Jaimini: Mīmāṃsāsūtra

Header

This file is an html transformation of sa_jaimini-mImAMsAsUtra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from jaimsutu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Jaimini: Mimamsasutra
Based on the ed. by B.D. Basu, Allahabad 1923-1925
(Sacred Books of the Hindus, 27)

Input by members of the Sansknet project
http://117.211.86.204/

Revised GRETIL version

Revisions:


Text

athāto dharmajijñāsā / Jaim_1,1.1 /

codanālakṣaṇo 'rtho dharmaḥ / Jaim_1,1.2 /

tasya nimittaparīṣṭiḥ / Jaim_1,1.3 /

satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣam animittaṃ vidyamānopalambhanatvāt / Jaim_1,1.4 /

autpattikas tu śabdasyārthena saṃbandhas tasya jñānam upadeśo 'vyatirekaś cārthe 'nupalabdhe tatpramāṇaṃ bādarāyaṇasyānapekṣatvāt / Jaim_1,1.5 /

karmaike tatra darśanāt / Jaim_1,1.6 /

asthānāt / Jaim_1,1.7 /

karoti śabdāt / Jaim_1,1.8 /

sattvāntare ca yaugapadyāt / Jaim_1,1.9 /

prakṛti vikṛtyoś ca / Jaim_1,1.10 /

vṛddhiś ca kartṛbhūmnāsya / Jaim_1,1.11 /

samaṃ tu tatra darśanam / Jaim_1,1.12 /

sataḥ paramadarśanaṃ viṣayānāgamāt / Jaim_1,1.13 /

prayogasya param / Jaim_1,1.14 /

ādittyavadyaugapadyam / Jaim_1,1.15 /

varṇāntaram avikāraḥ / Jaim_1,1.16 /

nādavṛddhiparā / Jaim_1,1.17 /

nityas tu syād darśanasya parārthatvāt / Jaim_1,1.18 /

sarvatra yaugapadyāt / Jaim_1,1.19 /

saṃkhyābhāvāt / Jaim_1,1.20 /

anapekṣatvāt / Jaim_1,1.21 /

prakhyābhāvāc ca yogasya / Jaim_1,1.22 /

liṅgadarśanāc ca / Jaim_1,1.23 /

uttpattau vāvacanāḥ syur arthasyātan nimittatvāt / Jaim_1,1.24 /

tadbhūtānāṃ kriyārthena sāmāmnāyo 'rthasya tannimittattvāt / Jaim_1,1.25 /

loke sanniyamāt prayogasannikarṣaḥ syāt / Jaim_1,1.26 /

vedāṃś caike sannikarṣaṃ puruṣākhyāḥ / Jaim_1,1.27 /

anityadarśanāc ca / Jaim_1,1.28 /

uktaṃ tu śabdapūrvatvam / Jaim_1,1.29 /

ākhyā pravacanāt / Jaim_1,1.30 /

parantu śrutisāmānyamātram / Jaim_1,1.31 /

kṛte vā viniyogaḥ syāt karmaṇaḥ saṃbandhāt / Jaim_1,1.32 /

āmnāyasya kriyārthatvād ānarthakyam atadarthānāṃ tasmād anityam ucyate / Jaim_1,2.1 /

śāstradṛṣṭāvirodhāc ca / Jaim_1,2.2 /

tathāphalābhāvāt / Jaim_1,2.3 /

anyānarthakyāt / Jaim_1,2.4 /

abhāgipratiṣedhāc ca / Jaim_1,2.5 /

anityasaṃyogāt / Jaim_1,2.6 /

vidhinā tv ekavākyatvāt stutyarthena vidhīnāṃ syuḥ / Jaim_1,2.7 /

tulyaṃ ca sāmpradāyikam / Jaim_1,2.8 /

āptā cānupapattiḥ prayoge hi virodhaḥ syāc chabdārthas tv aprayogabhūtas tasmād upapadyeta / Jaim_1,2.9 /

guṇavādas tu / Jaim_1,2.10 /

rūpāt prāyāt / Jaim_1,2.11 /

dūrabhūyastvāt / Jaim_1,2.12 /

aparādhāt kartuś ca putradarśanam / Jaim_1,2.13 /

ākālikepsā / Jaim_1,2.14 /

vidyāpraśaṃsā / Jaim_1,2.15 /

sarvatvam ādhikārikam / Jaim_1,2.16 /

phalasya karmaniṣpattes teṣāṃ lokavatparimāṇataḥ phalaviśeṣaḥ syāt / Jaim_1,2.17 /

antyayor yathoktam / Jaim_1,2.18 /

vidhir vā syād apūrvatvād vādamātrama hy anarthakam / Jaim_1,2.19 /

lokavad iti cet / Jaim_1,2.20 /

na pūrvatvāt / Jaim_1,2.21 /

uktaṃ tu vākyaśeṣatvam / Jaim_1,2.22 /

vidhiś cānarthakaḥ kvacit tasmāt stutiḥ pratīyeta tatsāmānyād itareṣu tathātvam / Jaim_1,2.23 /

prakaraṇe sambhavannapakarṣo na kalpyeta vidhyānarthakyaṃ hi taṃ prati / Jaim_1,2.24 /

vidhau ca vākyabhedaḥ syāt / Jaim_1,2.25 /

hetur vā syād arthavatvopapattibhyām / Jaim_1,2.26 /

sthitis tu śabdapūrvatvādacodanāca tasya / Jaim_1,2.27 /

vyarthe stutir anyāyyeti cet / Jaim_1,2.28 /

arthas tu vidhiśeṣatvād yathā loke / Jaim_1,2.29 /

yadi ca hetur avatiṣṭheta nirdeśāt sāmānyād iti ced avasthā vidhīnāṃ syāt / Jaim_1,2.30 /

tadarthaśāstrāt / Jaim_1,2.31 /

vākyaniyamāt / Jaim_1,2.32 /

buddhiśāstrāt / Jaim_1,2.33 /

avidyamānavacanāt / Jaim_1,2.34 /

acetane 'rthabandhanāt / Jaim_1,2.35 /

arthavipratiṣedhāt / Jaim_1,2.36 /

svādhyāyavadvacanāt / Jaim_1,2.37 /

avijñeyāt / Jaim_1,2.38 /

anityasaṃyogān mantrārthānarthakyam / Jaim_1,2.39 /

aviśiṣṭas tu vākyārthaḥ / Jaim_1,2.40 /

guṇārthena punaḥ śrutiḥ / Jaim_1,2.41 /

parisaṃkhyā / Jaim_1,2.42 /

arthavādo vā / Jaim_1,2.43 /

aviruddhaṃ param / Jaim_1,2.44 /

saṃpraiṣe karmagarhānupālambhaḥ saṃskārattvāt / Jaim_1,2.45 /

abhidhāne 'rthavādaḥ / Jaim_1,2.46 /

guṇād apratiṣedhaḥ syāt / Jaim_1,2.47 /

vidyāvacanam asaṃyogāt / Jaim_1,2.48 /

sataḥ paramavijñānam / Jaim_1,2.49 /

uktaś cānityasaṃyogaḥ / Jaim_1,2.50 /

liṅgopadeśaś ca tadarthavat / Jaim_1,2.51 /

ūhaḥ / Jaim_1,2.52 /

vidhiśabdāś ca / Jaim_1,2.53 /

dharmasya śabdamūlatvād aśabdam anapekṣaṃ syāt / Jaim_1,3.1 /

api vā kartṛsāmānyāt pramāṇam anumānaṃ syāt / Jaim_1,3.2 /

virodhe tv anapekṣyaṃ syād asati hy anumānam / Jaim_1,3.3 /

hetudarśanāc ca / Jaim_1,3.4 /

śiṣṭākope 'viruddham iti cet / Jaim_1,3.5 /

na śāstraparimāṇatvāt / Jaim_1,3.6 /

api vā kāraṇagrahaṇe prayuktāni pratīyeran / Jaim_1,3.7 /

teṣv adarśanād virodhasya samā vipratipattiḥ syāt / Jaim_1,3.8 /

śāstrasthā vā tannimittatvāt / Jaim_1,3.9 /

coditaṃ tu pratīyetāvirodhāt pramāṇena / Jaim_1,3.10 /

prayogaśāstram iti cet / Jaim_1,3.11 /

nāsanniyamāt / Jaim_1,3.12 /

avākyaśeṣāc ca / Jaim_1,3.13 /

sarvatra ca prayogāt sannidhānaśāstrāc ca / Jaim_1,3.14 /

anumānavyavasthānāt tatsaṃyuktaṃ pramāṇaṃ syāt / Jaim_1,3.15 /

api vā sarva dharmaḥ syāt tannyāyatvād vidhānasya / Jaim_1,3.16 /

darśanād viniyogaḥ syāt / Jaim_1,3.17 /

liṅgābhāvāc ca nityasya / Jaim_1,3.18 /

ākhyā hi deśasaṃyogāt / Jaim_1,3.19 /

na syād deśāntareṣv iti cet / Jaim_1,3.20 /

syādyogākhyā hi māthuravat / Jaim_1,3.21 /

karmadharmo vā pravaṇavat / Jaim_1,3.22 /

tulyaṃ tu kartṛdharmeṇa / Jaim_1,3.23 /

prayogotpatyaśāstratvāc chabdeṣu na vyavasthā syāt / Jaim_1,3.24 /

śabde prayatnaniṣpatter aparādhasya bhāgitvam / Jaim_1,3.25 /

anyāyaś cānekaśabdattvam / Jaim_1,3.26 /

tatra tattvam abhiyogaviśeṣāt syāt / Jaim_1,3.27 /

tadaśaktiś cānurūpatvāt / Jaim_1,3.28 /

eka deśatvāc ca vibhāktivyatyaye syāt / Jaim_1,3.29 /

prayogacodanābhāvād arthaikatvam avibhāgāt / Jaim_1,3.30 /

adravyaśabdatvāt / Jaim_1,3.31 /

anyadarśanāc ca / Jaim_1,3.32 /

ākṛtis tu kriyārthatvāt / Jaim_1,3.33 /

na kriyā syād iti cedarthāntare vidhānaṃ na dravyam iti cet / Jaim_1,3.34 /

tadarthatvāt prayogasyāvibhāgaḥ / Jaim_1,3.35 /

uktaṃ samāmnāyaidam arthyaṃ tasmāt sarvaṃ tadarthaṃ syāt / Jaim_1,4.1 /

api vā nāmadheyaṃ syād yadutpattāvapūrvam avidhāyakatvāt / Jaim_1,4.2 /

yasmin guṇopadeśaḥ pradhānato 'bhisambandhaḥ / Jaim_1,4.3 /

tatprakhyañ cānyaśāstram / Jaim_1,4.4 /

tadvyapadeśaṃ ca / Jaim_1,4.5 /

nāmadheye guṇaśruteḥ syād vidhānam iti cet / Jaim_1,4.6 /

tulyatvāt kriyayor na / Jaim_1,4.7 /

aikaśabdye parārthavat / Jaim_1,4.8 /

tadguṇās tu vidhāyer annavibhāgād vidhānārthe na ced anyena śiṣṭāḥ / Jaim_1,4.9 /

barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ / Jaim_1,4.10 /

prokṣaṇīṣv arthasaṃyogāt / Jaim_1,4.11 /

tathānirmanthye / Jaim_1,4.12 /

vaiśvadeve vikalpa iti cet / Jaim_1,4.13 /

na vā prakaraṇāt pratyakṣavidhānāc ca na hi prakaraṇaṃ dravyasya / Jaim_1,4.14 /

mithaś cānarthasambandhaḥ / Jaim_1,4.15 /

parārthatvād guṇānām / Jaim_1,4.16 /

pūrvavanto 'vidhānārthās tatsāmarthyaṃ samāmnāye / Jaim_1,4.17 /

guṇasya tu vidhānārthe tadguṇāḥ prayoge syur anarthakā na hi taṃ pratyarthavattāsti / Jaim_1,4.18 /

taccheṣo nopapadyate / Jaim_1,4.19 /

avibhāgād vidhānārthe stutyarthenopapadyeran / Jaim_1,4.20 /

kāraṇaṃ syād iti cet / Jaim_1,4.21 /

ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate / Jaim_1,4.22 /

tatsiddhiḥ / Jaim_1,4.23 /

jātiḥ / Jaim_1,4.24 /

sārūpyāt / Jaim_1,4.25 /

praśaṃsā / Jaim_1,4.26 /

bhūmā / Jaim_1,4.27 /

liṅgasamavāyāt / Jaim_1,4.28 /

sandigdheṣu vākyaśeṣāt / Jaim_1,4.29 /

arthād vā kalpanaikadeśatvāt / Jaim_1,4.30 /

bhāvārthāḥ karmaśabdās tebhyaḥ kriyā pratīyetaiṣa hy artho vidhīyate / Jaim_2,1.1 /

sarveṣāṃ bhāvo 'rtha iti cet / Jaim_2,1.2 /

yeṣām utpattau sve prayoge rūpopalabdhis tāni nāmāni tasmāt tebhyaḥ parākāṅkṣā bhūtatvāt sve prayogai / Jaim_2,1.3 /

yeṣāṃ tūtpattāv arthe sve prayogo na vidyate tāny ākhyātāni tasmāt tebhyaḥ pratīyetāśritatvāt prayogasya / Jaim_2,1.4 /

codanā punar ārambhaḥ / Jaim_2,1.5 /

tāni dvaidhaṃ guṇapradhānabhūtāni / Jaim_2,1.6 /

yair dravyaṃ na cikīrṣyate tāni pradhānabhūtāni dravyasya guṇabhūtatvāt / Jaim_2,1.7 /

yais tu dravyaṃ cikīrṣyate guṇas tatra pratīyeta tasya dravyapradhānatvāt / Jaim_2,1.8 /

dharmamātre tu karma syād anirvṛtteḥ prayājavat / Jaim_2,1.9 /

tulyaśrutitvād vetaraiḥ sadharmaḥ syāt / Jaim_2,1.10 /

dravyopadeśa iti cet / Jaim_2,1.11 /

na tadarthatvāl lokavat tasya ca śeṣabhūtatvāt / Jaim_2,1.12 /

stutaśastrayos tu saṃskāro yājyāvad devatābhidhānatvāt / Jaim_2,1.13 /

arthena tv apakṛṣyeta devatānām acodanārthasya guṇabhūtatvāt / Jaim_2,1.14 /

vaśāvad vā guṇārthaṃ syāt / Jaim_2,1.15 /

na śrutisamavāyitvāt / Jaim_2,1.16 /

vyapadeśabhedāc ca / Jaim_2,1.17 /

guṇaś cānarthakaḥ syāt / Jaim_2,1.18 /

tathā yājyāpurorucoḥ / Jaim_2,1.19 /

vaśāyām arthasamavāyāt / Jaim_2,1.20 /

yac ceti vārthavattvāt syāt / Jaim_2,1.21 /

na tvāmnāteṣu / Jaim_2,1.22 /

dṛśyate / Jaim_2,1.23 /

api vā śrutisaṃyogāt prakaraṇe stautiśaṃsatī kriyotpāttiṃ vidadhyātām / Jaim_2,1.24 /

śabdapṛthaktvāc ca / Jaim_2,1.25 /

anarthakaṃ ca tadvacanam / Jaim_2,1.26 /

anyaś cārthaḥ pratīyate / Jaim_2,1.27 /

abhidhānaṃ ca karmavat / Jaim_2,1.28 /

phalanirvṛttiś ca / Jaim_2,1.29 /

vidhimantrayor aikārthyam aikaśabdyāt / Jaim_2,1.30 /

api vā prayogasāmarthyān mantro 'bhidhānavācī syāt / Jaim_2,1.31 /

taccodakeṣu mantrākhyā / Jaim_2,1.32 /

śeṣe brāhmaṇaśabdaḥ / Jaim_2,1.33 /

anāmnāteṣv amantratvamāmnāteṣu hi vibhāgaḥ / Jaim_2,1.34 /

teṣām ṛgyatrārthavaśena pādavyavasthā / Jaim_2,1.35 /

gītiṣu sa mākhyā / Jaim_2,1.36 /

śeṣe yajuḥ śabdāḥ / Jaim_2,1.37 /

nigado vā caturthaṃ syād dharmaviśeṣāt / Jaim_2,1.38 /

vyapadeśāc ca / Jaim_2,1.39 /

yajūṃṣi vā tadrūpatvāt / Jaim_2,1.40 /

vacanād dharmaviśeṣaḥ / Jaim_2,1.41 /

arthāc ca / Jaim_2,1.42 /

guṇārtho vyapadeśaḥ / Jaim_2,1.43 /

sarveṣām iti cet / Jaim_2,1.44 /

na, ṛgvyapadeśāt / Jaim_2,1.45 /

arthaikatvād ekaṃ vākyaṃ sākāṅkṣaṃ ced vibhāge syāt / Jaim_2,1.46 /

sameṣu vākyabhedaḥ syāt / Jaim_2,1.47 /

anuṣaṅgo vākyasamāptiḥ sarveṣu tulyayogitvāt / Jaim_2,1.48 /

vyavāyān nānuṣajyeta / Jaim_2,1.49 /

śabdāntare karmabhedaḥ kṛtānubandhatvāt / Jaim_2,2.1 /

ekasyaivaṃ punaḥ śrutir aviśeṣād anarthakaṃ hi syāt / Jaim_2,2.2 /

prakaraṇaṃ tu paurṇamāsyāṃ rūpāvacanāt / Jaim_2,2.3 /

viśeṣadarśanāc ca sarveṣāṃ sameṣu hy apravṛttiḥ syāt / Jaim_2,2.4 /

guṇas tu śrutisaṃyogāt / Jaim_2,2.5 /

codanā vā guṇānāṃ yugapacchāstrāc codite hi tadarthatvāt tasyatasyopadiśyeta / Jaim_2,2.6 /

vyapadeśaś ca tadvat / Jaim_2,2.7 /

liṅgadarśanāc ca / Jaim_2,2.8 /

paurṇamāsīvad upāṃśuyājaḥ syāt / Jaim_2,2.9 /

codanā vāprakṛtatvāt / Jaim_2,2.10 /

guṇopabandhāt / Jaim_2,2.11 /

prāye vacanāc ca / Jaim_2,2.12 /

āghārāgnihotram arūpatvāt / Jaim_2,2.13 /

saṃjñopabandhāt / Jaim_2,2.14 /

aprakṛtatvāc ca / Jaim_2,2.15 /

codanā vā śabdārthasya prayogabhūtatvāt tatsannidher guṇārthena punaḥ śrutiḥ / Jaim_2,2.16 /

dravyasaṃyogāc codanā paśusomayoḥ prakaraṇe hy anarthako dravyasaṃyogo na hi tasya guṇārthena / Jaim_2,2.17 /

acodakāś ca saṃskārāḥ / Jaim_2,2.18 /

tadbhedāt karmaṇo 'bhyāso dravyapṛthaktvād anarthakaṃ hi syād bhedo dravyaguṇībhāvāt / Jaim_2,2.19 /

saṃskāras tu na bhidyeta parārthatvād dravyasya guṇabhūtatvāt / Jaim_2,2.20 /

pṛthakttvaniveśāt saṃkhyayā karmabhedaḥ syāt / Jaim_2,2.21 /

saṃjñā cotpattisaṃyogāt / Jaim_2,2.22 /

guṇāś cāpūrvasaṃyoge vākyoḥ samattvāt / Jaim_2,2.23 /

aguṇe tu karmaśabde guṇas tatra pratīyeta / Jaim_2,2.24 /

phalaśrutes tu karma syāt phalasya karmayogitvāt / Jaim_2,2.25 /

atulyatvāt tu vākyayor guṇe tasya pratīyeta / Jaim_2,2.26 /

sameṣu karmayuktaṃ syāt / Jaim_2,2.27 /

saubhare puruṣaśruter nidhanaṃ kāmasaṃyogaḥ / Jaim_2,2.28 /

sarvasya voktakāmatvāt tasmin kāmaśrutiḥ syān nidhanārthā punaḥ śrutiḥ / Jaim_2,2.29 /

guṇas tu kratusaṃyogāt karmāntaraṃ prayojayet saṃyogasyāśeṣabhūtvāt / Jaim_2,3.1 /

ekasya tu liṅgabhedāt prayojanārtham ucyetaikatvaṃ guṇavākyatvāt / Jaim_2,3.2 /

aveṣṭau yajñasaṃyogātkratupradhānamucyate / Jaim_2,3.3 /

ādhāne sarvaśeṣatvāt / Jaim_2,3.4 /

ayaneṣu codanāntaraṃ saṃjñopabandhāt / Jaim_2,3.5 /

aguṇāc ca karmacodanā / Jaim_2,3.6 /

samāptaṃ ca phale vākyam / Jaim_2,3.7 /

vikāro vā prakaraṇāt / Jaim_2,3.8 /

liṅgadarśanāc ca / Jaim_2,3.9 /

guṇāt saṃjñopabandhaḥ / Jaim_2,3.10 /

samāptir aviśiṣṭā / Jaim_2,3.11 /

saṃskāraś cāprakaraṇe 'karmaśabdatvāt / Jaim_2,3.12 /

yāvad uktaṃ vā karmaṇaḥ śrutimūlatvāt / Jaim_2,3.13 /

yajatis tu dravyaphalabhoktṛsaṃyogād eteṣāṃ karmasambandhāt / Jaim_2,3.14 /

liṅgadarśanāc ca / Jaim_2,3.15 /

viṣaye prāyadarśanāt / Jaim_2,3.16 /

arthavādopapatteś ca / Jaim_2,3.17 /

saṃyuktas tv arthaśabdena tadarthaḥ śrutisaṃyogāt / Jaim_2,3.18 /

pātnīvate tu pūrvatvād avacchedaḥ / Jaim_2,3.19 /

adravyatvāt kavele karmaśeṣaḥ syāt / Jaim_2,3.20 /

agnis tu liṅgadarśanāt kratuśabdaḥ pratīyeta / Jaim_2,3.21 /

dravyaṃ vā syāc codanāyās tadarthatvāt / Jaim_2,3.22 /

tatsaṃyogāt kratus tadākhyaḥ syāt tena dharmavidhānāni / Jaim_2,3.23 /

prakaraṇāntare prayojanānyatvam / Jaim_2,3.24 /

phalaṃ cākarmasaṃnidhau / Jaim_2,3.25 /

saṃnidhau tv avibhāgāt phalārthena punaḥ śrutiḥ / Jaim_2,3.26 /

āgneyasūktahetutvād abhyāsena pratīyeta / Jaim_2,3.27 /

avibhāgāt tu karmaṇāṃ dvirukter na vidhīyate / Jaim_2,3.28 /

anyārthā vā punaḥ śrutiḥ / Jaim_2,3.29 /

yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt / Jaim_2,4.1 /

kartur vā śrutisaṃyogāt / Jaim_2,4.2 /

liṅgadarśanāc ca karmadharme hi prakrameṇa niyamyeta tatrānarthakam anyat syāt / Jaim_2,4.3 /

vyapavargaṃ ca darśayati kālaś cet karmabhedaḥ syāt / Jaim_2,4.4 /

anityatvāt tu naivaṃ syāt / Jaim_2,4.5 /

virodhaś cāpi pūrvavat / Jaim_2,4.6 /

kartus tu dharmaniyamāt kālaśāstraṃ nimittaṃ syāt / Jaim_2,4.7 /

nāmarūpadharmaviśeṣapunaruktinindāśāktisamāptivacanaprāyaścittānyārthadarśanāc chākhāntareṣu karmabhedaḥ syāt / Jaim_2,4.8 /

ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt / Jaim_2,4.9 /

na nāmnā syād acodanābhidhānatvāt / Jaim_2,4.10 /

sarveṣāṃ caikakarmyaṃ syāt / Jaim_2,4.11 /

kṛtakaṃ cābhidhānam / Jaim_2,4.12 /

ekatve 'pi param / Jaim_2,4.13 /

vidyāyāṃ dharmaśāstram / Jaim_2,4.14 /

agneyavatpunarvacanam / Jaim_2,4.15 /

advirvacanaṃ vā śrutisaṃyogāviśeṣāt / Jaim_2,4.16 /

arthāsannidheś ca / Jaim_2,4.17 /

na caikaṃ pratiśiṣyate / Jaim_2,4.18 /

samāptivac ca saṃprekṣā / Jaim_2,4.19 /

ekatve 'pi parāṇi nindāśaktisamāptivacanāni / Jaim_2,4.20 /

prāyaścittaṃ nimittena / Jaim_2,4.21 /

prakramād vā niyogena / Jaim_2,4.22 /

samāptiḥ pūrvavattvādyathājñāte pratīyeta / Jaim_2,4.23 /

liṅgamaviśiṣṭaṃ sarvaśeṣatvān na hi tatra karmacodanā tasmāt dvādaśāhasyāhāravyapadeśaḥ syāt / Jaim_2,4.24 /

dravye cācoditatvād vidhīnām avyavasthā syān nirdeśād vyatiṣṭheta tasmān nityānuvādaḥ syāt / Jaim_2,4.25 /

vihitapratiṣedhāt pakṣe 'tirekaḥ syāt / Jaim_2,4.26 /

sārasvate vipratiṣedhādyadeti syāt / Jaim_2,4.27 /

upahavye 'pratiprasavaḥ / Jaim_2,4.28 /

guṇārthā vā punaḥ śrutiḥ / Jaim_2,4.29 /

pratyayaṃ cāpi darśayati / Jaim_2,4.30 /

api vā kramasaṃyogād vidhipṛthaktvam ekasyāṃ vyavatiṣṭheta / Jaim_2,4.31 /

virodhinā tv asaṃyogād aikakarmye tatsaṃyogād vidhīnāṃ sarvakarmapratyayaḥ syāt / Jaim_2,4.32 /

athātaḥ śeṣalakṣaṇam / Jaim_3,1.1 /

śeṣaḥ parārthatvāt / Jaim_3,1.2 /

dravyaguṇasaṃskāreṣu bādariḥ / Jaim_3,1.3 /

karmāṇyapi jaiminiḥ phalārthatvāt / Jaim_3,1.4 /

phalaṃ ca puruṣārthatvāt / Jaim_3,1.5 /

puruṣaś ca karmārthatvāt / Jaim_3,1.6 /

teṣām arthena sabandhaḥ / Jaim_3,1.7 /

vihitas tu sarvadharmaḥ syāt saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca / Jaim_3,1.8 /

arthalopād akarme syāt / Jaim_3,1.9 /

phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvād viprayoge syāt / Jaim_3,1.10 /

dravyaṃ cotpattisaṃyogāt tad artham eva codyeta / Jaim_3,1.11 /

arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt / Jaim_3,1.12 /

ekatvayuktam ekasya śrutisaṃyogāt / Jaim_3,1.13 /

sarveṣāṃ vā lakṣaṇatvād aviśiṣṭaṃ hi lakṣaṇam / Jaim_3,1.14 /

coditetuparārthatvād yathāśruti pratīyetā / Jaim_3,1.15 /

saṃskārād vāguṇānām avyavasthā syāt / Jaim_3,1.16 /

vyavasthāvārthasya śrutisaṃyogāt tasya śabda pramāṇatvāt / Jaim_3,1.17 /

ānarthakyāttadaṅgeṣu / Jaim_3,1.18 /

kartṛguṇe tu karmāsamavāyād vākyabhedaḥ syāt / Jaim_3,1.19 /

sākāṅkṣaṃ tv ekavākyaṃ syād asamāptaṃ hi pūrveṇa / Jaim_3,1.20 /

sandigdhe tubyavāyād vākyabhedaḥ syāt / Jaim_3,1.21 /

guṇānāṃ ca parārthattvād asambandhaḥ samatvāt syāt / Jaim_3,1.22 /

mithaś cānarthasamvandhāt / Jaim_3,1.23 /

ānantaryam acodanā / Jaim_3,1.24 /

bākyānāṃ ca samāptatvāt / Jaim_3,1.25 /

śeṣas tu guṇasaṃyuktaḥ sādhāraṇaḥ pratīyeta mithas teṣām asambandhāt / Jaim_3,1.26 /

vyavasthā vārthasaṃyogāl liṅgasyārthena sambandhāllakṣaṇārthā guṇaśrutiḥ / Jaim_3,1.27 /

arthābhidhānasāmarthyān mantreṣu śeṣabhāvaḥ syāt tasmād utpattisambandho 'rthena nityasaṃyogāt / Jaim_3,2.1 /

saṃskārakatvād acoditena syāt / Jaim_3,2.2 /

vacanāt tv ayathārtham aindrī syāt / Jaim_3,2.3 /

guṇād vāpy abhidhānaṃ syāt sambandhasyāśāstrahetutvāt / Jaim_3,2.4 /

tathāhavānam apīti cet / Jaim_3,2.5 /

nakālavidhiś coditatvāt / Jaim_3,2.6 /

guṇābhāvāt / Jaim_3,2.7 /

liṅgāc ca / Jaim_3,2.8 /

vidhikopaś copadeśe syāt / Jaim_3,2.9 /

tathotthānavisarjane / Jaim_3,2.10 /

sūktavāke ca kālavidhiḥ parārthatvāt / Jaim_3,2.11 /

upadeśo vā yājyāśabdo hi nākasmāt / Jaim_3,2.12 /

sadevatārthas tatsaṃyogāt / Jaim_3,2.13 /

pratipattir iti cet sviṣṭakṛdvadubhayasaṃskāraḥ syāt / Jaim_3,2.14 /

kṛtsnopadeśād ubhayatra sarvavacanam / Jaim_3,2.15 /

yathārthaṃ vā śeṣabhūtasaṃskārāt / Jaim_3,2.16 /

vacanād iti cet / Jaim_3,2.17 /

prakaraṇāvibhāgād ubhe prati kṛtsnaśabdaḥ / Jaim_3,2.18 /

liṅgakramasamākhyānāt kāmyayuktaṃ samāmanānam / Jaim_3,2.19 /

adhikāre ca mantravidhir atadākhyeṣu śiṣṭatvāt / Jaim_3,2.20 /

tadākhyo vā prakaraṇopapattibhyām / Jaim_3,2.21 /

anarthakaś copadeśaḥ syād asambandhāt phalavatā na hy upasthānaṃ phalavat / Jaim_3,2.22 /

sarveṣāṃ copadiṣṭatvāt / Jaim_3,2.23 /

liṅgasamākhyānābhyāṃ bhakṣārthatānuvākasya / Jaim_3,2.24 /

tasya rūpopadeśābhyām apakarṣo 'rthasya coditatvāt / Jaim_3,2.25 /

guṇābhidhānān mandrādir ekamantraḥ syāt tayor ekārthasaṃyogāt / Jaim_3,2.26 /

liṅgaviśeṣanirdeśāt samānavidhāneṣv anaindrāṇām amantratvam / Jaim_3,2.27 /

yathādevataṃ vā tatprakṛtitvaṃ hi darśayati / Jaim_3,2.28 /

punarabhyunnīteṣu sarveṣām upalakṣaṇaṃ dviśeṣatvāt / Jaim_3,2.29 /

anayād vā pūrvasyānupalakṣaṇam / Jaim_3,2.30 /

grahaṇād vāpanayaḥ syāt / Jaim_3,2.31 /

pātnīvate tu pūrvavat / Jaim_3,2.32 /

grahaṇād vāpanītaṃ syāt / Jaim_3,2.33 /

tvaṣṭāraṃ tūpalakṣayet pānāt / Jaim_3,2.34 /

atulyatvāt tu naivaṃ syāt / Jaim_3,2.35 /

triṃśac ca parārthatvāt / Jaim_3,2.36 /

vaṣaṭkāraś ca kartṛvat / Jaim_3,2.37 /

chandaḥ pratiṣedhas tu sarvagāmitvāt / Jaim_3,2.38 /

aindrāgne tu liṅgabhābāt syāt / Jaim_3,2.39 /

ekasmin vā devatāntarād vibhāgavat / Jaim_3,2.40 /

chandaś ca devatāvat / Jaim_3,2.41 /

sarveṣu vābhāvād ekacchandasaḥ / Jaim_3,2.42 /

sarveṣāṃ vaikamantryam aitiśāyanasya bhaktipānatvāt savanādhikāro hi / Jaim_3,2.43 /

śruter jātādhikāraḥ syāt / Jaim_3,3.1 /

vedo vā prāyadarśanāt / Jaim_3,3.2 /

liṅgāc ca / Jaim_3,3.3 /

dharmopadeśāc ca na hi dravyeṇa sambandhaḥ / Jaim_3,3.4 /

trayīvidyākhyā ca tadvid dhi / Jaim_3,3.5 /

vyaktikrame yathāśrutīti cet / Jaim_3,3.6 /

na sarvasmin niveśāt / Jaim_3,3.7 /

vedasaṃyogān na prakaraṇena bādhyate / Jaim_3,3.8 /

guṇamukhyavyatikrame tadarthatvān mukhyena vedasaṃyogaḥ / Jaim_3,3.9 /

bhūyastvenobhayaśruti / Jaim_3,3.10 /

asaṃyuktaṃ prakaraṇād iti kartavyatārthitvāt / Jaim_3,3.11 /

kramaś ca deśasāmānyāt / Jaim_3,3.12 /

ākhyā caivama tadarthatvāt / Jaim_3,3.13 /

śruti-liṅga-vākya-prakaraṇa-sthāna-samākhyānāṃ samavāye pāradaurbalyam arthaviprakarṣāt / Jaim_3,3.14 /

ahīno vā prakaraṇād gauṇaḥ / Jaim_3,3.15 /

asaṃyogāt tu mukhyasya tasmād apakṛṣyeta / Jaim_3,3.16 /

dvitvabahutvayuktaṃ vā codanāt tasya / Jaim_3,3.17 /

pakṣeṇārthakṛtasyeti cet / Jaim_3,3.18 /

nakṛter ekasaṃyogāt / Jaim_3,3.19 /

jāghanī caikadeśatvāt / Jaim_3,3.20 /

codanā vāpūrvatvāt / Jaim_3,3.21 /

ekadeśa iti cet / Jaim_3,3.22 /

na prakṛter aśāstraniṣpatteḥ / Jaim_3,3.23 /

santardanaṃ prakṛtau krayaṇavadanarthalopāt syāt / Jaim_3,3.24 /

utkarṣo vā grahaṇād viśeṣasya / Jaim_3,3.25 /

kartṛto vā viśeṣasya tannimittatvāt / Jaim_3,3.26 /

kratuto vārthavādān upapatteḥ syāt / Jaim_3,3.27 /

saṃsthāś ca kartṛvad dhāraṇārthāviśeṣāt / Jaim_3,3.28 /

ukthyādiṣu vārthasya vidyamānatvāt / Jaim_3,3.29 /

aviśeṣāt stutir vyartheti cet / Jaim_3,3.30 /

syād anityatvāt / Jaim_3,3.31 /

saṅkhyāyuktaṃ kratoḥ prakaraṇāt syāt / Jaim_3,3.32 /

naimittikaṃ vā kartṛsaṃyogāl liṅgasya tannimittatvāt / Jaim_3,3.33 /

pauṣṇaṃ paiṣaṇaṃ vikṛtau pratīyetācodanāt prakṛtau / Jaim_3,3.34 /

tatsarvārtham aviśeṣāt / Jaim_3,3.35 /

carauvārthoktaṃ puroḍāśe 'rthavipratiṣedhāt paśau na syāt / Jaim_3,3.36 /

carāv apīti cet / Jaim_3,3.37 /

na paktināmatvāt / Jaim_3,3.38 /

ekasminn ekasaṃyogāt / Jaim_3,3.39 /

dharmāvipratiṣedhāc ca / Jaim_3,3.40 /

api vā sadvitīye syād devatānimittatvāta / Jaim_3,3.41 /

liṅgadarśanāc ca / Jaim_3,3.42 /

vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ bhavati / Jaim_3,3.43 /

ekasmin vārthadharmatvād aindrāgnav adubhayor na syād acoditatvāt / Jaim_3,3.44 /

hetumātram adantatvam / Jaim_3,3.45 /

vacanaṃ param / Jaim_3,3.46 /

nivītām iti manuṣyadharmaḥ śabdasya tatpradhānatvāt / Jaim_3,4.1 /

apadeśo vārthasya vidyamānatattvāt / Jaim_3,4.2 /

vidhistavarpūrvatvāt syāt / Jaim_3,4.3 /

sa prāyāt karmadharmaḥ syāt / Jaim_3,4.4 /

vākyaśeṣatvāt / Jaim_3,4.5 /

tatprakaraṇe yat tat saṃyuktam avipratiṣedhāt / Jaim_3,4.6 /

tatpradhāne vā tulyavat prasaṃkhyānād itarasya tadarthatvāt / Jaim_3,4.7 /

arthavādo vā prakaraṇāt / Jaim_3,4.8 /

vidhinā caikavākyatvāt / Jaim_3,4.9 /

digvibhāgaś ca tadvat sambandhasyārthahetutvāt / Jaim_3,4.10 /

paruṣi ditapūrṇaghṛtavidagdhaṃ ca tadvat / Jaim_3,4.11 /

akarma kratusaṃyuktaṃ saṃyogān nityānuvādaḥ syāt / Jaim_3,4.12 /

vidhir vā saṃyogāntarāt / Jaim_3,4.13 /

ahīnavat puruṣas tadarthatvāt / Jaim_3,4.14 /

prakaraṇaviśeṣād vā tadyuktasya saṃskāro dravyavat / Jaim_3,4.15 /

vyapadeśād apakṛṣyeta / Jaim_3,4.16 /

śaṃyau ca sarvaparidānāt / Jaim_3,4.17 /

prāgaparodhān malavad vāsasaḥ / Jaim_3,4.18 /

annapratiṣedhāc ca / Jaim_3,4.19 /

aprakaraṇe tu tadvarmas tato viśeṣāt / Jaim_3,4.20 /

adravyatvāt tu śeṣaḥ syāt / Jaim_3,4.21 /

vedasaṃyogāt / Jaim_3,4.22 /

dravyasaṃyogāc ca / Jaim_3,4.23 /

syād vāsya saṃyogavat phalena sambandhas tasmāt karmaitiśāyanaḥ / Jaim_3,4.24 /

śeṣāḥ prakaraṇe 'viśeṣāt sarvakarmaṇām / Jaim_3,4.25 /

homās tu vyavatiṣṭher annāhavanīyasaṃyogāt / Jaim_3,4.26 /

śeṣaś ca samākhyānāt / Jaim_3,4.27 /

doṣāt tv iṣṭir laukike syāc chāstrād dhi vaidika na doṣaḥ syāt / Jaim_3,4.28 /

arthavādo vānupapātat tasmād yajñe pratīyeta / Jaim_3,4.29 /

acodita ca karmabhedāt / Jaim_3,4.30 /

liṅgād ārtvije syāt / Jaim_3,4.31 /

pānavyāpac ca tadvat / Jaim_3,4.32 /

doṣāt tu vaidike syād arthād dhi laukike na doṣaḥ syāt / Jaim_3,4.33 /

tatsarvatrāviśeṣāt / Jaim_3,4.34 /

svāmino vā tadarthatvāt / Jaim_3,4.35 /

liṅgadarśanāc ca / Jaim_3,4.36 /

sarvapradānaṃ haviṣas tadarthatvāt / Jaim_3,4.37 /

niravadānāt tu śeṣaḥ syāt / Jaim_3,4.38 /

upāyo vā tadarthatvāt / Jaim_3,4.39 /

kṛtatvāt tu karmaṇaḥ sakṛt syād dravyasya guṇabhūtatvāt / Jaim_3,4.40 /

śeṣadarśanāc ca / Jaim_3,4.41 /

aprayojakatvād ekasmāt kriyerañ cheṣasya guṇabhūtatvāt / Jaim_3,4.42 /

saṃskṛtatvāc ca / Jaim_3,4.43 /

sarvebhyo vā kāraṇāviśeṣāt saṃskārasya tadarthatvāt / Jaim_3,4.44 /

liṅgadarśanāc ca / Jaim_3,4.45 /

ekasmāc ced yathākāmyam aviśeṣāt / Jaim_3,4.46 /

mukhyād vā pūrvakālatvāt / Jaim_3,4.47 /

bhakṣāśravaṇād dānaśabdaḥ parikraye / Jaim_3,4.48 /

tatsaṃstavāc ca / Jaim_3,4.49 /

bhakṣārtho vā dravye samatvāt / Jaim_3,4.50 /

vyādeśād dānasaṃstutiḥ / Jaim_3,4.51 /

ājyāc ca sarvasaṃyogāt / Jaim_3,5.1 /

kāraṇāc ca / Jaim_3,5.2 /

ekasmint samavattaśabdāt / Jaim_3,5.3 /

ājye ca darśanātsviṣṭakṛdarthavadasya / Jaim_3,5.4 /

aśeṣatvāt tu naivaṃ syāt sarvādānād aśeṣatā / Jaim_3,5.5 /

sādhāraṇyān na dhruvāyāṃ syāt / Jaim_3,5.6 /

avattatvāc ca juhvāṃ tasya ca homasaṃyogāt / Jaim_3,5.7 /

camasavad iti cet / Jaim_3,5.8 /

na codanāvirodhād dhaviḥ prakalpanātvāc ca / Jaim_3,5.9 /

utpannādhikārāt sati sarvavacanam / Jaim_3,5.10 /

jātiviśeṣāt param / Jaim_3,5.11 /

antyam arekārthe / Jaim_3,5.12 /

sākamprasthāyye sviṣṭakṛd iḍaṃ ca tadvat / Jaim_3,5.13 /

sautrāmaṇyāṃ ca graheṣu / Jaim_3,5.14 /

tadvac ca śeṣavacanam / Jaim_3,5.15 /

dravyaikatve karmabhedāt pratikarma kriyeran / Jaim_3,5.16 /

avibhāgāc ca śeṣasya sarvān pratyaviśiṣṭhatvāt / Jaim_3,5.17 /

aindravāyave tu vacanāt pratikarma bhakṣaḥ syāt / Jaim_3,5.18 /

some 'vacanād bhakṣo na vidyate / Jaim_3,5.19 /

syād vānyārthadarśanāt / Jaim_3,5.20 /

vacanāni tv apūrvatvāt tasmād yathopadeśaṃ syuḥ / Jaim_3,5.21 /

camaseṣu samākhyānāt saṃyogasya tannimittattvāt / Jaim_3,5.22 /

udgātṛcamasamekaḥ śrutisaṃyogāt / Jaim_3,5.23 /

sarve vā sarvasaṃyogāt / Jaim_3,5.24 /

stotrakāriṇāṃ vā tatsaṃyogād bahuśruteḥ / Jaim_3,5.25 /

sarve tu vedasaṃyogāt kāraṇād ekadeśe syāt / Jaim_3,5.26 /

grāvastuto bhakṣo na vidyate 'nāmnānāt / Jaim_3,5.27 /

hāriyojane vā sarvasaṃyogāt / Jaim_3,5.28 /

camasināṃ vā sannidhānāt / Jaim_3,5.29 /

sarveṣāṃ tu vidhitvāt tadarthā camasiśrutiḥ / Jaim_3,5.30 /

vaṣaṭkārāc ca bhakṣayet / Jaim_3,5.31 /

homābhiṣabābhyāṃ ca / Jaim_3,5.32 /

pratyakṣopadeśāc camasānām avyaktaḥ śeṣe / Jaim_3,5.33 /

syād vā kāraṇabhāvād anirdeśaś camasānāṃ kartus tadvacanatvāt / Jaim_3,5.34 /

camase cānyadarśanāt / Jaim_3,5.35 /

ekapātre kramād adhvaryuḥ pūrvo bhakṣayet / Jaim_3,5.36 /

hotā vā mantravarṇāt / Jaim_3,5.37 /

vacanāc ca / Jaim_3,5.38 /

kāraṇānupūrvyāc ca / Jaim_3,5.39 /

vacanād anujñātabhakṣaṇam / Jaim_3,5.40 /

tadupahūta upahvayasvety anenānujñāpayeliṅgāt / Jaim_3,5.41 /

tatrārthāt prativacanam / Jaim_3,5.42 /

tadekatrāṇāṃ samavāyāt / Jaim_3,5.43 /

yājyāpanayenāpanīto bhakṣaḥ pravaravat / Jaim_3,5.44 /

yaṣṭur vā kāraṇāgamāt / Jaim_3,5.45 /

pravṛttatvāt pravarasyānapāyaḥ / Jaim_3,5.46 /

phalacamaso naimittiko bhakṣavikāraḥ śrutisaṃyogāt / Jaim_3,5.47 /

ijyābikāro vā saṃskārasya tadarthatvāt / Jaim_3,5.48 /

homāt / Jaim_3,5.49 /

camasaiś ca tulyakālatvāt / Jaim_3,5.50 /

liṅgadarśanāc ca / Jaim_3,5.51 /

anuprasarpiṣu sāmānyāt / Jaim_3,5.52 /

brahmaṇā vā tulyaśabdatvāt / Jaim_3,5.53 /

tat sarvārtham aprakaraṇāt / Jaim_3,6.1 /

prakṛtau vādviruktatvāt / Jaim_3,6.2 /

tadvarjaṃ tu vacanaprāpte / Jaim_3,6.3 /

darśanād iti cet / Jaim_3,6.4 /

na codanaikārthyāt / Jaim_3,6.5 /

utpattir iti cet / Jaim_3,6.6 /

na tulyatvāt / Jaim_3,6.7 /

codanārthakārtsnyāt tu mukhyavipratiṣedhāt prakṛtyarthaḥ / Jaim_3,6.8 /

prakaraṇaviśeṣāt tu vikṛtau virodhi syāt / Jaim_3,6.9 /

naimittikaṃ tu prakṛtau tadvikāraḥ saṃyogaviśeṣāt / Jaim_3,6.10 /

iṣṭayarthamagnyādheyaṃ prakaraṇāt / Jaim_3,6.11 /

na vā tāsāṃ tadarthatvāt / Jaim_3,6.12 /

liṅgadarśanāc ca / Jaim_3,6.13 /

tatprakṛtyarthaṃ yathānye 'nārabhyavādāḥ / Jaim_3,6.14 /

sarvārtha vāgnyadhānasya svakālatvāt / Jaim_3,6.15 /

tāsām agniḥ prakṛtitaḥ prayājavat syāt / Jaim_3,6.16 /

na vā tāsāṃ tadarthatvāt / Jaim_3,6.17 /

tulyaḥ sarveṣāṃ paśuvidhiḥ prakaraṇāviśeṣāt / Jaim_3,6.18 /

sthānāc ca pūrvasya / Jaim_3,6.19 /

śvas tv ekeṣāṃ tatra prākśrutir guṇārthā / Jaim_3,6.20 /

tenotkṛṣṭasya kālavidhir iti cet / Jaim_3,6.21 /

naikadeśatvāt / Jaim_3,6.22 /

artheneti cet / Jaim_3,6.23 /

na śrutivipratiṣedhāt / Jaim_3,6.24 /

sthānāt tu pūrvasya saṃskārasya tadarthatvāt / Jaim_3,6.25 /

liṅgadarśanāc ca / Jaim_3,6.26 /

acodanā guṇārthena / Jaim_3,6.27 /

dohayoḥ kālabhedād asaṃyuktaṃ śṛtaṃ syāt / Jaim_3,6.28 /

prakaraṇavibhāgād vā tatsaṃyuktasya kālaśāstram / Jaim_3,6.29 /

tadvat savanāntare grahāmnānam / Jaim_3,6.30 /

raśanā ca liṅgadarśanāt / Jaim_3,6.31 /

ārāc chiṣṭam asaṃyuktam itaraiḥ sannidhānāt / Jaim_3,6.32 /

saṃyuktaṃ vā tadarthatvāc cheṣasya tannimittatvāt / Jaim_3,6.33 /

nirdeśād vyavatiṣṭheta / Jaim_3,6.34 /

agnyaṅgam aprakaraṇe tadvat / Jaim_3,6.35 /

naimittikam atulyatvād asamānavithānāṃ syāt / Jaim_3,6.36 /

pratinidhiś ca Jaim_3,6.37 /

tadvatprayojanaikatvāt / Jaim_3,6.38 /

aśāstralakṣaṇatvāc ca / Jaim_3,6.39 /

niyamārthā guṇaśrutiḥ / Jaim_3,6.40 /

saṃsthās tu samānavidhānāḥ prakaraṇāviśeṣāt / Jaim_3,6.41 /

vyapadeśaś ca tulyavat / Jaim_3,6.42 /

vikāsas tu kāmasaṃyoge nityasya samatvāt / Jaim_3,6.43 /

api vā dviruktatvāt prakṛter bhaviṣyantīti / Jaim_3,6.44 /

bacanāt tu samuccayaḥ / Jaim_3,6.45 /

pratiṣedhāc ca pūrvaliṅganām / Jaim_3,6.46 /

guṇaviśeṣād ekasya vyapadeśaḥ / Jaim_3,6.47 /

prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya / Jaim_3,7.1 /

sarveṣāṃ vā śeṣatvasyātatprayuktatvāt / Jaim_3,7.2 /

ārādapīti cet / Jaim_3,7.3 /

na tadvākyaṃ hi tadarthatvāt / Jaim_3,7.4 /

liṅgadarśanāc ca / Jaim_3,7.5 /

phalasaṃyogāt tu svāmiyuktaṃ pradhānasya / Jaim_3,7.6 /

cikīrṣayo ca saṃyogāt / Jaim_3,7.7 /

tathābhidhānena / Jaim_3,7.8 /

tadyukte tu phalaśrutis tasmāt sarvacikīrṣā syāt / Jaim_3,7.9 /

guṇābhidhānāt sarvārtham abhidhānam / Jaim_3,7.10 /

dīkṣādakṣiṇaṃ tu vacanāt pradhānasya / Jaim_3,7.11 /

nivṛttidarśanāc ca / Jaim_3,7.12 /

tathā yūpasya vedi / Jaim_3,7.13 /

deśamātraṃ vā śiṣṭenaikavākyatvāt / Jaim_3,7.14 /

sāmadhenīs tad anvāhur iti havir ddhānayor vacanāt sāmadhenīnām / Jaim_3,7.15 /

deśamātraṃ vā pratyakṣaṃ hy arthakarma somasya / Jaim_3,7.16 /

samākhyānaṃ ca tadvat / Jaim_3,7.17 /

śāstraphalaṃ prayoktari tallakṣaṇatvāt tasmāt svayaṃ prayoge syāt / Jaim_3,7.18 /

utsarge tu pradhānatvāc cheṣakārī pradhānasya tasmād anyaḥ svayaṃ vā syāt / Jaim_3,7.19 /

anyo vā syāt parikrayāmnānād vipratiṣedhāt pratyag ātmani / Jaim_3,7.20 /

tatrārthāt kartṛparimāṇaṃ syād aniyamo 'viśeṣāt / Jaim_3,7.21 /

api vā śruti bhedāt pratināmadheyaṃ syuḥ / Jaim_3,7.22 /

ekasya karmabhedād iti cet / Jaim_3,7.23 /

notpattau hi / Jaim_3,7.24 /

camasādhvaryavaś ca tair vyapadeśāt / Jaim_3,7.25 /

utpattau tu bahuśruteḥ / Jaim_3,7.26 /

daśatvaṃ liṅgadarśanāt / Jaim_3,7.27 /

śamitā ca śabdabhedāt / Jaim_3,7.28 /

prakaraṇād votpattyasaṃyogāt / Jaim_3,7.29 /

upagāś ca liṅgadarśanāt / Jaim_3,7.30 /

vikrayī tvanyaḥ karmaṇo 'coditvāt / Jaim_3,7.31 /

karmakāryāt sarveṣām ṛtviktvam aviśeṣāt / Jaim_3,7.32 /

na vā parisaṃkhyānāt / Jaim_3,7.33 /

pakṣeṇeti cet / Jaim_3,7.34 /

na sarveṣām adhikāraḥ / Jaim_3,7.35 /

niyamas tu dakṣiṇābhiḥ śrutisaṃyogāt / Jaim_3,7.36 /

uktvā ca yajamānatvaṃ teṣāṃ dīkṣābidhānāt / Jaim_3,7.37 /

svāmisaptadaśāḥ karmasāmānyāt / Jaim_3,7.38 /

te sarvārthāḥ prayuktatvād agnayaś ca svakālatvāt / Jaim_3,7.39 /

tatsayogāt karmaṇo vyavasthā syāt saṃyogāsyārthavatvāt / Jaim_3,7.40 /

tasyopadeśasamākhyānena nirdeśaḥ / Jaim_3,7.41 /

tadvac ca liṅgadarśam / Jaim_3,7.42 /

praiṣānuvacanaṃ maitrāvaruṇasyopadeśāt / Jaim_3,7.43 /

puro 'nuvākyādhikāro vā praiṣasannidhānāt / Jaim_3,7.44 /

prātar anuvāke ca hotṛdarśanāt / Jaim_3,7.45 /

camasāṃścamasādhvaryavaḥ sāmākhyānāt / Jaim_3,7.46 /

adhvaryurvā tannyāyatvāt / Jaim_3,7.47 /

camase cānyadarśanāt / Jaim_3,7.48 /

aśaktau te pratīyeran / Jaim_3,7.49 /

vedopadeśāt pūrvavadvedānyatve yathopadeśaṃ syuḥ / Jaim_3,7.50 /

tadguṇād vā svadharmaḥ syād adhikārasāmathyāt sahāṅgair avyaktaḥ śeṣe / Jaim_3,7.51 /

svāmikarmaparikrayaḥ karmaṇas tadarthatvāt / Jaim_3,8.1 /

vacanād itareṣāṃ syāt / Jaim_3,8.2 /

saṃskārās tu puruṣasāmarthye yathāvedaṃ karmavadvyavatiṣṭheran / Jaim_3,8.3 /

yājamānās tu tatpradhānatvāt karmavat / Jaim_3,8.4 /

vyapadeśāc ca / Jaim_3,8.5 /

guṇattve tasya nirdeśaḥ / Jaim_3,8.6 /

codanā prati bhāvāc ca / Jaim_3,8.7 /

atulyatvād asamānavidhānāḥ syuḥ / Jaim_3,8.8 /

tapaś ca phalasiddhitvāl lokavat / Jaim_3,8.9 /

vākyaśeṣaś ca tadvat / Jaim_3,8.10 /

vacanād itareṣāṃ syāt / Jaim_3,8.11 /

guṇatvāc ca vedena na vyavasthā syāt / Jaim_3,8.12 /

tathā kāmo 'rthasaṃyogāt / Jaim_3,8.13 /

vyapadeśād itareṣāṃ syāt / Jaim_3,8.14 /

mantrāś cākarmakaraṇās tadvat / Jaim_3,8.15 /

viprayoge ca darśanāt / Jaim_3,8.16 /

dvyāmnāteṣūbhau dvyāmnānasyārthavattvāt / Jaim_3,8.17 /

jñāte ca vācanaṃ na hy avidvān vihito 'sti / Jaim_3,8.18 /

yājamāne samākhyānāt karmāṇi yājamānaṃ syuḥ / Jaim_3,8.19 /

adhvaryur vā tadartho hi nyāyapūrve samākhyānam / Jaim_3,8.20 /

vipratiṣedhe karaṇaḥ samāvāyaviśeṣād itaram anyas teṣāṃ yato viśeṣaḥ syāt / Jaim_3,8.21 /

praiṣeṇu ca parādhikārāt / Jaim_3,8.22 /

adhvaryus tu darśanāt / Jaim_3,8.23 /

gauṇo vā karmasāmānyāt / Jaim_3,8.24 /

ṛtvik phalaṃ karaṇeṣv arthattvāt / Jaim_3,8.25 /

svāmino vā tadarthatvāt / Jaim_3,8.26 /

liṅgadarśanāc ca / Jaim_3,8.27 /

karmārtha phalaṃ teṣāṃ svāminaṃ pratyarthavattvāt / Jaim_3,8.28 /

vyapadeśāc ca / Jaim_3,8.29 /

dravyasaṃskāraḥ prakāraṇāviśeṣāt sarvakarmaṇām / Jaim_3,8.30 /

nirdeśāt tu vikṛtāv apūrvasyānadhikāraḥ / Jaim_3,8.31 /

virodhe ca śrutiviśeṣād avyaktaḥ śeṣe / Jaim_3,8.32 /

apanayas tv ekadeśasya vidyamānasaṃyogāt / Jaim_3,8.33 /

vikṛtau sarvārthaḥ śeṣaḥ prakṛtivat / Jaim_3,8.34 /

mukhyārtho vāṅgasyācoditatvāt / Jaim_3,8.35 /

sannidhānāviśeṣād asambhaved atadaṅgānām / Jaim_3,8.36 /

ādhāne 'pi tatheti cet / Jaim_3,8.37 /

nāprakaraṇatvād aṅgasyātannimittatvāt / Jaim_3,8.38 /

tatkāle vā liṅgadarśanāt / Jaim_3,8.39 /

sarveṣāṃ vāviśeṣāt / Jaim_3,8.40 /

nyāyokte liṅgadarśanam / Jaim_3,8.41 /

māṃsaṃ tu savanīyānāṃ codanāviśeṣāt / Jaim_3,8.42 /

bhaktir asannidhāvanyāyyeti cet / Jaim_3,8.43 /

syāt prakṛtiliṅgād vairājavat / Jaim_3,8.44 /

athātaḥ kratvarthapuruṣārthayor jijñāsā / Jaim_4,1.1 /

yasmin prītiḥ puruṣasya tasya lipsārthalakṣaṇāvibhaktatvāt / Jaim_4,1.2 /

tadutsarge karmāṇi puruṣārthāya śāstrasyānatiśaṅkyatvān na ca dravyaṃ cikīrṣyate tenārthenābhisambandhāt kriyāyāṃ puruṣaśrutiḥ / Jaim_4,1.3 /

aviśeṣāt tu śāstrasya yathāśruti phalāni syuḥ / Jaim_4,1.4 /

api vā kāraṇāgrahaṇe tadartham arthasyānabhisambandhāt / Jaim_4,1.5 /

tathā ca lokabhūteṣu / Jaim_4,1.6 /

dravyāṇi tv aviśeṣeṇānarthakyāt pradīyeran / Jaim_4,1.7 /

svena tvarthe na sambandho dravyāṇāṃ pṛthagarthatvāt tasmād yathāśruti syuḥ / Jaim_4,1.8 /

codyante cārthakarmasu / Jaim_4,1.9 /

liṅgadarśanāc ca / Jaim_4,1.10 /

tatraikatvamayajñāṅgam arthasya guṇabhūtatvāt / Jaim_4,1.11 /

ekaśrutitvāc ca / Jaim_4,1.12 /

pratīyate iti cet / Jaim_4,1.13 /

nāśabdaṃ tatpramāṇatvāt pūrvavat / Jaim_4,1.14 /

śabdavat tūpalabhyate tadāgame hi taddṛśyate tasya jñānaṃ hi yathānyeṣām / Jaim_4,1.15 /

tadvac ca liṅgadarśanam / Jaim_4,1.16 /

tathā ca liṅgam / Jaim_4,1.17 /

āśrayiṣv aviśeṣeṇa bhāvo 'rthaḥ pratīyeta / Jaim_4,1.18 /

codanāyāṃ tv anārambho 'vibhaktatvān na hy anyena vidhīyate / Jaim_4,1.19 /

syād vā dravyacikīrṣāyāṃ bhāvo 'rthe ca guṇabhūtatāśrayād dhi guṇībhāvaḥ / Jaim_4,1.20 /

arthe samavaiṣamyato dravyakarmaṇām / Jaim_4,1.21 /

ekaniṣpatteḥ sarve samaṃ syāt / Jaim_4,1.22 /

saṃsargarasaniśpatterāmikṣā vā pradhānaṃ syāt / Jaim_4,1.23 /

mukhyaśabdābhisaṃstavāc ca / Jaim_4,1.24 /

padakarmāprayojakaṃ nayanasya parārthatvāt / Jaim_4,1.25 /

arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimittatvāt tadartho hi vidhīyate / Jaim_4,1.26 /

paśāv anālambhāl lohitaśakṛtor akarmatvam / Jaim_4,1.27 /

ekadeśadravyaś cotpattau vadyamānasaṃyogāt / Jaim_4,1.28 /

nirdeśāt tasyānyad arthād iti cet / Jaim_4,1.29 /

na śeṣasannidhānāt / Jaim_4,1.30 /

karmakāryāt / Jaim_4,1.31 /

liṅgadarśanāc ca / Jaim_4,1.32 /

abhighāraṇe viprakarṣād anūyājavat pātrabhedaḥ syāt / Jaim_4,1.33 /

na vā pātratvād apātratvaṃ tv ekadeśatvāt / Jaim_4,1.34 /

hetutvāc ca sahaprayogasya / Jaim_4,1.35 /

abhāvadarśanāc ca / Jaim_4,1.36 /

sati savyavacanam / Jaim_4,1.37 /

na tasyeti cet / Jaim_4,1.38 /

syāt tasya mukhyatvāt / Jaim_4,1.39 /

samānayanaṃ tu mukhyaṃ syāl liṅgadarśanāt / Jaim_4,1.40 /

vacane hi hetvasāmarthyam / Jaim_4,1.41 /

tatrotpattir avibhaktā syāt / Jaim_4,1.42 /

tatra jauhavam anūyājapratiṣedhārtham / Jaim_4,1.43 /

aupabhṛtaṃ tatheti cet / Jaim_4,1.44 /

syāj juhūpratiṣedhān nityānuvādaḥ / Jaim_4,1.45 /

tadaṣṭasaṅkhyaṃ śravaṇāt / Jaim_4,1.46 /

anugrahāc ca jauhavasya / Jaim_4,1.47 /

dvayos tu hetusāmarthayaṃ śravaṇaṃ ca samānayane / Jaim_4,1.48 /

svarus tv anekaniṣpattiḥ svakarmaśabdatvāt / Jaim_4,2.1 /

jātyantarāc ca śaṅkate / Jaim_4,2.2 /

tadekadeśo vā svarutvasya tannimittatvāt / Jaim_4,2.3 /

śakalaśruteś ca / Jaim_4,2.4 /

pratiyūpaṃ ca darśanāt / Jaim_4,2.5 /

ādāne karotiśabdaḥ / Jaim_4,2.6 /

śākhāyāṃ tatpradhānatvāt / Jaim_4,2.7 /

śākhāyāṃ tatpradhānatvād upaveṣeṇa vibhāgaḥ syād vaiṣamyaṃ tat / Jaim_4,2.8 /

śrutyapāyāc ca / Jaim_4,2.9 /

haraṇe tu juhotir yogasāmānyād dravyāṇāṃ cārthaśeṣatvāt / Jaim_4,2.10 /

pratipattir vā śabdasya tatpradhānatvāt / Jaim_4,2.11 /

arthe 'pi cet / Jaim_4,2.12 /

na tasyānadhikārād arthasya ca kṛtatvāt / Jaim_4,2.13 /

utpattyasaṃyogāt praṇītānām ājyavad vibhāgaḥ syāt / Jaim_4,2.14 /

saṃyavanārthānāṃ vā pratipattir itarāsāṃ tatpradhānatvāt / Jaim_4,2.15 /

prāsanavan maitrāvaruṇasya daṇḍapradānaṃ kṛtārthatvāt / Jaim_4,2.16 /

arthakarma vā kartṛsaṃyogāt sragvat / Jaim_4,2.17 /

karmayukte ca darśanāt / Jaim_4,2.18 /

utpattau yena saṃyuktaṃ tadarthaṃ tacchrutihetutvāt tasyārthāntaragamane śeṣatvāt pratipattiḥ syāt / Jaim_4,2.19 /

saumike ca kṛtārthatvāt / Jaim_4,2.20 /

arthakarma vābhidhānasaṃyogāt / Jaim_4,2.21 /

pratipattir vā tannyāyatvād deśārthāvabhṛthaśrutiḥ / Jaim_4,2.22 /

kartṛdeśakālānām acodanaṃ prayoge nityasamavāyāt / Jaim_4,2.23 /

niyamārthā vā śrutiḥ / Jaim_4,2.24 /

tathā dravyeṣu guṇaśrutir utpattisaṃyogāt / Jaim_4,2.25 /

saṃskāre ca tatpradhānatvāt / Jaim_4,2.26 /

yajati codanādravyadevatākriyaṃ samudāye kṛtārthatvāt / Jaim_4,2.27 /

tadukte śravaṇāj juhotir āsecanādhikaḥ syāt / Jaim_4,2.28 /

vidheḥ karmāpavargitvād arthāntare vidhipradeśaḥ syāt / Jaim_4,2.29 /

api votpattisaṃyogād arthasambandho 'viśiṣṭānāṃ prayogaikatvahetuḥ syāt / Jaim_4,2.30 /

dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syāt / Jaim_4,3.1 /

utpatteś cātatpradhānatvāt / Jaim_4,3.2 /

phalaṃ tu tatpradhānāyām / Jaim_4,3.3 /

naimittike vikāratvāt kratupradhānam anyat syāt / Jaim_4,3.4 /

ekasya tūbhayatve saṃyogapṛthaktvam / Jaim_4,3.5 /

śeṣa iti cet / Jaim_4,3.6 /

nārthapṛthaktvāt / Jaim_4,3.7 /

dravyāṇāntu kriyārthānāṃ saṃskāraḥ kratudharmasyāt / Jaim_4,3.8 /

pṛthaktvādvyavatiṣṭheta / Jaim_4,3.9 /

codanāyāṃ phalāśruteḥ karmamātraṃ vidhīyeta na hy aśabdaṃ pratīyate / Jaim_4,3.10 /

api vāmnānasāmatharthyāc codanārthena gamyetārthānāṃ hy arthatvena vacanāni pratīyante 'rthatopy asamarthānām ānantarye 'py asambandhas tasmāc chrutyekadeśaḥ saḥ / Jaim_4,3.11 /

vākyārthaś ca guṇārthavat / Jaim_4,3.12 /

tatsarvārtham anādeśāt / Jaim_4,3.13 /

ekaṃ vā codanaikatvāt / Jaim_4,3.14 /

sa svargaḥ syāt sarvān pratyaviśiṣṭatvāt / Jaim_4,3.15 /

pratyayāc ca / Jaim_4,3.16 /

kratau phalārthavādamaṅgavat kārṣṇājiniḥ / Jaim_4,3.17 /

phalamātreyo nirdeśād aśrutau hy anumānaṃ syāt / Jaim_4,3.18 /

aṅgeṣu stutiḥ parārthatvāt / Jaim_4,3.19 /

kāmye karmaṇi nityaḥ svarge yathā yajñāṅge kratvarthaḥ / Jaim_4,3.20 /

vīte ca kāraṇe niyamāt / Jaim_4,3.21 /

kāmo vā tatsaṃyogena codyate / Jaim_4,3.22 /

aṅgeṣu stutiḥ parārthatvāt / Jaim_4,3.23 /

vīte ca niyamas tadartham / Jaim_4,3.24 /

sarvakāmyam aṅgakāmaiḥ prakaraṇāt / Jaim_4,3.25 /

phalopadeśo vā pradhānaśabdasaṃyogāt / Jaim_4,3.26 /

tatra sarve 'viśeṣāt / Jaim_4,3.27 /

yogasiddhir vārthasyotpatyasaṃyogitvāt / Jaim_4,3.28 /

samavāye codanāsaṃyogasyārthavatvāt / Jaim_4,3.29 /

kālaśrutau kāla iti cet / Jaim_4,3.30 /

nāsamavāyātprayojanena / Jaim_4,3.31 /

ubhayārthām iti cet / Jaim_4,3.32 /

na śabdaikatvāt / Jaim_4,3.33 /

prakaraṇād iti cet / Jaim_4,3.34 /

notpattisaṃyogāt / Jaim_4,3.35 /

anutpattau tu kālaḥ syāt prayojanena sambandhāt / Jaim_4,3.36 /

utapattikālaviśaye kālaḥ syād vākyasya tatpradhānatvāt / Jaim_4,3.37 /

phalasaṃyogas tv acodite na syād aśeṣabhūtatvāt / Jaim_4,3.38 /

aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ / Jaim_4,3.39 /

pradhānenābhisaṃyogād aṅgānāṃ mukhyakālatvam / Jaim_4,3.40 /

apavṛtte tu codanā tatsāmānyāt svakāle syāt / Jaim_4,3.41 /

prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam / Jaim_4,4.1 /

api vāṅgamanijyāḥ syus tato viśiṣṭatvāt / Jaim_4,4.2 /

madhyasthaṃ yasya tanmadhye / Jaim_4,4.3 /

sarvāsāṃ vā samatvāc codanātaḥ syān na hi tasya prakaraṇaṃ deśārtham ucyate madhye / Jaim_4,4.4 /

prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam / Jaim_4,4.5 /

api vā kālamātraṃ syād adarśanād viśeśasya / Jaim_4,4.6 /

phalavad voktahetutvād itarasya pradhānaṃ syāt / Jaim_4,4.7 /

dadhigraho naimittikaḥ śrutisaṃyogāt / Jaim_4,4.8 /

nityaś ca jyeṣṭhaśabdāt / Jaim_4,4.9 /

sārvarūpyāc ca / Jaim_4,4.10 /

nityo vā syād arthavādastayoḥ karmaṇy asambandhād bhaṅgitvāc cāntarāyasya / Jaim_4,4.11 /

vaiśvānaraś ca nityaḥ syān nityaiḥ samānasaṅkhyatvāt / Jaim_4,4.12 /

pakṣe votpannasaṃyogāt / Jaim_4,4.13 /

ṣaṭcitiḥ pūrvavattvāt / Jaim_4,4.14 /

tābhiś ca tulyasaṃkhyānāt / Jaim_4,4.15 /

arthavādopapatteś ca / Jaim_4,4.16 /

ekacitir vā syād apavṛkte hi codyate nimittena / Jaim_4,4.17 /

vipratiṣedhāt tābhiḥ samānasaṅkhyatvam / Jaim_4,4.18 /

pitṛyajñaḥ svakālatvād anaṅgaṃ syāt / Jaim_4,4.19 /

tulyavac ca prasaṅkhyānāt / Jaim_4,4.20 /

pratiṣiddhe ca darśanāt / Jaim_4,4.21 /

paśvaṅga raśamā syāt tadāgame vidhānāt / Jaim_4,4.22 /

yūpāṅgaṃ vā tatsaṃskārāt / Jaim_4,4.23 /

arthavādaś ca tadarthavat / Jaim_4,4.24 /

svaruścāpy ekadeśatvāt / Jaim_4,4.25 /

niṣkrayaś ca tadaṅgavat / Jaim_4,4.26 /

paśvaṅgaṃ vārthakarmatvāt / Jaim_4,4.27 /

bhaktyā niṣkrayavādaḥ syāt / Jaim_4,4.28 /

darśapūrṇamāsayor ijyāḥ pradhānāny aviśeṣāt / Jaim_4,4.29 /

api vāṅgāni kāni cidyeśvaṅgatvena saṃstutiḥ sāmānyo hy abhisaṃstavaḥ / Jaim_4,4.30 /

tathā cānyārthadarśanam / Jaim_4,4.31 /

avaśiṣṭaṃ tu kāraṇaṃ pradhāneṣu guṇasya vidyamānatvāt / Jaim_4,4.32 /

nānukte 'nyārthadarśanaṃ parārthatvāt / Jaim_4,4.33 /

pṛthavatve tv abhidhānayor niveśaḥ śrutito vyapadeśāc ca tatpunarmukhyalakṣaṇaṃ yatphalavatvaṃ tatsannidhāv asaṃyuktaṃ tadaṅgaṃsyādbhāgitvāt kāraṇasyāśrutaś cānyasambandhaḥ / Jaim_4,4.34 /

guṇāś ca nāmasaṃyuktā vidhīyante nāṅgeṣūṣapadyante / Jaim_4,4.35 /

tulyā ca kāraṇaśrutir anyair aṅgāṅgisambandhaḥ / Jaim_4,4.36 /

utpattāv abhisambandhas tasmād aṅgopadeśaḥ syāt / Jaim_4,4.37 /

tathā cānyārthadarśanam / Jaim_4,4.38 /

jyotiṣṭome tulyāny aviśiṣṭaṃ hi kāraṇam / Jaim_4,4.39 /

guṇānāṃ tūtpattivākyena sambandhāt kāraṇaśrutis tasmāt somaḥ pradhānaṃ syāt / Jaim_4,4.40 /

tathā cānyārthadarśanam / Jaim_4,4.41 /

śrutilakṣaṇam ānupūrvyaṃ tatpramāṇatvāt / Jaim_5,1.1 /

arthāc ca / Jaim_5,1.2 /

aniyamo 'nyatra / Jaim_5,1.3 /

krameṇa vā niyamyeta kratvekatve tadguṇatvāt / Jaim_5,1.4 /

aśābda iti cet syād vākyaśabdatvāt / Jaim_5,1.5 /

arthakṛte vānumānaṃ syāt kratvekatve parārthatvāt svena tv arthena sambandhas tasmāt svaśabdam ucyeta / Jaim_5,1.6 /

tathā cānyārthadarśanam / Jaim_5,1.7 /

pravṛtyā tulyakālānāṃ guṇānāṃ tadupakramāt / Jaim_5,1.8 /

sarvam iti cet / Jaim_5,1.9 /

nākṛtatvāt / Jaim_5,1.10 /

kratvantaravad iti cet / Jaim_5,1.11 /

nāsamavāyāt / Jaim_5,1.12 /

sthānāc cotpattisaṃyogāt / Jaim_5,1.13 /

mukhyakrameṇa vāṅgānāṃ tadarthatvāt / Jaim_5,1.14 /

prakṛtau tu svaśabdatvādyākramaṃ pratīyeta / Jaim_5,1.15 /

mantratas tu virodhe syāt prayogarūpasāmarthyāt tasmād utpattideśaḥ saḥ / Jaim_5,1.16 /

tadvacanād vikṛtau yathā pradhānaṃ syāt / Jaim_5,1.17 /

vipratipattau vā prakṛtyanvayād yathāprakṛti / Jaim_5,1.18 /

vikṛtiḥ prakṛtidharmatvāt tatkālā syād yathā śiṣṭam / Jaim_5,1.19 /

api vā kramakālasaṃyuktā sadyaḥ kriyeta tatra vidher anumānāt prakṛtidharmalopaḥ syāt / Jaim_5,1.20 /

kālotkarṣa iti cet / Jaim_5,1.21 /

na tatsambandhāt / Jaim_5,1.22 /

aṅgānāṃ mukhyakālatvād yathoktam utkarṣe syāt / Jaim_5,1.23 /

tadādi vābhisambandhāt tadantam apakarṣe syāt / Jaim_5,1.24 /

pravṛtyā kṛtakālānām / Jaim_5,1.25 /

śabdavipratiṣedhāc ca / Jaim_5,1.26 /

asaṃyogāt tu vaikṛtaṃ tad eva pratikṛṣyeta. Jaim_5,1.27 /

prāsaṅgikaṃ ca notkarṣed asaṃyogāt / Jaim_5,1.28 /

tathāpūrvam / Jaim_5,1.29 /

sāntapanīyā tūtkarṣed agnihotraṃ savanavad vaiguṇyāt / Jaim_5,1.30 /

añyavāyāc ca Jaim_5,1.31 /

asambandhāt tu notkarṣet / Jaim_5,1.32 /

prāpaṇāc ca nimittasya / Jaim_5,1.33 /

sambandhāt savanotkarmaḥ / Jaim_5,1.34 /

ṣoḍaśī cokthyasaṃyogāt / Jaim_5,1.35 /

sannipāte prādhānānām ekaikasya guṇānāṃ sarvakarma syāt / Jaim_5,2.1 /

sarveṣāṃ vaikajātīyaṃ kṛtānupūrvyatvāt / Jaim_5,2.2 /

kāraṇād abhyāvṛttiḥ / Jaim_5,2.3 /

muṣṭikapālāvadānāñjanābhyañjanavapanapāvaneṣu caikena / Jaim_5,2.4 /

sarvāṇi tv ekakāryatvādeṣāṃ tadguṇatvāt / Jaim_5,2.5 /

saṃyukte tu prakramāt tadaṅgaṃ syād itarasya tadarthatvāt / Jaim_5,2.6 /

vacanāt tu parivyāṇāntam añjanādiḥ syāt / Jaim_5,2.7 /

kāraṇādvā(na) vasargaḥ syād yathā pātravṛddhiḥ / Jaim_5,2.8 /

na vā śabdakṛtatvān nyāyamātramitaradarthāt pātravivṛddhiḥ / Jaim_5,2.9 /

paśugaṇe tasyatasyāpavarjayet paśvaikatvāt / Jaim_5,2.10 /

daivatair vaikakarmyāt / Jaim_5,2.11 /

mantrasya cārthavattvāt / Jaim_5,2.12 /

nānābījeṣvekamulūkhalaṃ vibhavāt / Jaim_5,2.13 /

vivṛddhir vā niyāmādānupūrvyasya tadarthatvāt / Jaim_5,2.14 /

ekaṃ vā taṇḍulabhāvād dhantes tadarthatvāt / Jaim_5,2.15 /

vikāre tv anūyājānāṃ pātrabhedo 'rthabhedāt syāt / Jaim_5,2.16 /

prakṛteḥ pūrvoktatvād apūrvam ante syān na hy acoditasya śeṣāmnānam / Jaim_5,2.17 /

mukhyānantaryamātreyas tena tulyaśrutitvād aśabdatvāt prākṛtānāṃ vyavāyaḥ syāt / Jaim_5,2.18 /

ante tu bādarāyaṇas teṣāṃ pradhānaśabdatvāt / Jaim_5,2.19 /

tathā cānyārthadarśanam / Jaim_5,2.20 /

kṛtadeśāt tu pūrveṣāṃ sa deśaḥ syāt tena pratyakṣasaṃyogān nayāyamātramitarat / Jaim_5,2.21 /

prakṛtāc ca purastād yat / Jaim_5,2.22 /

sannipātaś ced yathoktamante syāt / Jaim_5,2.23 /

vivṛddhiḥ karmabhedāt pṛṣadājyavat tasyatasyopadiśyeta / Jaim_5,3.1 /

api vā sarvasaṅkhyatvād vikāraḥ pratīyeta / Jaim_5,3.2 /

svasthānāt tu vivṛdhyeran kṛtānupūrvyatvāt / Jaim_5,3.3 /

samidhyamānavatīṃ samiddhavatīṃ cāntareṇa dhāyyāḥ syur dyāvāpṛthiñyorantarālaṃ samarhaṇāt / Jaim_5,3.4 /

tacchabdo vā / Jaim_5,3.5 /

uṣṇikkakubhorante darśanāt / Jaim_5,3.6 /

stomavivṛddhau vahiṣpavamāne purastāt paryāsād āgantavaḥ syus tathā hi dṛṣṭaṃ dvādaśāhe / Jaim_5,3.7 /

paryāsa iti cāntākhyā / Jaim_5,3.8 /

ante vā taduktam / Jaim_5,3.9 /

vacanāt tu dvādaśāhe / Jaim_5,3.10 /

atadvikāraś ca / Jaim_5,3.11 /

tadvikāre 'py apūrvatvāt / Jaim_5,3.12 /

ante tūttarayor dadhyāt / Jaim_5,3.13 /

api vā gāyatrībṛhatyanuṣṭupsu vacanāt / Jaim_5,3.14 /

graheṣṭakam aupānuvākyaṃ savanacitiśeṣaḥ syāt / Jaim_5,3.15 /

kratvagniśeṣā vā coditatvād acodanānupūrvasya / Jaim_5,3.16 /

ante syur avyavāyāt / Jaim_5,3.17 /

liṅgadarśanāc ca / Jaim_5,3.18 /

madhyamāyāṃ tu vacanād brāhmaṇavatyaḥ / Jaim_5,3.19 /

prāglokampṛṇāyās tasyāḥ sampūraṇārthatvāt / Jaim_5,3.20 /

saṃskṛte karma saṃskārāṇāṃ tadarthatvāt / Jaim_5,3.21 /

anantaraṃ vrataṃ tadbhūtatvāt / Jaim_5,3.22 /

pūrvaṃ ca liṅgadarśanāt / Jaim_5,3.23 /

arthavādo vārthasya vidyamānatvāt / Jaim_5,3.24 /

nyāyavipratiṣedhāc ca / Jaim_5,3.25 /

sañcite tv agnicid yuktaṃ prāpaṇān nimittasya / Jaim_5,3.26 /

kratvante vā prayogavacanābhāvāt / Jaim_5,3.27 /

agneḥ karmatvanirdeśāt / Jaim_5,3.28 /

pareṇāvedanād dīkṣitaḥ syāt sarvair dīkṣābhisambandhāt / Jaim_5,3.29 /

iṣṭyante vā tadarthā hy aviśeṣārthasanvandhāt / Jaim_5,3.30 /

samākhyānaṃ ca tadvat / Jaim_5,3.31 /

aṅgavat kratūnām ānupūrvyam / Jaim_5,3.32 /

na vāsambandhāt / Jaim_5,3.33 /

kāmyatvāc ca / Jaim_5,3.34 /

ānarthakyān neti cet / Jaim_5,3.35 /

syād vidyārthatvād yathā pareṣu sarvasvārāt / Jaim_5,3.36 /

ya etenety agniṣṭomaḥ prakaraṇāt / Jaim_5,3.37 /

liṅgāc ca / Jaim_5,3.38 /

athānyeneti saṃsthānāṃ sannidhānāt / Jaim_5,3.39 /

tatprakṛter vāpattivihārau na tulyeṣūpapadyate / Jaim_5,3.40 /

praśasā ca viharaṇābhāvāt / Jaim_5,3.41 /

vidhipratyayād vā na hy akasmāt praśaṃsā syāt / Jaim_5,3.42 /

ekastome vā kratusaṃyogāt / Jaim_5,3.43 /

sarveṣāṃ vā codanāviśeṣāt praśaṃsā stomānām / Jaim_5,3.44 /

kramakoyo 'rthaśabdābhyāṃ śrutiviśeṣād arthaparatvāc ca / Jaim_5,4.1 /

avadānābhighāraṇāsādaneṣv ānupūrvyaṃ pravṛtyā syāt / Jaim_5,4.2 /

yathārapradānaṃ vā tadarthatvāt / Jaim_5,4.3 /

liṅgadarśanāc ca / Jaim_5,4.4 /

vacanād iṣṭipūrvatvam / Jaim_5,4.5 /

somaś caikeṣām agnayādheyasyartunakṣatrātikramavacanāt tadantenānarthakaṃ hi syāt / Jaim_5,4.6 /

tadarthavacanāc ca nāviśeṣāt tadarthatvaṃ / Jaim_5,4.7 /

ayakṣyamāṇasya ca pavamānahaviṣāṃ kālanirdeśād ānantaryād viśaṅkā syāt / Jaim_5,4.8 /

iṣṭir ayakṣyamāṇasya tadarthye na somapūrvatvam / Jaim_5,4.9 /

utkarṣād brāhmaṇasya somaḥ syāt / Jaim_5,4.10 /

paurṇamāsī vā śrutisaṃyogāt / Jaim_5,4.11 /

sarvasya vaikakarmyāt / Jaim_5,4.12 /

syād vā vidhis tadarthena / Jaim_5,4.13 /

prakaraṇāt tu kālaḥ syāt / Jaim_5,4.14 /

svakāle syād avipratiṣedhāt / Jaim_5,4.15 /

apanayo vādhānasya sarvakālatvāt / Jaim_5,4.16 /

paurṇamāsy ūrdhvaṃ somād brāhmaṇasya vacanāt / Jaim_5,4.17 /

ekaṃ vā śabdasāmarthyāt prāk kṛtsnavidhānam / Jaim_5,4.18 /

puroḍāśas tv anirdeśe tadyukte devatābhāvāt / Jaim_5,4.19 /

ājyamapīti cet / Jaim_5,4.20 /

na miśradevatatvād aindrāgnavat / Jaim_5,4.21 /

vikṛteḥ prakṛtikālatvāt sadyaskālottarā vikṛtis tayoḥ pratyakṣaśiṣṭatvāt / Jaim_5,4.22 /

dvaiyahakālye tu yathānyāyam / Jaim_5,4.23 /

vacanād vaikakālyaṃ syāt / Jaim_5,4.24 /

sannāyyāgnīṣomīyavikārā ūrdhvaṃ somātprakṛtivat / Jaim_5,4.25 /

tathā somavikārā darśapūrṇamāsābhyām / Jaim_5,4.26 /

dravyāṇāṃ karmasaṃyoge guṇatvenābhisambandhaḥ / Jaim_6,1.1 /

asādhakaṃ tu tādarthyāt / Jaim_6,1.2 /

pratyarthaṃ cābhisaṃyogātkarmato hy abhisambandhas tasmāt karmopadeśaḥ syāt / Jaim_6,1.3 /

phalārthatvāt karmaṇaḥ śāstraṃ sarvādhikāraṃ syāt / Jaim_6,1.4 /

kartur vā śrutisaṃyogād vidhiḥ kārtsnyena gamyate / Jaim_6,1.5 /

liṅgaviśeṣanirdeśāt puṃyuktam aitiśāyanaḥ / Jaim_6,1.6 /

taduktitvāc ca doṣaśrutir avijñāte / Jaim_6,1.7 /

jātiṃ tu bādarāyaṇo 'viśeṣāt tasmāt stry api pratīyeta jātyarthasyāviśiṣṭatvāt / Jaim_6,1.8 /

coditatvād yathāśruti / Jaim_6,1.9 /

dravyavattvāt tu puṃsāṃ syād dravyasaṃyuktaṃ krayavikrayābhyām adravyatvaṃ strīṇāṃ dravyaiḥ samānayogitvāt / Jaim_6,1.10 /

tathā cānyārthadarśanam / Jaim_6,1.11 /

tādarthyāt karma tādarthyam / Jaim_6,1.12 /

phalotsāhāviśeṣāt tu / Jaim_6,1.13 /

arthena ca samavetatvāt / Jaim_6,1.14 /

krayasya tharmamātratvam / Jaim_6,1.15 /

svavattām api darśayati / Jaim_6,1.16 /

svavatos tu vacanād aikakarmyaṃ syāt / Jaim_6,1.17 /

liṅgadarśanāc ca / Jaim_6,1.18 /

krītatvāt tu bhaktyā svāmitvam ucyate / Jaim_6,1.19 /

phalārthitvāt tu svāmitvenābhisambandhaḥ / Jaim_6,1.20 /

phalavattāṃ ca darśayati / Jaim_6,1.21 /

dvyādhānaṃ ca dviyajñavat / Jaim_6,1.22 /

guṇasya tu vidhānatvāt patnyā dvitīyaśabdaḥ syāt / Jaim_6,1.23 /

tasyā yāvaduktam āśīr brahmacaryam atulyatvāt / Jaim_6,1.24 /

cāturvarṇyam aviśeṣāt / Jaim_6,1.25 /

nirdeśād vā trayāṇāṃ syād agnyādheye 'sambandhaḥ kratuṣu brāhmaṇaśruter ity ātreyaḥ / Jaim_6,1.26 /

nimittārthe na bādaris tasmāt sarvādhikāraṃ syāt / Jaim_6,1.27 /

api vānyārthadarśanād yathāśruti pratīyeta / Jaim_6,1.28 /

nirdeśāt tu pakṣe syāt / Jaim_6,1.29 /

vaiguṇyān neti cet / Jaim_6,1.30 /

na kāmyatvāt / Jaim_6,1.31 /

saṃskāre ca tatpradhānatvāt / Jaim_6,1.32 /

api vā vedanirdeśād apaśūdrāṇāṃ pratīyeta / Jaim_6,1.33 /

guṇārthitvān neti cet / Jaim_6,1.34 /

saṃskārasya tadarthatvād vidyāyāṃ puruṣaśrutiḥ / Jaim_6,1.35 /

vidyānirdeśān neti cet / Jaim_6,1.36 /

abaidyatvād abhāvaḥ karmaṇi syāt / Jaim_6,1.37 /

tathā cānyārthadarśanam / Jaim_6,1.38 /

trayāṇāṃ dravyasampannaḥ karmaṇī dravyasiddhatvāt / Jaim_6,1.39 /

anityatvāt tu naivaṃ syād arthād dhi dravyasaṃyogaḥ / Jaim_6,1.40 /

aṅgahīnaś ca taddharmā / Jaim_6,1.41 /

utpattau nityasaṃyogāt / Jaim_6,1.42 /

atryārṣeyasya hānaṃ syāt / Jaim_6,1.43 /

vacanād rathakārasyādhāne 'sya sarvaśeṣatvāt / Jaim_6,1.44 /

nyāyyo vā karmasaṃyogāc chūdrasya pratiṣiddhatatvāt / Jaim_6,1.45 /

akarmatvāt tu naivaṃ syāt / Jaim_6,1.46 /

ānarthakyaṃ ca saṃyogāt / Jaim_6,1.47 /

guṇārtheneti cet / Jaim_6,1.48 /

uktam animittatvam / Jaim_6,1.49 /

saudhanvanās tu hīnatvān mantravarṇāt pratīyeran / Jaim_6,1.50 /

rathapatir niṣādaḥ syāc chabdasāmarthyāt / Jaim_6,1.51 /

liṅgadarśanāc ca / Jaim_6,1.52 /

puruṣārthaikasiddhitvāt tasya tasyādhikāraḥ syāt / Jaim_6,2.1 /

api cotpattisaṃyogo yathā syāt satvadaryaśanaṃ tathābhāvo vibhāge syāt / Jaim_6,2.2 /

prayoge puruṣaśruter yathākāmī prayoge syāt / Jaim_6,2.3 /

pratyarthaṃ śrutibhāva iti cet / Jaim_6,2.4 /

tādarthye na guṇārthatānukte 'rthāntaratvāt kartuḥ pradhānabhūtatvāt / Jaim_6,2.5 /

api vā kāmasaṃyoge sambandhāt prayogāyopadiśyeta pratyarthaṃ hi vidhiśrutir viṣāṇāvat / Jaim_6,2.6 /

anyasya syād iti cet / Jaim_6,2.7 /

anyārthenābhisambandhaḥ / Jaim_6,2.8 /

phalakāmo nimittam iti cet / Jaim_6,2.9 /

na nityatvāt / Jaim_6,2.10 /

karma tatheti cet / Jaim_6,2.11 /

na samavāyāt / Jaim_6,2.12 /

prakamāt tu niyamyetārambhasya kriyānimittatvāt / Jaim_6,2.13 /

phalārthitvād vāniyamo yathānupakrānte / Jaim_6,2.14 /

niyamo vā tannimittatvāt kartus tatkāraṇaṃ syāt / Jaim_6,2.15 /

loke karmāṇi vedavat tato 'dhipuruṣajñānam / Jaim_6,2.16 /

aparādhe 'pi ca taiḥ śāstram / Jaim_6,2.17 /

aśāstrāt tūpasamprāptiḥ śāstraṃ syān na prakalpakaṃ tasmād arthena gamyetāprāpte śāstram arthavat / Jaim_6,2.18 /

pratiṣedheṣv akarmatvāt kriyā syāt pratiṣiddhānāṃ vibhaktatvād akarmaṇām / Jaim_6,2.19 /

śāstrāṇāṃ tv arthavatvena puruṣārtho vidhīyate tayor asamavāyitvāt tādarthye vidhyatikramaḥ / Jaim_6,2.20 /

tasmiṃs tu śiṣyamāṇāni jananena pravarteran / Jaim_6,2.21 /

api vā vedatulyatvād upāyena pravarteran / Jaim_6,2.22 /

abhyāso 'karmaśeṣatvāt puruṣārtho vidhīyate / Jaim_6,2.23 /

tasminn asambhavann arthāt / Jaim_6,2.24 /

na kālebhya upadiśyante / Jaim_6,2.25 /

darśanāt kālaliṅgānāṃ kālavidhānam / Jaim_6,2.26 /

teṣām autpattikatvād āgamena pravarteta / Jaim_6,2.27 /

tathā hi liṅgadarśanam / Jaim_6,2.28 /

tathāntaḥkratuprayuktāni / Jaim_6,2.29 /

ācārād gṛhyamāṇeṣu tathā syāt puruṣārthatvāt / Jaim_6,2.30 /

brāhmaṇasya tu somavidyāprajam ṛṇavākyena saṃyogāt / Jaim_6,2.31 /

sarvaśaktau pravṛttiḥ syāt tathābhūtopadeśāt / Jaim_6,3.1 /

api vāpy ekadeśe syāt pradhāne hy arthanirvṛttir guṇamātram itarat tadarthatvāt / Jaim_6,3.2 /

tadakarmaṇi ca doṣas tasmāt tato viśeṣaḥ syāt pradhānenābhisambandhāt / Jaim_6,3.3 /

karmābhedaṃ tu jaiminiḥ prayogavacanaikatvāt sarveṣām upadeśaḥ syād iti / Jaim_6,3.4 /

arthasya vyapavargitvād ekasyāpi prayoge syād yathā kratvantareṣu / Jaim_6,3.5 /

vidhyaparādhe ca darśanāt samāpteḥ / Jaim_6,3.6 /

prāyaścittavidhānāc ca / Jaim_6,3.7 /

kāmyeṣu caivam arthitvāt / Jaim_6,3.8 /

asaṃyogāt tu naivaṃ syād vidheḥ śabdapramāṇatvāt / Jaim_6,3.9 /

akarmaṇi cāpratyavāyāt / Jaim_6,3.10 /

kriyāṇām āśritatvād dravyāntare vibhāgaḥ syāt / Jaim_6,3.11 /

api vāvyatirekād rūpaśabdāvibhāgāc ca gotvavad aikakarmyaṃ syān nāmadheyaṃ ca sattvavat / Jaim_6,3.12 /

śrutipramāṇatvāc chiṣṭābhāve 'nāgamo 'nyasyāśiṣṭatvāt / Jaim_6,3.13 /

kvacid vidhānāc ca / Jaim_6,3.14 /

āgamo vā codanārthāviśeṣāt / Jaim_6,3.15 /

niyamārthaḥ kvācid vidhiḥ / Jaim_6,3.16 /

tan nityaṃ taccikīrṣā hi / Jaim_6,3.17 /

na devatāgniśabdakriyamanyārthasaṃyogāt / Jaim_6,3.18 /

devatāyāṃ ca tadarthatvāt / Jaim_6,3.19 /

pratiṣiddhaṃ cāviśeṣeṇa hi tacchrutiḥ / Jaim_6,3.20 /

tathā svāminaḥ phalasamavāyāt phalasya karmayogitvāt / Jaim_6,3.21 /

bahūnāṃ tu pravṛtte 'nyamāgamayed avaiguṇyāt / Jaim_6,3.22 /

sa svāmī syāt saṃyogāt / Jaim_6,3.23 /

karmakaro vā bhṛtatvāt / Jaim_6,3.24 /

tasmiṃś ca phaladarśanāt / Jaim_6,3.25 /

sa taddharmā syāt karmasaṃyogāt / Jaim_6,3.26 /

sāmānyaṃ taccikīrṣā hi / Jaim_6,3.27 /

nirdeśāt tu vikalpe yat pravṛttam / Jaim_6,3.28 /

aśabdam iti cet / Jaim_6,3.29 /

nānaṅgatvāt / Jaim_6,3.30 /

vacanāc cānyāyyam abhāve tatsāmānyena pratinidhir abhāvād itarasya / Jaim_6,3.31 /

na pratinidhau samatvāt / Jaim_6,3.32 /

syāc chrutilakṣaṇe niyatatvāt / Jaim_6,3.33 /

na tadīpsā hi / Jaim_6,3.34 /

mukhyādhigame mukhyam āgamo hi tadabhāvāt / Jaim_6,3.35 /

prabṛtte 'pīti cet / Jaim_6,3.36 /

nānarthakatvāt / Jaim_6,3.37 /

dravyasaṃskāravirodhe dravyaṃ tadarthatvāt / Jaim_6,3.38 /

arthadravyavirodhe 'rtho dravyābhāve tadutpatter dravyāṇām arthaśeṣatvāt / Jaim_6,3.39 /

vidhir apy ekadeśe syāt / Jaim_6,3.40 /

api vārthasya śakyatvād ekadeśena nirvartetārthānām avibhaktatvād guṇamātram itarat tadarthatvāt / Jaim_6,3.41 /

śeṣād dvyavadānanāśe syāt tadarthatvāt / Jaim_6,4.1 /

nirdeśād vānyad āgamayet / Jaim_6,4.2 /

api vā śeṣabhājāṃ syād viśiṣṭakāraṇatvāt / Jaim_6,4.3 /

nirdeśāc cheṣabhakṣo 'nyaiḥ pradhānavat / Jaim_6,4.4 /

sarvair vā samavāyāt syāt / Jaim_6,4.5 /

nirdeśasya guṇārthatvam / Jaim_6,4.6 /

pradhāne śrutilakṣaṇam / Jaim_6,4.7 /

arthavad iti cet / Jaim_6,4.8 /

na codanāvirodhāt / Jaim_6,4.9 /

arthasamavāyat prāyaścittam ekadeśe 'pi / Jaim_6,4.10 /

na tv aśeṣe vaiguṇyāt tadarthaṃ hi / Jaim_6,4.11 /

syād vā prāptanimittatvād ataddharmo nityasaṃyogān na hitasya guṇārthenānityatvāt / Jaim_6,4.12 /

guṇānāṃ ca parārthatvād vacanād vyapāśraya syāt / Jaim_6,4.13 /

bhedārtham iti / Jaim_6,4.14 /

na śeṣabhūtatvāt / Jaim_6,4.15 /

anarthakaś ca sarvanāśe syāt / Jaim_6,4.16 /

kṣāme tu sarvadāhe syād ekadeśasyāvarjanīyatvāt / Jaim_6,4.17 /

darśanād ekadeśe syāt / Jaim_6,4.18 /

anyena vaitac chāstrād dhi kāraṇaprāptiḥ / Jaim_6,4.19 /

taddhaviḥśabdān neti cet / Jaim_6,4.20 /

syād anyāyatvādijyāgāmī haviḥ śabdas talliṅgasaṃyogāt / Jaim_6,4.21 /

yathāśrutīti cet / Jaim_6,4.22 /

na tallakṣaṇatvād upapāto hi kāraṇam / Jaim_6,4.23 /

homābhiṣavabhakṣaṇaṃ ca tadvat / Jaim_6,4.24 /

ubhābhyāṃ vā na hi tayor dharmaśāstram / Jaim_6,4.25 /

punar ādheyam odanavat / Jaim_6,4.26 /

dravyotpatter vobhayoḥ syāt / Jaim_6,4.27 /

pañcaśarāvas tu dravyaśruteḥ pratinidhiḥ syāt / Jaim_6,4.28 /

codanā vā dravyadevatāvidhir avācye hi / Jaim_6,4.29 /

sa pratyāmanet sthānāt / Jaim_6,4.30 /

aṅgavidhir vā nimittasaṃyogāt / Jaim_6,4.31 /

viśvajitvapravṛtte bhāvaḥ karmaṇi syāt / Jaim_6,4.32 /

niṣkrayavādāc ca / Jaim_6,4.33 /

vatsasaṃyoge vratacodanā syāt / Jaim_6,4.34 /

kālo votpannasaṃyogād yathoktasya / Jaim_6,4.35 /

arthāparimāṇāc ca / Jaim_6,4.36 /

vatsas tu śrutisaṃyogāt tadaṅgaṃ syāt / Jaim_6,4.37 /

kālas tu syād acodanāt / Jaim_6,4.38 /

anarthakaś ca karmasaṃyoge / Jaim_6,4.39 /

avacanāc ca svaśabdasya / Jaim_6,4.40 /

kālaś cet sannayatpakṣe talliṅgasaṃyogāt / Jaim_6,4.41 /

kālārthatvād vobhayoḥ pratīyeta / Jaim_6,4.42 /

prastare śākhāśrayaṇavat / Jaim_6,4.43 /

kālavidhir vobhayor vidyāmānatvāt / Jaim_6,4.44 /

atatsaṃskārārthatvāc ca / Jaim_6,4.45 /

tasmāc ca viprayoge syāt / Jaim_6,4.46 /

upaveṣaś ca pakṣe syāt / Jaim_6,4.47 /

abhyudaye kālāparādhād ijyācodanā syād yathā pañcaśarāve / Jaim_6,5.1 /

apanayo vā vidyānatvāt / Jaim_6,5.2 /

tadrūpatvāc ca śabdānām / Jaim_6,5.3 /

ātañcanābhyāsasya darśanāt / Jaim_6,5.4 /

apūrvatvād vidhānaṃ syāt / Jaim_6,5.5 /

payodoṣāt pañcaśarāve 'duṣṭaṃ hītarat / Jaim_6,5.6 /

sānnāyyo 'pi tatheti cet / Jaim_6,5.7 /

na tasyāduṣṭatvād aviśiṣṭaṃ hi kāraṇam / Jaim_6,5.8 /

lakṣaṇārthāśrutiḥ / Jaim_6,5.9 /

upāṃśuyāje 'vacanād yathāprakṛti / Jaim_6,5.10 /

apanayo vā pravṛtyā yathetareṣām / Jaim_6,5.11 /

nirupte syāt tatsaṃyogāt / Jaim_6,5.12 /

pravṛtte vā prāpaṇān nimittasya / Jaim_6,5.13 /

lakṣaṇamātram itarat / Jaim_6,5.14 /

tathā cānyārthadarśanam / Jaim_6,5.15 /

anirupte 'bhyudite prākṛtībhyo nirvaped ity āśmarathyas taṇḍulabhūteṣv apanayāt / Jaim_6,5.16 /

vyūrdhvabhāgbhyas tv ālekhanas tatkāritvād devatāpanayasya / Jaim_6,5.17 /

vinirupte na muṣṭīnām apanayas tadguṇatvāt / Jaim_6,5.18 /

aprākṛtena hi saṃyogas tatsthānīyatvāt / Jaim_6,5.19 /

abhāvāc cetarasya syāt / Jaim_6,5.20 /

sānnāyyasaṃyogān nāsannāyataḥ syāt / Jaim_6,5.21 /

auṣadhasaṃyogād vobhayoḥ / Jaim_6,5.22 /

vaiguṇyān neti cet / Jaim_6,5.23 /

nātatsaṃskāratvāt / Jaim_6,5.24 /

sāmyutthāne viśvajitkrīte vibhāgasaṃyogāt / Jaim_6,5.25 /

pravṛte vā prāpaṇān nimittasya / Jaim_6,5.26 /

ādeśārthetarā śrutiḥ / Jaim_6,5.27 /

dīkṣāparimāṇe yathākāmyaviśeṣāt / Jaim_6,5.28 /

dvādaśāhas tu liṅgāt syāt / Jaim_6,5.29 /

paurṇamāsyām aniyamo 'viśeṣāt / Jaim_6,5.30 /

ānantaryāt tu caitrī syāt / Jaim_6,5.31 /

māghī vaikāṣṭakāśruteḥ / Jaim_6,5.32 /

anyā apīti cet / Jaim_6,5.33 /

na bhaktitvād eṣā hi loke / Jaim_6,5.34 /

dīkṣāparādhe cānugrahāt / Jaim_6,5.35 /

utthāne cānuprarohāt / Jaim_6,5.36 /

asyāṃ ca sarvaliṅgāni / Jaim_6,5.37 /

dīkṣākālasya śiṣṭatvād atikrame niyatānām anutkarṣaḥ prāptakālatvāt / Jaim_6,5.38 /

utkarṣo vā dīkṣitatvād aviśiṣṭaṃ hi kāraṇam / Jaim_6,5.39 /

tatra pratihomo na vidyate yathā pūrveṣām / Jaim_6,5.40 /

kālaprādhānyāc ca / Jaim_6,5.41 /

pratiṣedhāc cordhvam avabhṛthādeṣṭe / Jaim_6,5.42 /

pratihomaś cet sāyam agnihotraprabhṛtīni hūyeran / Jaim_6,5.43 /

prātas tu ṣoḍaśini / Jaim_6,5.44 /

prāyaścittam adhikāre sarvatra doṣamāmānyāt / Jaim_6,5.45 /

prakaraṇe vā śabdahetutvāt / Jaim_6,5.46 /

atidvikāraś ca / Jaim_6,5.47 /

vyāpannasyāpsu gatau yad abhojyam āryāṇāṃ tat pratīyeta / Jaim_6,5.48 /

vibhāgaśruteḥ prāyaścittaṃ yaugapadye na vidyate / Jaim_6,5.49 /

syād vā prāptanimittatvāt kālamātram ekam / Jaim_6,5.50 /

tatra vipratiṣedhād vikalpaḥ syāt / Jaim_6,5.51 /

prayogāntare vobhayānugrahaḥ syāt / Jaim_6,5.52 /

na caikasaṃyogāt / Jaim_6,5.53 /

paurvāparye pūrvadaurbalyaṃ prakṛtivat / Jaim_6,5.54 /

yady udgātā jaghanyaḥ syāt punar yajñe sarvavedasaṃ dadyād yathetarasmin / Jaim_6,5.55 /

ahargaṇe yasminn apacchedas tad āvarteta karma pṛthaktvāt / Jaim_6,5.56 /

sannipāte vaiguṇyāt prakṛtivat tulyakalpā yajeran / Jaim_6,6.1 /

vacanād vāśirovatsyāt / Jaim_6,6.2 /

na vānārabhyavādatvāt / Jaim_6,6.3 /

syād vā yajñārthatvād audumbarīvat / Jaim_6,6.4 /

na tatpradhānatvāt / Jaim_6,6.5 /

audumbaryāḥ parārthatvāt kapālavat / Jaim_6,6.6 /

anyenāpīti cet / Jaim_6,6.7 /

naikatvāttasya cānadhikārāc chabdasya cāvibhaktatvāt / Jaim_6,6.8 /

sannipātāt tu nimittavighātaḥ syād bṛhadrathantaravad vibhaktaśiṣṭatvād vasiṣṭhanirvartye / Jaim_6,6.9 /

api vā kṛtsnasaṃyogād avighātaḥ pratīyeta svāmitvenābhisaṃbandhāt / Jaim_6,6.10 /

sāmnoḥ karmavṛddhyaikadeśena saṃyoge guṇatvenābhisaṃbandhas tasmāt tatra vighātaḥ syāt / Jaim_6,6.11 /

vacanāt tu dvisaṃyogas tasmād ekasya pāṇivat / Jaim_6,6.12 /

arthābhāvāt tu naivaṃ syāt / Jaim_6,6.13 /

arthānāṃ ca vibhaktatvān na tacchrutena saṃbandhaḥ / Jaim_6,6.14 /

prāṇeḥ pratyaṅgabhāvād asaṃbandhaḥ pratīyeta / Jaim_6,6.15 /

satrāṇi sarvavarṇāmām aviśeṣāt / Jaim_6,6.16 /

liṅgadarśanāc ca / Jaim_6,6.17 /

brāhmaṇānāṃ vetarayor ārtvijyabhāvāt / Jaim_6,6.18 /

vacanād iti cet / Jaim_6,6.19 /

na svāmitvaṃ hi vidhīyate / Jaim_6,6.20 /

gārhapate vā syātām avipratiṣedhāt / Jaim_6,6.21 /

na vā kalpavirodhāt / Jaim_6,6.22 /

svāmitvād itareṣām ahīne liṅgadarśanam / Jaim_6,6.23 /

vāsiṣṭhānāṃ vā brahmatvaniyamāt / Jaim_6,6.24 /

sarveṣāṃ vā pratiprasavāt / Jaim_6,6.25 /

viśvāmitrasya hautraniyamād bhṛguśunakavasiṣṭhānām anadhikāraḥ / Jaim_6,6.26 /

vihārasya prabhutvād anagnīnām api syāt / Jaim_6,6.27 /

sārasvate ca darśanāt / Jaim_6,6.28 /

prāyaścittavidhānāc ca / Jaim_6,6.29 /

sāgnīnāṃ veṣṭipūrvatvāt / Jaim_6,6.30 /

svārthena ca prayuktatvāt / Jaim_6,6.31 /

sannivāpaṃ ca darśayati / Jaim_6,6.32 /

juhvādīnām aprayuktatvāt saṃdehe yathākāmī pratīyeta / Jaim_6,6.33 /

api vānyāni pātrāṇi sādhāraṇāni kurvīran vipratiṣedhāc chāstrakṛtvāt / Jaim_6,6.34 /

prāyaścittam āpadi syāt / Jaim_6,6.35 /

puruṣakalpena vikṛtau kartṛniyamaḥ syād yajñasya tadguṇatvād abhāvād itarān pratyekasminn adhikāraḥ syāt / Jaim_6,6.36 /

liṅgāc cejyāviśeṣavat / Jaim_6,6.37 /

na vā saṃyogapṛthaktvād guṇasyejyāpradhānatvād asaṃyuktā hi codanā / Jaim_6,6.38 /

ijyāyāṃ tadguṇatvād viśeṣeṇa niyamayeta / Jaim_6,6.39 /

svadāne sarvam aviśeṣāt / Jaim_6,7.1 /

yasya vā prabhuḥ syād itarasyāśakyatvāt / Jaim_6,7.2 /

na bhūmiḥ syāt sarvān pratyaviśiṣṭatvāt / Jaim_6,7.3 /

akāryatvāc ca tataḥ punar viśeṣaḥ syāt / Jaim_6,7.4 /

nityatvāc cānityair nāsti saṃbandhaḥ / Jaim_6,7.5 /

śūdraś ca dharmaśāstratvāt / Jaim_6,7.6 /

dakṣiṇākāle yat svaṃ tat pratīyeta taddānasaṃyogāt / Jaim_6,7.7 /

aśeṣatvāt tadantaḥ syāt karmaṇo dravyasiddhitvāt / Jaim_6,7.8 /

api vā śeṣakarma syāt kratoḥ pratyakṣaśiṣṭatvāt / Jaim_6,7.9 /

tathā cānyārthadarśanam / Jaim_6,7.10 /

aśeṣaṃ tu samañjasādānena śeṣakarma syāt / Jaim_6,7.11 /

nādānasyānityatvāt / Jaim_6,7.12 /

dīkṣāsu vinirdeśād akratvarthena saṃyogas tasmād avirodhaḥ syāt / Jaim_6,7.13 /

ahargaṇe ca taddharmaḥ syāt sarveṣām aviśeṣāt / Jaim_6,7.14 /

dvādaśaśataṃ vā prakṛtivat / Jaim_6,7.15 /

atadguṇatvāt naivaṃ syāt / Jaim_6,7.16 /

liṅgadarśanāc ca / Jaim_6,7.17 /

vikāraḥ sann ubhayato 'viśeṣāt / Jaim_6,7.18 /

adhikaṃ vā pratiprasavāt / Jaim_6,7.19 /

anugrahāc ca pādavat / Jaim_6,7.20 /

aparimite śiṣṭasya saṅkhyāpratiṣedhas tacchrutitvāt / Jaim_6,7.21 /

kalpāntaraṃ vā tulyavat prasaṅkhyānāt / Jaim_6,7.22 /

aniyamo 'viśeṣāt / Jaim_6,7.23 /

adhikaṃ vā syād bahūrthatvād itareṣāṃ sannidhānāt / Jaim_6,7.24 /

arthavādaś ca tadarthavat / Jaim_6,7.25 /

parakṛtipurākalpaṃ ca manuṣyadharmaḥ syād arthāya hy anukīrtanam / Jaim_6,7.26 /

tadyukte ca pratiṣedhāt / Jaim_6,7.27 /

nirdeśād vā taddharmaḥ syāt pañcāvattavat / Jaim_6,7.28 /

vidhau tu vedasaṃyogād upadeśaḥ syāt / Jaim_6,7.29 /

arthavādo vā vidhiśeṣatvāt tasmān nityānuvādaḥ syāt / Jaim_6,7.30 /

sahasrasaṃvatsaraṃ tadāyuṣām asaṃbhavān manuṣyeṣu / Jaim_6,7.31 /

api vā tadadhikārān manuṣyadharmaḥ syāt / Jaim_6,7.32 /

nāsāmarthyāt / Jaim_6,7.33 /

sambandhādarśanāt / Jaim_6,7.34 /

sa kulakalpaḥ syād iti kārṣṇājinir ekasminn asaṃbhavāt / Jaim_6,7.35 /

api vā kṛtsnasaṃyogād ekasyaiva prayogaḥ syāt / Jaim_6,7.36 /

vipratiṣedhāt tu guṇyanyataraḥ syād iti lāvukāyanaḥ / Jaim_6,7.37 /

saṃvatsaro vicālitvāt / Jaim_6,7.38 /

sā prakṛtiḥ syād adhikārāt / Jaim_6,7.39 /

ahāni vābhisaṃkhyatvāt / Jaim_6,7.40 /

iṣṭipūrvatvād akratuśeṣo homaḥ saṃskṛteṣv agniṣu syād pūrvo 'py ādhānasya sarvaśeṣatvāt / Jaim_6,8.1 /

iṣṭitve na tu saṃstavaś caturhotṝn asaṃskṛteṣu darśayati / Jaim_6,8.2 /

upadeśas tv apūrvatvāt / Jaim_6,8.3 /

sa sarveṣām aviśeṣāt / Jaim_6,8.4 /

api vā kratvabhāvād anāhitāgner aśeṣabhūtanirdeśaḥ / Jaim_6,8.5 /

japo vānagnisaṃyogāt / Jaim_6,8.6 /

iṣṭitvena saṃstute homaḥ syād anārabhyāgnisaṃyogād itareṣām avācyatvāt / Jaim_6,8.7 /

ubhayoḥ pitṛyajñavat / Jaim_6,8.8 /

nirdeśo vānāhitāgner anārabhyāgnisaṃyogāt / Jaim_6,8.9 /

pitṛyajñe saṃyuktasya punar vacanam / Jaim_6,8.10 /

upanayann ādadhīta homasaṃyogāt / Jaim_6,8.11 /

sthapatīṣṭaval laukike vā vidyākarmānupūrvatvāt / Jaim_6,8.12 /

ādhānaṃ ca bhāryāsaṃyuktam / Jaim_6,8.13 /

akarma cordhvam ādhānāt tatsamavāyo hi karmabhiḥ / Jaim_6,8.14 /

śrāddhavad iti cet / Jaim_6,8.15 /

na śrutivipratiṣedhāt / Jaim_6,8.16 /

sarvārthatvāc ca putrārtho na prayojayet / Jaim_6,8.17 /

somapānāt tu prāpaṇaṃ dvitīyasya tasmād upayacchet / Jaim_6,8.18 /

pitṛyajñe tu darśanāt prāg ādhānāt pratīyeta / Jaim_6,8.19 /

sthapatīṣṭiḥ prayājavad agnayādheyaṃ prayojayet tādarthyāc cāpavṛjyeta / Jaim_6,8.20 /

api vā laukike 'gnau syād ādhānasyāsarvaśeṣatvāt / Jaim_6,8.21 /

avakīrṇipaśuś ca tadvad ādhānasyāprāptakalatvāt / Jaim_6,8.22 /

udagayanapūrvapakṣāhaḥ puṇyāheṣu daivāni smṛtirūpāny ārthadarśanāt / Jaim_6,8.23 /

ahani ca karmasākalyam / Jaim_6,8.24 /

itareṣu tu pitryāṇi / Jaim_6,8.25 /

yācñākrayaṇam avidyamāne lokavat / Jaim_6,8.26 /

niyataṃ vārthavatvāt syāt / Jaim_6,8.27 /

tathā bhakṣapraiṣāc chādanasaṃjñaptahomadveṣam / Jaim_6,8.28 /

anarthakaṃ tv anityaṃ syāt / Jaim_6,8.29 /

paśucodanāyām aniyamo 'viśeṣāt / Jaim_6,8.30 /

chāgo vā mantravarṇāt / Jaim_6,8.31 /

na codanāvirodhāt / Jaim_6,8.32 /

ārṣeyavad iti cet / Jaim_6,8.33 /

na tatra hy acoditvāt / Jaim_6,8.34 /

niyamo vaikārthyaṃ hy arthabhedād bhedaḥ pṛthavatvenābhidhānāt / Jaim_6,8.35 /

aniyamo vārthāntaratvād anyatvaṃ vyatirekaśabdabhedābhyām / Jaim_6,8.36 /

rūpāl liṅgāc ca / Jaim_6,8.37 /

chāge na karmākhyā rūpaliṅgābhyām / Jaim_6,8.38 /

rūpānyatvān na jātiśabdaḥ syāt / Jaim_6,8.39 /

vikāro nautpattikatvāt / Jaim_6,8.40 /

sa naimittikaḥ paśor guṇasyācoditatvāt / Jaim_6,8.41 /

jāter vā tatprāyavacanārthavatvābhyām / Jaim_6,8.42 /

śrutipramāṇatvāc cheṣāṇāṃ mukhyabhede yathādhikāraṃ bhāvaḥ syāt / Jaim_7,1.1 /

utpattyarthāvibhāgād vā sattvavad aikadharmyaṃ syāt / Jaim_7,1.2 /

codanāśeṣabhāvād vā tadbhedād vyavatiṣṭherann utpatter guṇabhūtatvāt / Jaim_7,1.3 /

satve lakṣaṇasaṃyogāt sārvatrikaṃ pratīyeta / Jaim_7,1.4 /

avibhāgāt tu naivaṃ syāt / Jaim_7,1.5 /

dvyarthatvaṃ ca vipratiṣiddham / Jaim_7,1.6 /

utpattau vidhyabhāvād vā codanāyāṃ pravṛttiḥ syāt tataś ca karmabhedaḥ syāt / Jaim_7,1.7 /

yadi vāpy abhidhānavat sāmānyāt sarvadharmaḥ syāt / Jaim_7,1.8 /

arthasya tv avibhaktatvāt tathā syād abhidhāneṣu pūrvavattvāt prayogasya karmaṇaḥ śabdabhāvyatvād vibhāgāc cheṣāṇām apravṛttiḥ syāt / Jaim_7,1.9 /

smṛtir iti cet / Jaim_7,1.10 /

na pūrvavatvāt / Jaim_7,1.11 /

arthasya śabdabhāvyatvāt prakaraṇanibandhanāc chabdād evānyatra bhāvaḥ syāt / Jaim_7,1.12 /

sāmāne pūrvavatvād utpannādhikāraḥ syāt / Jaim_7,1.13 /

śyenasyeti ceti / Jaim_7,1.14 /

nāsannidhānāt / Jaim_7,1.15 /

api vā yady apūrvatvād itaradadhikārthe jyautiṣṭomikād vidhes tadvācakaṃ samānaṃ syāt / Jaim_7,1.16 /

pañcasañcareṣv arthavādātideśaḥ sannidhānāt / Jaim_7,1.17 /

sarvasya vaikaśabdyāt / Jaim_7,1.18 /

liṅgadarśanāc ca / Jaim_7,1.19 /

vihitāmnānān neti cet / Jaim_7,1.20 /

netarārthatvāt / Jaim_7,1.21 /

ekakapālaindrāgnau ca tadvat / Jaim_7,1.22 /

ekakapālānāṃ vaiśvadevikaḥ prakṛtir āgrayaṇe sarvahomāparivṛttidarśanād avabhṛthe ca sakṛd dvyavadānasya vacanāt / Jaim_7,1.23 /

sāmno 'bhidhānaśabdena pravṛttiḥ syād yathāśiṣṭam / Jaim_7,2.1 /

śabdais tv arthavidhitvād arthāntare 'pravṛttiḥ syāt pṛthagbhāvāt kriyāyā hy abhisambandhaḥ / Jaim_7,2.2 /

svārthe vā syāt prayojanaṃ kriyāyās tadaṅgabhāvenopadiśyeran / Jaim_7,2.3 /

śabdamātram iti cet / Jaim_7,2.4 /

nautpattikatvāt / Jaim_7,2.5 /

śāstraṃ caivam anarthakaṃ syāt / Jaim_7,2.6 /

svarasyeti cet / Jaim_7,2.7 /

nārthābhāvāc chruter asaṃbandhaḥ / Jaim_7,2.8 /

svaras tūtpattiṣu syān mātrāvarṇāvibhaktatvāt / Jaim_7,2.9 /

liṅgadarśanāc ca / Jaim_7,2.10 /

aśrutes tu vikārasyottarāsu yathāśruti / Jaim_7,2.11 /

śabdānāṃ cāsāmañjasyam / Jaim_7,2.12 /

api tu karmaśabdaḥ syād bhāvo 'rthaḥ prasiddhagrahaṇatvād vikāro hy aviśiṣṭo 'nyaiḥ / Jaim_7,2.13 /

adravyaṃ cāpi dṛśyate / Jaim_7,2.14 /

tasya ca kriyā grahaṇārthā nānārtheṣu virūpitvād artho hy āsāmalaukiko vidhānāt / Jaim_7,2.15 /

tasmin saṃjñāviśeṣāḥ syur vikārapṛthaktvāt / Jaim_7,2.16 /

yoniśasyāś ca tulyavad itarābhir vidhīyante / Jaim_7,2.17 /

ayonau cāpi dṛśyate 'tathāyoni / Jaim_7,2.18 /

aikārthye nāsti vairūpyam iti cet / Jaim_7,2.19 /

syād arthāntareṣv aniṣpatter yathā pāke / Jaim_7,2.20 /

śabdānāṃ ca sāmañjasyaṃ / Jaim_7,2.21 /

uktaṃ kriyābhidhānaṃ tacchrutāv anyatra vidhipradeśaḥ syāt / Jaim_7,3.1 /

apūrve vāpi bhāgitvāt / Jaim_7,3.2 /

nāmnas tv autpattikatvāt / Jaim_7,3.3 /

pratyakṣād guṇasaṃyogāt kriyābhidhānaṃ syāt tadabhāve 'prasiddhaṃ syāt / Jaim_7,3.4 /

api vā satrakarmaṇi guṇārthaiṣā śrutiḥ syāt / Jaim_7,3.5 /

viśvajiti sarvapṛṣṭhe tatpūrvakatvāj jyautiṣṭomikāni pṛṣṭhāny asti ca pṛṣṭhaśabdaḥ / Jaim_7,3.6 /

ṣaḍahād vā tatra hi codanā / Jaim_7,3.7 /

liṅgāc ca / Jaim_7,3.8 /

utpannādhikāro jyotiṣṭomaḥ / Jaim_7,3.9 /

dvayor vidhir iti cet / Jaim_7,3.10 /

na vyarthatvāt sarvaśabdasya / Jaim_7,3.11 /

tathāvabhṛthaḥ somāt / Jaim_7,3.12 /

prakṛter iti cet / Jaim_7,3.13 /

na bhaktitvāt / Jaim_7,3.14 /

liṅgadarśanāc ca / Jaim_7,3.15 /

dravyādeśe taddravyaḥ śrutisaṃyogāt puroḍāśas tv anādeśe tatprakṛtitvāt / Jaim_7,3.16 /

guṇavidhis tu na gṛhṇīyāt samatvāt / Jaim_7,3.17 /

nirmanthyādiṣu caivam / Jaim_7,3.18 /

praṇayanaṃ tu saumikam avācyaṃ hītarat / Jaim_7,3.19 /

uttaravedipratiṣedhaś ca tadvat / Jaim_7,3.20 /

prākṛtaṃ vānāmatvāt / Jaim_7,3.21 /

parisaṅkhyarthaṃ śravaṇaṃ guṇārthavādo vā / Jaim_7,3.22 /

prathamottamayoḥ praṇayanamuttaravedipratiṣedhāt / Jaim_7,3.23 /

madhyamayor vā gatyarthavādāt / Jaim_7,3.24 /

auttaravediko 'nārabhyavādapratiṣedhaḥ / Jaim_7,3.25 /

svarasāmaikakapālāmikṣaṃ ca liṅgadarśanāt / Jaim_7,3.26 /

codanāsāmānyād vā / Jaim_7,3.27 /

karmaje karma yūpavat / Jaim_7,3.28 /

rūpaṃ vāśeṣabhūtatvāt / Jaim_7,3.29 /

viśaye laukikaḥ syāt sarvārthatvāt / Jaim_7,3.30 /

na vaidikam arthanirdeśāt / Jaim_7,3.31 /

tathotpattir itareṣāṃ samatvāt / Jaim_7,3.32 /

saṃskṛtaṃ syāt tacchabdatvāt / Jaim_7,3.33 /

bhaktyā vāyajñaśeṣatvād guṇānām abhidhānatvāt / Jaim_7,3.34 /

karmaṇaḥ pṛṣṭaśabdaḥ syāt tathābhūtopadeśāt / Jaim_7,3.35 /

abhidhānopadeśād vā vipratiṣedhād dravyeṣu pṛṣṭhaśabdaḥ syāt / Jaim_7,3.36 /

itikartavyatā vidher yajateḥ pūrvavattvam / Jaim_7,4.1 /

sa laukikaḥ syād dṛṣṭapravṛttitvāt / Jaim_7,4.2 /

vacanāt tu tato 'nyatvam / Jaim_7,4.3 /

liṅgena vā niyamyeta liṅgasya tadguṇatvāt / Jaim_7,4.4 /

api vānyāyapūrvatvād yatra nityānuvādavacanāni syuḥ / Jaim_7,4.5 /

mitho vipratiṣedhāc ca guṇānāṃ yathārthatalpanā syāt / Jaim_7,4.6 /

bhāgitvāt tu niyamyeta guṇānām abhidhānatvāt sambandhād abhidhānavad yathā dhenuḥ kiśoreṇa / Jaim_7,4.7 /

utpattīnāṃ samatvād vā yathādhikāraṃ bhāvaḥ syāt / Jaim_7,4.8 /

utpattiśeṣavacanaṃ ca vipratiṣiddham ekasmin / Jaim_7,4.9 /

vidhyanto vā prakṛtivac codanāyāṃ pravarteta tathā hi liṅgadarśanam / Jaim_7,4.10 /

liṅgahetutvād aliṅge laukikaṃ syāt / Jaim_7,4.11 /

liṅgasya pūrvavattavāc codanāśabdasāmānyād ekenāpi nirūpyeta yathā sthālīpulākena / Jaim_7,4.12 /

dvādaśāhikam ahargaṇe tatprakṛtitvād aikāhikam adhikāgamāt tadākhyaṃ syād ekāhavat / Jaim_7,4.13 /

liṅgāc ca / Jaim_7,4.14 /

na vā kratvabhidhānād adhikānām aśabdatvam / Jaim_7,4.15 /

liṅgaṃ saṃghātadharmaḥ syāt tadarthāpatter dravyavat / Jaim_7,4.16 /

na vārthadharmatvāt saṃghātasya guṇatvāt / Jaim_7,4.17 /

arthāpatter dravyeṣu dharmalābhaḥ syāt / Jaim_7,4.18 /

pravṛttyā niyatasya liṅgadarśanam / Jaim_7,4.19 /

vihāradarśanaṃ viśiṣṭasyānārabhyavādānāṃ prakṛtyarthatavāt / Jaim_7,4.20 /

atha viśeṣalakṣaṇam / Jaim_8,1.1 /

yasya liṅgam arthasaṃyogād abhidhānavat / Jaim_8,1.2 /

pravṛttitvād iṣṭeḥ some pravṛttiḥ syāt / Jaim_8,1.3 /

liṅgadarśanāc ca / Jaim_8,1.4 /

kṛtsvavidhānād vāpūrvatvam / Jaim_8,1.5 /

srugabhighāraṇābhāvasya ca nityānuvādāt / Jaim_8,1.6 /

vidhir iti cet / Jaim_8,1.7 /

na vākyaśeṣatvāt / Jaim_8,1.8 /

śaṅkatecānupoṣaṇāt / Jaim_8,1.9 /

darśanam aiṣṭikānāṃ syāt / Jaim_8,1.10 /

iṣṭiṣu darśapūrṇamāsayoḥ pravṛttiḥ syāt / Jaim_8,1.11 /

paśau ca liṅgadarśanāt / Jaim_8,1.12 /

daikṣasya cetareṣu / Jaim_8,1.13 /

aikādaśineṣu sautyasya dvairaśanyasya darśanāt / Jaim_8,1.14 /

tatpravṛttir gaṇeṣu syāt pratipaśu yūpadarśanāt / Jaim_8,1.15 /

avyaktāsu tu somasya / Jaim_8,1.16 /

gaṇeṣu dvādaśāhasya / Jaim_8,1.17 /

gavyasya ca tadādiṣu / Jaim_8,1.18 /

nikāyināṃ ca pūrvasyottareṣu pravṛttiḥ syāt / Jaim_8,1.19 /

karmaṇas tv apravṛttitvāt phalaniyamakartṛ samudāyasyānanvayas tadbandhanatvāt / Jaim_8,1.20 /

pravṛttau cāpi tādarthyāt / Jaim_8,1.21 /

aśrutitvāc ca / Jaim_8,1.22 /

guṇakāmeṣv āśritatvāt pravṛttiḥ syāt / Jaim_8,1.23 /

nivṛttir vā karmabhedāt / Jaim_8,1.24 /

api vātadvikāratvāt kratvarthatvāt pravṛttiḥ syāt / Jaim_8,1.25 /

ekakarmaṇi vikalpo 'vibhāgo hi codanaikatvāt / Jaim_8,1.26 /

liṅgasādhāraṇyād vikalpaḥ syāt / Jaim_8,1.27 /

aikārthyād vā niyamyeta pūrvavattvād vikāro hi / Jaim_8,1.28 /

aśrutitvān neti cet / Jaim_8,1.29 /

syāl liṅgabhāvāt / Jaim_8,1.30 /

tathā cānyārthadarśanam / Jaim_8,1.31 /

vipratipattau haviṣā niyamyeta karmaṇas tadupākhyatvāt / Jaim_8,1.32 /

tena ca karmasaṃyogāt / Jaim_8,1.33 /

guṇatvena devatāśrutiḥ / Jaim_8,1.34 /

hiraṇyam ājyadharmas tejastvāt / Jaim_8,1.35 /

dharmānugrahāc ca / Jaim_8,1.36 /

auṣadhaṃ vā viśadatvāt / Jaim_8,1.37 /

caruśabdāc ca / Jaim_8,1.38 /

tasmiṃś ca śrapaṇaśruteḥ / Jaim_8,1.39 /

madhūdake dravyasāmānyāt payovikāraḥ syāt / Jaim_8,1.40 /

ājyaṃ vā varṇasāmānyāt / Jaim_8,1.41 /

dharmānugrahāc ca / Jaim_8,1.42 /

pūrvasya cāviśiṣṭatvāt / Jaim_8,1.43 /

vājine somapūrvatvaṃ sautrāmaṇyāñ ca graheṣu tācchabdyāt / Jaim_8,2.1 /

anuvaṣaṭkārac ca / Jaim_8,2.2 /

samupahūya bhakṣaṇāc ca / Jaim_8,2.3 /

krayaṇaśrapaṇapurorugupayāmagrahaṇāsādanavāsopanahanañ ca tadvat / Jaim_8,2.4 /

haviṣā vā niyamyeta tadvikāratvāt / Jaim_8,2.5 /

praśaṃsā somaśabdaḥ / Jaim_8,2.6 /

vacanānītarāṇi / Jaim_8,2.7 /

vyapadeśaś ca tadvat / Jaim_8,2.8 /

paśupuroḍāśasya ca liṅgadarśanam / Jaim_8,2.9 /

paśuḥ puroḍāśavikāraḥ syād devatāsāmānyāt / Jaim_8,2.10 /

prokṣaṇātac ca / Jaim_8,2.11 /

paryagnikaraṇāc ca / Jaim_8,2.12 /

sānnāyyaṃ vā tatprabhavatvāt / Jaim_8,2.13 /

tasya ca pātradarśanāt / Jaim_8,2.14 /

dadhnaḥ syān mūrtisāmānyāt / Jaim_8,2.15 /

payo vā kālasāmānyāt / Jaim_8,2.16 /

paśvānantaryāt / Jaim_8,2.17 /

dravatvaṃ cāviśiṣṭam / Jaim_8,2.18 /

āmikṣobhayabhāvyatvād ubhayavikāraḥ syāt / Jaim_8,2.19 /

ekaṃ vā codanaikatvāt / Jaim_8,2.20 /

dadhisaṃghātasāmānyāt / Jaim_8,2.21 /

payo vā tatpradhānatvāl lokavad dadhnas tadarthatvāt / Jaim_8,2.22 /

dharmānugrahāc ca / Jaim_8,2.23 /

satramahīnaś ca dvādaśāhas tasyobhayathā pravṛttir aikakarmyāt / Jaim_8,2.24 /

api vā yajatiśruter ahīnabhūtapravṛttiḥ syāt prakṛtyā tulya śabdatvāt / Jaim_8,2.25 /

dvirātrādīnām ekādaśarātrād ahīnatvaṃ yajaticodanāt / Jaim_8,2.26 /

trayodaśarātrādiṣu satrabhūtas teṣv āsanopāyicodanāt / Jaim_8,2.27 /

liṅgāc ca / Jaim_8,2.28 /

anyatarato 'tirātratvāt pañcadaśarātrasyāhīnatvaṃ kuṇḍapāyināmayanasya ca tadbhūteṣv ahīnatvasya darśanāt / Jaim_8,2.29 /

ahīnavacanāc ca / Jaim_8,2.30 /

satre vopāyicodanāt / Jaim_8,2.31 /

satraliṅgañ ca darśayati / Jaim_8,2.32 /

havirgaṇe paramuttarasya deśasāmānyāt / Jaim_8,3.1 /

devatayā vā niyamyeta śabdattvād itarasyāśrutitvāt / Jaim_8,3.2 /

gaṇacodanāyāṃ yasya liṅgaṃ tadāvṛttiḥ pratīyetāgneyavat / Jaim_8,3.3 /

nānāhāni vā saṃghātatvāt pravṛttiliṅgena codanāt / Jaim_8,3.4 /

tathā cānyārthadarśanam / Jaim_8,3.5 /

kālābhyāse 'pi bādariḥ karmabhedāt / Jaim_8,3.6 /

tadāvṛttiṃ tu jaiminir ahnām apratyakṣasaṃkhyatvāt / Jaim_8,3.7 /

saṃsthāgaṇeṣu tadabhyāsaḥ pratīyeta kṛtalakṣaṇagrahaṇāt / Jaim_8,3.8 /

adhikārād vā prakṛtis tadviśiṣṭā syād abhidhānasya tannimittatvāt / Jaim_8,3.9 /

gaṇād upacayas tatprakṛtitvāt / Jaim_8,3.10 /

ekāhād vā teṣāṃ samatvātsyāt / Jaim_8,3.11 /

gāyatrīṣu prākṛtīnām avacchedaḥ prakṛtyādhikārāt saṃkhyātvād agniṣṭomavad avyatirekāt tadākhyatvam / Jaim_8,3.12 /

tan nityavac ca prathaksatīṣu tadvacanam / Jaim_8,3.13 /

na viṃśatau daśeti cet / Jaim_8,3.14 /

aikasaṃkhyam eva syāt / Jaim_8,3.15 /

guṇād vā dravyaśabdaḥ syād asarvaviṣayatvāt / Jaim_8,3.16 /

gotvavac ca samanvayaḥ / Jaim_8,3.17 /

saṃkhyāyāś ca śabdatvāt / Jaim_8,3.18 /

itarasyāśrutitvāc ca / Jaim_8,3.19 /

dravyāntare 'niveśād ukthyalopair viśiṣṭaṃ syāt / Jaim_8,3.20 /

aśāstralakṣaṇatvāc ca / Jaim_8,3.21 /

utpattināmadheyatvād bhattayā pṛthaksatīṣu syāt / Jaim_8,3.22 /

vacanamiti cet / Jaim_8,3.23 /

yāvad uktam / Jaim_8,3.24 /

apūrve ca vikalpaḥ syād yadi saṃkhyāvidhānam / Jaim_8,3.25 /

ṛgguṇatvān neti cet / Jaim_8,3.26 /

tathā pūrvavati syāt / Jaim_8,3.27 /

guṇāveśaś ca sarvatra / Jaim_8,3.28 /

niṣpannagrahaṇān neti cet / Jaim_8,3.29 /

tathehāpisyāt / Jaim_8,3.30 /

yadi vāviśaye niyamaḥ prakṛtyupabandhāc chareṣv api prasiddhaḥ syāt / Jaim_8,3.31 /

dṛṣṭaḥ prayoga iticet / Jaim_8,3.32 /

tathā śareṣv api / Jaim_8,3.33 /

bhattayeti cet / Jaim_8,3.34 /

tathetarasmin / Jaim_8,3.35 /

arthasya cāsamāptatvān na tāsām ekadeśe syāt / Jaim_8,3.36 /

darvihomo yajñābhidhānaṃ homasaṃyogāt / Jaim_8,4.1 /

sa laukikānāṃ syāt kartus tadākhyatvāt / Jaim_8,4.2 /

sarveṣāṃ vā darśanād vāstuhome / Jaim_8,4.3 /

juhoticodanānāṃ vā tatsaṃyogāt / Jaim_8,4.4 /

dravyopadeśād vā guṇābhidhānaṃ syāt / Jaim_8,4.5 /

na laukikānām ācāragrahaṇatvāc chabdavatāṃ cānyārthavidhānāt / Jaim_8,4.6 /

darśanāc cānyapātrasya / Jaim_8,4.7 /

tathāgnihaviṣoḥ / Jaim_8,4.8 /

uktaś cārthasambandhaḥ / Jaim_8,4.9 /

tasmin somaḥ pravartetāvyaktatvāt / Jaim_8,4.10 /

na vā svāhākāreṇa saṃyogād vāṣaṭkārasya ca nirdeśāt tantretena vipratiṣedhāt / Jaim_8,4.11 /

śabdāntaratvāt / Jaim_8,4.12 /

liṅgadarśanāc ca / Jaim_8,4.13 /

uttarārthas tu svāhākāro yathā sāptadaśyaṃ tatrāvipratiṣiddhā punaḥ pravṛttir liṅgadarśanāt paśuvat / Jaim_8,4.14 /

anuttarārtho vārthavattvād ānarthakyād dhi prākṛtasyoparodhaḥ syāt / Jaim_8,4.15 /

na prakṛtāv apīti cet / Jaim_8,4.16 /

uktaṃ samavāye pāradaurbalyam / Jaim_8,4.17 /

taccodanā veṣṭeḥ pravṛttitvād vidhiḥ syāt / Jaim_8,4.18 /

śabdasāmarthyāc ca / Jaim_8,4.19 /

liṅgadarśanāc ca / Jaim_8,4.20 /

tatrābhāvasya hetutvād guṇārthe syād adarśanam / Jaim_8,4.21 /

vidhir iti cet / Jaim_8,4.22 /

na vākyaśeṣatvād guṇārthe ca samādhānaṃ nānātvenopapadyate / Jaim_8,4.23 /

yeṣāṃ vāparayor hemas teṣāṃ syād avirodhāt / Jaim_8,4.24 /

tatrauṣadhāni codyante tāni sthānena gamyeran / Jaim_8,4.25 /

liṅgād vā śeṣahomayoḥ / Jaim_8,4.26 /

pratipatti tu te bhavatas tasmād atādvikāratvam / Jaim_8,4.27 /

sannipāte virodhinām apravṛttiḥ pratīyeta vidhyutpattivyavasthānād arthasyāpariṇeyatvād vacanād atideśaḥ syāt / Jaim_8,4.18 /

yajñakarma pradhānaṃ tad dhi codanābhūtaṃ tasya dravyeṣu saṃskāras tatprayuktas tadarthatvāt / Jaim_9,1.1 /

saṃskāre yujyamānānāṃ tādarthyāt tatprayuktaṃ syāt / Jaim_9,1.2 /

tena tvarthena yajñasya saṃyogād dharmasambandhas tasmād yajñaprayuktaṃ syāt saṃskārasya tadarthatvāt / Jaim_9,1.3 /

phaladevatayoś ca / Jaim_9,1.4 /

na codanātī hi tādguṇyam / Jaim_9,1.5 /

devatā vā prayojayed atithivad bhojanasya tadarthatvāt / Jaim_9,1.6 /

arthāpatyā ca / Jaim_9,1.7 /

tataś ca tena sambandhaḥ / Jaim_9,1.8 /

api vā śabdapūrvatvād yajñakarma pradhānaṃ syād guṇatve devatāśrutiḥ / Jaim_9,1.9 /

atithau tatpradhānatvam abhāvaḥ karmaṇi syāt tasya prītipradhānatvāt / Jaim_9,1.10 /

dravyasaṃkhyāhetusamudāyaṃ vā śrutisaṃyogāt / Jaim_9,1.11 /

arthakārite ca dravyeṇa na vyavasthā syāt / Jaim_9,1.12 /

artho vā syāt prayojanam itareṣām acodanāt tasya ca guṇabhūtatvāt / Jaim_9,1.13 /

apūrvatvād vyavasthā syāt / Jaim_9,1.14 /

tatprayuktatve ca dharmasya sarvaviṣayatvam / Jaim_9,1.15 /

tadyuktasyeti cet / Jaim_9,1.16 /

nāśrutitvāt / Jaim_9,1.17 /

adhikārād iti cet / Jaim_9,1.18 /

tulyeṣu nādhikāraḥ syād acoditaś ca sambandhaḥ pṛthaksatāṃ yajñārthenābhisambandhas tasmādyajñaprayojanam / Jaim_9,1.19 /

deśabaddham upāṃśutvaṃ teṣāṃ syāc chrutinirdeśāt tasya ca tatrabhāvāt / Jaim_9,1.20 /

yajñasya vā tatsaṃyogāt / Jaim_9,1.21 /

anuvādaś ca tadarthavat / Jaim_9,1.22 /

praṇītādi tatheti cet / Jaim_9,1.23 /

na yajñasyāśrutitvāt / Jaim_9,1.24 /

taddeśānāṃ vā saṃghātasya coditatvāt / Jaim_9,1.25 /

agnidharmaḥ pratīṣṭakaṃ saṃghātāt paurṇamāsīvat / Jaim_9,1.26 /

agner vā syād dravyaikatvād itarāsāṃ tadarthatvāt / Jaim_9,1.27 /

codanāsamudāyāt tu paurṇamāsyāṃ tathā syāt / Jaim_9,1.28 /

patnīsaṃyājāntatvaṃ sarveṣām aviśeṣāt / Jaim_9,1.29 /

liṅgād vā prāg uttamāt / Jaim_9,1.30 /

anuvādo vā dīkṣā yathā naktaṃ saṃsthāpanasya / Jaim_9,1.31 /

syād vānārabhya vidhānād ante liṅga virodhāt / Jaim_9,1.32 /

abhyāsaḥ sāmidhenīnāṃ prāthamyāt sthānadharmaḥ syāt / Jaim_9,1.33 /

iṣṭyāvṛtau prayājavad āvartetārambhaṇīyā / Jaim_9,1.34 /

sakṛd vārambhasaṃyogād ekaḥ punarārambho yāvajjīvaprayogāt / Jaim_9,1.35 /

arthābhidhānasaṃyogān mantreṣu śeṣabhāvaḥ syāt tatrācoditam aprāptaṃ coditābhidhānāt / Jaim_9,1.36 /

tataś cāvacanaṃ teṣām itarārthaṃ prayujyate / Jaim_9,1.37 /

guṇaśabdas tatheti cet / Jaim_9,1.38 /

nasamavāyāt / Jaim_9,1.39 /

codite tu parārthatvād vidhivadavikāraḥ syāt / Jaim_9,1.40 /

vikāras tatpradhāne syāt / Jaim_9,1.41 /

asaṃyogāt tadartheṣu tadviśiṣṭaṃ pratīyeta / Jaim_9,1.42 /

karmābhāvād evam iti cet / Jaim_9,1.43 /

na parārthatvāt / Jaim_9,1.44 /

liṅgaviśeṣanirdeśāt samānavidhāneṣv aprāptā sārasvatī strītvāt / Jaim_9,1.45 /

paśvabhidhānād vā tad dhi codanābhūtaṃ puṃviṣayaṃ punaḥ paśutvam / Jaim_9,1.46 /

viśeṣo vā tadarthanirdeśāt / Jaim_9,1.47 /

paśutvaṃ caikaśabdyāt / Jaim_9,1.48 /

yathoktaṃ vā sannidhānāt / Jaim_9,1.49 /

āmnātād anyad adhikāre vacanād vikāraḥ syāt / Jaim_9,1.50 /

dvaidhaṃ vā tulyahetutvāt sāmānyād vikalpaḥ syāt / Jaim_9,1.51 /

upadeśāc ca sāmnaḥ / Jaim_9,1.52 /

niyamo vā śrutiviśeṣād itarat sāptadaśyavat / Jaim_9,1.53 /

apragāṇāc chabdānyatve tathābhūtopadeśaḥ syāt / Jaim_9,1.54 /

yatsthāne vā tadgītiḥ syāt padānyatvapradhānatvāt / Jaim_9,1.55 /

gānasaṃyogāc ca / Jaim_9,1.56 /

vacanam iti cet / Jaim_9,1.57 /

na tatpradhānatvāt / Jaim_9,1.58 /

sāmāni mantram eke smṛtyupadeśābhyām / Jaim_9,2.1 /

taduktadoṣam / Jaim_9,2.2 /

karma vā vidhilakṣaṇam / Jaim_9,2.3 /

tādṛgdravyaṃ vacanāt pākayajñavat / Jaim_9,2.4 /

tatrāvipratiṣiddho dravyāntare vyatirekaḥ pradeśaś ca / Jaim_9,2.5 /

śabdārthatvāt tu naivaṃ syāt / Jaim_9,2.6 /

parārthatvāc ca śabdānām / Jaim_9,2.7 /

asambandhaś ca karmaṇā śabdayoḥ pṛthagarthatvāt / Jaim_9,2.8 /

saṃskāraś cāprakaraṇe 'gnivatsyāt prayuktatvāt / Jaim_9,2.9 /

akāryatvāc ca śabdānām aprayogaḥ pratīyeta / Jaim_9,2.10 /

āśritatvāc ca / Jaim_9,2.11 /

prayujyata iti cet / Jaim_9,2.12 /

grahaṇārthaṃ prayujyeta / Jaim_9,2.13 /

tṛce syāc chrutinirdeśāt / Jaim_9,2.14 /

śabdārthatvād vikārasya / Jaim_9,2.15 /

darśayati ca / Jaim_9,2.16 /

vākyānāṃ tu vibhaktatvāt pratiśabdaṃ samāptiḥ syāt saṃskārasya tadarthatvāt / Jaim_9,2.17 /

tathā cānyārtha darśanam / Jaim_9,2.18 /

anavānopadeśaś ca tadvat / Jaim_9,2.19 /

abhyāsenetarā śrutiḥ / Jaim_9,2.20 /

tadabhyāsaḥ samāsu syāt / Jaim_9,2.21 /

liṅgadarśanāc ca / Jaim_9,2.22 /

naimittikaṃ tūttarātvam ānantaryāt pratīyeta / Jaim_9,2.23 /

aikārthyāc ca tadabhyāsaḥ / Jaim_9,2.24 /

prāgāthikaṃ tu / Jaim_9,2.25 /

sve ca / Jaim_9,2.26 /

pragāthe ca / Jaim_9,2.27 /

liṅgadarśanāvyatiretakāc ca / Jaim_9,2.28 /

arthaikatvād vikalpaḥ syāt / Jaim_9,2.29 /

arthaikatvād vikalpaḥ syād ṛksāmayos tadarthatvāt / Jaim_9,2.30 /

vacanād viniyogaḥ syāt / Jaim_9,2.31 /

sāmapradeśe vikāras tadapekṣaḥ syāc chāstrakṛtvāt / Jaim_9,2.32 /

varṇe tu vādarir yathādravyaṃ dravyavyatirekāt / Jaim_9,2.33 /

stobhasyaike dravyāntare nivṛttim ṛgvat / Jaim_9,2.34 /

sarvātideśas tu sāmānyāl lokavad vikāraḥ syāt / Jaim_9,2.35 /

anvayañ cāpi darśayati / Jaim_9,2.36 /

nivṛttir vārthalopāt / Jaim_9,2.37 /

anvayo vārthavādaḥ syāt / Jaim_9,2.38 /

adhikañ ca vivarṇañ ca jaiminiḥ stobhaśabdatvāt / Jaim_9,2.39 /

dharmasyārthakṛtatvād dravyaguṇavikāravyatikramapratiṣedhe codanānubandhaḥ samavāyāt / Jaim_9,2.40 /

tadutpattes tu nivṛttis tatkṛtatvāt syāt / Jaim_9,2.41 /

aveśyeran vārthavattvāt saṃrakārasya tadarthatvāt / Jaim_9,2.42 /

ākhyā caivaṃ tadāveśād vikṛtau syād apūrvatvāt / Jaim_9,2.43 /

parārthena tv arthasāmānyaṃ saṃskārasya tadarthatvāt / Jaim_9,2.44 /

kriyeran vārthanirvṛtteḥ / Jaim_9,2.45 /

ekārthatvād avibhāgaḥ syāt / Jaim_9,2.46 /

nirdeśād vā vyavatiṣṭheran / Jaim_9,2.47 /

aprākṛte tadvikārād virodhādyavatiṣṭheran / Jaim_9,2.48 /

ubhayasāmni caivam ekārthāpatteḥ / Jaim_9,2.49 /

svārthatvād vā vyavasthā syāt prakṛtivat / Jaim_9,2.50 /

pārvaṇahomayos tv apravṛttiḥ samudāyārthasaṃyogāt tadabhījyā hi / Jaim_9,2.51 /

kālasyeti cet / Jaim_9,2.52 /

nāprakaraṇatvāt / Jaim_9,2.53 /

mantravarṇāc ca / Jaim_9,2.54 /

tadabhāve 'gnivad iti cet / Jaim_9,2.55 /

nādhikārakatvāt / Jaim_9,2.56 /

ubhayor aviśeṣāt / Jaim_9,2.57 /

yadabhījyā vā tadviṣayau / Jaim_9,2.58 /

prayāje 'pīti cet / Jaim_9,2.59 /

nācoditatvāt / Jaim_9,2.60 /

prakṛtau yathotpattivacanam arthānāṃ tathottarasyāṃ tatau tatprakṛtitvātvād arthe cākāryatvāt / Jaim_9,3.1 /

liṅgadarśanāc ca / Jaim_9,3.2 /

jātinaimittikaṃ yathāsthānam / Jaim_9,3.3 /

avikāram eke 'nārṣatvāt / Jaim_9,3.4 /

liṅgadakśanāc ca / Jaim_9,3.5 /

nikāro vātaduktahetuḥ / Jaim_9,3.6 /

liṅgaṃ mantracikīrṣārtham / Jaim_9,3.7 /

niyamo vobhayabhāgitvāt / Jaim_9,3.8 /

laukike doṣasaṃyogād apavṛkte hi codyate nimittena prakṛtau syād abhāgitvāt / Jaim_9,3.9 /

anyāyas tv avikāreṇā draṣṭapratighātitvād aviśeṣāc ca tenāsya / Jaim_9,3.10 /

vikāro vā tadarthatvāt / Jaim_9,3.11 /

api tv anyāyasambandhāt prakṛtivat pareṣv api yathārthaṃ syāt / Jaim_9,3.12 /

yathārthaṃ tv anyāyasyācoditatvāt / Jaim_9,3.13 /

chandasi tu yathādṛṣṭam / Jaim_9,3.14 /

vipratipattau vikalpaḥ syāt tatsatvād guṇe tv anyāyakalpanaikadeśatvāt / Jaim_9,3.15 /

prakaraṇaviśeṣāc ca / Jaim_9,3.16 /

arthābhāvāt tu naivaṃ syād guṇamātram itarat / Jaim_9,3.17 /

dyāvos tatheti cet / Jaim_9,3.18 /

notpattiśabdatvāt / Jaim_9,3.19 /

apūrve tv avikāro 'pradeśāt pratīyeta / Jaim_9,3.20 /

vikṛtau cāpi tadvacanāt / Jaim_9,3.21 /

adhriguḥ savanīyeṣu tadvat samānavidhānāś cet / Jaim_9,3.22 /

pratinidhau cāvikārāt / Jaim_9,3.23 /

anāmnānād aśabdatvam abhāvāc cetarasya syāt / Jaim_9,3.24 /

tādarthyād vā tadākhyaṃ syāt saṃskārair aviśiṣṭatvāt / Jaim_9,3.25 /

uktañ ca tattvam asya / Jaim_9,3.26 /

saṃsargiṣu cārthasyāsthitaparimāṇatvāt / Jaim_9,3.27 /

liṅgadarśanāc ca / Jaim_9,3.28 /

ekadhety ekasaṃyogād abhyāsenābhidhānaṃ syāt / Jaim_9,3.29 /

avikāro vā bahūnām ekakarmavat / Jaim_9,3.30 /

sakṛttvaṃ caikadhyaṃ syād ekatvāt tvaco 'nabhipretaṃ tatprakṛtitvāt pareṣv abhyāsena vivṛddhāv abhidhānāṃ syāt / Jaim_9,3.31 /

medhapatitvaṃ svāmidevatasya samavāyāt sarvatra ca prayuktatvāt tasyācānyāyanigadatvāt sarvatraivāvikāraḥ syāt / Jaim_9,3.32 /

api vā dvisamavāyo 'rthānyatve yathāsaṃkhyaṃ prayogaḥ syāt / Jaim_9,3.33 /

svāmino vaikaśabdyād utkarṣo devatāyāṃ syāt patnyāṃ dvitīyaśabdaḥ syāt / Jaim_9,3.34 /

devatā tu tadāśīṣṭvāt samprāptatvāt svāminy anarthikā syāt / Jaim_9,3.35 /

utsargāc ca bhaktyā tasmin patitvaṃ syāt / Jaim_9,3.36 /

utkṛṣyetaikasaṃyukto dvidevate sambhavāt / Jaim_9,3.37 /

ekas tu samavāyāt tasya tallakṣaṇatvāt / Jaim_9,3.38 /

saṃsargitvāc ca tasmāt tena vikalpaḥ syāt / Jaim_9,3.39 /

ekatvepi guṇānapāyāt / Jaim_9,3.40 /

niyamo bahudevate vikāraḥ syāt / Jaim_9,3.41 /

vikalpo vā prakṛtivat / Jaim_9,3.42 /

arthāntare vikāraḥ syād devatāpṛthaktvād ekābhisamavāyāt syāt / Jaim_9,3.43 /

ṣaḍviṃśatir abhyāsena paśugaṇe tatprakṛtitvād gaṇasya pravibhaktatvād avikāre hi tāsām akārtsnyenābhisambandho vikārān na samāsaḥ syād asaṃyogāc ca sarvābhiḥ / Jaim_9,4.1 /

abhyāse 'pi tatheti cet / Jaim_9,4.2 /

na guṇād arthakṛtatvāc ca / Jaim_9,4.3 /

samāse 'pi tatheti cet / Jaim_9,4.4 /

nāsambhavāt / Jaim_9,4.5 /

svābhiś ca vacanaṃ prakṛtau tatheha syāt / Jaim_9,4.6 /

vaṅkrīṇāṃ tu pradhānatvāt samāsenābhidhānaṃ syāt prādhānyam adhrigos tadarthatvāt / Jaim_9,4.7 /

tāsāṃ ca kṛtsnavacanāt / Jaim_9,4.8 /

api tv asannipātitvāt patnīvad āmnātenābhidhānaṃ syāt / Jaim_9,4.9 /

vikāras tu pradeśatvād yajamānavat / Jaim_9,4.10 /

apūrvatvāt tathā patnyām / Jaim_9,4.11 /

anāmnātas tv avikārāt saṅkhyāsu sarvagāmitvāt / Jaim_9,4.12 /

saṅkhāyā tv evaṃ pradhānaṃ syād vaṅkrayaḥ punaḥ pradhānam / Jaim_9,4.13 /

anāmnātavacanam avacanena hi vaṅkrīṇāṃ syān nirdeśaḥ / Jaim_9,4.14 /

abhyāso vāvikārāt syāt / Jaim_9,4.15 /

paśus tv evaṃ prādhānaṃ syād abhyāsasya tannimittatvāt tasmāt samāsaśabdaḥ syāt / Jaim_9,4.16 /

aśvasya catustriṃśat tasya vacanād vaiśeṣikam / Jaim_9,4.17 /

tat pratiṣidhya prakṛtir niyujyate sā catustriṃśadvācyatvāt / Jaim_9,4.18 /

ṛg vā syād āmnātatvād avikalpaś ca nyāyyaḥ / Jaim_9,4.19 /

tasyāṃ tu vacanād airavatpadavikāraḥ syāt / Jaim_9,4.20 /

sarvapratiṣedho vāsaṃyogāt padena syāt / Jaim_9,4.21 /

vaniṣṭhusannidhānād urūkeṇa vapābhidhānam / Jaim_9,4.22 /

praśasāsyābhidhānam / Jaim_9,4.23 /

bāhupraśaṃsā vā / Jaim_9,4.24 /

śyena-śalā-kaśyapa-kavaṣastrekaparṇeṣv ākṛtivacanaṃ prasiddhasannidhānāt / Jaim_9,4.25 /

kārtsnyaṃ vā syāt tathābhāvāt / Jaim_9,4.26 /

adhrigoś ca tadarthatvāt / Jaim_9,4.27 /

prāsaṅgike prāyaścittaṃ na vidyate parārthatvāt tadarthe hi vidhīyate / Jaim_9,4.28 /

dhāraṇe ca parārthatvāt / Jaim_9,4.29 /

kriyārthatvād itareṣu karma syāt / Jaim_9,4.30 /

na tūtpanne yasya codanāprāptakālatvāt / Jaim_9,4.31 /

pradānadarśanaṃ śrapaṇe taddharmabhojanārthatvāt saṃsargāc ca madhūdakavat / Jaim_9,4.32 /

saṃskārapratiṣedhaś ca tadvat / Jaim_9,4.33 /

tatpratiṣedhe ca tathābhūtasya varjanāt / Jaim_9,4.34 /

adharmatvam apradānāt praṇītārthe vidhānād atulyatvād asaṃsargaḥ / Jaim_9,4.35 /

paro nityānuvādaḥ syāt / Jaim_9,4.36 /

vihitapratiṣedho vā / Jaim_9,4.37 /

varjane guṇabhāvitvāt taduktapratiṣedhāt syāt kāraṇāt kevalāśanam / Jaim_9,4.38 /

vratadharmāc ca lepavat / Jaim_9,4.39 /

rasapratiṣedho vā puruṣadharmatvāt / Jaim_9,4.40 /

abhyudaye dohāpanayaḥ svadharmā syāt pravṛttatvāt / Jaim_9,4.41 /

śṛtopadeśāc ca / Jaim_9,4.42 /

apanayo vārthāntare vidhānāc carupayovat / Jaim_9,4.43 /

lakṣaṇārthā śṛtaśrutiḥ / Jaim_9,4.44 /

śrayaṇānāṃ tv apūrvatvāt pradānārthe vidhānaṃ syāt / Jaim_9,4.45 /

guṇo vā śrayaṇārthatvāt / Jaim_9,4.46 /

anirdeśāc ca / Jaim_9,4.47 /

śruteśca tatpradhānatvat / Jaim_9,4.48 /

arthavādaś ca tadarthatvāt / Jaim_9,4.49 /

saṃskāraṃ prati bhāvāc ca tasmād apy apradhānam / Jaim_9,4.50 /

paryagnikṛtānām utsarge tādarthyam upadhānavat / Jaim_9,4.51 /

śeṣapratiṣedho vārthābhāvād iḍāntavat / Jaim_9,4.52 /

pūrvatvāc ca śabdasya saṃsthāpayatīti cāprabṛttenopapadyate / Jaim_9,4.53 /

prabṛtter yajñahetutvāt pratiṣedhe saṃskārāṇām akarma syāt tatkāritatvād yathā prayājapratiṣedhe grahaṇam ājyasya / Jaim_9,4.54 /

kriyā vā syād avacchedād akarma sarvahānaṃ syāt / Jaim_9,4.55 /

ājyasaṃsthāpratinidhiḥ syād dravyotsargāt / Jaim_9,4.56 /

samāptivacanāt / Jaim_9,4.57 /

codanā vā karmotsargād anyaiḥ syād aviśiṣṭatvāt / Jaim_9,4.58 /

anijyāṃ ca vanaspateḥ prasiddhāntena darśayati / Jaim_9,4.59 /

saṃsthā taddevatatvāt syāt / Jaim_9,4.60 /

vidheḥ prakaraṇāntare 'tideśāt sarvakarma syāt / Jaim_10,1.1 /

api vābhidhānasaṃskāradravyam arthe kriyeta tādarthyāt / Jaim_10,1.2 /

teṣām apratyakṣaviśiṣṭatvāt / Jaim_10,1.3 /

iṣṭhir ārambhasaṃyogād aṅgabhūtān nivartetāramabhasya pradhānasaṃyogāt / Jaim_10,1.4 /

pradhānāc cānyasaṃyuktāt sarvārambhān nivartetānaṅgatvāt / Jaim_10,1.5 /

tasyāṃ tu syāt prayājavat / Jaim_10,1.6 /

na vāṅgabhūtatvāt / Jaim_10,1.7 /

ekavākyatvāc ca / Jaim_10,1.8 /

karma ca dravyasaṃyogārtham arthābhāvān nivarteta tādarthyaṃ śrutisaṃyogāt / Jaim_10,1.9 /

sthāṇau tu deśamātratvād anibṛttiḥ pratīyeta / Jaim_10,1.10 /

api vā śeṣabhūtatvāt saṃskāraḥ pratīyeta / Jaim_10,1.11 /

samākhyānaṃ ca tadvat / Jaim_10,1.12 /

mantravarṇaś ca tadvat / Jaim_10,1.13 /

prayāje ca tannyāyatvāt / Jaim_10,1.14 /

liṅgadarśanāc ca / Jaim_10,1.15 /

tathājyabhāgāgnir apīti cet / Jaim_10,1.16 /

vyapadeśād devatāntaram / Jaim_10,1.17 /

samatvāc ca / Jaim_10,1.18 /

paśāvapīti cet / Jaim_10,1.19 /

na tadabhūtavacanāt / Jaim_10,1.20 /

liṅgadarśanāc ca / Jaim_10,1.21 /

guṇo vā syāt kapālavad guṇabhūtavikārāc ca / Jaim_10,1.22 /

api vā śeṣabhūtatvāt tatsaṃskāraḥ pratīyeta svāhākāravad aṅgānām arthasaṃyogāt / Jaim_10,1.23 /

vyṛddhavacanañ ca vipratipattau tadarthatvāt / Jaim_10,1.24 /

guṇepīti cet / Jaim_10,1.25 /

nāsaṃhānāt karālavat / Jaim_10,1.26 /

grahāṇāñ ca sampratipattau tadvacanaṃ tadartvāt / Jaim_10,1.27 /

grahābhāve ca tadvacanam / Jaim_10,1.28 /

devatāyāś ca hetutvaṃ prasiddhaṃ tena darśayati / Jaim_10,1.29 /

aviruddhopapattir arthāpatteḥ śṛtavad bhūtavikāraḥ syāt / Jaim_10,1.30 /

sa dvyarthaḥ syād ubhayoḥ śrutibhūtatvād vipratipattau tādarthyād vikāratvam uktaṃ tasyārthavādatvam / Jaim_10,1.31 /

vipratipattau tāsām ākhyāvikāraḥ syāt / Jaim_10,1.32 /

abhyāso vā prayājavad ekadeśo 'nyadevatyaḥ / Jaim_10,1.33 /

carur havirvikāraḥ syād ijyāsaṃyogāt / Jaim_10,1.34 /

prasiddhagrahaṇatvāc ca / Jaim_10,1.35 /

odano vānnasaṃyogāt / Jaim_10,1.36 /

na dvyarthatvāt / Jaim_10,1.37 /

kapālavikāro vā viśaye 'rthopapattibhyām / Jaim_10,1.38 /

guṇamukhyaviśeṣāc ca / Jaim_10,1.39 /

tacchrutau cānyahaviṣṭhvāt / Jaim_10,1.40 /

liṅgadarśanāc ca / Jaim_10,1.41 /

odano vā prayuktatvāt / Jaim_10,1.42 /

apūrvavyapadeśāc ca / Jaim_10,1.43 /

tathā ca liṅgadarśanam / Jaim_10,1.44 /

sa kapāle prakṛtyā syād anyasya cāśrutitvāt / Jaim_10,1.45 /

ekasmin vā vipratiṣedhāt / Jaim_10,1.46 /

na vārthāntarasaṃyogād apūpe pākasaṃyuktaṃ dhāraṇārthaṃ carau bhavati tatrārthāt pātralābhaḥ syād aniyamo 'viśeṣāt / Jaim_10,1.47 /

carau vā liṅgadarśanāt / Jaim_10,1.48 /

tasmin peṣaṇam anarthalopāt syāt / Jaim_10,1.49 /

akriyā vā apūpahetutvāt / Jaim_10,1.50 /

piṇḍārthatvāc ca saṃyavanam / Jaim_10,1.51 /

saṃvapanañ ca tādarthyāt / Jaim_10,1.52 /

santāpanam adhaḥśrapaṇāt / Jaim_10,1.53 /

upadhānaṃ ca tādarthyāt / Jaim_10,1.54 /

pṛthuślakṣṇe vānapūpatvāt / Jaim_10,1.55 /

abhyūhaś coparipākārthatvāt / Jaim_10,1.56 /

tathāvajvalanam / Jaim_10,1.57 /

vyuddhṛtyāsādanaṃ ca prakṛtāvaśrutitvāt / Jaim_10,1.58 /

kṛṣṇaleṣvarthalopākaḥ syāt / Jaim_10,2.1 /

syād vā pratyakṣaśiṣṭatvāt pradānavat / Jaim_10,2.2 /

upastaraṇābhighāraṇayor amṛtārthatvād akarma syāt / Jaim_10,2.3 /

kriyeta vārthavādatvāt tayoḥ saṃsargahetutvāt / Jaim_10,2.4 /

akarma vā caturbhir āptivacanāt saha pūrṇaṃ punaś caturavattam / Jaim_10,2.5 /

kriyā vā mukhyāvadānaparimāṇāt sāmanyāt tadguṇatvam / Jaim_10,2.6 /

teṣāṃ caikāvadānatvāt / Jaim_10,2.7 /

āptiḥ saṃkhyā samānatvāt / Jaim_10,2.8 /

satos tv āptivacanaṃ vyartham / Jaim_10,2.9 /

vikalpas tv ekāvadānatvāt / Jaim_10,2.10 /

sarvavikāre tv abhyasānarthakyaṃ haviṣo hītarasya syād api vā sviṣṭakṛtaḥ syād itarasyānyāyyatvāt / Jaim_10,2.11 /

akarma vā saṃsargārthanivṛttatvāt tasmād āptisamarthatvaṃ / Jaim_10,2.12 /

bhakṣāṇāṃ tu pratyarthatvād akarma syāt / Jaim_10,2.13 /

syād vā nirdhānadarśanāt / Jaim_10,2.14 /

vacanaṃ vājyabhakṣasya prakṛtau syād abhāgitvāt / Jaim_10,2.15 /

vacanaṃ vā hiraṇyasya pradānavadājyasya guṇabhūtatvāt / Jaim_10,2.16 /

ekadhopahāre sahatvaṃ brahmabhakṣāṇāṃ prakṛtau vihitatvāt / Jaim_10,2.17 /

sarvatvaṃ ca teṣām adhikārāt syāt / Jaim_10,2.18 /

puruṣāpanayo vā teṣām avācyatvāt / Jaim_10,2.19 /

puruṣāpanayāt svakālatvam / Jaim_10,2.20 /

ekārthatvād avibhāgaḥ syāt / Jaim_10,2.21 /

ṛtvigdānaṃ dharmamātrārthaṃ syād dadātisāmarthyāt / Jaim_10,2.22 /

parikrayārthaṃ vā karmasaṃyogāl lokavat / Jaim_10,2.23 /

dakṣiṇāyuktavacanāc ca / Jaim_10,2.24 /

nacānyenānamyeta parikrīyāt karmaṇaḥ parārthatvāt / Jaim_10,2.25 /

parikrītavacanāc ca / Jaim_10,2.26 /

sanivanyeva bhṛti vacanāt / Jaim_10,2.27 /

naiṣkartṛkeṇa saṃstavāc ca / Jaim_10,2.28 /

śeṣabhakṣāś ca tadvat / Jaim_10,2.29 /

saṃskāro vā dravyasya parārthatvāt / Jaim_10,2.30 /

śeṣe ca samatvāt / Jaim_10,2.31 /

svāmini ta darśanāt tatsāmānyād itareṣāntathātvam / Jaim_10,2.32 /

tathā cānyārthadarśanam / Jaim_10,2.33 /

varaṇamṛtvijāmānamanārthatvāt satre na syāt svakarmatvāt / Jaim_10,2.34 /

parikrayaś ca tādarthyāt / Jaim_10,2.35 /

pratiṣedhaś ca karmavat / Jaim_10,2.36 /

syād vā prāsarpikasya dharmamātratvāt / Jaim_10,2.37 /

na dakṣiṇāśabdāt tasmān nityānuvādaḥ syāt / Jaim_10,2.38 /

udavasānīyaḥ satradharmā syāt tadaṅgatvāt tatra dāne dharmamātraṃ syāt / Jaim_10,2.39 /

na tv etat prakṛtitvād vibhaktacoditatvāc ca / Jaim_10,2.40 /

teṣāṃ tu vacanād dviyajñavatsahaprayogaḥ syāt / Jaim_10,2.41 /

tatrānyān ṛtvijo vṛṇīran / Jaim_10,2.42 /

ekaikaśas tv avipratiṣedhāt prakṛteś caikasaṃyogāt / Jaim_10,2.43 /

kāmeṣṭau ca dānaśabdāt / Jaim_10,2.44 /

vacanaṃ vā satratvāt / Jaim_10,2.45 /

dveṣye ca codanād dakṣiṇāpanayāt / Jaim_10,2.46 /

asthiyajño 'vipratiṣedhād itareṣāṃ syād vipratiṣedhād asthnām / Jaim_10,2.47 /

yāvāduktam upayogaḥ syāt / Jaim_10,2.48 /

yadi tu vacanāt teṣāṃ japasaṃskāram arthaluptaṃ seṣṭi tadarthatvāt / Jaim_10,2.49 /

kratvarthaṃ tu kriyeta guṇabhūtatvāt / Jaim_10,2.49* /

kāmyāni tu na vidyante kāmā jñānād yathetarasyānucyamānāni / Jaim_10,2.50 /

īhārthāś cābhāvāt sūktavākavat / Jaim_10,2.51 /

syur vārthavādatvāt / Jaim_10,2.52 /

necchābhidhānāt tadabhāvād itarasmin / Jaim_10,2.53 /

syur vā hotṛkāmāḥ / Jaim_10,2.54 /

na tadāṣīṣṭvāt / Jaim_10,2.55 /

sarvasvārasya diṣṭagatau samāpanaṃ na vidyate karmaṇo jīvasaṃyogāt / Jaim_10,2.56 /

syād vobhayoḥ pratkṣaśiṣṭatvāt / Jaim_10,2.57 /

gate karamāsthiyajñavat / Jaim_10,2.58 /

jīvaty avacanam āyur āśiṣas tadarthatvāt / Jaim_10,2.59 /

vacanaṃ vā bhāgitvāt prāgyathoktāt / Jaim_10,2.60 /

kriyā syād dharmamātrāṇām / Jaim_10,2.61 /

guṇalope ca mukhyasya / Jaim_10,2.62 /

muṣṭilopāt tu saṃkhyālopas tadguṇatvāt syāt / Jaim_10,2.63 /

na nirvāpaśeṣatvāt / Jaim_10,2.64 /

saṃkhyā tu codanāṃ prati sāmānyāt tadvikāraḥ saṃyogāc ca paraṃ muṣṭheḥ / Jaim_10,2.65 /

na codanābhisambandhāt prakratau saṃskārayogāt / Jaim_10,2.66 /

autpattike tu dravyato vikāraḥ syād akāryātvāt / Jaim_10,2.67 /

naimittike tu kāryatvāt prakṛteḥ syāt tadāpatteḥ / Jaim_10,2.68 /

vipratiṣedhe tadvacanāt prākṛtaguṇalopaḥ syāt tena ca karmasaṃyogāt / Jaim_10,2.69 /

pareṣāṃ pratiṣedhaḥ syāt / Jaim_10,2.70 /

pratiṣedhāc ca / Jaim_10,2.71 /

arthābhāve saṃskāratvaṃ syāt / Jaim_10,2.72 /

arthena ca viparyāse tādaryāttattvameva syāt / Jaim_10,2.73 /

vikṛtau śabdavattvāt pradhānasya guṇānām adhikotpattiḥ sannidhānāt / Jaim_10,3.1 /

prakṛtivat tasya cānuparodhaḥ / Jaim_10,3.2 /

codanāprabhutvāc ca / Jaim_10,3.3 /

pradhānaṃ tv aṅgasaṃyuktaṃ tathābhūtam apūrvaṃ syāt tasya vidhyupalakṣaṇāt sarvo hi pūrvavān vidhir aviśeṣāt pravartitaḥ / Jaim_10,3.4 /

na cāṅgavidhir anaṅge syāt / Jaim_10,3.5 /

karmaṇaś caikaśabdyāt sannidhāne vidher ākhyāsaṃyogo guṇena tadvikāraḥ syāc chabdasya vidhigāmitvād guṇasya copadeśyatvāt / Jaim_10,3.6 /

akāryatvāc ca nāmnaḥ / Jaim_10,3.7 /

tulyā ca prabhutā guṇe / Jaim_10,3.8 /

sarvam evaṃ pradhānam iti cet / Jaim_10,3.9 /

tathābhūtena saṃyogād yathārthavidhayaḥ syuḥ / Jaim_10,3.10 /

vidhitvaṃ cāviśiṣṭham evaṃ prākṛtānāṃ vaikṛtaiḥ karmaṇāyogāt tasmāt sarvaṃ pradhānārtham / Jaim_10,3.11 /

samatvāc ca tadutpatteḥ saṃskārair adhikāraḥ syāt / Jaim_10,3.12 /

hiraṇyagarbhaḥ pūrvasya mantraliṅgāt / Jaim_10,3.13 /

prakṛtyanuparodhāc ca / Jaim_10,3.14 /

uttarasya vā mantrārthitvāt / Jaim_10,3.15 /

vidhyatideśāt tacchrutau vikāraḥ syād guṇānām upadeśyatvāt / Jaim_10,3.16 /

pūrvasmiṃś cāmantratvadarśanāt / Jaim_10,3.17 /

saṃskāre tu kriyāntara tasya vidhāyakatvāt / Jaim_10,3.18 /

prakṛtyanuparodhāc ca / Jaim_10,3.19 /

vidhes tu tatra bhāvāt sandehe yasya śabdas tadarthaḥ syāt / Jaim_10,3.20 /

saṃskārasāmarthyād guṇasaṃyogāc ca / Jaim_10,3.21 /

vipratiṣedhāt kriyāprakaraṇe syāt / Jaim_10,3.22 /

ṣaḍbhir dīkṣayatīti tāsāṃ mantravikāraḥ śrutisaṃyogāt / Jaim_10,3.23 /

abhyāsāt tu pradhānasya / Jaim_10,3.24 /

āvṛttyā mantrakarma syāt / Jaim_10,3.25 /

api vā pratimantratvāt prākṛtānām ahāniḥ syād anyāyaś ca kṛte 'bhyāsaḥ / Jaim_10,3.26 /

paurvāparyañcābhyāse nopapadyate naimittikatvāt / Jaim_10,3.27 /

tatprathaktvaṃ ca darśayati / Jaim_10,3.28 /

na cāviśeṣād vyapadeśaḥ syāt / Jaim_10,3.29 /

agnyādheyasya naimittike guṇavikāre dakṣiṇādānam adhikaṃ syād vākyasaṃyogāt / Jaim_10,3.30 /

śiṣṭhatvāc cetarāsāṃ yathāsthānam / Jaim_10,3.31 /

vikāras tv aprakaraṇe hi kāmyāni / Jaim_10,3.32 /

śaṅkate ca nivṛtter ubhayatvaṃ hi śrūyate / Jaim_10,3.33 /

vāso vatsañ ca sāmānyāt / Jaim_10,3.34 /

arthāpattes taddharmāḥ syān nimittākhyābhisaṃyogāt / Jaim_10,3.35 /

dāne pāko 'rthalakṣaṇaḥ / Jaim_10,3.36 /

pākastha cānnakārittvāt / Jaim_10,3.37 /

tathābhighāraṇasya / Jaim_10,3.38 /

dravyavidhisannidhau saṅkhyā teṣāṃ guṇatvāt syāt / Jaim_10,3.39 /

samatvāt tu guṇānām ekasya śrutisaṃyogāt / Jaim_10,3.40 /

yasya vā sannidhāne syād vākyato hy abhisambandhaḥ / Jaim_10,3.41 /

asaṃyuktās tu tulyavad itarābhir vidhīyante tasmāt sarvādhikāraḥ syāt / Jaim_10,3.42 /

asaṃyogād vidhiśrutāv ekajātādhikāraḥ syāc chrutyākopāt kratoḥ / Jaim_10,3.43 /

śabdārthaś cāpi lokavat / Jaim_10,3.44 /

sāpaśūnām utpattito vibhāgāt / Jaim_10,3.45 /

aniyamo 'viśeṣāt / Jaim_10,3.46 /

bhāgitvād vā gavāṃ syāt / Jaim_10,3.47 /

pratyayāt / Jaim_10,3.48 /

liṅgadarśanāc ca / Jaim_10,3.49 /

tatra dānaṃ vibhāgena pradānānāṃ pṛthaktvāt / Jaim_10,3.50 /

parikrayāc ca lokavat / Jaim_10,3.51 /

vibhāgaṃ cāpi darśayati / Jaim_10,3.52 /

samaṃ syād aśrutitvāt / Jaim_10,3.53 /

api vā karmavaiṣamyāt / Jaim_10,3.54 /

atulyāḥ syuḥ parikraye viṣamākhyā vidhiśrutau parikrayān na karmaṇy upapadyate darśanād viśeṣasya tathābhyudaye / Jaim_10,3.55 /

tasya dhenur iti gavāṃ prakṛtau vibhaktacoditatvāt sāmānyāt tadvikāraḥ syād yatheṣṭir guṇaśabdena / Jaim_10,3.56 /

sarvasya vā kratusaṃyogād ekatvaṃ dakṣiṇārthasya guṇānāṃ kāryaikatvād arthe vikṛtau śrutibhūtaṃ syāt tasmāt samavāyād dhi karmabhiḥ / Jaim_10,3.57 /

codanānām anāśrayāl liṅgena niyamaḥ syāt / Jaim_10,3.58 /

ekā pañceti dhenuvat / Jaim_10,3.59 /

trivatsaś ca / Jaim_10,3.60 /

tathā ca liṅgadarśanam / Jaim_10,3.61 /

eke tu śrutibhūtatvāt saṅkhyayā gavāṃ liṅgaviśeṣeṇa / Jaim_10,3.62 /

prākāśau tatheti cet / Jaim_10,3.63 /

api tv avayavārthatvād vibhaktaprakṛtitvād guṇedantāvikāraḥ syāt / Jaim_10,3.64 /

dhenuvac cāśvadakṣiṇā sa brahmaṇa iti puruṣāpanayo yathā hiraṇyasya / Jaim_10,3.65 /

eke tu kartṛsaṃyogāt sragvat tasya liṅgaviśeṣeṇa / Jaim_10,3.66 /

api vā tadadhikārād dhiraṇyavad vikāraḥ syāt / Jaim_10,3.67 /

tathā ca somacamasaḥ / Jaim_10,3.68 /

sarvavikāro vā kratvarthe pratiṣedhāt paśūnāṃ / Jaim_10,3.69 /

brahmadāne 'viśiṣṭam iti cet / Jaim_10,3.70 /

utsargasya kratvarthatvāt pratiṣiddhasya karma syānn a ca gauṇaḥ prayojanam arthaḥ sa dakṣiṇānāṃ syāt / Jaim_10,3.71 /

yadi tu brahmaṇas tadūnaṃ tadvikāraḥ syāt / Jaim_10,3.72 /

sarvaṃ vā puruṣāpanayāt tāsāṃ kratupradhānatvāt / Jaim_10,3.73 /

yajuryukte 'dhvaryor dakṣiṇā vikāraḥ syāt / Jaim_10,3.74 /

api vā śrutibhūtatvāt sarvāsāṃ tasya bhāgo niyamyate / Jaim_10,3.75 /

prakṛtiliṅgāsaṃyāgāt karmasaṃskāraṃ vikṛtāvadhikaṃ syāt / Jaim_10,4.1 /

codanāliṅgasaṃyoge tadvikāraḥ pratīyeta prakṛtisannidhānāt / Jaim_10,4.2 /

sarvatra tu grahāmnānam adhikaṃ syāt prakṛtivat / Jaim_10,4.3 /

adhikaiś caikavākyatvāt / Jaim_10,4.4 /

liṅgadarśanāc ca / Jaim_10,4.5 /

prājāpatyeṣu cāmnānāt / Jaim_10,4.6 /

āmane liṅgadarśanāt / Jaim_10,4.7 /

upageṣu śaravat syāt prakṛtiliṅgasayogāt / Jaim_10,4.8 /

ānarthakyāt tv adhikaṃ syāt / Jaim_10,4.9 /

saṃskāre cānyasaṃyogāt / Jaim_10,4.10 /

prayājavad iti cet / Jaim_10,4.11 /

nārthānyatvāt / Jaim_10,4.12 /

ācchādane tv aikārthyāt prākṛtasya vikāraḥ syāt / Jaim_10,4.13 /

adhikaṃ vānyārthatvāt / Jaim_10,4.14 /

samuccayaṃ ca darśayati / Jaim_10,4.15 /

sāmasvarthāntaraśruter avikāraḥ pratīyeta / Jaim_10,4.16 /

arthe tv aśrūyamāṇe śeṣatvāt prākṛtasya vikāraḥ syāt / Jaim_10,4.17 /

sarveṣām aviśeṣāt / Jaim_10,4.18 /

ekasyā vā śrutisāmarthyāt prakṛteś cāvikārāt / Jaim_10,4.19 /

stomavibṛddhau tv adhikaṃ syād avibṛddhau dravyavikāraḥ syād itarasyāśrutitvāc ca / Jaim_10,4.20 /

pavamāne syātāṃ tasminn āvāpodvāpadarśanāt / Jaim_10,4.21 /

vacanāni tv apūrvatvāt / Jaim_10,4.22 /

vidhiśabdasya mantratve bhāvaḥ syāt tena codanā / Jaim_10,4.23 /

śeṣāṇāṃ vā codanaikatvāt tasmāt sarvatra śrūyate / Jaim_10,4.24 /

tathottarasyāṃ tatau tatprakṛtitvāt / Jaim_10,4.25 /

prākṛtasya guṇaśrutau saguṇenābhidhānaṃ syāt / Jaim_10,4.26 /

avikāro vārthaśabdānapāyāt syād dravyavat / Jaim_10,4.27 /

tathārambhāsamavāyād vā coditenābhidhānaṃ syād arthasya śrutisamavāyitvād avacane ca guṇaśāstram anarthakaṃ syāt / Jaim_10,4.28 /

dravyeṣv ārambhagāmitvād arthe vikāraḥ sāmarthyāt / Jaim_10,4.29 /

budhanvān pavamānavad viśeṣanirdeśāt / Jaim_10,4.30 /

mantraniśeṣanirdeśān na devatāvikāraḥ syāt / Jaim_10,4.31 /

vidhinigamabhedāt prakṛtau tatprakṛtitvād vikṛtāv api bhedaḥ syāt / Jaim_10,4.32 /

yathoktaṃ vā vipratipatter na codanā / Jaim_10,4.33 /

sviṣṭakṛddevatānyatve tacchabdatvān nivarteta / Jaim_10,4.34 /

saṃyogo vārthāpatter abhidhānasya karmajatvāt / Jaim_10,4.35 /

saguṇasya guṇalope nigameṣu yāvaduktaṃ syāt / Jaim_10,4.36 /

sarvasya vaikakarmyāt / Jaim_10,4.37 /

sviṣṭakṛd āvāpiko 'nuyāje syāt prayojanavad aṅgānām arthasaṃyogāt / Jaim_10,4.38 /

anvāheti ca śastravatkarma syāc codanāntarāt / Jaim_10,4.39 /

saṃskāro vā coditasya śabdasya vacanārthatvāt / Jaim_10,4.40 /

syād guṇārthatvāt / Jaim_10,4.41 /

manotāyāṃ tu vacanād avikāraḥ syāt / Jaim_10,4.42 /

pṛṣṭhārthe 'nyad rathantarāt tadyonipūrvatvād ṛcāṃ pravibhaktatvāt / Jaim_10,4.43 /

svayonau vā sarvākhyatvāt / Jaim_10,4.44 /

yūpavad iti cet / Jaim_10,4.45 /

na karmasaṃyogāt / Jaim_10,4.46 /

kāryatvād uttarayor yathāprakṛti / Jaim_10,4.47 /

samānadevate vā tṛcasyāvibhāgāt / Jaim_10,4.48 /

grahāṇāṃ devatānyatve stutaśastrayoḥ karmatvād avikāraḥ syāt / Jaim_10,4.49 /

ubhayapānāt pṛṣadājye dadhnaḥ syād upalakṣaṇaṃ nigameṣu pātavyasyopalakṣaṇāt / Jaim_10,4.50 /

na vā parārthatvād yajñapativat / Jaim_10,4.51 /

syād vā āvāhanasya tādarthyāt / Jaim_10,4.52 /

na vā saṃskāraśabdatvāt / Jaim_10,4.53 /

syād vā dravyābhidhānāt / Jaim_10,4.54 /

dadhnas tu guṇabhūtatvād ājyapānigamāḥ syur guṇatvaṃ śruter ājyapradhānatvāt / Jaim_10,4.55 /

dadhi vā syāt pradhānam ājye prathamāntyasaṃyogāt / Jaim_10,4.56 /

api vājyapradhānatvād guṇārthe vyapadeśe bhaktyā saṃskāraśabdaḥ syāt / Jaim_10,4.57 /

api vākhyāvikāratvāt tena syād upalakṣaṇam / Jaim_10,4.58 /

na vā syād guṇaśāstratvāt / Jaim_10,4.59 /

ānupūrvyavatām ekadeśagrahaṇeṣv āgamavad antyalopaḥ syāt / Jaim_10,5.1 /

liṅgadarśanāc ca / Jaim_10,5.2 /

vikalpo vā samatvāt / Jaim_10,5.3 /

kramād upajano 'ntesyāt / Jaim_10,5.4 /

liṅgam aviśiṣṭaṃ saṅkhyāyā hi tadvacanam / Jaim_10,5.5 /

ādito vā pravṛttiḥ syād ārambhasya tadāditvād vacanād antyavidhiḥ syāt / Jaim_10,5.6 /

ekatrike tṛcādiṣu mādhyandinechandasāṃ śrutibhūtatvāt / Jaim_10,5.7 /

ādito vā tannyāyatvād itarasyānumānikatvāt / Jaim_10,5.8 /

yathāniveśañ ca prakṛtivat saṅkhyāmātravikāratvāt / Jaim_10,5.9 /

trikas tṛce dhurye syāt / Jaim_10,5.10 /

ekasyāṃ vā stomasyāvṛttidharmatvāt / Jaim_10,5.11 /

codanāsu tv apūrvatvāl liṅgena dharmaniyamaḥ syāt / Jaim_10,5.12 /

prāptis tu rātriśabdasambandhāt / Jaim_10,5.13 /

apūrvāsu tu saṅkhyāsu vikalpaḥ syāt sarvāsām arthavattvāt / Jaim_10,5.14 /

stomavivṛddhau prākṛtānām abhyāsena saṅkhyāpūraṇam avikārāt saṅkhyāyāṃ guṇaśabdatvād anyasya cāśrutitvāt / Jaim_10,5.15 /

āgamena vābhyāsasyāśrutitvāt / Jaim_10,5.16 /

saṅkhyāyāś ca pṛthaktvaniveśāt / Jaim_10,5.17 /

parākśabdatvāt / Jaim_10,5.18 /

uktāvikārāc ca / Jaim_10,5.19 /

aśrutitvān neti cet / Jaim_10,5.20 /

syād arthacoditānāṃ parimāṇaśāstram / Jaim_10,5.21 /

āvāpavacanaṃ cābhyāse nopapadyate / Jaim_10,5.22 /

sāmnāṃ cotpattisāmarthyāt / Jaim_10,5.23 /

dhūryeṣv apīti cet / Jaim_10,5.24 /

nāvṛttidharmatvāt / Jaim_10,5.25 /

vahiṣpavamāne na ṛgāgamaḥ sāmaikatvāt / Jaim_10,5.26 /

abhyāsena tu saṃkhyāpūraṇaṃ sāmidhenīṣv abhyāsaprakṛtitvāt / Jaim_10,5.27 /

aviśeṣān neti cet / Jaim_10,5.28 /

syāt taddharmatvāt prakṛtivad abhyasyetāsaṅkhyāpūraṇāt / Jaim_10,5.29 /

yāvad uktaṃ vā kṛtaparimāṇatvāt / Jaim_10,5.30 /

adhikānāñ ca darśanāt / Jaim_10,5.31 /

karmasv apīti cet / Jaim_10,5.32 /

na coditatvāt / Jaim_10,5.33 /

ṣoḍaśino vaikṛtatvaṃ tatra kṛtsnavidhānāt / Jaim_10,5.34 /

prakṛtau cābhāvadarśanāt / Jaim_10,5.35 /

ayajñavacanāc ca / Jaim_10,5.36 /

prakṛtau vā śiṣṭatvāt / Jaim_10,5.37 /

prakṛtidarśanāc ca / Jaim_10,5.38 /

āmnātaṃ parisaṅkhyārtham / Jaim_10,5.39 /

uktam abhāvadarśanam / Jaim_10,5.40 /

guṇād ayajñatvam / Jaim_10,5.41 /

tasyāgrayaṇād grahaṇam / Jaim_10,5.42 /

ukthyāc ca vacanāt / Jaim_10,5.43 /

tṛtīyasavane vacanāt syāt / Jaim_10,5.44 /

anabhyāse parākśabdasya tādarthyāt / Jaim_10,5.45 /

ukthyavicchedavacanatvāc ca / Jaim_10,5.46 /

āgrayaṇād vā parākśabdasya deśavācitvāt punarādheyavat / Jaim_10,5.47 /

vicchedaḥ stomasāmānyāt / Jaim_10,5.48 /

ukthyāgniṣṭomasaṃyogād astutaśastraḥ syāt sati hi saṃsthānyatvam / Jaim_10,5.49 /

saṃstutaśastro vā tadaṅgatvāt / Jaim_10,5.50 /

liṅgadarśanāc ca / Jaim_10,5.51 /

vacanāt saṃsthānyatvam / Jaim_10,5.52 /

abhāvād atirātreṣu gṛhyate / Jaim_10,5.53 /

anvayo vānārabhya vidhānāt / Jaim_10,5.54 /

caturthecaturthe 'hany ahīnasya gṛhyata ity abhyāsena pratīyeta bhojanavat / Jaim_10,5.55 /

api vā saṅkhyāvattvān nānāhīneṣu gṛhyate pakṣavad ekasmin saṃkhyārthabhāvāt / Jaim_10,5.56 /

bhojane tatsaṅkhyaṃ syāt / Jaim_10,5.57 /

jagatsāmni sāmābhāvād ṛktaḥ sāmatadākhyaṃ syāt / Jaim_10,5.58 /

ubhayasāmni naimittikaṃ vikalpena samatvāt syāt / Jaim_10,5.59 /

mukhyena vā niyamyeta / Jaim_10,5.60 /

nimittavighātād vā kratuyuktasya karma syāt / Jaim_10,5.61 /

aindravāyavasyāgravacanād āditaḥ pratikarṣaḥ syāt / Jaim_10,5.62 /

api vā dharmāviśeṣāt taddharmāṇāṃ svasthāne prakaraṇād agratvam ucyate / Jaim_10,5.63 /

dhārāsaṃyogāc ca / Jaim_10,5.64 /

kāmasaṃyoge tu vacanād āditaḥ pratikarṣaḥ syāt / Jaim_10,5.65 /

taddeśānāṃ vāgrasaṃyogāt tadyuktaṃ kāmaśāstraṃ syān nityasaṃyogāt / Jaim_10,5.66 /

pareṣu cāgraśabdaḥ pūrvavat syāt tadādiṣu / Jaim_10,5.67 /

pratikarṣo vā nityārthenāgrasya tadasaṃyogāt / Jaim_10,5.68 /

pratikarṣañ ca darśayati / Jaim_10,5.69 /

purastād aindravāyavasyāgrasya kṛtadeśatvāt / Jaim_10,5.70 /

tulyadharmatvāc ca / Jaim_10,5.71 /

tathā ca liṅgadarśanam / Jaim_10,5.72 /

sādanaṃ cāpi śeṣatvāt / Jaim_10,5.73 /

liṅgadarśanāc ca / Jaim_10,5.74 /

pradānaṃ cāpi sādanavat / Jaim_10,5.75 /

na vā pradhānatvāc cheṣatvāt sādanaṃ tathā / Jaim_10,5.76 /

tryanīkāyāṃ nyāyokteṣv āmnānaṃ guṇārthaṃ syāt / Jaim_10,5.77 /

api vāhargaṇeṣv agnivat samānavidhānaṃ syāt / Jaim_10,5.78 /

dvādaśāhasya vyūḍhasamūḍhatvaṃ pṛṣṭhavat samānavidhānaṃ syāt / Jaim_10,5.79 /

vyūḍho vā liṅgadarśanāt samūḍhavikāraḥ syāt / Jaim_10,5.80 /

kāmasaṃyogāt / Jaim_10,5.81 /

tasyobhayathā pravṛttir aikakarmyāt / Jaim_10,5.82 /

ekādaśinīvat tryanīkā parivṛttiḥ syāt / Jaim_10,5.83 /

svasthānavivṛddhir vāhnām apratyakṣasaṅkhyatvāt / Jaim_10,5.84 /

pṛṣṭhyāvṛttau cāgrayaṇasya darśanāt trayastriṃśe parivṛttau punaraindravāyavaḥ syāt / Jaim_10,5.85 /

vacanāt parivṛttir aikādaśineṣu / Jaim_10,5.86 /

liṅgadarśanāc ca / Jaim_10,5.87 /

chandovyatikramād vyūḍhe bhakṣapavamānaparidhikapālasyama ntrāṇāṃ yathotpattivacanam ūhavat syāt / Jaim_10,5.88 /

ekarca sthāni yajñe syuḥ svādhyāyavat / Jaim_10,6.1 /

tṛce vā liṅgadarśanāt / Jaim_10,6.2 /

svardṛśaṃ prativīkṣaṇaṃ kālamātraṃ parārthatvāt / Jaim_10,6.3 /

pṛṣṭhyasya yugapadvidher ekāhavad dvisāmatvam / Jaim_10,6.4 /

vibhakte vā samastavidhānāt tadvibhāge vipratiṣiddham / Jaim_10,6.5 /

samāsas tv ekādaśineṣu tatprakṛtitvāt / Jaim_10,6.6 /

vihārapratiṣedhāc ca / Jaim_10,6.7 /

śrutito vā lokavad vibhāgaḥ syāt / Jaim_10,6.8 /

vihāraprakṛtitvāc ca / Jaim_10,6.9 /

viśaye ca tadāsatteḥ / Jaim_10,6.10 /

trayas tatheti cet / Jaim_10,6.11 /

na samatvāt prayājavat / Jaim_10,6.12 /

sarvapṛṣṭhe pṛṣṭhaśabdāt teṣāṃ syād ekadeśatvaṃ pṛṣṭhasya kṛtadeśatvāt / Jaim_10,6.13 /

vidhes tu viprakarṣaḥ syāt / Jaim_10,6.14 /

vairūpasāmā kratusaṃyogāt trivṛdvad ekasāmā syāt / Jaim_10,6.15 /

pṛṣṭhārthe vā prakṛtiliṅgasaṃyogāt / Jaim_10,6.16 /

trivṛdvad iti cet / Jaim_10,6.17 /

na prakṛtāv akṛtsnasaṃyogāt / Jaim_10,6.18 /

vidhitvān neti cet / Jaim_10,6.19 /

syād viśaye tannyāyatvāt karmāvibhāgāt / Jaim_10,6.20 /

prakṛteś cāvikārāt / Jaim_10,6.21 /

trivṛti saṅkhyātvena sarvasaṃkhyāvikāraḥ syāt / Jaim_10,6.22 /

stomasya vā talliṅgatvāt / Jaim_10,6.23 /

ubhayasāmni viśvajidvadvibhāgaḥ syāt / Jaim_10,6.24 /

pṛṣṭārthe vātadarthatvāt / Jaim_10,6.25 /

liṅgadarśanāc ca / Jaim_10,6.26 /

pṛṣṭhe rasabhojanam āvṛtte saṃsthite trayastriṃśe 'hani syāt tadānantaryāt prakṛtivat / Jaim_10,6.27 /

ante vā kṛtakālatvāt / Jaim_10,6.28 /

abhyāse ca tadabhyāsaḥ karmaṇaḥ punaḥ prayogāt / Jaim_10,6.29 /

ante vā kṛtakālatvāt / Jaim_10,6.30 /

āvṛttis tu vyavāye kālabhedāt syāt / Jaim_10,6.31 /

madhu na dīkṣitā brahmacāritvāt / Jaim_10,6.32 /

prāśyeta yajñārthatvāt / Jaim_10,6.33 /

mānasam ahar antaraṃ syād bhedavyapadeśāt / Jaim_10,6.34 /

tena ca saṃstavāt / Jaim_10,6.35 /

ahar antāc ca pareṇa codanā / Jaim_10,6.36 /

pakṣe saṅkhyā sahasravat / Jaim_10,6.37 /

aharaṅgaṃ vāṃśuvac codanābhāvāt / Jaim_10,6.38 /

daśamavisargavacanāc ca / Jaim_10,6.39 /

daśame 'hanīti ca tadguṇaśāstrāt / Jaim_10,6.40 /

saṅkhyāsāmañjasyāt / Jaim_10,6.41 /

paśvatireke caikasya bhāvāt / Jaim_10,6.42 /

stutivyapadeśam aṅgena vipratiṣiddhaṃ vratavat / Jaim_10,6.43 /

vacanād atadantatvam / Jaim_10,6.44 /

satram ekaḥ prakṛtivat / Jaim_10,6.45 /

vacanāt tu bahūnāṃ syāt / Jaim_10,6.46 /

apadeśaḥ syād iti cet / Jaim_10,6.47 /

naikavyapadeśāt / Jaim_10,6.48 /

sannivāpañ ca darśayati / Jaim_10,6.49 /

bahūnām iti caikasmin viśeṣavacanaṃ vyartham / Jaim_10,6.50 /

anye syur ṛtvijaḥ prakṛtivat / Jaim_10,6.51 /

api vā yajamānāḥ syur ṛtvijām abhidhānasaṃyogāt teṣāṃ syād yajamānatvam / Jaim_10,6.52 /

kartṛsaṃskāro vacanād ādhātṛvad iti cet / Jaim_10,6.53 /

syād viśaye tannyāyatvāt prakṛtivat / Jaim_10,6.54 /

svāmyākhyāḥ syur gṛhapativad iti cet / Jaim_10,6.55 /

na prasiddhagrahaṇatvād asaṃyuktasya taddharmeṇa / Jaim_10,6.56 /

dīkṣitādīkṣitavyapadeśaś ca nopapadyate 'rthayor nityabhāvitvāt / Jaim_10,6.57 /

adakṣiṇatvāc ca / Jaim_10,6.58 /

dvādaśāhasya satratvam āsanopāyicodanena yajamānabahutvena ca satraśabdābhisaṃyogāt / Jaim_10,6.59 /

yajaticodanād ahīnatvaṃ svāmināṃ cāsthitaparimāṇatvāt / Jaim_10,6.60 /

ahīne dakṣiṇāśāstraṃ guṇatvāt pratyaha karmabhedaḥ syāt / Jaim_10,6.61 /

sarvasya vaikakarmyāt / Jaim_10,6.62 /

pṛṣadājyavad vāhnāṃ guṇaśāstraṃ syāt / Jaim_10,6.63 /

jyautiṣṭomyas tu dakṣiṇāḥ sarvāsām ekakarmatvāt prakṛtivat tasmān nāsāṃ vikāraḥ syāt / Jaim_10,6.64 /

dvādaśāhe tu vacanāt pratyahaṃ dakṣiṇābhedas tatprakṛtitvāt pareṣu tāsāṃ saṃkhyāvikāraḥ syāt / Jaim_10,6.65 /

parikrayāvibhāgād vā samastasya vikāraḥ syāt / Jaim_10,6.66 /

bhedas tu guṇasaṃyogāt / Jaim_10,6.67 /

pratyahaṃ sarvasaṃskāraḥ prakṛtivat sarvāsāṃ sarvaśeṣatvāt / Jaim_10,6.68 /

ekārthatvān neti cet / Jaim_10,6.69 /

syād utpattau kālabhedāt / Jaim_10,6.70 /

vibhajya tu saṃskāravacanād dvādaśāhavat / Jaim_10,6.71 /

liṅgena dravyanirdeśe sarvatra pratyayaḥ syāl liṅgasya sarvagāmitvād āgneyavat / Jaim_10,6.72 /

yāvad arthaṃ vārthaśeṣatvād alpena parimāṇaṃ syāt tasmiṃś ca liṅgasāmarthyam / Jaim_10,6.73 /

āgneye kṛtsnavidhiḥ / Jaim_10,6.74 /

ṛjīṣasya pradhānatvād ahargaṇe sarvasya pratipattiḥ syāt / Jaim_10,6.75 /

vāsasi mānopāvaharaṇe prakṛtau somasya vacanāt / Jaim_10,6.76 /

tatrāhargaṇe 'rthād vāsaḥ prakṛtiḥ syāt / Jaim_10,6.77 /

mānaṃ pratyutpādayet prakṛtau tena darśanād upāvaharaṇasya / Jaim_10,6.78 /

haraṇe vā śrutyasaṃyogād arthād vikṛtau tena / Jaim_10,6.79 /

paśor ekahaviṣṭvaṃ samastacoditatvāt / Jaim_10,7.1 /

pratyaṅgaṃ vā grahavad aṅgānāṃ pṛthakkalpanatvāt / Jaim_10,7.2 /

havir bhedāt karmaṇe 'bhyāsas tasmāt tebhyo 'vadānaṃ syāt / Jaim_10,7.3 /

ājyabhāgavad vā nirdeśāt parisaṃkhyā syāt / Jaim_10,7.4 /

teṣāṃ vā dvyavadānatvaṃ vivakṣann abhinirdiśet paśoḥ pañcāvadānatvāt / Jaim_10,7.5 /

aṃsaśiro'nūkasakthipratiṣedhaś ca tadanyaparisaṅkhyāne 'narthakaḥ syāt pradānatvāt teṣāṃ niravadānapratiṣedhaḥ syāt / Jaim_10,7.6 /

api vā parisaṅkhyā syād anavadānīyaśabdatvāt / Jaim_10,7.7 /

abrāhmaṇe ca darśanāt / Jaim_10,7.8 /

śṛtāśṛtopadeśāc ca teṣām utsargavad ayajñaśeṣatvaṃ / Jaim_10,7.9 /

ijyāśeṣāt sviṣṭakṛd ijyeta prakṛtivat / Jaim_10,7.10 /

tryaṅgair vā śaravad vikāraḥ syāt / Jaim_10,7.11 /

adhyūdhnī hotus tryaṅgavad iḍābhakṣavikāraḥ syāt / Jaim_10,7.12 /

śeṣe vā samavaiti tasmād rathavan niyamaḥ syāt / Jaim_10,7.13 /

aśāstratvāt tu naivaṃ syāt / Jaim_10,7.14 /

api vā dānamātraṃ syād bhakṣaśabdānabhisambandhāt / Jaim_10,7.15 /

dātus tv avidyamānatvād iḍābhakṣavikāraḥ syāc cheṣaṃ pratyaviśiṣṭatvāt / Jaim_10,7.16 /

agnīdhaś ca vaniṣṭhur adhyūdhnīvat / Jaim_10,7.17 /

aprākṛtatvān maitrāvaruṇasyābhakṣatvam / Jaim_10,7.18 /

syād vā hotradhvaryuvikāratvāt tayo karmābhisambandhāt / Jaim_10,7.19 /

dvibhāgaḥ syād dvikarmatvāt / Jaim_10,7.20 /

ekatvād vaikabhāgaḥ syād bhāgasyāśrutibhūtatvāt / Jaim_10,7.21 /

pratiprasthātuś ca vapāśrapaṇāt / Jaim_10,7.22 /

abhakṣo vā karmabhedāt tasyāḥ sarvapradānatvāt / Jaim_10,7.23 /

vikṛtau prākṛtasya vidher grahaṇāt punaḥ śrutir anarthikā syāt / Jaim_10,7.24 /

api vāgneyavad dviśabdatvaṃ syāt / Jaim_10,7.25 /

na vā śabdapṛthaktvāt / Jaim_10,7.26 /

adhikaṃ vārthavattvāt syād arthavādaguṇābhāve vacanād avikāre teṣu hi tādarthyaṃ syād apūrvatvāt / Jaim_10,7.27 /

pratiṣedhaḥ syād iti cet / Jaim_10,7.28 /

nāśrutatvāt / Jaim_10,7.29 /

agrahaṇād iti cet / Jaim_10,7.30 /

na tulyatvāt / Jaim_10,7.31 /

tathā tadgrahaṇe syāt / Jaim_10,7.32 /

apūrvatāṃ tu darśayed grahaṇasyārthavattvāt / Jaim_10,7.33 /

tato 'pi yāvaduktaṃ syāt / Jaim_10,7.34 /

sviṣṭakṛdbhakṣapratiṣedhaḥ syāt tulyakāraṇatvāt / Jaim_10,7.35 /

atiṣedho vā darśanād iḍāyāṃ syāt / Jaim_10,7.36 /

pratiṣedho vā vidhipūrvasya darśanāt / Jaim_10,7.37 /

śaṃyviḍāntatve vikalpaḥ syāt pareṣu patnyanuyājapratiṣedho 'narthakaḥ syāt / Jaim_10,7.38 /

nityānuvādo vā karmaṇaḥ syād aśabdatvāt / Jaim_10,7.39 /

pratiṣedhārthavattvāc cottarasya parastāt pratiṣedhaḥ syāt / Jaim_10,7.40 /

prāpter vā pūrvasya vacanād atikramaḥ syāt / Jaim_10,7.41 /

pratiṣedhasya tvarāyuktatvāt tasya ca nānyadeśatvam / Jaim_10,7.42 /

upasatsu yāvaduktam akarma syāt / Jaim_10,7.43 /

stroveṇa vāguṇatvāc cheṣapratiṣedhaḥ syāt / Jaim_10,7.44 /

apratiṣedhaṃ vā pratiṣidhyapratiprasavāt / Jaim_10,7.45 /

anijyā vā śeṣasya mukhyadevatān abhījyatvāt / Jaim_10,7.46 /

avabhṛthe barhiṣaḥ pratiṣedhāc cheṣakarma syāt / Jaim_10,7.47 /

ājyabhāgayor vā guṇatvāc cheṣapratiṣedhaḥ syāt / Jaim_10,7.48 /

prayājānāṃ tv ekadeśapratiṣedhād vākyaśeṣatvaṃ tasmān nityānuvādaḥ syāt / Jaim_10,7.49 /

ājyabhāgayor grahaṇaṃ vityānuvādo vā gṛhamedhīyavat syāt / Jaim_10,7.50 /

virodhinām ekaśrutau niyamaḥ syād grahaṇasyārthavattvāc charavac ca śrutito viśiṣṭatvāt / Jaim_10,7.51 /

ubhayapradeśān neti cet / Jaim_10,7.52 /

śareṣv apīti cet / Jaim_10,7.53 /

virodhyagrahaṇāt tathā śareṣv iti cet / Jaim_10,7.54 /

tathetarāsmin / Jaim_10,7.55 /

śrutyānarthakyam iti cet / Jaim_10,7.56 /

grahaṇasyārthavattvād grahaṇam apravṛtte syāt / Jaim_10,7.57 /

sarvāsāṃ ca guṇānām arthavattvād grahaṇam apravṛtte syāt / Jaim_10,7.58 /

adhikaṃ syād iti cet / Jaim_10,7.59 /

nārthābhāvāt / Jaim_10,7.60 /

tathaikārthavikāre prākṛtasyāpravṛttiḥ pravṛttau hi vikalpaḥ syāt / Jaim_10,7.61 /

yāvacchrutīti cet / Jaim_10,7.62 /

na prakṛtāv aśabdatvāt / Jaim_10,7.63 /

vikṛtau tv aniyamaḥ syāt praṣadājyavad grahaṇasya guṇārthatvād ubhayoś ca pradiṣṭatvād guṇaśāstraṃ yadeti syāt / Jaim_10,7.64 /

aikārthyād vā niyamyeta śrutito viśiṣṭatvāt / Jaim_10,7.65 /

virodhitvāc ca lokavat / Jaim_10,7.66 /

kratoś ca tadguṇatvāt / Jaim_10,7.67 /

virodhināñ ca tacchrutāv aśabdatvād vikalpaḥ syāt / Jaim_10,7.68 /

pṛṣadājye samuccayād grahaṇasya guṇārthatvam / Jaim_10,7.69 /

yady api caturavattīti tu niyame nopapadyate / Jaim_10,7.70 /

kratvantare vā tannyāyatvāt karmabhedāt / Jaim_10,7.71 /

yathāśrutīti cet / Jaim_10,7.72 /

na codanaikatvāt / Jaim_10,7.73 /

pratiṣedhaḥ pradeśe 'nārabhyavidhāne ca prāptapratiṣiddhatvād vikalpaḥ syāt / Jaim_10,8.1 /

arthaprāptavad iti cet / Jaim_10,8.2 /

na tulyahetutvād ubhayaṃ śabdalakṣaṇam / Jaim_10,8.3 /

api tu vākyaśeṣaḥ syād anyāyyatvād vikalpasya vidhīnām ekadeśaḥ syāt / Jaim_10,8.4 /

apūrve cārthavādaḥ syāt / Jaim_10,8.5 /

śiṣṭvā tu pratiṣedhaḥ syāt / Jaim_10,8.6 /

na ced anyaṃ prakalpayet prakḷptāv arthavādaḥ syād ānarthakyāt parasāmarthyāc ca / Jaim_10,8.7 /

pūrvaiś ca tulyakālatvāt / Jaim_10,8.8 /

upavādaś ca tadvat / Jaim_10,8.9 /

pratiṣedhād akarmeti cet / Jaim_10,8.10 /

na śabdapūrvatvāt / Jaim_10,8.11 /

dīkṣitasya dānahomapākapratiṣedho 'viśeṣāt sarvadānahomapākapratiṣedhaḥ syāt / Jaim_10,8.12 /

akratuyuktānāṃ vā dharmaḥ syāt kratoḥ pratyakṣaśiṣṭatvāt / Jaim_10,8.13 /

tasya vāpy ānumānikam aviśeṣāt / Jaim_10,8.14 /

api tu vākyaśeṣatvād itaraparyudāsaḥ syāt pratiṣedhe vikalpaḥ syāt / Jaim_10,8.15 /

aviśeṣeṇa yac chāstram anyāyyatvād vikalpasya tat sandigdham ārād viśeṣaśiṣṭaṃ syāt / Jaim_10,8.16 /

aprakaraṇe tu yac chāstraṃ viśeṣe śruyamāṇam avikṛtam ājyabhāgavat prākṛtapratiṣedhārtham / Jaim_10,8.17 /

vikāre tu tadarthaṃ syāt / Jaim_10,8.18 /

vākyaśeṣo vā kratunā grahaṇāt syād anārabhyavidhānasya / Jaim_10,8.19 /

mantreṣv avākyaśeṣatvaṃ guṇopadeśāt syāt / Jaim_10,8.20 /

anāmnāte ca darśanāt / Jaim_10,8.21 /

pratiṣedhāc ca / Jaim_10,8.22 /

agnyatigrāhyasya vikṛtāv upadeśād apravṛttiḥ syāt / Jaim_10,8.23 /

māsi grahaṇañ ca tadvāt / Jaim_10,8.24 /

grahaṇaṃ vā tulyatvāt / Jaim_10,8.25 /

liṅgadarśanāc ca / Jaim_10,8.26 /

grahaṇaṃ samānavidhānaṃ syāt / Jaim_10,8.27 /

māsigrahaṇam abhyāsapratiṣedhārtham / Jaim_10,8.28 /

utpattitādarthyāc caturavattama pradhānasya homasaṃyogād adhikam ājyam atulyatvāl lokavad utpatter guṇabhūtatvāt / Jaim_10,8.29 /

tatsaṃskāraśruteś ca / Jaim_10,8.30 /

tābhyāṃ vā saha sviṣṭakṛtaḥ sakṛttve dvipabhighāraṇena tadāptivacanāt / Jaim_10,8.31 /

tulyavac cābhidhāya sarveṣu bhaktyanukramaṇāt / Jaim_10,8.32 /

sāptadaśyavan niyamyeta / Jaim_10,8.33 /

haviṣo vā guṇabhūtatvāt tathābhūtavivakṣā syāt / Jaim_10,8.34 /

puroḍāśābhyām itya dhikṛtānāṃ puroḍāśayor upadeśas tacchrutitvād vaiśyastomavat / Jaim_10,8.35 /

na tv anityādhikāro 'sti vidhau nityena sambandhas tasmād avākyaśeṣatvam / Jaim_10,8.36 /

sati ca naikadeśena kartuḥ pradhānabhūtatvāt / Jaim_10,8.37 /

kṛtsnatvāt tu tathā stome / Jaim_10,8.38 /

kartuḥ syād iti cet / Jaim_10,8.39 /

na guṇārthatvāt prāpte na copadeśārthaḥ / Jaim_10,8.40 /

karmaṇos tu prakaraṇe tannyāyatvād guṇānāṃ liṅgena kālaśāstraṃ syāt / Jaim_10,8.41 /

yadi tu sānnāyyaṃ somayājino na tābhyāṃ samavāyo 'sti vibhaktakālatvāt / Jaim_10,8.42 /

api vā vihitatvād guṇārthāyāṃ punaḥ śrutau sandehe śrutir dvidevatārthā syād yathānabhipretas tathāgneyo darśanād ekadevate / Jaim_10,8.43 /

vidhiṃ tu bādarāyaṇaḥ / Jaim_10,8.44 /

pratiṣiddhavijñānād vā / Jaim_10,8.45 /

tathā cānyārthadarśanam / Jaim_10,8.46 /

upāṃśuyājam antarā yajatīti havirliṅgāśrutitvād yathākāmī pratīyeta / Jaim_10,8.47 /

dhrauvād vā sarvasaṃyogāt / Jaim_10,8.48 /

tadvac ca devatāyāṃ syāt / Jaim_10,8.49 /

tāndrīṇāṃ prakaraṇāt / Jaim_10,8.50 /

dharmād vā syāt prajāpatiḥ / Jaim_10,8.51 /

devatāyās tv anirvacanaṃ tatra śabdasyeha mṛdutvaṃ tasmād ihādhikāreṇa / Jaim_10,8.52 /

viṣṇur vā syād dhautrāmnānād amāvāsyāhaviś ca syād dhautrasya tatra darśanāt / Jaim_10,8.53 /

api vā paurṇamāsyāṃ syāt pradhānaśabdasaṃyogād guṇatvān mantro yathā pradhānaṃ syāt / Jaim_10,8.54 /

ānantaryañ ca sānnāyyasya puroḍāśena darśayaty amāvāsyāvikāre / Jaim_10,8.55 /

agnīṣomavidhānāt tu paurṇamāsyām ubhayatra vidhīyate / Jaim_10,8.56 /

pratiṣiddhyavidhānād vā viṣṇuḥ samānadeśaḥ syāt / Jaim_10,8.57 /

tathā cānyārthadarśanam / Jaim_10,8.58 /

na cānaṅga sakṛc chrutāv ubhayatra vidhīyotāsambandhāt / Jaim_10,8.59 /

guṇānāṃ ca parārthatvāt pravṛttau vidhiliṅgāni darśayati / Jaim_10,8.60 /

vikāre cāśrutitvāt / Jaim_10,8.61 /

dvipuroḍāśāyāṃ syād antarārthatvāt / Jaim_10,8.62 /

ajāmikaraṇārthatvāc ca / Jaim_10,8.63 /

tadartham iti cen na tatpradhānatvāt / Jaim_10,8.64 /

aśiṣṭhena ca sambandhāt / Jaim_10,8.65 /

utpattes tu niveśaḥ syād guṇasyānuparodhenārthasya vidyamānatvād vidhānād antarārthasya naimittikatvāt tadabhāve 'śrutau syāt / Jaim_10,8.66 /

ubhayos tu vidhānāt / Jaim_10,8.67 /

guṇānāñ ca parārthatvād upaveṣavad yadeti syāt / Jaim_10,8.68 /

anapāyaś ca kālasya lakṣaṇaṃ hi puroḍāśau / Jaim_10,8.69 /

praśaṃsārtham ajāmitvam / Jaim_10,8.70 /

prayojanābhisambandhāt pṛthak satāṃ tataḥ syād aikakarmyam ekaśabdābhisaṃyogāt / Jaim_11,1.1 /

śeṣavad vā prayojanaṃ pratijanaṃ pratikarma vibhajyeta / Jaim_11,1.2 /

avidhānāt tu naivaṃ syāt / Jaim_11,1.3 /

śeṣasya hi parārthatvād vidhānāt pratipradhānabhāvaḥ syāt / Jaim_11,1.4 /

aṅgānāṃ tu śabdabhedāt kratuvat syāt phalānayatvam / Jaim_11,1.5 /

arthabhedas tu tatrāthehaikārthyād aikakarmyam / Jaim_11,1.6 /

śabdabhedān neti cet / Jaim_11,1.7 /

karmārthatvāt prayoge tācchabdyaṃ syāt tadarthatvāt / Jaim_11,1.8 /

kartṛvidher nānārthatvād guṇapradhāneṣu / Jaim_11,1.9 /

ārambhasya śabdapūrvatvāt / Jaim_11,1.10 /

ekenāpi samāpyeta kṛtārthatvād yathā kratvantareṣu prāpteṣu cottarāvat syāt / Jaim_11,1.11 /

phalābhāvān neti cet / Jaim_11,1.12 /

na karmasaṃyogāt prayojanabaśabdadoṣaṃ syāt / Jaim_11,1.13 /

ekaśabdyād iti cet / Jaim_11,1.14 /

nārthapṛthaktvāt samatvād aguṇatvam / Jaim_11,1.15 /

vidhes tv ekaśrutitvād aparyāyavidhānān nityavac chrutabhūtābhisaṃyogād arthena yugapatprāpter yathāprāptaṃ svaśabdo nivītavat sarvaprayoge pravṛttiḥ syāt / Jaim_11,1.16 /

tathā karmopadeśatvāt / Jaim_11,1.17 /

kratvantareṣu punarvacanam / Jaim_11,1.18 /

uttarāsvaśrutitvād viśeṣāṇāṃ kṛtārthatvāt saṃdohe yathākāmī pratīyeta / Jaim_11,1.19 /

karmaṇy ārambhabhāvyatvāt kṛṣivat pratyārambhaṃ phalāni syuḥ / Jaim_11,1.20 /

adhikāraś ca sarveṣāṃ kāryatvād upapadyate viśeṣaḥ / Jaim_11,1.21 /

sakṛt tu syāt kṛtārthatvād aṅgavat / Jaim_11,1.22 /

śabdārthaś ca tathā loke / Jaim_11,1.23 /

api vā saṃprayoge yathākāmī pratīyetāśrutitvād vidhiṣu vacanāni syuḥ / Jaim_11,1.24 /

ekaśabdyāt tathāṅgeṣu / Jaim_11,1.25 /

loke karmārthalakṣaṇam / Jaim_11,1.26 /

kriyāṇām arthaśeṣatvāt pratyakṣatas tannirvṛttyāpavargaḥ syāt / Jaim_11,1.27 /

dharmamātre tv adarśanāc chabdārthenāpavargaḥ syāt / Jaim_11,1.28 /

kratuvac cānumānenābhyāse phalabhūmā syāt / Jaim_11,1.29 /

sakṛd vā kāraṇaikatvāt / Jaim_11,1.30 /

parimāṇaṃ cāniyamena syāt / Jaim_11,1.31 /

phalasyārambhanirvṛtteḥ kratuṣu syāt phalānyatvam / Jaim_11,1.32 /

arthavāṃs tu naikatvād abhyāsaḥ syād anarthako yathā bhojanam ekasminn arthasyāparimāṇatvāt pradhāne ca kriyārthatvād aniyamaḥ syāt / Jaim_11,1.33 /

pṛthaktvād vidhitaḥ parimāṇaṃ syāt / Jaim_11,1.34 /

anabhyāso vā prayogavacanaikatvāt sarvasya yugapacchāstrād aphalatvāc ca karmaṇaḥ syāt kriyārthatvāt / Jaim_11,1.35 /

abhyāso vā chedanasaṃmārgāvadāneṣu vacanāt sakṛttvasya / Jaim_11,1.36 /

anabhyāsas tu vācyatvāt / Jaim_11,1.37 /

bahuvacanena sarvaprāpter vikalpaḥ syāt / Jaim_11,1.38 /

dṛṣṭaḥ prayoga iti cet / Jaim_11,1.39 /

bhaktyeti cet / Jaim_11,1.40 /

tathetarasmin / Jaim_11,1.41 /

prathamaṃ vā niyamyeta kāraṇād atikramaḥ syāt / Jaim_11,1.42 /

śrutyarthāviśeṣāt / Jaim_11,1.43 /

tathā cānyārthadarśanam / Jaim_11,1.44 /

prakṛtyā ca pūrvavat tadāsatteḥ / Jaim_11,1.45 /

uttarāsu yāvatsvam apūrvatvāt / Jaim_11,1.46 /

yāvatsvaṃ vānyavidhānenānuvādaḥ syāt / Jaim_11,1.47 /

sākalyavidhānāt / Jaim_11,1.48 /

bahvarthatvāc ca / Jaim_11,1.49 /

agnihotre cāśeṣavadyavāgūniyamaḥ pratiṣedhaḥ kumārāṇām / Jaim_11,1.50 /

sarvaprāyiṇāpi liṅgena saṃyujyate devatābhisaṃyogāt / Jaim_11,1.51 /

pradhānakarmārthatvād aṅgānāṃ tadbhedāt karmabhedaḥ prayoge syāt / Jaim_11,1.52 /

kramakopaś ca yaugapadyāt syāt / Jaim_11,1.53 /

tulyānāṃ tu yaugapadyam ekaśabdopadeśāt syād viśeṣāgrahaṇāt / Jaim_11,1.54 /

ekārthyād avyavāyaḥ syāt / Jaim_11,1.55 /

tathā cānyārthadarśanaṃ kāmukāyanaḥ / Jaim_11,1.56 /

tannyāyatvād aśakter ānupūrvyaṃ syāt saṃskārasya tadarthatvāt / Jaim_11,1.57 /

asaṃsṛṣṭo 'pi tādarthyāt / Jaim_11,1.58 /

vibhavād vā pradīpavat / Jaim_11,1.59 /

arthāt tu loke vidhitaḥ pratipradhānaṃ syāt / Jaim_11,1.60 /

sakṛd ijyāṃ kāmukāyanaḥ parimāṇavirodhāt / Jaim_11,1.61 /

vidhes tv itarārthatvāt sakṛd ijyāśrutivyatikramaḥ syāt / Jaim_11,1.62 /

vidhivat prakaraṇāvibhāge prayogaṃ bādarāyaṇaḥ / Jaim_11,1.63 /

api caikena sannidhānam aviśeṣako hetuḥ / Jaim_11,1.64 /

kvacid vidhānān neti cet / Jaim_11,1.65 /

na vidheś coditatvāt / Jaim_11,1.66 /

vyākhyātaṃ tulyānāṃ yaugapadyam agṛhyamāṇaviśeṣāṇām / Jaim_11,1.67 /

bhedas tu kālabhedāc codanāvyavāyāt syād viśiṣṭānāṃ vidhiḥ pradhānakālatvāt / Jaim_11,1.68 /

tathā cānyārthadarśanam / Jaim_11,1.69 /

vidhir iti cen na vartamānāpadeśāt / Jaim_11,1.70 /

ekadeśakālakartṛtva mukhyānām ekaśabdopadeśāt / Jaim_11,2.1 /

avidhiś cet karmaṇām abhisambandhaḥ pratīyeta tallakṣaṇārthābhisaṃyogād vidhitvāc cetareṣāṃ pratipradhānabhāvaḥ syāt / Jaim_11,2.2 /

aṅgeṣu ca tadabhāvaḥ pradhānaṃ pratinirdeśāt / Jaim_11,2.3 /

yadi tu karmaṇo vidhisambandhaḥ syād aikaśabdyāt pradhānārthābhidhāsaṃyogāt / Jaim_11,2.4 /

tathā tānyārthadarśanam / Jaim_11,2.5 /

śrutiś caiṣāṃ pradhānavat karmaśruteḥ parārthatvāt / Jaim_11,2.6 /

karmaṇo 'śrutitvāc ca / Jaim_11,2.7 /

aṅgāni tu vidhānatvāt pradhānenopadiśyeraṃs tasmāt syād ekadeśatvam / Jaim_11,2.8 /

dravyadevataṃ tatheti cet / Jaim_11,2.9 /

na codanāvidhiśeṣatvān niyamārtho viśeṣaḥ / Jaim_11,2.10 /

teṣu samavetānāṃ samavāyāt tantram aṅgāni bhedas tu tadbhedāt karmabhedaḥ prayoge syāt teṣāṃ pradhānaśabdatvāt tathā cānyārthadarśanam / Jaim_11,2.11 /

iṣṭirājasūyacāturmāsyeṣv aikakarmyād aṅgānāṃ tantrabhāvaḥ syāt / Jaim_11,2.12 /

kālabhedān neti cet / Jaim_11,2.13 /

naikadeśatvāt paśuvat / Jaim_11,2.14 /

api vā karmapṛthaktvāt teṣāṃ tantravidhānāt sāṅgānām upadeśaḥ syāt / Jaim_11,2.15 /

tathā cānyārthadarśanam / Jaim_11,2.16 /

tathā tadavayaveṣu syāt / Jaim_11,2.17 /

paśau tu codanaikatvāt tantrasya viprakarṣaḥ syāt / Jaim_11,2.18 /

tathā syād adhvarakalpeṣṭau viśeṣasyaikakālatvāt / Jaim_11,2.19 /

iṣṭir iti caikavacchrutiḥ / Jaim_11,2.20 /

api vā karmapṛthakatvāt teṣāṃ ca tantravidhānāt sāṅgānām upadeśaḥ syāt / Jaim_11,2.21 /

prathamasya vā kālavacanam / Jaim_11,2.22 /

phalaikatvād iṣṭiśabdo yathānyatra / Jaim_11,2.23 /

vasāhomas tantram ekadevateṣu syāt pradānasyaikakālatvāt / Jaim_11,2.24 /

kālabhedāt tv āvṛttir devatābhede / Jaim_11,2.25 /

ante yūpāhutis tadvat / Jaim_11,2.26 /

itarapratiṣedho vā / Jaim_11,2.27 /

aśāstratvāc ca deśānām / Jaim_11,2.28 /

avabhṛthe pradhāne 'gnivikāraḥ syān na hi taddhetur agnisaṃyogaḥ / Jaim_11,2.29 /

sāṅgo vā prayodavacanaikatvāt / Jaim_11,2.30 /

liṅgadarśanāc ca / Jaim_11,2.31 /

śabdavibhāgāc ca devatānapanayaḥ / Jaim_11,2.32 /

dakṣiṇe 'gnau varuṇapradhāseṣu deśabhedāt sarvaṃ kriyate / Jaim_11,2.33 /

acodaneti cet / Jaim_11,2.34 /

syāt paurṇamāsīvat / Jaim_11,2.35 /

prayogacedaneti cet / Jaim_11,2.36 /

ihāpi mārutyāḥ prayogaś codyate / Jaim_11,2.37 /

āsādānam iti cet / Jaim_11,2.38 /

nottareṇaikavākyatvāt / Jaim_11,2.39 /

avācyatvāt / Jaim_11,2.40 /

āmnāyavacanaṃ tadvat / Jaim_11,2.41 /

kartṛbhedas tatheti cet / Jaim_11,2.42 /

na samavāyāt / Jaim_11,2.43 /

liṅgadarśanāc ca / Jaim_11,2.44 /

vedisaṃyogād iti cet / Jaim_11,2.45 /

na deśamātratvāt / Jaim_11,2.46 /

ekavākyatvāt / Jaim_11,2.47 /

ekāgnitvād apareṣu tantraṃ syāt / Jaim_11,2.48 /

nānā vā kartṛbhedāt / Jaim_11,2.49 /

paryagnikṛtānām utsarge prājāpatyānāṃ karmotsargaḥ śrutisāmānayād āraṇyavat tasmād brahmasāmni codanāpṛthaktavaṃ syāt / Jaim_11,2.50 /

saṃskārapratiṣedho vā vākyaikatvo kratusāmānyāt / Jaim_11,2.51 /

vākyaikatve kratusāmānyāt / Jaim_11,2.52 /

vapānāṃ cānabhighāraṇasya darśanāt / Jaim_11,2.53 /

pañcaśāradīyās tatheti cet / Jaim_11,2.54 /

na codanaikavākyatvāt / Jaim_11,2.55 /

yātayāmatvāc ca / Jaim_11,2.56 /

saṃskāraṇāṃ ca taddarśanāt / Jaim_11,2.57 /

daśapeye krayapratikarṣāt pratikarṣas tataḥ prācāṃ tatsamānaṃ tantraṃ syāt / Jaim_11,2.58 /

samānavacanaṃ tadvat / Jaim_11,2.59 /

atikarṣo vārthahetutvāt / Jaim_11,2.60 /

pūrvasmiṃś cāvabhṛthasya darśanāt / Jaim_11,2.61 /

samānaḥ kālasāmānyāt / Jaim_11,2.62 /

niṣkāsasyāvabhṛthe tadekadeśatvāt paśuvat pradānaviprakarṣaḥ syāt / Jaim_11,2.63 /

apanayo vā prasiddhenābhisaṃyogāt / Jaim_11,2.64 /

pratipattir iti cenna karmasaṃyogāt / Jaim_11,2.65 /

udayanīye ca tadvat / Jaim_11,2.66 /

pratipattir vākarmasaṃyogāt / Jaim_11,2.67 /

arthakarma vā śeṣatvāc chrayaṇavat tadarthena vidhānāt / Jaim_11,2.68 /

aṅgānāṃ mukhyakālatvād vacanād anyakālatvam / Jaim_11,3.1 /

dravyasya karmakālaniṣpatteḥ prayogaḥ sarvārthaḥ syāt svakālatvāt / Jaim_11,3.2 /

yūpaś cākarmakālatvāt / Jaim_11,3.3 /

ekayūpaṃ ca darṣayati / Jaim_11,3.4 /

saṃskārās tv āvarterann arthakālatvāt / Jaim_11,3.5 /

tatkālas tu yūpakarmatvāt tasya dharmavidhānāt sarvārthānāṃ ca vacanād anyakālatvam / Jaim_11,3.6 /

sakṛnmānaṃ ca darśayati / Jaim_11,3.7 /

svarus tantrāpavargaḥ syād asvakālatvāt / Jaim_11,3.8 /

sādhāraṇe vānuniṣpattis tasya sādhāraṇatvāt / Jaim_11,3.9 /

somānte ca pratipattidarśanāt / Jaim_11,3.10 /

na cotpattivākyatvāt pradeśāt prastare tathā / Jaim_11,3.11 /

ahargaṇe viṣāṇāprāsanaṃ dharmavipratiṣedhād ante prathame vāhani vikalpaḥ syāt / Jaim_11,3.12 /

pāṇes tv aśrutibhūtatvād viṣāṇāniyamaḥ syāt prātaḥ savanamadhyatvāc chiṣṭe cābhipravṛttatvāt / Jaim_11,3.13 /

śiṣṭhe cābhipravṛttatvāt / Jaim_11,3.14 /

vāgvisargo haviṣkṛtā vījabhede tathā syāt / Jaim_11,3.15 /

yathāhvānam apīti cet / Jaim_11,3.16 /

paśau ca puroḍāśe samānatantraṃ bhavet / Jaim_11,3.17 /

aṅgapradhānārtho yogaḥ sarvāpavarge vimokaḥ syāt / Jaim_11,3.18 /

pradhānāpavarge vā tadarthatvāt / Jaim_11,3.19 /

avabhṛthe ca tadvat pradhānārthasya pratiṣedho 'pavṛktārthatvāt / Jaim_11,3.20 /

ahargaṇe ca pratyahaṃ syāt tadarthatvāt / Jaim_11,3.21 /

subrahmaṇyā tu tantraṃ dīkṣāvadanyakālatvāt / Jaim_11,3.22 /

tatkālāt tv ādāvarteta prayāgato viśeṣasambandhāt / Jaim_11,3.23 /

aprayogāṅgam iti cet / Jaim_11,3.24 /

prayoganirdeśāt karsṛbhedavat / Jaim_11,3.25 /

tadbhūtasthānād agnivad iti cet tadapavargas tadarthatvāt / Jaim_11,3.26 /

agnivad iti cet / Jaim_11,3.27 /

na prayogasādhāraṇyāt / Jaim_11,3.28 /

liṅgadarśanāc ca / Jaim_11,3.29 /

tad dhi tatheti cet / Jaim_11,3.30 /

nāśiṣṭatvād itaranyāyatvāc ca / Jaim_11,3.31 /

vidhyekatvād iti cet / Jaim_11,3.32 /

na kṛtsnasya punaḥ prayogāt pradhānavat / Jaim_11,3.33 /

laukiketu yathākāmī saṃskārānarthalopāt / Jaim_11,3.34 /

yajñāyudhāni dhāryeran pratipattividhānād ṛjīṣavat / Jaim_11,3.35 /

yajamānasaṃskāro vā tadarthaḥ śrūyate tatra yathākāmī tadarthatvāt / Jaim_11,3.36 /

mukhyadhāraṇaṃ vā maraṇasyāniyatatvāt / Jaim_11,3.37 /

yo vā yajanīye 'hani mriyeta so 'dhikṛtaḥ syād upaveṣavat / Jaim_11,3.38 /

na śāstralakṣaṇatvāt / Jaim_11,3.39 /

utpattir vā prayojakatvād āśiravat / Jaim_11,3.40 /

śabdāsāmajjasyam iti cet / Jaim_11,3.41 /

tathāśire 'pi / Jaim_11,3.42 /

śāstrāt tu viprayogas tatraikadravyacikīrṣā prakṛtāv athehāpūrvārthavad bhūtopadeśaḥ / Jaim_11,3.43 /

prakṛtyarthatvāt paurṇamāsyāḥ kriyeran / Jaim_11,3.44 /

agnyādheye vāvipratiṣedhāt tāni dhārayen maraṇasyānimittavāt / Jaim_11,3.45 /

pratipattir vā yathānyeṣām / Jaim_11,3.46 /

upariṣṭāt somānāṃ prājāpatyaiś carantīti / Jaim_11,3.47 /

aṅgaviparyāso vināvacanād iti cet / Jaim_11,3.48 /

utkarṣaḥ saṃyogāt kālamātram itaratra / Jaim_11,3.49 /

prakṛtikālāsatteḥ śastravatām iti cet / Jaim_11,3.50 /

na śrutipratiṣedhāt / Jaim_11,3.51 /

vikārasthāne iti cet / Jaim_11,3.52 /

na codanāpṛthaktvāt / Jaim_11,3.53 /

utkarṣe sūktavākasya na somadevatānām utkarṣaḥ paśvanaṅgatvād yathā niṣkarṣenānvayaḥ / Jaim_11,3.54 /

vākyasaṃyogād votkarṣaḥ samānatantratvād arthalopād ananvayaḥ / Jaim_11,3.55 /

codanaikatvād rājasūye 'nuktadeśakālānāṃ samavāyāt tantram aṅgāni / Jaim_11,4.1 /

pratidakṣiṇaṃ vā kartṛsambandhād iṣṭivad aṅgabhūtatvāt samudāyo hi tannirvṛttyātadekatvād ekatvād ekaśabdopadeśaḥ syāt / Jaim_11,4.2 /

tathā cānyārthadarśanam / Jaim_11,4.3 /

aniyamaḥ syād iti cet / Jaim_11,4.4 /

nopadiṣṭatvāt / Jaim_11,4.5 /

prayojanaikatvāt / Jaim_11,4.6 /

aviśeṣārthā punaḥ śrutiḥ / Jaim_11,4.7 /

aveṣṭau caikatantryaṃ syāl liṅgadarśanād vacanāt kāmasaṃyogena / Jaim_11,4.8 /

kratvarthāyām iti cen na varṇasaṃyogāt / Jaim_11,4.9 /

pavamānahaviḥṣvaikatantrya prayogavacanaikatvāt / Jaim_11,4.10 /

liṅgadarśanāc ca / Jaim_11,4.11 /

vartamānāpadeśād vacanāt tu tantrabhedaḥ syāt / Jaim_11,4.12 /

sahatve nityānuvādaḥ syāt / Jaim_11,4.13 /

dvādaśāhe tu prakṛtitvād ekaikam ahar apavṛjyeta karmapṛthaktvāt / Jaim_11,4.14 /

ahrāṃ vā śrutibhūtatvāt tatra sāṅgaṃ kriyeta yathā mādhyandine / Jaim_11,4.15 /

api vā phalakartṛsambandhāt saha prayogaḥ syād āgneyāgnīṣomīyavat / Jaim_11,4.16 /

sāṅgakālaśrutitvād vā svasthānānāṃ vikāraḥ syāt / Jaim_11,4.17 /

dīkṣopasadāṃ ca saṃkhyā pṛthakpṛthak pratyakṣasaṃyogāt / Jaim_11,4.18 /

vasatīvarīparyantāni pūrvāṇi tantram anyakālatvād avabhṛthādīny uttarāṇi dīkṣāvisargārthatvāt / Jaim_11,4.19 /

tathā cānyārthadarśanam / Jaim_11,4.20 /

codanāpṛthaktve tv aikatantryaṃ samavetānāṃ kālasaṃyogāt / Jaim_11,4.21 /

bhedas tu tadbhedāt karamabhedaḥ prayoge syāt teṣāṃ pradhānaśabdatvāt / Jaim_11,4.22 /

tathā cānyārthadarśanam / Jaim_11,4.23 /

śvāsutyāvacanaṃ tadvat / Jaim_11,4.24 /

paśvatirekaś ca / Jaim_11,4.25 /

sutyāvivṛddhau subrahmaṇyāyāṃ sarveṣām upalakṣaṇaṃ prakṛtyanvayād āvāhanavat / Jaim_11,4.26 /

api vendrābhidhānatvāt sakṛt syād upalakṣaṇaṃ kālasya lakṣaṇārthatvāt / Jaim_11,4.27 /

avibhāgāc ca / Jaim_11,4.28 /

paśugaṇe kumbhīśūlavapāśrapaṇīnāṃ prabhutvāt tantrabhāvaḥ syāt / Jaim_11,4.29 /

bhedas tu sandehād devatāntare syāt / Jaim_11,4.30 /

arthād vā liṅgakarma syāt / Jaim_11,4.31 /

pratipādyatvād vasānāṃ bhedaḥ syāt svayājyāpradānatvāt / Jaim_11,4.32 /

api vā pratipattitvāt tantraṃ syāt svatvasyāśrutibhūtatvāt / Jaim_11,4.33 /

sakṛd iti cet / Jaim_11,4.34 /

na kālabhedāt / Jaim_11,4.35 /

paktibhedāt kumbhīśūlavapāśraraṇīnāṃ bhedaḥ syāt / Jaim_11,4.36 /

jātyantareṣu bhedaḥ paktivaiṣamyāt / Jaim_11,4.37 /

vṛddhidarśanāc ca / Jaim_11,4.38 /

kapālāni ca kumbhīvat tulyasaṃkhyānām / Jaim_11,4.39 /

pratipradhānaṃ vā prakṛtivat / Jaim_11,4.40 /

sarveṣāṃ vābhiprathamaṃ syāt / Jaim_11,4.41 /

ekadravye saṃskārāṇāṃ vyākhyātam ekakarmatvāt / Jaim_11,4.42 /

dravyāntare kṛtārthatvāt tasya punaḥ prayogān mantrasya ca tadguṇatvāt punaḥ prayogaḥ syāt tadarthena vidhānāt / Jaim_11,4.43 /

nirvapaṇalavanastaraṇājyagrahaṇeṣu caikadravyavat prayojanaikatvāt / Jaim_11,4.44 /

dravyāntaravad vā syāt tatsaṃskārāt / Jaim_11,4.45 /

vediprokṣaṇe mantrābhyāsaḥ karmaṇaḥ punaḥ prayogāt / Jaim_11,4.46 /

ekasya vā guṇavidhir dravyaikatvāt tasmāt sakṛt prayogaḥ syāt / Jaim_11,4.47 /

kaṇḍūyane pratyaṅgaṃ karmabhedāt syāt / Jaim_11,4.48 /

api vā codanaikakālam aikakarmyaṃ syāt / Jaim_11,4.49 /

svapnanadītaraṇābhivarṣaṇāmedhyapratimantraṇeṣu caivam / Jaim_11,4.50 /

prayāṇe tv ārthanirvṛtteḥ / Jaim_11,4.51 /

uparavamantras tantraṃ syāl lokavad bahuvacanāt / Jaim_11,4.52 /

na sannipātitvād asannipātikarmaṇāṃ viśeṣagrahaṇe kālaikatvāt sakṛd vacanam / Jaim_11,4.53 /

haviṣkṛdadhrigupuro 'nuvākyāmanotasyāvṛttiḥ kālabhedāt syāt / Jaim_11,4.54 /

adhrigoś ca viparyāsāt / Jaim_11,4.55 /

kariṣyadvacanāt / Jaim_11,4.56 /

tantrisamavāye codanātaḥ samānānām ekatantryam atulyeṣu tu bhedaḥ syād vidhiprakramatād arthyāt śrutikālanirdeśāt / Jaim_12,1.1 /

guṇakālavikārāc ca tantrabhedaḥ syāt / Jaim_12,1.2 /

tantramadhye vidhānād vā mukhyatantreṇa siddhiḥ syāt tantrārthasyāviśiṣṭatvāt / Jaim_12,1.3 /

vikārāc ca na bhedaḥ syād arthasyāvikṛtatvāt / Jaim_12,1.4 /

ekeṣāṃ vāśakyatvāt / Jaim_12,1.5 /

āhopurīṣakaṃ syāt / Jaim_12,1.6 /

ekāgnivac ca darśanam / Jaim_12,1.7 /

jaimineḥ paratantratvāpatteḥ svatantrapratiṣedhaḥ syāt / Jaim_12,1.8 /

nānārthatvāt some darśapūrṇamāsaprakṛtīnāṃ vedikarma syāt / Jaim_12,1.9 /

akarma vā kṛtadūṣā syāt / Jaim_12,1.10 /

pātreṣu ca prasaṅgaḥ syād dhomārthatvāt / Jaim_12,1.11 /

nyāyyāni vā prayuktatvād aprayukte prasaṅgaḥ syāt / Jaim_12,1.12 /

śāmitre ca paśupuroḍāśo na syād itarasya prayuktatvāt / Jaim_12,1.13 /

śrapaṇaṃ vāgnihotrasya śālāmukhīye na syāt prājahitasya vidyamānatvāt / Jaim_12,1.14 /

havirdhāne nirvapaṇārthaṃ sādhayetāṃ prayuktatvāt / Jaim_12,1.15 /

asiddhir vānyadeśatvāt pradhānavaiguṇyād avaiguṇye prasaṅgaḥ syāt / Jaim_12,1.16 /

anasāñ ca darśanāt / Jaim_12,1.17 /

tadyuktatvaṃ ca kālabhedāt / Jaim_12,1.18 /

mantrāś ca sannipātitvāt / Jaim_12,1.19 /

dhāraṇārthatvāt some 'gnyanvādhānaṃ na vidyate / Jaim_12,1.20 /

tathā vratam apetatvāt / Jaim_12,1.21 /

vipratiṣedhāc ca / Jaim_12,1.22 /

satyavad iti cet / Jaim_12,1.23 /

na saṃyogapṛthaktvāt / Jaim_12,1.24 /

grahārthaṃ ca pūrvam iṣṭes tadarthatvāt / Jaim_12,1.25 /

śeṣavad iti cen na vaiśvadevo hi syād vyapadeśāt / Jaim_12,1.26 /

na guṇārthatvāt / Jaim_12,1.27 /

sannahanañ ca vṛttatvāt / Jaim_12,1.28 /

anyavidhānād āraṇyabhojanaṃ na syād ubhayaṃ hi vṛttyartham / Jaim_12,1.29 /

śeṣabhakṣās tatheti cen nānyārthatvāt / Jaim_12,1.30 /

bhṛtatvāc ca parikrayaḥ / Jaim_12,1.31 /

śeṣabhakṣās tatheti cet / Jaim_12,1.32 /

na karmasaṃyogāt / Jaim_12,1.33 /

pravṛttavaraṇāt prati tantravaraṇāt pratitantravaraṇaṃ hotuḥ kriyeta / Jaim_12,1.34 /

brahmāpīti cet / Jaim_12,1.35 /

na prāṅniyamāt tadarthaṃ hi / Jaim_12,1.36 /

nirdiṣṭasyeti cet / Jaim_12,1.37 /

na śrutatvāt / Jaim_12,1.38 /

hotus tatheti cet / Jaim_12,1.39 /

na karmasaṃyogāt / Jaim_12,1.40 /

yajñotpattyupadeśe niṣṭhitakarmaprayogabhedāt pratitantraṃ kriyeta / Jaim_12,1.41 /

deśapṛthaktvān mantro vyāvartate / Jaim_12,1.42 /

sannahanaharaṇe tatheti cet / Jaim_12,1.43 /

nānyārthatvāt / Jaim_12,1.44 /

vihāro laukikānām arthaṃ sādhayet prabhutvāt / Jaim_12,2.1 /

māṃsapākapratiṣedhaś ca tadvat / Jaim_12,2.2 /

nirdeśād vā vaidikānāṃ syāt / Jaim_12,2.3 /

sati copāsanasya darśanāt / Jaim_12,2.4 /

abhāvadarśanāc ca / Jaim_12,2.5 /

māṃsapāko vihitapratiṣedhaḥ syād āhutisaṃyogāt / Jaim_12,2.6 /

vākyaśeṣo vā dakṣiṇasminn anārabhyavidhānasya / Jaim_12,2.7 /

savanīye chidrāpidhānārthatvāt paśupuroḍāśo na syād anyeṣām evam arthatvāt / Jaim_12,2.8 /

kriyā vā devatārthatvāt / Jaim_12,2.9 /

liṅgadarśanāt / Jaim_12,2.10 /

haviṣkṛt savanīyeṣu na syāt prakṛtau yadi sarvārthā paśuṃ pratyāhūtā sā kuryād vidyamānatvāt / Jaim_12,2.11 /

paśau tu saṃskṛte vidhānāt / Jaim_12,2.12 /

yogād vā yajñāya tadvimoke visargaḥ syāt / Jaim_12,2.13 /

niśi yajñe prākṛtasyāpravṛttiḥ syāt pratyakṣaśiṣṭatvāt / Jaim_12,2.14 /

kālavākyabhedāc ca tantrabhedaḥ syāt / Jaim_12,2.15 /

vedyuddhananavrataṃ vipratiṣedhāt tad eva syāt / Jaim_12,2.16 /

tantramadhye vidhānād vā tattantrā savanīyavat / Jaim_12,2.17 /

vaiguṇyād idhmabarhir na sādhayed agnyanvādhānaṃ ca yadi devatārtham / Jaim_12,2.18 /

agnyanvādhānaṃ ca yadi devatārtham / Jaim_12,2.19 /

ārambhaṇīyā vikṛtau na syāt prakṛtikālamadhyatvāt kṛtā punas tadarthena / Jaim_12,2.20 /

sakṛd ārambhasaṃyogāt / Jaim_12,2.21 /

syād vā kālasyāśeṣabhūtatvāt / Jaim_12,2.22 /

āraṃbhavibhāgāc ca / Jaim_12,2.23 /

vipratiṣiddhadharmāṇāṃ samavāye bhūyasāṃ syāt sadharmakatvam / Jaim_12,2.24 /

mukhyaṃ vā pūrvacodanāl lokavat / Jaim_12,2.25 /

tathā cānyārthadarśanam / Jaim_12,2.26 /

aṅgaguṇavirodhe ca tādarthyāt / Jaim_12,2.27 /

paridher dvyarthatvād ubhayadharmā syāt / Jaim_12,2.28 /

yaupyas tu virodhe syān mukhyānantaryāt / Jaim_12,2.29 /

itaro vā tasya tatra vidhānād ubhayoś cāṅgasaṃyogaḥ / Jaim_12,2.30 /

paśusavanīyeṣu vikalpaḥ syād vaikṛtaś ced ubhayor aśrutibhūtatvāt / Jaim_12,2.31 /

pāśukaṃ vā tasya vaiśeṣikāmnānāt tadanarthakaṃ vikalpe syāt / Jaim_12,2.32 /

paśoś ca viprakarṣas tantramadhye vidhānāt / Jaim_12,2.33 /

apūrvaṃ ca prakṛtau samānatantrā ced anityatvād anarthakaṃ hi syāt / Jaim_12,2.34 /

adhikaś ca guṇaḥ sādhāraṇe 'virodhāt kāṃsyabhojivad amukhye 'pi / Jaim_12,2.35 /

tatpravṛttyā tu tantrasya niyamaḥ syād yathā pāśukaṃ sūktapākena / Jaim_12,2.36 /

na vāvirodhāt / Jaim_12,2.37 /

aśāstralakṣaṇatvāc ca / Jaim_12,2.38 /

viśvajiti vatsatvaṅnāmadheyād itarathā tantrabhūyastvād ahataṃ syāt / Jaim_12,3.1 /

avirodhī vā uparivāso hi vatsatvak / Jaim_12,3.2 /

anunirvāpyeṣu bhūyastvena tantraniyamaḥ syāc chviṣṭhakṛddarśanāc ca / Jaim_12,3.3 /

āgantukatvād vā svadharmā syāc chrutiviśeṣād itarasya ca mukhyatvāt / Jaim_12,3.4 /

svasthānatvāc ca / Jaim_12,3.5 /

sviṣṭakṛcchrapaṇān neti ced vikāraḥ pavamānavat / Jaim_12,3.6 /

avikāro vā prakṛtivac codanāṃ prati bhāvāc ca / Jaim_12,3.7 /

eka karmaṇi śiṣṭatvād guṇānāṃ sarvakarma syāt / Jaim_12,3.8 /

ekārthās tu vikalperan samuccaye hy āvṛttiḥ syāt pradhānasya / Jaim_12,3.9 /

abhyasyetārthavattvād iti cet / Jaim_12,3.10 /

nāśrutatvād dhi vikalpavac ca darśayati kālāntare 'rthavattvaṃ syāt / Jaim_12,3.11 /

prāyaścitteṣu caikārthyān niṣpannenābhisaṃyogas tasmāt sarvasya nirghātaḥ / Jaim_12,3.12 /

samuccayas tu doṣārthaḥ / Jaim_12,3.13 /

mantrāṇāṃ karmasaṃyogaḥ svadharmeṇa prayogaḥ syād dharmasya tannimittatvāt / Jaim_12,3.14 /

vidyāṃpratividhinād vā sarvakāraṇaṃ prayogaḥ syāt karmārthatvāt prayogasya / Jaim_12,3.15 /

bhāṣāsvaropadeśādairavat prāyavacanapratiṣedhaḥ / Jaim_12,3.16 /

mantropadeśo vā na bhāṣikasya prāyopapatter bhāṣikaśrutiḥ / Jaim_12,3.17 /

vikāraḥ kāraṇāgrahaṇe tannyāyatvād dṛṣṭe 'py evam / Jaim_12,3.18 /

tadutpatter vā pravacanalakṣaṇatvāt / Jaim_12,3.19 /

mantrāṇāṃ karaṇārthatvān mantrāntena karmādisannipātaḥ syāt sarvasya vacanārthatvāt / Jaim_12,3.20 /

saṃtatavacanād dhārāyām ādisaṃyogaḥ / Jaim_12,3.21 /

karamasaṃtāno vā nānākarmatvād itarasyāśakcatvāt / Jaim_12,3.22 /

āghāre ca dīrghadhāratvāt / Jaim_12,3.23 /

mantrāṇāṃ saṃnipātitvād ekārthānāṃ vikalpaḥ syāt / Jaim_12,3.24 /

saṃkhyāvihiteṣu samuccayo 'saṃnipātitvāt / Jaim_12,3.25 /

brāhmaṇavihiteṣu ca saṃkhyāvat sarveṣām upadiṣṭhatvāt / Jaim_12,3.26 /

yājyāvaṣaṭkārayoś ca samuccayadarśanaṃ tadvat / Jaim_12,3.27 /

vikalpo vā samuccayasyāśrutitvāt / Jaim_12,3.28 /

guṇārthatvād upadeśasya / Jaim_12,3.29 /

vaṣaṭkāre nānārthatvāt samuccayo hautrās tu vikalperann ekārthatvāt / Jaim_12,3.30 /

kriyamāṇānuvāditvāt samuccayo vā hautrāṇām / Jaim_12,3.31 /

samuccayaṃ ca darśayati / Jaim_12,3.32 /

japāś cākarmasaṃyuktāḥ stutyāśīrabhidhānāś ca yājamāneṣu samuccayaḥ syād āśīḥpṛthaktvāt / Jaim_12,4.1 /

samuccayaṃ ca darśayati / Jaim_12,4.2 /

yājyānuvākyāsu tu vikalpaḥ syād devatopalakṣaṇārthatvāt / Jaim_12,4.3 /

liṅgadarśanāc ca / Jaim_12,4.4 /

krayeṣu ti vikalpaḥ syād ekārthatvāt / Jaim_12,4.5 /

samuccayo vā prayogadravyasamavāyāt / Jaim_12,4.6 /

samuccayañ ca darśayati / Jaim_12,4.7 /

saṃskāre ca tatpradhānatvāt / Jaim_12,4.8 /

saṃkhyāsu tu vikalpaḥ syāc chrutipratiṣedhāt / Jaim_12,4.9 /

dravyavikārāt tu pūrvavad arthakarma syāt tayā vikalpena niyamapradhānatvāt / Jaim_12,4.10 /

dravyatve 'pi samuccayo dravyasya karmaniṣpatteḥ pratipaśukarmabhedād evaṃ sati yathāprakṛti / Jaim_12,4.11 /

kapāle 'pi tatheti cet / Jaim_12,4.12 /

na karmaṇaḥ parārthatvāt / Jaim_12,4.13 /

pratipattis tu śeṣatvāt / Jaim_12,4.14 /

śṛte 'pi pūrvavat syāt / Jaim_12,4.15 /

vikalpyo 'nvarthakarmaniyamapradhānatvāc chese ca karmakāryasamavāyāt tasamāt tenārthakarma syāt / Jaim_12,4.16 /

ukhāyāṃ kāmyanityasamuccayo niyoge kāmadarśanāt / Jaim_12,4.17 /

asati cāsaṃskṛteṣu karma syāt / Jaim_12,4.17* /

tasya ca devatārthatvāt / Jaim_12,4.18 /

vikāro vā nityasyāgneḥ kāmyena taduktahetuḥ / Jaim_12,4.19 /

vacanād asaṃskṛteṣu karma syāt / Jaim_12,4.20 /

saṃsarge cāpi doṣaḥ syāt / Jaim_12,4.21 /

vacanād iti ced athetarasminn utsargāparigrahaḥ karmaṇaḥ kṛtatvāt / Jaim_12,4.22 /

sa āhavanīyaḥ syād āhutisaṃyogāt / Jaim_12,4.23 /

anyo voddhṛtyāharaṇāt tasmintsaṃskārakarma śiṣṭatvāt / Jaim_12,4.24 /

sthānāt tu parilupyeran / Jaim_12,4.25 /

nityādhāraṇe vikalpo na hy akasmāt pratiṣedhaḥ syāt / Jaim_12,4.26 /

nityadhāraṇād vā pratiṣedho gataśriyaḥ / Jaim_12,4.27 /

parārthāny ekaḥ pratiyantivat satrāhīnayo yajamānagaṇe 'niyamo 'viśeṣāt / Jaim_12,4.28 /

mukhyo vāvipratiṣedhāt / Jaim_12,4.29 /

satre gṛhapatir asaṃyogād dhautravad āmnāyavacanāc ca / Jaim_12,4.30 /

sarvaiḥ vā tadarthatvāt / Jaim_12,4.31 /

vipratiṣedhe param / Jaim_12,4.32 /

hautre parārthatvāt / Jaim_12,4.33 /

vacanaṃ param / Jaim_12,4.34 /

prabhutvād ārtvijyaṃ sarvavarṇānāṃ syāt / Jaim_12,4.35 /

smṛter vā syād brāhmaṇānām / Jaim_12,4.36 /

phalacamasavidhānāc cetareṣām / Jaim_12,4.37 /

sānnāyye 'py evaṃ pratiṣedhaḥ saumapīyahetutvāt / Jaim_12,4.38 /

caturdhākaraṇe ca nirdeśāt / Jaim_12,4.39 /

anvāhārye ca darśanāt / Jaim_12,4.40 /