Jīvagosvāmin: Rādhākṛṣṇārcanadīpikā

Header

This file is an html transformation of sa_jIvagosvAmin-rAdhAkRSNArcanadIpikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from jivrkadu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Jiva Gosvamin:
Radhakrsnarcanadipika

[Jiva refers to this book as Kṛṣṇārcana-dīpikā
in Brahma-saṃhitā commentary (verse 4).]

Input by ...

Revisions:


Text

Rādhā-kṛṣṇārcana-dīpikā

sanātana-samo yasya
jyāyān śrīmān sanātanaḥ |
śrī-vallabho 'nujaḥ so 'sau
śrī-rūpo jīva-sad-gatiḥ ||1||

[*NOTE: This verse is used by Jiva as the maṅgalācaraṇa in other works also.]

purāṇa-saṃhitā-tantra-
mantra-śruti-samanvitam |
gītā-bhāgavataṃ śāstraṃ
jayatād vraja-dhāmasu ||2||

śrī-dāmodara-rādhārcanam arhati vraja-sthānām |
āvaśyakatām aśāvyanayo ratrādhidevyaṃ hi ||3||

tatra kaścit śāstra-pramāṇakatvaṃ na manyate, taṃ pratīdaṃ brūmaḥ -

lakṣmīr abhitaḥ strītamā gopyo lakṣmītamāḥ prathitāḥ | rādhā gopītamā ced asyāḥ kā samā rāmā ||4|| iti ||

[*NOTE: This verse is quoted at Gopāla-campū 1.25.]

āstāṃ tāvat lakṣmī-vijetṛ-guṇa-gaṇa-gopī-gaṇa-pradhānatayā śrī-kṛṣṇa-sandarbhādau nirṇītā | [*NOTE: Portions of RKAD have been lifted wholesale from the Sandarbhas.] atra ca nirṇeṣyamāṇā svayaṃ bhagavataḥ śrī-kṛṣṇasya svayaṃ lakṣmī-rūpā śrī-rādhā | gopī-jana-mātra-saṃvalitaḥ sa upāsyata ity atra śāstrāṇi śṛṇu | tatrāroha-bhūmikā-krameṇa darśyate |

ārādhanaṃ hi kṛṣṇasya
bhaved āvaśyakaṃ yathā |
tathā tadīya-bhaktānāṃ
no ced doṣo 'sti dustaraḥ ||5||

[*NOTE: This verse is, but for mukundasya in the place of hi kṛṣṇasya, the same as LBhāg 2.1. The following section follows closely on LBhāg 2.] (end page 1) atra śrī-kṛṣṇasya yathā gautamīya-tantre -

asāre ghora-saṃsāre sāraṃ kṛṣṇa-padārcanam |

janmāsādya manuṣyeṣu
śuddhe ca pitṛ-mātari |
yo nārcayati kalpaḥ san
tasmāt pāpataro hi kaḥ ||6||

mahābhārate -

mātṛvat parrakṣantaṃ
sṛṣṭi-saṃsāra-kārakam |
yo nārcayati deveśaṃ
taṃ vidyād brahma-ghātakam ||7||

atha tadīyānāṃ yathā pādme -

mārkaṇḍeyo 'mbarīṣasya
vasur vyāso vibhīṣaṇaḥ |
puṇḍarīko baliḥ śambhuḥ
prahlādo viduro dhruvaḥ ||8||

dālbhyaḥ parāśaro bhīṣmo
nāradādyāś ca vaiṣṇavaiḥ |
sevyo hariṃ niṣevyāmī
no ced doṣaḥ paraṃ bhavet ||9||

tathā hari-bhakti-sudhodaye (16.76) -

arcayitvā tu govindaṃ
tadīyān nārcayanti ye |
na te viṣṇoḥ prasādasya
bhājanaṃ dāmbhikā janāḥ ||10||

pādmottara-khaṇḍe -

ārādhanānāṃ sarveṣāṃ
viṣṇor ārādhanaṃ param |
tasmāt parataraṃ devi
tadīyānāṃ samarcanam ||11||

arcayitvā tu govindaṃ tadīyān nārcayet tu yaḥ | na sa bhāgavato jñeyaḥ kevalaṃ dāmbhikaḥ smṛtaḥ ||12|| iti |

