Kālidāsa: Ṛtusaṃhāra

Header

This file is an html transformation of sa_kAlidAsa-RtusaMhAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kalrs_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Kalidasa: Rtusamhara
Based on the ed. Kalidasagranthavali,
Benares: Chaukhamba Surabharati Prakashan, 1980.

Input by Oliver Hellwig

TEXT WITH PADA MARKERS

Revisions:


Text

prathamaḥ sargaḥ

pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ
dināntaramyo 'bhyupaśāntamanmatho nidāghakālo 'yamupāgataḥ priye // KalRs_1.1

niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram
maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām // KalRs_1.2

suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu
sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe 'nubhavanti kāminaḥ // KalRs_1.3

nitambabimbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ
śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām // KalRs_1.4

nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ
pade pade haṃsarutānukāribhir janasya cittaṃ kriyate samanmatham // KalRs_1.5

payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ
nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam // KalRs_1.6

samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam
staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ // KalRs_1.7

sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ
savallakīkākaligītanisvanair vibodhyate supta ivādya manmathaḥ // KalRs_1.8

siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ
vilokya nūnaṃ bhṛśamutsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām // KalRs_1.9

asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī
na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // KalRs_1.10

mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ
vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ // KalRs_1.11

savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām
anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ // KalRs_1.12

ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ
avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati // KalRs_1.13

tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ
na hantyadūre 'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ // KalRs_1.14

viśuṣkakaṇṭhodgatasīkarāmbhaso gabhastibhir bhānumato 'nutāpitāḥ
pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo 'pi bibhyati // KalRs_1.15

hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ
na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam // KalRs_1.16

sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ
ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam // KalRs_1.17

vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ
utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati // KalRs_1.18

samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam
parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam // KalRs_1.19

raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ
viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ // KalRs_1.20

saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham
tṛṣākulaṃ niḥsṛtamadrigahvarād avekṣamāṇaṃ mahiṣīkulaṃ jalam // KalRs_1.21

paṭutaradavadāhocchuṣkasasya prarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ
dinakaraparitāpakṣīṇatoyāḥ samantād vidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ // KalRs_1.22

śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam
bhramati gavayayūthaḥ sarvatastoyamicchañ śarabhakulamajihmaṃ proddharatyambu kūpāt // KalRs_1.23

vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam
taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena // KalRs_1.24

jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu
prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ // KalRs_1.25

bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām
pariṇatadalaśākhānutpatanprāṃśuvṛkṣān bhramati pavanadhūtaḥ sarvato 'gnirvanānte // KalRs_1.26

gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya
hutavahaparikhedād āśu nirgatya kakṣād vipulapulinadeśāṃ nimnagāṃ saṃviśanti // KalRs_1.27

kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ
vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena // KalRs_1.28

dvitīyaḥ sargaḥ

sasīkarāmbhodharamattakuñjaras taḍitpatāko 'śaniśabdamardalaḥ
samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye // KalRs_2.1

nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ
kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ // KalRs_2.2

tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ
prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ // KalRs_2.3

balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam
sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām // KalRs_2.4

prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ
vibhāti śukletararatnabhūṣitā varāṅganeva kṣitirindragopakaiḥ // KalRs_2.5

sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam
sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām // KalRs_2.6

nipātayantyaḥ paritastaṭadrumān pravṛddhavegaiḥ salilair anirmalaiḥ
striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim // KalRs_2.7

tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ
vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ // KalRs_2.8

vilolanetrotpalaśobhitānanair mṛgaiḥ samantādupajātasādhvasaiḥ
samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ // KalRs_2.9

abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi
taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // KalRs_2.10

payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam
kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram // KalRs_2.11

vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ
nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām // KalRs_2.12

vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam
sasādhvasairbhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam // KalRs_2.13

vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ
patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā // KalRs_2.14

vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ
kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ // KalRs_2.15

sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ
pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ // KalRs_2.16

kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ
sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam // KalRs_2.17

śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ
stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ striyo ratiṃ saṃjanayanti kāminām // KalRs_2.18

vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti
nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ // KalRs_2.19

taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ
striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām // KalRs_2.20

mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito 'dya
karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca // KalRs_2.21

kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ
śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ // KalRs_2.22

kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ
apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām // KalRs_2.23

mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva
hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ // KalRs_2.24

śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca
vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ // KalRs_2.25

dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ
navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ // KalRs_2.26

navajalakaṇasaṅgācchītatāmādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām
janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi // KalRs_2.27

jalabharanamitānām āśrayo 'smākam uccair ayamiti jalasekaistoyadāstoyanamrāḥ
atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam // KalRs_2.28

bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ
jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni // KalRs_2.29

tṛtīyaḥ sargaḥ

kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā
āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā // KalRs_3.1

kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi
saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ // KalRs_3.2

cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ
nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya // KalRs_3.3

vyoma kvacidrajataśaṅkhamṛṇālagaurais tyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ
saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ // KalRs_3.4

bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ
vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ // KalRs_3.5

mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ
mattadvirephaparipītamadhuprasekaś cittaṃ vidārayati kasya na kovidāraḥ // KalRs_3.6

tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā
jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā // KalRs_3.7

kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ
kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo 'ruṇitās taṭinyaḥ // KalRs_3.8

netrotsavo hṛdayahārimarīcimālaḥ prahlādakaḥ śiśirasīkaravārivarṣī
patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām // KalRs_3.9

ākampayan phalabharānataśālijālān yānartayaṃs taruvarān kusumāvanamrān
utphullapaṅkajavanāṃ nalinīṃ vidhunvan nyūnāṃ manaścalayati prasabhaṃ nabhasvān // KalRs_3.10

sonmādahaṃsamithunairupaśobhitāni svacchapraphullakamalotpalabhūṣitāni
mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi // KalRs_3.11

naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā
dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ // KalRs_3.12

nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān
muktvā kadambakuṭajārjunasarjanīpān saptacchadānupagatā kusumodgamaśrīḥ // KalRs_3.13

śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni
paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām // KalRs_3.14

kahlārapadmakumudāni muhurvidhunvaṃs tatsaṃgamādadhikaśītalatāmupetaḥ
utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ // KalRs_3.15

sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni
haṃsaiḥ sasārasakulaiḥ pratināditāni sīmāntarāṇi janayanti nṛṇāṃ pramodam // KalRs_3.16

haṃsairjitā sulalitā gatiraṅganānām ambhoruhair vikasitairmukhacandrakāntiḥ
nīlotpalairmadakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ // KalRs_3.17

śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim
dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca // KalRs_3.18

keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ
karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti // KalRs_3.19

hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ
pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti // KalRs_3.20

sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām
śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam // KalRs_3.21

śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ
vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram // KalRs_3.22

karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ
racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ // KalRs_3.23

suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam
anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān // KalRs_3.24

divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate 'dya
kumudamapi gate 'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu // KalRs_3.25

asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu
adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // KalRs_3.26

strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu
bandhūkakāntimadhareṣu manohareṣu kvāpi prayāti subhagā śaradāgamaśrīḥ // KalRs_3.27

vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā
kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām // KalRs_3.28

caturthaḥ sargaḥ

navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ
vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato 'yam // KalRs_4.1

manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ
vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni // KalRs_4.2

na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni
nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu // KalRs_4.3

kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān
na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji // KalRs_4.4

gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni
śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya // KalRs_4.5

ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ
hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya // KalRs_4.6

pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ
tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ // KalRs_4.7

prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni
manoharakrauñcanināditāni sīmāntarāṇy utsukayanti cetaḥ // KalRs_4.8

praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni
prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām // KalRs_4.9

mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ
avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni // KalRs_4.10

pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ
priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva // KalRs_4.11

puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ
parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ // KalRs_4.12

dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ
saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām // KalRs_4.13

kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam
dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // KalRs_4.14

anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā
srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // KalRs_4.15

nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ
pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ // KalRs_4.16

anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā
kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // KalRs_4.17

anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ
saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // KalRs_4.18

bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā
vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // KalRs_4.19

pañcamaḥ sargaḥ

prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam
prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu // KalRs_5.1

niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ
gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām // KalRs_5.2

na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam
na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam // KalRs_5.3

tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ
vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ // KalRs_5.4

gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ
prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ // KalRs_5.5

kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ
nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo 'parādhānsamadā visasmaruḥ // KalRs_5.6

prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram
bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ // KalRs_5.7

manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ
niveśitāntaḥ kusumaiḥ śiroruhair vibhūṣayantīva himāgamaṃ striyaḥ // KalRs_5.8

payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ
vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ // KalRs_5.9

sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam
niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam // KalRs_5.10

apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena
priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī // KalRs_5.11

agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī
tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām // KalRs_5.12

kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ
uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya // KalRs_5.13

pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ
suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ // KalRs_5.14

nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ
abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni // KalRs_5.15

pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ
priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam // KalRs_5.16

ṣaṣṭhaḥ sargaḥ [vasantavarṇana]

praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ
manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye // KalRs_6.1

drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ
sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante // KalRs_6.2

īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ
kurvanti nāryo 'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // KalRs_6.3

vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām
cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ // KalRs_6.4

kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām
tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni // KalRs_6.5

karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam
puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām // KalRs_6.6

staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni
prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ // KalRs_6.7

sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu
ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti // KalRs_6.8

ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni
samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // KalRs_6.9

tanūni pāṇḍūni madālasāni muhurmuhur jṛmbhaṇatatparāṇi
aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi // KalRs_6.10

chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ
harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt // KalRs_6.11

netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu
madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito 'dya // KalRs_6.12

aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni
bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // KalRs_6.13

priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ
ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam // KalRs_6.14

gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni
sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ // KalRs_6.15

puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ
kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu // KalRs_6.16

tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ
kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām // KalRs_6.17

āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ
kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // KalRs_6.18

mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ
kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ // KalRs_6.19

kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām
dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ // KalRs_6.20

ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ
sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // KalRs_6.21

kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham
yatkokilaḥ punarayaṃ madhurairvacobhir yūnāṃ manaḥ suvadanānihitaṃ nihanti // KalRs_6.22

puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ
lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe 'pi kṛtaṃ vadhūnām // KalRs_6.23

ākampayankusumitāḥ sahakāraśākhā vistārayanparabhṛtasya vacāṃsi dikṣu
vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante // KalRs_6.24

kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi
cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām // KalRs_6.25

ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ
māse madhau madhurakokilabhṛṅganādair nāryā haranti hṛdayaṃ prasabhaṃ narāṇām // KalRs_6.26

nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān
śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ // KalRs_6.27

netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ
kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān // KalRs_6.28

samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ
iṣubhiriva sutīkṣṇairmānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya // KalRs_6.29

rucirakanakakāntīn muñcataḥ puṣparāśīn mṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān
abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī // KalRs_6.30

parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ
karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm // KalRs_6.31

kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ
madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān // KalRs_6.32

madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ
gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya // KalRs_6.33

ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ
utkūjitaiḥ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // KalRs_6.34

ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ
mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya // KalRs_6.35

raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ
cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam // KalRs_6.36

malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ
vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya // KalRs_6.37

āmrī mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam
mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // KalRs_6.38