Jaimini: Mimamsasutra
Based on the ed. by B.D. Basu, Allahabad 1923-1925
(Sacred Books of the Hindus, 27)


Input by members of the Sansknet project
http://117.211.86.204/



Revised GRETIL version







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








athāto dharmajijñāsā / Jaim_1,1.1 /

codanālakṣaṇo 'rtho dharmaḥ / Jaim_1,1.2 /

tasya nimittaparīṣṭiḥ / Jaim_1,1.3 /

satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣam animittaṃ vidyamānopalambhanatvāt / Jaim_1,1.4 /

autpattikas tu śabdasyārthena saṃbandhas tasya jñānam upadeśo 'vyatirekaś cārthe 'nupalabdhe tatpramāṇaṃ bādarāyaṇasyānapekṣatvāt / Jaim_1,1.5 /

karmaike tatra darśanāt / Jaim_1,1.6 /

asthānāt / Jaim_1,1.7 /

karoti śabdāt / Jaim_1,1.8 /

sattvāntare ca yaugapadyāt / Jaim_1,1.9 /

prakṛti vikṛtyoś ca / Jaim_1,1.10 /

vṛddhiś ca kartṛbhūmnāsya / Jaim_1,1.11 /

samaṃ tu tatra darśanam / Jaim_1,1.12 /

sataḥ paramadarśanaṃ viṣayānāgamāt / Jaim_1,1.13 /

prayogasya param / Jaim_1,1.14 /

ādittyavadyaugapadyam / Jaim_1,1.15 /

varṇāntaram avikāraḥ / Jaim_1,1.16 /

nādavṛddhiparā / Jaim_1,1.17 /

nityas tu syād darśanasya parārthatvāt / Jaim_1,1.18 /

sarvatra yaugapadyāt / Jaim_1,1.19 /

saṃkhyābhāvāt / Jaim_1,1.20 /

anapekṣatvāt / Jaim_1,1.21 /

prakhyābhāvāc ca yogasya / Jaim_1,1.22 /

liṅgadarśanāc ca / Jaim_1,1.23 /

uttpattau vāvacanāḥ syur arthasyātan nimittatvāt / Jaim_1,1.24 /

tadbhūtānāṃ kriyārthena sāmāmnāyo 'rthasya tannimittattvāt / Jaim_1,1.25 /

loke sanniyamāt prayogasannikarṣaḥ syāt / Jaim_1,1.26 /

vedāṃś caike sannikarṣaṃ puruṣākhyāḥ / Jaim_1,1.27 /

anityadarśanāc ca / Jaim_1,1.28 /

uktaṃ tu śabdapūrvatvam / Jaim_1,1.29 /

ākhyā pravacanāt / Jaim_1,1.30 /

parantu śrutisāmānyamātram / Jaim_1,1.31 /

kṛte vā viniyogaḥ syāt karmaṇaḥ saṃbandhāt / Jaim_1,1.32 /

_______________


āmnāyasya kriyārthatvād ānarthakyam atadarthānāṃ tasmād anityam ucyate / Jaim_1,2.1 /

śāstradṛṣṭāvirodhāc ca / Jaim_1,2.2 /

tathāphalābhāvāt / Jaim_1,2.3 /

anyānarthakyāt / Jaim_1,2.4 /

abhāgipratiṣedhāc ca / Jaim_1,2.5 /

anityasaṃyogāt / Jaim_1,2.6 /

vidhinā tv ekavākyatvāt stutyarthena vidhīnāṃ syuḥ / Jaim_1,2.7 /

tulyaṃ ca sāmpradāyikam / Jaim_1,2.8 /

āptā cānupapattiḥ prayoge hi virodhaḥ syāc chabdārthas tv aprayogabhūtas tasmād upapadyeta / Jaim_1,2.9 /

guṇavādas tu / Jaim_1,2.10 /

rūpāt prāyāt / Jaim_1,2.11 /

dūrabhūyastvāt / Jaim_1,2.12 /

aparādhāt kartuś ca putradarśanam / Jaim_1,2.13 /

ākālikepsā / Jaim_1,2.14 /

vidyāpraśaṃsā / Jaim_1,2.15 /

sarvatvam ādhikārikam / Jaim_1,2.16 /

phalasya karmaniṣpattes teṣāṃ lokavatparimāṇataḥ phalaviśeṣaḥ syāt / Jaim_1,2.17 /

antyayor yathoktam / Jaim_1,2.18 /

vidhir vā syād apūrvatvād vādamātrama hy anarthakam / Jaim_1,2.19 /

lokavad iti cet / Jaim_1,2.20 /

na pūrvatvāt / Jaim_1,2.21 /

uktaṃ tu vākyaśeṣatvam / Jaim_1,2.22 /

vidhiś cānarthakaḥ kvacit tasmāt stutiḥ pratīyeta tatsāmānyād itareṣu tathātvam / Jaim_1,2.23 /

prakaraṇe sambhavannapakarṣo na kalpyeta vidhyānarthakyaṃ hi taṃ prati / Jaim_1,2.24 /

vidhau ca vākyabhedaḥ syāt / Jaim_1,2.25 /

hetur vā syād arthavatvopapattibhyām / Jaim_1,2.26 /

sthitis tu śabdapūrvatvādacodanāca tasya / Jaim_1,2.27 /

vyarthe stutir anyāyyeti cet / Jaim_1,2.28 /

arthas tu vidhiśeṣatvād yathā loke / Jaim_1,2.29 /

yadi ca hetur avatiṣṭheta nirdeśāt sāmānyād iti ced avasthā vidhīnāṃ syāt / Jaim_1,2.30 /

tadarthaśāstrāt / Jaim_1,2.31 /

vākyaniyamāt / Jaim_1,2.32 /

buddhiśāstrāt / Jaim_1,2.33 /

avidyamānavacanāt / Jaim_1,2.34 /

acetane 'rthabandhanāt / Jaim_1,2.35 /

arthavipratiṣedhāt / Jaim_1,2.36 /

svādhyāyavadvacanāt / Jaim_1,2.37 /

avijñeyāt / Jaim_1,2.38 /

anityasaṃyogān mantrārthānarthakyam / Jaim_1,2.39 /

aviśiṣṭas tu vākyārthaḥ / Jaim_1,2.40 /

guṇārthena punaḥ śrutiḥ / Jaim_1,2.41 /

parisaṃkhyā / Jaim_1,2.42 /

arthavādo vā / Jaim_1,2.43 /

aviruddhaṃ param / Jaim_1,2.44 /

saṃpraiṣe karmagarhānupālambhaḥ saṃskārattvāt / Jaim_1,2.45 /

abhidhāne 'rthavādaḥ / Jaim_1,2.46 /

guṇād apratiṣedhaḥ syāt / Jaim_1,2.47 /

vidyāvacanam asaṃyogāt / Jaim_1,2.48 /

sataḥ paramavijñānam / Jaim_1,2.49 /

uktaś cānityasaṃyogaḥ / Jaim_1,2.50 /

liṅgopadeśaś ca tadarthavat / Jaim_1,2.51 /

ūhaḥ / Jaim_1,2.52 /

vidhiśabdāś ca / Jaim_1,2.53 /

_______________


dharmasya śabdamūlatvād aśabdam anapekṣaṃ syāt / Jaim_1,3.1 /

api vā kartṛsāmānyāt pramāṇam anumānaṃ syāt / Jaim_1,3.2 /

virodhe tv anapekṣyaṃ syād asati hy anumānam / Jaim_1,3.3 /

hetudarśanāc ca / Jaim_1,3.4 /

śiṣṭākope 'viruddham iti cet / Jaim_1,3.5 /

na śāstraparimāṇatvāt / Jaim_1,3.6 /

api vā kāraṇagrahaṇe prayuktāni pratīyeran / Jaim_1,3.7 /

teṣv adarśanād virodhasya samā vipratipattiḥ syāt / Jaim_1,3.8 /

śāstrasthā vā tannimittatvāt / Jaim_1,3.9 /

coditaṃ tu pratīyetāvirodhāt pramāṇena / Jaim_1,3.10 /

prayogaśāstram iti cet / Jaim_1,3.11 /

nāsanniyamāt / Jaim_1,3.12 /

avākyaśeṣāc ca / Jaim_1,3.13 /

sarvatra ca prayogāt sannidhānaśāstrāc ca / Jaim_1,3.14 /

anumānavyavasthānāt tatsaṃyuktaṃ pramāṇaṃ syāt / Jaim_1,3.15 /

api vā sarva dharmaḥ syāt tannyāyatvād vidhānasya / Jaim_1,3.16 /

darśanād viniyogaḥ syāt / Jaim_1,3.17 /

liṅgābhāvāc ca nityasya / Jaim_1,3.18 /

ākhyā hi deśasaṃyogāt / Jaim_1,3.19 /

na syād deśāntareṣv iti cet / Jaim_1,3.20 /

syādyogākhyā hi māthuravat / Jaim_1,3.21 /

karmadharmo vā pravaṇavat / Jaim_1,3.22 /

tulyaṃ tu kartṛdharmeṇa / Jaim_1,3.23 /

prayogotpatyaśāstratvāc chabdeṣu na vyavasthā syāt / Jaim_1,3.24 /

śabde prayatnaniṣpatter aparādhasya bhāgitvam / Jaim_1,3.25 /

anyāyaś cānekaśabdattvam / Jaim_1,3.26 /

tatra tattvam abhiyogaviśeṣāt syāt / Jaim_1,3.27 /

tadaśaktiś cānurūpatvāt / Jaim_1,3.28 /

eka deśatvāc ca vibhāktivyatyaye syāt / Jaim_1,3.29 /

prayogacodanābhāvād arthaikatvam avibhāgāt / Jaim_1,3.30 /

adravyaśabdatvāt / Jaim_1,3.31 /

anyadarśanāc ca / Jaim_1,3.32 /

ākṛtis tu kriyārthatvāt / Jaim_1,3.33 /

na kriyā syād iti cedarthāntare vidhānaṃ na dravyam iti cet / Jaim_1,3.34 /

tadarthatvāt prayogasyāvibhāgaḥ / Jaim_1,3.35 /

_______________

uktaṃ samāmnāyaidam arthyaṃ tasmāt sarvaṃ tadarthaṃ syāt / Jaim_1,4.1 /

api vā nāmadheyaṃ syād yadutpattāvapūrvam avidhāyakatvāt / Jaim_1,4.2 /

yasmin guṇopadeśaḥ pradhānato 'bhisambandhaḥ / Jaim_1,4.3 /

tatprakhyañ cānyaśāstram / Jaim_1,4.4 /

tadvyapadeśaṃ ca / Jaim_1,4.5 /

nāmadheye guṇaśruteḥ syād vidhānam iti cet / Jaim_1,4.6 /

tulyatvāt kriyayor na / Jaim_1,4.7 /

aikaśabdye parārthavat / Jaim_1,4.8 /

tadguṇās tu vidhāyer annavibhāgād vidhānārthe na ced anyena śiṣṭāḥ / Jaim_1,4.9 /

barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ / Jaim_1,4.10 /

prokṣaṇīṣv arthasaṃyogāt / Jaim_1,4.11 /

tathānirmanthye / Jaim_1,4.12 /

vaiśvadeve vikalpa iti cet / Jaim_1,4.13 /

na vā prakaraṇāt pratyakṣavidhānāc ca na hi prakaraṇaṃ dravyasya / Jaim_1,4.14 /

mithaś cānarthasambandhaḥ / Jaim_1,4.15 /

parārthatvād guṇānām / Jaim_1,4.16 /

pūrvavanto 'vidhānārthās tatsāmarthyaṃ samāmnāye / Jaim_1,4.17 /

guṇasya tu vidhānārthe tadguṇāḥ prayoge syur anarthakā na hi taṃ pratyarthavattāsti / Jaim_1,4.18 /

taccheṣo nopapadyate / Jaim_1,4.19 /

avibhāgād vidhānārthe stutyarthenopapadyeran / Jaim_1,4.20 /

kāraṇaṃ syād iti cet / Jaim_1,4.21 /

ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate / Jaim_1,4.22 /

tatsiddhiḥ / Jaim_1,4.23 /

jātiḥ / Jaim_1,4.24 /

sārūpyāt / Jaim_1,4.25 /

praśaṃsā / Jaim_1,4.26 /

bhūmā / Jaim_1,4.27 /

liṅgasamavāyāt / Jaim_1,4.28 /

sandigdheṣu vākyaśeṣāt / Jaim_1,4.29 /

arthād vā kalpanaikadeśatvāt / Jaim_1,4.30 /

________________________________________________


bhāvārthāḥ karmaśabdās tebhyaḥ kriyā pratīyetaiṣa hy artho vidhīyate / Jaim_2,1.1 /

sarveṣāṃ bhāvo 'rtha iti cet / Jaim_2,1.2 /

yeṣām utpattau sve prayoge rūpopalabdhis tāni nāmāni tasmāt tebhyaḥ parākāṅkṣā bhūtatvāt sve prayogai / Jaim_2,1.3 /

yeṣāṃ tūtpattāv arthe sve prayogo na vidyate tāny ākhyātāni tasmāt tebhyaḥ pratīyetāśritatvāt prayogasya / Jaim_2,1.4 /

codanā punar ārambhaḥ / Jaim_2,1.5 /

tāni dvaidhaṃ guṇapradhānabhūtāni / Jaim_2,1.6 /

yair dravyaṃ na cikīrṣyate tāni pradhānabhūtāni dravyasya guṇabhūtatvāt / Jaim_2,1.7 /

yais tu dravyaṃ cikīrṣyate guṇas tatra pratīyeta tasya dravyapradhānatvāt / Jaim_2,1.8 /

dharmamātre tu karma syād anirvṛtteḥ prayājavat / Jaim_2,1.9 /

tulyaśrutitvād vetaraiḥ sadharmaḥ syāt / Jaim_2,1.10 /

dravyopadeśa iti cet / Jaim_2,1.11 /

na tadarthatvāl lokavat tasya ca śeṣabhūtatvāt / Jaim_2,1.12 /

stutaśastrayos tu saṃskāro yājyāvad devatābhidhānatvāt / Jaim_2,1.13 /

arthena tv apakṛṣyeta devatānām acodanārthasya guṇabhūtatvāt / Jaim_2,1.14 /

vaśāvad vā guṇārthaṃ syāt / Jaim_2,1.15 /

na śrutisamavāyitvāt / Jaim_2,1.16 /

vyapadeśabhedāc ca / Jaim_2,1.17 /

guṇaś cānarthakaḥ syāt / Jaim_2,1.18 /

tathā yājyāpurorucoḥ / Jaim_2,1.19 /

vaśāyām arthasamavāyāt / Jaim_2,1.20 /

yac ceti vārthavattvāt syāt / Jaim_2,1.21 /

na tvāmnāteṣu / Jaim_2,1.22 /

dṛśyate / Jaim_2,1.23 /

api vā śrutisaṃyogāt prakaraṇe stautiśaṃsatī kriyotpāttiṃ vidadhyātām / Jaim_2,1.24 /

śabdapṛthaktvāc ca / Jaim_2,1.25 /

anarthakaṃ ca tadvacanam / Jaim_2,1.26 /

anyaś cārthaḥ pratīyate / Jaim_2,1.27 /

abhidhānaṃ ca karmavat / Jaim_2,1.28 /

phalanirvṛttiś ca / Jaim_2,1.29 /

vidhimantrayor aikārthyam aikaśabdyāt / Jaim_2,1.30 /

api vā prayogasāmarthyān mantro 'bhidhānavācī syāt / Jaim_2,1.31 /

taccodakeṣu mantrākhyā / Jaim_2,1.32 /

śeṣe brāhmaṇaśabdaḥ / Jaim_2,1.33 /

anāmnāteṣv amantratvamāmnāteṣu hi vibhāgaḥ / Jaim_2,1.34 /

teṣām ṛgyatrārthavaśena pādavyavasthā / Jaim_2,1.35 /

gītiṣu sa mākhyā / Jaim_2,1.36 /

śeṣe yajuḥ śabdāḥ / Jaim_2,1.37 /

nigado vā caturthaṃ syād dharmaviśeṣāt / Jaim_2,1.38 /

vyapadeśāc ca / Jaim_2,1.39 /

yajūṃṣi vā tadrūpatvāt / Jaim_2,1.40 /

vacanād dharmaviśeṣaḥ / Jaim_2,1.41 /

arthāc ca / Jaim_2,1.42 /

guṇārtho vyapadeśaḥ / Jaim_2,1.43 /

sarveṣām iti cet / Jaim_2,1.44 /

na, ṛgvyapadeśāt / Jaim_2,1.45 /

arthaikatvād ekaṃ vākyaṃ sākāṅkṣaṃ ced vibhāge syāt / Jaim_2,1.46 /

sameṣu vākyabhedaḥ syāt / Jaim_2,1.47 /

anuṣaṅgo vākyasamāptiḥ sarveṣu tulyayogitvāt / Jaim_2,1.48 /

vyavāyān nānuṣajyeta / Jaim_2,1.49 /

_______________


śabdāntare karmabhedaḥ kṛtānubandhatvāt / Jaim_2,2.1 /

ekasyaivaṃ punaḥ śrutir aviśeṣād anarthakaṃ hi syāt / Jaim_2,2.2 /

prakaraṇaṃ tu paurṇamāsyāṃ rūpāvacanāt / Jaim_2,2.3 /

viśeṣadarśanāc ca sarveṣāṃ sameṣu hy apravṛttiḥ syāt / Jaim_2,2.4 /

guṇas tu śrutisaṃyogāt / Jaim_2,2.5 /

codanā vā guṇānāṃ yugapacchāstrāc codite hi tadarthatvāt tasyatasyopadiśyeta / Jaim_2,2.6 /

vyapadeśaś ca tadvat / Jaim_2,2.7 /

liṅgadarśanāc ca / Jaim_2,2.8 /

paurṇamāsīvad upāṃśuyājaḥ syāt / Jaim_2,2.9 /

codanā vāprakṛtatvāt / Jaim_2,2.10 /

guṇopabandhāt / Jaim_2,2.11 /

prāye vacanāc ca / Jaim_2,2.12 /

āghārāgnihotram arūpatvāt / Jaim_2,2.13 /

saṃjñopabandhāt / Jaim_2,2.14 /

aprakṛtatvāc ca / Jaim_2,2.15 /

codanā vā śabdārthasya prayogabhūtatvāt tatsannidher guṇārthena punaḥ śrutiḥ / Jaim_2,2.16 /

dravyasaṃyogāc codanā paśusomayoḥ prakaraṇe hy anarthako dravyasaṃyogo na hi tasya guṇārthena / Jaim_2,2.17 /

acodakāś ca saṃskārāḥ / Jaim_2,2.18 /

tadbhedāt karmaṇo 'bhyāso dravyapṛthaktvād anarthakaṃ hi syād bhedo dravyaguṇībhāvāt / Jaim_2,2.19 /

saṃskāras tu na bhidyeta parārthatvād dravyasya guṇabhūtatvāt / Jaim_2,2.20 /

pṛthakttvaniveśāt saṃkhyayā karmabhedaḥ syāt / Jaim_2,2.21 /

saṃjñā cotpattisaṃyogāt / Jaim_2,2.22 /

guṇāś cāpūrvasaṃyoge vākyoḥ samattvāt / Jaim_2,2.23 /

aguṇe tu karmaśabde guṇas tatra pratīyeta / Jaim_2,2.24 /

phalaśrutes tu karma syāt phalasya karmayogitvāt / Jaim_2,2.25 /

atulyatvāt tu vākyayor guṇe tasya pratīyeta / Jaim_2,2.26 /

sameṣu karmayuktaṃ syāt / Jaim_2,2.27 /

saubhare puruṣaśruter nidhanaṃ kāmasaṃyogaḥ / Jaim_2,2.28 /

sarvasya voktakāmatvāt tasmin kāmaśrutiḥ syān nidhanārthā punaḥ śrutiḥ / Jaim_2,2.29 /

_______________



guṇas tu kratusaṃyogāt karmāntaraṃ prayojayet saṃyogasyāśeṣabhūtvāt / Jaim_2,3.1 /

ekasya tu liṅgabhedāt prayojanārtham ucyetaikatvaṃ guṇavākyatvāt / Jaim_2,3.2 /

aveṣṭau yajñasaṃyogātkratupradhānamucyate / Jaim_2,3.3 /

ādhāne sarvaśeṣatvāt / Jaim_2,3.4 /

ayaneṣu codanāntaraṃ saṃjñopabandhāt / Jaim_2,3.5 /

aguṇāc ca karmacodanā / Jaim_2,3.6 /

samāptaṃ ca phale vākyam / Jaim_2,3.7 /

vikāro vā prakaraṇāt / Jaim_2,3.8 /

liṅgadarśanāc ca / Jaim_2,3.9 /

guṇāt saṃjñopabandhaḥ / Jaim_2,3.10 /

samāptir aviśiṣṭā / Jaim_2,3.11 /

saṃskāraś cāprakaraṇe 'karmaśabdatvāt / Jaim_2,3.12 /

yāvad uktaṃ vā karmaṇaḥ śrutimūlatvāt / Jaim_2,3.13 /

yajatis tu dravyaphalabhoktṛsaṃyogād eteṣāṃ karmasambandhāt / Jaim_2,3.14 /

liṅgadarśanāc ca / Jaim_2,3.15 /

viṣaye prāyadarśanāt / Jaim_2,3.16 /

arthavādopapatteś ca / Jaim_2,3.17 /

saṃyuktas tv arthaśabdena tadarthaḥ śrutisaṃyogāt / Jaim_2,3.18 /

pātnīvate tu pūrvatvād avacchedaḥ / Jaim_2,3.19 /

adravyatvāt kavele karmaśeṣaḥ syāt / Jaim_2,3.20 /

agnis tu liṅgadarśanāt kratuśabdaḥ pratīyeta / Jaim_2,3.21 /

dravyaṃ vā syāc codanāyās tadarthatvāt / Jaim_2,3.22 /

tatsaṃyogāt kratus tadākhyaḥ syāt tena dharmavidhānāni / Jaim_2,3.23 /

prakaraṇāntare prayojanānyatvam / Jaim_2,3.24 /

phalaṃ cākarmasaṃnidhau / Jaim_2,3.25 /

saṃnidhau tv avibhāgāt phalārthena punaḥ śrutiḥ / Jaim_2,3.26 /

āgneyasūktahetutvād abhyāsena pratīyeta / Jaim_2,3.27 /

avibhāgāt tu karmaṇāṃ dvirukter na vidhīyate / Jaim_2,3.28 /

anyārthā vā punaḥ śrutiḥ / Jaim_2,3.29 /

_______________


yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt / Jaim_2,4.1 /

kartur vā śrutisaṃyogāt / Jaim_2,4.2 /

liṅgadarśanāc ca karmadharme hi prakrameṇa niyamyeta tatrānarthakam anyat syāt / Jaim_2,4.3 /

vyapavargaṃ ca darśayati kālaś cet karmabhedaḥ syāt / Jaim_2,4.4 /

anityatvāt tu naivaṃ syāt / Jaim_2,4.5 /

virodhaś cāpi pūrvavat / Jaim_2,4.6 /

kartus tu dharmaniyamāt kālaśāstraṃ nimittaṃ syāt / Jaim_2,4.7 /

nāmarūpadharmaviśeṣapunaruktinindāśāktisamāptivacanaprāyaścittānyārthadarśanāc chākhāntareṣu karmabhedaḥ syāt / Jaim_2,4.8 /

ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt / Jaim_2,4.9 /

na nāmnā syād acodanābhidhānatvāt / Jaim_2,4.10 /

sarveṣāṃ caikakarmyaṃ syāt / Jaim_2,4.11 /

kṛtakaṃ cābhidhānam / Jaim_2,4.12 /

ekatve 'pi param / Jaim_2,4.13 /

vidyāyāṃ dharmaśāstram / Jaim_2,4.14 /

agneyavatpunarvacanam / Jaim_2,4.15 /

advirvacanaṃ vā śrutisaṃyogāviśeṣāt / Jaim_2,4.16 /

arthāsannidheś ca / Jaim_2,4.17 /

na caikaṃ pratiśiṣyate / Jaim_2,4.18 /

samāptivac ca saṃprekṣā / Jaim_2,4.19 /

ekatve 'pi parāṇi nindāśaktisamāptivacanāni / Jaim_2,4.20 /

prāyaścittaṃ nimittena / Jaim_2,4.21 /

prakramād vā niyogena / Jaim_2,4.22 /

samāptiḥ pūrvavattvādyathājñāte pratīyeta / Jaim_2,4.23 /

liṅgamaviśiṣṭaṃ sarvaśeṣatvān na hi tatra karmacodanā tasmāt dvādaśāhasyāhāravyapadeśaḥ syāt / Jaim_2,4.24 /

dravye cācoditatvād vidhīnām avyavasthā syān nirdeśād vyatiṣṭheta tasmān nityānuvādaḥ syāt / Jaim_2,4.25 /

vihitapratiṣedhāt pakṣe 'tirekaḥ syāt / Jaim_2,4.26 /

sārasvate vipratiṣedhādyadeti syāt / Jaim_2,4.27 /

upahavye 'pratiprasavaḥ / Jaim_2,4.28 /

guṇārthā vā punaḥ śrutiḥ / Jaim_2,4.29 /

pratyayaṃ cāpi darśayati / Jaim_2,4.30 /

api vā kramasaṃyogād vidhipṛthaktvam ekasyāṃ vyavatiṣṭheta / Jaim_2,4.31 /

virodhinā tv asaṃyogād aikakarmye tatsaṃyogād vidhīnāṃ sarvakarmapratyayaḥ syāt / Jaim_2,4.32 /

________________________________________________


athātaḥ śeṣalakṣaṇam / Jaim_3,1.1 /

śeṣaḥ parārthatvāt / Jaim_3,1.2 /

dravyaguṇasaṃskāreṣu bādariḥ / Jaim_3,1.3 /

karmāṇyapi jaiminiḥ phalārthatvāt / Jaim_3,1.4 /

phalaṃ ca puruṣārthatvāt / Jaim_3,1.5 /

puruṣaś ca karmārthatvāt / Jaim_3,1.6 /

teṣām arthena sabandhaḥ / Jaim_3,1.7 /

vihitas tu sarvadharmaḥ syāt saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca / Jaim_3,1.8 /

arthalopād akarme syāt / Jaim_3,1.9 /

phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvād viprayoge syāt / Jaim_3,1.10 /

dravyaṃ cotpattisaṃyogāt tad artham eva codyeta / Jaim_3,1.11 /

arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt / Jaim_3,1.12 /

ekatvayuktam ekasya śrutisaṃyogāt / Jaim_3,1.13 /

sarveṣāṃ vā lakṣaṇatvād aviśiṣṭaṃ hi lakṣaṇam / Jaim_3,1.14 /

coditetuparārthatvād yathāśruti pratīyetā / Jaim_3,1.15 /

saṃskārād vāguṇānām avyavasthā syāt / Jaim_3,1.16 /

vyavasthāvārthasya śrutisaṃyogāt tasya śabda pramāṇatvāt / Jaim_3,1.17 /

ānarthakyāttadaṅgeṣu / Jaim_3,1.18 /

kartṛguṇe tu karmāsamavāyād vākyabhedaḥ syāt / Jaim_3,1.19 /

sākāṅkṣaṃ tv ekavākyaṃ syād asamāptaṃ hi pūrveṇa / Jaim_3,1.20 /

sandigdhe tubyavāyād vākyabhedaḥ syāt / Jaim_3,1.21 /

guṇānāṃ ca parārthattvād asambandhaḥ samatvāt syāt / Jaim_3,1.22 /

mithaś cānarthasamvandhāt / Jaim_3,1.23 /

ānantaryam acodanā / Jaim_3,1.24 /

bākyānāṃ ca samāptatvāt / Jaim_3,1.25 /

śeṣas tu guṇasaṃyuktaḥ sādhāraṇaḥ pratīyeta mithas teṣām asambandhāt / Jaim_3,1.26 /

vyavasthā vārthasaṃyogāl liṅgasyārthena sambandhāllakṣaṇārthā guṇaśrutiḥ / Jaim_3,1.27 /

_______________


arthābhidhānasāmarthyān mantreṣu śeṣabhāvaḥ syāt tasmād utpattisambandho 'rthena nityasaṃyogāt / Jaim_3,2.1 /

saṃskārakatvād acoditena syāt / Jaim_3,2.2 /

vacanāt tv ayathārtham aindrī syāt / Jaim_3,2.3 /

guṇād vāpy abhidhānaṃ syāt sambandhasyāśāstrahetutvāt / Jaim_3,2.4 /

tathāhavānam apīti cet / Jaim_3,2.5 /

nakālavidhiś coditatvāt / Jaim_3,2.6 /

guṇābhāvāt / Jaim_3,2.7 /

liṅgāc ca / Jaim_3,2.8 /

vidhikopaś copadeśe syāt / Jaim_3,2.9 /

tathotthānavisarjane / Jaim_3,2.10 /

sūktavāke ca kālavidhiḥ parārthatvāt / Jaim_3,2.11 /

upadeśo vā yājyāśabdo hi nākasmāt / Jaim_3,2.12 /

sadevatārthas tatsaṃyogāt / Jaim_3,2.13 /

pratipattir iti cet sviṣṭakṛdvadubhayasaṃskāraḥ syāt / Jaim_3,2.14 /

kṛtsnopadeśād ubhayatra sarvavacanam / Jaim_3,2.15 /

yathārthaṃ vā śeṣabhūtasaṃskārāt / Jaim_3,2.16 /

vacanād iti cet / Jaim_3,2.17 /

prakaraṇāvibhāgād ubhe prati kṛtsnaśabdaḥ / Jaim_3,2.18 /

liṅgakramasamākhyānāt kāmyayuktaṃ samāmanānam / Jaim_3,2.19 /

adhikāre ca mantravidhir atadākhyeṣu śiṣṭatvāt / Jaim_3,2.20 /

tadākhyo vā prakaraṇopapattibhyām / Jaim_3,2.21 /

anarthakaś copadeśaḥ syād asambandhāt phalavatā na hy upasthānaṃ phalavat / Jaim_3,2.22 /

sarveṣāṃ copadiṣṭatvāt / Jaim_3,2.23 /

liṅgasamākhyānābhyāṃ bhakṣārthatānuvākasya / Jaim_3,2.24 /

tasya rūpopadeśābhyām apakarṣo 'rthasya coditatvāt / Jaim_3,2.25 /

guṇābhidhānān mandrādir ekamantraḥ syāt tayor ekārthasaṃyogāt / Jaim_3,2.26 /

liṅgaviśeṣanirdeśāt samānavidhāneṣv anaindrāṇām amantratvam / Jaim_3,2.27 /

yathādevataṃ vā tatprakṛtitvaṃ hi darśayati / Jaim_3,2.28 /

punarabhyunnīteṣu sarveṣām upalakṣaṇaṃ dviśeṣatvāt / Jaim_3,2.29 /

anayād vā pūrvasyānupalakṣaṇam / Jaim_3,2.30 /

grahaṇād vāpanayaḥ syāt / Jaim_3,2.31 /

pātnīvate tu pūrvavat / Jaim_3,2.32 /

grahaṇād vāpanītaṃ syāt / Jaim_3,2.33 /

tvaṣṭāraṃ tūpalakṣayet pānāt / Jaim_3,2.34 /

atulyatvāt tu naivaṃ syāt / Jaim_3,2.35 /

triṃśac ca parārthatvāt / Jaim_3,2.36 /

vaṣaṭkāraś ca kartṛvat / Jaim_3,2.37 /

chandaḥ pratiṣedhas tu sarvagāmitvāt / Jaim_3,2.38 /

aindrāgne tu liṅgabhābāt syāt / Jaim_3,2.39 /

ekasmin vā devatāntarād vibhāgavat / Jaim_3,2.40 /

chandaś ca devatāvat / Jaim_3,2.41 /

sarveṣu vābhāvād ekacchandasaḥ / Jaim_3,2.42 /

sarveṣāṃ vaikamantryam aitiśāyanasya bhaktipānatvāt savanādhikāro hi / Jaim_3,2.43 /

_______________


śruter jātādhikāraḥ syāt / Jaim_3,3.1 /

vedo vā prāyadarśanāt / Jaim_3,3.2 /

liṅgāc ca / Jaim_3,3.3 /

dharmopadeśāc ca na hi dravyeṇa sambandhaḥ / Jaim_3,3.4 /

trayīvidyākhyā ca tadvid dhi / Jaim_3,3.5 /

vyaktikrame yathāśrutīti cet / Jaim_3,3.6 /

na sarvasmin niveśāt / Jaim_3,3.7 /

vedasaṃyogān na prakaraṇena bādhyate / Jaim_3,3.8 /

guṇamukhyavyatikrame tadarthatvān mukhyena vedasaṃyogaḥ / Jaim_3,3.9 /

bhūyastvenobhayaśruti / Jaim_3,3.10 /

asaṃyuktaṃ prakaraṇād iti kartavyatārthitvāt / Jaim_3,3.11 /

kramaś ca deśasāmānyāt / Jaim_3,3.12 /

ākhyā caivama tadarthatvāt / Jaim_3,3.13 /

śruti-liṅga-vākya-prakaraṇa-sthāna-samākhyānāṃ samavāye pāradaurbalyam arthaviprakarṣāt / Jaim_3,3.14 /

ahīno vā prakaraṇād gauṇaḥ / Jaim_3,3.15 /

asaṃyogāt tu mukhyasya tasmād apakṛṣyeta / Jaim_3,3.16 /

dvitvabahutvayuktaṃ vā codanāt tasya / Jaim_3,3.17 /

pakṣeṇārthakṛtasyeti cet / Jaim_3,3.18 /

nakṛter ekasaṃyogāt / Jaim_3,3.19 /

jāghanī caikadeśatvāt / Jaim_3,3.20 /

codanā vāpūrvatvāt / Jaim_3,3.21 /

ekadeśa iti cet / Jaim_3,3.22 /

na prakṛter aśāstraniṣpatteḥ / Jaim_3,3.23 /

santardanaṃ prakṛtau krayaṇavadanarthalopāt syāt / Jaim_3,3.24 /

utkarṣo vā grahaṇād viśeṣasya / Jaim_3,3.25 /

kartṛto vā viśeṣasya tannimittatvāt / Jaim_3,3.26 /

kratuto vārthavādān upapatteḥ syāt / Jaim_3,3.27 /

saṃsthāś ca kartṛvad dhāraṇārthāviśeṣāt / Jaim_3,3.28 /

ukthyādiṣu vārthasya vidyamānatvāt / Jaim_3,3.29 /

aviśeṣāt stutir vyartheti cet / Jaim_3,3.30 /

syād anityatvāt / Jaim_3,3.31 /

saṅkhyāyuktaṃ kratoḥ prakaraṇāt syāt / Jaim_3,3.32 /

naimittikaṃ vā kartṛsaṃyogāl liṅgasya tannimittatvāt / Jaim_3,3.33 /

pauṣṇaṃ paiṣaṇaṃ vikṛtau pratīyetācodanāt prakṛtau / Jaim_3,3.34 /

tatsarvārtham aviśeṣāt / Jaim_3,3.35 /

carauvārthoktaṃ puroḍāśe 'rthavipratiṣedhāt paśau na syāt / Jaim_3,3.36 /

carāv apīti cet / Jaim_3,3.37 /

na paktināmatvāt / Jaim_3,3.38 /

ekasminn ekasaṃyogāt / Jaim_3,3.39 /

dharmāvipratiṣedhāc ca / Jaim_3,3.40 /

api vā sadvitīye syād devatānimittatvāta / Jaim_3,3.41 /

liṅgadarśanāc ca / Jaim_3,3.42 /

vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ bhavati / Jaim_3,3.43 /

ekasmin vārthadharmatvād aindrāgnav adubhayor na syād acoditatvāt / Jaim_3,3.44 /

hetumātram adantatvam / Jaim_3,3.45 /

vacanaṃ param / Jaim_3,3.46 /

_______________


nivītām iti manuṣyadharmaḥ śabdasya tatpradhānatvāt / Jaim_3,4.1 /

apadeśo vārthasya vidyamānatattvāt / Jaim_3,4.2 /

vidhistavarpūrvatvāt syāt / Jaim_3,4.3 /

sa prāyāt karmadharmaḥ syāt / Jaim_3,4.4 /

vākyaśeṣatvāt / Jaim_3,4.5 /

tatprakaraṇe yat tat saṃyuktam avipratiṣedhāt / Jaim_3,4.6 /

tatpradhāne vā tulyavat prasaṃkhyānād itarasya tadarthatvāt / Jaim_3,4.7 /

arthavādo vā prakaraṇāt / Jaim_3,4.8 /

vidhinā caikavākyatvāt / Jaim_3,4.9 /

digvibhāgaś ca tadvat sambandhasyārthahetutvāt / Jaim_3,4.10 /

paruṣi ditapūrṇaghṛtavidagdhaṃ ca tadvat / Jaim_3,4.11 /

akarma kratusaṃyuktaṃ saṃyogān nityānuvādaḥ syāt / Jaim_3,4.12 /

vidhir vā saṃyogāntarāt / Jaim_3,4.13 /

ahīnavat puruṣas tadarthatvāt / Jaim_3,4.14 /

prakaraṇaviśeṣād vā tadyuktasya saṃskāro dravyavat / Jaim_3,4.15 /

vyapadeśād apakṛṣyeta / Jaim_3,4.16 /

śaṃyau ca sarvaparidānāt / Jaim_3,4.17 /

prāgaparodhān malavad vāsasaḥ / Jaim_3,4.18 /

annapratiṣedhāc ca / Jaim_3,4.19 /

aprakaraṇe tu tadvarmas tato viśeṣāt / Jaim_3,4.20 /

adravyatvāt tu śeṣaḥ syāt / Jaim_3,4.21 /

vedasaṃyogāt / Jaim_3,4.22 /

dravyasaṃyogāc ca / Jaim_3,4.23 /

syād vāsya saṃyogavat phalena sambandhas tasmāt karmaitiśāyanaḥ / Jaim_3,4.24 /

śeṣāḥ prakaraṇe 'viśeṣāt sarvakarmaṇām / Jaim_3,4.25 /

homās tu vyavatiṣṭher annāhavanīyasaṃyogāt / Jaim_3,4.26 /

śeṣaś ca samākhyānāt / Jaim_3,4.27 /

doṣāt tv iṣṭir laukike syāc chāstrād dhi vaidika na doṣaḥ syāt / Jaim_3,4.28 /

arthavādo vānupapātat tasmād yajñe pratīyeta / Jaim_3,4.29 /

acodita ca karmabhedāt / Jaim_3,4.30 /

liṅgād ārtvije syāt / Jaim_3,4.31 /

pānavyāpac ca tadvat / Jaim_3,4.32 /

doṣāt tu vaidike syād arthād dhi laukike na doṣaḥ syāt / Jaim_3,4.33 /

tatsarvatrāviśeṣāt / Jaim_3,4.34 /

svāmino vā tadarthatvāt / Jaim_3,4.35 /

liṅgadarśanāc ca / Jaim_3,4.36 /

sarvapradānaṃ haviṣas tadarthatvāt / Jaim_3,4.37 /

niravadānāt tu śeṣaḥ syāt / Jaim_3,4.38 /

upāyo vā tadarthatvāt / Jaim_3,4.39 /

kṛtatvāt tu karmaṇaḥ sakṛt syād dravyasya guṇabhūtatvāt / Jaim_3,4.40 /

śeṣadarśanāc ca / Jaim_3,4.41 /

aprayojakatvād ekasmāt kriyerañ cheṣasya guṇabhūtatvāt / Jaim_3,4.42 /

saṃskṛtatvāc ca / Jaim_3,4.43 /

sarvebhyo vā kāraṇāviśeṣāt saṃskārasya tadarthatvāt / Jaim_3,4.44 /

liṅgadarśanāc ca / Jaim_3,4.45 /

ekasmāc ced yathākāmyam aviśeṣāt / Jaim_3,4.46 /

mukhyād vā pūrvakālatvāt / Jaim_3,4.47 /

bhakṣāśravaṇād dānaśabdaḥ parikraye / Jaim_3,4.48 /

tatsaṃstavāc ca / Jaim_3,4.49 /

bhakṣārtho vā dravye samatvāt / Jaim_3,4.50 /

vyādeśād dānasaṃstutiḥ / Jaim_3,4.51 /

_______________


ājyāc ca sarvasaṃyogāt / Jaim_3,5.1 /

kāraṇāc ca / Jaim_3,5.2 /

ekasmint samavattaśabdāt / Jaim_3,5.3 /

ājye ca darśanātsviṣṭakṛdarthavadasya / Jaim_3,5.4 /

aśeṣatvāt tu naivaṃ syāt sarvādānād aśeṣatā / Jaim_3,5.5 /

sādhāraṇyān na dhruvāyāṃ syāt / Jaim_3,5.6 /

avattatvāc ca juhvāṃ tasya ca homasaṃyogāt / Jaim_3,5.7 /

camasavad iti cet / Jaim_3,5.8 /

na codanāvirodhād dhaviḥ prakalpanātvāc ca / Jaim_3,5.9 /

utpannādhikārāt sati sarvavacanam / Jaim_3,5.10 /

jātiviśeṣāt param / Jaim_3,5.11 /

antyam arekārthe / Jaim_3,5.12 /

sākamprasthāyye sviṣṭakṛd iḍaṃ ca tadvat / Jaim_3,5.13 /

sautrāmaṇyāṃ ca graheṣu / Jaim_3,5.14 /

tadvac ca śeṣavacanam / Jaim_3,5.15 /

dravyaikatve karmabhedāt pratikarma kriyeran / Jaim_3,5.16 /

avibhāgāc ca śeṣasya sarvān pratyaviśiṣṭhatvāt / Jaim_3,5.17 /

aindravāyave tu vacanāt pratikarma bhakṣaḥ syāt / Jaim_3,5.18 /

some 'vacanād bhakṣo na vidyate / Jaim_3,5.19 /

syād vānyārthadarśanāt / Jaim_3,5.20 /

vacanāni tv apūrvatvāt tasmād yathopadeśaṃ syuḥ / Jaim_3,5.21 /

camaseṣu samākhyānāt saṃyogasya tannimittattvāt / Jaim_3,5.22 /

udgātṛcamasamekaḥ śrutisaṃyogāt / Jaim_3,5.23 /

sarve vā sarvasaṃyogāt / Jaim_3,5.24 /

stotrakāriṇāṃ vā tatsaṃyogād bahuśruteḥ / Jaim_3,5.25 /

sarve tu vedasaṃyogāt kāraṇād ekadeśe syāt / Jaim_3,5.26 /

grāvastuto bhakṣo na vidyate 'nāmnānāt / Jaim_3,5.27 /

hāriyojane vā sarvasaṃyogāt / Jaim_3,5.28 /

camasināṃ vā sannidhānāt / Jaim_3,5.29 /

sarveṣāṃ tu vidhitvāt tadarthā camasiśrutiḥ / Jaim_3,5.30 /

vaṣaṭkārāc ca bhakṣayet / Jaim_3,5.31 /

homābhiṣabābhyāṃ ca / Jaim_3,5.32 /

pratyakṣopadeśāc camasānām avyaktaḥ śeṣe / Jaim_3,5.33 /

syād vā kāraṇabhāvād anirdeśaś camasānāṃ kartus tadvacanatvāt / Jaim_3,5.34 /

camase cānyadarśanāt / Jaim_3,5.35 /

ekapātre kramād adhvaryuḥ pūrvo bhakṣayet / Jaim_3,5.36 /

hotā vā mantravarṇāt / Jaim_3,5.37 /

vacanāc ca / Jaim_3,5.38 /

kāraṇānupūrvyāc ca / Jaim_3,5.39 /

vacanād anujñātabhakṣaṇam / Jaim_3,5.40 /

tadupahūta upahvayasvety anenānujñāpayeliṅgāt / Jaim_3,5.41 /

tatrārthāt prativacanam / Jaim_3,5.42 /

tadekatrāṇāṃ samavāyāt / Jaim_3,5.43 /

yājyāpanayenāpanīto bhakṣaḥ pravaravat / Jaim_3,5.44 /

yaṣṭur vā kāraṇāgamāt / Jaim_3,5.45 /

pravṛttatvāt pravarasyānapāyaḥ / Jaim_3,5.46 /

phalacamaso naimittiko bhakṣavikāraḥ śrutisaṃyogāt / Jaim_3,5.47 /

ijyābikāro vā saṃskārasya tadarthatvāt / Jaim_3,5.48 /

homāt / Jaim_3,5.49 /

camasaiś ca tulyakālatvāt / Jaim_3,5.50 /

liṅgadarśanāc ca / Jaim_3,5.51 /

anuprasarpiṣu sāmānyāt / Jaim_3,5.52 /

brahmaṇā vā tulyaśabdatvāt / Jaim_3,5.53 /

_______________


tat sarvārtham aprakaraṇāt / Jaim_3,6.1 /

prakṛtau vādviruktatvāt / Jaim_3,6.2 /

tadvarjaṃ tu vacanaprāpte / Jaim_3,6.3 /

darśanād iti cet / Jaim_3,6.4 /

na codanaikārthyāt / Jaim_3,6.5 /

utpattir iti cet / Jaim_3,6.6 /

na tulyatvāt / Jaim_3,6.7 /

codanārthakārtsnyāt tu mukhyavipratiṣedhāt prakṛtyarthaḥ / Jaim_3,6.8 /

prakaraṇaviśeṣāt tu vikṛtau virodhi syāt / Jaim_3,6.9 /

naimittikaṃ tu prakṛtau tadvikāraḥ saṃyogaviśeṣāt / Jaim_3,6.10 /

iṣṭayarthamagnyādheyaṃ prakaraṇāt / Jaim_3,6.11 /

na vā tāsāṃ tadarthatvāt / Jaim_3,6.12 /

liṅgadarśanāc ca / Jaim_3,6.13 /

tatprakṛtyarthaṃ yathānye 'nārabhyavādāḥ / Jaim_3,6.14 /

sarvārtha vāgnyadhānasya svakālatvāt / Jaim_3,6.15 /

tāsām agniḥ prakṛtitaḥ prayājavat syāt / Jaim_3,6.16 /

na vā tāsāṃ tadarthatvāt / Jaim_3,6.17 /

tulyaḥ sarveṣāṃ paśuvidhiḥ prakaraṇāviśeṣāt / Jaim_3,6.18 /

sthānāc ca pūrvasya / Jaim_3,6.19 /

śvas tv ekeṣāṃ tatra prākśrutir guṇārthā / Jaim_3,6.20 /

tenotkṛṣṭasya kālavidhir iti cet / Jaim_3,6.21 /

naikadeśatvāt / Jaim_3,6.22 /

artheneti cet / Jaim_3,6.23 /

na śrutivipratiṣedhāt / Jaim_3,6.24 /

sthānāt tu pūrvasya saṃskārasya tadarthatvāt / Jaim_3,6.25 /

liṅgadarśanāc ca / Jaim_3,6.26 /

acodanā guṇārthena / Jaim_3,6.27 /

dohayoḥ kālabhedād asaṃyuktaṃ śṛtaṃ syāt / Jaim_3,6.28 /

prakaraṇavibhāgād vā tatsaṃyuktasya kālaśāstram / Jaim_3,6.29 /

tadvat savanāntare grahāmnānam / Jaim_3,6.30 /

raśanā ca liṅgadarśanāt / Jaim_3,6.31 /

ārāc chiṣṭam asaṃyuktam itaraiḥ sannidhānāt / Jaim_3,6.32 /

saṃyuktaṃ vā tadarthatvāc cheṣasya tannimittatvāt / Jaim_3,6.33 /

nirdeśād vyavatiṣṭheta / Jaim_3,6.34 /

agnyaṅgam aprakaraṇe tadvat / Jaim_3,6.35 /

naimittikam atulyatvād asamānavithānāṃ syāt / Jaim_3,6.36 /

pratinidhiś ca Jaim_3,6.37 /

tadvatprayojanaikatvāt / Jaim_3,6.38 /

aśāstralakṣaṇatvāc ca / Jaim_3,6.39 /

niyamārthā guṇaśrutiḥ / Jaim_3,6.40 /

saṃsthās tu samānavidhānāḥ prakaraṇāviśeṣāt / Jaim_3,6.41 /

vyapadeśaś ca tulyavat / Jaim_3,6.42 /

vikāsas tu kāmasaṃyoge nityasya samatvāt / Jaim_3,6.43 /

api vā dviruktatvāt prakṛter bhaviṣyantīti / Jaim_3,6.44 /

bacanāt tu samuccayaḥ / Jaim_3,6.45 /

pratiṣedhāc ca pūrvaliṅganām / Jaim_3,6.46 /

guṇaviśeṣād ekasya vyapadeśaḥ / Jaim_3,6.47 /

_______________


prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya / Jaim_3,7.1 /

sarveṣāṃ vā śeṣatvasyātatprayuktatvāt / Jaim_3,7.2 /

ārādapīti cet / Jaim_3,7.3 /

na tadvākyaṃ hi tadarthatvāt / Jaim_3,7.4 /

liṅgadarśanāc ca / Jaim_3,7.5 /

phalasaṃyogāt tu svāmiyuktaṃ pradhānasya / Jaim_3,7.6 /

cikīrṣayo ca saṃyogāt / Jaim_3,7.7 /

tathābhidhānena / Jaim_3,7.8 /

tadyukte tu phalaśrutis tasmāt sarvacikīrṣā syāt / Jaim_3,7.9 /

guṇābhidhānāt sarvārtham abhidhānam / Jaim_3,7.10 /

dīkṣādakṣiṇaṃ tu vacanāt pradhānasya / Jaim_3,7.11 /

nivṛttidarśanāc ca / Jaim_3,7.12 /

tathā yūpasya vedi / Jaim_3,7.13 /

deśamātraṃ vā śiṣṭenaikavākyatvāt / Jaim_3,7.14 /

sāmadhenīs tad anvāhur iti havir ddhānayor vacanāt sāmadhenīnām / Jaim_3,7.15 /

deśamātraṃ vā pratyakṣaṃ hy arthakarma somasya / Jaim_3,7.16 /

samākhyānaṃ ca tadvat / Jaim_3,7.17 /

śāstraphalaṃ prayoktari tallakṣaṇatvāt tasmāt svayaṃ prayoge syāt / Jaim_3,7.18 /

utsarge tu pradhānatvāc cheṣakārī pradhānasya tasmād anyaḥ svayaṃ vā syāt / Jaim_3,7.19 /

anyo vā syāt parikrayāmnānād vipratiṣedhāt pratyag ātmani / Jaim_3,7.20 /

tatrārthāt kartṛparimāṇaṃ syād aniyamo 'viśeṣāt / Jaim_3,7.21 /

api vā śruti bhedāt pratināmadheyaṃ syuḥ / Jaim_3,7.22 /

ekasya karmabhedād iti cet / Jaim_3,7.23 /

notpattau hi / Jaim_3,7.24 /

camasādhvaryavaś ca tair vyapadeśāt / Jaim_3,7.25 /

utpattau tu bahuśruteḥ / Jaim_3,7.26 /

daśatvaṃ liṅgadarśanāt / Jaim_3,7.27 /

śamitā ca śabdabhedāt / Jaim_3,7.28 /

prakaraṇād votpattyasaṃyogāt / Jaim_3,7.29 /

upagāś ca liṅgadarśanāt / Jaim_3,7.30 /

vikrayī tvanyaḥ karmaṇo 'coditvāt / Jaim_3,7.31 /

karmakāryāt sarveṣām ṛtviktvam aviśeṣāt / Jaim_3,7.32 /

na vā parisaṃkhyānāt / Jaim_3,7.33 /

pakṣeṇeti cet / Jaim_3,7.34 /

na sarveṣām adhikāraḥ / Jaim_3,7.35 /

niyamas tu dakṣiṇābhiḥ śrutisaṃyogāt / Jaim_3,7.36 /

uktvā ca yajamānatvaṃ teṣāṃ dīkṣābidhānāt / Jaim_3,7.37 /

svāmisaptadaśāḥ karmasāmānyāt / Jaim_3,7.38 /

te sarvārthāḥ prayuktatvād agnayaś ca svakālatvāt / Jaim_3,7.39 /

tatsayogāt karmaṇo vyavasthā syāt saṃyogāsyārthavatvāt / Jaim_3,7.40 /

tasyopadeśasamākhyānena nirdeśaḥ / Jaim_3,7.41 /

tadvac ca liṅgadarśam / Jaim_3,7.42 /

praiṣānuvacanaṃ maitrāvaruṇasyopadeśāt / Jaim_3,7.43 /

puro 'nuvākyādhikāro vā praiṣasannidhānāt / Jaim_3,7.44 /

prātar anuvāke ca hotṛdarśanāt / Jaim_3,7.45 /

camasāṃścamasādhvaryavaḥ sāmākhyānāt / Jaim_3,7.46 /

adhvaryurvā tannyāyatvāt / Jaim_3,7.47 /

camase cānyadarśanāt / Jaim_3,7.48 /

aśaktau te pratīyeran / Jaim_3,7.49 /

vedopadeśāt pūrvavadvedānyatve yathopadeśaṃ syuḥ / Jaim_3,7.50 /

tadguṇād vā svadharmaḥ syād adhikārasāmathyāt sahāṅgair avyaktaḥ śeṣe / Jaim_3,7.51 /

_______________


svāmikarmaparikrayaḥ karmaṇas tadarthatvāt / Jaim_3,8.1 /

vacanād itareṣāṃ syāt / Jaim_3,8.2 /

saṃskārās tu puruṣasāmarthye yathāvedaṃ karmavadvyavatiṣṭheran / Jaim_3,8.3 /

yājamānās tu tatpradhānatvāt karmavat / Jaim_3,8.4 /

vyapadeśāc ca / Jaim_3,8.5 /

guṇattve tasya nirdeśaḥ / Jaim_3,8.6 /

codanā prati bhāvāc ca / Jaim_3,8.7 /

atulyatvād asamānavidhānāḥ syuḥ / Jaim_3,8.8 /

tapaś ca phalasiddhitvāl lokavat / Jaim_3,8.9 /

vākyaśeṣaś ca tadvat / Jaim_3,8.10 /

vacanād itareṣāṃ syāt / Jaim_3,8.11 /

guṇatvāc ca vedena na vyavasthā syāt / Jaim_3,8.12 /

tathā kāmo 'rthasaṃyogāt / Jaim_3,8.13 /

vyapadeśād itareṣāṃ syāt / Jaim_3,8.14 /

mantrāś cākarmakaraṇās tadvat / Jaim_3,8.15 /

viprayoge ca darśanāt / Jaim_3,8.16 /

dvyāmnāteṣūbhau dvyāmnānasyārthavattvāt / Jaim_3,8.17 /

jñāte ca vācanaṃ na hy avidvān vihito 'sti / Jaim_3,8.18 /

yājamāne samākhyānāt karmāṇi yājamānaṃ syuḥ / Jaim_3,8.19 /

adhvaryur vā tadartho hi nyāyapūrve samākhyānam / Jaim_3,8.20 /

vipratiṣedhe karaṇaḥ samāvāyaviśeṣād itaram anyas teṣāṃ yato viśeṣaḥ syāt / Jaim_3,8.21 /

praiṣeṇu ca parādhikārāt / Jaim_3,8.22 /

adhvaryus tu darśanāt / Jaim_3,8.23 /

gauṇo vā karmasāmānyāt / Jaim_3,8.24 /

ṛtvik phalaṃ karaṇeṣv arthattvāt / Jaim_3,8.25 /

svāmino vā tadarthatvāt / Jaim_3,8.26 /

liṅgadarśanāc ca / Jaim_3,8.27 /
karmārtha phalaṃ teṣāṃ svāminaṃ pratyarthavattvāt / Jaim_3,8.28 /

vyapadeśāc ca / Jaim_3,8.29 /

dravyasaṃskāraḥ prakāraṇāviśeṣāt sarvakarmaṇām / Jaim_3,8.30 /

nirdeśāt tu vikṛtāv apūrvasyānadhikāraḥ / Jaim_3,8.31 /

virodhe ca śrutiviśeṣād avyaktaḥ śeṣe / Jaim_3,8.32 /

apanayas tv ekadeśasya vidyamānasaṃyogāt / Jaim_3,8.33 /

vikṛtau sarvārthaḥ śeṣaḥ prakṛtivat / Jaim_3,8.34 /

mukhyārtho vāṅgasyācoditatvāt / Jaim_3,8.35 /

sannidhānāviśeṣād asambhaved atadaṅgānām / Jaim_3,8.36 /

ādhāne 'pi tatheti cet / Jaim_3,8.37 /

nāprakaraṇatvād aṅgasyātannimittatvāt / Jaim_3,8.38 /

tatkāle vā liṅgadarśanāt / Jaim_3,8.39 /

sarveṣāṃ vāviśeṣāt / Jaim_3,8.40 /

nyāyokte liṅgadarśanam / Jaim_3,8.41 /

māṃsaṃ tu savanīyānāṃ codanāviśeṣāt / Jaim_3,8.42 /

bhaktir asannidhāvanyāyyeti cet / Jaim_3,8.43 /

syāt prakṛtiliṅgād vairājavat / Jaim_3,8.44 /


________________________________________________


athātaḥ kratvarthapuruṣārthayor jijñāsā / Jaim_4,1.1 /

yasmin prītiḥ puruṣasya tasya lipsārthalakṣaṇāvibhaktatvāt / Jaim_4,1.2 /

tadutsarge karmāṇi puruṣārthāya śāstrasyānatiśaṅkyatvān na ca dravyaṃ cikīrṣyate tenārthenābhisambandhāt kriyāyāṃ puruṣaśrutiḥ / Jaim_4,1.3 /

aviśeṣāt tu śāstrasya yathāśruti phalāni syuḥ / Jaim_4,1.4 /

api vā kāraṇāgrahaṇe tadartham arthasyānabhisambandhāt / Jaim_4,1.5 /

tathā ca lokabhūteṣu / Jaim_4,1.6 /

dravyāṇi tv aviśeṣeṇānarthakyāt pradīyeran / Jaim_4,1.7 /

svena tvarthe na sambandho dravyāṇāṃ pṛthagarthatvāt tasmād yathāśruti syuḥ / Jaim_4,1.8 /

codyante cārthakarmasu / Jaim_4,1.9 /

liṅgadarśanāc ca / Jaim_4,1.10 /

tatraikatvamayajñāṅgam arthasya guṇabhūtatvāt / Jaim_4,1.11 /

ekaśrutitvāc ca / Jaim_4,1.12 /

pratīyate iti cet / Jaim_4,1.13 /

nāśabdaṃ tatpramāṇatvāt pūrvavat / Jaim_4,1.14 /

śabdavat tūpalabhyate tadāgame hi taddṛśyate tasya jñānaṃ hi yathānyeṣām / Jaim_4,1.15 /

tadvac ca liṅgadarśanam / Jaim_4,1.16 /

tathā ca liṅgam / Jaim_4,1.17 /

āśrayiṣv aviśeṣeṇa bhāvo 'rthaḥ pratīyeta / Jaim_4,1.18 /

codanāyāṃ tv anārambho 'vibhaktatvān na hy anyena vidhīyate / Jaim_4,1.19 /

syād vā dravyacikīrṣāyāṃ bhāvo 'rthe ca guṇabhūtatāśrayād dhi guṇībhāvaḥ / Jaim_4,1.20 /

arthe samavaiṣamyato dravyakarmaṇām / Jaim_4,1.21 /

ekaniṣpatteḥ sarve samaṃ syāt / Jaim_4,1.22 /

saṃsargarasaniśpatterāmikṣā vā pradhānaṃ syāt / Jaim_4,1.23 /

mukhyaśabdābhisaṃstavāc ca / Jaim_4,1.24 /

padakarmāprayojakaṃ nayanasya parārthatvāt / Jaim_4,1.25 /

arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimittatvāt tadartho hi vidhīyate / Jaim_4,1.26 /

paśāv anālambhāl lohitaśakṛtor akarmatvam / Jaim_4,1.27 /

ekadeśadravyaś cotpattau vadyamānasaṃyogāt / Jaim_4,1.28 /

nirdeśāt tasyānyad arthād iti cet / Jaim_4,1.29 /

na śeṣasannidhānāt / Jaim_4,1.30 /

karmakāryāt / Jaim_4,1.31 /

liṅgadarśanāc ca / Jaim_4,1.32 /

abhighāraṇe viprakarṣād anūyājavat pātrabhedaḥ syāt / Jaim_4,1.33 /

na vā pātratvād apātratvaṃ tv ekadeśatvāt / Jaim_4,1.34 /

hetutvāc ca sahaprayogasya / Jaim_4,1.35 /

abhāvadarśanāc ca / Jaim_4,1.36 /

sati savyavacanam / Jaim_4,1.37 /

na tasyeti cet / Jaim_4,1.38 /

syāt tasya mukhyatvāt / Jaim_4,1.39 /

samānayanaṃ tu mukhyaṃ syāl liṅgadarśanāt / Jaim_4,1.40 /

vacane hi hetvasāmarthyam / Jaim_4,1.41 /

tatrotpattir avibhaktā syāt / Jaim_4,1.42 /

tatra jauhavam anūyājapratiṣedhārtham / Jaim_4,1.43 /

aupabhṛtaṃ tatheti cet / Jaim_4,1.44 /

syāj juhūpratiṣedhān nityānuvādaḥ / Jaim_4,1.45 /

tadaṣṭasaṅkhyaṃ śravaṇāt / Jaim_4,1.46 /

anugrahāc ca jauhavasya / Jaim_4,1.47 /

dvayos tu hetusāmarthayaṃ śravaṇaṃ ca samānayane / Jaim_4,1.48 /

_______________


svarus tv anekaniṣpattiḥ svakarmaśabdatvāt / Jaim_4,2.1 /

jātyantarāc ca śaṅkate / Jaim_4,2.2 /

tadekadeśo vā svarutvasya tannimittatvāt / Jaim_4,2.3 /

śakalaśruteś ca / Jaim_4,2.4 /

pratiyūpaṃ ca darśanāt / Jaim_4,2.5 /

ādāne karotiśabdaḥ / Jaim_4,2.6 /

śākhāyāṃ tatpradhānatvāt / Jaim_4,2.7 /

śākhāyāṃ tatpradhānatvād upaveṣeṇa vibhāgaḥ syād vaiṣamyaṃ tat / Jaim_4,2.8 /

śrutyapāyāc ca / Jaim_4,2.9 /

haraṇe tu juhotir yogasāmānyād dravyāṇāṃ cārthaśeṣatvāt / Jaim_4,2.10 /

pratipattir vā śabdasya tatpradhānatvāt / Jaim_4,2.11 /

arthe 'pi cet / Jaim_4,2.12 /

na tasyānadhikārād arthasya ca kṛtatvāt / Jaim_4,2.13 /

utpattyasaṃyogāt praṇītānām ājyavad vibhāgaḥ syāt / Jaim_4,2.14 /

saṃyavanārthānāṃ vā pratipattir itarāsāṃ tatpradhānatvāt / Jaim_4,2.15 /

prāsanavan maitrāvaruṇasya daṇḍapradānaṃ kṛtārthatvāt / Jaim_4,2.16 /

arthakarma vā kartṛsaṃyogāt sragvat / Jaim_4,2.17 /

karmayukte ca darśanāt / Jaim_4,2.18 /

utpattau yena saṃyuktaṃ tadarthaṃ tacchrutihetutvāt tasyārthāntaragamane śeṣatvāt pratipattiḥ syāt / Jaim_4,2.19 /

saumike ca kṛtārthatvāt / Jaim_4,2.20 /

arthakarma vābhidhānasaṃyogāt / Jaim_4,2.21 /

pratipattir vā tannyāyatvād deśārthāvabhṛthaśrutiḥ / Jaim_4,2.22 /

kartṛdeśakālānām acodanaṃ prayoge nityasamavāyāt / Jaim_4,2.23 /

niyamārthā vā śrutiḥ / Jaim_4,2.24 /

tathā dravyeṣu guṇaśrutir utpattisaṃyogāt / Jaim_4,2.25 /

saṃskāre ca tatpradhānatvāt / Jaim_4,2.26 /

yajati codanādravyadevatākriyaṃ samudāye kṛtārthatvāt / Jaim_4,2.27 /

tadukte śravaṇāj juhotir āsecanādhikaḥ syāt / Jaim_4,2.28 /

vidheḥ karmāpavargitvād arthāntare vidhipradeśaḥ syāt / Jaim_4,2.29 /

api votpattisaṃyogād arthasambandho 'viśiṣṭānāṃ prayogaikatvahetuḥ syāt / Jaim_4,2.30 /

dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syāt / Jaim_4,3.1 /

utpatteś cātatpradhānatvāt / Jaim_4,3.2 /

phalaṃ tu tatpradhānāyām / Jaim_4,3.3 /

naimittike vikāratvāt kratupradhānam anyat syāt / Jaim_4,3.4 /

ekasya tūbhayatve saṃyogapṛthaktvam / Jaim_4,3.5 /

śeṣa iti cet / Jaim_4,3.6 /

nārthapṛthaktvāt / Jaim_4,3.7 /

dravyāṇāntu kriyārthānāṃ saṃskāraḥ kratudharmasyāt / Jaim_4,3.8 /

pṛthaktvādvyavatiṣṭheta / Jaim_4,3.9 /

codanāyāṃ phalāśruteḥ karmamātraṃ vidhīyeta na hy aśabdaṃ pratīyate / Jaim_4,3.10 /

api vāmnānasāmatharthyāc codanārthena gamyetārthānāṃ hy arthatvena vacanāni pratīyante 'rthatopy asamarthānām ānantarye 'py asambandhas tasmāc chrutyekadeśaḥ saḥ / Jaim_4,3.11 /

vākyārthaś ca guṇārthavat / Jaim_4,3.12 /

tatsarvārtham anādeśāt / Jaim_4,3.13 /

ekaṃ vā codanaikatvāt / Jaim_4,3.14 /

sa svargaḥ syāt sarvān pratyaviśiṣṭatvāt / Jaim_4,3.15 /

pratyayāc ca / Jaim_4,3.16 /

kratau phalārthavādamaṅgavat kārṣṇājiniḥ / Jaim_4,3.17 /

phalamātreyo nirdeśād aśrutau hy anumānaṃ syāt / Jaim_4,3.18 /

aṅgeṣu stutiḥ parārthatvāt / Jaim_4,3.19 /

kāmye karmaṇi nityaḥ svarge yathā yajñāṅge kratvarthaḥ / Jaim_4,3.20 /

vīte ca kāraṇe niyamāt / Jaim_4,3.21 /

kāmo vā tatsaṃyogena codyate / Jaim_4,3.22 /

aṅgeṣu stutiḥ parārthatvāt / Jaim_4,3.23 /

vīte ca niyamas tadartham / Jaim_4,3.24 /

sarvakāmyam aṅgakāmaiḥ prakaraṇāt / Jaim_4,3.25 /

phalopadeśo vā pradhānaśabdasaṃyogāt / Jaim_4,3.26 /

tatra sarve 'viśeṣāt / Jaim_4,3.27 /

yogasiddhir vārthasyotpatyasaṃyogitvāt / Jaim_4,3.28 /

samavāye codanāsaṃyogasyārthavatvāt / Jaim_4,3.29 /

kālaśrutau kāla iti cet / Jaim_4,3.30 /

nāsamavāyātprayojanena / Jaim_4,3.31 /

ubhayārthām iti cet / Jaim_4,3.32 /

na śabdaikatvāt / Jaim_4,3.33 /

prakaraṇād iti cet / Jaim_4,3.34 /

notpattisaṃyogāt / Jaim_4,3.35 /
anutpattau tu kālaḥ syāt prayojanena sambandhāt / Jaim_4,3.36 /

utapattikālaviśaye kālaḥ syād vākyasya tatpradhānatvāt / Jaim_4,3.37 /

phalasaṃyogas tv acodite na syād aśeṣabhūtatvāt / Jaim_4,3.38 /

aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ / Jaim_4,3.39 /

pradhānenābhisaṃyogād aṅgānāṃ mukhyakālatvam / Jaim_4,3.40 /

apavṛtte tu codanā tatsāmānyāt svakāle syāt / Jaim_4,3.41 /

_______________


prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam / Jaim_4,4.1 /

api vāṅgamanijyāḥ syus tato viśiṣṭatvāt / Jaim_4,4.2 /

madhyasthaṃ yasya tanmadhye / Jaim_4,4.3 /

sarvāsāṃ vā samatvāc codanātaḥ syān na hi tasya prakaraṇaṃ deśārtham ucyate madhye / Jaim_4,4.4 /

prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam / Jaim_4,4.5 /

api vā kālamātraṃ syād adarśanād viśeśasya / Jaim_4,4.6 /

phalavad voktahetutvād itarasya pradhānaṃ syāt / Jaim_4,4.7 /

dadhigraho naimittikaḥ śrutisaṃyogāt / Jaim_4,4.8 /

nityaś ca jyeṣṭhaśabdāt / Jaim_4,4.9 /

sārvarūpyāc ca / Jaim_4,4.10 /

nityo vā syād arthavādastayoḥ karmaṇy asambandhād bhaṅgitvāc cāntarāyasya / Jaim_4,4.11 /

vaiśvānaraś ca nityaḥ syān nityaiḥ samānasaṅkhyatvāt / Jaim_4,4.12 /

pakṣe votpannasaṃyogāt / Jaim_4,4.13 /

ṣaṭcitiḥ pūrvavattvāt / Jaim_4,4.14 /

tābhiś ca tulyasaṃkhyānāt / Jaim_4,4.15 /

arthavādopapatteś ca / Jaim_4,4.16 /

ekacitir vā syād apavṛkte hi codyate nimittena / Jaim_4,4.17 /

vipratiṣedhāt tābhiḥ samānasaṅkhyatvam / Jaim_4,4.18 /

pitṛyajñaḥ svakālatvād anaṅgaṃ syāt / Jaim_4,4.19 /

tulyavac ca prasaṅkhyānāt / Jaim_4,4.20 /

pratiṣiddhe ca darśanāt / Jaim_4,4.21 /

paśvaṅga raśamā syāt tadāgame vidhānāt / Jaim_4,4.22 /

yūpāṅgaṃ vā tatsaṃskārāt / Jaim_4,4.23 /

arthavādaś ca tadarthavat / Jaim_4,4.24 /

svaruścāpy ekadeśatvāt / Jaim_4,4.25 /

niṣkrayaś ca tadaṅgavat / Jaim_4,4.26 /

paśvaṅgaṃ vārthakarmatvāt / Jaim_4,4.27 /

bhaktyā niṣkrayavādaḥ syāt / Jaim_4,4.28 /

darśapūrṇamāsayor ijyāḥ pradhānāny aviśeṣāt / Jaim_4,4.29 /

api vāṅgāni kāni cidyeśvaṅgatvena saṃstutiḥ sāmānyo hy abhisaṃstavaḥ / Jaim_4,4.30 /

tathā cānyārthadarśanam / Jaim_4,4.31 /

avaśiṣṭaṃ tu kāraṇaṃ pradhāneṣu guṇasya vidyamānatvāt / Jaim_4,4.32 /

nānukte 'nyārthadarśanaṃ parārthatvāt / Jaim_4,4.33 /

pṛthavatve tv abhidhānayor niveśaḥ śrutito vyapadeśāc ca tatpunarmukhyalakṣaṇaṃ yatphalavatvaṃ tatsannidhāv asaṃyuktaṃ tadaṅgaṃsyādbhāgitvāt kāraṇasyāśrutaś cānyasambandhaḥ / Jaim_4,4.34 /

guṇāś ca nāmasaṃyuktā vidhīyante nāṅgeṣūṣapadyante / Jaim_4,4.35 /

tulyā ca kāraṇaśrutir anyair aṅgāṅgisambandhaḥ / Jaim_4,4.36 /

utpattāv abhisambandhas tasmād aṅgopadeśaḥ syāt / Jaim_4,4.37 /

tathā cānyārthadarśanam / Jaim_4,4.38 /

jyotiṣṭome tulyāny aviśiṣṭaṃ hi kāraṇam / Jaim_4,4.39 /

guṇānāṃ tūtpattivākyena sambandhāt kāraṇaśrutis tasmāt somaḥ pradhānaṃ syāt / Jaim_4,4.40 /

tathā cānyārthadarśanam / Jaim_4,4.41 /


________________________________________________


śrutilakṣaṇam ānupūrvyaṃ tatpramāṇatvāt / Jaim_5,1.1 /

arthāc ca / Jaim_5,1.2 /

aniyamo 'nyatra / Jaim_5,1.3 /

krameṇa vā niyamyeta kratvekatve tadguṇatvāt / Jaim_5,1.4 /

aśābda iti cet syād vākyaśabdatvāt / Jaim_5,1.5 /

arthakṛte vānumānaṃ syāt kratvekatve parārthatvāt svena tv arthena sambandhas tasmāt svaśabdam ucyeta / Jaim_5,1.6 /

tathā cānyārthadarśanam / Jaim_5,1.7 /

pravṛtyā tulyakālānāṃ guṇānāṃ tadupakramāt / Jaim_5,1.8 /

sarvam iti cet / Jaim_5,1.9 /

nākṛtatvāt / Jaim_5,1.10 /

kratvantaravad iti cet / Jaim_5,1.11 /

nāsamavāyāt / Jaim_5,1.12 /

sthānāc cotpattisaṃyogāt / Jaim_5,1.13 /

mukhyakrameṇa vāṅgānāṃ tadarthatvāt / Jaim_5,1.14 /

prakṛtau tu svaśabdatvādyākramaṃ pratīyeta / Jaim_5,1.15 /

mantratas tu virodhe syāt prayogarūpasāmarthyāt tasmād utpattideśaḥ saḥ / Jaim_5,1.16 /

tadvacanād vikṛtau yathā pradhānaṃ syāt / Jaim_5,1.17 /

vipratipattau vā prakṛtyanvayād yathāprakṛti / Jaim_5,1.18 /

vikṛtiḥ prakṛtidharmatvāt tatkālā syād yathā śiṣṭam / Jaim_5,1.19 /

api vā kramakālasaṃyuktā sadyaḥ kriyeta tatra vidher anumānāt prakṛtidharmalopaḥ syāt / Jaim_5,1.20 /

kālotkarṣa iti cet / Jaim_5,1.21 /

na tatsambandhāt / Jaim_5,1.22 /

aṅgānāṃ mukhyakālatvād yathoktam utkarṣe syāt / Jaim_5,1.23 /

tadādi vābhisambandhāt tadantam apakarṣe syāt / Jaim_5,1.24 /

pravṛtyā kṛtakālānām / Jaim_5,1.25 /

śabdavipratiṣedhāc ca / Jaim_5,1.26 /

asaṃyogāt tu vaikṛtaṃ tad eva pratikṛṣyeta. Jaim_5,1.27 /

prāsaṅgikaṃ ca notkarṣed asaṃyogāt / Jaim_5,1.28 /

tathāpūrvam / Jaim_5,1.29 /

sāntapanīyā tūtkarṣed agnihotraṃ savanavad vaiguṇyāt / Jaim_5,1.30 /

añyavāyāc ca Jaim_5,1.31 /

asambandhāt tu notkarṣet / Jaim_5,1.32 /

prāpaṇāc ca nimittasya / Jaim_5,1.33 /

sambandhāt savanotkarmaḥ / Jaim_5,1.34 /

ṣoḍaśī cokthyasaṃyogāt / Jaim_5,1.35 /

_______________


sannipāte prādhānānām ekaikasya guṇānāṃ sarvakarma syāt / Jaim_5,2.1 /

sarveṣāṃ vaikajātīyaṃ kṛtānupūrvyatvāt / Jaim_5,2.2 /

kāraṇād abhyāvṛttiḥ / Jaim_5,2.3 /

muṣṭikapālāvadānāñjanābhyañjanavapanapāvaneṣu caikena / Jaim_5,2.4 /

sarvāṇi tv ekakāryatvādeṣāṃ tadguṇatvāt / Jaim_5,2.5 /

saṃyukte tu prakramāt tadaṅgaṃ syād itarasya tadarthatvāt / Jaim_5,2.6 /

vacanāt tu parivyāṇāntam añjanādiḥ syāt / Jaim_5,2.7 /

kāraṇādvā(na) vasargaḥ syād yathā pātravṛddhiḥ / Jaim_5,2.8 /

na vā śabdakṛtatvān nyāyamātramitaradarthāt pātravivṛddhiḥ / Jaim_5,2.9 /

paśugaṇe tasyatasyāpavarjayet paśvaikatvāt / Jaim_5,2.10 /

daivatair vaikakarmyāt / Jaim_5,2.11 /

mantrasya cārthavattvāt / Jaim_5,2.12 /

nānābījeṣvekamulūkhalaṃ vibhavāt / Jaim_5,2.13 /

vivṛddhir vā niyāmādānupūrvyasya tadarthatvāt / Jaim_5,2.14 /

ekaṃ vā taṇḍulabhāvād dhantes tadarthatvāt / Jaim_5,2.15 /

vikāre tv anūyājānāṃ pātrabhedo 'rthabhedāt syāt / Jaim_5,2.16 /

prakṛteḥ pūrvoktatvād apūrvam ante syān na hy acoditasya śeṣāmnānam / Jaim_5,2.17 /

mukhyānantaryamātreyas tena tulyaśrutitvād aśabdatvāt prākṛtānāṃ vyavāyaḥ syāt / Jaim_5,2.18 /

ante tu bādarāyaṇas teṣāṃ pradhānaśabdatvāt / Jaim_5,2.19 /

tathā cānyārthadarśanam / Jaim_5,2.20 /

kṛtadeśāt tu pūrveṣāṃ sa deśaḥ syāt tena pratyakṣasaṃyogān nayāyamātramitarat / Jaim_5,2.21 /

prakṛtāc ca purastād yat / Jaim_5,2.22 /

sannipātaś ced yathoktamante syāt / Jaim_5,2.23 /

_______________


vivṛddhiḥ karmabhedāt pṛṣadājyavat tasyatasyopadiśyeta / Jaim_5,3.1 /

api vā sarvasaṅkhyatvād vikāraḥ pratīyeta / Jaim_5,3.2 /

svasthānāt tu vivṛdhyeran kṛtānupūrvyatvāt / Jaim_5,3.3 /

samidhyamānavatīṃ samiddhavatīṃ cāntareṇa dhāyyāḥ syur dyāvāpṛthiñyorantarālaṃ samarhaṇāt / Jaim_5,3.4 /

tacchabdo vā / Jaim_5,3.5 /

uṣṇikkakubhorante darśanāt / Jaim_5,3.6 /

stomavivṛddhau vahiṣpavamāne purastāt paryāsād āgantavaḥ syus tathā hi dṛṣṭaṃ dvādaśāhe / Jaim_5,3.7 /

paryāsa iti cāntākhyā / Jaim_5,3.8 /

ante vā taduktam / Jaim_5,3.9 /

vacanāt tu dvādaśāhe / Jaim_5,3.10 /

atadvikāraś ca / Jaim_5,3.11 /

tadvikāre 'py apūrvatvāt / Jaim_5,3.12 /

ante tūttarayor dadhyāt / Jaim_5,3.13 /

api vā gāyatrībṛhatyanuṣṭupsu vacanāt / Jaim_5,3.14 /

graheṣṭakam aupānuvākyaṃ savanacitiśeṣaḥ syāt / Jaim_5,3.15 /

kratvagniśeṣā vā coditatvād acodanānupūrvasya / Jaim_5,3.16 /

ante syur avyavāyāt / Jaim_5,3.17 /

liṅgadarśanāc ca / Jaim_5,3.18 /

madhyamāyāṃ tu vacanād brāhmaṇavatyaḥ / Jaim_5,3.19 /

prāglokampṛṇāyās tasyāḥ sampūraṇārthatvāt / Jaim_5,3.20 /

saṃskṛte karma saṃskārāṇāṃ tadarthatvāt / Jaim_5,3.21 /

anantaraṃ vrataṃ tadbhūtatvāt / Jaim_5,3.22 /
pūrvaṃ ca liṅgadarśanāt / Jaim_5,3.23 /

arthavādo vārthasya vidyamānatvāt / Jaim_5,3.24 /

nyāyavipratiṣedhāc ca / Jaim_5,3.25 /

sañcite tv agnicid yuktaṃ prāpaṇān nimittasya / Jaim_5,3.26 /

kratvante vā prayogavacanābhāvāt / Jaim_5,3.27 /

agneḥ karmatvanirdeśāt / Jaim_5,3.28 /

pareṇāvedanād dīkṣitaḥ syāt sarvair dīkṣābhisambandhāt / Jaim_5,3.29 /

iṣṭyante vā tadarthā hy aviśeṣārthasanvandhāt / Jaim_5,3.30 /

samākhyānaṃ ca tadvat / Jaim_5,3.31 /

aṅgavat kratūnām ānupūrvyam / Jaim_5,3.32 /

na vāsambandhāt / Jaim_5,3.33 /

kāmyatvāc ca / Jaim_5,3.34 /

ānarthakyān neti cet / Jaim_5,3.35 /

syād vidyārthatvād yathā pareṣu sarvasvārāt / Jaim_5,3.36 /

ya etenety agniṣṭomaḥ prakaraṇāt / Jaim_5,3.37 /

liṅgāc ca / Jaim_5,3.38 /

athānyeneti saṃsthānāṃ sannidhānāt / Jaim_5,3.39 /

tatprakṛter vāpattivihārau na tulyeṣūpapadyate / Jaim_5,3.40 /

praśasā ca viharaṇābhāvāt / Jaim_5,3.41 /

vidhipratyayād vā na hy akasmāt praśaṃsā syāt / Jaim_5,3.42 /

ekastome vā kratusaṃyogāt / Jaim_5,3.43 /

sarveṣāṃ vā codanāviśeṣāt praśaṃsā stomānām / Jaim_5,3.44 /

_______________


kramakoyo 'rthaśabdābhyāṃ śrutiviśeṣād arthaparatvāc ca / Jaim_5,4.1 /

avadānābhighāraṇāsādaneṣv ānupūrvyaṃ pravṛtyā syāt / Jaim_5,4.2 /

yathārapradānaṃ vā tadarthatvāt / Jaim_5,4.3 /

liṅgadarśanāc ca / Jaim_5,4.4 /

vacanād iṣṭipūrvatvam / Jaim_5,4.5 /

somaś caikeṣām agnayādheyasyartunakṣatrātikramavacanāt tadantenānarthakaṃ hi syāt / Jaim_5,4.6 /

tadarthavacanāc ca nāviśeṣāt tadarthatvaṃ / Jaim_5,4.7 /

ayakṣyamāṇasya ca pavamānahaviṣāṃ kālanirdeśād ānantaryād viśaṅkā syāt / Jaim_5,4.8 /

iṣṭir ayakṣyamāṇasya tadarthye na somapūrvatvam / Jaim_5,4.9 /

utkarṣād brāhmaṇasya somaḥ syāt / Jaim_5,4.10 /

paurṇamāsī vā śrutisaṃyogāt / Jaim_5,4.11 /

sarvasya vaikakarmyāt / Jaim_5,4.12 /

syād vā vidhis tadarthena / Jaim_5,4.13 /

prakaraṇāt tu kālaḥ syāt / Jaim_5,4.14 /

svakāle syād avipratiṣedhāt / Jaim_5,4.15 /

apanayo vādhānasya sarvakālatvāt / Jaim_5,4.16 /

paurṇamāsy ūrdhvaṃ somād brāhmaṇasya vacanāt / Jaim_5,4.17 /

ekaṃ vā śabdasāmarthyāt prāk kṛtsnavidhānam / Jaim_5,4.18 /

puroḍāśas tv anirdeśe tadyukte devatābhāvāt / Jaim_5,4.19 /

ājyamapīti cet / Jaim_5,4.20 /

na miśradevatatvād aindrāgnavat / Jaim_5,4.21 /

vikṛteḥ prakṛtikālatvāt sadyaskālottarā vikṛtis tayoḥ pratyakṣaśiṣṭatvāt / Jaim_5,4.22 /

dvaiyahakālye tu yathānyāyam / Jaim_5,4.23 /

vacanād vaikakālyaṃ syāt / Jaim_5,4.24 /

sannāyyāgnīṣomīyavikārā ūrdhvaṃ somātprakṛtivat / Jaim_5,4.25 /

tathā somavikārā darśapūrṇamāsābhyām / Jaim_5,4.26 /


________________________________________________


dravyāṇāṃ karmasaṃyoge guṇatvenābhisambandhaḥ / Jaim_6,1.1 /

asādhakaṃ tu tādarthyāt / Jaim_6,1.2 /

pratyarthaṃ cābhisaṃyogātkarmato hy abhisambandhas tasmāt karmopadeśaḥ syāt / Jaim_6,1.3 /

phalārthatvāt karmaṇaḥ śāstraṃ sarvādhikāraṃ syāt / Jaim_6,1.4 /

kartur vā śrutisaṃyogād vidhiḥ kārtsnyena gamyate / Jaim_6,1.5 /

liṅgaviśeṣanirdeśāt puṃyuktam aitiśāyanaḥ / Jaim_6,1.6 /

taduktitvāc ca doṣaśrutir avijñāte / Jaim_6,1.7 /

jātiṃ tu bādarāyaṇo 'viśeṣāt tasmāt stry api pratīyeta jātyarthasyāviśiṣṭatvāt / Jaim_6,1.8 /

coditatvād yathāśruti / Jaim_6,1.9 /

dravyavattvāt tu puṃsāṃ syād dravyasaṃyuktaṃ krayavikrayābhyām adravyatvaṃ strīṇāṃ dravyaiḥ samānayogitvāt / Jaim_6,1.10 /

tathā cānyārthadarśanam / Jaim_6,1.11 /

tādarthyāt karma tādarthyam / Jaim_6,1.12 /

phalotsāhāviśeṣāt tu / Jaim_6,1.13 /

arthena ca samavetatvāt / Jaim_6,1.14 /

krayasya tharmamātratvam / Jaim_6,1.15 /

svavattām api darśayati / Jaim_6,1.16 /

svavatos tu vacanād aikakarmyaṃ syāt / Jaim_6,1.17 /

liṅgadarśanāc ca / Jaim_6,1.18 /

krītatvāt tu bhaktyā svāmitvam ucyate / Jaim_6,1.19 /

phalārthitvāt tu svāmitvenābhisambandhaḥ / Jaim_6,1.20 /

phalavattāṃ ca darśayati / Jaim_6,1.21 /

dvyādhānaṃ ca dviyajñavat / Jaim_6,1.22 /

guṇasya tu vidhānatvāt patnyā dvitīyaśabdaḥ syāt / Jaim_6,1.23 /

tasyā yāvaduktam āśīr brahmacaryam atulyatvāt / Jaim_6,1.24 /

cāturvarṇyam aviśeṣāt / Jaim_6,1.25 /

nirdeśād vā trayāṇāṃ syād agnyādheye 'sambandhaḥ kratuṣu brāhmaṇaśruter ity ātreyaḥ / Jaim_6,1.26 /

nimittārthe na bādaris tasmāt sarvādhikāraṃ syāt / Jaim_6,1.27 /

api vānyārthadarśanād yathāśruti pratīyeta / Jaim_6,1.28 /

nirdeśāt tu pakṣe syāt / Jaim_6,1.29 /

vaiguṇyān neti cet / Jaim_6,1.30 /

na kāmyatvāt / Jaim_6,1.31 /

saṃskāre ca tatpradhānatvāt / Jaim_6,1.32 /

api vā vedanirdeśād apaśūdrāṇāṃ pratīyeta / Jaim_6,1.33 /

guṇārthitvān neti cet / Jaim_6,1.34 /

saṃskārasya tadarthatvād vidyāyāṃ puruṣaśrutiḥ / Jaim_6,1.35 /

vidyānirdeśān neti cet / Jaim_6,1.36 /

abaidyatvād abhāvaḥ karmaṇi syāt / Jaim_6,1.37 /

tathā cānyārthadarśanam / Jaim_6,1.38 /

trayāṇāṃ dravyasampannaḥ karmaṇī dravyasiddhatvāt / Jaim_6,1.39 /

anityatvāt tu naivaṃ syād arthād dhi dravyasaṃyogaḥ / Jaim_6,1.40 /

aṅgahīnaś ca taddharmā / Jaim_6,1.41 /

utpattau nityasaṃyogāt / Jaim_6,1.42 /

atryārṣeyasya hānaṃ syāt / Jaim_6,1.43 /

vacanād rathakārasyādhāne 'sya sarvaśeṣatvāt / Jaim_6,1.44 /

nyāyyo vā karmasaṃyogāc chūdrasya pratiṣiddhatatvāt / Jaim_6,1.45 /

akarmatvāt tu naivaṃ syāt / Jaim_6,1.46 /

ānarthakyaṃ ca saṃyogāt / Jaim_6,1.47 /

guṇārtheneti cet / Jaim_6,1.48 /

uktam animittatvam / Jaim_6,1.49 /

saudhanvanās tu hīnatvān mantravarṇāt pratīyeran / Jaim_6,1.50 /

rathapatir niṣādaḥ syāc chabdasāmarthyāt / Jaim_6,1.51 /

liṅgadarśanāc ca / Jaim_6,1.52 /

_______________


puruṣārthaikasiddhitvāt tasya tasyādhikāraḥ syāt / Jaim_6,2.1 /

api cotpattisaṃyogo yathā syāt satvadaryaśanaṃ tathābhāvo vibhāge syāt / Jaim_6,2.2 /

prayoge puruṣaśruter yathākāmī prayoge syāt / Jaim_6,2.3 /

pratyarthaṃ śrutibhāva iti cet / Jaim_6,2.4 /

tādarthye na guṇārthatānukte 'rthāntaratvāt kartuḥ pradhānabhūtatvāt / Jaim_6,2.5 /

api vā kāmasaṃyoge sambandhāt prayogāyopadiśyeta pratyarthaṃ hi vidhiśrutir viṣāṇāvat / Jaim_6,2.6 /

anyasya syād iti cet / Jaim_6,2.7 /

anyārthenābhisambandhaḥ / Jaim_6,2.8 /

phalakāmo nimittam iti cet / Jaim_6,2.9 /

na nityatvāt / Jaim_6,2.10 /

karma tatheti cet / Jaim_6,2.11 /

na samavāyāt / Jaim_6,2.12 /

prakamāt tu niyamyetārambhasya kriyānimittatvāt / Jaim_6,2.13 /

phalārthitvād vāniyamo yathānupakrānte / Jaim_6,2.14 /

niyamo vā tannimittatvāt kartus tatkāraṇaṃ syāt / Jaim_6,2.15 /

loke karmāṇi vedavat tato 'dhipuruṣajñānam / Jaim_6,2.16 /

aparādhe 'pi ca taiḥ śāstram / Jaim_6,2.17 /

aśāstrāt tūpasamprāptiḥ śāstraṃ syān na prakalpakaṃ tasmād arthena gamyetāprāpte śāstram arthavat / Jaim_6,2.18 /

pratiṣedheṣv akarmatvāt kriyā syāt pratiṣiddhānāṃ vibhaktatvād akarmaṇām / Jaim_6,2.19 /

śāstrāṇāṃ tv arthavatvena puruṣārtho vidhīyate tayor
asamavāyitvāt tādarthye vidhyatikramaḥ / Jaim_6,2.20 /

tasmiṃs tu śiṣyamāṇāni jananena pravarteran / Jaim_6,2.21 /

api vā vedatulyatvād upāyena pravarteran / Jaim_6,2.22 /

abhyāso 'karmaśeṣatvāt puruṣārtho vidhīyate / Jaim_6,2.23 /

tasminn asambhavann arthāt / Jaim_6,2.24 /

na kālebhya upadiśyante / Jaim_6,2.25 /

darśanāt kālaliṅgānāṃ kālavidhānam / Jaim_6,2.26 /

teṣām autpattikatvād āgamena pravarteta / Jaim_6,2.27 /

tathā hi liṅgadarśanam / Jaim_6,2.28 /
tathāntaḥkratuprayuktāni / Jaim_6,2.29 /

ācārād gṛhyamāṇeṣu tathā syāt puruṣārthatvāt / Jaim_6,2.30 /

brāhmaṇasya tu somavidyāprajam ṛṇavākyena saṃyogāt / Jaim_6,2.31 /

_______________


sarvaśaktau pravṛttiḥ syāt tathābhūtopadeśāt / Jaim_6,3.1 /

api vāpy ekadeśe syāt pradhāne hy arthanirvṛttir guṇamātram itarat tadarthatvāt / Jaim_6,3.2 /

tadakarmaṇi ca doṣas tasmāt tato viśeṣaḥ syāt pradhānenābhisambandhāt / Jaim_6,3.3 /

karmābhedaṃ tu jaiminiḥ prayogavacanaikatvāt sarveṣām upadeśaḥ syād iti / Jaim_6,3.4 /

arthasya vyapavargitvād ekasyāpi prayoge syād yathā kratvantareṣu / Jaim_6,3.5 /

vidhyaparādhe ca darśanāt samāpteḥ / Jaim_6,3.6 /

prāyaścittavidhānāc ca / Jaim_6,3.7 /

kāmyeṣu caivam arthitvāt / Jaim_6,3.8 /

asaṃyogāt tu naivaṃ syād vidheḥ śabdapramāṇatvāt / Jaim_6,3.9 /

akarmaṇi cāpratyavāyāt / Jaim_6,3.10 /

kriyāṇām āśritatvād dravyāntare vibhāgaḥ syāt / Jaim_6,3.11 /

api vāvyatirekād rūpaśabdāvibhāgāc ca gotvavad aikakarmyaṃ syān nāmadheyaṃ ca sattvavat / Jaim_6,3.12 /

śrutipramāṇatvāc chiṣṭābhāve 'nāgamo 'nyasyāśiṣṭatvāt / Jaim_6,3.13 /

kvacid vidhānāc ca / Jaim_6,3.14 /

āgamo vā codanārthāviśeṣāt / Jaim_6,3.15 /

niyamārthaḥ kvācid vidhiḥ / Jaim_6,3.16 /

tan nityaṃ taccikīrṣā hi / Jaim_6,3.17 /

na devatāgniśabdakriyamanyārthasaṃyogāt / Jaim_6,3.18 /

devatāyāṃ ca tadarthatvāt / Jaim_6,3.19 /

pratiṣiddhaṃ cāviśeṣeṇa hi tacchrutiḥ / Jaim_6,3.20 /

tathā svāminaḥ phalasamavāyāt phalasya karmayogitvāt / Jaim_6,3.21 /

bahūnāṃ tu pravṛtte 'nyamāgamayed avaiguṇyāt / Jaim_6,3.22 /

sa svāmī syāt saṃyogāt / Jaim_6,3.23 /

karmakaro vā bhṛtatvāt / Jaim_6,3.24 /

tasmiṃś ca phaladarśanāt / Jaim_6,3.25 /

sa taddharmā syāt karmasaṃyogāt / Jaim_6,3.26 /

sāmānyaṃ taccikīrṣā hi / Jaim_6,3.27 /

nirdeśāt tu vikalpe yat pravṛttam / Jaim_6,3.28 /

aśabdam iti cet / Jaim_6,3.29 /

nānaṅgatvāt / Jaim_6,3.30 /

vacanāc cānyāyyam abhāve tatsāmānyena pratinidhir abhāvād itarasya / Jaim_6,3.31 /

na pratinidhau samatvāt / Jaim_6,3.32 /

syāc chrutilakṣaṇe niyatatvāt / Jaim_6,3.33 /

na tadīpsā hi / Jaim_6,3.34 /

mukhyādhigame mukhyam āgamo hi tadabhāvāt / Jaim_6,3.35 /

prabṛtte 'pīti cet / Jaim_6,3.36 /

nānarthakatvāt / Jaim_6,3.37 /

dravyasaṃskāravirodhe dravyaṃ tadarthatvāt / Jaim_6,3.38 /

arthadravyavirodhe 'rtho dravyābhāve tadutpatter dravyāṇām arthaśeṣatvāt / Jaim_6,3.39 /

vidhir apy ekadeśe syāt / Jaim_6,3.40 /

api vārthasya śakyatvād ekadeśena nirvartetārthānām avibhaktatvād guṇamātram itarat tadarthatvāt / Jaim_6,3.41 /

_______________


śeṣād dvyavadānanāśe syāt tadarthatvāt / Jaim_6,4.1 /

nirdeśād vānyad āgamayet / Jaim_6,4.2 /

api vā śeṣabhājāṃ syād viśiṣṭakāraṇatvāt / Jaim_6,4.3 /

nirdeśāc cheṣabhakṣo 'nyaiḥ pradhānavat / Jaim_6,4.4 /

sarvair vā samavāyāt syāt / Jaim_6,4.5 /

nirdeśasya guṇārthatvam / Jaim_6,4.6 /

pradhāne śrutilakṣaṇam / Jaim_6,4.7 /

arthavad iti cet / Jaim_6,4.8 /

na codanāvirodhāt / Jaim_6,4.9 /

arthasamavāyat prāyaścittam ekadeśe 'pi / Jaim_6,4.10 /

na tv aśeṣe vaiguṇyāt tadarthaṃ hi / Jaim_6,4.11 /

syād vā prāptanimittatvād ataddharmo nityasaṃyogān na hitasya guṇārthenānityatvāt / Jaim_6,4.12 /

guṇānāṃ ca parārthatvād vacanād vyapāśraya syāt / Jaim_6,4.13 /

bhedārtham iti / Jaim_6,4.14 /

na śeṣabhūtatvāt / Jaim_6,4.15 /

anarthakaś ca sarvanāśe syāt / Jaim_6,4.16 /

kṣāme tu sarvadāhe syād ekadeśasyāvarjanīyatvāt / Jaim_6,4.17 /

darśanād ekadeśe syāt / Jaim_6,4.18 /

anyena vaitac chāstrād dhi kāraṇaprāptiḥ / Jaim_6,4.19 /

taddhaviḥśabdān neti cet / Jaim_6,4.20 /

syād anyāyatvādijyāgāmī haviḥ śabdas talliṅgasaṃyogāt / Jaim_6,4.21 /

yathāśrutīti cet / Jaim_6,4.22 /

na tallakṣaṇatvād upapāto hi kāraṇam / Jaim_6,4.23 /

homābhiṣavabhakṣaṇaṃ ca tadvat / Jaim_6,4.24 /

ubhābhyāṃ vā na hi tayor dharmaśāstram / Jaim_6,4.25 /

punar ādheyam odanavat / Jaim_6,4.26 /

dravyotpatter vobhayoḥ syāt / Jaim_6,4.27 /

pañcaśarāvas tu dravyaśruteḥ pratinidhiḥ syāt / Jaim_6,4.28 /

codanā vā dravyadevatāvidhir avācye hi / Jaim_6,4.29 /

sa pratyāmanet sthānāt / Jaim_6,4.30 /

aṅgavidhir vā nimittasaṃyogāt / Jaim_6,4.31 /

viśvajitvapravṛtte bhāvaḥ karmaṇi syāt / Jaim_6,4.32 /

niṣkrayavādāc ca / Jaim_6,4.33 /

vatsasaṃyoge vratacodanā syāt / Jaim_6,4.34 /

kālo votpannasaṃyogād yathoktasya / Jaim_6,4.35 /

arthāparimāṇāc ca / Jaim_6,4.36 /

vatsas tu śrutisaṃyogāt tadaṅgaṃ syāt / Jaim_6,4.37 /

kālas tu syād acodanāt / Jaim_6,4.38 /

anarthakaś ca karmasaṃyoge / Jaim_6,4.39 /

avacanāc ca svaśabdasya / Jaim_6,4.40 /

kālaś cet sannayatpakṣe talliṅgasaṃyogāt / Jaim_6,4.41 /

kālārthatvād vobhayoḥ pratīyeta / Jaim_6,4.42 /

prastare śākhāśrayaṇavat / Jaim_6,4.43 /

kālavidhir vobhayor vidyāmānatvāt / Jaim_6,4.44 /

atatsaṃskārārthatvāc ca / Jaim_6,4.45 /

tasmāc ca viprayoge syāt / Jaim_6,4.46 /

upaveṣaś ca pakṣe syāt / Jaim_6,4.47 /

_______________


abhyudaye kālāparādhād ijyācodanā syād yathā pañcaśarāve / Jaim_6,5.1 /

apanayo vā vidyānatvāt / Jaim_6,5.2 /

tadrūpatvāc ca śabdānām / Jaim_6,5.3 /

ātañcanābhyāsasya darśanāt / Jaim_6,5.4 /

apūrvatvād vidhānaṃ syāt / Jaim_6,5.5 /

payodoṣāt pañcaśarāve 'duṣṭaṃ hītarat / Jaim_6,5.6 /

sānnāyyo 'pi tatheti cet / Jaim_6,5.7 /

na tasyāduṣṭatvād aviśiṣṭaṃ hi kāraṇam / Jaim_6,5.8 /

lakṣaṇārthāśrutiḥ / Jaim_6,5.9 /

upāṃśuyāje 'vacanād yathāprakṛti / Jaim_6,5.10 /

apanayo vā pravṛtyā yathetareṣām / Jaim_6,5.11 /

nirupte syāt tatsaṃyogāt / Jaim_6,5.12 /

pravṛtte vā prāpaṇān nimittasya / Jaim_6,5.13 /

lakṣaṇamātram itarat / Jaim_6,5.14 /

tathā cānyārthadarśanam / Jaim_6,5.15 /

anirupte 'bhyudite prākṛtībhyo nirvaped ity āśmarathyas taṇḍulabhūteṣv apanayāt / Jaim_6,5.16 /

vyūrdhvabhāgbhyas tv ālekhanas tatkāritvād devatāpanayasya / Jaim_6,5.17 /

vinirupte na muṣṭīnām apanayas tadguṇatvāt / Jaim_6,5.18 /

aprākṛtena hi saṃyogas tatsthānīyatvāt / Jaim_6,5.19 /

abhāvāc cetarasya syāt / Jaim_6,5.20 /

sānnāyyasaṃyogān nāsannāyataḥ syāt / Jaim_6,5.21 /

auṣadhasaṃyogād vobhayoḥ / Jaim_6,5.22 /

vaiguṇyān neti cet / Jaim_6,5.23 /

nātatsaṃskāratvāt / Jaim_6,5.24 /

sāmyutthāne viśvajitkrīte vibhāgasaṃyogāt / Jaim_6,5.25 /

pravṛte vā prāpaṇān nimittasya / Jaim_6,5.26 /

ādeśārthetarā śrutiḥ / Jaim_6,5.27 /

dīkṣāparimāṇe yathākāmyaviśeṣāt / Jaim_6,5.28 /

dvādaśāhas tu liṅgāt syāt / Jaim_6,5.29 /

paurṇamāsyām aniyamo 'viśeṣāt / Jaim_6,5.30 /

ānantaryāt tu caitrī syāt / Jaim_6,5.31 /

māghī vaikāṣṭakāśruteḥ / Jaim_6,5.32 /

anyā apīti cet / Jaim_6,5.33 /

na bhaktitvād eṣā hi loke / Jaim_6,5.34 /

dīkṣāparādhe cānugrahāt / Jaim_6,5.35 /

utthāne cānuprarohāt / Jaim_6,5.36 /

asyāṃ ca sarvaliṅgāni / Jaim_6,5.37 /

dīkṣākālasya śiṣṭatvād atikrame niyatānām anutkarṣaḥ prāptakālatvāt / Jaim_6,5.38 /
utkarṣo vā dīkṣitatvād aviśiṣṭaṃ hi kāraṇam / Jaim_6,5.39 /

tatra pratihomo na vidyate yathā pūrveṣām / Jaim_6,5.40 /

kālaprādhānyāc ca / Jaim_6,5.41 /

pratiṣedhāc cordhvam avabhṛthādeṣṭe / Jaim_6,5.42 /

pratihomaś cet sāyam agnihotraprabhṛtīni hūyeran / Jaim_6,5.43 /

prātas tu ṣoḍaśini / Jaim_6,5.44 /

prāyaścittam adhikāre sarvatra doṣamāmānyāt / Jaim_6,5.45 /

prakaraṇe vā śabdahetutvāt / Jaim_6,5.46 /

atidvikāraś ca / Jaim_6,5.47 /

vyāpannasyāpsu gatau yad abhojyam āryāṇāṃ tat pratīyeta / Jaim_6,5.48 /

vibhāgaśruteḥ prāyaścittaṃ yaugapadye na vidyate / Jaim_6,5.49 /

syād vā prāptanimittatvāt kālamātram ekam / Jaim_6,5.50 /

tatra vipratiṣedhād vikalpaḥ syāt / Jaim_6,5.51 /

prayogāntare vobhayānugrahaḥ syāt / Jaim_6,5.52 /

na caikasaṃyogāt / Jaim_6,5.53 /

paurvāparye pūrvadaurbalyaṃ prakṛtivat / Jaim_6,5.54 /

yady udgātā jaghanyaḥ syāt punar yajñe sarvavedasaṃ dadyād yathetarasmin / Jaim_6,5.55 /

ahargaṇe yasminn apacchedas tad āvarteta karma pṛthaktvāt / Jaim_6,5.56 /

_______________


sannipāte vaiguṇyāt prakṛtivat tulyakalpā yajeran / Jaim_6,6.1 /

vacanād vāśirovatsyāt / Jaim_6,6.2 /

na vānārabhyavādatvāt / Jaim_6,6.3 /

syād vā yajñārthatvād audumbarīvat / Jaim_6,6.4 /

na tatpradhānatvāt / Jaim_6,6.5 /

audumbaryāḥ parārthatvāt kapālavat / Jaim_6,6.6 /

anyenāpīti cet / Jaim_6,6.7 /

naikatvāttasya cānadhikārāc chabdasya cāvibhaktatvāt / Jaim_6,6.8 /

sannipātāt tu nimittavighātaḥ syād bṛhadrathantaravad vibhaktaśiṣṭatvād vasiṣṭhanirvartye / Jaim_6,6.9 /

api vā kṛtsnasaṃyogād avighātaḥ pratīyeta svāmitvenābhisaṃbandhāt / Jaim_6,6.10 /

sāmnoḥ karmavṛddhyaikadeśena saṃyoge guṇatvenābhisaṃbandhas tasmāt tatra vighātaḥ syāt / Jaim_6,6.11 /

vacanāt tu dvisaṃyogas tasmād ekasya pāṇivat / Jaim_6,6.12 /

arthābhāvāt tu naivaṃ syāt / Jaim_6,6.13 /

arthānāṃ ca vibhaktatvān na tacchrutena saṃbandhaḥ / Jaim_6,6.14 /

prāṇeḥ pratyaṅgabhāvād asaṃbandhaḥ pratīyeta / Jaim_6,6.15 /

satrāṇi sarvavarṇāmām aviśeṣāt / Jaim_6,6.16 /

liṅgadarśanāc ca / Jaim_6,6.17 /

brāhmaṇānāṃ vetarayor ārtvijyabhāvāt / Jaim_6,6.18 /

vacanād iti cet / Jaim_6,6.19 /

na svāmitvaṃ hi vidhīyate / Jaim_6,6.20 /

gārhapate vā syātām avipratiṣedhāt / Jaim_6,6.21 /

na vā kalpavirodhāt / Jaim_6,6.22 /

svāmitvād itareṣām ahīne liṅgadarśanam / Jaim_6,6.23 /

vāsiṣṭhānāṃ vā brahmatvaniyamāt / Jaim_6,6.24 /

sarveṣāṃ vā pratiprasavāt / Jaim_6,6.25 /

viśvāmitrasya hautraniyamād bhṛguśunakavasiṣṭhānām anadhikāraḥ / Jaim_6,6.26 /

vihārasya prabhutvād anagnīnām api syāt / Jaim_6,6.27 /

sārasvate ca darśanāt / Jaim_6,6.28 /

prāyaścittavidhānāc ca / Jaim_6,6.29 /

sāgnīnāṃ veṣṭipūrvatvāt / Jaim_6,6.30 /

svārthena ca prayuktatvāt / Jaim_6,6.31 /

sannivāpaṃ ca darśayati / Jaim_6,6.32 /

juhvādīnām aprayuktatvāt saṃdehe yathākāmī pratīyeta / Jaim_6,6.33 /

api vānyāni pātrāṇi sādhāraṇāni kurvīran vipratiṣedhāc chāstrakṛtvāt / Jaim_6,6.34 /

prāyaścittam āpadi syāt / Jaim_6,6.35 /

puruṣakalpena vikṛtau kartṛniyamaḥ syād yajñasya tadguṇatvād abhāvād itarān pratyekasminn adhikāraḥ syāt / Jaim_6,6.36 /

liṅgāc cejyāviśeṣavat / Jaim_6,6.37 /

na vā saṃyogapṛthaktvād guṇasyejyāpradhānatvād asaṃyuktā hi codanā / Jaim_6,6.38 /

ijyāyāṃ tadguṇatvād viśeṣeṇa niyamayeta / Jaim_6,6.39 /

_______________


svadāne sarvam aviśeṣāt / Jaim_6,7.1 /

yasya vā prabhuḥ syād itarasyāśakyatvāt / Jaim_6,7.2 /

na bhūmiḥ syāt sarvān pratyaviśiṣṭatvāt / Jaim_6,7.3 /

akāryatvāc ca tataḥ punar viśeṣaḥ syāt / Jaim_6,7.4 /

nityatvāc cānityair nāsti saṃbandhaḥ / Jaim_6,7.5 /

śūdraś ca dharmaśāstratvāt / Jaim_6,7.6 /

dakṣiṇākāle yat svaṃ tat pratīyeta taddānasaṃyogāt / Jaim_6,7.7 /

aśeṣatvāt tadantaḥ syāt karmaṇo dravyasiddhitvāt / Jaim_6,7.8 /

api vā śeṣakarma syāt kratoḥ pratyakṣaśiṣṭatvāt / Jaim_6,7.9 /

tathā cānyārthadarśanam / Jaim_6,7.10 /

aśeṣaṃ tu samañjasādānena śeṣakarma syāt / Jaim_6,7.11 /

nādānasyānityatvāt / Jaim_6,7.12 /

dīkṣāsu vinirdeśād akratvarthena saṃyogas tasmād avirodhaḥ syāt / Jaim_6,7.13 /

ahargaṇe ca taddharmaḥ syāt sarveṣām aviśeṣāt / Jaim_6,7.14 /

dvādaśaśataṃ vā prakṛtivat / Jaim_6,7.15 /

atadguṇatvāt naivaṃ syāt / Jaim_6,7.16 /

liṅgadarśanāc ca / Jaim_6,7.17 /

vikāraḥ sann ubhayato 'viśeṣāt / Jaim_6,7.18 /

adhikaṃ vā pratiprasavāt / Jaim_6,7.19 /

anugrahāc ca pādavat / Jaim_6,7.20 /

aparimite śiṣṭasya saṅkhyāpratiṣedhas tacchrutitvāt / Jaim_6,7.21 /

kalpāntaraṃ vā tulyavat prasaṅkhyānāt / Jaim_6,7.22 /

aniyamo 'viśeṣāt / Jaim_6,7.23 /

adhikaṃ vā syād bahūrthatvād itareṣāṃ sannidhānāt / Jaim_6,7.24 /

arthavādaś ca tadarthavat / Jaim_6,7.25 /

parakṛtipurākalpaṃ ca manuṣyadharmaḥ syād arthāya hy anukīrtanam / Jaim_6,7.26 /

tadyukte ca pratiṣedhāt / Jaim_6,7.27 /

nirdeśād vā taddharmaḥ syāt pañcāvattavat / Jaim_6,7.28 /

vidhau tu vedasaṃyogād upadeśaḥ syāt / Jaim_6,7.29 /

arthavādo vā vidhiśeṣatvāt tasmān nityānuvādaḥ syāt / Jaim_6,7.30 /

sahasrasaṃvatsaraṃ tadāyuṣām asaṃbhavān manuṣyeṣu / Jaim_6,7.31 /

api vā tadadhikārān manuṣyadharmaḥ syāt / Jaim_6,7.32 /

nāsāmarthyāt / Jaim_6,7.33 /

sambandhādarśanāt / Jaim_6,7.34 /

sa kulakalpaḥ syād iti kārṣṇājinir ekasminn asaṃbhavāt / Jaim_6,7.35 /

api vā kṛtsnasaṃyogād ekasyaiva prayogaḥ syāt / Jaim_6,7.36 /

vipratiṣedhāt tu guṇyanyataraḥ syād iti lāvukāyanaḥ / Jaim_6,7.37 /

saṃvatsaro vicālitvāt / Jaim_6,7.38 /

sā prakṛtiḥ syād adhikārāt / Jaim_6,7.39 /

ahāni vābhisaṃkhyatvāt / Jaim_6,7.40 /

_______________


iṣṭipūrvatvād akratuśeṣo homaḥ saṃskṛteṣv agniṣu syād pūrvo 'py ādhānasya sarvaśeṣatvāt / Jaim_6,8.1 /

iṣṭitve na tu saṃstavaś caturhotṝn asaṃskṛteṣu darśayati / Jaim_6,8.2 /

upadeśas tv apūrvatvāt / Jaim_6,8.3 /

sa sarveṣām aviśeṣāt / Jaim_6,8.4 /

api vā kratvabhāvād anāhitāgner aśeṣabhūtanirdeśaḥ / Jaim_6,8.5 /

japo vānagnisaṃyogāt / Jaim_6,8.6 /

iṣṭitvena saṃstute homaḥ syād anārabhyāgnisaṃyogād itareṣām avācyatvāt / Jaim_6,8.7 /

ubhayoḥ pitṛyajñavat / Jaim_6,8.8 /

nirdeśo vānāhitāgner anārabhyāgnisaṃyogāt / Jaim_6,8.9 /

pitṛyajñe saṃyuktasya punar vacanam / Jaim_6,8.10 /

upanayann ādadhīta homasaṃyogāt / Jaim_6,8.11 /

sthapatīṣṭaval laukike vā vidyākarmānupūrvatvāt / Jaim_6,8.12 /

ādhānaṃ ca bhāryāsaṃyuktam / Jaim_6,8.13 /

akarma cordhvam ādhānāt tatsamavāyo hi karmabhiḥ / Jaim_6,8.14 /

śrāddhavad iti cet / Jaim_6,8.15 /

na śrutivipratiṣedhāt / Jaim_6,8.16 /

sarvārthatvāc ca putrārtho na prayojayet / Jaim_6,8.17 /

somapānāt tu prāpaṇaṃ dvitīyasya tasmād upayacchet / Jaim_6,8.18 /

pitṛyajñe tu darśanāt prāg ādhānāt pratīyeta / Jaim_6,8.19 /

sthapatīṣṭiḥ prayājavad agnayādheyaṃ prayojayet tādarthyāc cāpavṛjyeta / Jaim_6,8.20 /

api vā laukike 'gnau syād ādhānasyāsarvaśeṣatvāt / Jaim_6,8.21 /

avakīrṇipaśuś ca tadvad ādhānasyāprāptakalatvāt / Jaim_6,8.22 /

udagayanapūrvapakṣāhaḥ puṇyāheṣu daivāni smṛtirūpāny ārthadarśanāt / Jaim_6,8.23 /

ahani ca karmasākalyam / Jaim_6,8.24 /

itareṣu tu pitryāṇi / Jaim_6,8.25 /

yācñākrayaṇam avidyamāne lokavat / Jaim_6,8.26 /

niyataṃ vārthavatvāt syāt / Jaim_6,8.27 /

tathā bhakṣapraiṣāc chādanasaṃjñaptahomadveṣam / Jaim_6,8.28 /

anarthakaṃ tv anityaṃ syāt / Jaim_6,8.29 /

paśucodanāyām aniyamo 'viśeṣāt / Jaim_6,8.30 /

chāgo vā mantravarṇāt / Jaim_6,8.31 /

na codanāvirodhāt / Jaim_6,8.32 /
ārṣeyavad iti cet / Jaim_6,8.33 /

na tatra hy acoditvāt / Jaim_6,8.34 /

niyamo vaikārthyaṃ hy arthabhedād bhedaḥ pṛthavatvenābhidhānāt / Jaim_6,8.35 /

aniyamo vārthāntaratvād anyatvaṃ vyatirekaśabdabhedābhyām / Jaim_6,8.36 /

rūpāl liṅgāc ca / Jaim_6,8.37 /

chāge na karmākhyā rūpaliṅgābhyām / Jaim_6,8.38 /

rūpānyatvān na jātiśabdaḥ syāt / Jaim_6,8.39 /

vikāro nautpattikatvāt / Jaim_6,8.40 /

sa naimittikaḥ paśor guṇasyācoditatvāt / Jaim_6,8.41 /

jāter vā tatprāyavacanārthavatvābhyām / Jaim_6,8.42 /


________________________________________________



śrutipramāṇatvāc cheṣāṇāṃ mukhyabhede yathādhikāraṃ bhāvaḥ syāt / Jaim_7,1.1 /

utpattyarthāvibhāgād vā sattvavad aikadharmyaṃ syāt / Jaim_7,1.2 /

codanāśeṣabhāvād vā tadbhedād vyavatiṣṭherann utpatter guṇabhūtatvāt / Jaim_7,1.3 /

satve lakṣaṇasaṃyogāt sārvatrikaṃ pratīyeta / Jaim_7,1.4 /

avibhāgāt tu naivaṃ syāt / Jaim_7,1.5 /

dvyarthatvaṃ ca vipratiṣiddham / Jaim_7,1.6 /

utpattau vidhyabhāvād vā codanāyāṃ pravṛttiḥ syāt tataś ca karmabhedaḥ syāt / Jaim_7,1.7 /

yadi vāpy abhidhānavat sāmānyāt sarvadharmaḥ syāt / Jaim_7,1.8 /

arthasya tv avibhaktatvāt tathā syād abhidhāneṣu pūrvavattvāt prayogasya karmaṇaḥ śabdabhāvyatvād vibhāgāc cheṣāṇām apravṛttiḥ syāt / Jaim_7,1.9 /

smṛtir iti cet / Jaim_7,1.10 /

na pūrvavatvāt / Jaim_7,1.11 /

arthasya śabdabhāvyatvāt prakaraṇanibandhanāc chabdād evānyatra bhāvaḥ syāt / Jaim_7,1.12 /

sāmāne pūrvavatvād utpannādhikāraḥ syāt / Jaim_7,1.13 /

śyenasyeti ceti / Jaim_7,1.14 /

nāsannidhānāt / Jaim_7,1.15 /

api vā yady apūrvatvād itaradadhikārthe jyautiṣṭomikād vidhes tadvācakaṃ samānaṃ syāt / Jaim_7,1.16 /

pañcasañcareṣv arthavādātideśaḥ sannidhānāt / Jaim_7,1.17 /

sarvasya vaikaśabdyāt / Jaim_7,1.18 /

liṅgadarśanāc ca / Jaim_7,1.19 /

vihitāmnānān neti cet / Jaim_7,1.20 /

netarārthatvāt / Jaim_7,1.21 /

ekakapālaindrāgnau ca tadvat / Jaim_7,1.22 /

ekakapālānāṃ vaiśvadevikaḥ prakṛtir āgrayaṇe sarvahomāparivṛttidarśanād avabhṛthe ca sakṛd dvyavadānasya vacanāt / Jaim_7,1.23 /

_______________


sāmno 'bhidhānaśabdena pravṛttiḥ syād yathāśiṣṭam / Jaim_7,2.1 /

śabdais tv arthavidhitvād arthāntare 'pravṛttiḥ syāt pṛthagbhāvāt kriyāyā hy abhisambandhaḥ / Jaim_7,2.2 /

svārthe vā syāt prayojanaṃ kriyāyās tadaṅgabhāvenopadiśyeran / Jaim_7,2.3 /

śabdamātram iti cet / Jaim_7,2.4 /

nautpattikatvāt / Jaim_7,2.5 /

śāstraṃ caivam anarthakaṃ syāt / Jaim_7,2.6 /

svarasyeti cet / Jaim_7,2.7 /

nārthābhāvāc chruter asaṃbandhaḥ / Jaim_7,2.8 /

svaras tūtpattiṣu syān mātrāvarṇāvibhaktatvāt / Jaim_7,2.9 /

liṅgadarśanāc ca / Jaim_7,2.10 /

aśrutes tu vikārasyottarāsu yathāśruti / Jaim_7,2.11 /

śabdānāṃ cāsāmañjasyam / Jaim_7,2.12 /

api tu karmaśabdaḥ syād bhāvo 'rthaḥ prasiddhagrahaṇatvād vikāro hy aviśiṣṭo 'nyaiḥ / Jaim_7,2.13 /

adravyaṃ cāpi dṛśyate / Jaim_7,2.14 /

tasya ca kriyā grahaṇārthā nānārtheṣu virūpitvād artho hy āsāmalaukiko vidhānāt / Jaim_7,2.15 /

tasmin saṃjñāviśeṣāḥ syur vikārapṛthaktvāt / Jaim_7,2.16 /

yoniśasyāś ca tulyavad itarābhir vidhīyante / Jaim_7,2.17 /

ayonau cāpi dṛśyate 'tathāyoni / Jaim_7,2.18 /

aikārthye nāsti vairūpyam iti cet / Jaim_7,2.19 /

syād arthāntareṣv aniṣpatter yathā pāke / Jaim_7,2.20 /

śabdānāṃ ca sāmañjasyaṃ / Jaim_7,2.21 /

_______________


uktaṃ kriyābhidhānaṃ tacchrutāv anyatra vidhipradeśaḥ syāt / Jaim_7,3.1 /

apūrve vāpi bhāgitvāt / Jaim_7,3.2 /

nāmnas tv autpattikatvāt / Jaim_7,3.3 /

pratyakṣād guṇasaṃyogāt kriyābhidhānaṃ syāt tadabhāve 'prasiddhaṃ syāt / Jaim_7,3.4 /

api vā satrakarmaṇi guṇārthaiṣā śrutiḥ syāt / Jaim_7,3.5 /

viśvajiti sarvapṛṣṭhe tatpūrvakatvāj jyautiṣṭomikāni pṛṣṭhāny asti ca pṛṣṭhaśabdaḥ / Jaim_7,3.6 /

ṣaḍahād vā tatra hi codanā / Jaim_7,3.7 /

liṅgāc ca / Jaim_7,3.8 /

utpannādhikāro jyotiṣṭomaḥ / Jaim_7,3.9 /

dvayor vidhir iti cet / Jaim_7,3.10 /

na vyarthatvāt sarvaśabdasya / Jaim_7,3.11 /

tathāvabhṛthaḥ somāt / Jaim_7,3.12 /

prakṛter iti cet / Jaim_7,3.13 /

na bhaktitvāt / Jaim_7,3.14 /

liṅgadarśanāc ca / Jaim_7,3.15 /

dravyādeśe taddravyaḥ śrutisaṃyogāt puroḍāśas tv anādeśe tatprakṛtitvāt / Jaim_7,3.16 /

guṇavidhis tu na gṛhṇīyāt samatvāt / Jaim_7,3.17 /

nirmanthyādiṣu caivam / Jaim_7,3.18 /

praṇayanaṃ tu saumikam avācyaṃ hītarat / Jaim_7,3.19 /

uttaravedipratiṣedhaś ca tadvat / Jaim_7,3.20 /

prākṛtaṃ vānāmatvāt / Jaim_7,3.21 /

parisaṅkhyarthaṃ śravaṇaṃ guṇārthavādo vā / Jaim_7,3.22 /

prathamottamayoḥ praṇayanamuttaravedipratiṣedhāt / Jaim_7,3.23 /

madhyamayor vā gatyarthavādāt / Jaim_7,3.24 /

auttaravediko 'nārabhyavādapratiṣedhaḥ / Jaim_7,3.25 /

svarasāmaikakapālāmikṣaṃ ca liṅgadarśanāt / Jaim_7,3.26 /

codanāsāmānyād vā / Jaim_7,3.27 /

karmaje karma yūpavat / Jaim_7,3.28 /

rūpaṃ vāśeṣabhūtatvāt / Jaim_7,3.29 /

viśaye laukikaḥ syāt sarvārthatvāt / Jaim_7,3.30 /

na vaidikam arthanirdeśāt / Jaim_7,3.31 /

tathotpattir itareṣāṃ samatvāt / Jaim_7,3.32 /

saṃskṛtaṃ syāt tacchabdatvāt / Jaim_7,3.33 /

bhaktyā vāyajñaśeṣatvād guṇānām abhidhānatvāt / Jaim_7,3.34 /

karmaṇaḥ pṛṣṭaśabdaḥ syāt tathābhūtopadeśāt / Jaim_7,3.35 /

abhidhānopadeśād vā vipratiṣedhād dravyeṣu pṛṣṭhaśabdaḥ syāt / Jaim_7,3.36 /

_______________


itikartavyatā vidher yajateḥ pūrvavattvam / Jaim_7,4.1 /

sa laukikaḥ syād dṛṣṭapravṛttitvāt / Jaim_7,4.2 /

vacanāt tu tato 'nyatvam / Jaim_7,4.3 /

liṅgena vā niyamyeta liṅgasya tadguṇatvāt / Jaim_7,4.4 /

api vānyāyapūrvatvād yatra nityānuvādavacanāni syuḥ / Jaim_7,4.5 /

mitho vipratiṣedhāc ca guṇānāṃ yathārthatalpanā syāt / Jaim_7,4.6 /

bhāgitvāt tu niyamyeta guṇānām abhidhānatvāt sambandhād abhidhānavad yathā dhenuḥ kiśoreṇa / Jaim_7,4.7 /

utpattīnāṃ samatvād vā yathādhikāraṃ bhāvaḥ syāt / Jaim_7,4.8 /

utpattiśeṣavacanaṃ ca vipratiṣiddham ekasmin / Jaim_7,4.9 /

vidhyanto vā prakṛtivac codanāyāṃ pravarteta tathā hi liṅgadarśanam / Jaim_7,4.10 /

liṅgahetutvād aliṅge laukikaṃ syāt / Jaim_7,4.11 /

liṅgasya pūrvavattavāc codanāśabdasāmānyād ekenāpi nirūpyeta yathā sthālīpulākena / Jaim_7,4.12 /

dvādaśāhikam ahargaṇe tatprakṛtitvād aikāhikam adhikāgamāt tadākhyaṃ syād ekāhavat / Jaim_7,4.13 /

liṅgāc ca / Jaim_7,4.14 /

na vā kratvabhidhānād adhikānām aśabdatvam / Jaim_7,4.15 /

liṅgaṃ saṃghātadharmaḥ syāt tadarthāpatter dravyavat / Jaim_7,4.16 /

na vārthadharmatvāt saṃghātasya guṇatvāt / Jaim_7,4.17 /

arthāpatter dravyeṣu dharmalābhaḥ syāt / Jaim_7,4.18 /

pravṛttyā niyatasya liṅgadarśanam / Jaim_7,4.19 /

vihāradarśanaṃ viśiṣṭasyānārabhyavādānāṃ prakṛtyarthatavāt / Jaim_7,4.20 /


________________________________________________________



atha viśeṣalakṣaṇam / Jaim_8,1.1 /

yasya liṅgam arthasaṃyogād abhidhānavat / Jaim_8,1.2 /

pravṛttitvād iṣṭeḥ some pravṛttiḥ syāt / Jaim_8,1.3 /

liṅgadarśanāc ca / Jaim_8,1.4 /

kṛtsvavidhānād vāpūrvatvam / Jaim_8,1.5 /

srugabhighāraṇābhāvasya ca nityānuvādāt / Jaim_8,1.6 /

vidhir iti cet / Jaim_8,1.7 /

na vākyaśeṣatvāt / Jaim_8,1.8 /

śaṅkatecānupoṣaṇāt / Jaim_8,1.9 /

darśanam aiṣṭikānāṃ syāt / Jaim_8,1.10 /

iṣṭiṣu darśapūrṇamāsayoḥ pravṛttiḥ syāt / Jaim_8,1.11 /

paśau ca liṅgadarśanāt / Jaim_8,1.12 /

daikṣasya cetareṣu / Jaim_8,1.13 /

aikādaśineṣu sautyasya dvairaśanyasya darśanāt / Jaim_8,1.14 /
tatpravṛttir gaṇeṣu syāt pratipaśu yūpadarśanāt / Jaim_8,1.15 /

avyaktāsu tu somasya / Jaim_8,1.16 /

gaṇeṣu dvādaśāhasya / Jaim_8,1.17 /

gavyasya ca tadādiṣu / Jaim_8,1.18 /

nikāyināṃ ca pūrvasyottareṣu pravṛttiḥ syāt / Jaim_8,1.19 /

karmaṇas tv apravṛttitvāt phalaniyamakartṛ samudāyasyānanvayas tadbandhanatvāt / Jaim_8,1.20 /

pravṛttau cāpi tādarthyāt / Jaim_8,1.21 /

aśrutitvāc ca / Jaim_8,1.22 /

guṇakāmeṣv āśritatvāt pravṛttiḥ syāt / Jaim_8,1.23 /

nivṛttir vā karmabhedāt / Jaim_8,1.24 /

api vātadvikāratvāt kratvarthatvāt pravṛttiḥ syāt / Jaim_8,1.25 /

ekakarmaṇi vikalpo 'vibhāgo hi codanaikatvāt / Jaim_8,1.26 /

liṅgasādhāraṇyād vikalpaḥ syāt / Jaim_8,1.27 /

aikārthyād vā niyamyeta pūrvavattvād vikāro hi / Jaim_8,1.28 /

aśrutitvān neti cet / Jaim_8,1.29 /

syāl liṅgabhāvāt / Jaim_8,1.30 /

tathā cānyārthadarśanam / Jaim_8,1.31 /

vipratipattau haviṣā niyamyeta karmaṇas tadupākhyatvāt / Jaim_8,1.32 /

tena ca karmasaṃyogāt / Jaim_8,1.33 /

guṇatvena devatāśrutiḥ / Jaim_8,1.34 /

hiraṇyam ājyadharmas tejastvāt / Jaim_8,1.35 /

dharmānugrahāc ca / Jaim_8,1.36 /

auṣadhaṃ vā viśadatvāt / Jaim_8,1.37 /

caruśabdāc ca / Jaim_8,1.38 /

tasmiṃś ca śrapaṇaśruteḥ / Jaim_8,1.39 /

madhūdake dravyasāmānyāt payovikāraḥ syāt / Jaim_8,1.40 /

ājyaṃ vā varṇasāmānyāt / Jaim_8,1.41 /

dharmānugrahāc ca / Jaim_8,1.42 /

pūrvasya cāviśiṣṭatvāt / Jaim_8,1.43 /

_______________


vājine somapūrvatvaṃ sautrāmaṇyāñ ca graheṣu tācchabdyāt / Jaim_8,2.1 /

anuvaṣaṭkārac ca / Jaim_8,2.2 /

samupahūya bhakṣaṇāc ca / Jaim_8,2.3 /

krayaṇaśrapaṇapurorugupayāmagrahaṇāsādanavāsopanahanañ ca tadvat / Jaim_8,2.4 /

haviṣā vā niyamyeta tadvikāratvāt / Jaim_8,2.5 /

praśaṃsā somaśabdaḥ / Jaim_8,2.6 /

vacanānītarāṇi / Jaim_8,2.7 /

vyapadeśaś ca tadvat / Jaim_8,2.8 /

paśupuroḍāśasya ca liṅgadarśanam / Jaim_8,2.9 /

paśuḥ puroḍāśavikāraḥ syād devatāsāmānyāt / Jaim_8,2.10 /

prokṣaṇātac ca / Jaim_8,2.11 /

paryagnikaraṇāc ca / Jaim_8,2.12 /

sānnāyyaṃ vā tatprabhavatvāt / Jaim_8,2.13 /

tasya ca pātradarśanāt / Jaim_8,2.14 /

dadhnaḥ syān mūrtisāmānyāt / Jaim_8,2.15 /

payo vā kālasāmānyāt / Jaim_8,2.16 /

paśvānantaryāt / Jaim_8,2.17 /

dravatvaṃ cāviśiṣṭam / Jaim_8,2.18 /

āmikṣobhayabhāvyatvād ubhayavikāraḥ syāt / Jaim_8,2.19 /

ekaṃ vā codanaikatvāt / Jaim_8,2.20 /

dadhisaṃghātasāmānyāt / Jaim_8,2.21 /

payo vā tatpradhānatvāl lokavad dadhnas tadarthatvāt / Jaim_8,2.22 /

dharmānugrahāc ca / Jaim_8,2.23 /

satramahīnaś ca dvādaśāhas tasyobhayathā pravṛttir aikakarmyāt / Jaim_8,2.24 /

api vā yajatiśruter ahīnabhūtapravṛttiḥ syāt prakṛtyā tulya śabdatvāt / Jaim_8,2.25 /

dvirātrādīnām ekādaśarātrād ahīnatvaṃ yajaticodanāt / Jaim_8,2.26 /

trayodaśarātrādiṣu satrabhūtas teṣv āsanopāyicodanāt / Jaim_8,2.27 /

liṅgāc ca / Jaim_8,2.28 /

anyatarato 'tirātratvāt pañcadaśarātrasyāhīnatvaṃ kuṇḍapāyināmayanasya ca tadbhūteṣv ahīnatvasya darśanāt / Jaim_8,2.29 /

ahīnavacanāc ca / Jaim_8,2.30 /

satre vopāyicodanāt / Jaim_8,2.31 /

satraliṅgañ ca darśayati / Jaim_8,2.32 /

_______________


havirgaṇe paramuttarasya deśasāmānyāt / Jaim_8,3.1 /

devatayā vā niyamyeta śabdattvād itarasyāśrutitvāt / Jaim_8,3.2 /

gaṇacodanāyāṃ yasya liṅgaṃ tadāvṛttiḥ pratīyetāgneyavat / Jaim_8,3.3 /

nānāhāni vā saṃghātatvāt pravṛttiliṅgena codanāt / Jaim_8,3.4 /

tathā cānyārthadarśanam / Jaim_8,3.5 /

kālābhyāse 'pi bādariḥ karmabhedāt / Jaim_8,3.6 /

tadāvṛttiṃ tu jaiminir ahnām apratyakṣasaṃkhyatvāt / Jaim_8,3.7 /

saṃsthāgaṇeṣu tadabhyāsaḥ pratīyeta kṛtalakṣaṇagrahaṇāt / Jaim_8,3.8 /

adhikārād vā prakṛtis tadviśiṣṭā syād abhidhānasya tannimittatvāt / Jaim_8,3.9 /

gaṇād upacayas tatprakṛtitvāt / Jaim_8,3.10 /

ekāhād vā teṣāṃ samatvātsyāt / Jaim_8,3.11 /

gāyatrīṣu prākṛtīnām avacchedaḥ prakṛtyādhikārāt saṃkhyātvād agniṣṭomavad avyatirekāt tadākhyatvam / Jaim_8,3.12 /

tan nityavac ca prathaksatīṣu tadvacanam / Jaim_8,3.13 /

na viṃśatau daśeti cet / Jaim_8,3.14 /

aikasaṃkhyam eva syāt / Jaim_8,3.15 /

guṇād vā dravyaśabdaḥ syād asarvaviṣayatvāt / Jaim_8,3.16 /

gotvavac ca samanvayaḥ / Jaim_8,3.17 /

saṃkhyāyāś ca śabdatvāt / Jaim_8,3.18 /

itarasyāśrutitvāc ca / Jaim_8,3.19 /

dravyāntare 'niveśād ukthyalopair viśiṣṭaṃ syāt / Jaim_8,3.20 /

aśāstralakṣaṇatvāc ca / Jaim_8,3.21 /

utpattināmadheyatvād bhattayā pṛthaksatīṣu syāt / Jaim_8,3.22 /

vacanamiti cet / Jaim_8,3.23 /

yāvad uktam / Jaim_8,3.24 /

apūrve ca vikalpaḥ syād yadi saṃkhyāvidhānam / Jaim_8,3.25 /

ṛgguṇatvān neti cet / Jaim_8,3.26 /

tathā pūrvavati syāt / Jaim_8,3.27 /

guṇāveśaś ca sarvatra / Jaim_8,3.28 /

niṣpannagrahaṇān neti cet / Jaim_8,3.29 /

tathehāpisyāt / Jaim_8,3.30 /

yadi vāviśaye niyamaḥ prakṛtyupabandhāc chareṣv api prasiddhaḥ syāt / Jaim_8,3.31 /

dṛṣṭaḥ prayoga iticet / Jaim_8,3.32 /

tathā śareṣv api / Jaim_8,3.33 /

bhattayeti cet / Jaim_8,3.34 /

tathetarasmin / Jaim_8,3.35 /

arthasya cāsamāptatvān na tāsām ekadeśe syāt / Jaim_8,3.36 /

_______________


darvihomo yajñābhidhānaṃ homasaṃyogāt / Jaim_8,4.1 /

sa laukikānāṃ syāt kartus tadākhyatvāt / Jaim_8,4.2 /

sarveṣāṃ vā darśanād vāstuhome / Jaim_8,4.3 /

juhoticodanānāṃ vā tatsaṃyogāt / Jaim_8,4.4 /

dravyopadeśād vā guṇābhidhānaṃ syāt / Jaim_8,4.5 /

na laukikānām ācāragrahaṇatvāc chabdavatāṃ cānyārthavidhānāt / Jaim_8,4.6 /

darśanāc cānyapātrasya / Jaim_8,4.7 /

tathāgnihaviṣoḥ / Jaim_8,4.8 /

uktaś cārthasambandhaḥ / Jaim_8,4.9 /

tasmin somaḥ pravartetāvyaktatvāt / Jaim_8,4.10 /

na vā svāhākāreṇa saṃyogād vāṣaṭkārasya ca nirdeśāt tantretena vipratiṣedhāt / Jaim_8,4.11 /

śabdāntaratvāt / Jaim_8,4.12 /

liṅgadarśanāc ca / Jaim_8,4.13 /

uttarārthas tu svāhākāro yathā sāptadaśyaṃ tatrāvipratiṣiddhā punaḥ pravṛttir liṅgadarśanāt paśuvat / Jaim_8,4.14 /

anuttarārtho vārthavattvād ānarthakyād dhi prākṛtasyoparodhaḥ syāt / Jaim_8,4.15 /

na prakṛtāv apīti cet / Jaim_8,4.16 /

uktaṃ samavāye pāradaurbalyam / Jaim_8,4.17 /

taccodanā veṣṭeḥ pravṛttitvād vidhiḥ syāt / Jaim_8,4.18 /

śabdasāmarthyāc ca / Jaim_8,4.19 /

liṅgadarśanāc ca / Jaim_8,4.20 /

tatrābhāvasya hetutvād guṇārthe syād adarśanam / Jaim_8,4.21 /

vidhir iti cet / Jaim_8,4.22 /

na vākyaśeṣatvād guṇārthe ca samādhānaṃ nānātvenopapadyate / Jaim_8,4.23 /

yeṣāṃ vāparayor hemas teṣāṃ syād avirodhāt / Jaim_8,4.24 /

tatrauṣadhāni codyante tāni sthānena gamyeran / Jaim_8,4.25 /

liṅgād vā śeṣahomayoḥ / Jaim_8,4.26 /

pratipatti tu te bhavatas tasmād atādvikāratvam / Jaim_8,4.27 /

sannipāte virodhinām apravṛttiḥ pratīyeta vidhyutpattivyavasthānād arthasyāpariṇeyatvād vacanād atideśaḥ syāt / Jaim_8,4.18 /


________________________________________________


yajñakarma pradhānaṃ tad dhi codanābhūtaṃ tasya dravyeṣu saṃskāras tatprayuktas tadarthatvāt / Jaim_9,1.1 /

saṃskāre yujyamānānāṃ tādarthyāt tatprayuktaṃ syāt / Jaim_9,1.2 /
tena tvarthena yajñasya saṃyogād dharmasambandhas tasmād yajñaprayuktaṃ syāt saṃskārasya tadarthatvāt / Jaim_9,1.3 /

phaladevatayoś ca / Jaim_9,1.4 /

na codanātī hi tādguṇyam / Jaim_9,1.5 /

devatā vā prayojayed atithivad bhojanasya tadarthatvāt / Jaim_9,1.6 /

arthāpatyā ca / Jaim_9,1.7 /

tataś ca tena sambandhaḥ / Jaim_9,1.8 /

api vā śabdapūrvatvād yajñakarma pradhānaṃ syād guṇatve devatāśrutiḥ / Jaim_9,1.9 /

atithau tatpradhānatvam abhāvaḥ karmaṇi syāt tasya prītipradhānatvāt / Jaim_9,1.10 /

dravyasaṃkhyāhetusamudāyaṃ vā śrutisaṃyogāt / Jaim_9,1.11 /

arthakārite ca dravyeṇa na vyavasthā syāt / Jaim_9,1.12 /

artho vā syāt prayojanam itareṣām acodanāt tasya ca guṇabhūtatvāt / Jaim_9,1.13 /

apūrvatvād vyavasthā syāt / Jaim_9,1.14 /

tatprayuktatve ca dharmasya sarvaviṣayatvam / Jaim_9,1.15 /

tadyuktasyeti cet / Jaim_9,1.16 /

nāśrutitvāt / Jaim_9,1.17 /

adhikārād iti cet / Jaim_9,1.18 /

tulyeṣu nādhikāraḥ syād acoditaś ca sambandhaḥ pṛthaksatāṃ yajñārthenābhisambandhas tasmādyajñaprayojanam / Jaim_9,1.19 /

deśabaddham upāṃśutvaṃ teṣāṃ syāc chrutinirdeśāt tasya ca tatrabhāvāt / Jaim_9,1.20 /

yajñasya vā tatsaṃyogāt / Jaim_9,1.21 /

anuvādaś ca tadarthavat / Jaim_9,1.22 /

praṇītādi tatheti cet / Jaim_9,1.23 /

na yajñasyāśrutitvāt / Jaim_9,1.24 /

taddeśānāṃ vā saṃghātasya coditatvāt / Jaim_9,1.25 /

agnidharmaḥ pratīṣṭakaṃ saṃghātāt paurṇamāsīvat / Jaim_9,1.26 /

agner vā syād dravyaikatvād itarāsāṃ tadarthatvāt / Jaim_9,1.27 /

codanāsamudāyāt tu paurṇamāsyāṃ tathā syāt / Jaim_9,1.28 /

patnīsaṃyājāntatvaṃ sarveṣām aviśeṣāt / Jaim_9,1.29 /

liṅgād vā prāg uttamāt / Jaim_9,1.30 /

anuvādo vā dīkṣā yathā naktaṃ saṃsthāpanasya / Jaim_9,1.31 /

syād vānārabhya vidhānād ante liṅga virodhāt / Jaim_9,1.32 /

abhyāsaḥ sāmidhenīnāṃ prāthamyāt sthānadharmaḥ syāt / Jaim_9,1.33 /

iṣṭyāvṛtau prayājavad āvartetārambhaṇīyā / Jaim_9,1.34 /

sakṛd vārambhasaṃyogād ekaḥ punarārambho yāvajjīvaprayogāt / Jaim_9,1.35 /

arthābhidhānasaṃyogān mantreṣu śeṣabhāvaḥ syāt tatrācoditam aprāptaṃ coditābhidhānāt / Jaim_9,1.36 /

tataś cāvacanaṃ teṣām itarārthaṃ prayujyate / Jaim_9,1.37 /

guṇaśabdas tatheti cet / Jaim_9,1.38 /

nasamavāyāt / Jaim_9,1.39 /

codite tu parārthatvād vidhivadavikāraḥ syāt / Jaim_9,1.40 /

vikāras tatpradhāne syāt / Jaim_9,1.41 /

asaṃyogāt tadartheṣu tadviśiṣṭaṃ pratīyeta / Jaim_9,1.42 /

karmābhāvād evam iti cet / Jaim_9,1.43 /

na parārthatvāt / Jaim_9,1.44 /

liṅgaviśeṣanirdeśāt samānavidhāneṣv aprāptā sārasvatī strītvāt / Jaim_9,1.45 /

paśvabhidhānād vā tad dhi codanābhūtaṃ puṃviṣayaṃ punaḥ paśutvam / Jaim_9,1.46 /

viśeṣo vā tadarthanirdeśāt / Jaim_9,1.47 /

paśutvaṃ caikaśabdyāt / Jaim_9,1.48 /

yathoktaṃ vā sannidhānāt / Jaim_9,1.49 /

āmnātād anyad adhikāre vacanād vikāraḥ syāt / Jaim_9,1.50 /

dvaidhaṃ vā tulyahetutvāt sāmānyād vikalpaḥ syāt / Jaim_9,1.51 /

upadeśāc ca sāmnaḥ / Jaim_9,1.52 /

niyamo vā śrutiviśeṣād itarat sāptadaśyavat / Jaim_9,1.53 /

apragāṇāc chabdānyatve tathābhūtopadeśaḥ syāt / Jaim_9,1.54 /

yatsthāne vā tadgītiḥ syāt padānyatvapradhānatvāt / Jaim_9,1.55 /

gānasaṃyogāc ca / Jaim_9,1.56 /

vacanam iti cet / Jaim_9,1.57 /

na tatpradhānatvāt / Jaim_9,1.58 /

_______________


sāmāni mantram eke smṛtyupadeśābhyām / Jaim_9,2.1 /

taduktadoṣam / Jaim_9,2.2 /

karma vā vidhilakṣaṇam / Jaim_9,2.3 /

tādṛgdravyaṃ vacanāt pākayajñavat / Jaim_9,2.4 /

tatrāvipratiṣiddho dravyāntare vyatirekaḥ pradeśaś ca / Jaim_9,2.5 /

śabdārthatvāt tu naivaṃ syāt / Jaim_9,2.6 /

parārthatvāc ca śabdānām / Jaim_9,2.7 /

asambandhaś ca karmaṇā śabdayoḥ pṛthagarthatvāt / Jaim_9,2.8 /

saṃskāraś cāprakaraṇe 'gnivatsyāt prayuktatvāt / Jaim_9,2.9 /

akāryatvāc ca śabdānām aprayogaḥ pratīyeta / Jaim_9,2.10 /

āśritatvāc ca / Jaim_9,2.11 /

prayujyata iti cet / Jaim_9,2.12 /

grahaṇārthaṃ prayujyeta / Jaim_9,2.13 /

tṛce syāc chrutinirdeśāt / Jaim_9,2.14 /

śabdārthatvād vikārasya / Jaim_9,2.15 /

darśayati ca / Jaim_9,2.16 /

vākyānāṃ tu vibhaktatvāt pratiśabdaṃ samāptiḥ syāt saṃskārasya tadarthatvāt / Jaim_9,2.17 /

tathā cānyārtha darśanam / Jaim_9,2.18 /

anavānopadeśaś ca tadvat / Jaim_9,2.19 /

abhyāsenetarā śrutiḥ / Jaim_9,2.20 /

tadabhyāsaḥ samāsu syāt / Jaim_9,2.21 /

liṅgadarśanāc ca / Jaim_9,2.22 /

naimittikaṃ tūttarātvam ānantaryāt pratīyeta / Jaim_9,2.23 /

aikārthyāc ca tadabhyāsaḥ / Jaim_9,2.24 /

prāgāthikaṃ tu / Jaim_9,2.25 /

sve ca / Jaim_9,2.26 /

pragāthe ca / Jaim_9,2.27 /

liṅgadarśanāvyatiretakāc ca / Jaim_9,2.28 /

arthaikatvād vikalpaḥ syāt / Jaim_9,2.29 /

arthaikatvād vikalpaḥ syād ṛksāmayos tadarthatvāt / Jaim_9,2.30 /

vacanād viniyogaḥ syāt / Jaim_9,2.31 /

sāmapradeśe vikāras tadapekṣaḥ syāc chāstrakṛtvāt / Jaim_9,2.32 /

varṇe tu vādarir yathādravyaṃ dravyavyatirekāt / Jaim_9,2.33 /

stobhasyaike dravyāntare nivṛttim ṛgvat / Jaim_9,2.34 /

sarvātideśas tu sāmānyāl lokavad vikāraḥ syāt / Jaim_9,2.35 /

anvayañ cāpi darśayati / Jaim_9,2.36 /

nivṛttir vārthalopāt / Jaim_9,2.37 /

anvayo vārthavādaḥ syāt / Jaim_9,2.38 /

adhikañ ca vivarṇañ ca jaiminiḥ stobhaśabdatvāt / Jaim_9,2.39 /

dharmasyārthakṛtatvād dravyaguṇavikāravyatikramapratiṣedhe codanānubandhaḥ samavāyāt / Jaim_9,2.40 /

tadutpattes tu nivṛttis tatkṛtatvāt syāt / Jaim_9,2.41 /

aveśyeran vārthavattvāt saṃrakārasya tadarthatvāt / Jaim_9,2.42 /

ākhyā caivaṃ tadāveśād vikṛtau syād apūrvatvāt / Jaim_9,2.43 /

parārthena tv arthasāmānyaṃ saṃskārasya tadarthatvāt / Jaim_9,2.44 /

kriyeran vārthanirvṛtteḥ / Jaim_9,2.45 /

ekārthatvād avibhāgaḥ syāt / Jaim_9,2.46 /

nirdeśād vā vyavatiṣṭheran / Jaim_9,2.47 /

aprākṛte tadvikārād virodhādyavatiṣṭheran / Jaim_9,2.48 /

ubhayasāmni caivam ekārthāpatteḥ / Jaim_9,2.49 /

svārthatvād vā vyavasthā syāt prakṛtivat / Jaim_9,2.50 /

pārvaṇahomayos tv apravṛttiḥ samudāyārthasaṃyogāt tadabhījyā hi / Jaim_9,2.51 /

kālasyeti cet / Jaim_9,2.52 /

nāprakaraṇatvāt / Jaim_9,2.53 /

mantravarṇāc ca / Jaim_9,2.54 /

tadabhāve 'gnivad iti cet / Jaim_9,2.55 /

nādhikārakatvāt / Jaim_9,2.56 /

ubhayor aviśeṣāt / Jaim_9,2.57 /

yadabhījyā vā tadviṣayau / Jaim_9,2.58 /

prayāje 'pīti cet / Jaim_9,2.59 /

nācoditatvāt / Jaim_9,2.60 /

_______________


prakṛtau yathotpattivacanam arthānāṃ tathottarasyāṃ tatau tatprakṛtitvātvād arthe cākāryatvāt / Jaim_9,3.1 /

liṅgadarśanāc ca / Jaim_9,3.2 /

jātinaimittikaṃ yathāsthānam / Jaim_9,3.3 /

avikāram eke 'nārṣatvāt / Jaim_9,3.4 /

liṅgadakśanāc ca / Jaim_9,3.5 /

nikāro vātaduktahetuḥ / Jaim_9,3.6 /

liṅgaṃ mantracikīrṣārtham / Jaim_9,3.7 /

niyamo vobhayabhāgitvāt / Jaim_9,3.8 /

laukike doṣasaṃyogād apavṛkte hi codyate nimittena prakṛtau syād abhāgitvāt / Jaim_9,3.9 /

anyāyas tv avikāreṇā draṣṭapratighātitvād aviśeṣāc ca tenāsya / Jaim_9,3.10 /

vikāro vā tadarthatvāt / Jaim_9,3.11 /

api tv anyāyasambandhāt prakṛtivat pareṣv api yathārthaṃ syāt / Jaim_9,3.12 /

yathārthaṃ tv anyāyasyācoditatvāt / Jaim_9,3.13 /

chandasi tu yathādṛṣṭam / Jaim_9,3.14 /

vipratipattau vikalpaḥ syāt tatsatvād guṇe tv anyāyakalpanaikadeśatvāt / Jaim_9,3.15 /

prakaraṇaviśeṣāc ca / Jaim_9,3.16 /

arthābhāvāt tu naivaṃ syād guṇamātram itarat / Jaim_9,3.17 /

dyāvos tatheti cet / Jaim_9,3.18 /

notpattiśabdatvāt / Jaim_9,3.19 /

apūrve tv avikāro 'pradeśāt pratīyeta / Jaim_9,3.20 /

vikṛtau cāpi tadvacanāt / Jaim_9,3.21 /

adhriguḥ savanīyeṣu tadvat samānavidhānāś cet / Jaim_9,3.22 /

pratinidhau cāvikārāt / Jaim_9,3.23 /

anāmnānād aśabdatvam abhāvāc cetarasya syāt / Jaim_9,3.24 /

tādarthyād vā tadākhyaṃ syāt saṃskārair aviśiṣṭatvāt / Jaim_9,3.25 /

uktañ ca tattvam asya / Jaim_9,3.26 /

saṃsargiṣu cārthasyāsthitaparimāṇatvāt / Jaim_9,3.27 /

liṅgadarśanāc ca / Jaim_9,3.28 /

ekadhety ekasaṃyogād abhyāsenābhidhānaṃ syāt / Jaim_9,3.29 /

avikāro vā bahūnām ekakarmavat / Jaim_9,3.30 /

sakṛttvaṃ caikadhyaṃ syād ekatvāt tvaco 'nabhipretaṃ tatprakṛtitvāt pareṣv abhyāsena vivṛddhāv abhidhānāṃ syāt / Jaim_9,3.31 /

medhapatitvaṃ svāmidevatasya samavāyāt sarvatra ca prayuktatvāt tasyācānyāyanigadatvāt sarvatraivāvikāraḥ syāt / Jaim_9,3.32 /

api vā dvisamavāyo 'rthānyatve yathāsaṃkhyaṃ prayogaḥ syāt / Jaim_9,3.33 /

svāmino vaikaśabdyād utkarṣo devatāyāṃ syāt patnyāṃ dvitīyaśabdaḥ syāt / Jaim_9,3.34 /

devatā tu tadāśīṣṭvāt samprāptatvāt svāminy anarthikā syāt / Jaim_9,3.35 /

utsargāc ca bhaktyā tasmin patitvaṃ syāt / Jaim_9,3.36 /

utkṛṣyetaikasaṃyukto dvidevate sambhavāt / Jaim_9,3.37 /

ekas tu samavāyāt tasya tallakṣaṇatvāt / Jaim_9,3.38 /

saṃsargitvāc ca tasmāt tena vikalpaḥ syāt / Jaim_9,3.39 /

ekatvepi guṇānapāyāt / Jaim_9,3.40 /

niyamo bahudevate vikāraḥ syāt / Jaim_9,3.41 /

vikalpo vā prakṛtivat / Jaim_9,3.42 /

arthāntare vikāraḥ syād devatāpṛthaktvād ekābhisamavāyāt syāt / Jaim_9,3.43 /

_______________


ṣaḍviṃśatir abhyāsena paśugaṇe tatprakṛtitvād gaṇasya pravibhaktatvād avikāre hi tāsām akārtsnyenābhisambandho vikārān na samāsaḥ syād asaṃyogāc ca sarvābhiḥ / Jaim_9,4.1 /

abhyāse 'pi tatheti cet / Jaim_9,4.2 /

na guṇād arthakṛtatvāc ca / Jaim_9,4.3 /

samāse 'pi tatheti cet / Jaim_9,4.4 /

nāsambhavāt / Jaim_9,4.5 /

svābhiś ca vacanaṃ prakṛtau tatheha syāt / Jaim_9,4.6 /

vaṅkrīṇāṃ tu pradhānatvāt samāsenābhidhānaṃ syāt prādhānyam adhrigos tadarthatvāt / Jaim_9,4.7 /

tāsāṃ ca kṛtsnavacanāt / Jaim_9,4.8 /

api tv asannipātitvāt patnīvad āmnātenābhidhānaṃ syāt / Jaim_9,4.9 /

vikāras tu pradeśatvād yajamānavat / Jaim_9,4.10 /

apūrvatvāt tathā patnyām / Jaim_9,4.11 /

anāmnātas tv avikārāt saṅkhyāsu sarvagāmitvāt / Jaim_9,4.12 /

saṅkhāyā tv evaṃ pradhānaṃ syād vaṅkrayaḥ punaḥ pradhānam / Jaim_9,4.13 /

anāmnātavacanam avacanena hi vaṅkrīṇāṃ syān nirdeśaḥ / Jaim_9,4.14 /

abhyāso vāvikārāt syāt / Jaim_9,4.15 /

paśus tv evaṃ prādhānaṃ syād abhyāsasya tannimittatvāt tasmāt samāsaśabdaḥ syāt / Jaim_9,4.16 /

aśvasya catustriṃśat tasya vacanād vaiśeṣikam / Jaim_9,4.17 /

tat pratiṣidhya prakṛtir niyujyate sā catustriṃśadvācyatvāt / Jaim_9,4.18 /

ṛg vā syād āmnātatvād avikalpaś ca nyāyyaḥ / Jaim_9,4.19 /

tasyāṃ tu vacanād airavatpadavikāraḥ syāt / Jaim_9,4.20 /

sarvapratiṣedho vāsaṃyogāt padena syāt / Jaim_9,4.21 /

vaniṣṭhusannidhānād urūkeṇa vapābhidhānam / Jaim_9,4.22 /

praśasāsyābhidhānam / Jaim_9,4.23 /

bāhupraśaṃsā vā / Jaim_9,4.24 /

śyena-śalā-kaśyapa-kavaṣastrekaparṇeṣv ākṛtivacanaṃ prasiddhasannidhānāt / Jaim_9,4.25 /

kārtsnyaṃ vā syāt tathābhāvāt / Jaim_9,4.26 /

adhrigoś ca tadarthatvāt / Jaim_9,4.27 /

prāsaṅgike prāyaścittaṃ na vidyate parārthatvāt tadarthe hi vidhīyate / Jaim_9,4.28 /

dhāraṇe ca parārthatvāt / Jaim_9,4.29 /

kriyārthatvād itareṣu karma syāt / Jaim_9,4.30 /

na tūtpanne yasya codanāprāptakālatvāt / Jaim_9,4.31 /

pradānadarśanaṃ śrapaṇe taddharmabhojanārthatvāt saṃsargāc ca madhūdakavat / Jaim_9,4.32 /

saṃskārapratiṣedhaś ca tadvat / Jaim_9,4.33 /

tatpratiṣedhe ca tathābhūtasya varjanāt / Jaim_9,4.34 /

adharmatvam apradānāt praṇītārthe vidhānād atulyatvād asaṃsargaḥ / Jaim_9,4.35 /

paro nityānuvādaḥ syāt / Jaim_9,4.36 /

vihitapratiṣedho vā / Jaim_9,4.37 /

varjane guṇabhāvitvāt taduktapratiṣedhāt syāt kāraṇāt kevalāśanam / Jaim_9,4.38 /

vratadharmāc ca lepavat / Jaim_9,4.39 /

rasapratiṣedho vā puruṣadharmatvāt / Jaim_9,4.40 /

abhyudaye dohāpanayaḥ svadharmā syāt pravṛttatvāt / Jaim_9,4.41 /

śṛtopadeśāc ca / Jaim_9,4.42 /

apanayo vārthāntare vidhānāc carupayovat / Jaim_9,4.43 /

lakṣaṇārthā śṛtaśrutiḥ / Jaim_9,4.44 /

śrayaṇānāṃ tv apūrvatvāt pradānārthe vidhānaṃ syāt / Jaim_9,4.45 /

guṇo vā śrayaṇārthatvāt / Jaim_9,4.46 /

anirdeśāc ca / Jaim_9,4.47 /

śruteśca tatpradhānatvat / Jaim_9,4.48 /

arthavādaś ca tadarthatvāt / Jaim_9,4.49 /

saṃskāraṃ prati bhāvāc ca tasmād apy apradhānam / Jaim_9,4.50 /

paryagnikṛtānām utsarge tādarthyam upadhānavat / Jaim_9,4.51 /

śeṣapratiṣedho vārthābhāvād iḍāntavat / Jaim_9,4.52 /

pūrvatvāc ca śabdasya saṃsthāpayatīti cāprabṛttenopapadyate / Jaim_9,4.53 /

prabṛtter yajñahetutvāt pratiṣedhe saṃskārāṇām akarma syāt tatkāritatvād yathā prayājapratiṣedhe grahaṇam ājyasya / Jaim_9,4.54 /

kriyā vā syād avacchedād akarma sarvahānaṃ syāt / Jaim_9,4.55 /

ājyasaṃsthāpratinidhiḥ syād dravyotsargāt / Jaim_9,4.56 /

samāptivacanāt / Jaim_9,4.57 /

codanā vā karmotsargād anyaiḥ syād aviśiṣṭatvāt / Jaim_9,4.58 /

anijyāṃ ca vanaspateḥ prasiddhāntena darśayati / Jaim_9,4.59 /

saṃsthā taddevatatvāt syāt / Jaim_9,4.60 /


________________________________________________


vidheḥ prakaraṇāntare 'tideśāt sarvakarma syāt / Jaim_10,1.1 /

api vābhidhānasaṃskāradravyam arthe kriyeta tādarthyāt / Jaim_10,1.2 /

teṣām apratyakṣaviśiṣṭatvāt / Jaim_10,1.3 /

iṣṭhir ārambhasaṃyogād aṅgabhūtān nivartetāramabhasya pradhānasaṃyogāt / Jaim_10,1.4 /

pradhānāc cānyasaṃyuktāt sarvārambhān nivartetānaṅgatvāt / Jaim_10,1.5 /

tasyāṃ tu syāt prayājavat / Jaim_10,1.6 /

na vāṅgabhūtatvāt / Jaim_10,1.7 /

ekavākyatvāc ca / Jaim_10,1.8 /

karma ca dravyasaṃyogārtham arthābhāvān nivarteta tādarthyaṃ śrutisaṃyogāt / Jaim_10,1.9 /

sthāṇau tu deśamātratvād anibṛttiḥ pratīyeta / Jaim_10,1.10 /

api vā śeṣabhūtatvāt saṃskāraḥ pratīyeta / Jaim_10,1.11 /

samākhyānaṃ ca tadvat / Jaim_10,1.12 /

mantravarṇaś ca tadvat / Jaim_10,1.13 /

prayāje ca tannyāyatvāt / Jaim_10,1.14 /

liṅgadarśanāc ca / Jaim_10,1.15 /

tathājyabhāgāgnir apīti cet / Jaim_10,1.16 /

vyapadeśād devatāntaram / Jaim_10,1.17 /

samatvāc ca / Jaim_10,1.18 /

paśāvapīti cet / Jaim_10,1.19 /

na tadabhūtavacanāt / Jaim_10,1.20 /

liṅgadarśanāc ca / Jaim_10,1.21 /

guṇo vā syāt kapālavad guṇabhūtavikārāc ca / Jaim_10,1.22 /

api vā śeṣabhūtatvāt tatsaṃskāraḥ pratīyeta svāhākāravad aṅgānām arthasaṃyogāt / Jaim_10,1.23 /

vyṛddhavacanañ ca vipratipattau tadarthatvāt / Jaim_10,1.24 /

guṇepīti cet / Jaim_10,1.25 /

nāsaṃhānāt karālavat / Jaim_10,1.26 /

grahāṇāñ ca sampratipattau tadvacanaṃ tadartvāt / Jaim_10,1.27 /

grahābhāve ca tadvacanam / Jaim_10,1.28 /

devatāyāś ca hetutvaṃ prasiddhaṃ tena darśayati / Jaim_10,1.29 /

aviruddhopapattir arthāpatteḥ śṛtavad bhūtavikāraḥ syāt / Jaim_10,1.30 /

sa dvyarthaḥ syād ubhayoḥ śrutibhūtatvād vipratipattau tādarthyād vikāratvam uktaṃ tasyārthavādatvam / Jaim_10,1.31 /

vipratipattau tāsām ākhyāvikāraḥ syāt / Jaim_10,1.32 /

abhyāso vā prayājavad ekadeśo 'nyadevatyaḥ / Jaim_10,1.33 /

carur havirvikāraḥ syād ijyāsaṃyogāt / Jaim_10,1.34 /

prasiddhagrahaṇatvāc ca / Jaim_10,1.35 /

odano vānnasaṃyogāt / Jaim_10,1.36 /

na dvyarthatvāt / Jaim_10,1.37 /

kapālavikāro vā viśaye 'rthopapattibhyām / Jaim_10,1.38 /

guṇamukhyaviśeṣāc ca / Jaim_10,1.39 /

tacchrutau cānyahaviṣṭhvāt / Jaim_10,1.40 /

liṅgadarśanāc ca / Jaim_10,1.41 /
odano vā prayuktatvāt / Jaim_10,1.42 /

apūrvavyapadeśāc ca / Jaim_10,1.43 /

tathā ca liṅgadarśanam / Jaim_10,1.44 /

sa kapāle prakṛtyā syād anyasya cāśrutitvāt / Jaim_10,1.45 /

ekasmin vā vipratiṣedhāt / Jaim_10,1.46 /

na vārthāntarasaṃyogād apūpe pākasaṃyuktaṃ dhāraṇārthaṃ carau bhavati tatrārthāt pātralābhaḥ syād aniyamo 'viśeṣāt / Jaim_10,1.47 /

carau vā liṅgadarśanāt / Jaim_10,1.48 /

tasmin peṣaṇam anarthalopāt syāt / Jaim_10,1.49 /

akriyā vā apūpahetutvāt / Jaim_10,1.50 /

piṇḍārthatvāc ca saṃyavanam / Jaim_10,1.51 /

saṃvapanañ ca tādarthyāt / Jaim_10,1.52 /

santāpanam adhaḥśrapaṇāt / Jaim_10,1.53 /

upadhānaṃ ca tādarthyāt / Jaim_10,1.54 /

pṛthuślakṣṇe vānapūpatvāt / Jaim_10,1.55 /

abhyūhaś coparipākārthatvāt / Jaim_10,1.56 /

tathāvajvalanam / Jaim_10,1.57 /

vyuddhṛtyāsādanaṃ ca prakṛtāvaśrutitvāt / Jaim_10,1.58 /

_______________


kṛṣṇaleṣvarthalopākaḥ syāt / Jaim_10,2.1 /

syād vā pratyakṣaśiṣṭatvāt pradānavat / Jaim_10,2.2 /

upastaraṇābhighāraṇayor amṛtārthatvād akarma syāt / Jaim_10,2.3 /

kriyeta vārthavādatvāt tayoḥ saṃsargahetutvāt / Jaim_10,2.4 /

akarma vā caturbhir āptivacanāt saha pūrṇaṃ punaś caturavattam / Jaim_10,2.5 /

kriyā vā mukhyāvadānaparimāṇāt sāmanyāt tadguṇatvam / Jaim_10,2.6 /

teṣāṃ caikāvadānatvāt / Jaim_10,2.7 /

āptiḥ saṃkhyā samānatvāt / Jaim_10,2.8 /

satos tv āptivacanaṃ vyartham / Jaim_10,2.9 /

vikalpas tv ekāvadānatvāt / Jaim_10,2.10 /

sarvavikāre tv abhyasānarthakyaṃ haviṣo hītarasya syād api vā sviṣṭakṛtaḥ syād itarasyānyāyyatvāt / Jaim_10,2.11 /

akarma vā saṃsargārthanivṛttatvāt tasmād āptisamarthatvaṃ / Jaim_10,2.12 /

bhakṣāṇāṃ tu pratyarthatvād akarma syāt / Jaim_10,2.13 /

syād vā nirdhānadarśanāt / Jaim_10,2.14 /

vacanaṃ vājyabhakṣasya prakṛtau syād abhāgitvāt / Jaim_10,2.15 /

vacanaṃ vā hiraṇyasya pradānavadājyasya guṇabhūtatvāt / Jaim_10,2.16 /

ekadhopahāre sahatvaṃ brahmabhakṣāṇāṃ prakṛtau vihitatvāt / Jaim_10,2.17 /

sarvatvaṃ ca teṣām adhikārāt syāt / Jaim_10,2.18 /

puruṣāpanayo vā teṣām avācyatvāt / Jaim_10,2.19 /

puruṣāpanayāt svakālatvam / Jaim_10,2.20 /

ekārthatvād avibhāgaḥ syāt / Jaim_10,2.21 /

ṛtvigdānaṃ dharmamātrārthaṃ syād dadātisāmarthyāt / Jaim_10,2.22 /

parikrayārthaṃ vā karmasaṃyogāl lokavat / Jaim_10,2.23 /

dakṣiṇāyuktavacanāc ca / Jaim_10,2.24 /

nacānyenānamyeta parikrīyāt karmaṇaḥ parārthatvāt / Jaim_10,2.25 /

parikrītavacanāc ca / Jaim_10,2.26 /

sanivanyeva bhṛti vacanāt / Jaim_10,2.27 /

naiṣkartṛkeṇa saṃstavāc ca / Jaim_10,2.28 /

śeṣabhakṣāś ca tadvat / Jaim_10,2.29 /

saṃskāro vā dravyasya parārthatvāt / Jaim_10,2.30 /

śeṣe ca samatvāt / Jaim_10,2.31 /

svāmini ta darśanāt tatsāmānyād itareṣāntathātvam / Jaim_10,2.32 /

tathā cānyārthadarśanam / Jaim_10,2.33 /

varaṇamṛtvijāmānamanārthatvāt satre na syāt svakarmatvāt / Jaim_10,2.34 /

parikrayaś ca tādarthyāt / Jaim_10,2.35 /

pratiṣedhaś ca karmavat / Jaim_10,2.36 /

syād vā prāsarpikasya dharmamātratvāt / Jaim_10,2.37 /

na dakṣiṇāśabdāt tasmān nityānuvādaḥ syāt / Jaim_10,2.38 /

udavasānīyaḥ satradharmā syāt tadaṅgatvāt tatra dāne dharmamātraṃ syāt / Jaim_10,2.39 /

na tv etat prakṛtitvād vibhaktacoditatvāc ca / Jaim_10,2.40 /

teṣāṃ tu vacanād dviyajñavatsahaprayogaḥ syāt / Jaim_10,2.41 /

tatrānyān ṛtvijo vṛṇīran / Jaim_10,2.42 /

ekaikaśas tv avipratiṣedhāt prakṛteś caikasaṃyogāt / Jaim_10,2.43 /

kāmeṣṭau ca dānaśabdāt / Jaim_10,2.44 /

vacanaṃ vā satratvāt / Jaim_10,2.45 /

dveṣye ca codanād dakṣiṇāpanayāt / Jaim_10,2.46 /

asthiyajño 'vipratiṣedhād itareṣāṃ syād vipratiṣedhād asthnām / Jaim_10,2.47 /

yāvāduktam upayogaḥ syāt / Jaim_10,2.48 /

yadi tu vacanāt teṣāṃ japasaṃskāram arthaluptaṃ seṣṭi tadarthatvāt / Jaim_10,2.49 /

kratvarthaṃ tu kriyeta guṇabhūtatvāt / Jaim_10,2.49* /

kāmyāni tu na vidyante kāmā jñānād yathetarasyānucyamānāni / Jaim_10,2.50 /

īhārthāś cābhāvāt sūktavākavat / Jaim_10,2.51 /

syur vārthavādatvāt / Jaim_10,2.52 /

necchābhidhānāt tadabhāvād itarasmin / Jaim_10,2.53 /

syur vā hotṛkāmāḥ / Jaim_10,2.54 /

na tadāṣīṣṭvāt / Jaim_10,2.55 /

sarvasvārasya diṣṭagatau samāpanaṃ na vidyate karmaṇo jīvasaṃyogāt / Jaim_10,2.56 /

syād vobhayoḥ pratkṣaśiṣṭatvāt / Jaim_10,2.57 /

gate karamāsthiyajñavat / Jaim_10,2.58 /

jīvaty avacanam āyur āśiṣas tadarthatvāt / Jaim_10,2.59 /

vacanaṃ vā bhāgitvāt prāgyathoktāt / Jaim_10,2.60 /

kriyā syād dharmamātrāṇām / Jaim_10,2.61 /

guṇalope ca mukhyasya / Jaim_10,2.62 /

muṣṭilopāt tu saṃkhyālopas tadguṇatvāt syāt / Jaim_10,2.63 /

na nirvāpaśeṣatvāt / Jaim_10,2.64 /

saṃkhyā tu codanāṃ prati sāmānyāt tadvikāraḥ saṃyogāc ca paraṃ muṣṭheḥ / Jaim_10,2.65 /

na codanābhisambandhāt prakratau saṃskārayogāt / Jaim_10,2.66 /

autpattike tu dravyato vikāraḥ syād akāryātvāt / Jaim_10,2.67 /

naimittike tu kāryatvāt prakṛteḥ syāt tadāpatteḥ / Jaim_10,2.68 /

vipratiṣedhe tadvacanāt prākṛtaguṇalopaḥ syāt tena ca karmasaṃyogāt / Jaim_10,2.69 /

pareṣāṃ pratiṣedhaḥ syāt / Jaim_10,2.70 /

pratiṣedhāc ca / Jaim_10,2.71 /

arthābhāve saṃskāratvaṃ syāt / Jaim_10,2.72 /

arthena ca viparyāse tādaryāttattvameva syāt / Jaim_10,2.73 /

_______________


vikṛtau śabdavattvāt pradhānasya guṇānām adhikotpattiḥ sannidhānāt / Jaim_10,3.1 /

prakṛtivat tasya cānuparodhaḥ / Jaim_10,3.2 /

codanāprabhutvāc ca / Jaim_10,3.3 /

pradhānaṃ tv aṅgasaṃyuktaṃ tathābhūtam apūrvaṃ syāt tasya vidhyupalakṣaṇāt sarvo hi pūrvavān vidhir aviśeṣāt pravartitaḥ / Jaim_10,3.4 /

na cāṅgavidhir anaṅge syāt / Jaim_10,3.5 /

karmaṇaś caikaśabdyāt sannidhāne vidher ākhyāsaṃyogo guṇena tadvikāraḥ syāc chabdasya vidhigāmitvād guṇasya copadeśyatvāt / Jaim_10,3.6 /

akāryatvāc ca nāmnaḥ / Jaim_10,3.7 /

tulyā ca prabhutā guṇe / Jaim_10,3.8 /

sarvam evaṃ pradhānam iti cet / Jaim_10,3.9 /

tathābhūtena saṃyogād yathārthavidhayaḥ syuḥ / Jaim_10,3.10 /

vidhitvaṃ cāviśiṣṭham evaṃ prākṛtānāṃ vaikṛtaiḥ karmaṇāyogāt tasmāt sarvaṃ pradhānārtham / Jaim_10,3.11 /

samatvāc ca tadutpatteḥ saṃskārair adhikāraḥ syāt / Jaim_10,3.12 /

hiraṇyagarbhaḥ pūrvasya mantraliṅgāt / Jaim_10,3.13 /

prakṛtyanuparodhāc ca / Jaim_10,3.14 /

uttarasya vā mantrārthitvāt / Jaim_10,3.15 /

vidhyatideśāt tacchrutau vikāraḥ syād guṇānām upadeśyatvāt / Jaim_10,3.16 /

pūrvasmiṃś cāmantratvadarśanāt / Jaim_10,3.17 /

saṃskāre tu kriyāntara tasya vidhāyakatvāt / Jaim_10,3.18 /

prakṛtyanuparodhāc ca / Jaim_10,3.19 /

vidhes tu tatra bhāvāt sandehe yasya śabdas tadarthaḥ syāt / Jaim_10,3.20 /

saṃskārasāmarthyād guṇasaṃyogāc ca / Jaim_10,3.21 /

vipratiṣedhāt kriyāprakaraṇe syāt / Jaim_10,3.22 /

ṣaḍbhir dīkṣayatīti tāsāṃ mantravikāraḥ śrutisaṃyogāt / Jaim_10,3.23 /

abhyāsāt tu pradhānasya / Jaim_10,3.24 /

āvṛttyā mantrakarma syāt / Jaim_10,3.25 /

api vā pratimantratvāt prākṛtānām ahāniḥ syād anyāyaś ca kṛte 'bhyāsaḥ / Jaim_10,3.26 /

paurvāparyañcābhyāse nopapadyate naimittikatvāt / Jaim_10,3.27 /

tatprathaktvaṃ ca darśayati / Jaim_10,3.28 /

na cāviśeṣād vyapadeśaḥ syāt / Jaim_10,3.29 /

agnyādheyasya naimittike guṇavikāre dakṣiṇādānam adhikaṃ syād vākyasaṃyogāt / Jaim_10,3.30 /

śiṣṭhatvāc cetarāsāṃ yathāsthānam / Jaim_10,3.31 /

vikāras tv aprakaraṇe hi kāmyāni / Jaim_10,3.32 /

śaṅkate ca nivṛtter ubhayatvaṃ hi śrūyate / Jaim_10,3.33 /

vāso vatsañ ca sāmānyāt / Jaim_10,3.34 /

arthāpattes taddharmāḥ syān nimittākhyābhisaṃyogāt / Jaim_10,3.35 /

dāne pāko 'rthalakṣaṇaḥ / Jaim_10,3.36 /

pākastha cānnakārittvāt / Jaim_10,3.37 /

tathābhighāraṇasya / Jaim_10,3.38 /

dravyavidhisannidhau saṅkhyā teṣāṃ guṇatvāt syāt / Jaim_10,3.39 /

samatvāt tu guṇānām ekasya śrutisaṃyogāt / Jaim_10,3.40 /

yasya vā sannidhāne syād vākyato hy abhisambandhaḥ / Jaim_10,3.41 /

asaṃyuktās tu tulyavad itarābhir vidhīyante tasmāt sarvādhikāraḥ syāt / Jaim_10,3.42 /

asaṃyogād vidhiśrutāv ekajātādhikāraḥ syāc chrutyākopāt kratoḥ / Jaim_10,3.43 /

śabdārthaś cāpi lokavat / Jaim_10,3.44 /

sāpaśūnām utpattito vibhāgāt / Jaim_10,3.45 /

aniyamo 'viśeṣāt / Jaim_10,3.46 /

bhāgitvād vā gavāṃ syāt / Jaim_10,3.47 /

pratyayāt / Jaim_10,3.48 /

liṅgadarśanāc ca / Jaim_10,3.49 /

tatra dānaṃ vibhāgena pradānānāṃ pṛthaktvāt / Jaim_10,3.50 /

parikrayāc ca lokavat / Jaim_10,3.51 /

vibhāgaṃ cāpi darśayati / Jaim_10,3.52 /

samaṃ syād aśrutitvāt / Jaim_10,3.53 /

api vā karmavaiṣamyāt / Jaim_10,3.54 /

atulyāḥ syuḥ parikraye viṣamākhyā vidhiśrutau parikrayān na karmaṇy upapadyate darśanād viśeṣasya tathābhyudaye / Jaim_10,3.55 /

tasya dhenur iti gavāṃ prakṛtau vibhaktacoditatvāt sāmānyāt tadvikāraḥ syād yatheṣṭir guṇaśabdena / Jaim_10,3.56 /

sarvasya vā kratusaṃyogād ekatvaṃ dakṣiṇārthasya guṇānāṃ kāryaikatvād arthe vikṛtau śrutibhūtaṃ syāt tasmāt samavāyād dhi karmabhiḥ / Jaim_10,3.57 /

codanānām anāśrayāl liṅgena niyamaḥ syāt / Jaim_10,3.58 /

ekā pañceti dhenuvat / Jaim_10,3.59 /

trivatsaś ca / Jaim_10,3.60 /

tathā ca liṅgadarśanam / Jaim_10,3.61 /

eke tu śrutibhūtatvāt saṅkhyayā gavāṃ liṅgaviśeṣeṇa / Jaim_10,3.62 /

prākāśau tatheti cet / Jaim_10,3.63 /

api tv avayavārthatvād vibhaktaprakṛtitvād guṇedantāvikāraḥ syāt / Jaim_10,3.64 /

dhenuvac cāśvadakṣiṇā sa brahmaṇa iti puruṣāpanayo yathā hiraṇyasya / Jaim_10,3.65 /

eke tu kartṛsaṃyogāt sragvat tasya liṅgaviśeṣeṇa / Jaim_10,3.66 /

api vā tadadhikārād dhiraṇyavad vikāraḥ syāt / Jaim_10,3.67 /

tathā ca somacamasaḥ / Jaim_10,3.68 /

sarvavikāro vā kratvarthe pratiṣedhāt paśūnāṃ / Jaim_10,3.69 /

brahmadāne 'viśiṣṭam iti cet / Jaim_10,3.70 /

utsargasya kratvarthatvāt pratiṣiddhasya karma syānn a ca gauṇaḥ prayojanam arthaḥ sa dakṣiṇānāṃ syāt / Jaim_10,3.71 /

yadi tu brahmaṇas tadūnaṃ tadvikāraḥ syāt / Jaim_10,3.72 /

sarvaṃ vā puruṣāpanayāt tāsāṃ kratupradhānatvāt / Jaim_10,3.73 /

yajuryukte 'dhvaryor dakṣiṇā vikāraḥ syāt / Jaim_10,3.74 /

api vā śrutibhūtatvāt sarvāsāṃ tasya bhāgo niyamyate / Jaim_10,3.75 /

_______________


prakṛtiliṅgāsaṃyāgāt karmasaṃskāraṃ vikṛtāvadhikaṃ syāt / Jaim_10,4.1 /

codanāliṅgasaṃyoge tadvikāraḥ pratīyeta prakṛtisannidhānāt / Jaim_10,4.2 /

sarvatra tu grahāmnānam adhikaṃ syāt prakṛtivat / Jaim_10,4.3 /

adhikaiś caikavākyatvāt / Jaim_10,4.4 /

liṅgadarśanāc ca / Jaim_10,4.5 /

prājāpatyeṣu cāmnānāt / Jaim_10,4.6 /

āmane liṅgadarśanāt / Jaim_10,4.7 /

upageṣu śaravat syāt prakṛtiliṅgasayogāt / Jaim_10,4.8 /

ānarthakyāt tv adhikaṃ syāt / Jaim_10,4.9 /

saṃskāre cānyasaṃyogāt / Jaim_10,4.10 /

prayājavad iti cet / Jaim_10,4.11 /

nārthānyatvāt / Jaim_10,4.12 /

ācchādane tv aikārthyāt prākṛtasya vikāraḥ syāt / Jaim_10,4.13 /

adhikaṃ vānyārthatvāt / Jaim_10,4.14 /

samuccayaṃ ca darśayati / Jaim_10,4.15 /

sāmasvarthāntaraśruter avikāraḥ pratīyeta / Jaim_10,4.16 /

arthe tv aśrūyamāṇe śeṣatvāt prākṛtasya vikāraḥ syāt / Jaim_10,4.17 /

sarveṣām aviśeṣāt / Jaim_10,4.18 /

ekasyā vā śrutisāmarthyāt prakṛteś cāvikārāt / Jaim_10,4.19 /

stomavibṛddhau tv adhikaṃ syād avibṛddhau dravyavikāraḥ syād itarasyāśrutitvāc ca / Jaim_10,4.20 /

pavamāne syātāṃ tasminn āvāpodvāpadarśanāt / Jaim_10,4.21 /

vacanāni tv apūrvatvāt / Jaim_10,4.22 /

vidhiśabdasya mantratve bhāvaḥ syāt tena codanā / Jaim_10,4.23 /

śeṣāṇāṃ vā codanaikatvāt tasmāt sarvatra śrūyate / Jaim_10,4.24 /

tathottarasyāṃ tatau tatprakṛtitvāt / Jaim_10,4.25 /

prākṛtasya guṇaśrutau saguṇenābhidhānaṃ syāt / Jaim_10,4.26 /

avikāro vārthaśabdānapāyāt syād dravyavat / Jaim_10,4.27 /

tathārambhāsamavāyād vā coditenābhidhānaṃ syād arthasya śrutisamavāyitvād avacane ca guṇaśāstram anarthakaṃ syāt / Jaim_10,4.28 /

dravyeṣv ārambhagāmitvād arthe vikāraḥ sāmarthyāt / Jaim_10,4.29 /

budhanvān pavamānavad viśeṣanirdeśāt / Jaim_10,4.30 /

mantraniśeṣanirdeśān na devatāvikāraḥ syāt / Jaim_10,4.31 /

vidhinigamabhedāt prakṛtau tatprakṛtitvād vikṛtāv api bhedaḥ syāt / Jaim_10,4.32 /

yathoktaṃ vā vipratipatter na codanā / Jaim_10,4.33 /

sviṣṭakṛddevatānyatve tacchabdatvān nivarteta / Jaim_10,4.34 /

saṃyogo vārthāpatter abhidhānasya karmajatvāt / Jaim_10,4.35 /

saguṇasya guṇalope nigameṣu yāvaduktaṃ syāt / Jaim_10,4.36 /

sarvasya vaikakarmyāt / Jaim_10,4.37 /

sviṣṭakṛd āvāpiko 'nuyāje syāt prayojanavad aṅgānām arthasaṃyogāt / Jaim_10,4.38 /

anvāheti ca śastravatkarma syāc codanāntarāt / Jaim_10,4.39 /

saṃskāro vā coditasya śabdasya vacanārthatvāt / Jaim_10,4.40 /

syād guṇārthatvāt / Jaim_10,4.41 /

manotāyāṃ tu vacanād avikāraḥ syāt / Jaim_10,4.42 /

pṛṣṭhārthe 'nyad rathantarāt tadyonipūrvatvād ṛcāṃ pravibhaktatvāt / Jaim_10,4.43 /

svayonau vā sarvākhyatvāt / Jaim_10,4.44 /

yūpavad iti cet / Jaim_10,4.45 /

na karmasaṃyogāt / Jaim_10,4.46 /

kāryatvād uttarayor yathāprakṛti / Jaim_10,4.47 /

samānadevate vā tṛcasyāvibhāgāt / Jaim_10,4.48 /

grahāṇāṃ devatānyatve stutaśastrayoḥ karmatvād avikāraḥ syāt / Jaim_10,4.49 /

ubhayapānāt pṛṣadājye dadhnaḥ syād upalakṣaṇaṃ nigameṣu pātavyasyopalakṣaṇāt / Jaim_10,4.50 /

na vā parārthatvād yajñapativat / Jaim_10,4.51 /

syād vā āvāhanasya tādarthyāt / Jaim_10,4.52 /

na vā saṃskāraśabdatvāt / Jaim_10,4.53 /

syād vā dravyābhidhānāt / Jaim_10,4.54 /

dadhnas tu guṇabhūtatvād ājyapānigamāḥ syur guṇatvaṃ śruter ājyapradhānatvāt / Jaim_10,4.55 /

dadhi vā syāt pradhānam ājye prathamāntyasaṃyogāt / Jaim_10,4.56 /

api vājyapradhānatvād guṇārthe vyapadeśe bhaktyā saṃskāraśabdaḥ syāt / Jaim_10,4.57 /

api vākhyāvikāratvāt tena syād upalakṣaṇam / Jaim_10,4.58 /

na vā syād guṇaśāstratvāt / Jaim_10,4.59 /

_______________


ānupūrvyavatām ekadeśagrahaṇeṣv āgamavad antyalopaḥ syāt / Jaim_10,5.1 /

liṅgadarśanāc ca / Jaim_10,5.2 /

vikalpo vā samatvāt / Jaim_10,5.3 /

kramād upajano 'ntesyāt / Jaim_10,5.4 /

liṅgam aviśiṣṭaṃ saṅkhyāyā hi tadvacanam / Jaim_10,5.5 /

ādito vā pravṛttiḥ syād ārambhasya tadāditvād vacanād antyavidhiḥ syāt / Jaim_10,5.6 /

ekatrike tṛcādiṣu mādhyandinechandasāṃ śrutibhūtatvāt / Jaim_10,5.7 /

ādito vā tannyāyatvād itarasyānumānikatvāt / Jaim_10,5.8 /

yathāniveśañ ca prakṛtivat saṅkhyāmātravikāratvāt / Jaim_10,5.9 /

trikas tṛce dhurye syāt / Jaim_10,5.10 /

ekasyāṃ vā stomasyāvṛttidharmatvāt / Jaim_10,5.11 /

codanāsu tv apūrvatvāl liṅgena dharmaniyamaḥ syāt / Jaim_10,5.12 /

prāptis tu rātriśabdasambandhāt / Jaim_10,5.13 /

apūrvāsu tu saṅkhyāsu vikalpaḥ syāt sarvāsām arthavattvāt / Jaim_10,5.14 /

stomavivṛddhau prākṛtānām abhyāsena saṅkhyāpūraṇam avikārāt saṅkhyāyāṃ guṇaśabdatvād anyasya cāśrutitvāt / Jaim_10,5.15 /

āgamena vābhyāsasyāśrutitvāt / Jaim_10,5.16 /

saṅkhyāyāś ca pṛthaktvaniveśāt / Jaim_10,5.17 /

parākśabdatvāt / Jaim_10,5.18 /

uktāvikārāc ca / Jaim_10,5.19 /

aśrutitvān neti cet / Jaim_10,5.20 /

syād arthacoditānāṃ parimāṇaśāstram / Jaim_10,5.21 /

āvāpavacanaṃ cābhyāse nopapadyate / Jaim_10,5.22 /

sāmnāṃ cotpattisāmarthyāt / Jaim_10,5.23 /

dhūryeṣv apīti cet / Jaim_10,5.24 /

nāvṛttidharmatvāt / Jaim_10,5.25 /

vahiṣpavamāne na ṛgāgamaḥ sāmaikatvāt / Jaim_10,5.26 /

abhyāsena tu saṃkhyāpūraṇaṃ sāmidhenīṣv abhyāsaprakṛtitvāt / Jaim_10,5.27 /

aviśeṣān neti cet / Jaim_10,5.28 /

syāt taddharmatvāt prakṛtivad abhyasyetāsaṅkhyāpūraṇāt / Jaim_10,5.29 /

yāvad uktaṃ vā kṛtaparimāṇatvāt / Jaim_10,5.30 /

adhikānāñ ca darśanāt / Jaim_10,5.31 /

karmasv apīti cet / Jaim_10,5.32 /

na coditatvāt / Jaim_10,5.33 /

ṣoḍaśino vaikṛtatvaṃ tatra kṛtsnavidhānāt / Jaim_10,5.34 /

prakṛtau cābhāvadarśanāt / Jaim_10,5.35 /

ayajñavacanāc ca / Jaim_10,5.36 /

prakṛtau vā śiṣṭatvāt / Jaim_10,5.37 /

prakṛtidarśanāc ca / Jaim_10,5.38 /

āmnātaṃ parisaṅkhyārtham / Jaim_10,5.39 /

uktam abhāvadarśanam / Jaim_10,5.40 /

guṇād ayajñatvam / Jaim_10,5.41 /

tasyāgrayaṇād grahaṇam / Jaim_10,5.42 /

ukthyāc ca vacanāt / Jaim_10,5.43 /

tṛtīyasavane vacanāt syāt / Jaim_10,5.44 /

anabhyāse parākśabdasya tādarthyāt / Jaim_10,5.45 /

ukthyavicchedavacanatvāc ca / Jaim_10,5.46 /

āgrayaṇād vā parākśabdasya deśavācitvāt punarādheyavat / Jaim_10,5.47 /

vicchedaḥ stomasāmānyāt / Jaim_10,5.48 /

ukthyāgniṣṭomasaṃyogād astutaśastraḥ syāt sati hi saṃsthānyatvam / Jaim_10,5.49 /

saṃstutaśastro vā tadaṅgatvāt / Jaim_10,5.50 /

liṅgadarśanāc ca / Jaim_10,5.51 /

vacanāt saṃsthānyatvam / Jaim_10,5.52 /

abhāvād atirātreṣu gṛhyate / Jaim_10,5.53 /

anvayo vānārabhya vidhānāt / Jaim_10,5.54 /

caturthecaturthe 'hany ahīnasya gṛhyata ity abhyāsena pratīyeta bhojanavat / Jaim_10,5.55 /

api vā saṅkhyāvattvān nānāhīneṣu gṛhyate pakṣavad ekasmin saṃkhyārthabhāvāt / Jaim_10,5.56 /

bhojane tatsaṅkhyaṃ syāt / Jaim_10,5.57 /

jagatsāmni sāmābhāvād ṛktaḥ sāmatadākhyaṃ syāt / Jaim_10,5.58 /

ubhayasāmni naimittikaṃ vikalpena samatvāt syāt / Jaim_10,5.59 /

mukhyena vā niyamyeta / Jaim_10,5.60 /

nimittavighātād vā kratuyuktasya karma syāt / Jaim_10,5.61 /

aindravāyavasyāgravacanād āditaḥ pratikarṣaḥ syāt / Jaim_10,5.62 /

api vā dharmāviśeṣāt taddharmāṇāṃ svasthāne prakaraṇād agratvam ucyate / Jaim_10,5.63 /

dhārāsaṃyogāc ca / Jaim_10,5.64 /

kāmasaṃyoge tu vacanād āditaḥ pratikarṣaḥ syāt / Jaim_10,5.65 /

taddeśānāṃ vāgrasaṃyogāt tadyuktaṃ kāmaśāstraṃ syān nityasaṃyogāt / Jaim_10,5.66 /

pareṣu cāgraśabdaḥ pūrvavat syāt tadādiṣu / Jaim_10,5.67 /

pratikarṣo vā nityārthenāgrasya tadasaṃyogāt / Jaim_10,5.68 /

pratikarṣañ ca darśayati / Jaim_10,5.69 /

purastād aindravāyavasyāgrasya kṛtadeśatvāt / Jaim_10,5.70 /

tulyadharmatvāc ca / Jaim_10,5.71 /

tathā ca liṅgadarśanam / Jaim_10,5.72 /

sādanaṃ cāpi śeṣatvāt / Jaim_10,5.73 /

liṅgadarśanāc ca / Jaim_10,5.74 /

pradānaṃ cāpi sādanavat / Jaim_10,5.75 /

na vā pradhānatvāc cheṣatvāt sādanaṃ tathā / Jaim_10,5.76 /

tryanīkāyāṃ nyāyokteṣv āmnānaṃ guṇārthaṃ syāt / Jaim_10,5.77 /

api vāhargaṇeṣv agnivat samānavidhānaṃ syāt / Jaim_10,5.78 /

dvādaśāhasya vyūḍhasamūḍhatvaṃ pṛṣṭhavat samānavidhānaṃ syāt / Jaim_10,5.79 /

vyūḍho vā liṅgadarśanāt samūḍhavikāraḥ syāt / Jaim_10,5.80 /

kāmasaṃyogāt / Jaim_10,5.81 /

tasyobhayathā pravṛttir aikakarmyāt / Jaim_10,5.82 /

ekādaśinīvat tryanīkā parivṛttiḥ syāt / Jaim_10,5.83 /

svasthānavivṛddhir vāhnām apratyakṣasaṅkhyatvāt / Jaim_10,5.84 /

pṛṣṭhyāvṛttau cāgrayaṇasya darśanāt trayastriṃśe parivṛttau punaraindravāyavaḥ syāt / Jaim_10,5.85 /

vacanāt parivṛttir aikādaśineṣu / Jaim_10,5.86 /

liṅgadarśanāc ca / Jaim_10,5.87 /

chandovyatikramād vyūḍhe bhakṣapavamānaparidhikapālasyama ntrāṇāṃ yathotpattivacanam ūhavat syāt / Jaim_10,5.88 /

_______________


ekarca sthāni yajñe syuḥ svādhyāyavat / Jaim_10,6.1 /

tṛce vā liṅgadarśanāt / Jaim_10,6.2 /

svardṛśaṃ prativīkṣaṇaṃ kālamātraṃ parārthatvāt / Jaim_10,6.3 /

pṛṣṭhyasya yugapadvidher ekāhavad dvisāmatvam / Jaim_10,6.4 /

vibhakte vā samastavidhānāt tadvibhāge vipratiṣiddham / Jaim_10,6.5 /

samāsas tv ekādaśineṣu tatprakṛtitvāt / Jaim_10,6.6 /

vihārapratiṣedhāc ca / Jaim_10,6.7 /

śrutito vā lokavad vibhāgaḥ syāt / Jaim_10,6.8 /

vihāraprakṛtitvāc ca / Jaim_10,6.9 /

viśaye ca tadāsatteḥ / Jaim_10,6.10 /

trayas tatheti cet / Jaim_10,6.11 /

na samatvāt prayājavat / Jaim_10,6.12 /

sarvapṛṣṭhe pṛṣṭhaśabdāt teṣāṃ syād ekadeśatvaṃ pṛṣṭhasya kṛtadeśatvāt / Jaim_10,6.13 /

vidhes tu viprakarṣaḥ syāt / Jaim_10,6.14 /

vairūpasāmā kratusaṃyogāt trivṛdvad ekasāmā syāt / Jaim_10,6.15 /

pṛṣṭhārthe vā prakṛtiliṅgasaṃyogāt / Jaim_10,6.16 /

trivṛdvad iti cet / Jaim_10,6.17 /

na prakṛtāv akṛtsnasaṃyogāt / Jaim_10,6.18 /

vidhitvān neti cet / Jaim_10,6.19 /

syād viśaye tannyāyatvāt karmāvibhāgāt / Jaim_10,6.20 /

prakṛteś cāvikārāt / Jaim_10,6.21 /

trivṛti saṅkhyātvena sarvasaṃkhyāvikāraḥ syāt / Jaim_10,6.22 /

stomasya vā talliṅgatvāt / Jaim_10,6.23 /

ubhayasāmni viśvajidvadvibhāgaḥ syāt / Jaim_10,6.24 /

pṛṣṭārthe vātadarthatvāt / Jaim_10,6.25 /

liṅgadarśanāc ca / Jaim_10,6.26 /

pṛṣṭhe rasabhojanam āvṛtte saṃsthite trayastriṃśe 'hani syāt tadānantaryāt prakṛtivat / Jaim_10,6.27 /

ante vā kṛtakālatvāt / Jaim_10,6.28 /

abhyāse ca tadabhyāsaḥ karmaṇaḥ punaḥ prayogāt / Jaim_10,6.29 /

ante vā kṛtakālatvāt / Jaim_10,6.30 /

āvṛttis tu vyavāye kālabhedāt syāt / Jaim_10,6.31 /

madhu na dīkṣitā brahmacāritvāt / Jaim_10,6.32 /

prāśyeta yajñārthatvāt / Jaim_10,6.33 /

mānasam ahar antaraṃ syād bhedavyapadeśāt / Jaim_10,6.34 /

tena ca saṃstavāt / Jaim_10,6.35 /

ahar antāc ca pareṇa codanā / Jaim_10,6.36 /

pakṣe saṅkhyā sahasravat / Jaim_10,6.37 /

aharaṅgaṃ vāṃśuvac codanābhāvāt / Jaim_10,6.38 /

daśamavisargavacanāc ca / Jaim_10,6.39 /

daśame 'hanīti ca tadguṇaśāstrāt / Jaim_10,6.40 /

saṅkhyāsāmañjasyāt / Jaim_10,6.41 /

paśvatireke caikasya bhāvāt / Jaim_10,6.42 /

stutivyapadeśam aṅgena vipratiṣiddhaṃ vratavat / Jaim_10,6.43 /

vacanād atadantatvam / Jaim_10,6.44 /

satram ekaḥ prakṛtivat / Jaim_10,6.45 /

vacanāt tu bahūnāṃ syāt / Jaim_10,6.46 /

apadeśaḥ syād iti cet / Jaim_10,6.47 /

naikavyapadeśāt / Jaim_10,6.48 /

sannivāpañ ca darśayati / Jaim_10,6.49 /

bahūnām iti caikasmin viśeṣavacanaṃ vyartham / Jaim_10,6.50 /

anye syur ṛtvijaḥ prakṛtivat / Jaim_10,6.51 /

api vā yajamānāḥ syur ṛtvijām abhidhānasaṃyogāt teṣāṃ syād yajamānatvam / Jaim_10,6.52 /

kartṛsaṃskāro vacanād ādhātṛvad iti cet / Jaim_10,6.53 /

syād viśaye tannyāyatvāt prakṛtivat / Jaim_10,6.54 /

svāmyākhyāḥ syur gṛhapativad iti cet / Jaim_10,6.55 /

na prasiddhagrahaṇatvād asaṃyuktasya taddharmeṇa / Jaim_10,6.56 /

dīkṣitādīkṣitavyapadeśaś ca nopapadyate 'rthayor nityabhāvitvāt / Jaim_10,6.57 /

adakṣiṇatvāc ca / Jaim_10,6.58 /

dvādaśāhasya satratvam āsanopāyicodanena yajamānabahutvena ca satraśabdābhisaṃyogāt / Jaim_10,6.59 /

yajaticodanād ahīnatvaṃ svāmināṃ cāsthitaparimāṇatvāt / Jaim_10,6.60 /

ahīne dakṣiṇāśāstraṃ guṇatvāt pratyaha karmabhedaḥ syāt / Jaim_10,6.61 /

sarvasya vaikakarmyāt / Jaim_10,6.62 /

pṛṣadājyavad vāhnāṃ guṇaśāstraṃ syāt / Jaim_10,6.63 /

jyautiṣṭomyas tu dakṣiṇāḥ sarvāsām ekakarmatvāt prakṛtivat tasmān nāsāṃ vikāraḥ syāt / Jaim_10,6.64 /

dvādaśāhe tu vacanāt pratyahaṃ dakṣiṇābhedas tatprakṛtitvāt pareṣu tāsāṃ saṃkhyāvikāraḥ syāt / Jaim_10,6.65 /

parikrayāvibhāgād vā samastasya vikāraḥ syāt / Jaim_10,6.66 /

bhedas tu guṇasaṃyogāt / Jaim_10,6.67 /

pratyahaṃ sarvasaṃskāraḥ prakṛtivat sarvāsāṃ sarvaśeṣatvāt / Jaim_10,6.68 /

ekārthatvān neti cet / Jaim_10,6.69 /

syād utpattau kālabhedāt / Jaim_10,6.70 /

vibhajya tu saṃskāravacanād dvādaśāhavat / Jaim_10,6.71 /

liṅgena dravyanirdeśe sarvatra pratyayaḥ syāl liṅgasya sarvagāmitvād āgneyavat / Jaim_10,6.72 /

yāvad arthaṃ vārthaśeṣatvād alpena parimāṇaṃ syāt tasmiṃś ca liṅgasāmarthyam / Jaim_10,6.73 /

āgneye kṛtsnavidhiḥ / Jaim_10,6.74 /

ṛjīṣasya pradhānatvād ahargaṇe sarvasya pratipattiḥ syāt / Jaim_10,6.75 /

vāsasi mānopāvaharaṇe prakṛtau somasya vacanāt / Jaim_10,6.76 /

tatrāhargaṇe 'rthād vāsaḥ prakṛtiḥ syāt / Jaim_10,6.77 /

mānaṃ pratyutpādayet prakṛtau tena darśanād upāvaharaṇasya / Jaim_10,6.78 /

haraṇe vā śrutyasaṃyogād arthād vikṛtau tena / Jaim_10,6.79 /
_______________


paśor ekahaviṣṭvaṃ samastacoditatvāt / Jaim_10,7.1 /

pratyaṅgaṃ vā grahavad aṅgānāṃ pṛthakkalpanatvāt / Jaim_10,7.2 /

havir bhedāt karmaṇe 'bhyāsas tasmāt tebhyo 'vadānaṃ syāt / Jaim_10,7.3 /

ājyabhāgavad vā nirdeśāt parisaṃkhyā syāt / Jaim_10,7.4 /

teṣāṃ vā dvyavadānatvaṃ vivakṣann abhinirdiśet paśoḥ pañcāvadānatvāt / Jaim_10,7.5 /

aṃsaśiro'nūkasakthipratiṣedhaś ca tadanyaparisaṅkhyāne 'narthakaḥ syāt pradānatvāt teṣāṃ niravadānapratiṣedhaḥ syāt / Jaim_10,7.6 /

api vā parisaṅkhyā syād anavadānīyaśabdatvāt / Jaim_10,7.7 /

abrāhmaṇe ca darśanāt / Jaim_10,7.8 /

śṛtāśṛtopadeśāc ca teṣām utsargavad ayajñaśeṣatvaṃ / Jaim_10,7.9 /

ijyāśeṣāt sviṣṭakṛd ijyeta prakṛtivat / Jaim_10,7.10 /

tryaṅgair vā śaravad vikāraḥ syāt / Jaim_10,7.11 /

adhyūdhnī hotus tryaṅgavad iḍābhakṣavikāraḥ syāt / Jaim_10,7.12 /

śeṣe vā samavaiti tasmād rathavan niyamaḥ syāt / Jaim_10,7.13 /

aśāstratvāt tu naivaṃ syāt / Jaim_10,7.14 /

api vā dānamātraṃ syād bhakṣaśabdānabhisambandhāt / Jaim_10,7.15 /

dātus tv avidyamānatvād iḍābhakṣavikāraḥ syāc cheṣaṃ pratyaviśiṣṭatvāt / Jaim_10,7.16 /

agnīdhaś ca vaniṣṭhur adhyūdhnīvat / Jaim_10,7.17 /

aprākṛtatvān maitrāvaruṇasyābhakṣatvam / Jaim_10,7.18 /

syād vā hotradhvaryuvikāratvāt tayo karmābhisambandhāt / Jaim_10,7.19 /

dvibhāgaḥ syād dvikarmatvāt / Jaim_10,7.20 /

ekatvād vaikabhāgaḥ syād bhāgasyāśrutibhūtatvāt / Jaim_10,7.21 /

pratiprasthātuś ca vapāśrapaṇāt / Jaim_10,7.22 /

abhakṣo vā karmabhedāt tasyāḥ sarvapradānatvāt / Jaim_10,7.23 /

vikṛtau prākṛtasya vidher grahaṇāt punaḥ śrutir anarthikā syāt / Jaim_10,7.24 /

api vāgneyavad dviśabdatvaṃ syāt / Jaim_10,7.25 /

na vā śabdapṛthaktvāt / Jaim_10,7.26 /

adhikaṃ vārthavattvāt syād arthavādaguṇābhāve vacanād avikāre teṣu hi tādarthyaṃ syād apūrvatvāt / Jaim_10,7.27 /

pratiṣedhaḥ syād iti cet / Jaim_10,7.28 /

nāśrutatvāt / Jaim_10,7.29 /

agrahaṇād iti cet / Jaim_10,7.30 /

na tulyatvāt / Jaim_10,7.31 /

tathā tadgrahaṇe syāt / Jaim_10,7.32 /

apūrvatāṃ tu darśayed grahaṇasyārthavattvāt / Jaim_10,7.33 /

tato 'pi yāvaduktaṃ syāt / Jaim_10,7.34 /

sviṣṭakṛdbhakṣapratiṣedhaḥ syāt tulyakāraṇatvāt / Jaim_10,7.35 /

atiṣedho vā darśanād iḍāyāṃ syāt / Jaim_10,7.36 /

pratiṣedho vā vidhipūrvasya darśanāt / Jaim_10,7.37 /

śaṃyviḍāntatve vikalpaḥ syāt pareṣu patnyanuyājapratiṣedho 'narthakaḥ syāt / Jaim_10,7.38 /

nityānuvādo vā karmaṇaḥ syād aśabdatvāt / Jaim_10,7.39 /

pratiṣedhārthavattvāc cottarasya parastāt pratiṣedhaḥ syāt / Jaim_10,7.40 /

prāpter vā pūrvasya vacanād atikramaḥ syāt / Jaim_10,7.41 /

pratiṣedhasya tvarāyuktatvāt tasya ca nānyadeśatvam / Jaim_10,7.42 /

upasatsu yāvaduktam akarma syāt / Jaim_10,7.43 /

stroveṇa vāguṇatvāc cheṣapratiṣedhaḥ syāt / Jaim_10,7.44 /

apratiṣedhaṃ vā pratiṣidhyapratiprasavāt / Jaim_10,7.45 /

anijyā vā śeṣasya mukhyadevatān abhījyatvāt / Jaim_10,7.46 /

avabhṛthe barhiṣaḥ pratiṣedhāc cheṣakarma syāt / Jaim_10,7.47 /

ājyabhāgayor vā guṇatvāc cheṣapratiṣedhaḥ syāt / Jaim_10,7.48 /

prayājānāṃ tv ekadeśapratiṣedhād vākyaśeṣatvaṃ tasmān nityānuvādaḥ syāt / Jaim_10,7.49 /

ājyabhāgayor grahaṇaṃ vityānuvādo vā gṛhamedhīyavat syāt / Jaim_10,7.50 /

virodhinām ekaśrutau niyamaḥ syād grahaṇasyārthavattvāc charavac ca śrutito viśiṣṭatvāt / Jaim_10,7.51 /

ubhayapradeśān neti cet / Jaim_10,7.52 /

śareṣv apīti cet / Jaim_10,7.53 /

virodhyagrahaṇāt tathā śareṣv iti cet / Jaim_10,7.54 /

tathetarāsmin / Jaim_10,7.55 /

śrutyānarthakyam iti cet / Jaim_10,7.56 /

grahaṇasyārthavattvād grahaṇam apravṛtte syāt / Jaim_10,7.57 /

sarvāsāṃ ca guṇānām arthavattvād grahaṇam apravṛtte syāt / Jaim_10,7.58 /

adhikaṃ syād iti cet / Jaim_10,7.59 /

nārthābhāvāt / Jaim_10,7.60 /

tathaikārthavikāre prākṛtasyāpravṛttiḥ pravṛttau hi vikalpaḥ syāt / Jaim_10,7.61 /

yāvacchrutīti cet / Jaim_10,7.62 /

na prakṛtāv aśabdatvāt / Jaim_10,7.63 /

vikṛtau tv aniyamaḥ syāt praṣadājyavad grahaṇasya guṇārthatvād ubhayoś ca pradiṣṭatvād guṇaśāstraṃ yadeti syāt / Jaim_10,7.64 /

aikārthyād vā niyamyeta śrutito viśiṣṭatvāt / Jaim_10,7.65 /

virodhitvāc ca lokavat / Jaim_10,7.66 /

kratoś ca tadguṇatvāt / Jaim_10,7.67 /

virodhināñ ca tacchrutāv aśabdatvād vikalpaḥ syāt / Jaim_10,7.68 /

pṛṣadājye samuccayād grahaṇasya guṇārthatvam / Jaim_10,7.69 /

yady api caturavattīti tu niyame nopapadyate / Jaim_10,7.70 /

kratvantare vā tannyāyatvāt karmabhedāt / Jaim_10,7.71 /

yathāśrutīti cet / Jaim_10,7.72 /

na codanaikatvāt / Jaim_10,7.73 /

_______________


pratiṣedhaḥ pradeśe 'nārabhyavidhāne ca prāptapratiṣiddhatvād vikalpaḥ syāt / Jaim_10,8.1 /

arthaprāptavad iti cet / Jaim_10,8.2 /

na tulyahetutvād ubhayaṃ śabdalakṣaṇam / Jaim_10,8.3 /

api tu vākyaśeṣaḥ syād anyāyyatvād vikalpasya vidhīnām ekadeśaḥ syāt / Jaim_10,8.4 /

apūrve cārthavādaḥ syāt / Jaim_10,8.5 /

śiṣṭvā tu pratiṣedhaḥ syāt / Jaim_10,8.6 /

na ced anyaṃ prakalpayet prakḷptāv arthavādaḥ syād ānarthakyāt parasāmarthyāc ca / Jaim_10,8.7 /

pūrvaiś ca tulyakālatvāt / Jaim_10,8.8 /

upavādaś ca tadvat / Jaim_10,8.9 /

pratiṣedhād akarmeti cet / Jaim_10,8.10 /

na śabdapūrvatvāt / Jaim_10,8.11 /

dīkṣitasya dānahomapākapratiṣedho 'viśeṣāt sarvadānahomapākapratiṣedhaḥ syāt / Jaim_10,8.12 /

akratuyuktānāṃ vā dharmaḥ syāt kratoḥ pratyakṣaśiṣṭatvāt / Jaim_10,8.13 /

tasya vāpy ānumānikam aviśeṣāt / Jaim_10,8.14 /

api tu vākyaśeṣatvād itaraparyudāsaḥ syāt pratiṣedhe vikalpaḥ syāt / Jaim_10,8.15 /

aviśeṣeṇa yac chāstram anyāyyatvād vikalpasya tat sandigdham ārād viśeṣaśiṣṭaṃ syāt / Jaim_10,8.16 /

aprakaraṇe tu yac chāstraṃ viśeṣe śruyamāṇam avikṛtam ājyabhāgavat prākṛtapratiṣedhārtham / Jaim_10,8.17 /

vikāre tu tadarthaṃ syāt / Jaim_10,8.18 /

vākyaśeṣo vā kratunā grahaṇāt syād anārabhyavidhānasya / Jaim_10,8.19 /

mantreṣv avākyaśeṣatvaṃ guṇopadeśāt syāt / Jaim_10,8.20 /

anāmnāte ca darśanāt / Jaim_10,8.21 /

pratiṣedhāc ca / Jaim_10,8.22 /

agnyatigrāhyasya vikṛtāv upadeśād apravṛttiḥ syāt / Jaim_10,8.23 /

māsi grahaṇañ ca tadvāt / Jaim_10,8.24 /

grahaṇaṃ vā tulyatvāt / Jaim_10,8.25 /

liṅgadarśanāc ca / Jaim_10,8.26 /

grahaṇaṃ samānavidhānaṃ syāt / Jaim_10,8.27 /

māsigrahaṇam abhyāsapratiṣedhārtham / Jaim_10,8.28 /

utpattitādarthyāc caturavattama pradhānasya homasaṃyogād adhikam ājyam atulyatvāl lokavad utpatter guṇabhūtatvāt / Jaim_10,8.29 /

tatsaṃskāraśruteś ca / Jaim_10,8.30 /

tābhyāṃ vā saha sviṣṭakṛtaḥ sakṛttve dvipabhighāraṇena tadāptivacanāt / Jaim_10,8.31 /

tulyavac cābhidhāya sarveṣu bhaktyanukramaṇāt / Jaim_10,8.32 /

sāptadaśyavan niyamyeta / Jaim_10,8.33 /

haviṣo vā guṇabhūtatvāt tathābhūtavivakṣā syāt / Jaim_10,8.34 /

puroḍāśābhyām itya dhikṛtānāṃ puroḍāśayor upadeśas tacchrutitvād vaiśyastomavat / Jaim_10,8.35 /

na tv anityādhikāro 'sti vidhau nityena sambandhas tasmād avākyaśeṣatvam / Jaim_10,8.36 /

sati ca naikadeśena kartuḥ pradhānabhūtatvāt / Jaim_10,8.37 /

kṛtsnatvāt tu tathā stome / Jaim_10,8.38 /

kartuḥ syād iti cet / Jaim_10,8.39 /

na guṇārthatvāt prāpte na copadeśārthaḥ / Jaim_10,8.40 /

karmaṇos tu prakaraṇe tannyāyatvād guṇānāṃ liṅgena kālaśāstraṃ syāt / Jaim_10,8.41 /

yadi tu sānnāyyaṃ somayājino na tābhyāṃ samavāyo 'sti vibhaktakālatvāt / Jaim_10,8.42 /

api vā vihitatvād guṇārthāyāṃ punaḥ śrutau sandehe śrutir dvidevatārthā syād yathānabhipretas tathāgneyo darśanād ekadevate / Jaim_10,8.43 /

vidhiṃ tu bādarāyaṇaḥ / Jaim_10,8.44 /

pratiṣiddhavijñānād vā / Jaim_10,8.45 /

tathā cānyārthadarśanam / Jaim_10,8.46 /

upāṃśuyājam antarā yajatīti havirliṅgāśrutitvād yathākāmī pratīyeta / Jaim_10,8.47 /

dhrauvād vā sarvasaṃyogāt / Jaim_10,8.48 /

tadvac ca devatāyāṃ syāt / Jaim_10,8.49 /

tāndrīṇāṃ prakaraṇāt / Jaim_10,8.50 /

dharmād vā syāt prajāpatiḥ / Jaim_10,8.51 /

devatāyās tv anirvacanaṃ tatra śabdasyeha mṛdutvaṃ tasmād ihādhikāreṇa / Jaim_10,8.52 /

viṣṇur vā syād dhautrāmnānād amāvāsyāhaviś ca syād dhautrasya tatra darśanāt / Jaim_10,8.53 /

api vā paurṇamāsyāṃ syāt pradhānaśabdasaṃyogād guṇatvān mantro yathā pradhānaṃ syāt / Jaim_10,8.54 /

ānantaryañ ca sānnāyyasya puroḍāśena darśayaty amāvāsyāvikāre / Jaim_10,8.55 /

agnīṣomavidhānāt tu paurṇamāsyām ubhayatra vidhīyate / Jaim_10,8.56 /

pratiṣiddhyavidhānād vā viṣṇuḥ samānadeśaḥ syāt / Jaim_10,8.57 /

tathā cānyārthadarśanam / Jaim_10,8.58 /

na cānaṅga sakṛc chrutāv ubhayatra vidhīyotāsambandhāt / Jaim_10,8.59 /

guṇānāṃ ca parārthatvāt pravṛttau vidhiliṅgāni darśayati / Jaim_10,8.60 /

vikāre cāśrutitvāt / Jaim_10,8.61 /

dvipuroḍāśāyāṃ syād antarārthatvāt / Jaim_10,8.62 /

ajāmikaraṇārthatvāc ca / Jaim_10,8.63 /

tadartham iti cen na tatpradhānatvāt / Jaim_10,8.64 /

aśiṣṭhena ca sambandhāt / Jaim_10,8.65 /

utpattes tu niveśaḥ syād guṇasyānuparodhenārthasya vidyamānatvād vidhānād antarārthasya naimittikatvāt tadabhāve 'śrutau syāt / Jaim_10,8.66 /

ubhayos tu vidhānāt / Jaim_10,8.67 /

guṇānāñ ca parārthatvād upaveṣavad yadeti syāt / Jaim_10,8.68 /

anapāyaś ca kālasya lakṣaṇaṃ hi puroḍāśau / Jaim_10,8.69 /

praśaṃsārtham ajāmitvam / Jaim_10,8.70 /


________________________________________________


prayojanābhisambandhāt pṛthak satāṃ tataḥ syād aikakarmyam ekaśabdābhisaṃyogāt / Jaim_11,1.1 /

śeṣavad vā prayojanaṃ pratijanaṃ pratikarma vibhajyeta / Jaim_11,1.2 /

avidhānāt tu naivaṃ syāt / Jaim_11,1.3 /

śeṣasya hi parārthatvād vidhānāt pratipradhānabhāvaḥ syāt / Jaim_11,1.4 /

aṅgānāṃ tu śabdabhedāt kratuvat syāt phalānayatvam / Jaim_11,1.5 /

arthabhedas tu tatrāthehaikārthyād aikakarmyam / Jaim_11,1.6 /

śabdabhedān neti cet / Jaim_11,1.7 /

karmārthatvāt prayoge tācchabdyaṃ syāt tadarthatvāt / Jaim_11,1.8 /

kartṛvidher nānārthatvād guṇapradhāneṣu / Jaim_11,1.9 /

ārambhasya śabdapūrvatvāt / Jaim_11,1.10 /

ekenāpi samāpyeta kṛtārthatvād yathā kratvantareṣu prāpteṣu cottarāvat syāt / Jaim_11,1.11 /

phalābhāvān neti cet / Jaim_11,1.12 /

na karmasaṃyogāt prayojanabaśabdadoṣaṃ syāt / Jaim_11,1.13 /

ekaśabdyād iti cet / Jaim_11,1.14 /

nārthapṛthaktvāt samatvād aguṇatvam / Jaim_11,1.15 /

vidhes tv ekaśrutitvād aparyāyavidhānān nityavac chrutabhūtābhisaṃyogād arthena yugapatprāpter yathāprāptaṃ svaśabdo nivītavat sarvaprayoge pravṛttiḥ syāt / Jaim_11,1.16 /

tathā karmopadeśatvāt / Jaim_11,1.17 /

kratvantareṣu punarvacanam / Jaim_11,1.18 /

uttarāsvaśrutitvād viśeṣāṇāṃ kṛtārthatvāt saṃdohe yathākāmī pratīyeta / Jaim_11,1.19 /

karmaṇy ārambhabhāvyatvāt kṛṣivat pratyārambhaṃ phalāni syuḥ / Jaim_11,1.20 /

adhikāraś ca sarveṣāṃ kāryatvād upapadyate viśeṣaḥ / Jaim_11,1.21 /

sakṛt tu syāt kṛtārthatvād aṅgavat / Jaim_11,1.22 /

śabdārthaś ca tathā loke / Jaim_11,1.23 /

api vā saṃprayoge yathākāmī pratīyetāśrutitvād vidhiṣu vacanāni syuḥ / Jaim_11,1.24 /

ekaśabdyāt tathāṅgeṣu / Jaim_11,1.25 /

loke karmārthalakṣaṇam / Jaim_11,1.26 /

kriyāṇām arthaśeṣatvāt pratyakṣatas tannirvṛttyāpavargaḥ syāt / Jaim_11,1.27 /

dharmamātre tv adarśanāc chabdārthenāpavargaḥ syāt / Jaim_11,1.28 /

kratuvac cānumānenābhyāse phalabhūmā syāt / Jaim_11,1.29 /

sakṛd vā kāraṇaikatvāt / Jaim_11,1.30 /

parimāṇaṃ cāniyamena syāt / Jaim_11,1.31 /

phalasyārambhanirvṛtteḥ kratuṣu syāt phalānyatvam / Jaim_11,1.32 /

arthavāṃs tu naikatvād abhyāsaḥ syād anarthako yathā bhojanam ekasminn arthasyāparimāṇatvāt pradhāne ca kriyārthatvād aniyamaḥ syāt / Jaim_11,1.33 /

pṛthaktvād vidhitaḥ parimāṇaṃ syāt / Jaim_11,1.34 /

anabhyāso vā prayogavacanaikatvāt sarvasya yugapacchāstrād aphalatvāc ca karmaṇaḥ syāt kriyārthatvāt / Jaim_11,1.35 /

abhyāso vā chedanasaṃmārgāvadāneṣu vacanāt sakṛttvasya / Jaim_11,1.36 /

anabhyāsas tu vācyatvāt / Jaim_11,1.37 /

bahuvacanena sarvaprāpter vikalpaḥ syāt / Jaim_11,1.38 /

dṛṣṭaḥ prayoga iti cet / Jaim_11,1.39 /

bhaktyeti cet / Jaim_11,1.40 /

tathetarasmin / Jaim_11,1.41 /

prathamaṃ vā niyamyeta kāraṇād atikramaḥ syāt / Jaim_11,1.42 /

śrutyarthāviśeṣāt / Jaim_11,1.43 /

tathā cānyārthadarśanam / Jaim_11,1.44 /

prakṛtyā ca pūrvavat tadāsatteḥ / Jaim_11,1.45 /

uttarāsu yāvatsvam apūrvatvāt / Jaim_11,1.46 /

yāvatsvaṃ vānyavidhānenānuvādaḥ syāt / Jaim_11,1.47 /

sākalyavidhānāt / Jaim_11,1.48 /

bahvarthatvāc ca / Jaim_11,1.49 /

agnihotre cāśeṣavadyavāgūniyamaḥ pratiṣedhaḥ kumārāṇām / Jaim_11,1.50 /

sarvaprāyiṇāpi liṅgena saṃyujyate devatābhisaṃyogāt / Jaim_11,1.51 /

pradhānakarmārthatvād aṅgānāṃ tadbhedāt karmabhedaḥ prayoge syāt / Jaim_11,1.52 /

kramakopaś ca yaugapadyāt syāt / Jaim_11,1.53 /

tulyānāṃ tu yaugapadyam ekaśabdopadeśāt syād viśeṣāgrahaṇāt / Jaim_11,1.54 /

ekārthyād avyavāyaḥ syāt / Jaim_11,1.55 /

tathā cānyārthadarśanaṃ kāmukāyanaḥ / Jaim_11,1.56 /

tannyāyatvād aśakter ānupūrvyaṃ syāt saṃskārasya tadarthatvāt / Jaim_11,1.57 /

asaṃsṛṣṭo 'pi tādarthyāt / Jaim_11,1.58 /

vibhavād vā pradīpavat / Jaim_11,1.59 /

arthāt tu loke vidhitaḥ pratipradhānaṃ syāt / Jaim_11,1.60 /

sakṛd ijyāṃ kāmukāyanaḥ parimāṇavirodhāt / Jaim_11,1.61 /

vidhes tv itarārthatvāt sakṛd ijyāśrutivyatikramaḥ syāt / Jaim_11,1.62 /

vidhivat prakaraṇāvibhāge prayogaṃ bādarāyaṇaḥ / Jaim_11,1.63 /

api caikena sannidhānam aviśeṣako hetuḥ / Jaim_11,1.64 /

kvacid vidhānān neti cet / Jaim_11,1.65 /

na vidheś coditatvāt / Jaim_11,1.66 /

vyākhyātaṃ tulyānāṃ yaugapadyam agṛhyamāṇaviśeṣāṇām / Jaim_11,1.67 /

bhedas tu kālabhedāc codanāvyavāyāt syād viśiṣṭānāṃ vidhiḥ pradhānakālatvāt / Jaim_11,1.68 /

tathā cānyārthadarśanam / Jaim_11,1.69 /

vidhir iti cen na vartamānāpadeśāt / Jaim_11,1.70 /

_______________


ekadeśakālakartṛtva mukhyānām ekaśabdopadeśāt / Jaim_11,2.1 /

avidhiś cet karmaṇām abhisambandhaḥ pratīyeta tallakṣaṇārthābhisaṃyogād vidhitvāc cetareṣāṃ pratipradhānabhāvaḥ syāt / Jaim_11,2.2 /

aṅgeṣu ca tadabhāvaḥ pradhānaṃ pratinirdeśāt / Jaim_11,2.3 /

yadi tu karmaṇo vidhisambandhaḥ syād aikaśabdyāt pradhānārthābhidhāsaṃyogāt / Jaim_11,2.4 /

tathā tānyārthadarśanam / Jaim_11,2.5 /

śrutiś caiṣāṃ pradhānavat karmaśruteḥ parārthatvāt / Jaim_11,2.6 /

karmaṇo 'śrutitvāc ca / Jaim_11,2.7 /

aṅgāni tu vidhānatvāt pradhānenopadiśyeraṃs tasmāt syād ekadeśatvam / Jaim_11,2.8 /

dravyadevataṃ tatheti cet / Jaim_11,2.9 /

na codanāvidhiśeṣatvān niyamārtho viśeṣaḥ / Jaim_11,2.10 /

teṣu samavetānāṃ samavāyāt tantram aṅgāni bhedas tu tadbhedāt karmabhedaḥ prayoge syāt teṣāṃ pradhānaśabdatvāt tathā cānyārthadarśanam / Jaim_11,2.11 /

iṣṭirājasūyacāturmāsyeṣv aikakarmyād aṅgānāṃ tantrabhāvaḥ syāt / Jaim_11,2.12 /

kālabhedān neti cet / Jaim_11,2.13 /

naikadeśatvāt paśuvat / Jaim_11,2.14 /

api vā karmapṛthaktvāt teṣāṃ tantravidhānāt sāṅgānām upadeśaḥ syāt / Jaim_11,2.15 /

tathā cānyārthadarśanam / Jaim_11,2.16 /

tathā tadavayaveṣu syāt / Jaim_11,2.17 /

paśau tu codanaikatvāt tantrasya viprakarṣaḥ syāt / Jaim_11,2.18 /

tathā syād adhvarakalpeṣṭau viśeṣasyaikakālatvāt / Jaim_11,2.19 /

iṣṭir iti caikavacchrutiḥ / Jaim_11,2.20 /

api vā karmapṛthakatvāt teṣāṃ ca tantravidhānāt sāṅgānām upadeśaḥ syāt / Jaim_11,2.21 /

prathamasya vā kālavacanam / Jaim_11,2.22 /

phalaikatvād iṣṭiśabdo yathānyatra / Jaim_11,2.23 /

vasāhomas tantram ekadevateṣu syāt pradānasyaikakālatvāt / Jaim_11,2.24 /

kālabhedāt tv āvṛttir devatābhede / Jaim_11,2.25 /

ante yūpāhutis tadvat / Jaim_11,2.26 /

itarapratiṣedho vā / Jaim_11,2.27 /

aśāstratvāc ca deśānām / Jaim_11,2.28 /

avabhṛthe pradhāne 'gnivikāraḥ syān na hi taddhetur agnisaṃyogaḥ / Jaim_11,2.29 /

sāṅgo vā prayodavacanaikatvāt / Jaim_11,2.30 /

liṅgadarśanāc ca / Jaim_11,2.31 /

śabdavibhāgāc ca devatānapanayaḥ / Jaim_11,2.32 /

dakṣiṇe 'gnau varuṇapradhāseṣu deśabhedāt sarvaṃ kriyate / Jaim_11,2.33 /

acodaneti cet / Jaim_11,2.34 /

syāt paurṇamāsīvat / Jaim_11,2.35 /

prayogacedaneti cet / Jaim_11,2.36 /

ihāpi mārutyāḥ prayogaś codyate / Jaim_11,2.37 /

āsādānam iti cet / Jaim_11,2.38 /

nottareṇaikavākyatvāt / Jaim_11,2.39 /

avācyatvāt / Jaim_11,2.40 /

āmnāyavacanaṃ tadvat / Jaim_11,2.41 /

kartṛbhedas tatheti cet / Jaim_11,2.42 /

na samavāyāt / Jaim_11,2.43 /

liṅgadarśanāc ca / Jaim_11,2.44 /

vedisaṃyogād iti cet / Jaim_11,2.45 /

na deśamātratvāt / Jaim_11,2.46 /

ekavākyatvāt / Jaim_11,2.47 /
ekāgnitvād apareṣu tantraṃ syāt / Jaim_11,2.48 /

nānā vā kartṛbhedāt / Jaim_11,2.49 /

paryagnikṛtānām utsarge prājāpatyānāṃ karmotsargaḥ śrutisāmānayād āraṇyavat tasmād brahmasāmni codanāpṛthaktavaṃ syāt / Jaim_11,2.50 /

saṃskārapratiṣedho vā vākyaikatvo kratusāmānyāt / Jaim_11,2.51 /

vākyaikatve kratusāmānyāt / Jaim_11,2.52 /

vapānāṃ cānabhighāraṇasya darśanāt / Jaim_11,2.53 /

pañcaśāradīyās tatheti cet / Jaim_11,2.54 /

na codanaikavākyatvāt / Jaim_11,2.55 /

yātayāmatvāc ca / Jaim_11,2.56 /

saṃskāraṇāṃ ca taddarśanāt / Jaim_11,2.57 /

daśapeye krayapratikarṣāt pratikarṣas tataḥ prācāṃ tatsamānaṃ tantraṃ syāt / Jaim_11,2.58 /

samānavacanaṃ tadvat / Jaim_11,2.59 /

atikarṣo vārthahetutvāt / Jaim_11,2.60 /

pūrvasmiṃś cāvabhṛthasya darśanāt / Jaim_11,2.61 /

samānaḥ kālasāmānyāt / Jaim_11,2.62 /

niṣkāsasyāvabhṛthe tadekadeśatvāt paśuvat pradānaviprakarṣaḥ syāt / Jaim_11,2.63 /

apanayo vā prasiddhenābhisaṃyogāt / Jaim_11,2.64 /

pratipattir iti cenna karmasaṃyogāt / Jaim_11,2.65 /

udayanīye ca tadvat / Jaim_11,2.66 /

pratipattir vākarmasaṃyogāt / Jaim_11,2.67 /

arthakarma vā śeṣatvāc chrayaṇavat tadarthena vidhānāt / Jaim_11,2.68 /

_______________


aṅgānāṃ mukhyakālatvād vacanād anyakālatvam / Jaim_11,3.1 /

dravyasya karmakālaniṣpatteḥ prayogaḥ sarvārthaḥ syāt svakālatvāt / Jaim_11,3.2 /

yūpaś cākarmakālatvāt / Jaim_11,3.3 /

ekayūpaṃ ca darṣayati / Jaim_11,3.4 /

saṃskārās tv āvarterann arthakālatvāt / Jaim_11,3.5 /

tatkālas tu yūpakarmatvāt tasya dharmavidhānāt sarvārthānāṃ ca vacanād anyakālatvam / Jaim_11,3.6 /

sakṛnmānaṃ ca darśayati / Jaim_11,3.7 /

svarus tantrāpavargaḥ syād asvakālatvāt / Jaim_11,3.8 /

sādhāraṇe vānuniṣpattis tasya sādhāraṇatvāt / Jaim_11,3.9 /

somānte ca pratipattidarśanāt / Jaim_11,3.10 /

na cotpattivākyatvāt pradeśāt prastare tathā / Jaim_11,3.11 /

ahargaṇe viṣāṇāprāsanaṃ dharmavipratiṣedhād ante prathame vāhani vikalpaḥ syāt / Jaim_11,3.12 /

pāṇes tv aśrutibhūtatvād viṣāṇāniyamaḥ syāt prātaḥ savanamadhyatvāc chiṣṭe cābhipravṛttatvāt / Jaim_11,3.13 /

śiṣṭhe cābhipravṛttatvāt / Jaim_11,3.14 /

vāgvisargo haviṣkṛtā vījabhede tathā syāt / Jaim_11,3.15 /

yathāhvānam apīti cet / Jaim_11,3.16 /

paśau ca puroḍāśe samānatantraṃ bhavet / Jaim_11,3.17 /

aṅgapradhānārtho yogaḥ sarvāpavarge vimokaḥ syāt / Jaim_11,3.18 /

pradhānāpavarge vā tadarthatvāt / Jaim_11,3.19 /

avabhṛthe ca tadvat pradhānārthasya pratiṣedho 'pavṛktārthatvāt / Jaim_11,3.20 /

ahargaṇe ca pratyahaṃ syāt tadarthatvāt / Jaim_11,3.21 /

subrahmaṇyā tu tantraṃ dīkṣāvadanyakālatvāt / Jaim_11,3.22 /

tatkālāt tv ādāvarteta prayāgato viśeṣasambandhāt / Jaim_11,3.23 /

aprayogāṅgam iti cet / Jaim_11,3.24 /

prayoganirdeśāt karsṛbhedavat / Jaim_11,3.25 /

tadbhūtasthānād agnivad iti cet tadapavargas tadarthatvāt / Jaim_11,3.26 /

agnivad iti cet / Jaim_11,3.27 /

na prayogasādhāraṇyāt / Jaim_11,3.28 /

liṅgadarśanāc ca / Jaim_11,3.29 /

tad dhi tatheti cet / Jaim_11,3.30 /

nāśiṣṭatvād itaranyāyatvāc ca / Jaim_11,3.31 /

vidhyekatvād iti cet / Jaim_11,3.32 /

na kṛtsnasya punaḥ prayogāt pradhānavat / Jaim_11,3.33 /

laukiketu yathākāmī saṃskārānarthalopāt / Jaim_11,3.34 /

yajñāyudhāni dhāryeran pratipattividhānād ṛjīṣavat / Jaim_11,3.35 /

yajamānasaṃskāro vā tadarthaḥ śrūyate tatra yathākāmī tadarthatvāt / Jaim_11,3.36 /

mukhyadhāraṇaṃ vā maraṇasyāniyatatvāt / Jaim_11,3.37 /

yo vā yajanīye 'hani mriyeta so 'dhikṛtaḥ syād upaveṣavat / Jaim_11,3.38 /

na śāstralakṣaṇatvāt / Jaim_11,3.39 /

utpattir vā prayojakatvād āśiravat / Jaim_11,3.40 /

śabdāsāmajjasyam iti cet / Jaim_11,3.41 /

tathāśire 'pi / Jaim_11,3.42 /

śāstrāt tu viprayogas tatraikadravyacikīrṣā prakṛtāv athehāpūrvārthavad bhūtopadeśaḥ / Jaim_11,3.43 /

prakṛtyarthatvāt paurṇamāsyāḥ kriyeran / Jaim_11,3.44 /

agnyādheye vāvipratiṣedhāt tāni dhārayen maraṇasyānimittavāt / Jaim_11,3.45 /

pratipattir vā yathānyeṣām / Jaim_11,3.46 /

upariṣṭāt somānāṃ prājāpatyaiś carantīti / Jaim_11,3.47 /

aṅgaviparyāso vināvacanād iti cet / Jaim_11,3.48 /

utkarṣaḥ saṃyogāt kālamātram itaratra / Jaim_11,3.49 /

prakṛtikālāsatteḥ śastravatām iti cet / Jaim_11,3.50 /

na śrutipratiṣedhāt / Jaim_11,3.51 /

vikārasthāne iti cet / Jaim_11,3.52 /

na codanāpṛthaktvāt / Jaim_11,3.53 /

utkarṣe sūktavākasya na somadevatānām utkarṣaḥ paśvanaṅgatvād yathā niṣkarṣenānvayaḥ / Jaim_11,3.54 /

vākyasaṃyogād votkarṣaḥ samānatantratvād arthalopād ananvayaḥ / Jaim_11,3.55 /

_______________


codanaikatvād rājasūye 'nuktadeśakālānāṃ samavāyāt tantram aṅgāni / Jaim_11,4.1 /

pratidakṣiṇaṃ vā kartṛsambandhād iṣṭivad aṅgabhūtatvāt samudāyo hi tannirvṛttyātadekatvād ekatvād ekaśabdopadeśaḥ syāt / Jaim_11,4.2 /

tathā cānyārthadarśanam / Jaim_11,4.3 /

aniyamaḥ syād iti cet / Jaim_11,4.4 /

nopadiṣṭatvāt / Jaim_11,4.5 /

prayojanaikatvāt / Jaim_11,4.6 /

aviśeṣārthā punaḥ śrutiḥ / Jaim_11,4.7 /

aveṣṭau caikatantryaṃ syāl liṅgadarśanād vacanāt kāmasaṃyogena / Jaim_11,4.8 /

kratvarthāyām iti cen na varṇasaṃyogāt / Jaim_11,4.9 /

pavamānahaviḥṣvaikatantrya prayogavacanaikatvāt / Jaim_11,4.10 /

liṅgadarśanāc ca / Jaim_11,4.11 /

vartamānāpadeśād vacanāt tu tantrabhedaḥ syāt / Jaim_11,4.12 /

sahatve nityānuvādaḥ syāt / Jaim_11,4.13 /

dvādaśāhe tu prakṛtitvād ekaikam ahar apavṛjyeta karmapṛthaktvāt / Jaim_11,4.14 /

ahrāṃ vā śrutibhūtatvāt tatra sāṅgaṃ kriyeta yathā mādhyandine / Jaim_11,4.15 /

api vā phalakartṛsambandhāt saha prayogaḥ syād āgneyāgnīṣomīyavat / Jaim_11,4.16 /

sāṅgakālaśrutitvād vā svasthānānāṃ vikāraḥ syāt / Jaim_11,4.17 /

dīkṣopasadāṃ ca saṃkhyā pṛthakpṛthak pratyakṣasaṃyogāt / Jaim_11,4.18 /

vasatīvarīparyantāni pūrvāṇi tantram anyakālatvād avabhṛthādīny uttarāṇi dīkṣāvisargārthatvāt / Jaim_11,4.19 /

tathā cānyārthadarśanam / Jaim_11,4.20 /

codanāpṛthaktve tv aikatantryaṃ samavetānāṃ kālasaṃyogāt / Jaim_11,4.21 /

bhedas tu tadbhedāt karamabhedaḥ prayoge syāt teṣāṃ pradhānaśabdatvāt / Jaim_11,4.22 /

tathā cānyārthadarśanam / Jaim_11,4.23 /

śvāsutyāvacanaṃ tadvat / Jaim_11,4.24 /

paśvatirekaś ca / Jaim_11,4.25 /

sutyāvivṛddhau subrahmaṇyāyāṃ sarveṣām upalakṣaṇaṃ prakṛtyanvayād āvāhanavat / Jaim_11,4.26 /

api vendrābhidhānatvāt sakṛt syād upalakṣaṇaṃ kālasya lakṣaṇārthatvāt / Jaim_11,4.27 /

avibhāgāc ca / Jaim_11,4.28 /

paśugaṇe kumbhīśūlavapāśrapaṇīnāṃ prabhutvāt tantrabhāvaḥ syāt / Jaim_11,4.29 /

bhedas tu sandehād devatāntare syāt / Jaim_11,4.30 /

arthād vā liṅgakarma syāt / Jaim_11,4.31 /

pratipādyatvād vasānāṃ bhedaḥ syāt svayājyāpradānatvāt / Jaim_11,4.32 /

api vā pratipattitvāt tantraṃ syāt svatvasyāśrutibhūtatvāt / Jaim_11,4.33 /

sakṛd iti cet / Jaim_11,4.34 /

na kālabhedāt / Jaim_11,4.35 /

paktibhedāt kumbhīśūlavapāśraraṇīnāṃ bhedaḥ syāt / Jaim_11,4.36 /

jātyantareṣu bhedaḥ paktivaiṣamyāt / Jaim_11,4.37 /

vṛddhidarśanāc ca / Jaim_11,4.38 /

kapālāni ca kumbhīvat tulyasaṃkhyānām / Jaim_11,4.39 /

pratipradhānaṃ vā prakṛtivat / Jaim_11,4.40 /

sarveṣāṃ vābhiprathamaṃ syāt / Jaim_11,4.41 /

ekadravye saṃskārāṇāṃ vyākhyātam ekakarmatvāt / Jaim_11,4.42 /

dravyāntare kṛtārthatvāt tasya punaḥ prayogān mantrasya ca tadguṇatvāt punaḥ prayogaḥ syāt tadarthena vidhānāt / Jaim_11,4.43 /

nirvapaṇalavanastaraṇājyagrahaṇeṣu caikadravyavat prayojanaikatvāt / Jaim_11,4.44 /

dravyāntaravad vā syāt tatsaṃskārāt / Jaim_11,4.45 /

vediprokṣaṇe mantrābhyāsaḥ karmaṇaḥ punaḥ prayogāt / Jaim_11,4.46 /

ekasya vā guṇavidhir dravyaikatvāt tasmāt sakṛt prayogaḥ syāt / Jaim_11,4.47 /

kaṇḍūyane pratyaṅgaṃ karmabhedāt syāt / Jaim_11,4.48 /

api vā codanaikakālam aikakarmyaṃ syāt / Jaim_11,4.49 /

svapnanadītaraṇābhivarṣaṇāmedhyapratimantraṇeṣu caivam / Jaim_11,4.50 /

prayāṇe tv ārthanirvṛtteḥ / Jaim_11,4.51 /

uparavamantras tantraṃ syāl lokavad bahuvacanāt / Jaim_11,4.52 /

na sannipātitvād asannipātikarmaṇāṃ viśeṣagrahaṇe kālaikatvāt sakṛd vacanam / Jaim_11,4.53 /

haviṣkṛdadhrigupuro 'nuvākyāmanotasyāvṛttiḥ kālabhedāt syāt / Jaim_11,4.54 /

adhrigoś ca viparyāsāt / Jaim_11,4.55 /

kariṣyadvacanāt / Jaim_11,4.56 /

________________________________________________


tantrisamavāye codanātaḥ samānānām ekatantryam atulyeṣu tu bhedaḥ syād vidhiprakramatād arthyāt śrutikālanirdeśāt / Jaim_12,1.1 /

guṇakālavikārāc ca tantrabhedaḥ syāt / Jaim_12,1.2 /

tantramadhye vidhānād vā mukhyatantreṇa siddhiḥ syāt tantrārthasyāviśiṣṭatvāt / Jaim_12,1.3 /

vikārāc ca na bhedaḥ syād arthasyāvikṛtatvāt / Jaim_12,1.4 /

ekeṣāṃ vāśakyatvāt / Jaim_12,1.5 /

āhopurīṣakaṃ syāt / Jaim_12,1.6 /

ekāgnivac ca darśanam / Jaim_12,1.7 /

jaimineḥ paratantratvāpatteḥ svatantrapratiṣedhaḥ syāt / Jaim_12,1.8 /

nānārthatvāt some darśapūrṇamāsaprakṛtīnāṃ vedikarma syāt / Jaim_12,1.9 /

akarma vā kṛtadūṣā syāt / Jaim_12,1.10 /

pātreṣu ca prasaṅgaḥ syād dhomārthatvāt / Jaim_12,1.11 /

nyāyyāni vā prayuktatvād aprayukte prasaṅgaḥ syāt / Jaim_12,1.12 /

śāmitre ca paśupuroḍāśo na syād itarasya prayuktatvāt / Jaim_12,1.13 /

śrapaṇaṃ vāgnihotrasya śālāmukhīye na syāt prājahitasya vidyamānatvāt / Jaim_12,1.14 /

havirdhāne nirvapaṇārthaṃ sādhayetāṃ prayuktatvāt / Jaim_12,1.15 /

asiddhir vānyadeśatvāt pradhānavaiguṇyād avaiguṇye prasaṅgaḥ syāt / Jaim_12,1.16 /

anasāñ ca darśanāt / Jaim_12,1.17 /

tadyuktatvaṃ ca kālabhedāt / Jaim_12,1.18 /

mantrāś ca sannipātitvāt / Jaim_12,1.19 /

dhāraṇārthatvāt some 'gnyanvādhānaṃ na vidyate / Jaim_12,1.20 /

tathā vratam apetatvāt / Jaim_12,1.21 /

vipratiṣedhāc ca / Jaim_12,1.22 /

satyavad iti cet / Jaim_12,1.23 /

na saṃyogapṛthaktvāt / Jaim_12,1.24 /

grahārthaṃ ca pūrvam iṣṭes tadarthatvāt / Jaim_12,1.25 /

śeṣavad iti cen na vaiśvadevo hi syād vyapadeśāt / Jaim_12,1.26 /

na guṇārthatvāt / Jaim_12,1.27 /

sannahanañ ca vṛttatvāt / Jaim_12,1.28 /

anyavidhānād āraṇyabhojanaṃ na syād ubhayaṃ hi vṛttyartham / Jaim_12,1.29 /

śeṣabhakṣās tatheti cen nānyārthatvāt / Jaim_12,1.30 /

bhṛtatvāc ca parikrayaḥ / Jaim_12,1.31 /

śeṣabhakṣās tatheti cet / Jaim_12,1.32 /

na karmasaṃyogāt / Jaim_12,1.33 /

pravṛttavaraṇāt prati tantravaraṇāt pratitantravaraṇaṃ hotuḥ kriyeta / Jaim_12,1.34 /

brahmāpīti cet / Jaim_12,1.35 /

na prāṅniyamāt tadarthaṃ hi / Jaim_12,1.36 /

nirdiṣṭasyeti cet / Jaim_12,1.37 /

na śrutatvāt / Jaim_12,1.38 /

hotus tatheti cet / Jaim_12,1.39 /

na karmasaṃyogāt / Jaim_12,1.40 /

yajñotpattyupadeśe niṣṭhitakarmaprayogabhedāt pratitantraṃ kriyeta / Jaim_12,1.41 /

deśapṛthaktvān mantro vyāvartate / Jaim_12,1.42 /

sannahanaharaṇe tatheti cet / Jaim_12,1.43 /

nānyārthatvāt / Jaim_12,1.44 /

_______________


vihāro laukikānām arthaṃ sādhayet prabhutvāt / Jaim_12,2.1 /

māṃsapākapratiṣedhaś ca tadvat / Jaim_12,2.2 /

nirdeśād vā vaidikānāṃ syāt / Jaim_12,2.3 /

sati copāsanasya darśanāt / Jaim_12,2.4 /

abhāvadarśanāc ca / Jaim_12,2.5 /

māṃsapāko vihitapratiṣedhaḥ syād āhutisaṃyogāt / Jaim_12,2.6 /

vākyaśeṣo vā dakṣiṇasminn anārabhyavidhānasya / Jaim_12,2.7 /

savanīye chidrāpidhānārthatvāt paśupuroḍāśo na syād anyeṣām evam arthatvāt / Jaim_12,2.8 /

kriyā vā devatārthatvāt / Jaim_12,2.9 /

liṅgadarśanāt / Jaim_12,2.10 /

haviṣkṛt savanīyeṣu na syāt prakṛtau yadi sarvārthā paśuṃ pratyāhūtā sā kuryād vidyamānatvāt / Jaim_12,2.11 /

paśau tu saṃskṛte vidhānāt / Jaim_12,2.12 /

yogād vā yajñāya tadvimoke visargaḥ syāt / Jaim_12,2.13 /

niśi yajñe prākṛtasyāpravṛttiḥ syāt pratyakṣaśiṣṭatvāt / Jaim_12,2.14 /

kālavākyabhedāc ca tantrabhedaḥ syāt / Jaim_12,2.15 /

vedyuddhananavrataṃ vipratiṣedhāt tad eva syāt / Jaim_12,2.16 /

tantramadhye vidhānād vā tattantrā savanīyavat / Jaim_12,2.17 /

vaiguṇyād idhmabarhir na sādhayed agnyanvādhānaṃ ca yadi devatārtham / Jaim_12,2.18 /

agnyanvādhānaṃ ca yadi devatārtham / Jaim_12,2.19 /

ārambhaṇīyā vikṛtau na syāt prakṛtikālamadhyatvāt kṛtā punas tadarthena / Jaim_12,2.20 /

sakṛd ārambhasaṃyogāt / Jaim_12,2.21 /

syād vā kālasyāśeṣabhūtatvāt / Jaim_12,2.22 /

āraṃbhavibhāgāc ca / Jaim_12,2.23 /

vipratiṣiddhadharmāṇāṃ samavāye bhūyasāṃ syāt sadharmakatvam / Jaim_12,2.24 /

mukhyaṃ vā pūrvacodanāl lokavat / Jaim_12,2.25 /

tathā cānyārthadarśanam / Jaim_12,2.26 /

aṅgaguṇavirodhe ca tādarthyāt / Jaim_12,2.27 /

paridher dvyarthatvād ubhayadharmā syāt / Jaim_12,2.28 /

yaupyas tu virodhe syān mukhyānantaryāt / Jaim_12,2.29 /

itaro vā tasya tatra vidhānād ubhayoś cāṅgasaṃyogaḥ / Jaim_12,2.30 /

paśusavanīyeṣu vikalpaḥ syād vaikṛtaś ced ubhayor aśrutibhūtatvāt / Jaim_12,2.31 /

pāśukaṃ vā tasya vaiśeṣikāmnānāt tadanarthakaṃ vikalpe syāt / Jaim_12,2.32 /

paśoś ca viprakarṣas tantramadhye vidhānāt / Jaim_12,2.33 /

apūrvaṃ ca prakṛtau samānatantrā ced anityatvād anarthakaṃ hi syāt / Jaim_12,2.34 /

adhikaś ca guṇaḥ sādhāraṇe 'virodhāt kāṃsyabhojivad amukhye 'pi / Jaim_12,2.35 /

tatpravṛttyā tu tantrasya niyamaḥ syād yathā pāśukaṃ sūktapākena / Jaim_12,2.36 /

na vāvirodhāt / Jaim_12,2.37 /

aśāstralakṣaṇatvāc ca / Jaim_12,2.38 /

_______________


viśvajiti vatsatvaṅnāmadheyād itarathā tantrabhūyastvād ahataṃ syāt / Jaim_12,3.1 /

avirodhī vā uparivāso hi vatsatvak / Jaim_12,3.2 /

anunirvāpyeṣu bhūyastvena tantraniyamaḥ syāc chviṣṭhakṛddarśanāc ca / Jaim_12,3.3 /

āgantukatvād vā svadharmā syāc chrutiviśeṣād itarasya ca mukhyatvāt / Jaim_12,3.4 /

svasthānatvāc ca / Jaim_12,3.5 /

sviṣṭakṛcchrapaṇān neti ced vikāraḥ pavamānavat / Jaim_12,3.6 /

avikāro vā prakṛtivac codanāṃ prati bhāvāc ca / Jaim_12,3.7 /

eka karmaṇi śiṣṭatvād guṇānāṃ sarvakarma syāt / Jaim_12,3.8 /

ekārthās tu vikalperan samuccaye hy āvṛttiḥ syāt pradhānasya / Jaim_12,3.9 /

abhyasyetārthavattvād iti cet / Jaim_12,3.10 /

nāśrutatvād dhi vikalpavac ca darśayati kālāntare 'rthavattvaṃ syāt / Jaim_12,3.11 /

prāyaścitteṣu caikārthyān niṣpannenābhisaṃyogas tasmāt sarvasya nirghātaḥ / Jaim_12,3.12 /

samuccayas tu doṣārthaḥ / Jaim_12,3.13 /

mantrāṇāṃ karmasaṃyogaḥ svadharmeṇa prayogaḥ syād dharmasya tannimittatvāt / Jaim_12,3.14 /

vidyāṃpratividhinād vā sarvakāraṇaṃ prayogaḥ syāt karmārthatvāt prayogasya / Jaim_12,3.15 /

bhāṣāsvaropadeśādairavat prāyavacanapratiṣedhaḥ / Jaim_12,3.16 /

mantropadeśo vā na bhāṣikasya prāyopapatter bhāṣikaśrutiḥ / Jaim_12,3.17 /

vikāraḥ kāraṇāgrahaṇe tannyāyatvād dṛṣṭe 'py evam / Jaim_12,3.18 /

tadutpatter vā pravacanalakṣaṇatvāt / Jaim_12,3.19 /

mantrāṇāṃ karaṇārthatvān mantrāntena karmādisannipātaḥ syāt sarvasya vacanārthatvāt / Jaim_12,3.20 /

saṃtatavacanād dhārāyām ādisaṃyogaḥ / Jaim_12,3.21 /

karamasaṃtāno vā nānākarmatvād itarasyāśakcatvāt / Jaim_12,3.22 /

āghāre ca dīrghadhāratvāt / Jaim_12,3.23 /

mantrāṇāṃ saṃnipātitvād ekārthānāṃ vikalpaḥ syāt / Jaim_12,3.24 /

saṃkhyāvihiteṣu samuccayo 'saṃnipātitvāt / Jaim_12,3.25 /

brāhmaṇavihiteṣu ca saṃkhyāvat sarveṣām upadiṣṭhatvāt / Jaim_12,3.26 /

yājyāvaṣaṭkārayoś ca samuccayadarśanaṃ tadvat / Jaim_12,3.27 /

vikalpo vā samuccayasyāśrutitvāt / Jaim_12,3.28 /

guṇārthatvād upadeśasya / Jaim_12,3.29 /

vaṣaṭkāre nānārthatvāt samuccayo hautrās tu vikalperann ekārthatvāt / Jaim_12,3.30 /

kriyamāṇānuvāditvāt samuccayo vā hautrāṇām / Jaim_12,3.31 /

samuccayaṃ ca darśayati / Jaim_12,3.32 /

_______________


japāś cākarmasaṃyuktāḥ stutyāśīrabhidhānāś ca yājamāneṣu samuccayaḥ syād āśīḥpṛthaktvāt / Jaim_12,4.1 /

samuccayaṃ ca darśayati / Jaim_12,4.2 /

yājyānuvākyāsu tu vikalpaḥ syād devatopalakṣaṇārthatvāt / Jaim_12,4.3 /

liṅgadarśanāc ca / Jaim_12,4.4 /

krayeṣu ti vikalpaḥ syād ekārthatvāt / Jaim_12,4.5 /

samuccayo vā prayogadravyasamavāyāt / Jaim_12,4.6 /

samuccayañ ca darśayati / Jaim_12,4.7 /

saṃskāre ca tatpradhānatvāt / Jaim_12,4.8 /

saṃkhyāsu tu vikalpaḥ syāc chrutipratiṣedhāt / Jaim_12,4.9 /

dravyavikārāt tu pūrvavad arthakarma syāt tayā vikalpena niyamapradhānatvāt / Jaim_12,4.10 /

dravyatve 'pi samuccayo dravyasya karmaniṣpatteḥ pratipaśukarmabhedād evaṃ sati yathāprakṛti / Jaim_12,4.11 /

kapāle 'pi tatheti cet / Jaim_12,4.12 /

na karmaṇaḥ parārthatvāt / Jaim_12,4.13 /

pratipattis tu śeṣatvāt / Jaim_12,4.14 /

śṛte 'pi pūrvavat syāt / Jaim_12,4.15 /

vikalpyo 'nvarthakarmaniyamapradhānatvāc chese ca karmakāryasamavāyāt tasamāt tenārthakarma syāt / Jaim_12,4.16 /

ukhāyāṃ kāmyanityasamuccayo niyoge kāmadarśanāt / Jaim_12,4.17 /

asati cāsaṃskṛteṣu karma syāt / Jaim_12,4.17* /

tasya ca devatārthatvāt / Jaim_12,4.18 /

vikāro vā nityasyāgneḥ kāmyena taduktahetuḥ / Jaim_12,4.19 /

vacanād asaṃskṛteṣu karma syāt / Jaim_12,4.20 /

saṃsarge cāpi doṣaḥ syāt / Jaim_12,4.21 /

vacanād iti ced athetarasminn utsargāparigrahaḥ karmaṇaḥ kṛtatvāt / Jaim_12,4.22 /

sa āhavanīyaḥ syād āhutisaṃyogāt / Jaim_12,4.23 /

anyo voddhṛtyāharaṇāt tasmintsaṃskārakarma śiṣṭatvāt / Jaim_12,4.24 /

sthānāt tu parilupyeran / Jaim_12,4.25 /

nityādhāraṇe vikalpo na hy akasmāt pratiṣedhaḥ syāt / Jaim_12,4.26 /

nityadhāraṇād vā pratiṣedho gataśriyaḥ / Jaim_12,4.27 /

parārthāny ekaḥ pratiyantivat satrāhīnayo yajamānagaṇe 'niyamo 'viśeṣāt / Jaim_12,4.28 /

mukhyo vāvipratiṣedhāt / Jaim_12,4.29 /

satre gṛhapatir asaṃyogād dhautravad āmnāyavacanāc ca / Jaim_12,4.30 /

sarvaiḥ vā tadarthatvāt / Jaim_12,4.31 /

vipratiṣedhe param / Jaim_12,4.32 /

hautre parārthatvāt / Jaim_12,4.33 /

vacanaṃ param / Jaim_12,4.34 /

prabhutvād ārtvijyaṃ sarvavarṇānāṃ syāt / Jaim_12,4.35 /

smṛter vā syād brāhmaṇānām / Jaim_12,4.36 /

phalacamasavidhānāc cetareṣām / Jaim_12,4.37 /

sānnāyye 'py evaṃ pratiṣedhaḥ saumapīyahetutvāt / Jaim_12,4.38 /

caturdhākaraṇe ca nirdeśāt / Jaim_12,4.39 /

anvāhārye ca darśanāt / Jaim_12,4.40 /