% rājā -- it sakhīṃ te jñātum icchāmi /

* vaikhānasaṃ kim anayā vratam ā-pradānād
* vyāpāra-rodhi madanasya niṣevitavyam /
* atyantam ātma-sadṛśe3kṣaṇa-vallabhābhir
* āho nivatsyati sama hariṇā1ṅganābhi // KSak_1.24 //

KSak_1.24:>1% pri -- ārya dharma-caraṇe 'pi para-vaśo 'yaṃ janaḥ / guroḥ punar asyā anurūpa-vara-pradāne saṃkalpaḥ /

_________________________

KSak_1.25:<1% rājā -- (ātma-gatam) an duravāpe9yaṃ khalu prārthanā /

* bhava hṛdaya sābhilāṣaṃ saṃprati saṃdeha nirṇayo jātaḥ /
* āśaṅkase yad agniṃ tad idaṃ sparśa-kṣamaṃ ratnam // KSak_1.25 //

KSak_1.25:>1% śaku -- (saroṣam iva) anasūye gamiṣyāmy aham /

KSak_1.25:>2% ana -- kiṃ nimittam /

KSak_1.25:>3% śaku -- imām asaṃbaddha-pralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi /p.44

KSak_1.25:>4% ana -- sakhi na yuktam akṛta-satkāram atithi-viśeṣaṃ visṛjya svachandato gamanam /
KSak_1.25:>5% (śakuntalā na kiṃcid uktvā prasthitai9va)

_________________________

KSak_1.26:<1% rājā -- (grahītum icchan nigṛhyā8tmānam / ātma-gatam) aho ceṣṭā+pratirūpikā kāmi-jana-mano-vṛttiḥ / ahaṃ hi

* anuyāsyan muni-tanayāṃ sahasā vinayena vārita-prasaraḥ /
* sthānād anuccalann api gatve9va+punaḥ pratinivṛttaḥ // KSak_1.26 //

KSak_1.26:>1% pri -- (śakuntalāṃ nirudhya) halā na te yuktaṃ gantum /

KSak_1.26:>2% śaku -- (sabhrū-bhaṅgam) kiṃ nimittam /

KSak_1.26:>3% pri -- vṛkṣa-secane dve dārayasi me / ehi tāvat / ātmānaṃ mocayitvā tato gamiṣyasi (iti balād enāṃ nivartayati)

_________________________

KSak_1.27:<1% rājā -- bhadre vṛkṣa-secanād eva pariśrāntām atra-bhavatīṃ lakṣaye / tathā hy asyāḥ (p.46)

* srastā1ṃsāv atimātra-lohita-talau bāhū ghaṭo1tkṣepaṇād adya api stana-vepathuṃ janayati śvāsaḥ pramāṇā1dhikaḥ /
* baddhaṃ karṇa-śirīṣa-rodhi vadane dharmā1mbhasāṃ jālakaṃ bandhe sraṃsini cai7ka-hasta-yamitāḥ paryākulā mūrdhajāḥ // KSak_1.27 //

KSak_1.27:>1% tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati)
KSak_1.27:>2% (ubhe nāma-mudrā2kṣarāṇy anuvācya parasparam avalokayataḥ)

KSak_1.27:>3% rājā -- alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rāja-puruṣaṃ mām avagacchatha /

KSak_1.27:>4% pri -- tena hi nā7rhaty aṅgulīyakam aṅgulī-viyogam / āryasya vacanenā7nṛṇe9dānīm eṣā / (kiṃcid vihasya) halā śakuntale mocitā9sy anukampinā0ryeṇa / athavā mahā-rājena / gacche7dānīm /

KSak_1.27:>5% śaku -- (ātma-gatam) yady ātmanaḥ prabhaviṣyāmi /
KSak_1.27:>6% (prakāśam) kā tvaṃ visraṣṭavyasya roddhavyasya vā /p.48

_________________________

KSak_1.28:<1% rājā -- (śakuntalāṃ vilokya / ātma-gatam) kiṃ nu khalu yathā vayam asyām evam iyam apy asmān prati syāt / athavā labdhā7vakāśā me prārthanā / kutaḥ /

* vācaṃ na miśrayati yady api mad-vacobhiḥ
* karṇaṃ dadāty abhimukhaṃ mayi bhāṣamāṇe /
* kāmaṃ na tiṣṭhati madā3nana-saṃmukhīnām
* bhūyiṣṭham anya-viṣayā na tu dṛṣṭir asyāḥ // KSak_1.28 //

KSak_1.28:>1% (nepathye)

_________________________

KSak_1.29:<1% bho bhos tapasvinaḥ saṃnihitās tapo-vana-sattva-rakṣāyai bhavata / pratyāsannaḥ kila mṛga yā vihārī pārthivo duṣyantaḥ /

* turaga-khura-hatas tathā hi reṇur viṭapa-viṣakta-jalā3rdra-valkaleṣu /
* patati pariṇatā1ruṇa-prakāśaḥ śalabha-samūha ivā8śrama-drumeṣu // KSak_1.29 //

api ca /

_________________________

* tīvrā3ghāta-pratihata-taru-skandha-lagnai1ka-dantaḥ
* pādā3kṛṣṭa-vratati-valayā-saṅga-saṃjāta-pāśaḥ /
* mūrto vighnas tapasa iva no bhinna-sāraṅga-yūtho
* dharmā1raṇyaṃ praviśati gajaḥ syandanā3loka-bhītaḥ // KSak_1.30 //

KSak_1.30:>1% (sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

KSak_1.30:>2% rājā -- (ātma-gatam) aho dhik paurā asmad-anveṣiṇas tapo-vanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /p.50

KSak_1.30:>3% sakhyau -- ārya anenā8raṇyaka-vṛttā1ntena paryākulāḥ smaḥ / anujānīhi na uṭaja-gamanāya /

KSak_1.30:>4% rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśrama-pīḍā yathā na bhavati tathā prayatiṣyāmahe /
KSak_1.30:>5% (sarve uttiṣṭhanti)

KSak_1.30:>6% sakhyau -- ārya asaṃbhāvitā1tithi-satkāraṃ bhūyo 'pi prekṣaṇa-nimittaṃ lajjāmahe āryaṃ vijñāpayitum /

KSak_1.30:>7% rājā -- mā mai9vam / darśanenai7va bhavatīnāṃ puraskṛto 'smi /
KSak_1.30:>8% śaku-- anasūye abhinava-kuśa-sūcyā parīkṣataṃ caraṇaṃ kurabaka-śākhā-parilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /
KSak_1.30:>9% (śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)p.52

_________________________

KSak_1.31:<1% rājā -- mandau3tsukyo 'smi nagara-gamanaṃ prati / yāvad anuyātrikān sametya nā7tidūre tapo-vanasya niveśayeyam / na khalu śaknomi śakuntalā-vyāpārād ātmānaṃ nivartayitum / mama hi

* gacchati puraḥ śarīraṃ dhāvati paścād asaṃstutaṃ cetaḥ /
* cīnā1ṃśukam iva ketoḥ prativātaṃ nīyamānasya // KSak_1.31 //

KSak_1.31:>1% (iti niṣkrāntāḥ sarve)
(prathamo 'ṅkaḥ)



**************************************************************************



dvitīyo 'ṅkaḥ

KSak_2.1:<1% (tataha praviśati viṣaṇṇo vidūṣakaḥ)

KSak_2.1:<2% vidūṣaka -- (niḥśvasya) bho disṭam / etasya mṛgayā-śīlasya rājño vayasya-bhāvena nirviṇṇo 'smi / ayaṃ mṛgo 'yaṃ vahāro 'yaṃ śārdūla iti madhyā1hne 'pi grīṣma-virala-pādapa-chāyāsu vana-rājiṣv āhiṇḍayate aṭatīto 'ṭavī / patra-saṃkara-kaṣāyāṇi kaduṣṇāni giri-nadī-jalāni pīyante / aniyata-velaṃ śūlya-māṃsa-bhūyiṣṭha āhāro bhujyate / turagā1nudhāvana-kaṇḍita-saṃdhe rātrāv api nikāmaṃ śayitavyaṃ nā7sti / tato mahaty eva pratyūṣe dāsyāḥ putraiḥ śakuni-lubdhakair vana-grahaṇa-kolāhalena pratibodhito 'smi / iyate9dānīm api pīḍā na kiṣkrāmati / tato gaṇḍasyo7pari piṇḍakaḥ saṃvṛttaḥ / hyaḥ kilā7smāsv avahīneṣu tatra bhavato mṛgā1nusāreṇā8śrama-padaṃ praviṣṭasya tāpasa-kanyakā śakuntalā mamā7dhanyatayā darśitā / sāṃprataṃ nagara-gamanāya manaḥ katham api na karoti / adya api tasya tām eva cintayato 'kṣṇoḥ prabhātam āsīt / kā gatiḥ / yāvat taṃ kṛtā3cāra-parikramaṃ paśyāmi / (iti parikramyā7valokya ca)p.54 eṣa bāṇā3sana-hastābhir yavanībhir vana-puṣpa-mālā-dhāriṇībhiḥ parivṛta ita evā8gachati priya-vayasyaḥ / bhavatu / aṅga-bhaṅga-vikala iva bhūtvā sthāsyāmi / yady evam api nāma viśramaṃ labheya / (iti daṇḍa-kāṣṭham avalambya sthitaḥ)
KSak_2.1:<3% (tataḥ praviśati yathā-nirdiṣṭa-parivāro rājā)

_________________________

KSak_2.1:<1% rājā --

* kāmaṃ priyā na sulabhā manas tu tad-bhāva-darśanā3śvāsi /
* akṛtā1rthe 'pi manasije ratim ubhaya-prārthanā kurute // KSak_2.1 //

_________________________

KSak_2.2:<1% (smitaṃ kṛtvā) evam ātmā1bhiprāya-saṃbhāvite1ṣṭa-jana-citta-vṛttiḥ prārthitā viḍambyate /p.56

* snigdhaṃ vīkṣitam anyato 'pi nayane yat prerayantyā tayā
* yātaṃ yac ca nitambayor gurutayā mandaṃ vilāsād iva /
* mā gā ity uparuddhayā yad api sā sāsūyam uktā sakhī
* sarvaṃ tat kila mat-parāyaṇam aho kāmī svatāṃ paśyati // KSak_2.2 //

KSak_2.2:>1% vidūṣaka -- (tathā-sthita eva) bho vayasya na me hasta-pādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

KSak_2.2:>2% rājā -- kuto 'yaṃ gātro1paghātaḥ /

KSak_2.2:>3% vidu -- kutaḥ kila svayam akṣy-ākulī-kṛtyā1śru-kāraṇaṃ pṛcchasi /

KSak_2.2:>4% rā -- na khalv avagacchāmi /

KSak_2.2:>5% vidu -- bho vayasya yad vetasaḥ kubja-līlāṃ viḍambayati tat kim ātmanaḥ prabhāveṇa nanu nadī-vegasya /

KSak_2.2:>6% rā -- nadī-vegas tatra kāraṇam /

KSak_2.2:>7% vidu -- mama api bhavān /

KSak_2.2:>8% rā -- katham iva /

KSak_2.2:>9% vidu -- evaṃ rāja-kāryāṇy ujjhitvai9tādṛśa ākula-pradeśe vana-cara-vṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvā-pada-samutsāraṇaiḥ saṃkṣobhita-saṃdhi-bandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / ekā9ham api tāvad viśramyatām /p.58

_________________________

KSak_2.3:<1% rājā -- (svagatam) ayaṃ cai7vam āha / mama api kāśyapa-sutām anusmṛtya mṛgayā-viklavaṃ cetaḥ / kutaḥ

* na namayitum adhijyam asmi śakto dhanur idam āhita-sāyakaṃ mṛgeṣu /
* saha-vasatim upetya yaiḥ priyāyāḥ kṛta iva mugdha-viloko1padeśaḥ // KSak_2.3 //

KSak_2.3:>1% vidu -- (rājño mukhaṃ vilokya) atra-bhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /p.60

KSak_2.3:>2% rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛd-vākyam iti sthito 'smi /

KSak_2.3:>3% vidu -- ciraṃ jīva / (iti gantum ichati)

KSak_2.3:>4% rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

KSak_2.3:>5% vidu -- ājñāpayatu bhavān /

KSak_2.3:>6% rā -- viśrāntena bhavatā mama apy ekasminn anāyāse karmaṇi sahāyena bhavitavyam /

KSak_2.3:>7% vidu -- kiṃ modaka-khādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

KSak_2.3:>8% rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /
KSak_2.3:>9% (praviśya)

KSak_2.3:>10% dauvārika -- (praṇamya) ājñāpayatu bharttā /

KSak_2.3:>11% rā -- raivataka senā-patis tāvad āhūyatām /

KSak_2.3:>12% dau -- tathā / (iti niṣkramya senā-patinā saha punaḥ praviśya) eṣa ājñā-vacano1tkaṇṭho bharte9to-datta-dṛṣṭir eva tiṣṭhati / upasarpatv āryaḥ /

_________________________

KSak_2.4:<1% seenā -- (rājānam avalokya) dṛṣṭa-doṣā api svāmini mṛgayā kevalaṃ guṇa eva saṃvṛttā / tathā hi devaḥ (p.62)

* anavarata-dhanur jyā4sphālana-krūra-pūrva ravi-kiraṇa-sahiṣṇu sveda-leśair abhinam /
* apacitam api gātraṃ vyāyatatvād alakṣyaṃ giri-cara iva nāgaḥ prāṇa-sāraṃ bibharti // KSak_2.4 //

KSak_2.4:>1% (upetya) jayatu jayatu svāmī / gṛhīta-śvā-padam araṇyam / kim anyatrā1vasthīyate /

KSak_2.4:>2% rājā -- mando1tsāhaḥ kṛto 'smi mṛgayā2pavādinā mādhavyena /

KSak_2.4:>3% senāpati -- (janāntikam) sakhe sthira-pratibandho bhava / ahaṃ tāvat svāminaś citta-vṛttim anuvartiṣye / (prakāśam) pralapatv eṣa vaidheyaḥ / nanu prabhur eva nidarśanam /
_________________________

* medaś-cheda-kṛśo1daraṃ laghu bhavaty utthāna-yogyaṃ vapuḥ
* sattvānām api lakṣyate vikṛtimac cittaṃ bhaya-krodhayoḥ /
* utkarṣaḥ sa ca dhanvināṃ yad iṣavaḥ sidhyanti lakṣye cale
* mithyā eva vyasanaṃ vadanti mṛgayām īdṛg vinodaḥ kutaḥ // KSak_2.5 //

KSak_2.5:>1% vidu -- apehi re utsāha-hetuka / atra-bhavān prakṛtim āpannaḥ / tvaṃ tāvad aṭavīto 'ṭavīm āhiṇḍamāno nara-nāsikā-lolupasya jīrṇa-ṛkṣasya kasya api mukhe patiṣyasi /p.64

_________________________

KSak_2.6:<1% rā -- bhadra senā-pate āśrama-saṃnikṛṣṭe sthitāḥ smaḥ / atas te vaco nā7bhinandāmi / adya tāvat /

* gāhantāṃ mahiṣā nipāna-salilaṃ śṛṅgair muhus tāḍitam
* chāyā-baddha-kadambakaṃ mṛga-kulaṃ romantham abhyasyatu /
* viśrabdhaṃ kriyatāṃ vahāra-tatibhir mustā-kṣatiḥ palvale
* viśrāmaṃ labhatām idaṃ ca śithitala-jyā-bandham asmad-dhanuḥ // KSak_2.6 //

KSak_2.6:>1% senāpati -- yat prabhaviṣṇave rocate /

_________________________

KSak_2.7:<1% rā -- tena hi nivartaya pūrva-gatān vana-grāhiṇaḥ / yathā na me sainikās tapo-vanam uparundhanti tathā niṣeddhavyāḥ / paśya /

* śama-pradhāneṣu tapo-dhaneṣu gūḍhaṃ hi dātā3tmakam asti tejaḥ /
* sparśā1nukūle9va sūrya-kāntās tad-anya-tejo 'bhibhavād vamanti // KSak_2.7 //

KSak_2.7:>1% senā -- yad ājñāpayati svāmī /

KSak_2.7:>2% vidu -- vidhvaṃsatāṃ te utsāha-vṛttā1ntaḥ /
KSak_2.7:>3% (niṣkrāntaḥ senā-patiḥ)p.66

KSak_2.7:>4% rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayā-veśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

KSak_2.7:>5% parijana -- yad deva ājñāpayati / (iti niṣkrāntaḥ)

KSak_2.7:>6% vidu -- kṛtaṃ bhavatā nirmakṣikam / sāṃpratam etasmin pādapa-chāyā-viracita-vitāna-sanāthe śilā-tale niṣīdatu bhavān yāvad aham api sukhā3sīno bhavāmi /

KSak_2.7:>7% rājā -- gacchā7grataḥ /

KSak_2.7:>8% vidu -- etu bhavān /
KSak_2.7:>9% (ity ubhau parikramyo7paviṣṭau )

KSak_2.7:>10% rā -- mādhavya anavāpta-cakṣuḥ phalo 'si / yena tvayā darśanīyaṃ na dṛṣṭam /

KSak_2.7:>11% vidu -- nanu bhavān agrato me vartate /

KSak_2.7:>12% rā -- sarvaḥ kāntam ātmīyaṃ paśyati / ahaṃ tu tām āśrama-lalāma-bhūtāṃ śakuntalām adhikṛtya bravīmi /p.68

KSak_2.7:>13% vidu -- (svagatam) bhavatu / asyā7vasaraṃ na dāsye /
KSak_2.7:>14% (prakāśam) bho vayasya te tāpasa-kanyakā9bhyarthanīyā dṛśyate /

_________________________

KSak_2.8:<1% rā -- sakhe na parihārye vastuni pauravāṇāṃ manaḥ pravartate /

* sura-yuvati-saṃbhavaṃ kila muner apatyaṃ tad ujjhitā1dhigatam /
* arkasyo7pari śithilaṃ cyutam iva nava-mālikā-kusumam // KSak_2.8 //

KSak_2.8:>1% vidu -- )vihasya) yathā kasya api piṇḍa-kharjūrair udvejitasya tiṇḍyām (tintiṇyām) abhilāṣo bhavet tathā strī-ratna-paribhogiṇaḥ bhavata iyam abhyarthanā /

KSak_2.8:>2% rā -- na tāvad enāṃ paśyāmi yenai7vam avādīḥ /p.70

KSak_2.8:>3% vidu -- tat khalu ramaṇīyaṃ yad bhavato 'pi vismayam utpādayati /

_________________________

KSak_2.9:<1% rā -- vayasya kiṃ bahunā /

* citre niveśye parikalpita-sattva-yogā
* rūpo1ccayena manasā vidhinā kṛtā nu /
* strī-ratna-sṛṣṭir aparā pratibhāti sā me
* dhātur vibhutvam anucintya vapuś ca tasyāḥ // KSak_2.9 //

KSak_2.9:>1% vidu -- yady evaṃ pratyādeśa idānīṃ rūpavatīnām /

_________________________

KSak_2.10:<1% rā -- idaṃ ca me manasi vartate /

* anāghrātaṃ puṣpaṃ kisalayam alūnaṃ kara-ruhair anāviddhaṃ ratnaṃ madhu navam anāsvādita-rasam /
* akhaṇḍaṃ puṣyānāṃ phalam iva ca tad-rūpam anaghaṃ na jāne bhoktāraṃ kam iha samupasthāsyati vidhiḥ // KSak_2.10 //

KSak_2.10:>1% vidu -- tena hi laghu paritrāyatām enāṃ bhavān / mā kasya api tapasvina iṅgudī-taira-cikkaṇa-śīrṣasya haste patiṣyati /p.72

KSak_2.10:>2% rā -- paravatī khalu tatra-bhavatī / na ca saṃnihito 'tra guru-janaḥ /

KSak_2.10:>3% vidu -- atha bhavantam antareṇa kīdṛśas tasyā dṛṣṭi-rāgaḥ /

_________________________

KSak_2.11:<1% rājā -- nisargād evā7pragalbhas tapasvi-kanyā-janaḥ / tathā9pi tu

* abhimukhe mayi saṃhṛtam īkṣitaṃ hasitam anya-nimita-kṛto1dayam /
* vinaya-vārita-vṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ // KSak_2.11 //

KSak_2.11:>1% vidu -- na khalu dṛṣṭa-mātrasya tavā7ṅkaṃ samārohati /

_________________________

KSak_2.12:<1% rājā -- mithaḥ prasthāne punaḥ śālīnatayā api kāmam āviṣkṛto bhāvas tatra-bhavatyā / tathā hi /p.74

* darbhā1ṅkureṇa caraṇaḥ kṣata ity akhāṇḍe tanvī sthitā katicid eva padāni gatvā /
* āsīd vivṛtta-vadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām // KSak_2.12 //

KSak_2.12:>1% vidu -- tena hi gṛhīta-pātheyo bhava / kṛtaṃ tvayo9pavanaṃ tapo-vanam iti paśyāmi /

KSak_2.12:>2% rā -- sakhe tapasvibhiḥ kaiścit parijñāto 'smi / cintaya tāvat kenā7padeśena punar āśrama-padaṃ gacchāmaḥ /

KSak_2.12:>3% vidu -- ko 'paro 'padeśo yuṣmākaṃ rājñām / nīvāra-ṣaṣṭha-bhāgam asmākam upaharantv iti /

_________________________

KSak_2.13:<1% rā -- mūrkha anyam eva bhāga-dheyam ete tapasvino nirvapanti yo ratna-rāśīn api vihāyā7bhinandyate / paśya /

* yad uttiṣṭhati varṇebhyo nṛpāṇāṃ kṣayi tat phalam /
* tapaḥ-ṣaḍ-bhāgam akṣayyaṃ dadaty āraṇyakā hi naḥ // KSak_2.13 //

KSak_2.13:>1% (nepathye)
KSak_2.13:>2% hanta siddhā1rthau svaḥ /

KSak_2.13:>3% rā -- (karṇaṃ dattvā) aye dhīra-praśānta-svarais tapasvibhir bhavitavyam /
KSak_2.13:>4% (praviśya)p.76
KSak_2.13:>5% jayatu jayatu bhartā / etau dvau ṛṣi-kumārau pratīhāra-bhūmim upasthitau /

KSak_2.13:>6% rājā -- tena hy avilambitaṃ praveśaya tau /

KSak_2.13:>7% dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣi-kumārābhyāṃ saha praviśya)
KSak_2.13:>8% (ubhau rājānaṃ vilokayataḥ)

_________________________

KSak_2.14:<1% prathamaḥ -- aho dīptimato 'pi viśvasanīyatayā9sya vapuṣaḥ / athavā upapannam etad asminn ṛṣibhyo nā7tibhinne rājani / kutaḥ

* adhyākrāntā vasatir amunā apy āśrame sarva-bhogye
* rakṣā-yogād ayam api tapaḥ pratyahaṃ saṃcinoti /
* asyā7pi dyāṃ spṛśati vaśinaś cāraṇa-dvandva-gītaḥ
* puṇyaḥ-śabdo munir iti muhuhḥ kevalaṃ rāja-pūrvaḥ // KSak_2.14 //

KSak_2.14:>1% dvitīyaḥ -- gautama ayaṃ sa balabhit sakho duṣyantaḥ /

KSak_2.14:>2% prathama -- atha kim /

_________________________

KSak_2.15:<1% dvitīyahḥ -- tena hi

* nai7tac citraṃ yad ayam udadhi-śyāma-sīmāṃ dharitrīm ekaḥ kṛtsnāṃ nagara-parigha-prāṃśu-bāhur bhunakti /p.78
* āśaṃsante samitiṣu surā baddha-vairā hi daityair asyā7dhijye dhanuṣi vijayaṃ pauruhūte ca vajre // KSak_2.15 //

KSak_2.15:>1% ubhau -- (upagamya) vijayasva rājan /

KSak_2.15:>2% rā -- (āsanād utthāya) abhivādaye bhavantau /

KSak_2.15:>3% ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

KSak_2.15:>4% rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

KSak_2.15:>5% ubhau -- vidito bhavān āśrama-sadām ihasthaḥ / tena bhavantaṃ prārthayante /

KSak_2.15:>6% rā -- kim ājñāpayanti /

KSak_2.15:>7% ubhau -- tatra-bhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi ne7ṣṭi-vighnam utpādayanti / tat katipaya-rātraṃ sārathi-dvitīyena bhavatā sanāthī-kriyatām āśrama iti /

KSak_2.15:>8% rā -- anugṛhīto 'smi /

KSak_2.15:>9% vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

KSak_2.15:>10% rā -- (smitaṃ kṛtvā) raivataka mad-vacanād ucyatāṃ sārathiḥ / sabāṇā3sanaṃ ratham upasthāpaya iti /

KSak_2.15:>11% dau -- yad deva ājñāpayati / (iti niṣkrāntaḥ)

_________________________

KSak_2.16:<1% ubhau -- (saharṣam)

* anukāriṇi pūrveṣāṃ yukta-rūpam idaṃ tvayi /
* āpannā1bhaya-satreṣu dīkṣitāḥ khalu pauravāḥ // KSak_2.16 //p.80

KSak_2.16:>1% rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

KSak_2.16:>2% ubhau -- vijayasva (iti niṣkrāntau)

KSak_2.16:>3% rā -- mādhavya apy asti śakuntalā-darśane kutūhalam /

KSak_2.16:>4% vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasa-vṛttā1ntena bindur api nā7vaśeṣitaḥ /

KSak_2.16:>5% rā -- mā bhaiṣīḥ / nanu mat-samīpe vartiṣyase /

KSak_2.16:>6% vidu -- eṣa rākṣasād rakṣito 'smi /
KSak_2.16:>7% (praviśya)

KSak_2.16:>8% dau -- sajjo ratho bhartur vijaya-prasthānam apekṣate / eṣa punar nagarād devīnāṃ jñapti-haraḥ karabhaka āgataḥ

KSak_2.16:>9% rā -- (sādaram) im ambābhiḥ preṣitaḥ /

KSak_2.16:>10% dau -- atha kim /

KSak_2.16:>11% rā -- nanu praveśyatām /

KSak_2.16:>12% dau -- tathā / (iti niṣkramya karabhakeṇa saha praviśya) eṣa bhartā / upasarpa /

KSak_2.16:>13% karabhaka -- jayatu jayatu bhartā / devy ājñāpayati / āgāmini caturtha-divase pravṛtta-pāraṇo me upavāso bhaviṣyati / tatra dīrghā3yuṣā9vaśyaṃ saṃbhāvanīye9ti /

KSak_2.16:>14% rā -- itas tapasvi-kāryam / ito guru-janā3jñā / dvayam apy anatikramaṇīyam / kim atra pratividheyam /p.82

KSak_2.16:>15% vidu -- triśaṅkur ivā7ntarā tiṣṭha /

_________________________

KSak_2.17:<1% rā -- satyam ākulī-bhūto 'smi /

* kṛtyayor bhinna-deśatvād dvaidhī-bhavati me manaḥ /
* puraḥ patihataṃ śaile srotaḥ sroto-vaho yathā // KSak_2.17 //

KSak_2.17:>1% (vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvi-kārya-vyagra-mānasaṃ mām āvedya tatra-bhavatīnāṃ putra-kṛtyam anuṣṭhātum arhati /

KSak_2.17:>2% vidu -- na khalu māṃ rakṣo-bhīrukaṃ gaṇayasi /

KSak_2.17:>3% rā -- (sasmitam) katham etad bhavati saṃbhāvyate /

KSak_2.17:>4% vidu -- yathā rājā1nujena gantavyaṃ tathā gacchāmi /

KSak_2.17:>5% rā -- nanu tapo-vano1parodhaḥ pariharaṇīya iti sarvān ānuyātrikāṃs tvayai9va saha prasthāpayāmi /

KSak_2.17:>6% vidu -- (sagarvam) tena hi yuva-rājo 'smī7dānīṃ saṃvṛttaḥ /

KSak_2.17:>7% rā -- (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmat-prārthanām antaḥ-purebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣi-gauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasa-kanyakāyāṃ mamā7bhilāṣaḥ / paśya /
_________________________

* kva vayaṃ kva parokṣa-manmatho mṛga-śāvaiḥ samam edhito janaḥ /
* parihāsa-vijalpitaṃ sakhe paramā1rthena na gṛhyatāṃ vacaḥ // KSak_2.18 //

KSak_2.18:>1% vidu -- atha kim /
KSak_2.18:>2% (iti niṣkrāntāḥ sarve)

iti dvitīyo 'ṅkaḥ /


**************************************************************************



tṛtīyo 'ṅkaḥ

KSak_3.1:<1% (tataḥ praviśati kuśān ādāya yajamāna-śiṣyaḥ)

_________________________

KSak_3.1:<1% śiṣya -- aho mahānubhāvaḥ pārthivo duṣyantaḥ / yat praviṣṭa-mātra evā8śramaṃ tatra-bhavati nirupadravāṇi naḥ karmāṇi saṃvṛttāni /

* kā kathā bāṇa-saṃdhāne jyā-śabdenai7va dūrataḥ /
* huṃkāreṇe7va dhanuṣaḥ sa hi vighnān apohati // KSak_3.1 //

KSak_3.1:>1% yāvad imān vedi-saṃstaraṇā1rthaṃ darbhān ṛtvigbhya upaharāmi / (parikramyā7valokya ca / ākāśe) priyaṃvade kasya idam uśīrā1nulepanaṃ mṛṇālavanti ca nalinī-patrāṇi nīyante / (śrutim abhinīya) kiṃ bravīṣi / ātapa-laṅghanād balavad asvasthā śakuntalā tasyāḥ śarīra-nirvāpaṇāye7ti /
KSak_3.1:>2% tarhi yatnād upacaryatām / sā khalu bhagavataḥ kaṇvasya kula-pater ucchvasitam / aham api tāvad vaitānikaṃ śānty udakam asyai gautamī-haste visarjayiṣyāmi /
KSak_3.1:>3% (iti niṣkrāntaḥ)
KSak_3.1:>4% viṣkambhakaḥ /
KSak_3.1:>5% (tataḥ praviśati kāmayamānā1vastho rājā)

KSak_3.1:>6% rājā -- (sacintaṃ niḥśvasya) p.84
_________________________

* jāne tapaso vīryaṃ sā bālā paravatī9ti me viditam /
* alam asmi tato hṛdayaṃ tathā9pi ne7daṃ nivartayitum // KSak_3.2 //

KSak_3.2:>1% (madana-bādhāṃ nirūpya) bhagavan kusumā3yudha tvayā candramasā ca viśvasanīyābhyām atisaṃdhīyate kāmi-jana-sārthaḥ / kutaḥ /
_________________________

* tava kusuma-śaratvaṃ śīta-raśmitvam indor
* dvayam idam ayathā2rthaṃ dṛśyate mad-vidheṣu /
* visṛjati hima-garbhair agnim indur mayūkhais
* tvam api kusuma-bāṇān vajra-sārī-karoṣi // KSak_3.3 //

KSak_3.3:>1% athavā /

* adya api nūnaṃ hara-kopa-vahninas tvayi jvalaty aurva ivā7mbu-rāśau /
* tvam anyathā manmatha mad-vidhānāṃ bhasmā1vaśeṣaḥ katham ittham uṣṇaḥ // KSak_3.3a // p.88

_________________________

* aniśam api makara-ketur manaor rujam āvahann abhimato me /
* yadi madirā3yata-nayanāṃ tām adhikṛtya praharatī7ti // KSak_3.4 //

KSak_3.4:>1% (sakhedaṃ parikramya) kva nu khalu saṃsthite karmaṇi sadasyair anujñātaḥ khinnam ātmānaṃ vinodayāmi /
KSak_3.4:>2% (niḥśvasya) kiṃ nu khalu me priyā-darśanād ṛte śaraṇam anyat /
KSak_3.4:>3% yāvad enām anviṣyāmi / (sūryam avalokya) imām ugrā3tapa-velāṃ prāyeṇa latā-valayavatsu mālinī-tīreṣu sasakhī-janā śakuntalā gamayati /
KSak_3.4:>4% tatrai7va tāvad gacchāmi / (parikramya saṃsparśaṃ rūpayitvā) aho pravāta-subhago 'yam uddeśaḥ /
_________________________

* śakyam aravinda-surabhiḥ kaṇa-vāhī mālinī-taraṅgāṇām /
* aṅgair anaṅga-taptair aviralam āliṅgituṃ pavanaḥ // KSak_3.5 //

KSak_3.5:>5% (parikramyā7valokya ca) asmin vetasa-parikṣipte latā-maṇḍape saṃnihitayā śakuntalayā bhavitavyam / tathā hi /
_________________________

* abnyunnatā purastād avagāḍhā jaghana-gauravāt paścāt /
* dvāre 'sya pāṇḍu-sikate pada-paṅktir dṛśyate 'bhinavā // KSak_3.6 //

KSak_3.6:>1% yāvad viṭapā1ntareṇā7valokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netra-nirvāṇam /
KSak_3.6:>2% eṣā me manoratha-priyatamā sakusumā3staraṇaṃ śilā-paṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambha-kathitāni / (iti vilokayan sthitaḥ)
KSak_3.6:>3% (tataḥ praviśati yatho2kta-vyāpārā saha sakhībhyāṃ śakuntalā) p.90

KSak_3.6:>4% sakhyau -- (upavījya / sasneham) halā śakuntare api sukhayati nalinī-patra-vātaḥ /

KSak_3.6:>5% śaku -- kiṃ vījayato māṃ sakhyau /
KSak_3.6:>6% (sakhyau viṣādaṃ nāṭayitvā parasparam avalokayataḥ)

_________________________

KSak_3.7:<1% rājā -- balavad-asvastha-śarīrā śakuntalā dṛśyate /
KSak_3.7:<2% (savitarkam) tat kim ayam ātapa-doṣaḥ syād uta yathā me manasi vartate / (sā1bhilāṣaṃ nirvarṇya) atha vā kṛtaṃ saṃdehena /

* stana-nyasto1śīraṃ praśithila-mṛṇālai1ka-valayam
* priyāyāḥ sābādhaṃ kim api kamanīyaṃ vapur idam /
* samas tāpaḥ kāmaṃ manasija-nidāgha-prasarayor
* na tu grīṣmasyai7vaṃ subhagam aparādhaṃ yuvatiṣu // KSak_3.7 // p.92

KSak_3.7:>7% priyaṃvadā -- (janā1ntikam) anasūye tasya rājarṣeḥ prathama-darśanā3rabhya paryutsuke9va śakuntalā / kiṃ nu khalv asyās tan-nimitto 'yam ātaṅko bhavet /

KSak_3.7:>8% ana -- sakhi mama apī8dṛśy āśaṅkā hṛdayasya / bhavatu / pravakṣyāmi tāvad enām (prakāśam) / sakhi praṣṭavyā9si kim api / balavān khalu te saṃtāpaḥ /

KSak_3.7:>9% śaku -- (pūrvā1rdhena śayanād utthāya) halā kiṃ vaktu-kāmā9si /

KSak_3.7:>10% ana -- halā śakuntale anabhyantare khalv āvāṃ madana-gatasya vṛttā1ntasya / kiṃ tu yādṛśī9tihāsa-bandheṣu kāmayamānānām avasthā śrūyate tādṛśīṃ tava paśyāmi /
KSak_3.7:>11% kathaya kiṃ nimittaṃ saṃtāpaḥ / vikāraṃ khalu paramā1rthato 'jñātvā9nārambha-pratīkārasya /

KSak_3.7:>12% rājā -- anasūyām apy anugato madīyas tarkaḥ / na hi svāmi-prāyeṇa me darśanam /

KSak_3.7:>13% śaku -- (ātma-gatam) balavān khalu me 'bhiniveśaḥ / idānīm api sahasai9tayor na śaknomi nivedayitum /p.94

KSak_3.7:>14% priyaṃvadā -- sakhi śakuntale suṣṭhu eṣā bhaṇati / kim ātmana ātaṅkam upekṣase / anudivasaṃ khalu parihīyase 'ṅgaiḥ / kevalaṃ lāvaṇyamayī chāyā tvāṃ na muñcati /

_________________________

KSak_3.8:<1% rājā -- avitatham āha priyaṃvadā / tathā hi

* kṣāma-kṣāma-kapolam ānanam uraḥ kāṭhinyam ukta-stanam
* madhyaḥ klāntataraḥ prakāma-vinatāv aṃsau chaviḥ pāṇḍurā /
* śocyā ca priya-darśanā ca madana-kliṣṭe9yam ālakṣyate
* patrāṇām iva śoṣaṇena marutā spṛṣṭā latā mādhavī // KSak_3.8 //

KSak_3.8:>1% śaku -- sakhi kasya vā9nyasya kathayiṣyāmi / kiṃtv āyāsayitrī9dānīṃ vāṃ bhaviṣyāmi /

KSak_3.8:>2% ubhe -- ata eva khalu nirbandha / snigdha-jana-saṃvibhaktaṃ hi duḥkhaṃ sahya-vedanaṃ bhavati / p.96

_________________________

KSak_3.9:<1% rājā --

* pṛṣṭā janena sama-duḥkha-sukhena bālā
* ne7yaṃ na vakṣyati mano-gatam ādhi-hetum /
* dṛṣṭo vivṛtya bahuśo 'py anayā satṛṣṇam
* atrā1ntare śravaṇa-kātaratāṃ gato 'smi // KSak_3.9 //

KSak_3.9:>3% śaku -- sakhi yataḥ-prabhṛti mama darśana-patham āgataḥ sa tapo-vana-rakṣitā rājarṣiḥ (ity artho1kte lajāṃ nāṭayati)

KSak_3.9:>4% ubhe -- kathayatu priya-sakhī /

KSak_3.9:>5% śaku -- tata ārabhya tadgatenā7bhilāṣeṇa etad avasthā9smi saṃvṛttā /

_________________________

KSak_3.10:<1% rājā -- (saharṣam) śrutaṃ śrotavyam /

* smara eva tāpa-hetur nirvāpayitā sa eva me jātaḥ /
* divasa ivā7bhra-śyāmas tapā1tyaye jīva-lokasya // KSak_3.10 //p.98

KSak_3.10:>1% śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyathā9vaśyaṃ siñcata me tilo1dakam /

KSak_3.10:>2% rājā -- saṃśaya-chedi vacanam /

KSak_3.10:>3% priyaṃvadā -- (janā1ntikam) anasūye dūra-gata-manmathā9kṣame9yaṃ kāla-haraṇasya /
KSak_3.10:>4% yasmin baddha-bhāvai9ṣā sa lalāma-bhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

KSak_3.10:>5% ana -- tathā yathā bhaṇasi /

KSak_3.10:>6% pri -- (prakāśam) sakhi diṣṭyā9nurūpas te 'bhiniveśaḥ / sāgaram ujjhitvā kutra vā mahā-nady avatarati / ka idānīṃ sahakāram antareṇā7timukta-latāṃ pallavitāṃ sahate /

KSak_3.10:>7% rājā -- kim atra citraṃ yadi viśākhe śaśā1ṅka-lekhām anuvartete /

KSak_3.10:>8% ana -- kaḥ punar upāyo bhaved yenā7vilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

KSak_3.10:>9% pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

KSak_3.10:>10% ana -- katham iva /p.100/

KSak_3.10:>11% pri -- nanu sa rājarṣir asyāṃ snigdha-dṛṣṭyā sūcitā1bhilāṣa etān divasān prajāgara-kṛśo lakṣyate /

_________________________

KSak_3.11:<1% rājā -- satyam itthaṃ bhūta evā7smi / tathā hi
* idam aśiśirair antas-tāpād vivarṇam aṇī-kṛtam
* niśi niśi bhuja-nyastā1pāṅga-prasāribhir aśrubhiḥ /
* alabhilulita-jyā-ghātā1ṅkaṃ muhur maṇi-bandhanāt
* kanaka-valayaṃ srastaṃ srastaṃ mayā pratisāryate // KSak_3.11 //

KSak_3.11:>12% pri -- (vicintya) halā madana-lekho 'sya kriyatāṃ taṃ sumano-gopitaṃ kṛtvā deva-prasādasyā7padeśena tasya hastaṃ prāpayiṣyāmi /

KSak_3.11:>13% ana -- rocate me sukumāraḥ prayogaḥ kiṃ vā śakuntalā bhaṇati /

KSak_3.11:>14% śaku -- kiṃ niyogo vāṃ vikalpyate /

KSak_3.11:>15% pri -- tena hy ātmana upanyāsa-pūrvaṃ cintaya tāvat kim api lalita-pada-bandhanam /

KSak_3.11:>16% śaku -- halā cintayāmy aham / avadhīraṇā-bhīrukaṃ punar vepate me hṛdayam / p.102

_________________________

KSak_3.12:<1% rājā -- (saharṣam)

* ayaṃ sa te tiṣṭhati saṃgamo1tsuko
* viśaṅkase bhīru yato 'vadhīraṇām /
* labheta vā prārthayitā na vā śriyam
* śriyā durāpaḥ katham īpsito bhavet // KSak_3.12 //

KSak_3.12:>1% sakhyau -- ayi ātma-guṇā1vamānini ka idānīṃ śarīra-nirvāpayitrī śāradīṃ jyotsnāṃ paṭā1ntena vārayati /

KSak_3.12:>2% śaku -- (sasmitam) niyojite9dānīm asmi / (ity upaviṣṭāṃ cintayati)

_________________________

KSak_3.13:<1% rājā -- sthāne khalu vismṛta+nimeṣeṇa cakṣuṣā priyām avalokayāmi / yataḥ --

* unnamitai1ka-bhrū-latam ānanam asyāḥ padāni racayantyāḥ /
* kaṇṭakitena prathayati may anurāgaṃ kapolena // KSak_3.13 //

KSak_3.13:>3% śaku -- halā cintitaṃ mayā gīta-vastu / asaṃnihitāni punar lekhana-sādhanāni /

KSak_3.13:>4% pri -- etasmiñ śuko1dara-sukumāre nalinī-patre nakhair nikṣipta-varṇaṃ kuru /p.104

KSak_3.13:>5% śaku -- (yatho2ktaṃ rūpayitvā) halā śṛṇutam idānīṃ saṃgatā1rthaṃ na ve9ti /

KSak_3.13:>6% ubhe -- avahite svaḥ /

_________________________

KSak_3.14:<1% śaku -- (vācayati)

* tava na jāne hṛdayaṃ mama punaḥ kāmo divā api rātrāv api /
* nirghṛṇa tapati balīyas tvayi vṛtta-manorathāyā aṅgāni // KSak_3.14 //

_________________________

KSak_3.15:<1% rājā -- (sahaso9pasṛtya)

* tapati tanu-gātri madanas tvām aniśaṃ māṃ punar dahaty eva /
* glapayati yathā śaśā1ṅkaṃ na tathā hi kumudvatīṃ divasaḥ // KSak_3.15 //

KSak_3.15:>1% sakhyau -- (vilokya saharṣam utthāya) svāgatam avilambino manorathasya /
KSak_3.15:>2% (śakuntalā9bhyutthātum icchati)

_________________________

KSak_3.16:<1% rājā -- alam alam āyāsena / p.106

* saṃdaṣṭa-sukuma-śayanāny āśuktā1nta-bisa-bhaṅga-surabhīṇi /
* guru-paritāpāni na te gātrāṇy upacāram arhanti // KSak_3.16 //

KSak_3.16:>1% ana --- itaḥ śilā-talai1ka-deśam alaṃkarotu vayasyaḥ /
KSak_3.16:>2% (rājo9paviśati / śakuntalā salajjā tiṣṭhati)

KSak_3.16:>3% pri -- dvayor api yuvayor anyonyā1nurāgaḥ pratyakṣaḥ / sakhī-snehaḥ punar māṃ punar ukta-vādinīṃ karoti /

KSak_3.16:>4% rājā -- bhadre nai7tat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

KSak_3.16:>5% pri -- āpannasya viṣaya-nivāsino janasyā8rti-hareṇa rājñā bhavitavyam ity eṣa vo dharmaḥ /

KSak_3.16:>6% rājā -- nā7smāt param /

KSak_3.16:>7% pri -- tena hī7yam āvayoḥ priya-sakhī tvām uddiśya idam avasthā2ntaraṃ bhagavatā madanenā8ropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

KSak_3.16:>8% rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvathā9nugṛhīto 'smi /

KSak_3.16:>9% śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥ-pura-viraha-paryutsukasya rājarṣer uparodhena /

_________________________

KSak_3.17:<1% rājā -- sundari (p.108)

* idam ananya-parāyaṇam anyathā hṛdaya-saṃnihite hṛdayaṃ mama /
* yadi samarthayase madire3kṣaṇe madana-bāṇa-hato 'smi hataḥ punaḥ // KSak_3.17 //

KSak_3.17:>1% ana -- vayasya bahu-vallabhā rājānaḥ śrūyante / yathā nau priya-sakhī bandhu-jana-śocanīyā na bhavati tathā nirvāhaya /

_________________________

KSak_3.18:<1% rājā -- bhadre kiṃ bahunā

* parigraha-bahutve 'pi dve pratiṣṭhe kulasya me /
* samudra-rasanā co7rvī sakhī ca yuvayor iyam // KSak_3.18 //

KSak_3.18:>1% ubhe -- nirvṛte svaḥ /

KSak_3.18:>2% pri -- (sadṛṣṭi-kṣepam) anasūye eṣa ito-datta-dṛṣṭir utsuko mṛga-potako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite)

KSak_3.18:>3% śaku -- halā aśaraṇā9smi / anyatarā yuvayor āgacchatu /

KSak_3.18:>4% ubhe -- pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte)

KSak_3.18:>5% śaku -- kathaṃ gate eva /

_________________________

KSak_3.19:<1% rājā -- alam āvegena / nanv ayam ārādhayitā janas tava samīpe vartate /

* kiṃ śītalaiḥ klama-vinodibhir ārdra-vātān
* sañcārayāmi nalinī-dala-tāla-vṛntaiḥ /
* aṅke nidhāya karabho3ru yathā-sukhaṃ te
* saṃvāhayāmi caraṇāv uta padma-tāṃrau // KSak_3.19 //

KSak_3.19:>1% śaku -- na mānanīyeṣv ātmānam aparādhayiṣye / (ity utthāya gantum icchati)

_________________________

KSak_3.20:<1% rājā -- sundari anirvāṇo divasaḥ iyaṃ ca te śarīrā1vasthā /

* utsṛjya kusuma-śayanaṃ nalinī-dala-kalpita-stanā3varaṇam /
* katham ātape gamiṣyasi paribādhā-pelavair aṅgaiḥ // KSak_3.20 //

KSak_3.20:>1% (iti balād enāṃ nivartayati)

KSak_3.20:>2% śaku -- paurava rakṣa vinayam / madana-saṃtaptā api na khalv ātmanaḥ prabhavāmi /

_________________________

KSak_3.21:<1% rājā -- bhīru alaṃ guru-jana-bhayena / dṛṣṭvā te vidita-dharmā tatra-bhavān nā7tra doṣaṃ grahīṣyati kula-patiḥ / paśya /p.112

* gāndharveṇa vivāhena bahvyo rājarṣi-kanyakāḥ /
* śrūyante pariṇītās tāḥ pitṛbhiś cā7bhinanditāḥ // KSak_3.21 //


KSak_3.21:>1% śaku -- muñca tāvan mām / bhūyo 'pi sakhī-janam anumānayiṣye /

KSak_3.21:>2% rājā -- bhavatu / mokṣyāmi /

KSak_3.21:>3% śaku -- kadā /

_________________________

KSak_3.22:<1* rājā --

* aparikṣata-komalasya yāvat kusumasye7va navasya ṣaṭpadena /
* adharasya pipāsatā mayā te sadayaṃ sundari gṛhyate raso 'sya // KSak_3.22 //

KSak_3.22:>1% (iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

KSak_3.22:>2% (nepathye)
KSak_3.22:>3% cakra-vāka-vadhuke āmantrayasva saha-caram / upasthitā rajanī /

KSak_3.22:>4% śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīra-vṛttā1nto1palambhāyā8ryā gautamī ita evā8gacchati / tad viṭapā1ntarito bhava /

KSak_3.22:>5% rājā -- tathā / (ity ātmānam āvṛtya tiṣṭhati)
KSak_3.22:>6% (tataḥ praviśati pātra-hastā gautamī sakhyau ca)

KSak_3.22:>7% sakhyau -- ita ita āryā gautamī /

KSak_3.22:>8% gautamī -- (śakuntalām upetya) jāte api laghu-saṃtāpāni te 'ṅgāni /p.114

KSak_3.22:>9% śaku -- ārye asti me viśeṣaḥ /

KSak_3.22:>10% gautamī -- anena darbho1dakena nirābādham eva te śarīraṃ bhaviṣyati / (śirasi śakutalām abhyukṣya) vatse pariṇato divasaḥ / ehi uṭajam eva gacchāmaḥ / (iti prasthitāḥ)

KSak_3.22:>11% śaku -- (ātma-gatam) hṛdaya prthamam eva sukho1panate manorathe kātara-bhāvaṃ na muñcasi / sānuśaya-vighaṭitasya kathaṃ te sāṃprataṃ saṃtāpaḥ / (padā1ntare sthitvā / prakāśam) latā-valaya saṃtāpa-hāraka āmantraye tvāṃ bhūyo 'pi paribhogāya / (iti duḥkhena niṣkrāntā śakuntalā sahe7tarābhiḥ)

_________________________

KSak_3.23:<1% rājā -- (pūrva-sthānam upetya / saniḥśvāsam) aho vighnavatyaḥ prāthitā1rtha-siddhayaḥ / mahā hi

* muhur aṅguli-saṃvṛtā1dharau1ṣṭhaṃ pratiṣedhā1kṣara-viklavā1bhirāmam /
* mukham aṃsa-vivarti pakṣma-lākṣyāḥ katham apy unnamitaṃ na cumbitaṃ tu // KSak_3.23 //

KSak_3.23:>1% kva nu khalu saṃprati gacchāmi / athavā ihai7va priyā-paribhukta-mukte latā-valaye muhūrtaṃ sthāsyāmi /
KSak_3.23:>2% (sarvato 'valokya)p.116

_________________________

* tasyāḥ puṣpamayī śarīra-lulitā śayyā śilāyām iyam
* klānto manmatha-lekha eṣa nalinī-patre nakhair arpitaḥ /
* hastād bhraṣṭam idaṃ bisā3bharaṇam ity āsajyamāne3kṣaṇo
* nirgantuṃ sahasā na vetasa-gṛhāc chaknomi śūnyād api // KSak_3.24 //

_________________________

KSak_3.25:<1% (ākāśe) rājan --

* sāyaṃtane sadana-karmaṇi saṃpravṛtte
* vediṃ hutā1śanavatīṃ paritaḥ prayastāḥ /
* chāyāś caranti bahudhā bhayam ādadhānāḥ
* saṃdhyā-payoda-kapiśāḥ piśitā1śanānām // KSak_3.25 //

KSak_3.25:>1% rājā -- ayam aham āgacchāmi / (iti niṣkrāntaḥ)

tṛtīyo 'ṅkaḥ /p.118


**************************************************************************



caturtho 'dhyāyaḥ /

KSak_4.1:<1% (tataḥ praviśataḥ kusumā1vacayaṃ nāṭayantyau sakhyau /

KSak_4.1:<2% ana -- halā priyaṃvade yady api gāndharveṇa vidhinā nirvṛtta-kalyāṇā śakuntalā9nurūpa-bhartṛ-gāminī saṃvṛtte9ti nirvṛtaṃ me hṛdayaṃ tathā9py etāvac cintanīyam /

KSak_4.1:<3% pri -- katham iva /p.118

KSak_4.1:<4% ana -- adya sa rājarṣir iṣṭiṃ parisamāpya+ṛṣibhir visarjita ātmano nagaraṃ praviśyā7ntaḥ-pura-samāgata ito+gataṃ vṛttā1ntaṃ smarati vā na ve9ti /

KSak_4.1:<5% pri -- visrabdhā bhava / na tādṛśā ākṛti-viśeṣā guṇa-virodhino bhavanti / tāta idānīm imaṃ vṛttā1ntaṃ śrutvā na jāne kiṃ pratipatsyata iti /

KSak_4.1:<6% ana -- yathā9haṃ paśyāmi tathā tasyā7numataṃ bhavet /

KSak_4.1:<7% pri -- katham iva /

KSak_4.1:<8% ana -- guṇavate kanyakā pratipādanīyā ity ayaṃ tāvat prathamaḥ saṃkalpaḥ / taṃ yadi daivam eva saṃpādayati nanv aprayāsena kṛtā1rtho guru-janaḥ /

KSak_4.1:<9% pri -- (puṣpa-bhājanaṃ vilokya) sakhi avacitāni bali-karma-paryāptāni kusumāni /p.122

KSak_4.1:<10% ana -- nanu sakhyāḥ śakuntalāyāḥ saubhāgya-devatā9rcanīyā /

KSak_4.1:<11% pri -- yujyate / (iti tad eva karmā7bhinayataḥ)
KSak_4.1:<12% (nepathye)
KSak_4.1:<13% ayam ahaṃ bhoḥ /

KSak_4.1:<14% ana -- (karṇaṃ dattvā) sakhi atithīnām iva niveditam /

KSak_4.1:<15% pri -- nanū7ṭaja-saṃnihitā śakuntalā /

_________________________

KSak_4.1:<1% ana -- adya punar hṛdayenā7saṃnihitā / alam etāvadbhiḥ kusumaiḥ / (iti prasthite) (nepathye)
KSak_4.1:<2% āḥ atithi-paribhāvini --
* vicintayantī yam ananya-mānasā
* tapo-dhanaṃ vetsi na mām upasthitam /
* smariṣyati tvāṃ na sa bodhito 'pi san
* kathāṃ pramattaḥ prathamaṃ kṛtām iva // KSak_4.1 //p.122

KSak_4.1:>2% pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjā2rhe 'parāddhā śūnya-hṛdayā śakuntalā / (puro 'valokya)
KSak_4.1:>3% na khalu yasmin kasminn api / eṣa durvāsāḥ sulabha-kopo maharṣiḥ / tathā śaptvā vega-balo1tphullayā durvārayā gatyā pratinivṛttaḥ /

KSak_4.1:>4% ana -- ko 'nyo huta-vahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham argho1dakam upakalpayāmi /

KSak_4.1:>5% pri -- tathā (iti niṣkrāntā)

KSak_4.1:>6% ana -- (padā1ntare skhalitaṃ nirūpya) aho āvega-skhalitayā gatyā prabhraṣṭaṃ mamā7gra-hastāt puṣpa-bhājanam / (iti puṣpo1ccayaṃ rūpayati)
KSak_4.1:>7% (praviśya)

KSak_4.1:>8% pri -- sakhi prakṛti-vakraḥ sa kasyā7nunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

KSak_4.1:>9% ana -- (sasmitam+tasmin bahv etad api / kathaya /

KSak_4.1:>10% pri -- yadā nivartituṃ ne7cchati tadā vijñāpito mayā /
KSak_4.1:>11% bhagavan prathama iti prekṣyā7vijñāta-tapaḥ-prabhāvasya duhitṛ-janasya bhagavatai9ko 'parādho marṣayitavya iti /p.124

KSak_4.1:>12% ana -- tatas tataḥ /

KSak_4.1:>13% pri -- tato na me vacanam anyathā+bhavitum arhati kiṃ tv abhijñānā3bharaṇa-darśanena śāpo nivartiṣyata iti mantrayamāṇa evā7ntarhitaḥ /

KSak_4.1:>14% ana -- śakyam idānīm āśvasitum / asti tena rājarṣiṇā saṃprasthitena sva-nāmadheyā1ṅkitam aṅgulīyakaṃ smaraṇīyam iti svayaṃ pinaddham / tasmin svā1dhīno1pāyā śakuntalā bhaviṣyati /

KSak_4.1:>15% pri -- sakhi ehi / deva-kāryaṃ tāvad asyā nirvartayāvaḥ /
KSak_4.1:>16% (iti parikrāmataḥ)

KSak_4.1:>17% pri -- (vilokyā7nasūye paśya tāvat / vāma-hasto1pahita-vadanā ālikhite9va priya-sakhī / bhartṛ-gatayā cintayā0tmānam api nai7ṣā vibhāvayati / kiṃ punar āgantukam /

KSak_4.1:>18% ana -- priyaṃvade dvayor eva nau mukhe eṣa vṛttā1ntas tiṣṭhatu / rakṣitavyā khalu prakṛti-pelavā priya-sakhī /

KSak_4.1:>19% pri -- ko nāma uṣṇo1dakena navamālikāṃ siñcati /
KSak_4.1:>20% (iti niṣkrānte)
KSak_4.1:>21% viṣkambhakaḥ /
KSak_4.1:>22% (tataḥ praviśati supto1tthitaḥ śiṣyaḥ)

_________________________

KSak_4.2:<1% śiṣya -- velo2palakṣaṇā1rtham ādiṣṭo 'smi tatra-bhavatā pravāsād upāvṛttena kāśyapena / prakāśaṃ nirgatas tāvad avalokayāmi kiyad avaśiṣṭaṃ rajanyā iti / (parikramyā7valokya ca) hanta prabhātam / tathā hi /p.126

* yāty ekato 'sta-śikharaṃ patir oṣadhīnām
* āviṣkṛtā1ruṇa-puraḥsara ekato 'rkaḥ /
* tejo-dvayasya yugapad-vyasano1dayābhyām
* loko niyamyata ivā8tma-daśā1ntareṣu // KSak_4.2 // api ca/

_________________________

* antarhite śaśini sai9va kumudvatī me
* vṛṣṭiṃ na nandayati saṃsmaraṇīya-śobhā /
* iṣṭa-pravāsa-janitāny abalā-janasya
* duḥkhāni nūnam atimātra-suduḥsahāni // KSak_4.3 //

KSak_4.3:>1% (praviśyā7paṭī-kṣepeṇa)

KSak_4.3:>2% ana -- yady api nāma viṣaya-parāṅmukhasya janasyai7tan na viditaṃ tathā9pi tena rājñā śakuntalāyām anāryam ācaritam /

KSak_4.3:>3% śiṣya -- yāvad upasthitā homa-velāṃ gurave nivedayāmi /
KSak_4.3:>4% (iti niṣkrāntaḥ) p.128

KSak_4.3:>5% ana -- pratibuddhā api kiṃ kariṣyāmi / na ma uciteṣv api nija-karaṇīyeṣu hasta-pādaṃ prasarati / kāma idānīṃ sakāmo bhavatu yenā7satya-saṃdhe jane śuddha-hṛdayā sakhī padaṃ kāritā / athavā durvāsaḥ śāpa eṣa vikārayati /
KSak_4.3:>6% anyathā kathaṃ sa rājarṣis tādṛśāni mantrayitvai9tāvataḥ kālasya lekha-mātram api na visṛjati /
KSak_4.3:>7% tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkha-śīle tapasvi-jane ko 'bhyarthyatām / nanu sakhī-gāmī doṣa iti vyavasitā api na pārayāmi pravāsa-pratinivṛttasya tāta-kāśyapasya duṣyanta-pariṇītām āpanna-sattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /
KSak_4.3:>8% (praviśya)

KSak_4.3:>9% pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthāna-kautukaṃ nivartayitum /

KSak_4.3:>10% ana -- sakhi katham etat /p.230

KSak_4.3:>11% pri -- śṛṇu / idānīṃ sukha-śayita-pṛcchikā śakuntalā-sakāśaṃ gatā9smi /

KSak_4.3:>12% ana -- tatas tataḥ /

KSak_4.3:>13% pri -- tāvad enāṃ lajjā2vanata-mukhīṃ pariṣvajya tāta-pāśyapenai7vam abhinanditam / diṣṭyā dūmā3kulita-dṛṣṭer api yajamānasya pāvaka evā8hutiḥ patitā / vatse suśiṣya-paridattā vidye9va aśocanīyā9si saṃvṛttā / adyai7va ṛṣi-rakṣitāṃ tvāṃ bhartuḥ sakāśaṃ visarjayāmī7ti /

KSak_4.3:>14% ana -- atha kena sūcitas tāta-kāśyapasya vṛttā1ntaḥ /

KSak_4.3:>15% pri -- agni-śaraṇaṃ praviṣṭasya śarīraṃ vinā chandomayyā vāṇyā /

KSak_4.3:>16% ana -- (savismayam) katham iva /

_________________________

KSak_4.4:<1% pri -- (saṃskṛtam āśritya)

* duṣyantenā8hitaṃ tejo dadhānāṃ bhūtaye bhuvaḥ /
* avehi tanayāṃ brahmann agni-garbhāṃ śamīm iva // KSak_4.4 //

KSak_4.4:>1% ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adyai7va śakuntalā nīyata ity utkaṇṭhā-sādhāraṇaṃ paritoṣam anubhavāmi /

KSak_4.4:>2% pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /p.132
KSak_4.4:>3% tena hy etasmiṃś cūta-śākhā2valambite nāli-kera-samudgaka etan nimittam eva kālā1ntara-kṣamā nikṣiptā mayā kesara-mālikā /
KSak_4.4:>4% tad imāṃ hasta-saṃnihitāṃ kuru / yāvad aham api tasyai mṛga-rocanāṃ tīrtha-mṛttikāṃ durvā-kisalayānī7ti maṅgala-samālambhanāni viracayāmi /

KSak_4.4:>5% pri -- tathā kriyatām / (anasūyā niṣkrāntā / priyaṃvadā nāṭyena sumanaso gṛhṇāti)
KSak_4.4:>6% (nepathye) gautami ādiśyantāṃ śārṅgarava-miśrāḥ śakuntalā-nayanāya /
KSak_4.4:>7% pri - (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpura-gāmina ṛṣayaḥ śabdāyyante /
KSak_4.4:>8% (praviśya samālambhana-hastā)

KSak_4.4:>9% ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

KSak_4.4:>10% pri -- (vilokya) eṣā sūryo1daya eva śikhā-majjitā pratīṣṭa-nīvāra-hastābhiḥ svasti-vācanikābhis tāpasībhir abhinandyamānā śakuntalā tiṣṭhati / upasarpāva enām /
KSak_4.4:>11% (ity upasarpataḥ)
KSak_4.4:>12% (tataḥ praviśati yatho2ddiṣṭa-vyāpārā āsanasthā śakuntalā)

KSak_4.4:>13% tāpasīnām anyatamā -- (śakuntalāṃ prati) jāte bhartur bahumāna-sūcakaṃ mahā-devī-śabdaṃ labhasva /p.134

KSak_4.4:>14% dvitīyā -- vatse vīra-prasavinī bhava /

KSak_4.4:>15% tṛtīyā -- vatse bhartur bahumatā bhava /
KSak_4.4:>16% (ity āśiṣo dattvā gautamī-varjaṃ niṣkrāntāḥ)

KSak_4.4:>17% sakhyau -- (upasṛtya) sakhi sukha-majjanaṃ te bhavatu /

KSak_4.4:>18% śaku -- svāgataṃ me sakhyoḥ / ito niṣīdatam /
KSak_4.4:>19% ubhe (maṅgala-pātrāṇy ādāya / upaviśya) halā sajjā bhava / yāvat te maṅgala-samālambhanaṃ viracayāvaḥ /

KSak_4.4:>20% śaku -- idam api bahu mantavyam /durlabham idānīṃ me sakhī-maṇḍanaṃ bhaviṣyati / (iti bāṣpaṃ visṛjati)

KSak_4.4:>21% ubhe -- sakhi ucitaṃ na te maṅgala-kāle roditum /

KSak_4.4:>22% pri -- ābharaṇo1citaṃ rūpam āśrama-sulabhaiḥ prasādhanair viprakāryate /
KSak_4.4:>23% (praviśyo7pāyana-hastāv ṛṣi-kumārakau)

KSak_4.4:>24% ubhau -- idam alaṃkaraṇam / alaṃkriyatām atra-bhavatī /
KSak_4.4:>25% (sarvā vilokya vismitāḥ)

KSak_4.4:>26% gautamī -- vatsa nārada kuta etat / p.136

KSak_4.4:>27% prathamaḥ -- tāta-kāśyapa-prabhāvāt /

KSak_4.4:>28% gautamī -- kiṃ mānasī siddhiḥ /

_________________________

KSak_4.5:<1% dvitīyaḥ -- na khalu / śrūyatām / tatra-bhavatā vayam ājñaptāḥ śakuntalā-hetor vanaspatibhyaḥ kusumāny āhara iti / tata idānīm

* kṣaumaṃ kenacid indu-pāṇḍu taruṇā māṅgalyam āviṣkṛtam
* niṣṭhyūtaś caraṇo1pabhoga-sulabho lākṣā-rasaḥ kenacit /
* anyebhyo vana-devatā-kara-talair āparva-bhogo1tthitair
* dattāny ābharaṇāni tat-kisalayo1dbheda-pratidvandvibhiḥ // KSak_4.5 //

KSak_4.5:>29% priyaṃvadā -- (śakuntalāṃ vilokya) halā anayā9bhyupapattyā sūcitā te bhartur gehe 'nubhavitavyā rāja-lakṣmīḥ /
KSak_4.5:>30% (śakuntalā vrīḍāṃ rūpayati)

KSak_4.5:>31% prathama -- gautama ehy ehi / abhiṣeko1ttīrṇāya kāśyapāya vanaspati-sevāṃ nivedayāvaḥ /

KSak_4.5:>32% dvitīyaḥ -- tathā /
KSak_4.5:>33% (iti niṣkrāntau)

KSak_4.5:>34% sakhyau -- aye anupayukta-bhūṣaṇo 'yaṃ janaḥ / citra-karma-paricayenā7ṅgeṣu ta ābharaṇa-viniyogaṃ kurvaḥ /

KSak_4.5:>35% śaku -- jāne vāṃ naipunam /
KSak_4.5:>36% (ubhe nāṭyenā7laṃkrutaḥ)
KSak_4.5:>37% (tataḥ praviśati snāno1ttīrṇaḥ kāśyapaḥ)/p.138

_________________________

KSak_4.6:<1% kāśyaha --

* yāsyaty adya śakuntale9ti hṛdayaṃ saṃspṛṣṭam utkaṇṭhayā
* kaṇṭhaḥ stambhita-bāṣpa-vṛtti-kaluṣaś cintā-jaḍaṃ darśanam /
* vaiklavyaṃ mama tāvad īdṛśam idaṃ snehād araṇyau1kasaḥ
* pīḍyante gṛhiṇaḥ kathaṃ nu tanayā-viśleṣa-duḥkhair navaiḥ // KSak_4.6 //

KSak_4.6:>1% (iti parikrāmani)

KSak_4.6:>2% sakhyau -- halā śakuntale avasita-maṇḍanā9si / paridhatsva sāṃprataṃ kṣauma-yugalam /
KSak_4.6:>3% (śakuntalo9tthāya paridhatte)

KSak_4.6:>4% gautamī -- jāte eṣa te ānanda-parivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva /

_________________________

KSak_4.7:<1% śaku -- (savrīḍam) tāta vande /

* kāśyapa -- vatse / yayāter iva śarmiṣṭhā bhartur bahu-matā bhava /
* sutaṃ tvam api saṃrājaṃ se9va pūrum avāpnuhi // KSak_4.7 //

KSak_4.7:>5% gautamī -- bhagavān varaḥ khalv eṣaḥ / nā8śīḥ /

KSak_4.7:>6% kāśyapa -- vatse itaḥ sadyo hutān agnīn pradakṣiṇī-kuruṣva /
KSak_4.7:>7% (sarve parikrāmanti)

_________________________

KSak_4.8:<1% kāśyapa -- (ṛk-chandasā0śāste)p.140

* amī vediṃ paritaḥ kḷpta-dhiṣṇyāḥ samidvantaḥ prānta-saṃstīrṇa-darbhāḥ /
* apaghnanto duritaṃ havya-gandhair vaitānās tvāṃ bahnayaḥ pāvayantu // KSak_4.8 //

KSak_4.8:>1% pratiṣṭhasve7dānīm / (sadṛṣṭi-kṣepam) kva te śārṅgarava-miśrāḥ / (praviśya)

KSak_4.8:>2% śiṣya -- bhagavann ime smaḥ /

KSak_4.8:>3% kāśyapa -- bhaginyās te mārgam ādeśaya /

KSak_4.8:>4% śārṅgarava -- ita ito bhavatī / (sarve parikrāmanti)

_________________________

KSak_4.9:<1% kāśyapa -- bho bhoḥ saṃnihitās tapo-vana-taravaḥ /

* pātuṃ na prathamaṃ vyavasyati jalaṃ yuṣmāsv apīteṣu yā
* nā8datte priya-maṇḍanā api bhavatāṃ snehena yā pallavam /
* ādye vaḥ kusuma-prasūti-samaye yasyā bhavaty utsavaḥ
* se9yaṃ yāti śakuntalā pati-gṛhaṃ sarvair anujñāyatām // KSak_4.9 //

KSak_4.9:>5% (kokila-ravaṃ sūcayitvā)p.142
_________________________

* anumata-gamanā śakuntalā tarubhir ayaṃ vana-vāsa-bandhubhiḥ /
* paribhṛta-virutaṃ kalaṃ yathā prativacanī-kṛtam ebhir īdṛśam // KSak_4.10 //

KSak_4.10:>1% (ākāśe)
_________________________

* ramyā1ntaraḥ kamalinī-haritaiḥ sarobhiś
* chāyā-drumair niyamitā1rka-mayūkha-tāpaḥ /
* bhūyāt kuśeśaya-rajo-mṛdu-reṇur asyāḥ
* śāntā1nukūla-pavanaś ca śivaś ca panthāḥ // KSak_4.11 //

KSak_4.11:>2% (sarve savismayam ākarṇayanti)

KSak_4.11:>3% gautamī -- jāte jñāti-jana-snigdhābhir anujñāta-gamanā9si tapo-vana-devatābhiḥ / praṇama bhagavatīḥ /

KSak_4.11:>4% śaku -- (sapraṇāmaṃ parikramya / janā1ntikam) halā priyaṃvade ārya-putra-darśano1tsukāyā apy āśrama-padaṃ parityajantyā duḥkhena me caraṇau purataḥ pravartate /

_________________________

KSak_4.12:<1% pri -- na kevalaṃ tapo-vana-viraha-kātarā sakhy eva / tvayo9pasthita-viyogasya tapo-vanasya api tāvat samavasthā dṛśyate /p.144

* udgalita-darbha-kavalā mṛgyaḥ parityakta-nartanā mayūrāḥ /
* apasṛta-pāṇḍu-patrā muñcanty aśrūṇī7va latāḥ // KSak_4.12 //

KSak_4.12:>1% śaku -- (smṛtvā) tāta latā-bhaginīṃ vana-jyotsnāṃ tāvad āmantrayiṣye /

KSak_4.12:>2% kāśyapa -- avaimi te tasyāṃ sodaryā-sneham / iyaṃ tāvad dakiṣiṇena /

KSak_4.12:>3% śaku -- (upetya latām āliṅgya) vana-jyotsne cūta-saṃgatā api māṃ pratyāliṅge1to-gatābhiḥ śākhā-bāhābhiḥ /
KSak_4.12:>4% adya-prabhṛti dūra-parivartinī te khalu bhaviṣyāmi /

_________________________

KSak_4.13:<1% kāśyapa --

* saṃkalpitaṃ prathamam eva mayā tavā7rthe
* bhartāram ātma-sadṛśaṃ sukṛtair gatā tvam /
* cūtena saṃśritavatī navamālike9yam
* asyām ahaṃ tvayi ca saṃprati vīta-cintaḥ // KSak_4.13 //

KSak_4.13:>5% itaḥ panthānaṃ pratipadyasva /

KSak_4.13:>6% śaku -- (sakhyau prati) halā eṣā dvayor yuvayor haste nikṣepaḥ /

KSak_4.13:>7% sakhyau -- ayaṃ janaḥ kasya haste samarpitaḥ / (iti bāṣpaṃ viharataḥ)

KSak_4.13:>8% kāśyapa -- anasūye alaṃ ruditvā / nanu bhavatībhyām eva sthirī-kartavyā śakuntalā /p.146

KSak_4.13:>9% śaku -- tāta eṣo9ṭaja-paryanta-cāriṇī garbha-mantharā mṛga-vadhūr yadā9nagha-prasavā bhavati tadā mahyaṃ kam api priya-nivedayitṛkaṃ visarjayiṣyatha /

KSak_4.13:>10% kāśyapa -- ne7daṃ vismariṣyāmaḥ /

KSak_4.13:>11% śaku -- (gati-bhaṅgaṃ rūpayitvā) ko nu khalv eṣa nivasane me sajjate / (iti parāvartate )

_________________________

KSak_4.14:<1% kāśyapa --

* yasya tvayā vraṇa-viropaṇam iṅgudīnām
* tailaṃ nyaṣicyata mukhe kuśa-sūci-viddhe /
* śyāmāka-muṣṭi-parivardhitako jahāti
* so 'yaṃ na putra-kṛtakaḥ padavīṃ mṛgas te // KSak_4.14 //

KSak_4.14:>1% śaku -- vatsa kiṃ saha-vāsa-parityāginīṃ mām anusarasi / acira-prasūtayā jananyā vinā vardhita eva / idānīm api mayā virahitaṃ tvāṃ tātaś cintayiṣyati / nivartasva tāvat / (iti rudatī prasthitā)

_________________________

KSak_4.15:<1% kāśyapa --

* utpakṣmaṇor nayanayor uparuddha-vṛttim
* bāṣpaṃ kuru sthiratayā viratā1nubandham /
* asminn alakṣita-nato1nnata-bhūmi-bhāge
* mārge padāni khalu te viṣamī-bhavanti // KSak_4.15 //p.148

KSak_4.15:>2% śārṅgaravaḥ -- bhavagān / odakā1ntaṃ snigdho jano 'nugantavya iti śrūyate /
KSak_4.15:>3% tad idaṃ saras-tīram / atra saṃdiśya pratigantum arhati /

KSak_4.15:>4% kāśyapa -- tena hī7māṃ kṣīra-vṛkṣa-chāyām āśrayāmaḥ /
KSak_4.15:>5% (sarve parikramya sthitāḥ )

KSak_4.15:>6% kāśyapa -- (ātma-gatam) kiṃ nu khalu tatra-bhavato duṣyantasya yukta-rūpam asmābhiḥ saṃdeṣṭavyam / (iti cintayati)

KSak_4.15:>7% śaku -- (janā1ntikam) halā paśya / nalinī-patrā1ntaritam api saha-caram apaśyanty āturā cakra-vākyy aṭati duṣkaram ahaṃ karomī7ti /


________________________

KSak_4.16:<1% ana -- sakhi mai9vaṃ mantrayasva /

* eṣā api priyeṇa vinā gamayati rajanīṃ viṣāda-dīrghatarām /
* gurv api viraha-duḥkham āśā-bandhaḥ sāhayati // KSak_4.16 //

KSak_4.16:>1% kāśyapa -- śārṅgarava iti tvayā mad-vacanāt sa rājā śakuntalāṃ puras-kṛtya vaktavyaḥ /p.150

KSak_4.16:>2% śārṅgarava -- ājñāpayatu bhagavān /

_________________________

KSak_4.17:<1% kāśyapa --

* asmān sādhu vicintya saṃyama-dhanān uccaiḥ kulaṃ cā8tmanas
* tvayy asyāḥ katham apy bāndhava-kṛtāṃ sneha-pravṛttiṃ ca tām /
* sāmānya-pratipatti-pūrvakam iyaṃ dāreṣu dṛśyā tvayā
* bhāgyā3yattam ataḥ paraṃ na khalu tad-vācyaṃ vadhū-bandhubhiḥ // KSak_4.17 //

KSak_4.17:>3% śārṅgarava -- gṛhītaḥ saṃdeśaḥ /

KSak_4.17:>4% kāśyapa -- vatse tvam idānīm anuśāsanīyā9si / vanaukaso 'pi santo laukikajñā vayam /

KSak_4.17:>5% śārṅgarā -- na khalu dhimatāṃ kaścid aviṣayo nāma /

_________________________

KSak_4.18:<1% kāśyapa -- sā tvam itaḥ pati-kulaṃ prāpya --

* śuśrūṣasva gurūn kuru priya-sakhī-vṛttiṃ sapatnī-jane
* bhartṛ-viprakṛtā api roṣaṇatayā mā sma pratīpaṃ gamaḥ /
* bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyeṣv anutsekinī
* yānty evaṃ gṛhiṇī-padaṃ yuvatayo vāmāḥ kulasyā8dhayaḥ // KSak_4.18 //

KSak_4.18:>1% kathaṃ vā gautamī manyate /

KSak_4.18:>2% gau -- etāvān vadhhū-janasyo7padeśaḥ / jāte etat khalu sarvam avadhāraya / p.152

KSak_4.18:>3% kāśyapa -- vatse pariṣvajasva māṃ sakhī-janaṃ ca /

KSak_4.18:>4% śaku -- tāta ita eva kiṃ priyaṃvadā2nasūye sakhyau nivartiṣyete /

KSak_4.18:>5% kāśyapa -- vatse ime api pradeye / na yuktam anayos tatra gantum / tvayā saha gautamī yāsyati /

KSak_4.18:>6% śaku -- (pitaram āśliṣya) katham idānīṃ tātasyā7ṅkāt paribhraṣṭā malaya-taṭo1nmūlitā candana-late9va deśā1ntare jīvitaṃ dhārayiṣyāmi /

_________________________

KSak_4.19:<1% kāśyapa -- vatse kim evaṃ kātarā9si /

* abhijanavato bhartuḥ ślāghye sthitā gṛhiṇī-pade
* vibhava-gurubhiḥ kṛtyais tasya prati-kṣaṇam ākulā /
* tanayam acirāt prācī9vā7rkaṃ prasūya ca pāvanam
* mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyāmi // KSak_4.19 //

KSak_4.19:>7% (śakuntalā pitḥ pādayoḥ patati)

KSak_4.19:>8% kāśyapa -- yad icchāmi te tad astu /

KSak_4.19:>9% śaku -- (sakhyāv upetya) halā dve api māṃ samam eva pariṣvajethām /

KSak_4.19:>10% sakhyau -- (tathā kṛtvā) sakhi yadi nāma sa rājā pratyabhijñāna-mantharo bhavet tatas tasmāy idam ātma-nāmadheyā1ṅkitam aṅgulīyakaṃ darśaya /p.154

KSak_4.19:>11% śaku -- anena saṃdehena vām ākampitā9smi /

KSak_4.19:>12% sakhyau -- mā bhaiṣīḥ / atisnehaḥ pāpa-śaṅkī /

KSak_4.19:>13% śārṅgarava -- yugā1ntaram ārūḍhaḥ savitā / tvvaratām atra-bhavatī /

KSak_4.19:>14% śaku -- (āśramā1bhimukhī sthitavā) tāta kadā nu bhūyas tapo-vanaṃ prekṣiṣye /

_________________________

KSak_4./20:<1% kāśyapa -- śrūyatām /

* bhūtvā cirāya caturanta-mahī-sapatnī
* dauṣyantim apratirathaṃ tanayaṃ niveśya /
* bhartrā tad-arpita-kuṭumba-bhareṇa sārdham
* śānte kariṣyasi padaṃ punar āśrame 'smin // KSak_4./20 //

KSak_4.20:>1% gautamī -- jāte parihīyate gamana-velā / nivartaya pitaram / athavā cireṇa api punaḥ punar eṣai9vaṃ mantrayiṣyate / nivartatāṃ bhavān /

KSak_4.20:>2% kāśyapa -- vatse uparudhyate tapo 'nuṣṭhānam /

KSak_4.20:>3% śaku -- (bhūyaḥ pitaram āśliṣya+tapaś-caraṇa-pīḍitaṃ tāta-śarīram / tan mā9timātraṃ mama kṛta utkaṇṭhasva /

_________________________

KSak_4.21:<1% kāśyapa -- (saniḥśvāsam)

* śamam eṣyati mama śokaḥ kathaṃ nu vatse tvayā racita-pūrvam /
* uṭaja-dvāra-virūḍhaṃ nīvāra-baliṃ vilokayataḥ // KSak_4.21 //

KSak_4.21:>4% gaccha / śivās te panthānaḥ santu /
KSak_4.21:>5% (niṣkrāntā śakuntalā sahayāyinaś ca)

KSak_4.21:>6% sakhyau -- (śakuntalāṃ vilokya) hā dhig ghā dhik / antarhitā śakuntalā vana-rājyā /p.156

KSak_4.21:>7% kāśyapa -- (saniḥśvāsam) anasūye gatavatī vāṃ saha-cāriṇī / nigṛhya śokam anugacchataṃ māṃ prasthitam /

KSak_4.21:>8% ubhe -- tāta śakuntalā-virahitaṃ śūnyam iva tapo-vanaṃ kathaṃ praviśāvaḥ /

_________________________

KSak_4.22:<1% kāśyapa -- sneha-vṛttir evaṃ darśinī / (savimarśaṃ parikramya) hanta bhoḥ śakuntalāṃ pati-kulaṃ visṛjya labdham idānīṃ svāsthyam / kutaḥ /

* artho hi kanyā parakīya eva tām adya saṃpreṣya parigrahītuḥ /
* jāto mamā7yaṃ viśadaḥ prakāmaṃ pratyarpita-nyāsa ivā7ntar-ātmā // KSak_4.22 //

KSak_4.22:>1% (iti niṣkrāntāḥ sarve)

iti caturtho 'ṅkaḥ / p.158


**************************************************************************



pañcamo 'ṅkaḥ /

KSak_5.1:<1% (tataḥ praviśaty āsanasho rājā vidūṣakaś ca)

KSak_5.1:<2% vidu -- (karṇaṃ dattvā) bho vayasya saṃgīta-śālā1ntare 'vadhānaṃ dehi /
KSak_5.1:<3% kala-viśuddhāyā gīteḥ svara-saṃyogaḥ śrūyate / jāne tatra-bhavatī haṃsa-padikā varṇa-paricayaṃ karotī7ti /

_________________________

KSak_5.1:<1% rājā -- tūṣṇīṃ bhava / yāvad ākarṇayāmi / (ākāśe gīyate)

* abhinava-madhu-lolupas tvaṃ tathā paricumbya cūta-mañjarīm /
* kamala-vasati-mātra-nirvṛto madhu-kara vismṛto 'sy enāṃ katham // KSak_5.1 //

KSak_5.1:>2% rājā -- aho rāga-parivāhiṇī gītiḥ /

KSak_5.1:>3% vidu -- kiṃ tāvad gītyā avagato 'kṣarā1rthaḥ /

KSak_5.1:>4% rā -- (smitaṃ kṛtvā) sakṛt-kṛta-praṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya mad-vacanād ucyatāṃ haṃsa-padikā / nipuṇam upālabdhāḥ sma iti /

KSak_5.1:>5% vidu -- yad bhavān ājñāpayati / (utthāya+bho vayasya gṛhītasya tayā parakīyair hastaiḥ śikhaṇḍake tāḍyamānasyā7psarasā vīta-rāgasye7va nā7stī7dānīṃ me mokṣaḥ /
KSak_5.1:>6% rā - gaccha / nāgarika-vṛttyā saṃjñāpayai7nām /

KSak_5.1:>7% vidu -- kā gatiḥ / (iti niṣkrāntāḥ)

_________________________

KSak_5.2:<1% rā -- (ātma-gatam) kiṃ nu khalu gītam evaṃ vidhā1rtham ākarṇye7ṣṭa-jana-virahād ṛte 'pi balavad-utkaṇṭhito 'smi / athavā /

* ramyāṇi vīkṣya madhurāṃś ca niśamya śabdān paryutsuko bhavati yat sukhito 'pi jantuḥ /
* tac cetasā smarati nūnam abodha-pūrvaṃ bhāva-sthirāṇi jananā1ntara-sauhṛdāni // KSak_5.2 //

KSak_5.2:>1% (iti paryākulas tiṣṭhati)p.160

KSak_5.2:>2% (tataḥ praviśati kañcukī)

_________________________

KSak_5.3:<1% kañcukī -- aho nu khalv īdṛśīm avasthāṃ pratipanno 'smi /

* ācāra ity avahitena mayā gṛhītā
* yā vetra-yaṣṭir avarodha-gṛheṣu rājñaḥ /
* kāle gate bahu-tithe mama sai9va jātā
* prasthāna-viklava-gater avalambanā1rthā // KSak_5.3 //

KSak_5.3:>3% bho kāmaṃ dharma-kāryam anatipātyaṃ devasya / tathā9pī7dānīm eva dharmā3sanād utthitāya punar uparodha-kāri kaṇva-śiṣyā3gamanam asmai no7tsahe nivedayitum / athavā9viśramo 'yaṃ loka-tantrā1dhikāraḥ / kutaḥ /
_________________________

* bhānuḥ sakṛd yukta-turaṅga eva rātriṃ divaṃ gandha-vahaḥ prayāti /
* śeṣaḥ sadā evā8hita-bhūmi-bhāraḥ ṣaṣṭhā1ṃśa-vṛtter api dharma eṣaḥ // KSak_5.4 //

KSak_5.4:>1% yāvan niyogam anutiṣṭhāmi / (parikramyā7valokya ca) eṣa devaḥ --

_________________________

* prajāḥ prajāḥ svā iva tantrayitvā
* niṣevate śrānta-manā viviktam /
* yūthāni saṃcārya ravi-prataptaḥ
* śītaṃ divā sthānam iva dvipe1ndraḥ // KSak_5.5 //

KSak_5.5:>2% (upagamya) jayatu jayatu devaḥ / ete khalu hima-girer upatyakā1raṇya-vāsinaḥ kāśyapa-saṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /p.162

KSak_5.5:>3% rā -- (sādaram) kiṃ kāśyapa-saṃdeśa-hāriṇaḥ /

KSak_5.5:>4% kañcukī -- atha kim /

KSak_5.5:>5% rā -- tena hi mad-vacanād vijñāpyatām upādhyāha soma-rātaḥ / amūn āśrama-vāsinaḥ śrautena vidhinā satkṛtya svayam eva praveśayitum arhasī7ti / aham apy atra tapasvi-darśano1cite pradeśe sthitaḥ pratipālayāmi /

KSak_5.5:>6% kañcukī -- yad ājñāpayati devaḥ (iti niṣkrāntaḥ)

KSak_5.5:>7% rā -- (utthāya) vetravati agni-śaraṇa-mārgam ādeśaya /

KSak_5.5:>8% pratihārī -- ita ito devaḥ /

_________________________

KSak_5.6:<1% rā -- (parikrāmati / adhikāra-khedaṃ nirūpya) sarvaḥ prārthitam artham adhigamya sukhī saṃpadyate jantuḥ / rājñāṃ tu caritā1rthatā duḥkho1ttarai9va /

* autsukya-mātram avasāyayati pratiṣṭhā
* kliśnāti labdha-paripālana-vṛttir eva /
* nā7tiśramā1panayanāya yathā śramāya
* rājyaṃ sva-hasta-dhṛta-daṇḍam ivā8tapatram // KSak_5.6 // (nepathye)

_________________________

KSak_5.7:<1% vaitālikau -- vijayatāṃ devaḥ /

* prathamaḥ -- sva-sukha-nirabhilāṣaḥ khidyase loka-hetoḥ
* pratidinam athavā te vṛttir evaṃ vidhai9va /
* anubhavati hi mūrdhnā padapa tīvram uṣṇam
* śamayati paritāpaṃ chāyayā saṃśritānām // KSak_5.7 //

_________________________

KSak_5.8:<1% dvitīyaḥ --

* niyamayasi vimārga-prasthitān ātta-daṇḍaḥ
* praśamayasi vivādaṃ kalpase rakṣaṇāya /
* atanuṣu vibhaveṣu jñātayaḥ santu nāma
* tvayi tu parisamāptaṃ bandhu-kṛtya prajānām // KSak_5.8 //p.166

KSak_5.8:>1% rājā -- ete klānta-manasaḥ punar navī-kṛtāḥ smaḥ / (iti parikrāmati)

KSak_5.8:>2% pratihārī -- eṣa abhinava-saṃmārjana-saśrīkaḥ saṃnihita-homa-dhenur agni-śaraṇā1lindaḥ / ārohatu devaḥ /

_________________________

KSak_5.9:<1% rā -- (āruhya parijanā1ṃsā1valambī tiṣṭhati) vetravati kim uddiśya bhagavatā kāśyapena mat-sakāśam ṛṣayaḥ preṣitāḥ syuḥ /

* kiṃ tāvad vratinām upoḍha-tapasāṃ vighnais tapo dūṣitam
* dharmā1raṇya-careṣu kenacid uta prāṇiṣv asac-ceṣṭitam /
* āhosvit prasavo mamā7pacaritair viṣṭambhito vīrudhām
* ity ārūḍha-bahu-pratarkam aparicchedā3kulaṃ me manaḥ // KSak_5.9 //

KSak_5.9:>3% pratihārī -- sucarita-nandina ṛṣayo devaṃ sabhājayitum āgatā iti tarkayāmi /
KSak_5.9:>4% (tataḥ praviśanti gautamī sahitāḥ śakuntalāṃ puras-kṛtya munayaḥ / puraś cai7ṣāṃ kañcukī purohitaś ca)

KSak_5.9:>5% kañcukī -- ita ito bhavantaḥ /

_________________________

KSak_5.10:<1% śārṅgarava -- śāradvata /p.168

* mahā-bhāgaḥ kāmaṃ nara-patir abhinna-sthitir asau
* na kaścid varṇānām apatham apakṛṣṭo 'pi bhajate /
* tathā9pī7daṃ śaśvat-paricita-viviktena manasā /
* janā3kīrṇaṃ manye huta-vaha-parītaṃ gṛham iva // KSak_5.10 //

_________________________

KSak_5.11:<1% śāradvata -- sthāne bhavān pura-praveśād itthaṃ bhūtaḥ saṃvṛttaḥ / aham api

* abhyaktam api snātaḥ śucir aśucim iva prabuddha iva suptam /
* baddham iva svaira-gatir janam iha sukha-saṅginam avaimi // KSak_5.11 //

KSak_5.11:>1% śaku -- (nimittaṃ sūcayitvā) aho kiṃ me vāme1taran nayanaṃ visphurati /

KSak_5.11:>2% gautamī -- jāte pratihatam amaṅgalam /sukhāni te bhartṛ-kula-devatā vitarantu (iti parikrāmati)

KSak_5.11:>3% purohita -- (rājānaṃ nirdiśya+bho bhos tapasvinaḥ asāv atra-bhavān varṇā3śramāṇāṃ rakṣitā prāg eva muktā3sano vaḥ pratipālayati / paśyata enam /

_________________________

KSak_5.12:<1% śārṅgarava -- bho mahā-brāhmaṇa kāmam etad abhinandanīyaṃ tathā9pi vayam atra madhyasthāḥ / kutaḥ (p.170)

* bhavanti naṃrās taravaḥ phalā3gamair navā1mbubhir dūra-vilambino ghanāḥ /
* anuddhatāḥ sat-puruṣāḥ samṛddhibhiḥ svabhāva evai7ṣa paro1pakāriṇām // KSak_5.12 //

KSak_5.12:>1% pratīhārī -- deva prasanna-mukha-varṇā dṛśyante / jānāmi viśrabdha-kāryā ṛṣayaḥ /

_________________________

KSak_5.13:<1% rājā -- (śakuntalāṃ dṛṣṭvā) athā7tra bhavatī --

* kā svid avaguṇṭhanavatī nā7tiparisphuṭa-śarīra-lāvaṇyā /
* madhye tapodhanānāṃ kisalayam iva pāṇḍu-patrāṇām // KSak_5.13 //

KSak_5.13:>2% pratīhārī -- deva kutūhala-garbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

KSak_5.13:>3% rājā -- bhavatu / anirvarṇanīyaṃ para-kalatram /

KSak_5.13:>4% śaku -- (hastam urasi kṛtvā / ātma-gatam) hṛdaya kim evaṃ vepase / ārya-putrasya bhāvam avadhārya dhīraṃ tāvad bhava /p.172

KSak_5.13:>5% purohita -- (puro gatvā) ete vidhivad arcitās tapasvinaḥ / kaścid eṣām upādhyāya-saṃdeśaḥ / taṃ devaḥ śrotum arhati /
KSak_5.13:>6% rājā - avahito 'smi /

KSak_5.13:>7% ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

KSak_5.13:>8% rā -- sarvān abhivādaye /

KSak_5.13:>9% ṛṣayaḥ -- iṣṭena yujyasva /

KSak_5.13:>10% rā -- api nirvighna-tapaso munayaḥ /

_________________________

KSak_5.14:<1% ṛṣayaḥ --

* kuto dharma-kriyā-vighnaḥ satāṃ rakṣitari tvayi /
* tamas tapati dharmā1ṃśau katham āvir bhaviṣyati // KSak_5.14 //

KSak_5.14:>1% rā -- arthavān khalu me rāja-śabdaḥ / atha bhagavāṃl lokā1nugrahāya kuśalī kāśyapaḥ /

KSak_5.14:>2% śārṅgaravaḥ -- svādhīna-kuśalāḥ siddhimantaḥ / sa bhavantam anāmaya-praśna-pūrvakam idam āha /

KSak_5.14:>3% rā -- kim ājñāpayati bhagavān /

_________________________

KSak_5.15:<1% śā -- yan mithaḥ-samayād imāṃ madīyāṃ duhitaraṃ bhavān upāyaṃsta tan mayā prītimatā yuvayor anujñātam / kutaḥ

* tvam arhatāṃ prāgrasaraḥ smṛto 'si naḥ
* śakuntalā mūrtimatī ca satkriyā /
* samānayaṃs tulya-guṇaṃ vadhū-varam
* cirasya vācyaṃ na gataḥ prajā-patiḥ // KSak_5.15 //

KSak_5.15:>4% tad idānīm āpanna-sattve9yaṃ pratigṛhyatāṃ sahadharma-caraṇāye7ti /

_________________________

KSak_5.16:<1% gautamī -- ārya kim api vaktu-kāmā9smi / na me vacanā1vasaro 'sti / katham iti /p.174

* nā7pekṣito guru-jano 'nayā tvayā pṛṣṭo na bandhu-janaḥ /
* ekai1kasminn eva carite bhaṇāmi kim ekai1kam // KSak_5.16 //

KSak_5.16:>1% śaku -- (ātma-gatam) kiṃ nu khalv ārya-putro bhaṇati /

KSak_5.16:>2% rā -- kim idam upanyastam /

KSak_5.16:>3% śaku -- (ātma-gatam) pāvakaḥ khalu vacano1panyāsaḥ /

_________________________

KSak_5.17:<1% śā -- katham idaṃ nāma / bhavanta eva sutarāṃ loka-vṛttā1nta-niṣṇātāḥ /

* satīm api jñāti-kulai1ka-saṃśrayām
* jano 'nyathā bhartṛmatīṃ viśaṅkate /
* ataḥ samīpe pariṇetur iṣyate /
* priyā9priyā vā pramadā sva-bandhubhiḥ // KSak_5.17 //

KSak_5.17:>4% rā -- kim atra-bhavatī mayā pariṇīta-pūrvā /

KSak_5.17:>5% śaku -- (saviṣādam) hṛdaya sāṃprataṃ te āśaṅkā /

_________________________

KSak_5.18:<1% śā -- kiṃ kṛta-kārya-dveṣo dharmaṃ prati vimukhatā kṛtā1vajñā /

KSak_5.18:<2% rā -- kuto 'yam asat-kalpanā-praśnaḥ /

_________________________

KSak_5.18:<1% śā --

* mūrchanty amī vikārāḥ prāyeṇai8śvarya-matteṣu // KSak_5.18 //

KSak_5.18:>1% rā -- viśeṣeṇā7dhikṣipto 'smi /p.176

KSak_5.18:>2% gautamī -- jāte muhhūrtaṃ mā lajjasva / apaneṣyāmi tāvat te 'vaguṇṭhanam / tatas tvāṃ bhartā9bhijñāsyati /

_________________________

KSak_5.19:<1% rā -- (śakuntalāṃ nirvarṇya / ātma-gatam)

* idam upanatam evaṃ rūpam akliṣṭa-kānti
* prathama-parigṛhītaṃ syān na ve9ty avyavasyan /
* bhramara iva vibhāte kundam antas-tuṣāram
* na ca khalu parobhoktuṃ nā7pi śaknomi hātum // KSak_5.19 //

KSak_5.19:>3% (iti vicārayan sthitaḥ)

KSak_5.19:>4% pratīhārī -- (svagatam) aho dharmā1pekṣitā bhartuḥ / īdṛśaṃ nāma sukho1panataṃ rūpaṃ dṛṣṭā ko 'nyo vicārayati /

KSak_5.19:>5% śā -- bho rājan kim iti joṣam āsyate /

KSak_5.19:>6% rā -- bhos tapo-dhanāḥ cintayann api na khalu svīkaraṇam atra-bhavatyāḥ smarāmi / tat katham imām abhivyakta-sattva-lakṣaṇāṃ pratyātmānaṃ kṣetriṇam aśaṅkamānaḥ pratipatsye /

KSak_5.19:>7% śakuntalā -- (apavārya) āryasya pariṇaya eva saṃdehaḥ / kuta idānīṃ me dūrā1dhirohiṇy āśā /p.178

_________________________

KSak_5./20:<1% śār -- mā tāvat /

* kṛtā1bhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ /
* muṣṭaṃ pratigrāhayatā svam arthaṃ pātrī-kṛto dasyur ivā7si yena // KSak_5./20 //

KSak_5.20:>1% śāradvata -- śārṅgarava vimara tvam idānīm / śakuntale vaktavyam uktam asmābhiḥ / so 'yam atra-bhavān evam āha / dīyatām asmai pratyaya-prativacanam /

KSak_5.20:>2% śaku -- (apavārya) idam avasthhā2ntaraṃ gate tādṛśe 'nurāge kiṃ vā smāritena / ātme9dānīṃ me śocanīya iti vyavasitam etat / (prakāśam)
KSak_5.20:>3% paurava yuktaṃ nāma te tathā purā0śrama-pade svabhāvo1ttāna-hṛdayam imaṃ janaṃ samaya-pūrvaṃ pratārya sāṃpratam īdṛśair akṣaraiḥ pratyākhyātum /p.180

_________________________

KSak_5.21:<1% rājā -- (karṇau vidhāya) śāntaṃ pāpam /

* vyapadeśam āvilayituṃ kim īhase janam imam a pātayitum /
* kūlaṃ kaṣā iva sindhuḥ prasannam ambhas taṭa-taruṃ ca // KSak_5.21 //

KSak_5.21:>4% śaku -- bhavatu / yadi paramā1rthataḥ para-parigraha-śaṅkinā tvayai9vaṃ pravṛttaṃ tad+abhijñānenā7nena tavā8śaṅkām apaneṣyāmi /

KSak_5.21:>5% rājā -- udāraḥ kalpaḥ /

KSak_5.21:>6% śaku -- (mudrā-sthānaṃ parāmṛśya) hā dhig ghā dhik / aṅgulīyaka-śūnyā me 'ṅguliḥ / (iti saviṣādaṃ gautamīm avekṣate)
KSak_5.21:>7% gautamī - nūnaṃ te śakrā1vatārā1bhyantare śacī-tīrtha-salilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam /p.182

KSak_5.21:>8% rājā -- (sasmitam) idaṃ tat pratyutpanna-mati straiṇam iti yad ucyate /

KSak_5.21:>9% śaku -- atra tāvad vidhinā darśitaṃ prabhutvam /

KSak_5.21:>10% rājā -- śrotavyam idānīṃ saṃvṛttam /

KSak_5.21:>11% śaku -- nanv ekasmin divase navamālikā-maṇḍape nalinī-patra-bhājana-gatam udakaṃ tava haste saṃnihitam āsīt /

KSak_5.21:>12% rājā -- śṛṇumas tāvat /

KSak_5.21:>13% śaku -- tat-kṣaṇe sa me putra-kṛtako dīrghā1pāṅgo nāma mṛga-potaka upasthitaḥ /
KSak_5.21:>14% tvayā9yaṃ tāvat prathamaṃ pibatv ity anukampino9pacchandita udakena / na punas te 'paricayād hastā1bhyāsam upagataḥ / paścāt tasminn eva mayā gṛhīte salile 'nena kṛtaḥ praṇayaḥ / tadā tvam itthaṃ prahasito 'si / sarvaḥ sagandheṣu viśvasiti / dvāv apy atrā7raṇyakāv iti /p.184

KSak_5.21:>15% rājā -- evam ādibhir ātma-kārya-nirvartinīnām anṛtamaya-vān madhubhir ākṛṣyate viṣayiṇaḥ /

KSak_5.21:>16% gautamī -- mahā-bhāga nā7rhasy evaṃ mantrayitum / tapovana-saṃvardhito 'nabhijño 'yaṃ janaḥ kaitavasya /

_________________________

KSak_5.22:<1% rājā -- tāpasa-vṛddhe /

* strīṇām aśikṣita-paṭutvam amānuṣīṣu
* saṃdṛśyate kim uta yāḥ pratibodhavatyaḥ /
* prāg-antarikṣa-gamanās tvam apatya-jātam
* anyair dvijaiḥ para-bhṛtāḥ khalu poṣayanti // KSak_5.22 //

KSak_5.22:>1% śaku -- (saroṣam+anārya ātmano hṛdayā1numānena prekṣase / ka idānīm anyo dharma-kañcuka-praveśinas tṛṇa-channa-kūpo1pamasya tavā7nukṛtiṃ pratipatsyate /

_________________________

KSak_5.23:<1% rājā -- (ātma-gatam) saṃdigdha-buddhim āṃ kurvann akaitava ivā7syāḥ kopo lakṣyate / tathā hy anayā --

* mayy eva vismaraṇa-dāruṇa-citta-vṛttau
* vṛttaṃ rahaḥ praṇayam apratipadyamāne /
* bhedād bhruvoḥ kuṭilayor atilohitā1kṣyā
* bhagnaṃ śarā3sanam ivā7tiruṣā smarasya // KSak_5.23 //

KSak_5.23:>2% (prakāśam) bhadre prathitaṃ duṣyantasya caritam / tathā9pī7daṃ na dṛśyate /p.186

KSak_5.23:>3% śaku -- suṣṭhu tāvad atra svacchanda-cāriṇī kṛtā9smi yā9ham asya puru-vaṃśa-pratyayena mukha-madhor hṛdaya-viṣasya hastā1bhyāsam upagatā /

_________________________

KSak_5.24:<1% śārṅgarava -- ittham ātma-kṛtaṃ cāpalaṃ dahati /

* ataḥ parīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ /
* ajñāta-hṛdayeṣv evaṃ vairī-bhavati sauhṛdam // KSak_5.24 //

KSak_5.24:>1% rājā -- ayi bhoḥ kim atra-bhavatī-pratyayād evā7smān saṃyuta-doṣā1kṣaraiḥ kṣiṇutha /
_________________________

KSak_5.25:<1% śārṅg --(sāsūyam) śrutaṃ bhavadbhir adharo1ttaram /

* ā janmanaḥ śāṭhyam aśikṣito yas tasyā7pramāṇaṃ vacanaṃ janasya /
* parā1tisaṃdhānam adhīyate yair vidye9ti te santu kilā8pta-vācaḥ // KSak_5.25 //p.188

KSak_5.25:>2% rājā -- bhoḥ satya-vādinn abhyupagataṃ tāvad asmābhir evam / kiṃ punar imām atisaṃdhāya labhyate /

KSak_5.25:>3% śārṅg -- vinipātaḥ /

KSak_5.25:>4% rājā -- vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat /

_________________________

KSak_5.26:<1% śārad -- śārṅgarava kim uttareṇa / anuṣṭhito guroḥ saṃdeśaḥ / pratinivartāmahe vayam / (rājānaṃ prati)

* tad eṣā bhavataḥ kāntā tyaja vai9nāṃ gṛhāṇa vā /
* upapannā hi dāreṣu prabhutā sarvato-mukhī // KSak_5.26 //

KSak_5.26:>1% gautami gacchā7grataḥ / (iti prasthitāḥ)

KSak_5.26:>2% śaku -- katham anena kitavena vipralabdhā9smi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate)

KSak_5.26:>3% gautamī -- (sthitvā) vatsa śārṅgarava anugacchatī7yaṃ khalu naḥ karuṇa-paridevinī śakuntalā / pratyādeśa-paruṣe bhartari kiṃ vā me putrikā karotu /p.190

KSak_5.26:>4% śārṅg -- (saroṣaṃ nivṛtya) kiṃ puro-bhāge svātantryam avalambase / (śakuntalā bhītā vepate)

_________________________

KSak_5.27:<1% śārṅg -- śakutale /

* yadi yathā vadati kṣitipas tathā
* tvam asi kiṃ pitur utkulayā tvayā /
* atha tu vetsi śuci vratam ātmanaḥ
* pati-kule tava dāsyam api kṣamam // KSak_5.27 //

KSak_5.27:>5% tiṣṭha / sādhayāmo vayam /

_________________________

KSak_5.28:<1% rājā -- bhos tapasvin kim atra-bhavatīṃ vipralabhase /

* kumudāny eva śaśā1ṅkaḥ savitā bodhayati paṅkajāny eva /
* vaśināṃ hi para-parigraha-saṃśleṣa-parāṅmukhī vṛttiḥ // KSak_5.28 //

KSak_5.28:>1% śārṅg -- yadā tu pūrva-vṛttam anya-saṅgād vismṛto bhavāṃs tadā katham adharma-bhīruḥ /

_________________________

KSak_5.29:<1% rājā -- bhavantam evā7tra guru-lāghavaṃ pṛcchāmi /

* mūḍhaḥ syām aham eṣā vā vaden mithye9ti saṃśaye /
* dāra-tyāgī bhavāmy āho para-strī-sparśa-pāṃsulaḥ // KSak_5.29 //

KSak_5.29:>2% purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

KSak_5.29:>3% rājā -- anuśāstu māṃ bhavān /

KSak_5.29:>4% purohita -- atra-bhavatī tavad ā-prasavād asmad-gṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭa-pūrvaḥ prathamam eva cakra-vartinaṃ putraṃ janayiṣyasī7ti / sa cen muni-dauhitras tal-lakṣaṇo1papanno bhaviṣyati abhinandya śuddhā1ntam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpa-nayanam avasthitam eva /

KSak_5.29:>5% rājā -- yathā gurubhyo rocate /

KSak_5.29:>6% purohita -- vatse anugaccha mām /

KSak_5.29:>7% śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)
KSak_5.29:>8% (rājā śāpa-vyavahita-smṛtiḥ śakuntalā-gatam eva cintayati)
KSak_5.29:>9% (nepathye) āścaryam āścaryam /

KSak_5.29:>10% rājā -- (ākarṇya) kiṃ nu khalu syāt /

KSak_5.29:>11% (praviśya) purohita -- (savismayam) deva adbhutaṃ khalu saṃvṛttam /

KSak_5.29:>12% rājā -- kim iva /

KSak_5.29:>13% purohita -- deva parāvṛtteṣu kaṇva-śiṣyeṣu --
KSak_5.29:>14% sā nindanī svāni bhāgyāni bālā bāhū1tkṣepaṃ krandituṃ ca pravṛttā /

KSak_5.29:>15% rājā -- kiṃ ca /

_________________________

KSak_5.30:<1% purohita --

* strī-saṃsthānaṃ cā7psaras tīrtham ārād utkṣipyai7nāṃ jyotir ekaṃ jagāma // KSak_5.30 //

KSak_5.30:>1% (sarve vismayaṃ rūpayanti)

KSak_5.30:>2% rājā -- bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇā7nviṣyate / viśrāmyatu bhavān /

KSak_5.30:>3% purohita -- (vilokya) vijayasva (iti niṣkrāntaḥ)p.194

KSak_5.30:>4% rājā -- vetravati paryākulo 'smi / śayana-bhūmi-mārgam ādeśaya /

KSak_5.30:>5% pratīhārī -- ita ito devaḥ (iti prasthitaḥ)

_________________________

KSak_5.31:<1% rājā --

* kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayām /
* balavat tu dūyamānaṃ pratyāyayatī7va māṃ hṛdayam // KSak_5.31 //

KSak_5.31:>6% (iti niṣkrāntāḥ sarve)

pañcamo 'ṅkaḥ /


**************************************************************************


ṣaṣṭho 'ṅkaḥ /

KSak_6.1:<1% (tataḥ praviśati nāgarikaḥ śyālaḥ paścād baddhaṃ puruṣam ādāya rakṣiṇau ca)

KSak_6.1:<2% rakṣiṇau -- (puruṣaṃ tāḍaitvā) are kumbhīraka kathaya kutra tvayai9tan maṇi-bandhano1tkīrṇa-nāmadheyaṃ rājakīyam aṅgulīyakaṃ samāsāditam /

KSak_6.1:<3% puruṣaḥ -- (bhīti-nāṭitakena) prasīdantu bhāva-miśrāḥ / nā7ham īdṛśa-karma-kārī /

KSak_6.1:<4% prathamaḥ -- kiṃ śobhano brāhmaṇa iti kṛtvā (kalayitvā) rājñā pratigraho dattaḥ /

KSak_6.1:<5% puruṣaḥ -- śṛṇute7dānīm / ahaṃ śakrā1vatārā1bhyantara-vāsī dhīvaraḥ /
KSak_6.1:<6% pāṭaccara kim asmābhir jātiḥ pṛṣṭā /p.269

KSak_6.1:<7% śyālaḥ -- sūcaka kathayatu sarvam anukrameṇa / mai9nam antarā pratibadhnītam /

KSak_6.1:<8% ubhau -- yad āvutta ājñāpayati / kathaya /

KSak_6.1:<9% puruṣaḥ -- ahaṃ jālo1dgālā3dibhir matsya-bandhano1pāyaiḥ kuṭumba-bharaṇaṃ karomi /

KSak_6.1:<10% śyālaḥ -- (virahasya) viśuddha idānīm ājīvaḥ /

_________________________

KSak_6.1:<1% puruṣaḥ -- bhartaḥ mai9vaṃ bhaṇa /

* sahajaṃ kila yad vininditaṃ na khalu tat karma vivarjanīyam /
* paśu-māraṇa-karma-dāruṇo 'nukampā-mṛdur eva śrotriyaḥ // KSak_6.1 //

KSak_6.1:>1% śyālaḥ -- tatas tataḥ /

KSak_6.1:>2% puruṣaḥ -- ekasmin divase khaṇḍaśo rohita-matsyo mayā kalpitaḥ /
KSak_6.1:>3% yāvat tasyo7darā1bhyantare prekṣe tāvad idaṃ ratna-bhāsuram aṅgulīyakaṃ dṛṣṭam /
KSak_6.1:>4% paścād aham asya vikrayāya darśayan gṛhīto bhāva-miśraiḥ /
KSak_6.1:>5% mārayata vā muñcata vā / ayam asyā8gama-vṛttā1ntaḥ /

KSak_6.1:>6% śyālaḥ -- jānuka visra-gandhī godhādī matsya-bandha eva niḥsaṃśayam /
KSak_6.1:>7% aṅgulīyaka-darśanam asya vimarśayitavyam / rāja-kulam eva gacchāmaḥ /p.198

KSak_6.1:>8% rakṣiṇau -- tathā / gaccha are granthi-bhedaka / (sarve parikrāmanti)

KSak_6.1:>9% śyālaḥ -- sūcaka imaṃ gopura-dvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathā0gamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

KSak_6.1:>10% ubhau -- praviśatv āvuttaḥ svāmi-prasādāya / (iti niṣkrāntaḥ śyālaḥ)

KSak_6.1:>11% prathamaḥ -- jānuka cirāyate khalv āvuttaḥ /

KSak_6.1:>12% dvitīyaḥ -- nanv avasaro1pasarpaṇīyā rājānaḥ /

KSak_6.1:>13% prathamaḥ -- jānuka sphurato mama hastāv asya vadhasya sumanasaḥ pinaddhum / (iti puruṣaṃ nirdiśati)

KSak_6.1:>14% puruṣaḥ -- nā7rhati bhāvo 'kāraṇa-māraṇo bhavitum /

KSak_6.1:>15% dvitīyaḥ -- (vilokya) eṣa nau svāmī patra-hasto rāja-śāsanaṃ pratīṣye7to+mukho dṛśyate / gṛdhra-balir bhaviṣyasi śuno mukhaṃ vā drakṣyasi / (praviśya)

KSak_6.1:>16% śyālaḥ -- sūcaka mucyatām eṣa jālo1pajīvī / upapanna khalv asyā7ṅgulīyakasyā8gamaḥ /p.200

KSak_6.1:>17% sūcakaḥ -- yathā4vutto bhaṇati / eṣa yama-sadanaṃ praviśya pratinivṛttaḥ / (iti puruṣaṃ parimukta-bandhanaṃ karoti)

KSak_6.1:>18% puruṣaḥ -- (śyālaṃ praṇamya) bhartaḥ atha kīdṛśo ma ājīvaḥ /
KSak_6.1:>19% eṣa bhartrā9ṅgulīyaka-mūlya-saṃmitaḥ prasādo 'pi dāpitaḥ / (iti puruṣāya svaṃ prayacchati)

KSak_6.1:>20% puruṣaḥ -- (sapraṇāmaṃ pratigṛhya) bhartaḥ anugṛhīto 'smi /

KSak_6.1:>21% sūcakaḥ -- eṣa nāmā1nugraho yac chūlād avatārya hasti-skandhe pratiṣṭhāpitaḥ /

KSak_6.1:>22% jānuka -- āvutt pāritoṣikaṃ kathayati tenā7ṅgulīyakena bhartuḥ saṃmatena bhavitavyam iti /

KSak_6.1:>23% śyālaḥ -- na tasmin mahā-arhaṃ ratnaṃ bhartur bahu-matam iti tarkayāmi /
KSak_6.1:>24% tasya darśanena bhartrā9bhimato janaḥ smṛtaḥ / muhūrtaṃ prakṛti-gambhīro 'pi paryaśru-nayana āsīt /

KSak_6.1:>25% sūcakaḥ -- sevitaṃ nāmā3vuttena /

KSak_6.1:>26% jānuka -- nanu bhaṇa / asya kṛte mātsyika-bhartur iti / (iti puruṣam asūyayā paśyati)

KSak_6.1:>27% puruṣaḥ -- bhaṭṭāraka ito 'rdhaṃ yuṣmākaṃ sumano-mūlyaṃ bhavatu /

KSak_6.1:>28% jānuka -- etāvad yujyate /p.202

KSak_6.1:>29% śyālaḥ -- dhīvara mahattaras tvaṃ priya-vayasyaka idānīṃ me saṃvṛttaḥ / kādambarī-sākṣikam asmākaṃ prathama-sauhṛdam iṣyate / tat-śauṇḍikā3paṇam eva gacchāmaḥ /
KSak_6.1:>30% praveśakaḥ / (tataḥ praviśaty ākāśa-yānena sānumatī nāmā7psarāḥ)

KSak_6.1:>31% sānumatī -- nirvartitaṃ mayā paryāya-nirvartanīyam apsaras-tīrtha-sāṃnidhyaṃ yāvat sāhu-janasyā7bhiṣeka-kāla iti sāṃpratam asya rājarṣer udantaṃ pratyakṣī-kariṣyāmi /
KSak_6.1:>32% menakā-saṃbandhena śarīra-bhūtā me śakuntalā / tayā ca duhitṛ-nimittam ādiṣṭa-pūrvā9smi /
KSak_6.1:>33% (samantād avalokya) kiṃ nu khalu ṛtū1tsave 'pi nirutsavā3rambham iva rāja-kulaṃ dṛśyate /
KSak_6.1:>34% asti me vibhavaḥ praṇidhānena sarvaṃ parijñātum /
KSak_6.1:>35% kiṃ tu sakhyā ādaro mayā mānaiyitavyaḥ /
KSak_6.1:>36% bhavatu / anayor evo7dyāna-pālikayos tiraskariṇī-praticchannā pārśva-vartinī bhūtvo9palapsye / (iti nāṭyenā7vatīrya sthitā) (tataḥ praviśati cūtā1ṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ)

_________________________

KSak_6.2:<1% prathamā --

* ātāṃra-harita-pāṇḍura jīvita-sarvaṃ vasanta-māsasya (yoḥ) /
* dṛṣṭo 'si cūta-koraka ṛtu-maṅgala tvāṃ prasādayāmi // KSak_6.2 //p.206

KSak_6.2:>37% dvitīyā -- parabhṛtike kim ekākinī mantrayase /

KSak_6.2:>38% prathamā -- madhukarike cūta-kalikāṃ dṛṣṭvo9nmattā parabhṛtikā bhavati /

KSak_6.2:>39% dvitīyā -- (saharṣaṃ tvarayo9pagamya) katham upasthito madhu-māsaḥ /

KSak_6.2:>40% prathamā -- madhukarike tave7dānīṃ kāla eṣa mada-vibhrama-gītānām /

KSak_6.2:>41% dvitīyā -- sakhi avalambasva māṃ yāvad agra-pāda-sthitā bhūtvā cūta-kalikāṃ gṛhītvā kāma-devā1rcanaṃ karomi /

KSak_6.2:>42% prathamā -- yadi mama api khalv ardham arcana-phalasya /

_________________________

KSak_6.3:<1% dvitīyā -- akathite 'py etat saṃpadyate yata ekam eva nau jīvītaṃ dvidhā-sthitaṃ śarīram / (sakhīm avalambya sthitā cūtā1ṅkuraṃ gṛhṇāti)
KSak_6.3:<2% aye apratibuddho 'pi cūta-prasavo 'tra bandhana-bhaṅga-surabhir bhavati (iti kapota-hastakaṃ kṛtvā)

* tvam asi mayā cūtā1ṅkura dattaḥ kāmāya gṛhīta-dhanuṣe /
* pathika-jana-yuvati-lakṣyaḥ pañcā1bhyadhikaḥ śaro bhava // KSak_6.3 //

KSak_6.3:>1% (iti cūtā1ṅkuraṃ kṣipati) (praviśya paṭī-kṣepeṇa kupitaḥ) / p.206

KSak_6.3:>2% kañcukī -- mā tāvad anātmajñe / devena pratiṣiddhe vasanto1tsave tvam āṃra-kalikā-bhaṅgaṃ kim ārabhase /
KSak_6.3:>3% ubhe (bhīte) prasīdatv āryaḥ / agṛhītā1rthe āvām /

_________________________

KSak_6.4:<1% kañcukī -- na kila śrutaṃ yuvābhyāṃ yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇī-kṛtaṃ tad-āśrayibhiḥ patribhiś ca / tathā hi --

* cūtānāṃ cira-nirgatā api kalikā badhnāti na svaṃ rajaḥ
* saṃnaddhaṃ yad api sthitaṃ kurabakaṃ tat korakā1vasthayā /
* kaṇṭheṣu skhalitaṃ gate 'pi śiśire puṃs-kokilānāṃ rutam
* śaṅke saṃharati smaro 'pi cakitas tūṇā1rdha-kṛṣṭaṃ śaram // KSak_6.4 //

KSak_6.4:>4% sanumatī -- nā7sti saṃdehaḥ / mahā-prabhāvo rājarṣiḥ /

KSak_6.4:>5% prathamā -- ārya kati divasāny āvayor mitrāvasunā rāṣṭriyeṇa bhaṭṭinī-pāda-mūlaṃ preṣitayoḥ / atra ca nau pramada-vanasya pālana-karma samarpitam / tad-āgantukatayā9śruta-pūrva āvābhyām eṣa vṛttā1ntaḥ /

KSak_6.4:>6% kañcukī -- bhavatu / na punar evaṃ pravartitavyam /

KSak_6.4:>7% ubhe -- ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasanto1tsavaḥ pratiṣiddhaḥ / p.208

KSak_6.4:>8% sānumatī -- utsava-priyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam /

KSak_6.4:>9% kañcukī -- bahulī-bhūtam etat kiṃ na kathyate / kim atra-bhavatyo karṇa-pathaṃ nā8yātaṃ śakuntalā-pratyādeśa-kaulīnam /

KSak_6.4:>10% ubhe -- śrutaṃ rāṣṭriya-mukhād yāvad aṅgulīyaka-darśanam /

_________________________

KSak_6.5:<1% kañcukī -- tena hy alpaṃ kathayitavyam /
KSak_6.5:<2% yadai9va khalu svā1ṅgulīyaka-darśanād anusmṛtaṃ devena satya-mūḍha-pūrvā me tatra-bhavatī rahasi śakuntalā mohāt pratyādiṣṭe9ti tadā-prabhṛty eva paścāt tāpam upagato devaḥ / tathā hi --

* ramyaṃ dveṣṭi yathā purā prakṛtibhir na pratyahaṃ sevyate
* śayyā-prānta-vivartanair vigamayaty unnidra eva kṣapāḥ /
* dākṣiṇyena dadāti vācam ucitām antaḥ-purebhyo yadā gotreṣu
* skhalitas tadā bhavati ca vrīḍā-vilakṣaś ciram // KSak_6.5 //

KSak_6.5:>1% sānumatī -- priyaṃ me /

KSak_6.5:>2% kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

KSak_6.5:>3% ubhe -- yujyate / (nepathye)
KSak_6.5:>4% etu etu bhavān /

KSak_6.5:>5% kañcukī -- (karṇaṃ dattvā) aye / ita evā7bhivartate devaḥ / sva-karmā1nuṣṭhīyatām /

KSak_6.5:>6% ubhe -- tathā /p.210
KSak_6.5:>7% (tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca /

KSak_6.5:>8% kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛti-viśeṣāṇām / evam utsuko 'pi priya-darśane devaḥ / tathā hi --

_________________________

* pratyādiṣṭa-viśeṣa-maṇḍana-vidhir vāma-prakoṣṭhā1rpitam
* bibhrat-kāñcanam ekam eva valayaṃ śvāso1paraktā1dharaḥ /
* cintā-jāgaraṇa-pratānta-nayanas tejo-guṇād ātmanaḥ
* saṃskāro1llikhito mahā-maṇir iva kṣīṇo 'pi nā8lakṣyate // KSak_6.6 //

KSak_6.6:>9% sānumatī -- (rājānaṃ dṛṣṭvā) sthāne khalu pratyādeśa-vimānitā apy asya kṛte śakuntalā klāmyati /

_________________________

KSak_6.7:<1% rājā -- (dhyāna-mandaṃ parikramya)

* prathamaṃ sāraṅgā1kṣyā priyayā pratibodhyamānam api suptam /
* anuśaya-duḥkhāya idaṃ hata-hṛdayaṃ saṃprati vibuddham // KSak_6.7 //

KSak_6.7:>1% sānumatī -- nanv īdeśāni tapasvinyā bhāga-dheyāni /

KSak_6.7:>2% vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalā-vyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyatī7ti /p.212

KSak_6.7:>3% kañcukī -- (upagamya) jayatu jayatu devaḥ / mahā-rāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ yathā-kāmam adhyāstāṃ vinoda-sthānāni mahā-rājaḥ /

KSak_6.7:>4% rājā -- vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi / cira-prabodhān na saṃbhāvitam asmābhir adya dharmā3sanam adhyāsitum / yat pratyavekṣitaṃ paura-kāryam āryeṇa tat patram āropya dīyatām iti /

KSak_6.7:>5% pratīhārī -- yad deva ājñāpayati / (iti niṣkrāntā)

KSak_6.7:>6% rājā -- vātā1yana tvam api svaṃ niyogam aśūnyaṃ kuru /

KSak_6.7:>7% kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

KSak_6.7:>8% vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśirā3tapa-cheda-ramaṇīye 'smin pramada-vano1ddeśa ātmānaṃ ramayiṣyasi /

_________________________

KSak_6.8:<1% rājā -- vayasya yad ucyate randhro1panipātino 'narthā iti tad vyabhicāri vacaḥ / kutaḥ -- p.214

* muni-sutā-praṇaya-smṛti-rodhinā
* mama ca muktam idaṃ tamasā manaḥ /
* manasijena sakhe prahariṣyatā
* dhanuṣi cūta-śaraś ca niveśitaḥ // KSak_6.8 //

KSak_6.8:>9% vidūṣaka -- tiṣṭha tāvat / anena daṇḍaka-kāṣṭhena kandarpa-bāṇaṃ nāśayiṣyāmi / (iti daṇḍa-kāṣṭham udyamya cūtā1ṅkuraṃ pātayitum icchati)

KSak_6.8:>10% rājā -- (sasmitam) bhavatu / dṛṣṭaṃ brahma-varcasam / sakhe kvo7paviṣṭaḥ priyāyāḥ kiṃcid+anukāriṇīṣu latāsu dṛṣṭiṃ vilobhayāmi /

KSak_6.8:>11% viṣūṣaka -- nanv āsanna-paricārikā caturikā bhavatā saṃdiṣṭā / mādhavī-maṇḍapa imāṃ velām ativāhayiṣye /
KSak_6.8:>12% tatra me citra-phalaka-gatāṃ sva-hasta-likhitāṃ tatra-bhavatyāḥ śakuntalāyāḥ pratikṛtim ānaya iti /

KSak_6.8:>13% rājā -- īdṛśaṃ hṛdaya-vinodana-sthānam / tat tam eva mārgam ādeśaya /

KSak_6.8:>14% vidūṣaka -- ita ito bhavān / (ubhau parikramataḥ / sānumaty anugacchati)

KSak_6.8:>15% vidūṣaka -- eṣa maṇi-śilā-paṭṭaka-sanātho mādhavī-maṇḍapa upahāra-ramaṇīyatayā niḥsaṃśayaṃ svāgatene7va nau pratīcchati / tat praviśya niṣīdatu bhavān / (ubhau praveśaṃ kṛtvo2paviṣṭau)

KSak_6.8:>16% sānumatī -- latā-saṃśritā drakṣyāmi tāvat sakhyāḥ pratikṛtam / tatas tasyai bhartur bahu-mukham anurāgaṃ nivedayiṣyāmi / (iti tathā kṛtvā sthitā)p.216

KSak_6.8:>17% rājā -- sakhe sarvam idānīṃ smarāmi śakuntalāyāḥ prathama-vṛttā1ntam / kathitavān asmi bhavate ca /
KSak_6.8:>18% sa bhavān pratyādeśa-velāyāṃ mat-samīpa-gato nā8sīt /
KSak_6.8:>19% pūrvam api na tvayā kadācit saṃkīrtitaṃ tatra-bhavatyā nāma / kaccid aham iva vismṛtavān asi tvam /

KSak_6.8:>20% vidūṣaka -- na vismarāmi / kiṃ tu sarvaṃ kathayitvā9vasāne punas tvayā parihāsa-vijalpa eṣa na bhūtā1rtha ity ākhyātam /
KSak_6.8:>21% mayā api mṛt-piṇḍa-buddhinā tathai9va gṛhītam / athavā bhavitavyatā khalu balavatī /

KSak_6.8:>22% sānumatī -- evaṃ nv idam /

KSak_6.8:>23% rājā -- (dhyātvā) sakhe trāyasva mām /

KSak_6.8:>24% vidūṣaka -- bhoḥ kim etat / anupapannaṃ khalv īdṛśaṃ tvayi / kadā api sat-puruṣāḥ śoka-vāstavyā na bhavanti / nanu pravāte 'pi niṣkampā girayaḥ /

_________________________

KSak_6.9:<1% rājā -- vayasya nirākaraṇa-viklavāyāḥ priyāyāḥ samavasthām anusmṛtya balavad-aśaraṇo 'smi / sā hi --

* itaḥ pratyādeśāt sva-janam anugantuṃ vyavasitā
* sthitā tiṣṭha ity uccair vadati guru-śiṣye guru-same /
* punar dṛṣṭiṃ bāṣpa-prasara-kaluṣām arpitavatī
* mayi krūre yat tat saviṣam iva śalyaṃ dahati mām // KSak_6.9 //p.218

KSak_6.9:>1% sānumatī -- aho / īdṛśī sva-kārya-paratā / asya saṃtāpenā7haṃ rame /

KSak_6.9:>2% vidūṣaka -- bhoḥ asti me tarkaḥ kenā7pi tatra-bhavatyā0kāśa-cāriṇī nīte9ti /

KSak_6.9:>3% rājā -- kaḥ pati-devatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janma-pratiṣṭhe9ti śrutavān asmi / tat-sahacāriṇībhiḥ sakhī te hṛte9ti me hṛdayam āśaṅkate /

KSak_6.9:>4% sānumatī -- saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /

KSak_6.9:>5% vidūṣaka -- yady evam asti khalu samāgamaḥ kālena tatra-bhavatyā /

KSak_6.9:>6% rājā -- katham iva /

KSak_6.9:>7% vidūṣaka -- na khalu mātā-pitarau bhartṛ-viyoga-duḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /

_________________________

KSak_6.10:<1% rājā -- vayasya /

* svapno nu māyā nu mati-bhramo nu
* kliṣṭaṃ nu tāvat phalam eva puṇyam /
* asaṃnivṛttyai tad atītam ete
* mano-rathā nāma taṭa-prapātāḥ // KSak_6.10 //p.220

KSak_6.10:>8% vidūṣaka -- mai9vam / nanv+aṅgulīyakam eva nidarśanam avaśyaṃ bhāvya-cintanīyaḥ samāgamo bhavatī7ti /

_________________________

KSak_6.11:<1% rājā -- (aṅgulīyakaṃ vilokya) aye idaṃ tāvad asulabha-sthāna-bhraṃśi śocanīyam /

* tava sucaritam aṅgulīya nūnaṃ
* pratanu mame7va vibhāvyate phalena /
* aruṇa-nakha-manoharāsu tasyāś
* cyutam asi labdha-padaṃ yad aṅgulīṣu // KSak_6.11 //

KSak_6.11:>1% sānumatī -- yady anya-hasta-gataṃ bhavet satyam eva śocanīyaṃ bhavet /

KSak_6.11:>2% vidūṣaka -- bhoḥ iyaṃ nāma-mudrā keno7dghātena tatra-bhavatyā hastā1bhyāsaṃ prāpitā /

KSak_6.11:>3% sānumatī -- mama api kautūhalenā8kārita eṣaḥ /

KSak_6.11:>4% rājā -- śrūyatām / sva-nagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyac-cireṇā8rya-putraḥ pratipattiṃ dāsyatī7ti /

KSak_6.11:>5% vidūṣaka -- tatas tataḥ /

_________________________

KSak_6.12:<1% rājā -- paścād imāṃ mudrāṃ tad-aṅgulau niveśayatā mayā pratyabhihitā /

* ekaikam atra divase divase madīyaṃ
* nāmā7kṣaraṃ gaṇaya gacchasi yāvad antam /
* tāvat priye mad-avarodha-gṛha-praveśaṃ
* netā janas tava samīpam upaiṣyatī7ti // KSak_6.12 //

KSak_6.12:>6% tac ca dāruṇā3tmanā mayā mohān nā7nuṣṭhitam /

KSak_6.12:>7% sānumatī -- ramaṇīyaḥ khalv avadhir vidhinā visaṃvāditaḥ /

KSak_6.12:>8% vidūṣaka -- atha kathaṃ dhīvara-kalpitasya rohita-matsyasyo7darā1bhyantara āsīt /

KSak_6.12:>9% rājā -- śacī-tīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgā-srotasi paribhraṣṭam /

KSak_6.12:>10% vidūṣaka -- yujyate /

KSak_6.12:>11% sānumatī -- ata eva tapasvinyāḥ śakuntalāyā adharma-bhīror asya rājarṣeḥ pariṇaye saṃdeha āsīt /
KSak_6.12:>12% athave0dṛśo 'nurāgo 'bhijñānam apekṣate / katham ivai7tat /

KSak_6.12:>13% rājā -- upālapsye tāvad idam aṅgulīyakam /

KSak_6.12:>14% vidūṣaka -- (ātma-gatam) gṛhīto 'nena panthā unmattānām /

_________________________

KSak_6.13:<1% rājā --

* kathaṃ nu taṃ bandhura-komalā1ṅguliṃ
* karaṃ vihāyāsi nimagnam ambhasi /
athavā /
* acetanaṃ nāma guṇaṃ na lakṣayen
* mayaiva kasmād avadhīritā priyā // KSak_6.13 //

KSak_6.13:>1% vidūṣaka -- (ātma-gatam) kathaṃ bubhukṣayā khāditavyo 'smi /
KSak_6.13:>2% rājā - priye akāraṇa-parityāgā1nuśaya-tapta-hṛdayas tāvad anukampyatām ayaṃ janaḥ punar-darśanena /
KSak_6.13:>3% (praviśyā8paṭī-kṣepeṇa citra-phalaka-hastā)

KSak_6.13:>4% caturikā -- iyaṃ citra-gatā bhaṭṭinī / (iti citra-phalakaṃ darśayati)

KSak_6.13:>5% vidūṣaka -- (vilokya) sādhu vayasya / madhurā1vasthāna-darśanīyo bhāvā1nupraveśaḥ / skhalatī7va me dṛṣṭir nimno1nnata-pradeśeṣu /

KSak_6.13:>6% sānumatī -- aho eṣā rājarṣer nipuṇatā / jāne sakhy agrato me vartata iti /p.226

_________________________

KSak_6.14:<1% rājā --

* yad yat sādhu na citre syāt kriyate tat tad anyathā /
* tathā9pi tasyā lāvaṇyaṃ rekhayā kiṃcid anvitam // KSak_6.14 //

KSak_6.14:>7% sānumatī -- sadṛśam etat paścāt+tāpa-guroḥ snehasyā7navalepasya ca /

KSak_6.14:>8% vidūṣaka -- bhoḥ idānīṃ tisras tatra-bhavatyo dṛśyante / sarvāś ca darśanīyāḥ /
KSak_6.14:>9% katamā9tra tatra-bhavatī śakuntalā /

KSak_6.14:>10% sānumatī -- anabhijñaḥ khalv īdṛśasya rūpasya mogha-dṛṣṭir ayaṃ janaḥ /

KSak_6.14:>11% rājā -- tvaṃ tāvat katamāṃ tarkayasi /

KSak_6.14:>12% vidūṣaka -- tarkayāmi yai9ṣā śithila-bandhano1dvānta-kusumena keśā1nteno7dbhinna-sveda-bindunā vadanena viśeṣato 'pasṛtābhyāṃ bāhubhyām avaseka-snigdha-taruṇa-pallavasya cūta-pādapasya pārśva īṣat-pariśrānte9vā8lakṣitā sā śakuntalā / itare sakhyāv iti /

_________________________

KSak_6.15:<1% rājā -- nipuṇo bhavān / asty atra me bhāva-cihnam /

* svinnā1ṅguli-viniveśo rekhā-prānteṣu dṛśyate malinaḥ /
* aśru ca kapola-patitaṃ dṛśyam idaṃ varṇiko2cchvāsāt // KSak_6.15 //p.228

KSak_6.15:>1% caturike ardha-likhitam etad vinoda-sthānam / gaccha / vartikāṃ tāvad ānaya /

KSak_6.15:>2% caturikā -- ārya mādhavya avalambasva citra-phalakaṃ yāvad āgacchāmi /

_________________________

KSak_6.16:<1% rājā - (niḥśvasya)

* sākṣāt priyām upagatām apahāya pūrvaṃ citrā1rpitāṃ punar imāṃ bahu manyamānaḥ /
* sroto-vahāṃ pathi nikāma-jalām atītya jātaḥ sakhe praṇayavān mṛga-tṛṣṇikāyām // KSak_6.16 //

KSak_6.16:>3% vidūṣaka -- (ātma-gatam) eṣo 'tra-bhavān nadīm atikramya mṛga-tṛṣṇikāṃ saṃkrāntaḥ / (prakāśam) bhoḥ aparaṃ kim atra lekhitavyam /

_________________________

KSak_6.17:<1% rājā -- śrūyatām --

* kāryā saikata-līna-haṃsa-mithunā sroto-vahā mālinī
* pātās tām abhito niṣaṇṇa-hariṇā gaurī-guroḥ pāvanāḥ /
* śākhā-lambita-valkalasya ca taror nirmātum icchāmy adhaḥ
* śṛṅge kṛṣṇa-mṛgasya vāma-nayanaṃ kaṇḍūyamānāṃ mṛgīm // KSak_6.17 //p.230

KSak_6.17:>1% vidūṣaka -- (ātma-gatam) yathā9haṃ paśyāmi pūritavyam anena citra-phalakaṃ lamba-kūrcānāṃ tāpasānāṃ kadambaiḥ /
KSak_6.17:>2% rājā -vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ /

KSak_6.17:>3% vidūṣaka -- kim iva /

KSak_6.17:>4% sānumatī -- vana-vāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati /

_________________________

KSak_6.18:<1% rājā --

* kṛtaṃ na karṇā1rpita-bandhanaṃ sakhe śirīṣam āgaṇḍa-vilambi-kesaram /
* na vā śarac-candra-marīci-komalaṃ mṛṇāla-sūtraṃ racitaṃ stanā1ntare // KSak_6.18 //

KSak_6.18:>5% vidūṣaka -- bhoḥ kiṃ nu tatra-bhavatī rakta-kuvalaya-pallava-śobhinā9gra-hastena mukham avārya cakita-cakite9va sthitā / (sāvadhānaṃ nirūpya dṛṣṭvā)
KSak_6.18:>6% āḥ eṣa dāsyāḥ putraḥ kusuma-rasa-pāṭaccaras tatra-bhavatyā vadana-kamalam abhilaṅghate madhu-karaḥ /

KSak_6.18:>7% rājā -- nanu vāryatām eṣa dhṛṣṭaḥ /p.232

KSak_6.18:>8% vidūṣaka -- bhavān evā7vinītānāṃ śāsitā9sya vāraṇe prabhaviṣyati /

_________________________

KSak_6.19:<1% rājā -- yujyate / ayi bhoḥ kusuma-latā-priyā1tithe kim atra paripatana-khedam anubhavasi /

* eṣā kusuma-niṣaṇṇā tṛṣitā api satī bhavantam anuraktā
* pratipālayati madhu-karī na khalu madhu vinā tvayā pibati // KSak_6.19 //

KSak_6.19:>1% sānumatī -- adyā7bhijātaṃ khalv eṣa vāritaḥ /

KSak_6.19:>2% vidūṣaka -- pratiṣiddhā api vāmai9ṣā jātiḥ /

_________________________

KSak_6.20:<1% rājā -- evaṃ bho na me śāsane tiṣṭhasi / śrūyatāṃ tarhi saṃprati /

* akliṣṭa-bāla-taru-pallava-lobhanīyam
* pītaṃ mayā sadayam eva rato1tsaveṣu /
* bimbā1dharaṃ spṛśasi ced bhramara priyāyās
* tvāṃ kārayāmi kamalo1dara-bandhanastham // KSak_6.20 //p.234

KSak_6.20:>3% vidūṣaka -- evaṃ tīkṣṇa-daṇḍasya kiṃ na bheṣyati / (prahasya / ātma-gatam)
KSak_6.20:>4% eṣa tāvad unmattaḥ / aham apy etasya saṅgene8dṛśa-varṇa iva saṃvṛttaḥ / (prakāśam)
KSak_6.20:>5% bhoḥ citraṃ khalv etat /

KSak_6.20:>6% rājā -- kathaṃ citram /

KSak_6.20:>7% sānumatī -- aham apī7dānīm avagatā1rthā / kiṃ punar yathā-likhitā1nubhāvy eṣaḥ /

_________________________

KSak_6.21:<1% rājā -- vayasya kim idam anuṣṭhitaṃ paurobhāgyam /

* darśana-sukham anubhavataḥ sākṣād iva tanmayena hṛdayena /
* smṛti-kāriṇā tvayā me punar api citrī-kṛtā kāntā // KSak_6.21 //

KSak_6.21:>1% (iti bāṣpaṃ viharati)

KSak_6.21:>2% sānumatī -- pūrvā1para-virodhy apūrva eṣa viraha-mārgaḥ /

_________________________

KSak_6.22:<1% rājā -- vayasya katham evam aviśrānta-duḥkham anubhavāmi /

* prajāgarāt khilī-bhūtas tasyāḥ svapne samāgamaḥ /
* bāṣpas tu na dadāty enāṃ draṣṭuṃ citra-gatām api // KSak_6.22 //p.236

KSak_6.22:>3% sānumatī -- sarvathā pramārjitaṃ tvayā pratyādeśa-duḥkhaṃ śakuntalāyāḥ / (praviśya)

KSak_6.22:>4% caturikā -- jayatu bhartā / vartikā-karaṇḍakaṃ gṛhītve9to-mukhaṃ prasthitā9smi /

KSak_6.22:>5% rājā -- kiṃ ca /

KSak_6.22:>6% caturikā -- sa me hastād antarā taralikā-dvitīyayā devyā vasumatyā9ham evā8rya-putrasyo7paneṣyāmī7ti sabalāt-kāraṃ gṛhītaḥ /

KSak_6.22:>7% vidūṣaka -- diṣṭyā tvaṃ muktā /

KSak_6.22:>8% caturikā -- yāvad devyā viṭapa-lagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /

KSak_6.22:>9% rājā -- vayasya upasthitā devī bahu-māna-garvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /

KSak_6.22:>10% vidūṣaka -- ātmānam iti bhaṇa / (citra-phalakam ādāyo7tthāya ca) yadi bhavān antaḥ-pura-kūṭa-vāgurāto mokṣyate tadā māṃ megha-pratichande prāsāde śabdāyaya / (iti druta-padaṃ niṣkrāntaḥ)

KSak_6.22:>11% sānumatī -- anya-saṃkrānta-hṛdayo 'pi prathama-saṃbhāvanām apekṣate / atiśithila-sauhārda idānīm eṣaḥ /
KSak_6.22:>12% (praviśya patra-hastā)

KSak_6.22:>13% pratīhārī -- jayatu jayatu devaḥ /p.238

KSak_6.22:>14% rājā -- vetravati na khalv antarā dṛṣṭā tvayā devī /

KSak_6.22:>15% pratīhārī -- athakim / patra-hastāṃ māṃ prekṣya pratinivṛttā /

KSak_6.22:>16% rājā -- kāryajñā kāryo1parodhaṃ me pariharati /

KSak_6.22:>17% pratīhārī -- deva amātyo vijñāpayati / artha-jātasya gaṇanā-bahulatayai9kam eva paura-kāryam avekṣitaṃ tad devaḥ patrā3rūḍhaṃ pratyakṣī-karotv iti /

KSak_6.22:>18% rājā -- itaḥ patraṃ darśaya / (pratihāry upanayati)

KSak_6.22:>19% rājā -- (anuvācya) katham / samudra-vyavahārī sārtha-vāho dhana-mitro nāma nau-vyasane vipannaḥ / anapatyaś ca kila tapasvī /
KSak_6.22:>20% rāja-gāmī tasyā7rtha-saṃcaya ity etad amātyena likhitam / kaṣṭaṃ khalv anapatyatā /
KSak_6.22:>21% vetravati bahu-dhanatvād bahu-patnīkena tatra-bhavatā bhavitavyam /
KSak_6.22:>22% vicāryatāṃ yadi kācid āpanna-sattvā tasya bhāryāsu syāt /

KSak_6.22:>23% pratīhārī -- deva idānīm eva sāketakasya śreṣṭhino duhitā nirvṛtta-puṃsavanā jāyā9sya śrūyate /

KSak_6.22:>24% rājā -- nanu garbhaḥ pitryaṃ riktham arhati / gaccha / evam amātyaṃ brūhi /

KSak_6.22:>25% pratīhārī -- yad deva ājñāpayati / (iti prasthitā)

KSak_6.22:>26% rājā -- ehi tāvat /

KSak_6.22:>27% pratīhārī -- iyam asmi /

_________________________

KSak_6.23:<1% rājā -- kim anena saṃtatir asti nā7stī7ti /

* yena yena viyujyante prajāḥ snigdhena bandhunā /
* sa sa pāpād ṛte tāsāṃ duṣyanta iti ghuṣyatām // KSak_6.23 //p.240

KSak_6.23:>1% pratīhārī -- evaṃ nāma ghoṣayitavyam /
KSak_6.23:>2% (niṣkramya / punaḥ praviṣya) kāle praviṣṭam ivā7bhinanditaṃ devasya śāsanam /

KSak_6.23:>3% rājā -- (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtati-cheda-niravalambānāṃ kulānāṃ mūla-puruṣā1vasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puru-vaṃśa-śriya eṣa eva vṛttā1ntaḥ /

KSak_6.23:>4% pratīhārī -- pratihatam amaṅgalam /

KSak_6.23:>5% rājā -- dhin mām upasthita-śreyo 'vamāninam /

KSak_6.23:>6% sānumatī -- asaṃśayaṃ sakhīm eva hṛdaye kṛtvā nindito 'nenā8tmā /

_________________________

KSak_6.24:<1% rājā --

* saṃropite 'py ātmani dharma-patnī tyaktā mayā nāma kula-pratiṣṭhā /
* kalpiṣyamāṇā mahate phalāya vasuṃdharā kāla ivo7pta-bījā // KSak_6.24 //

KSak_6.24:>7% sānumatī -- aparichinne9dānīṃ te saṃtatir bhaviṣyati /

KSak_6.24:>8% caturikā -- (janā1ntikam) aye anena sārva-vāha-vṛttā1ntena dviguṇo1dvego bhartā / enam āśvāsayituṃ megha-pratichandād āryaṃ mādhavyaṃ gṛhītvā0gaccha /

KSak_6.24:>9% pratīhārī -- suṣṭhu bhaṇasi / (iti niṣkrāntā)

_________________________

KSak_6.25:<1% rājā -- aho duṣyantasya saṃśayam ārūḍhāḥ piṇḍa-bhājaḥ / kutaḥ /

* asmāt paraṃ bata yathā-śruti saṃbhṛtāni
* ko naḥ kule nivapanāni niyacchatī7ti /
* nūnaṃ prasūti-vikalena mayā prasiktam
* dautā1śru-śeṣam udakaṃ pitaraḥ pibanti // KSak_6.25 //

KSak_6.25:>1% (iti moham upagataḥ)

KSak_6.25:>2% caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

KSak_6.25:>3% sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhāna-doṣeṇai7ṣo 'ndha-kāra-doṣam anubhavati /
KSak_6.25:>4% aham idānīm eva nirvṛtaṃ karomi /
KSak_6.25:>5% athavā śrutaṃ mayā śakuntalāṃ samāśvāsayantyā mahā-indra-jananyā mukhād yajña-bhāgo1tsukā devā eva tathā9nuṣṭhāsyanti yathā9cireṇa dharma-patnīṃ bhartā2bhinandiṣyatī7ti /
KSak_6.25:>6% tad yuktam etaṃ kālaṃ pratipālayitum / yāvad anena vṛttā1ntena priya-sakhīṃ samāśvāsayāmi /
KSak_6.25:>7% (nepathye) abrahmaṇyam /

KSak_6.25:>8% rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivā8rta-svaraḥ / kaḥ ko tra bhoḥ / (praviśya)

KSak_6.25:>9% pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśaya-gataṃ vayasyam /

KSak_6.25:>10% rājā -- kenā8tta-gandho māṇavakaḥ /

KSak_6.25:>11% pratīhārī -- adṛṣṭa-rūpeṇa kenā7pi sattvenā7tikramya megha-praticchandasya prāsādasyā7gra-bhūmim ārophitaḥ /

_________________________

KSak_6.26:<1% rājā -- (utthāya) mā tāvat / mama api sattvair abhibhūyante gṛhāḥ / atha vā /

* ahany ahany ātmana eva tāvaj jñātuṃ pramāda-skhalitaṃ na śakyam /
* prajāsu kaḥ ke pathā prayāti ity aśeṣato veditum asti śaktiḥ // KSak_6.26 // (nepathye) bho vayasya avihā avihā /

KSak_6.26:>12% rājā -- (gati-bhedena parikrāman) sakhe na bhetavyam / (nepathye)
KSak_6.26:>13% (punas tad eva paṭhitvā) kathaṃ na bheṣyāmi / eṣa māṃ ko 'pi pratyavanata-śiro-dharam ikṣum iva tribhaṅgaṃ karomi /

KSak_6.26:>14% rājā -- (sadṛṣṭi-kṣepam) dhanus tāvat / (praviśya śārṅga-hastā)

_________________________

KSak_6.27:<1% yavanī -- bhartaḥ etad hastā3vāpa-sahitaṃ śarā3sanam /
KSak_6.27:<2% (rājā saśaraṃ dhanur ādatte)

KSak_6.27:<3% (nepathye)

* eṣa tvām abhinava-kaṇṭha-śoṇitā1rthī
* śārdūlaḥ paśum iva hanmi ceṣṭamānam /
* ārtānāṃ bhayam apanetum ātta-dhanvā
* duṣyantas tava śaraṇaṃ bhavatv idānīm // KSak_6.27 //p.246

KSak_6.27:>1% rājā -- (saroṣam) kathaṃ mām evo7ddiśati / tiṣṭha kuṇapāśana / tvam idānīṃ na bhaviṣyasi / (śārṅgam āropya) vetravati sopāna-mārgam ādeśaya / (sarve satvaram upasarpanti)
KSak_6.27:>2% rājā (samantād vilokya) śūnyaṃ khalv idam / (nepathye)
KSak_6.27:>3% avihā / avihā /aham atra-bhavantaṃ paśyāmi / tvaṃ māṃ na paśyasi / biḍāla-gṛhīto mūṣaka iva nirāśo 'smi jīvite saṃvṛttaḥ /

_________________________

KSak_6.28:<1% rājā -- bhos tiraskariṇī-garvita madīyam astraṃ tvāṃ drakṣyati / eṣa tam iṣuṃ saṃdadhe /

* yo haniṣyati vadhyaṃ tvāṃ rakṣyaṃ rakṣiṣyati dvijam /
* haṃso hi kṣīram ādatte tan-miśrā varjayaty apaḥ // KSak_6.28 //

KSak_6.28:>4% (ity astraṃ saṃdhatte)
KSak_6.28:>5% (tataḥ praviśati vidūṣakam utsṛjya mātaliḥ)

_________________________

KSak_6.29:<1% mātaliḥ --

* kṛtā śaravyaṃ hariṇā tavā7surāḥ
* śarā3sanaṃ teṣu vikṛṣyatām idam /
* prasāda-saumyāni satāṃ suhṛj-jane
* patanti cakṣūṃṣi na dāruṇāḥ śarāḥ // KSak_6.29 //

KSak_6.29:>1% rājā - (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahā-indra-sārathe / (praviśya)

KSak_6.29:>2% vidūṣaka -- ahaṃ yene7ṣṭi-paśu-māraṃ māritaḥ so 'nena svāgatenā7bhinadyate /

KSak_6.29:>3% mātaliḥ -- (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavat-sakāśaṃ preṣitaḥ /

KSak_6.29:>4% rājā -- avahito 'smi /p.248

KSak_6.29:>5% mātaliḥ -- asti kāla-nemi-prasūtir durjayo nāma dānava-gaṇaḥ /

KSak_6.29:>6% rājā -- asti / śruta-pūrvaṃ mayā nāradāt /

_________________________

KSak_6.30:<1% mātaliḥ --

* sakhyus te sa kila śata-krator ajayyas
* tasya tvaṃ raṇa-śirasi smṛto nihantā /
* ucchettuṃ prabhavati yan na sapta-saptis
* tan-naiśaṃ timiram apākaroti candraḥ // KSak_6.30 //

KSak_6.30:>7% sa bhavān ātta-śastra eve7dānīm aindra-ratham āruhya vijayāya pratiṣṭhatām /

KSak_6.30:>8% rājā -- anugṛhīto 'ham anayā maghavataḥ saṃbhāvanayā / atha mādhavyaṃ prati bhavatā kim evaṃ prayuktam /

_________________________

KSak_6.31:<1% mātali -- tad api kathyate / kiṃ nimittād api manaḥ-saṃtāpād āyuṣmān mayā viklavo dṛṣṭaḥ / paścāt-kopayitum āyuṣmantaṃ tathā kṛtavān asmi / kutaḥ /

* jvalati calite1ndhano 'gnir viprakṛtaḥ pannagaḥ phaṇāṃ kurute /
* prāyaḥ svaṃ mahimānaṃ kṣobhāt pratipadyate hi janaḥ // KSak_6.31 //

_________________________

KSak_6.32:<1% rājā -- (janā1ntikam) vayasya anatikramaṇīyā divaspater ājñā /
KSak_6.32:<2% tad atra parigatā1rthaṃ kṛtvā mad-vacanād amātya-piśunaṃ brūhi /

* tvan-matiḥ kevalā tāvat paripālayatu prajāḥ /
* adhijyam idam anyasmin karmaṇi vyāpṛtaṃ ddhanuḥ // KSak_6.32 // iti /

KSak_6.32:>1% vidūṣaka -- yad bhavān ājñāpayati (iti niṣkrāntaḥ)

KSak_6.32:>2% mātaliḥ -- āyuṣmān ratham ārohatu /
KSak_6.32:>3% (rājā rathā3rohaṇaṃ nāṭayati)
KSak_6.32:>4% (niṣkrāntāḥ sarve)

ṣaṣṭho 'ṅkaḥ /p.250


**************************************************************************


saptamo 'ṅkaḥ

KSak_7.1:<1% (tataḥ praviśaty ākāśa-yānena rathā1dhirūḍho rājā mātaliś ca)

KSak_7.1:<2% rājā -- mātale anuṣṭhita-nideśo 'pi maghavataḥ satkriyā-viśeṣād anupayuktam ivā8tmānaṃ samarthaye /

_________________________

KSak_7.1:<1% mātaliḥ -- (sasmitam) āyuṣmann ubhayam apy aparitoṣaṃ samarthaye /

* prathamo1pakṛtaṃ marutvataḥ pratipattyā laghu manyate bhavān /
* gaṇayaty avadāna-vismito bhavataḥ so 'pi na satkriyā-guṇān // KSak_7.1 //

_________________________

KSak_7.2:<1% rājā -- mātale mā mai9vam / sa khalu manorathānām apy abhūmir visarjanā1vasara-satkāraḥ / mama hi divaukasāṃ samakṣam ardhā3sano1paveśitasya /

* antar-gata-prārthanam antikasthaṃ jayantam udvīkṣya hṛta-smitena /
* āmṛṣṭa-vakṣo-hari-candanā1ṅkā mandāra-mālā hariṇā pinaddhā // KSak_7.2 //

_________________________

KSak_7.3:<1% mātaliḥ -- kim iva nāmā8yuṣmān amare3śvarān nā7rhati / paśya /p.252

* sukha-parasya harer ubhayaiḥ kṛtaṃ tridivam uddhṛta-dānava-kaṇṭakam /
* tava śarair adhunā nata-parvabhiḥ puruṣa-kesariṇaś ca purā nakhaiḥ // KSak_7.3 //

_________________________

KSak_7.4:<1% rājā -- atra khalu śata-krator eva mahimā stutyaḥ /

* sidhyanti karmasu mahatv api yan niyojyāḥ
* saṃbhāvanā-guṇam avehi tam īśvarāṇām /
* kiṃ vā9bhaviṣyad-aruṇas tamasāṃ vibhettā
* taṃ cet sahasra-kiraṇo dhuri nā7kariṣyat // KSak_7.4 //

_________________________

KSak_7.5:<1% mātali -- sadṛśaṃ tava etat / (stokam antaram atītya) āyuṣmann itaḥ paśya nāka-pṛṣṭha-pratiṣṭhitasya saubhāgyam ātma-yaśasaḥ /

* vicchitti-śeṣaiḥ sura-sundarīṇāṃ varṇair amī kalpa-latā2ṃśukeṣu /
* vicintya gīta-kṣamam artha-jātaṃ divaukasas tvac-caritaṃ likhanti // KSak_7.5 //p.254

KSak_7.5:>1% mātale asura-saṃprahāro1tsukena pūrvedyur divam adhirohatā mayā na lakṣitaḥ svarga-mārgaḥ / katamasmin marutāṃ pathi vartāmahe /

_________________________

KSak_7.6:<1% mātali --

* trisrotasaṃ vahati yo gagana-pratiṣṭhām
* jyotīṃṣi vartayati ca pravibhakta-raśmiḥ /
* tasya dvitīya-hari-vikrama-nistamaskam
* vāyor imaṃ parivahasya vadanti mārgam // KSak_7.6 //

KSak_7.6:>2% rājā -- mātale ataḥ khalu sabāhyā1ntaḥ-karaṇo mamā7ntar-ātmā prasīdati / (rathā1ṅgam avalokya) megha-padavīm avatīrṇau svaḥ /

KSak_7.6:>3% mātali -- katham avagamyate /p.256

_________________________

KSak_7.7:<1% rājā -- ayam ara-vivarebhyaś cātakair niṣpatadbhir haribhir acira-bhāsāṃ tejasā cā7nuliptaiḥ /

* gatam upari ghanānāṃ vāri-garbho1darāṇām
* piśunayati rathas te śīkara-klinna-nemiḥ // KSak_7.7 //

KSak_7.7:>1% mātali -- kṣaṇād āyuṣmān svā1dhikāra-bhūmau vartiṣyate /

_________________________

KSak_7.8:<1% rājā -- (adho 'valokya) mātale vegā1vataraṇād āścarya-darśanaḥ saṃlakṣyate manuṣya-lokaḥ / tathā hi /

* śailānām avarohatī7va śikharād unmajjatāṃ medinī
* parṇā1bhyantara-līnatāṃ vijahati skandho1dayāt pādapāḥ /
* saṃtānais tanu-bhāva-naṣṭa-salilā vyaktiṃ bhajanty āpagāḥ
* kenā7py utkṣipate9va paṣya bhuvanaṃ mat-pārśvam ānīyate // KSak_7.8 //

KSak_7.8:>2% mātali -- sādhu dṛṣṭam / (sabahumānam avalokya) aho udāra-ramaṇīyā pṛthivī /

KSak_7.8:>3% rājā -- mātale katamo 'yaṃ pūrvā1para-samudrā1vagāḍhaḥ kanaka-rasa-nisyandī sāṃdhya megha-parighaḥ sānumān ālokyate /

_________________________

KSak_7.9:<1% mātali -- āyuṣmann eṣa khalu hema-kūṭo nāma kiṃ puruṣa-parvatas tapaḥ-saṃsiddhi-kṣetram / paśya /p.258

* svāyaṃbhuvān marīcer yaḥ prababhūva prajā-patiḥ /
* surā1sura-guruḥ so 'tra sapatnīkas tapasyati // KSak_7.9 //

KSak_7.9:>1% rājā -- tena hy anatikramaṇīyāni śreyāṃsi / pradakṣiṇī-kṛtya bhagavantaṃ gantum icchāmi /

KSak_7.9:>2% mātali -- prathamaḥ kalpaḥ / (nāṭyenā7vatīrṇau)

_________________________

KSak_7.10:<1% rājā -- (savismayam)

* upoḍha-śabdā na rathā1ṅga-nemayaḥ pravartamānaṃ na ca dṛśyate rajaḥ /
* abhū-tala-sparśanatayā9niruddhatas tavā7vatīrṇo 'pi ratho na lakṣyate // KSak_7.10 //

KSak_7.10:>3% mātali -- etāvān eva śata-krator āyuṣmataś ca viśeṣaḥ /

KSak_7.10:>4% rājā -- mātale katamasmin pradeśe mārīcā3śramaḥ /

_________________________

KSak_7.11:<1% mātaliḥ -- (hastena darśayan)p.260

* valmīkā1rdha-nimagna-mūrtir urasā saṃdaṣṭa-sarpa-tvacā
* kaṇṭhe jīrṇa-latā-pratāna-valayenā7tyartha-saṃpīḍitaḥ /
* aṃsa-vyāpi śakunta-nīḍa-nicitaṃ bibhraj-jaṭā-maṇḍalam
* yatra sthāṇur ivā7calo munir asāv abhyarka-bimbaṃ sthitaḥ // KSak_7.11 //

KSak_7.11:>1% rājā -- namas te kaṣṭa-tapase /

KSak_7.11:>2% mātaliḥ -- (saṃyata-pragrahaṃ rathaṃ kṛtvā) etāv aditi-parivardhita-mandāra-vṛkṣaṃ prajā-pater āśramaṃ praviṣṭau svaḥ /

KSak_7.11:>3% rājā -- svargād adhikataraṃ nirvṛti-sthānam amṛta-hradam ivā7vagāḍho 'smi /

KSak_7.11:>4% mātaliḥ -- (rathaṃ sthāpayitvā) avataratv āyuṣmān /

KSak_7.11:>5% rājā -- (avatīrya) mātale bhavān katham idānīm /

KSak_7.11:>6% mātaliḥ -- saṃyantrito mayā rathaḥ / vayam apy avatarāmaḥ /
KSak_7.11:>7% (tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atra-bhavatām ṛṣīṇāṃ tapo-vana-bhūmayaḥ /

_________________________

KSak_7.12:<1% rājā -- nanu vismayād avalokayāmi /

* prāṇānām anilena vṛttir ucitā sat-kalpa-vṛkṣe vane
* toye kāñcana-padma-reṇu-kapiśe dharmā1bhiṣeka-kriyā /
* dhyānaṃ ratna-śilā-taleṣu vibudha-strī-saṃnidhau saṃyamo
* yat kāṅkṣanti tapobhir anya-munayas tasmiṃs tapasyanty amī // KSak_7.12 //p.262

KSak_7.12:>8% mātali -- utsarpiṇī khalu mahatāṃ prārthanā / (parikramya / ākāśe) aye vṛddha-śākalya kim anutiṣṭhati bhagavān mārīcaḥ / kiṃ bravīṣi / dākṣāyaṇyā prativratā1rdham adhikṛtya pṛṣṭas tasyai maharṣi-patnī-sahitāyai kathayatī7ti /

KSak_7.12:>9% rājā -- (karṇaṃ dattvā) aye pratipālyā1vasaraḥ khalu prastāvaḥ /

KSak_7.12:>10% mātaliḥ -- (rājānam avalokya) asminn aśoka-vṛkṣa-mūle tāvad āstām āyuṣmān yāvat tvām indra-gurave nivedayitum antarā1nveṣī bhavāmi /

KSak_7.12:>11% rājā -- yathā bhavān manyate (iti sthitaḥ)

KSak_7.12:>12% mātaliḥ -- āyuṣman sādhayāmy aham / (iti niṣkrāntaḥ)

_________________________

KSak_7.13:<1% rājā -- (nimittaṃ sūcayitvā)

* manorathāya nā8śaṃse kiṃ bāho spandase vṛthā /
* pūrvā1vadhīritaṃ śreyo duḥkhaṃ hi parivartate // KSak_7.13 //

KSak_7.13:>1% (nepathye)

KSak_7.13:>2% mā khalu cāpalaṃ kuru / kathaṃ gata evā8tmanaḥ prakṛtim /

_________________________

KSak_7.14:<1% rājā -- (karṇaṃ dattvā) abhūmir iyam avinayasya / ko nu khalv eṣa niṣidhyate / (śabdā1nusāreṇā7valokya / savismayam) aye ko nu khalv ayam anubadhyamānas tapasvinībhyām abāla-sattvo bālaḥ /p.264

* ardha-pīta-stanaṃ mātur āmarda-kliṣṭa-kesaram /
* prakrīḍituṃ siṃha-śiśuṃ balāt-kāreṇa karṣati // KSak_7.14 //

KSak_7.14:>3% (tataḥ praviśati yathā-nirdiṣṭa-karmā tapasvinībhyāṃ bālaḥ)

KSak_7.14:>4% bāla -- jṛmbhasva siṃha dantāṃs te gaṇayiṣye /

KSak_7.14:>5% prathamā -- avinīta kiṃ no 'patya-nirviśeṣāṇi sattvāni vikaroṣi / hanta vardhate te saṃrambhaḥ / sthāne khalu ṛṣi-janena sarva-damana iti kṛta-nāma-dheyo 'si /

KSak_7.14:>6% rājā -- kiṃ nu khalu bāle 'sminn aurasa iva putre snihyati me manaḥ / nūnam anapatyatā māṃ vatsalayati /

KSak_7.14:>7% dvitīyā -- eṣā khalu kesariṇī tvāṃ laṅghayati yady asyāḥ putrakaṃ na muñcasi /

_________________________

KSak_7.15:<1% bāla -- (sasmitam) aho balīyaḥ khalu bhīto 'smi / (ity adharaṃ darśayati )

* rājā -- hamatas tejaso bījaṃ bālo 'yaṃ pratibhāti me /
* sphuliṅgā1vasthayā vahnir edhā-pakṣa iva sthitaḥ // KSak_7.15 //p.266

KSak_7.15:>1% prathamā -- vatsa enaṃ bāla-mṛge1ndraṃ muñca / aparaṃ te krīḍanakaṃ dāsyāmi /
KSak_7.15:>2% bāla -- kutra / dehy etat / (iti hastaṃ prasārayati)

_________________________

KSak_7.16:<1% rājā -- kathaṃ cakra-varti-lakṣaṇam apy anena dhāryate / tathā hy asya /

* pralobhya-vastu-praṇaya-prasārito vibhāti jāla-grathitā1ṅguliḥ karaḥ /
* alakṣya-patrā1ntaram iddha-rāgayā navo1ṣasā bhinnam ivai7ka-paṅkajam // KSak_7.16 //

KSak_7.16:>3% dvitīyā -- suvrate na śakya eṣa vācā-mātreṇa viramayitum / gaccha tvam / madīya uṭaje mārkaṇḍeyasya+ṛṣi-kumārasya varṇa-citrito mṛttikā-mayūras tiṣṭhati / tam asyo7pahara /

KSak_7.16:>4% prathamā -- tathā / (iti niṣkrāntā)

KSak_7.16:>5% bāla -- anenai7va tāvat krīḍiṣyāmi /

_________________________

KSak_7.17:<1% rājā -- spṛhayāmi khalu durlalitāyā7smai /

* ālakṣya-danta-mukulān animitta-hāsair
* avyakta-varṇa-ramaṇīya-vacaḥ-pravṛttīn /
* aṅkā3śraya-praṇayinas tanayān vahanto
* dhanyās tad-aṅga-rajasā malinī-bhavanti // KSak_7.17 //p.268

KSak_7.17:>1% tāpasī -- bhavatu / na mām ayaṃ gaṇayati / (pārśvam avalokya) ko 'tra ṛṣi-pumārāṇām / (rājānam avalokya) bhadra-mukha ehi tāvat / mocayā7nena durmoca-hasta-graheṇa* ḍimbha-līlayā bādhyamānaṃ bāla-mṛge1ndram / (*-durmoka-)

_________________________

KSak_7.18:<1% rājā -- (upagamya / sasmitam) ayi bho maharṣi-putra /

* evam āśrama-viruddha-vṛttinā saṃyamaḥ kim iti janmatas tvayā /
* sattva-saṃśraya sukho 'pi dūṣyate kṛṣṇa-sarpa-śiśune9va candanaḥ // KSak_7.18 //

KSak_7.18:>2% tāpasī -- bhadra-mukha na khalv ayam ṛṣi-kumāraḥ /

_________________________

KSak_7.19:<1% rājā -- ākāra-sadṛśaṃ ceṣṭitam evā7sya kathayati / sthāna-pratyayāt tu vayam evaṃ tarkiṇaḥ / (yathā2bhyarthitam anutiṣṭhan bāla-sparśam upalabhya / ātma-gatam)

* anena kasya api kulā1ṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamai7vam /
* kāṃ nirvṛtiṃ cetasi tasya kuryād yasyā7yam aṅkāt kṛtinaḥ prarūḍhaḥ // KSak_7.19 //

KSak_7.19:>1% tāpasī -- (ubhau nirvarṇya) āścaryam āścaryam /

KSak_7.19:>2% rājā -- ārye kim iva /

KSak_7.19:>3% tāpasī -- asya bālakasya te 'pi saṃvādiny ākṛtir iti vismitā9smi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti /p.270

KSak_7.19:>4% rājā -- (bālakam upalālayan) na cen muni-kumāro 'yam atha ko 'sya vyapadeśaḥ /

KSak_7.19:>5% tāpasī -- puru-vaṃśaḥ /

_________________________

KSak_7.20:<1% rājā -- (ātma-gatam) katham ekā1nvayo mama / ataḥ khalu mad-anukāriṇam enam atra-bhavatī manyate / asty etat pauravāṇām antyaṃ kula-vratam /

* bhavaneṣu rasā1dhikeṣu pūrvaṃ kṣiti-rakṣā2rtham uśanti ye nivāsam /
* niyatai1ka-vratāni paścāt taru-mūlāni gṛhī-bhavanti teṣām // KSak_7.20 //

KSak_7.20:>6% (prakāśam) na punar ātma-gatyā mānuṣāṇām eṣa viṣayaḥ /

KSak_7.20:>7% tāpasī -- yathā bhadra-mukho bhaṇati / apsaraḥ-saṃbandhenā7sya janany atra deva-guros tapo-vane prasūtā /

KSak_7.20:>8% rājā -- (apavārya) hanta dvitīyam idam āśā-jananam /
KSak_7.20:>9% (prakāśam) atha sā tatra-bhavatī kim ākhyasya rāja-ṛṣeḥ patnī /

KSak_7.20:>10% tāpasī -- kas tasya dharma-dāra-parityāgino nāma saṃkīrtayituṃ cintayiṣyati /

KSak_7.20:>11% rājā -- (svagatam) iyaṃ khalu kathā mām eva lakṣyī-karoti / yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi / atha vā9nāryaḥ para-dāra-vyavahāraḥ / (praviṣya mṛn-mayūra-hastā)

KSak_7.20:>12% tāpasī -- sarva-damana śakunta-lāvaṇyaṃ prekṣasva /p.272

KSak_7.20:>13% bāla -- (sadṛṣṭi-kṣepam) kutra vā mama mātā /

KSak_7.20:>14% ubhe -- nāma-sādṛśyena vañcito mātṛ-catsalaḥ /

KSak_7.20:>15% dvitīyā -- vatsa asya vṛttikā-mayūrasya ramyatvaṃ paśye7ti bhaṇito 'si /

KSak_7.20:>16% rājā -- (ātma-gatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheya-sādṛśyāni / api nāma mṛga-tṛṣṭike9va nāma-mātra-prastāvo me viṣādāya kalpate /

KSak_7.20:>17% bāla -- mātaḥ rocate ma eṣa bhadra-mayūraḥ / (iti krīḍanakam ādatte)

KSak_7.20:>18% prathamā -- (vilokya / sa udvegam) aho rakṣā-karaṇḍakam asya maṇi-bandhe na dṛśyate /

KSak_7.20:>19% rājā -- alam āvegena / nanv idam asya siṃha-śāva-vimardāt paribhraṣṭam / (ity ādātum icchati)

KSak_7.20:>20% ubhe -- mā khalv etad avalambya -- katham / gṛhītam anena /
KSak_7.20:>21% (iti vismayād uro-nihita-haste parasparam avalokayataḥ)

KSak_7.20:>22% rājā -- kim arthaṃ pratiṣiddhāḥ smaḥ /

KSak_7.20:>23% prathamā -- śṛṇotu mahā-rājaḥ / eṣā9parājitā nāmau7ṣadhir asya jāta-karma-samaye bhagavatā mārīcena dattā /
KSak_7.20:>24% etāṃ kila mātā-pitarāv ātmānaṃ ca varjayitvā9paro bhūmi-patitāṃ na gṛhṇāti /p.274

KSak_7.20:>25% rājā -- atha gṛhṇāti /

KSak_7.20:>26% prathamā -- tatas taṃ sarpo bhūtvā daśati /

KSak_7.20:>27% rājā -- bhavatībhyāṃ kadācid asyāḥ pratyakṣī-kṛtā vikriyā /

KSak_7.20:>28% ubhe -- anekaśaḥ /

KSak_7.20:>29% rājā -- (saharṣam / ātma-gatam) katham iva saṃpūrṇam api me manorathaṃ nā7bhinandāmi /

KSak_7.20:>30% dvitīyā -- suvrate ehi / imaṃ vṛttā1ntaṃ niyama-vyāpṛtāyai śakuntalāyai nivedayāvaḥ / (iti niṣkrānte)

KSak_7.20:>31% bāla -- muñca mām / yāvan mātuḥ sakāśaṃ gamiṣyāmi /

KSak_7.20:>32% rājā -- putraka mayā saha eva mātaram abhinandiṣyasi /

KSak_7.20:>33% bāla -- mama khalu tāto duṣyantaḥ / na tvam /

KSak_7.20:>34% rājā -- (sasmitam+eṣa vivāda eva pratyāyayati (tataḥ praviśaty eka-veṇī-dharā śakuntalā)

KSak_7.20:>35% śakuntalā -- vikāra-kāle 'pi prakṛtisthāṃ sarva-damanasyau7ṣadhiṃ śrutvā na me āśā0sīd ātmano bhāgadheyeṣu /
KSak_7.20:>36% atha vā yathā sānumatyā0khyātaṃ tathā saṃbhāvyata etat /

_________________________

KSak_7.21:<1% rājā -- (śakuntalāṃ vilokya) aye se9yam atra-bhavatī śakuntalā yai9ṣā (p.276)

* vasane paridhūsare vasānā niyama-kṣāma-mukhī dhṛtai1ka-veṇiḥ /
* atiniṣkaruṇasya śuddha-śīlā mama dīrghaṃ viraha-vrataṃ bibharti // KSak_7.21 //

KSak_7.21:>1% śakuntalā -- (paścāt+tāpa-vivarṇaṃ rājānaṃ dṛṣṭvā) na khalv ārya-putra iva / tataḥ ka eṣa idānīṃ kṛta-rakṣā-maṅgalaṃ dārakaṃ me gātra-saṃsargeṇa dūṣayati /

KSak_7.21:>2% bāla -- (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati /

KSak_7.21:>3% rājā -- priye krauryam api me tvayi prayuktam anukūla-pariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi /

KSak_7.21:>4% śakuntalā -- (ātma-gatam) hṛdaya samāśvasihi samāśvasihi / parityakta-matsareṇā7nukampitā9smi daivena / ārya-putraḥ khalv eṣaḥ /

_________________________

KSak_7.22:<1% rājā -- priye /

* smṛti-bhinna-moha-tamaso diṣṭyā pramukhe sthitā9si me sumukhi /
* uparāgā1nte śaśinaḥ samupagatā rohiṇī yogam // KSak_7.22 //

KSak_7.22:>5% śakuntalā -- jayatu jayatv ārya-putraḥ /

_________________________

KSak_7.23:<1% rājā -- sundari /

* bāṣpeṇa pratiṣiddhe 'pi jaya-śabde jitaṃ mayā /
* yat te dṛṣṭam asaṃskāra-pāṭalau1ṣṭha-puṭaṃ mukham // KSak_7.23 //

KSak_7.23:>1% bāla -- mātaḥ ka eṣaḥ /

_________________________

KSak_7.24:<1% śakuntalā -- vatsa te bhāga-dheyāni pṛccha /

* sutanu hṛdayāt pratyādeśa-vyalīkam apaitu te
* kim api manasaḥ saṃmoho me tadā balavān abhūt /
* prabala-tamasām evaṃ prāyāḥ śubheṣu hi vṛttayaḥ
* srajam api śirasy andhaḥ kṣiptāṃ dhunoty ahi-śaṅkayā // KSak_7.24 //

KSak_7.24:>2% śakuntalā -- uttiṣṭhatv ārya-putraḥ / nūnaṃ me sucarita-pratibandhakaṃ purā-kṛtaṃ teṣu divaseṣu pariṇāmā1bhimukham āsīd yena sānukrośo 'py ārya-putro mayi virasaḥ saṃvṛttaḥ /
KSak_7.24:>3% (rājo9ttiṣṭhati)

KSak_7.24:>4% śakuntalā -- atha katham ārya-putreṇa smṛto duḥkha-bhāgy ayaṃ janaḥ /

_________________________

KSak_7.25:<1% rājā -- uddhṛta-viṣāda-śalyaḥ kathayiṣyāmi /

* mohān mayā sutanu pūrvam upekṣitas te
* yo baddha-bindur adharaṃ paribādhamānaḥ /
* taṃ tāvad ākuṭila-pakṣma-vilagnam adya
* bāṣpaṃ pramṛjya vigatā1nuśayo bhaveyam // KSak_7.25 //

KSak_7.25:>1% (iti yatho2ktam anutiṣṭhati)

KSak_7.25:>2% śakuntalā -- (nāma-mudrāṃ dṛṣṭvā) ārya-putra idaṃ tad aṅgulīyakam /

KSak_7.25:>3% rājā -- asmād aṅgulīyo1palambhāt khalu smṛtir upalabdhā /

KSak_7.25:>4% śakuntalā -- viṣamaṃ kṛtam anena yat tadā0rya-putrasya pratyaya-kāle durlabham āsīt /

KSak_7.25:>5% rājā -- tena hi ṛtu-samavāya-cihnaṃ pratipadyatāṃ latā kusumam /

KSak_7.25:>6% śakuntalā -- nā7sya viśvasimi / ārya-putra evai7tad dhārayatu / (tataḥ praviśati mātaliḥ)

KSak_7.25:>7% mātali -- diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena cā8yuṣmān vardhate /p.282

KSak_7.25:>8% rājā -- abhūt saṃpādita-svādu-phalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛttā1ntaḥ syāt /

KSak_7.25:>9% mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

KSak_7.25:>10% rājā -- śakuntale avalambyatāṃ putraḥ / tvāṃ puras-kṛtya bhagavantaṃ draṣṭum icchāmi /

KSak_7.25:>11% śakuntalā -- jihremy ārya-putreṇa saha guru-samīpaṃ gantum /

KSak_7.25:>12% rājā -- apy ācaritavyam abhyudaya-kāleṣu / ehy ehi /
KSak_7.25:>13% (sarve parikrāmanti) (tataḥ praviśaty adityā sārdham āsanastho mārīcaḥ) (ānasastho)

_________________________

KSak_7.26:<1% mārīca -- (rājānam avalokya) dākṣāyaṇi /

* putrasya te raṇa-śirasy ayam agra-yāyī
* duṣyanta ity abhihito bhuvanasya bhartā /
* cāpena yasya vinivartita-karma-jātam
* tat-koṭimat-kuliśam ābharaṇaṃ maghonaḥ // KSak_7.26 //

KSak_7.26:>14% aditiḥ -- saṃbhāvanīyā1nubhāvā9sya ākṛtiḥ /

KSak_7.26:>15% mātaliḥ -- āyuṣmann etau putra-prīti-piśunena cakṣuṣā divaikasāṃ pitarāv āyuṣmantam avalokayataḥ / tāv upasarpa /

_________________________

KSak_7.27:<1% rājā -- mātale /p.284

* prāhur dvādaśadhā sthitasya munayo yat tejasaḥ kāraṇam
* bhartāraṃ bhuvana-trayasya suṣuve yad yajña-bhāge3śvaram /
* yasminn ātma-bhavaḥ paro 'pi puruṣaś cakre bhavāyā8spadam
* dvandvaṃ dakṣa-marīci-saṃbhavam idaṃ tat sraṣṭur ekā1ntaram // KSak_7.27 //

KSak_7.27:>1% mātali -- atha kim /

KSak_7.27:>2% rājā -- (upagamyo7bhābhyām api vāsava-niyojyo duṣyantaḥ praṇamati /

KSak_7.27:>3% mārīca -- vatsa ciraṃ jīva / pṛthivīṃ pālaya /

KSak_7.27:>4% aditiḥ -- vatsa apratiratho bhava /

KSak_7.27:>5% śakuntalā -- dāraka-sahitā vāṃ pāda-vadanaṃ karomi /

_________________________

KSak_7.28:<1% mārīca -- vatse /

* ākhaṇḍala-samo bhartā jayanta-pratimaḥ sutaḥ /
* āśīr anyā na te yogyā paulomī-sadṛśī bhava // KSak_7.28 //p.286

KSak_7.28:>6% aditi -- jāte bhartur bahu-matā bhava / ayaṃ ca dīrghā3yur vatsaka ubhaya-kula-nandano bhavatu / upaviśata / (sarve prajā-patim abhita upaviśanti)

_________________________

KSak_7.29:<1% mārīca -- (ekai1kaṃ nirdiśan)
* diṣṭyā śakuntalā sādhvī sad-apatyam idaṃ bhavān /
* śraddhā vittaṃ vidhiś ce7ti tritayaṃ tat samāgatam // KSak_7.29 //

_________________________

KSak_7.30:<1% rājā -- bhagavan / prāg-abhipreta-siddhiḥ / paścād-darśanam / ato 'pūrvaḥ khalu vo 'nugrahaḥ / kutaḥ /

* udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghano1dayaḥ prāk+tad-anantaraṃ payaḥ
* nimitta-naimittikayor ayaṃ kramas tava prasādasya puras tu saṃpadaḥ // KSak_7.30 //

KSak_7.30:>1% mātaliḥ -- evaṃ vidhātāraḥ prasīdanti /

_________________________

KSak_7.31:<1% rājā -- bhagavann imām ājñā-karīṃ vo gāndharveṇa vivāha-vidhino9payamya kasyacit kālasya bandhubhir ānītāṃ smṛti-śaithilyāt pratyādiśann aparāddho 'smi tatra-bhavato yuṣmat-sagotrasya kaṇvasya / paścād aṅgulīyaka-darśanād ūḍha-pūrvā tad-duhitaram avagato 'ham / tac citram iva me pratibhāti /

* yathā gajo ne7ti samakṣa-rūpe tasminn apakrāmati saṃśayaḥ syāt /
* padāni dṛṣṭvā tu bhavet pratītis tathā-vidho me manaso vikāraḥ // KSak_7.31 //p.288

KSak_7.31:>1% mārīca -- vatsa alam ātmā1parādha-śaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām /

KSak_7.31:>2% rājā -- avahito 'smi /

KSak_7.31:>3% mārīca -- yadā evā7psaras-tīrthā1vataraṇāt pratyakṣa-vaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī saha-dharma-cāriṇītvayā pratyādiṣṭā nā7nyathe9ti / sa cā7yam aṅgulīyaka-darśanā1vasānaḥ /

KSak_7.31:>4% rājā -- (so1cchvāsam) eṣa vacanīyān mukto 'smi /

KSak_7.31:>5% śakuntalā -- (sva-gatam) diṣṭyā9kāraṇa-pratyādeśī nā8rya-putraḥ / na punaḥ śaptam ātmānaṃ smarāmi / athavā prāpto mayā sa hi śāpo viraha-śūnya-hṛdayayā na viditaḥ / ataḥ sakhībhyāṃ saṃdiṣṭā9smi bhartur aṅgulīyakaṃ darśayitavyam iti /

_________________________

KSak_7.32:<1% mārīca -- vatse caritā1rthā9si / tad idānīṃ saha-dharma-cāriṇaṃ prati na tvayā manyuḥ kāryaḥ / paśya /

* śāpād asi pratihatā smṛti-rodha-rūkṣe bhartary apeta-tamasi prabhutā tava eva /
* chāyā na mūrchati malo1pahata-prasāde śuddhe tu darpaṇa-tale sulabhā1vakāśā // KSak_7.32 //p.290

KSak_7.32:>1% rājā -- yathā āha bhagavān /

KSak_7.32:>2% mārīca -- vatsa kaccid abhinanditas tvayā vidhivad asmābhir anuṣṭhita-jāta-karmā putra eṣa śākuntaleyaḥ /

KSak_7.32:>3% rājā -- bhagavann atra khalu me vaṃśa-pratiṣṭhā / (iti bālaṃ hastena gṛhṇāti)

_________________________

KSak_7.33:<1% mārīca -- tathā-bhāvinam enaṃ cakra-vartinam avagacchatu bhavān / paśya /

* rathenā7nuddhāta-stimita-gatinā tīrṇa-jaladhiḥ
* purā sapta-dvīpāṃ jayati vasudhām apratirathaḥ /
* ihā7yaṃ sattvānāṃ prasabha-damanāt sarva-damanaḥ
* punar yāsyaty ākhyāṃ bharata il lokasya bharaṇāt // KSak_7.33 //

KSak_7.33:>1% rājā -- bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe /

KSak_7.33:>2% aditi -- bhagavann asyā duhitṛ-manoratha-saṃpatteḥ kaṇvo 'pi tāvat-śruta-vistāraḥ kriyatām / duhitṛ-vatsalā menakā ihai7va upacarantī tiṣṭhati /

KSak_7.33:>3% śakuntalā -- (ātma-gatam) manorathaḥ khalu me bhaṇito bhagavatyā /p.292

KSak_7.33:>4% mārīca -- tapaḥ-prabhavāt pratyakṣaṃ sarvam eva tatra-bhavataḥ /

KSak_7.33:>5% rājā -- ataḥ khalu mama nā7tikruddho muniḥ /

KSak_7.33:>6% mārīca -- tathā9py asau priyam asmābhiḥ praṣṭavyaḥ / kaḥ ko 'tra bhoḥ / (praviśya)

KSak_7.33:>7% śiṣya -- bhagavann ayam asmi /

KSak_7.33:>8% mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatra-bhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tat-śāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīte9ti /

KSak_7.33:>9% śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

KSak_7.33:>10% mārīca -- vatsa tvam api svā1patya-dāra-sahitaḥ sakyur ākhaṇḍalasya ratham āruhya te rāja-dhānīṃ pratiṣṭhasva /

KSak_7.33:>11% rājā -- yad ājñāpayati bhagavān /

_________________________

KSak_7.34:<1% mārīca -- api ca /

* tava bhavatu viḍaujāḥ prājyavṛṣṭiḥ prajāsu
* tvam api vitata-yajño vajriṇaṃ prīṇayasva /
* yuga-śata-parivartān evam anyonya-kṛtyair
* nayatam ubhaya-lokā1nugraha-ślāghanīyaiḥ // KSak_7.34 //

KSak_7.34:>1% rājā -- bhagavan yathā-śakti śreyase yatiṣye /

_________________________

KSak_7.35:<1% mārīca -- vatsa kiṃ te bhūyaḥ priyam upakaromi /
KSak_7.35:<2% rāja ataḥ param api priyam asti / yadī7ha bhagavān priyaṃ kartum icchati tarhi idam astu / (bharata-vākyam)p.294

* pravartatāṃ prakṛti-hitāya pārthivaḥ
* sarasvatī śruta-mahatāṃ mahīyatām /
* mama api ca kṣapayatu nīla-lohitaḥ
* punar-bhavaṃ parigata-śaktir ātma-bhūḥ // KSak_7.35 //

(niṣkrāntāḥ sarve)

iti saptamo 'ṅkaḥ /
samāptam idam abhijñāna-śākuntalaṃ nāma nāṭakam /