atra pūrvatra ca tadīya-śabdena tasya bhaktā eva ucyante | tat tv anye - (end page 2)

dvau bhūta-sargau loke 'smin
daiva āsura eva ca |
viṣṇor bhakti-paro daiva
āsuras tad-viparyayaḥ ||13||

iti viṣṇu-dharmāgni-purāṇādi-niyamāt | tat sṛṣṭyādi-līlā-gatatve 'pi tad-udāsīneṣv audāsīnyasya yogyatvam | tad-dveṣṭṛṣu tad-dveṣyasyaiveti ca | tathaiva darśitaṃ saptame rājasūyārambhe śrī-yudhiṣṭhirādibhiḥ śiśupālaṃ prati gāli-pradānādinā | ataḥ śrī-bhagavān apy uktaṃ - pravṛttiṃ ca nivṛttiṃ ca (Gītā 16.7) ity ārabhya -

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān |
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ||13||

āsurīṃ yonim āpannā mūḍhā janmani janmani | mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim ||14|| (Gītā 16.19-20)

tathā -

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūtamaheśvaram ||15||

moghāśā moghakarmāṇo moghajñānā vicetasaḥ | rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||16|| (Gītā 9.11-12)

ity anena svabhaktāḥ stutāḥ |

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ |
bhajanty ananyamanaso jñātvā bhūtādim avyayam ||17||

(end page 3) satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ | namasyantaś ca māṃ bhaktyā nityayuktā upāsate ||18|| (Gītā 9.13-14)

ataivaikādaśe mad-bhakta-pūjābhyadhikā iti | mama pūjato 'py abhi sarvatobhāvenādhikā adhika-mat-prīti-karīty arthaḥ | tasmān mad-bhakta-pūjāvaśyakā cāntaraṅgā ceti sthite -

eteṣām api sarveṣāṃ prahlādaḥ pravaro mataḥ |

[*NOTE: These two lines are LBhāg 2.8, which finishes yat proktaṃ tasya māhātmyaṃ skānda-bhāgavatādiṣu.]
sarveṣu hari-bhakteṣu
prahlādo hi mahattamaḥ ||20||

[*NOTE: (SkandaP) LBhāg 2.9]

saptame prahlādasyaiva hi vākyam --

kvāhaṃ rajaḥ-prabhava īśa tamo 'dhike 'smin
jātaḥ suretara-kule kva tavānukampā |
na brahmaṇo na tu bhavasya na vai ramāyā
yan me 'rpitaḥ śirasi padma-karaḥ prasādaḥ || (BhP 7.9.26)

tatraiva śrī-nṛsiṃha-vākyam --

bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ | bhavān me khalu bhaktānāṃ sarveṣāṃ pratirūpa-dhṛk ||22|||

sarvataḥ pāṇḍavaḥ śreṣṭhāḥ prahlādādīdṛśād api |
śrīmad-bhāgavataṃ samyak pramāṇaṃ sphuṭam īkṣate ||23||

[*NOTE: LBhāg 2.12, which begins pāṇḍavāḥ sarvataḥ śreṣṭhāḥ.]

tathā śrī-nārada-vākyam --

yūyaṃ nṛ-loke bata bhūri-bhāgā
lokaṃ punānā munayo 'bhiyanti |
yeṣāṃ gṛhān āvasatīti sākṣād
gūḍhaṃ paraṃ brahma manuṣya-liṅgam || (7.10.48)

[*NOTE: KṛṣṇaS 59* (p22), 82 (p33)]

(end page 4)

sa vā ayaṃ brahma mahad-vimṛgya-
kaivalya-nirvāṇa-sukhānubhūtiḥ |
priyaḥ suhṛd vaḥ khalu mātuleya
ātmārhaṇīyo vidhi-kṛd guruś ca || (7.10.49)

na yasya sākṣād bhava-padmajādibhī
rūpaṃ dhiyā vastutayopavarṇitam |
maunena bhaktyopaśamena pūjitaḥ
prasīdatām eṣa sa sātvatāṃ patiḥ || (7.10.50)

vyākhyātaṃ ca śrī-svāmi-caraṇaiḥ - prahlādasya bhāgyaṃ yena devo dṛṣṭaḥ | vayaṃ tu manda-bhāgyā iti viṣīdantaṃ rājānaṃ praty āha yūyam iti tribhiḥ | padya-trayasya tātparyārthas tair eva likhitaḥ | na tu prahlādasya gṛheṣu paraṃ brahma vasati | na ca tad-darśanārthaṃ munayas tad-gṛhān abhiyanti | na ca tasya mātuleyādi-rūpeṇa vartate | na ca svayam eva prasannaḥ | ato yūyam eva tato 'pi samatto 'pi bhūri-bhāgā iti bhāvaḥ || iti |

sadātisannikṛṣṭatvān mamatādhikyato hareḥ |
pāṇḍavebhyo 'pi yadavaḥ kecic chreṣṭhatamā matāḥ ||

tathā śrī-daśame -

aho bhojayate yūyaṃ janma-bhājo nṝṇām iha |
yat paśyatā 'sakṛt kṛṣṇaṃ tad-darśanam api yoginām || (10.82.28)

(end page 5)

tad-darśana-sparśanānapatha-prajalpa-
śayyāsanāśana-sayauna-sa-piṇḍa-bandhaḥ |
yeṣāṃ gṛhe niraya-vartmani vartatāṃ vaḥ
svargāpavarga-viramaḥ svayam āsa viṣṇuḥ || (10.82.30)

tathā -

śayyāsanāṭanālāpa- krīḍā-snānāśanādiṣu | na viduḥ santam ātmānaṃ vṛṣṇayaḥ kṛṣṇa-cetasaḥ ||30|| (BhP 10.90.46)

yadubhyo 'pi variṣṭho 'sau bhagavān śrīmad-uddhavaḥ | [*NOTE: The first two lines follow LBhāg 2.22. sarvebhyo for bhagavān.] yādavendrasya yo mantrī

śiṣyo bhṛtyaḥ priyo mahān
ābālyād eva govinde
bhaktir asya sadottamā ||31||

[*NOTE: The last two lines are Lbhag 2.25.]

tathā tṛtīye -

yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ | tan naicchad racayan yasya saparyāṃ bāla-līlayā ||32|| (BhP 3.2.2)

śrī-daśame ca --

vṛṣṇīnāṃ pravaro mantrī kṛṣṇasya dayitaḥ sakhā |
śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sammataḥ ||33||

tam āha bhagavān preṣṭhaṃ bhaktam ekāntinaṃ kvacit | gṛhītvā pāṇinā pāṇiṃ prapannārtiharo hariḥ ||34|| (10.46.1-2)

ekādaśe ca (16.24) tvaṃ tu bhāgavateṣv aham iti | na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān iti ca | ataiva tṛtīye svayaṃ tathaivācaritam --

(end page 6)

noddhavo 'ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ | ato mad-vayunaṃ lokaṃ grāhayann iha tiṣṭhatu ||35|| (BhP 3.4.3)

yad yasmād guṇaiḥ sattvādibhir nārdito na pīḍitaḥ guṇātītaḥ ity arthaḥ | yataḥ prabhuḥ bhakti-rasāsvāde prabhaviṣṇuḥ |

vraja-devyo varīyasya īdṛśād uddavād api | yad āsāṃ prema-mādhuryaṃ sa eṣo 'py abhiyācate ||36|| (LBhāg 2.29)

tathā hi daśame -- dṛṣṭvaivam ādi gopīnāṃ kṛṣṇāveśātma-viklavam | uddhavaḥ paramaḥ prītas tā namasyann idaṃ jagau ||37|| (BhP 10.47.57)

namasyann iti vartamāna-śatṛ-prayogo namaskārasyānavacchinnatvaṃ bodhayati | idaṃ vakṣyamāṇaṃ tad evāha --

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo govinda evam akhilātmani rūḍha-bhāvāḥ | vāñchanti yad bhava-bhiyo munayo vayaṃ ca kiṃ brahma-janmabhir ananta-kathā-rasasya ||38|| [BhP 10.47.58]

bhāvasya durlabhatvād dhi tāsāṃ tat-siddhaye punaḥ |
pāda-reṇūkṣitaṃ yena tṛṇa-janmāpi yācyate ||39||

[*NOTE: The second line is exactly 2.41, the first line of which is na citraṃ prema-mādhuryam āsāṃ vāñched yad uddhavaḥ |]

tathā hi śrī-daśame -

āsām aho caraṇa-reṇu-juṣām ahaṃ syām vṛndāvane kim api gulma-latauṣadhīnām | (end page 7) yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā bhejur mukunda-padavīṃ śrutibhir vimṛgyām ||40|| [BhP 10.47.61]

tasyā mṛgyatvaṃ śrutibhir evoktaṃ, yathā tatraiva --

nibhṛta-marun-manokṣa-dṛḍha-yoga-yujo hṛdi yan munaya upāsate tad-arayo 'pi yayuḥ smaraṇāt | striya urugendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo vayam api te samāḥ sama-dṛśo 'ṅghri-saroja-sudhāḥ ||41|| (BhP 10.87.23)

atra pratiyugmāntarasthasyāpi śabdasya dvayena yugma-dvayaṃ pṛthag avamyate | tataś ca tad brahmākhya tat taṃ munaya upāsate tad arayo 'pi yayuḥ smaraṇāt | striyaḥ śrī-vraja-devyaḥ aṅghri-saroja-sudhās tat-prema-maya=mādhuryāṇi yayuḥ | vayam api samadṛśas tābhiḥ sama-bhāvāḥ satyaḥ samās tābhiḥ tulyatāṃ prāptāḥ | vyūhāntareṇa gopyo bhūtvā tavāṅghri-saroja-sudhā yayima ity arthaḥ | atra bṛhad-vāmana-purāṇe tāsāṃ prārthanā pūrvakāṇi vākyāni santi | strī-śabdasya gopī vācakatvam | tad arayo 'pi yayuḥ smaraṇād ity anenāsurāṇām api mokṣa-dātṛtvena anyatayā prasiddhasya śrī-kṛṣṇasyaivālambanatvena labdhatvāt | tāsām eva tasmin kevalena rāgeṇa bhajana-prasiddheḥ | tad etad apy āstām śrī-nārāyaṇāṅga-sthitāyā lakṣmīto 'pi tāsāṃ parama-vailakṣaṇyaṃ tenaiva tādṛśa-nija-bhakti-hetutvena darśitam | yathā tatraiva -

(end page 9) nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ ||42|| (BhP 10.47.60)

ity anena lakṣmyādikā niravaśeṣā eva striyo nāmubhiḥ sālakṣaṇyaṃ prāpnuvantīti vilakṣaṇā | tatrāpy udagād ity anena sa prasādas tāsu rāsa-prasaṅge uditavān eva na tu jāta iti svābhāvika-premavatyaḥ | kevalasya śrī-vṛndāvana-vihāriṇaḥ pūrṇa-bhagavataḥ sarvato vilakṣaṇasya nitya-preyasī-rūpā iti | sarvato vilakṣaṇā-lakṣmī-viśeṣatvena prāptāḥ | tasmāt tābhiḥ saha tasya pūjanam āvaśyakam ity āyātam | tataḥ sthūṇa-nikhanana-nyāyena tad-arthaṃ tāsāṃ svarūpaṃ nirūpyate | tatrādau śrī-bhagavat-sandarbhe [*NOTE: This is the starting point of the Bhagavat-sandarbha. The two following verses are quoted in section 16 and 21.] brahmeti paramātmeti bhagavān iti śabdyate ity (BhP 1.2.11) ādinā śrī-bhagavantaṃ suṣṭhu nirdhārya tasya śakti-dvayī nirūpitā | māyākhyā svarūpa-bhūtākhyā ca |

tatra --

ṛte 'rthaṃ yat pratīyeta
na pratīyeta cātmani |
tad vidyād ātmano māyāṃ
yathābhāso yathā tamaḥ || [BhP 2.9.33]

ity anena -

eṣā māyā bhagavataḥ sṛṣṭi-sthity-anta-kāriṇī |
tri-varṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi || (BhP 11.3.16)

ity anena māyā-śaktir nirūpitā | tatra tasyā aṃśāś ca darśitāḥ ||

atha yan na spṛśanti na vidur mano buddhīndriyā sarvaiḥ ity (BhP 6.16.20) ādinā |

tvam ādyaḥ puruṣaḥ sākṣād
īśvaraḥ (end page 9) prakṛteḥ paraḥ |
māyāṃ vyudasya cic-chaktyā
kaivalye sthita ātmani || [BhP 1.7.23]

ity anena ca svarūpa-bhūtācintya-śaktir darśitā | tasyā vṛtti-bhedenāntāyāḥ -- śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayor jayā ity ādi kiyanto bhedāś ca darśitā (BhP 10.39.55) | sā ca śakti-dvayī aparā ceti śrī-viṣṇu-purāṇe darśitā --

sarva-bhūteṣu sarvātman
yā śaktir aparā tava |
guṇāśrayā namas tasmai
śāśvatāyai sureśvara ||45||

yātīta-gocarā vācāṃ manasāṃ cāviśeṣaṇā | jñāni-jñāna-paricchedyā vande tām īśvarīṃ parām ||46|| ity anena (ViP 1.19.76-77) ||

tatra prathamā śrī-vaiṣṇavānāṃ jagadvad-upekṣaṇīyā yan-mayī eva khalu tasya jagattā | dvitīyā tu teṣāṃ śrī-bhagavad-upāsyā tadīya-svarūpa-bhūtā yan-mayy eva khalu tasya bhagavattā | tatraikam eva svarūpāṃśitvena śaktimattvena ca virājatīti | yasya śakteḥ svarūpa-bhūtatvaṃ nirūpitam | cic-chakti-mattā pradhānena virājamānaṃ bhagavat-saṃjñam āpnotīti tatraiva darśitam eva | tad evaṃ śaktitva-prādhānyena virājamānāṃ lakṣmī-saṃjñām āpnotīti darśayituṃ prakaraṇam utthāpyate |

[*NOTE: The following passage ending with viśuddhatvam is in BhagS 117.] tatra tāvad ekasyaiv svarūpasya sattvāc cittād ānandāc ca svarūpa-bhūtā śaktir apy ekā tridhā | tad uktaṃ viṣṇu-purāṇe --

hlādinī sandhinī saṃvit tvayy ekā sarva-saṃsthitau | hlāda-tāpa-karī miśrā tvayi no guṇa-varjite ||47|| iti (ViP 1.12.68)

vyākhyātaṃ ca svāmibhiḥ | hlādinī āhlāda-karī (end page 10) sandhinī santatā saṃvid vidyā-śaktiḥ | ekā mukhyā avyabhicāriṇī svarūpa-bhūteti yāvat | sā sarva-saṃsthitau sarvasya samyak sthitir yasmāt tasmin sarvādhiṣṭhāna-bhūte tvayy eva na tu jīveṣu ca sā guṇamayī trividhā sā tvayi nāsti | tām evāha hlāda-tāpa-karī miśrā iti | hlāda-karī manaḥ-prasādotthā sāttvikī | tāpakarī viṣaya-viyogādiṣu tāpa-karī tāmasī | tad-ubhaya-miśrā viṣaya-janyā rājasī | tatra hetuḥ -- sattvādi-guṇa-varjite | tad uktaṃ sarvajña-sūktau -

hlādinyā saṃvid-āśliṣṭaḥ sac-cid-ānanda īśvaraḥ | svāvidyā-saṃvṛto jīvaḥ saṅkleśa-nikarākaraḥ ||48|| iti (Bhāvārtha-dīpikā 1.7.6)

atra kramād utkarṣeṇa sandhinī-saṃvid-dhlādinyā jñeyāḥ | tatra ca sati ghaṭānāṃ ghaṭatvam iva sarveṣāṃ satāṃ vastūnāṃ pratīter nimittam iti kvacit sattā-svarūpatvena āmnāto 'py asau bhagavān sad eva somyedam agra āsīd ity atra sad-rūpatvena vyāpadiśyamānā mayā sattāṃ dadhāti dhārayati ca sā sarva-deśa-kāla-dravyādi-prāptikarī sandhinī | tathā saṃvid-rūpo 'pi yayā saṃvetti saṃvedayati ca sā saṃvit | tathā hlāda-rūpo 'pi yayā saṃvid utkaṭa-rūpayā taṃ hlādaṃ saṃvetti saṃvedayati ca sā hlādinīti vivecanīyam |

tad evaṃ tasyā mūla-śaktes try-ātmakatvena siddhe yena sva-prakāśatā-lakṣaṇena tad-vṛtti-viśeṣeṇa svarūpaṃ svayaṃ svarūpa-śaktir vā viśiṣṭam āvirbhavati tad viśuddha-sattvam | tac cānya-nirapekṣayas tat-prakāśa iti jñāpana-jñāna-vṛttikatvāt saṃvid eva | asya māyayā sparśābhāvāt viśuddhatvam | [*NOTE: This entire section beginning with hlādinī sandhinī saṃvit is found in Bhagavat-sandarbha, section 117.]

tad uktaṃ śrī-viṣṇu-purāṇe (end page 12) -

sattvādayo na santīśe yatra ca prākṛtā guṇāḥ | sa śuddhaḥ sarva-śuddhebhyaḥ pumān ādyaḥ prasīdatu ||49|| iti | [ViP 1.9.44]

śrī-daśame ca viśuddha-sattvaṃ tava dhāma śāntam ity ādi (BhP 10.27.4)

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā
taṃ bhajan nirguṇo bhavet || iti [BhP 10.88.5]

ekādaśe ca sattvaṃ rajas tama iti guṇā jīvasya naiva me iti [BhP 11.25.12] | gītopaniṣatsu ca -

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṃ teṣu te mayi ||

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam || iti [Gītā 7.12-3]

tatra cedam eva viśuddha-sattvaṃ sandhiny-aṃśa-pradhānaṃ ced ādhāra-śaktiḥ | saṃvid-aṃśa-pradhānam ātma-vidyā | hlādinī-sārāṃśa-pradhānaṃ guhya-vidyā | yugapat śakti-traya-pradhānaṃ mūrtiḥ | atrādhāra-śaktyā bhagavad-dhāma prakāśate | tad uktaṃ - yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ loko yata [BhP 12.8.40] [*NOTE: This appears to be evidence that 8 is the original source of the material, not 117. To be followed.] iti |

tathā jñāna-tat-pravaraka-lakṣaṇa-vṛtti-dvayakayātma-vidyayā tad-vṛtti-rūpam upāsakāśrayaṃ jñānaṃ prakāśate | evaṃ bhakti-tat-pravartaka-lakṣaṇa-vṛtti-dvayakayā guhya-vidyayā tad-vṛtti-rūpā prītyātmikā bhaktiḥ prakāśate |

ete eva viṣṇu-purāṇe lakṣmī-stave spaṣṭīkṛte - (end page 12)

yajña-vidyā mahā-vidyā guhya-vidyā ca śobhate | ātma-vidyā ca devi tvaṃ vimukti-phala-dāyinī || [ViP 1.9.118] iti |

yajña-vidyā karma | mahā-vidyā aṣṭāṅga-yogaḥ | guhya-vidyā bhaktiḥ | ātma-vidyā jñānam | tat-tat-sarvāśrayatvāt tvam eva tat-tad-rūpā vividhānāṃ muktīnām anyeṣāṃ ca vividhānāṃ phalānāṃ dātrī bhavasīty arthaḥ |k [*NOTE: k. This section can be found in RKAD 12-13.] śrutiś ca parāsya śaktir vividhaiva śrūyate svābhākiī jñāna-bala-kriyā ceti |

athaivambhūtānanta-vṛttikā yā svarūpa-śaktiḥ sā tv iha bhagavad-vāmāṃśa-vartino mūrtimato lakṣmīr evety āha anapāyinī bhagavatī śrīḥ sākṣād ātmano hareḥ | [BhP 12.11.20] iti | ṭīkā ca - anapāyinī hareḥ śaktiḥ | tatra hetuḥ sākṣād ātmanaḥ sva-svarūpasya cid-rūpatvāt tasyās tad-abhedād ity arthaḥ ity eṣā |

atra sākṣāt-śabdena māyā paraity abhimukhe ca vilajjamānā iti [BhP 2.7.47] vimohitā vikatthante mamāham iti durdhiyaḥ | [BhP 2.5.13] ity uktvā māyā neti dhvanitam | atra anapāyitvaṃ yathā hayaśīrṣa-pañcarātre -

paramātmā harir devaḥ tac-chaktiḥ śrīr ihoditā | śrīr devī prakṛtiḥ proktā keśavaḥ puruṣaḥ smṛtaḥ | na viṣṇunā vinā devī na hariḥ padmajāṃ vinā ||51|| iti |

viṣṇu-purāṇe (ViP 1.9.143) -

nityaiva sā jagan-mātā viṣṇuḥ śrīr anapāyinī |
yathā sarva-gato viṣṇus tathā śrīs tat-sahāyinī ||52||

[*NOTE: This section quoted from Bhagavat-sandarbha 118.]

(end page 13)

devatve deva-dehā sā mānuṣatve ca mānuṣī | harer dehānurūpāṃ vai karoty eṣātmanas tanum ||53|| iti ca |

brahma-saṃhitāyāṃ (5.8) niyatiḥ sā ramā devi tat-priyā tad-vaśaṃ tadā iti | niyamyate svayaṃ bhagavaty eva niyatābhavatīti svarūpa-bhūtā śaktiḥ | devī dyotamānā prakāśa-rūpety arthaḥ | cid-rūpam iti skānde -

aparaṃ tv akṣaraṃ yā sā prakṛtir jaḍa-rūpikā |
śrīḥ parā prakṛtiḥ proktā cetanā viṣṇu-saṃśrayā ||54||

tataś ca bhagavān kṛṣṇa-saṃjña eva iti nirdhārite na viṣṇunā | vinā devītyādi devatve deva-dehā sā ity ādi tadīya-svarūpa-bhūtā īśa-vāmāṃśa-vartinī lakṣmī kim ākhyā | iti nirdhāryā | tatra dvayor api pūryoḥ śrī-mahiṣyākhyā jñeyā | tadīya-svarūpa-śaktitvaṃ skānda-parbhāsa-khaṇḍe śiva-gaurī-saṃvāde gopyādity-māhātmye dṛṣṭaṃ yathā --

purā kṛṣṇo mahā-tejā yadā prabhāsam āgataḥ |
sahito yādavaiḥ sarvaiḥ ṣaṭ-pañcāśat-prakoṭibhiḥ ||

ṣoḍaśaiva sahasrāṇi gopyas tatra samāgatāḥ | lakṣam ekaṃ ṣaṣṭhir ete kṛṣṇa-sutāḥ priye || ity upakramya | (end page 14)

tato gopyo mahā devi vidyā yāḥ ṣoḍaśa smṛtāḥ |
tāsāṃ nāmāni te vakṣye tāni hy eka-manāḥ śṛṇu ||

lambinī candrikā kāntā krūrā śāntā mahodayā |
bhīṣaṇī nandinī śokā supūrvā vimalā kṣayā ||

subhadrā śobhanā puṇyā haṃśītā kalāḥ kramāt |
haṃsa eva yataḥ kṛṣṇaḥ paramātmā janārdanaḥ |
tasyaitāḥ śaktayo devi ṣoḍaśaiva prakīrtitā ||

candrarūpī mataḥ kṛṣṇa kalā-rūpāstu tāḥ smṛtāḥ |
sampūrṇa-maṇḍalā tāsāṃ mālinī ṣoḍaśī kalā ||

pratipat-tithim ārābhya sañcaraty āsu candramāḥ |
ṣoḍaśaiva kalā yās tu gopī-rūpā varānane ||

ekaikaśas tāḥ sambhinnāḥ sahasreṇa pṛthak pṛthak |
evaṃ te kathitaṃ devi rahasyaṃ jñāna-sambhavam |
ya etaṃ veda puruṣaḥ jñeyo vaiṣṇavo budhaiḥ ||

tatra gopyo rājñya ity arthaḥ | gopo bhūpe 'pīty amaraḥ | lambinī avatāra-śaktiḥ | haṃsaśītety atra prāptasya haṃsasya vācyam āha haṃsa eveti | sa ca candra-rūpī candra dṛṣṭāntenanoddeśya ity arthaḥ | kalā-rūpā iti tāś ca śaktayaḥ candrasyāmṛtety ādi kalā dṛṣṭāntenoddeśyā ity arthaḥ |

anuktām antimāṃ mahāśaktim āha sampūrṇeti | seyaṃ tu kalā samaṣṭhirūpā jñeyā | dṛṣṭāntopādānāc candrasya tādṛśatvam āha pratipad iti | āsu etat-tulātve vivakṣitam āha ṣoḍaśaiveti | ṣoḍaśānām (end page 15) eva vidyārūpatvāt | etad-upadeśasya jñāna-sambhava-rahasyatvāt taj-jñānasya vaiṣṇavatvānumāxakaliṅgatvāc ca | krūrām īṣaṇāśokānām api bhagavat-svarūpa-bhūtānām eva satīnāