Kalidasa: Rtusamhara
Based on the ed. Kalidasagranthavali,
Benares: Chaukhamba Surabharati Prakashan, 1980.


Input by Oliver Hellwig



TEXT WITH PADA MARKERS



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


prathamaḥ sargaḥ
pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ $ sadāvagāhakṣatavārisaṃcayaḥ &
dināntaramyo 'bhyupaśāntamanmatho % nidāghakālo 'yamupāgataḥ priye // KalRs_1.1 //
niśāḥ śaśāṅkakṣatanīlarājayaḥ $ kvacidvicitraṃ jalayantramandiram &
maṇiprakārāḥ sarasaṃ ca candanaṃ % śucau priye yānti janasya sevyatām // KalRs_1.2 //
suvāsitaṃ harmyatalaṃ manoharaṃ $ priyāmukhocchvāsavikampitaṃ madhu &
sutantrigītaṃ madanasya dīpanaṃ % śucau niśīthe 'nubhavanti kāminaḥ // KalRs_1.3 //
nitambabimbaiḥ sadukūlamekhalaiḥ $ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ &
śiroruhaiḥ snānakaṣāyavāsitaiḥ % striyo nidāghaṃ śamayanti kāminām // KalRs_1.4 //
nitāntalākṣārasarāgarañjitair $ nitambinīnāṃ caraṇaiḥ sanūpuraiḥ &
pade pade haṃsarutānukāribhir % janasya cittaṃ kriyate samanmatham // KalRs_1.5 //
payodharāścandanapaṅkacarcitās $ tuṣāragaurārpitahāraśekharāḥ &
nitambadeśāśca sahemamekhalāḥ % prakurvate kasya mano na sotsukam // KalRs_1.6 //
samudgatasvedacitāṅgasaṃdhayo $ vimucya vāsāṃsi gurūṇi sāmpratam &
staneṣu tanvaṃśukamunnatastanā % niveśayanti pramadāḥ sayauvanāḥ // KalRs_1.7 //
sacandanāmbuvyajanodbhavānilaiḥ $ sahārayaṣṭistanamaṇḍalārpaṇaiḥ &
savallakīkākaligītanisvanair % vibodhyate supta ivādya manmathaḥ // KalRs_1.8 //
siteṣu harmyeṣu niśāsu yoṣitāṃ $ sukhaprasuptāni mukhāni candramāḥ &
vilokya nūnaṃ bhṛśamutsukaściraṃ % niśākṣaye yāti hriyeva pāṇḍutām // KalRs_1.9 //
asahyavātoddhatareṇumaṇḍalā $ pracaṇḍasūryātapatāpitā mahī &
na śakyate draṣṭumapi pravāsibhiḥ % priyāviyogānaladagdhamānasaiḥ // KalRs_1.10 //
mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ $ tṛṣā mahatyā pariśuṣkatālavaḥ &
vanāntare toyamiti pradhāvitā % nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ // KalRs_1.11 //
savibhramaiḥ sasmitajihmavīkṣitair $ vilāsavatyo manasi pravāsinām &
anaṅgasaṃdīpanamāśu kurvate % yathā pradoṣāḥ śaśicārubhūṣaṇāḥ // KalRs_1.12 //
ravermayūkhair abhitāpito bhṛśaṃ $ vidahyamānaḥ pathi taptapāṃsubhiḥ &
avāṅmukho jihmagatiḥ śvasanmuhuḥ % phaṇī mayūrasya tale niṣīdati // KalRs_1.13 //
tṛṣā mahatyā hatavikramodyamaḥ $ śvasanmuhur dūravidāritānanaḥ &
na hantyadūre 'pi gajānmṛgeśvaro % vilolajihvaścalitāgrakesaraḥ // KalRs_1.14 //
viśuṣkakaṇṭhodgatasīkarāmbhaso $ gabhastibhir bhānumato 'nutāpitāḥ &
pravṛddhatṛṣṇopahatā jalārthino % na dantinaḥ kesariṇo 'pi bibhyati // KalRs_1.15 //
hutāgnikalpaiḥ saviturgabhastibhiḥ $ kalāpinaḥ klāntaśarīracetasaḥ &
na bhoginaṃ ghnanti samīpavartinaṃ % kalāpacakreṣu niveśitānanam // KalRs_1.16 //
sabhadramustaṃ pariśuṣkakardamaṃ $ saraḥ khanann āyatapotṛmaṇḍalaiḥ &
ravermayūkhairabhitāpito bhṛśaṃ % varāhayūtho viśatīva bhūtalam // KalRs_1.17 //
vivasvatā tīkṣṇatarāṃśumālinā $ sapaṅkatoyāt saraso 'bhitāpitaḥ &
utplutya bhekastṛṣitasya bhoginaḥ % phaṇātapatrasya tale niṣīdati // KalRs_1.18 //
samuddhṛtāśeṣamṛṇālajālakaṃ $ vipannamīnaṃ drutabhītasārasam &
parasparotpīḍanasaṃhatairgajaiḥ % kṛtaṃ saraḥ sāndravimardakardamam // KalRs_1.19 //
raviprabhodbhinnaśiromaṇiprabho $ vilolajihvādvayalīḍhamārutaḥ &
viṣāgnisūryātapatāpitaḥ phaṇī % na hanti maṇḍūkakulaṃ tṛṣākulaḥ // KalRs_1.20 //
saphenalālāvṛtavaktrasampuṭaṃ $ viniḥsṛtālohitajihvamunmukham &
tṛṣākulaṃ niḥsṛtamadrigahvarād % avekṣamāṇaṃ mahiṣīkulaṃ jalam // KalRs_1.21 //
paṭutaradavadāhocchuṣkasasya prarohāḥ $ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ &
dinakaraparitāpakṣīṇatoyāḥ samantād % vidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ // KalRs_1.22 //
śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ $ kapikulamupayāti klāntamadrer nikuñjam &
bhramati gavayayūthaḥ sarvatastoyamicchañ % śarabhakulamajihmaṃ proddharatyambu kūpāt // KalRs_1.23 //
vikacanavakusumbhasvacchasindūrabhāsā $ prabalapavanavegodbhūtavegena tūrṇam &
taṭaviṭapalatāgrāliṅganavyākulena % diśi diśi paridagdhā bhūmayaḥ pāvakena // KalRs_1.24 //
jvalati pavanavṛddhaḥ parvatānāṃ darīṣu $ sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu &
prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena % glapayati mṛgavargaṃ prāntalagno davāgniḥ // KalRs_1.25 //
bahutara iva jātaḥ śālmalīnāṃ vaneṣu $ sphurati kanakagauraḥ koṭareṣu drumāṇām &
pariṇatadalaśākhānutpatanprāṃśuvṛkṣān % bhramati pavanadhūtaḥ sarvato 'gnirvanānte // KalRs_1.26 //
gajagavayamṛgendrā vahnisaṃtaptadehāḥ $ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya &
hutavahaparikhedād āśu nirgatya kakṣād % vipulapulinadeśāṃ nimnagāṃ saṃviśanti // KalRs_1.27 //
kamalavanacitāmbuḥ pāṭalāmodaramyaḥ $ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ &
vrajatu tava nidāghaḥ kāminībhiḥ sameto % niśi sulalitagīte harmyapṛṣṭhe sukhena // KalRs_1.28 //


dvitīyaḥ sargaḥ
sasīkarāmbhodharamattakuñjaras $ taḍitpatāko 'śaniśabdamardalaḥ &
samāgato rājavad uddhatadyutir % ghanāgamaḥ kāmijanapriyaḥ priye // KalRs_2.1 //
nitāntanīlotpalapattrakāntibhiḥ $ kvacit prabhinnāñjanarāśisaṃnibhaiḥ &
kvacitsagarbhapramadāstanaprabhaiḥ % samācitaṃ vyoma ghanaiḥ samantataḥ // KalRs_2.2 //
tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ $ prayācitās toyabharāvalambinaḥ &
prayānti mandaṃ bahudhāravarṣiṇo % balāhakāḥ śrotramanoharasvanāḥ // KalRs_2.3 //
balāhakāścāśaniśabdamardalāḥ $ surendracāpaṃ dadhatastaḍidguṇam &
sutīkṣṇadhārāpatanograsāyakais % tudanti cetaḥ prasabhaṃ pravāsinām // KalRs_2.4 //
prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ $ samācitā protthitakandalīdalaiḥ &
vibhāti śukletararatnabhūṣitā % varāṅganeva kṣitirindragopakaiḥ // KalRs_2.5 //
sadā manojñaṃ svanadutsavotsukaṃ $ vikīrṇavistīrṇakalāpiśobhitam &
sasaṃbhramāliṅganacumbanākulaṃ % pravṛttanṛtyaṃ kulamadya barhiṇām // KalRs_2.6 //
nipātayantyaḥ paritastaṭadrumān $ pravṛddhavegaiḥ salilair anirmalaiḥ &
striyaḥ suduṣṭā iva jātivibhramāḥ % prayānti nadyastvaritaṃ payonidhim // KalRs_2.7 //
tṛṇotkarair udgatakomalāṅkuraiś $ citāni nīlair hariṇīmukhakṣataiḥ &
vanāni vaindhyāni haranti mānasaṃ % vibhūṣitānyudgatapallavair drumaiḥ // KalRs_2.8 //
vilolanetrotpalaśobhitānanair $ mṛgaiḥ samantādupajātasādhvasaiḥ &
samācitā saikatinī vanasthalī % samutsukatvaṃ prakaroti cetasaḥ // KalRs_2.9 //
abhīkṣṇamuccair dhvanatā payomucā $ ghanāndhakārīkṛtaśarvarīṣvapi &
taḍitprabhādarśitamārgabhūmayaḥ % prayānti rāgādabhisārikāḥ striyaḥ // KalRs_2.10 //
payodharair bhīmagabhīranisvanais $ taḍidbhir udvejitacetaso bhṛśam &
kṛtāparādhānapi yoṣitaḥ priyān % pariṣvajante śayane nirantaram // KalRs_2.11 //
vilocanendīvaravāribindubhir $ niṣiktabimbādharacārupallavāḥ &
nirastamālyābharaṇānulepanāḥ % sthitā nirāśāḥ pramadāḥ pravāsinām // KalRs_2.12 //
vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ $ bhujaṃgavad vakragatiprasarpitam &
sasādhvasairbhekakulair nirīkṣitaṃ % prayāti nimnābhimukhaṃ navodakam // KalRs_2.13 //
vipattrapuṣpāṃ nalinīṃ samutsukā $ vihāya bhṛṅgāḥ śrutihārinisvanāḥ &
patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ % kalāpacakreṣu navotpalāśayā // KalRs_2.14 //
vanadvipānāṃ navavāridasvanair $ madānvitānāṃ dhvanatāṃ muhurmuhuḥ &
kapoladeśā vimalotpalaprabhāḥ % sabhṛṅgayūthair madavāribhiś citāḥ // KalRs_2.15 //
sitotpalābhāmbudacumbitopalāḥ $ samācitāḥ prasravaṇaiḥ samantataḥ &
pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ % samutsukatvaṃ janayanti bhūdharāḥ // KalRs_2.16 //
kadambasarjārjunaketakīvanaṃ $ vikampayaṃstatkusumādhivāsitaḥ &
sasīkarāmbhodharasaṅgaśītalaḥ % samīraṇaḥ kaṃ na karoti sotsukam // KalRs_2.17 //
śiroruhaiḥ śroṇitaṭāvalambibhiḥ $ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ &
stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ % striyo ratiṃ saṃjanayanti kāminām // KalRs_2.18 //
vahanti varṣanti nadanti bhānti $ vyāyanti nṛtyanti samāśrayanti &
nadyo ghanā mattagajā vanāntāḥ % priyāvihīnāḥ śikhinaḥ plavaṃgāḥ // KalRs_2.19 //
taḍillatāśakradhanurvibhūṣitāḥ $ payodharāstoyabharāvalambinaḥ &
striyaśca kāñcīmaṇikuṇḍalojjvalā % haranti ceto yugapatpravāsinām // KalRs_2.20 //
mālāḥ kadambanavakesaraketakībhir $ āyojitāḥ śirasi bibhrati yoṣito 'dya &
karṇāntareṣu kakubhadrumamañjarībhir % icchānukūlaracitān avataṃsakāṃśca // KalRs_2.21 //
kālāgurupracaracandanacarcitāṅgyaḥ $ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ &
śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe % śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ // KalRs_2.22 //
kuvalayadalanīlair unnatais toyanamrair $ mṛdupavanavidhūtair mandamandaṃ caladbhiḥ &
apahṛtamiva cetastoyadaiḥ sendracāpaiḥ % pathikajanavadhūnāṃ tadviyogākulānām // KalRs_2.23 //
mudita iva kadambairjātapuṣpaiḥ samantāt $ pavanacalitaśākhaiḥ śākhibhirnṛtyatīva &
hasitamiva vidhatte sūcibhiḥ ketakīnāṃ % navasalilaniṣekacchinnatāpo vanāntaḥ // KalRs_2.24 //
śirasi bakulamālāṃ mālatībhiḥ sametāṃ $ vikasitanavapuṣpairyūthikākuḍmalaiśca &
vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ % racayati jaladaughaḥ kāntavatkāla eṣaḥ // KalRs_2.25 //
dadhati varakucāgrairunnatair hārayaṣṭiṃ $ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ &
navajalakaṇasekādudgatāṃ romarājīṃ % lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ // KalRs_2.26 //
navajalakaṇasaṅgācchītatāmādadhānaḥ $ kusumabharanatānāṃ lāsakaḥ pādapānām &
janitaruciragandhaḥ ketakīnāṃ rajobhiḥ % pariharati nabhasvān proṣitānāṃ manāṃsi // KalRs_2.27 //
jalabharanamitānām āśrayo 'smākam uccair $ ayamiti jalasekaistoyadāstoyanamrāḥ &
atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ % samupajanitatāpaṃ hlādayantīva vindhyam // KalRs_2.28 //
bahuguṇaramaṇīyaḥ kāminīcittahārī $ taruviṭapalatānāṃ bāndhavo nirvikāraḥ &
jaladasamaya eṣa prāṇināṃ prāṇabhūto % diśatu tava hitāni prāyaśo vāñchitāni // KalRs_2.29 //


tṛtīyaḥ sargaḥ
kāśāṃśukā vikacapadmamanojñavaktrā $ sonmādahaṃsaravanūpuranādaramyā &
āpakvaśālirucirānatagātrayaṣṭiḥ % prāptā śarannavavadhūriva rūparamyā // KalRs_3.1 //
kāśair mahī śiśiradīdhitinā rajanyo $ haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi &
saptacchadaiḥ kusumabhāranatairvanāntāḥ % śuklīkṛtānyupavanāni ca mālatībhiḥ // KalRs_3.2 //
cañcanmanojñaśapharīrasanākalāpāḥ $ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ &
nadyo viśālapulināntanitambabimbā % mandaṃ prayānti samadāḥ pramadā ivādya // KalRs_3.3 //
vyoma kvacidrajataśaṅkhamṛṇālagaurais $ tyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ &
saṃlakṣyate pavanavegacalaiḥ payodai % rājeva cāmaraśatair upavījyamānaḥ // KalRs_3.4 //
bhinnāñjanapracayakānti nabho manojñaṃ $ bandhūkapuṣparajasāruṇitā ca bhūmiḥ &
vaprāśca pakvakalamāvṛtabhūmibhāgāḥ % protkaṇṭhayanti na mano bhuvi kasya yūnaḥ // KalRs_3.5 //
mandānilākulitacārutarāgraśākhaḥ $ puṣpodgamapracayakomalapallavāgraḥ &
mattadvirephaparipītamadhuprasekaś % cittaṃ vidārayati kasya na kovidāraḥ // KalRs_3.6 //
tārāgaṇapravarabhūṣaṇamudvahantī $ meghāvarodhaparimuktaśaśāṅkavaktrā &
jyotsnādukūlamamalaṃ rajanī dadhānā % vṛddhiṃ prayātyanudinaṃ pramadeva bālā // KalRs_3.7 //
kāraṇḍavānanavighaṭṭitavīcimālāḥ $ kādambasārasakulākulatīradeśāḥ &
kurvanti haṃsavirutaiḥ parito janasya % prītiṃ saroruharajo 'ruṇitās taṭinyaḥ // KalRs_3.8 //
netrotsavo hṛdayahārimarīcimālaḥ $ prahlādakaḥ śiśirasīkaravārivarṣī &
patyurviyogaviṣadagdhaśarakṣatānāṃ % candro dahatyatitarāṃ tanumaṅganānām // KalRs_3.9 //
ākampayan phalabharānataśālijālān $ yānartayaṃs taruvarān kusumāvanamrān &
utphullapaṅkajavanāṃ nalinīṃ vidhunvan % nyūnāṃ manaścalayati prasabhaṃ nabhasvān // KalRs_3.10 //
sonmādahaṃsamithunairupaśobhitāni $ svacchapraphullakamalotpalabhūṣitāni &
mandaprabhātapavanodgatavīcimālāny % utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi // KalRs_3.11 //
naṣṭaṃ dhanurbalabhido jaladodareṣu $ saudāminī sphurati nādya viyatpatākā &
dhunvanti pakṣapavanairna nabho balākāḥ % paśyanti nonnatamukhā gaganaṃ mayūrāḥ // KalRs_3.12 //
nṛtyaprayogarahitāñśikhino vihāya $ haṃsānupaiti madano madhurapragītān &
muktvā kadambakuṭajārjunasarjanīpān % saptacchadānupagatā kusumodgamaśrīḥ // KalRs_3.13 //
śephālikākusumagandhamanoharāṇi $ svasthasthitāṇḍajakulapratināditāni &
paryantasaṃsthitamṛgīnayanotpalāni % protkaṇṭhayantyupavanāni manāṃsi puṃsām // KalRs_3.14 //
kahlārapadmakumudāni muhurvidhunvaṃs $ tatsaṃgamādadhikaśītalatāmupetaḥ &
utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte % pattrāntalagnatuhināmbuvidhūyamānaḥ // KalRs_3.15 //
sampannaśālinicayāvṛtabhūtalāni $ svasthasthitapracuragokulaśobhitāni &
haṃsaiḥ sasārasakulaiḥ pratināditāni % sīmāntarāṇi janayanti nṛṇāṃ pramodam // KalRs_3.16 //
haṃsairjitā sulalitā gatiraṅganānām $ ambhoruhair vikasitairmukhacandrakāntiḥ &
nīlotpalairmadakalāni vilocanāni % bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ // KalRs_3.17 //
śyāmā latāḥ kusumabhāranatapravālāḥ $ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim &
dantāvabhāsaviśadasmitacandrakāntiṃ % kaṅkelipuṣparucirā navamālatī ca // KalRs_3.18 //
keśānnitāntaghananīlavikuñcitāgrān $ āpūrayanti vanitā navamālatībhiḥ &
karṇeṣu ca pravarakāñcanakuṇḍaleṣu % nīlotpalāni vividhāni niveśayanti // KalRs_3.19 //
hāraiḥ sacandanarasaiḥ stanamaṇḍalāni $ śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ &
pādāmbujāni kalanūpuraśekharaiśca % nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti // KalRs_3.20 //
sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ $ marakatamaṇibhāsā vāriṇā bhūṣitānām &
śriyamatiśayarūpāṃ vyoma toyāśayānāṃ % vahati vigatameghaṃ candratārāvakīrṇam // KalRs_3.21 //
śaradi kumudasaṅgādvāyavo vānti śītā $ vigatajaladavṛndā digvibhāgā manojñāḥ &
vigatakaluṣamambhaḥ śyānapaṅkā dharitrī % vimalakiraṇacandraṃ vyoma tārāvicitram // KalRs_3.22 //
karakamalamanojñāḥ kāntasaṃsaktahastā $ vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ &
racitakusumagandhi prāyaśo yānti veśma % prabalamadanahetostyaktasaṃgītarāgāḥ // KalRs_3.23 //
suratarasavilāsāḥ satsakhībhiḥ sametā $ asamaśaravinodaṃ sūcayanti prakāmam &
anupamamukharāgā rātrimadhye vinodaṃ % śaradi taruṇakāntāḥ sūcayanti pramodān // KalRs_3.24 //
divasakaramayūkhair bādhyamānaṃ prabhāte $ varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate 'dya &
kumudamapi gate 'staṃ līyate candrabimbe % hasitamiva vadhūnāṃ proṣiteṣu priyeṣu // KalRs_3.25 //
asitanayanalakṣmīṃ lakṣayitvotpaleṣu $ kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu &
adhararuciraśobhāṃ bandhujīve priyāṇāṃ % pathikajana idānīṃ roditi bhrāntacittaḥ // KalRs_3.26 //
strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ $ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu &
bandhūkakāntimadhareṣu manohareṣu % kvāpi prayāti subhagā śaradāgamaśrīḥ // KalRs_3.27 //
vikacakamalavaktrā phullanīlotpalākṣī $ vikasitanavakāśaśvetavāso vasānā &
kumudarucirakāntiḥ kāminīvonmadeyaṃ % pratidiśatu śaradvaścetasaḥ prītimagryām // KalRs_3.28 //


caturthaḥ sargaḥ
navapravālodgamasasyaramyaḥ $ praphullalodhraḥ paripakvaśāliḥ &
vilīnapadmaḥ prapatattuṣāro % hemantakālaḥ samupāgato 'yam // KalRs_4.1 //
manoharaiś candanarāgagaurais $ tuṣārakundendunibhaiś ca hāraiḥ &
vilāsinīnāṃ stanaśālinīnāṃ % nālaṃkriyante stanamaṇḍalāni // KalRs_4.2 //
na bāhuyugmeṣu vilāsinīnāṃ $ prayānti saṅgaṃ valayāṅgadāni &
nitambabimbeṣu navaṃ dukūlaṃ % tanvaṃśukaṃ pīnapayodhareṣu // KalRs_4.3 //
kāñcīguṇaiḥ kāñcanaratnacitrair $ no bhūṣayanti pramadā nitambān &
na nūpurairhaṃsarutaṃ bhajadbhiḥ % pādāmbujāny ambujakāntibhāñji // KalRs_4.4 //
gātrāṇi kālīyakacarcitāni $ sapattralekhāni mukhāmbujāni &
śirāṃsi kālāgurudhūpitāni % kurvanti nāryaḥ suratotsavāya // KalRs_4.5 //
ratiśramakṣāmavipāṇḍuvaktrāḥ $ samprāptaharṣābhyudayās taruṇyaḥ &
hasanti noccair daśanāgrabhinnān % prapīḍyamānān adharān avekṣya // KalRs_4.6 //
pīnastanoraḥsthalabhāgaśobhām $ āsādya tatpīḍanajātakhedaḥ &
tṛṇāgralagnaistuhinaiḥ patadbhir % ākrandatīvoṣasi śītakālaḥ // KalRs_4.7 //
prabhūtaśāliprasavaiścitāni $ mṛgāṅganāyūthavibhūṣitāni &
manoharakrauñcanināditāni % sīmāntarāṇy utsukayanti cetaḥ // KalRs_4.8 //
praphullanīlotpalaśobhitāni $ sonmādakādambavibhūṣitāni &
prasannatoyāni suśītalāni % sarāṃsi cetāṃsi haranti puṃsām // KalRs_4.9 //
mārgaṃ samīkṣyātinirastanīraṃ $ pravāsakhinnaṃ patimudvahantyaḥ &
avekṣyamāṇā hariṇekṣaṇākṣyaḥ % prabodhayantīva manorathāni // KalRs_4.10 //
pākaṃ vrajantī himajātaśītair $ ādhūyamānā satataṃ marudbhiḥ &
priye priyaṅguḥ priyaviprayuktā % vipāṇḍutāṃ yāti vilāsinīva // KalRs_4.11 //
puṣpāsavāmodasugandhivaktro $ niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ &
parasparāṅgavyatiṣaṅgaśāyī % śete janaḥ kāmarasānuviddhaḥ // KalRs_4.12 //
dantacchadaiḥ savraṇadantacihnaiḥ $ stanaiśca pāṇyagrakṛtābhilekhaiḥ &
saṃsūcyate nirdayamaṅganānāṃ % ratopabhogo navayauvanānām // KalRs_4.13 //
kācidvibhūṣayati darpaṇasaktahastā $ bālātapeṣu vanitā vadanāravindam &
dantacchadaṃ priyatamena nipītasāraṃ % dantāgrabhinnam avakṛṣya nirīkṣate ca // KalRs_4.14 //
anyā prakāmasurataśramakhinnadehā $ rātriprajāgaravipāṭalanetrapadmā &
srastāṃsadeśalalitākulakeśapāśā % nidrāṃ prayāti mṛdusūryakarābhitaptā // KalRs_4.15 //
nirmālyadāma paribhuktamanojñagandhaṃ $ mūrdhno 'panīya ghananīlaśiroruhāntāḥ &
pīnonnatastanabharānatagātrayaṣṭyaḥ % kurvanti keśaracanāmaparāstaruṇyaḥ // KalRs_4.16 //
anyā priyeṇa paribhuktamavekṣya gātraṃ $ harṣānvitā viracitādharacāruśobhā &
kūrpāsakaṃ paridadhāti nakhakṣatāṅgī % vyālambinīlalalitālakakuñcitākṣī // KalRs_4.17 //
anyāściraṃ suratakelipariśrameṇa $ khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ &
saṃhṛṣyamāṇapulakorupayodharāntā % abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // KalRs_4.18 //
bahuguṇaramaṇīyo yoṣitāṃ cittahārī $ pariṇatabahuśālivyākulagrāmasīmā &
vinipatitatuṣāraḥ krauñcanādopagītaḥ % pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // KalRs_4.19 //


pañcamaḥ sargaḥ
prarūḍhaśālīkṣucayāvṛtakṣitiṃ $ kvacitsthitakrauñcaninādarājitam &
prakāmakāmaṃ pramadājanapriyaṃ % varoru kālaṃ śiśirāhvayaṃ śṛṇu // KalRs_5.1 //
niruddhavātāyanamandirodaraṃ $ hutāśano bhānumato gabhastayaḥ &
gurūṇi vāsāṃsyabalāḥ sayauvanāḥ % prayānti kāle 'tra janasya sevyatām // KalRs_5.2 //
na candanaṃ candramarīciśītalaṃ $ na harmyapṛṣṭhaṃ śaradindunirmalam &
na vāyavaḥ sāndratuṣāraśītalā % janasya cittaṃ ramayanti sāmpratam // KalRs_5.3 //
tuṣārasaṃghātanipātaśītalāḥ $ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ &
vipāṇḍutārāgaṇacārubhūṣaṇā % janasya sevyā na bhavanti rātrayaḥ // KalRs_5.4 //
gṛhītatāmbūlavilepanasrajaḥ $ puṣpāsavāmoditavaktrapaṅkajāḥ &
prakāmakālāgurudhūpavāsitaṃ % viśanti śayyāgṛhamutsukāḥ striyaḥ // KalRs_5.5 //
kṛtāparādhānbahuśo 'bhitarjitān $ savepathūn sādhvasaluptacetasaḥ &
nirīkṣya bhartṝn suratābhilāṣiṇaḥ % striyo 'parādhānsamadā visasmaruḥ // KalRs_5.6 //
prakāmakāmair yuvabhiḥ sunirdayaṃ $ niśāsu dīrghāsvabhirāmitāściram &
bhramanti mandaṃ śramakheditoravaḥ % kṣapāvasāne navayauvanāḥ striyaḥ // KalRs_5.7 //
manojñakūrpāsakapīḍitastanāḥ $ sarāgakauśeyakabhūṣitoravaḥ &
niveśitāntaḥ kusumaiḥ śiroruhair % vibhūṣayantīva himāgamaṃ striyaḥ // KalRs_5.8 //
payodharaiḥ kuṅkumarāgapiñjaraiḥ $ sukhopasevyairnavayauvanoṣmabhiḥ &
vilāsinībhiḥ paripīḍitorasaḥ % svapanti śītaṃ paribhūya kāminaḥ // KalRs_5.9 //
sugandhiniḥśvāsavikampitotpalaṃ $ manoharaṃ kāmaratiprabodhakam &
niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ % pibanti madyaṃ madanīyamuttamam // KalRs_5.10 //
apagatamadarāgā yoṣidekā prabhāte $ kṛtanibiḍakucāgrā patyurāliṅganena &
priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ % vrajati śayanavāsādvāsamanyaṃ hasantī // KalRs_5.11 //
agurusurabhidhūpāmoditaṃ keśapāśaṃ $ galitakusumamālaṃ kuñcitāgraṃ vahantī &
tyajati gurunitambā nimnanābhiḥ sumadhyā % uṣasi śayanamanyā kāminī cāruśobhām // KalRs_5.12 //
kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ $ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ &
uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ % śriya iva gṛhamadhye saṃsthitā yoṣito 'dya // KalRs_5.13 //
pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ $ stanabharaparikhedānmandamandaṃ vrajantyaḥ &
suratasamayaveṣaṃ naiśamāśu prahāya % dadhati divasayogyaṃ veśamanyāstaruṇyaḥ // KalRs_5.14 //
nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān $ adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ &
abhimatarataveṣaṃ nandayantyastaruṇyaḥ % saviturudayakāle bhūṣayantyānanāni // KalRs_5.15 //
pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ $ prabalasuratakelirjātakandarpadarpaḥ &
priyajanarahitānāṃ citasaṃtāpahetuḥ % śiśirasamaya eṣa śreyase vo 'stu nityam // KalRs_5.16 //


ṣaṣṭhaḥ sargaḥ [vasantavarṇana]
praphullacūtāṅkuratīkṣṇasāyako $ dvirephamālāvilasaddhanurguṇaḥ &
manāṃsi bhettuṃ surataprasaṅgināṃ % vasantayoddhā samupāgataḥ priye // KalRs_6.1 //
drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ $ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ &
sukhāḥ pradoṣā divasāśca ramyāḥ % sarvaṃ priye cārutaraṃ vasante // KalRs_6.2 //
īṣattuṣāraiḥ kṛtaśītaharmyaḥ $ suvāsitaṃ cāruśiraśca campakaiḥ &
kurvanti nāryo 'pi vasantakāle % stanaṃ sahāraṃ kusumairmanoharaiḥ // KalRs_6.3 //
vāpījalānāṃ maṇimekhalānāṃ $ śaśāṅkabhāsāṃ pramadājanānām &
cūtadrumāṇāṃ kusumānvitānāṃ % dadāti saubhāgyamayaṃ vasantaḥ // KalRs_6.4 //
kusumbharāgāruṇitair dukūlair $ nitambabimbāni vilāsinīnām &
tanvaṃśukaiḥ kuṅkumarāgagaurair % alaṃkriyante stanamaṇḍalāni // KalRs_6.5 //
karṇeṣu yogyaṃ navakarṇikāraṃ $ caleṣu nīleṣvalakeṣvaśokam &
puṣpaṃ ca phullaṃ navamallikāyāḥ % prayānti kāntiṃ pramadājanānām // KalRs_6.6 //
staneṣu hārāḥ sitacandanārdrā $ bhujeṣu saṅgaṃ valayāṅgadāni &
prayāntyanaṅgāturamānasānāṃ % nitambinīnāṃ jaghaneṣu kāñcyaḥ // KalRs_6.7 //
sapattralekheṣu vilāsinīnāṃ $ vaktreṣu hemāmburuhopameṣu &
ratnāntare mauktikasaṅgaramyaḥ % svedāgamo vistaratāmupaiti // KalRs_6.8 //
ucchvāsayantyaḥ ślathabandhanāni $ gātrāṇi kandarpasamākulāni &
samīpavartiṣvadhunā priyeṣu % samutsukā eva bhavanti nāryaḥ // KalRs_6.9 //
tanūni pāṇḍūni madālasāni $ muhurmuhur jṛmbhaṇatatparāṇi &
aṅgānyanaṅgaḥ pramadājanasya % karoti lāvaṇyasasaṃbhramāṇi // KalRs_6.10 //
chāyāṃ janaḥ samabhivāñchati pādapānāṃ $ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ &
harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca % kāntāṃ ca gāḍhamupagūhati śītalatvāt // KalRs_6.11 //
netreṣu lolo madirālaseṣu $ gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu &
madhyeṣu nimno jaghaneṣu pīnaḥ % strīṇāmanaṅgo bahudhā sthito 'dya // KalRs_6.12 //
aṅgāni nidrālasavibhramāṇi $ vākyāni kiṃcinmadirālasāni &
bhrūkṣepajihmāni ca vīkṣitāni % cakāra kāmaḥ pramadājanānām // KalRs_6.13 //
priyaṅgukālīyakakuṅkumāktaṃ $ staneṣu gaureṣu vilāsinībhiḥ &
ālipyate candanam aṅganābhir % madālasābhir mṛganābhiyuktam // KalRs_6.14 //
gurūṇi vāsāṃsi vihāya tūrṇaṃ $ tanūni lākṣārasarañjitāni &
sugandhikālāgurudhūpitāni % dhatte janaḥ kāmamadālasāṅgaḥ // KalRs_6.15 //
puṃskokilaś cūtarasāsavena $ mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ &
kūjaddvirephāpyayam ambujasthaḥ % priyaṃ priyāyāḥ prakaroti cāṭu // KalRs_6.16 //
tāmrapravālastabakāvanamrāś $ cūtadrumāḥ puṣpitacāruśākhāḥ &
kurvanti kāmaṃ pavanāvadhūtāḥ % paryutsukaṃ mānasamaṅganānām // KalRs_6.17 //
āmūlato vidrumarāgatāmraṃ $ sapallavāḥ puṣpacayaṃ dadhānāḥ &
kurvantyaśokā hṛdayaṃ saśokaṃ % nirīkṣyamāṇā navayauvanānām // KalRs_6.18 //
mattadvirephaparicumbitacārupuṣpā $ mandānilākulitanamramṛdupravālāḥ &
kurvanti kāmimanasāṃ sahasotsukatvaṃ % bālātimuktalatikāḥ samavekṣyamāṇāḥ // KalRs_6.19 //
kāntāmukhadyutijuṣāmacirodgatānāṃ $ śobhāṃ parāṃ kurabakadrumamañjarīṇām &
dṛṣṭvā priye sahṛdayasya bhavenna kasya % kandarpabāṇapatanavyathitaṃ hi cetaḥ // KalRs_6.20 //
ādīptavahnisadṛśair marutāvadhūtaiḥ $ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ &
sadyo vasantasamayena samāciteyaṃ % raktāṃśukā navavadhūriva bhāti bhūmiḥ // KalRs_6.21 //
kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ $ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham &
yatkokilaḥ punarayaṃ madhurairvacobhir % yūnāṃ manaḥ suvadanānihitaṃ nihanti // KalRs_6.22 //
puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ $ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ &
lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena % paryākulaṃ kulagṛhe 'pi kṛtaṃ vadhūnām // KalRs_6.23 //
ākampayankusumitāḥ sahakāraśākhā $ vistārayanparabhṛtasya vacāṃsi dikṣu &
vāyur vivāti hṛdayāni harannarāṇāṃ % nīhārapātavigamātsubhago vasante // KalRs_6.24 //
kundaiḥ savibhramavadhūhasitāvadātair $ uddyotitānyupavanāni manoharāṇi &
cittaṃ munerapi haranti nivṛttarāgaṃ % prāgeva rāgamalināni manāṃsi yūnām // KalRs_6.25 //
ālambihemarasanāḥ stanasaktahārāḥ $ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ &
māse madhau madhurakokilabhṛṅganādair % nāryā haranti hṛdayaṃ prasabhaṃ narāṇām // KalRs_6.26 //
nānāmanojñakusumadrumabhūṣitān tān $ hṛṣṭānyapuṣṭaninadākulasānudeśān &
śaileyajālapariṇaddhaśilātalāntān % dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ // KalRs_6.27 //
netre nimīlayati roditi yāti śokaṃ $ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ &
kāntāviyogaparikheditacittavṛttir % dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān // KalRs_6.28 //
samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ $ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ &
iṣubhiriva sutīkṣṇairmānasaṃ māninīnāṃ % tudati kusumamāso manmathoddīpanāya // KalRs_6.29 //
rucirakanakakāntīn muñcataḥ puṣparāśīn $ mṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān &
abhimukhamabhivīkṣya kṣāmadeho 'pi mārge % madanaśaranighātair mohameti pravāsī // KalRs_6.30 //
parabhṛtakalagītair hlādibhiḥ sadvacāṃsi $ smitadaśanamayūkhānkundapuṣpaprabhābhiḥ &
karakisalayakāntiṃ pallavairvidrumābhair % upahasati vasantaḥ kāminīnāmidānīm // KalRs_6.31 //
kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair $ uparinihitahāraiś candanārdraiḥ stanāntaiḥ &
madajanitavilāsair dṛṣṭipātair munīndrān % stanabharanatanāryaḥ kāmayanti praśāntān // KalRs_6.32 //
madhusurabhi mukhābjaṃ locane lodhratāmre $ navakurabakapūrṇaḥ keśapāśo manojñaḥ &
gurutarakucayugmaṃ śroṇibimbaṃ tathaiva % na bhavati kimidānīṃ yoṣitāṃ manmathāya // KalRs_6.33 //
ākampitāni hṛdayāni manasvinīnāṃ $ vātaiḥ praphullasahakārakṛtādhivāsaiḥ &
utkūjitaiḥ parabhṛtasya madākulasya % śrotrapriyairmadhukarasya ca gītanādaiḥ // KalRs_6.34 //
ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ $ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ &
mattāliyūthavirutaṃ niśi sīdhupānaṃ % sarvaṃ rasāyanamidaṃ kusumāyudhasya // KalRs_6.35 //
raktāśokavikalpitādharamadhur mattadvirephasvanaḥ $ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ &
cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ % kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam // KalRs_6.36 //
malayapavanaviddhaḥ kokilālāparamyaḥ $ surabhimadhuniṣekāllabdhagandhaprabandhaḥ &
vividhamadhupayūthair veṣṭyamānaḥ samantād % bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya // KalRs_6.37 //
āmrī mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanur $ jyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam &
mattebho malayānilaḥ parabhṛtā yadbandino lokajit % so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // KalRs_6.38 //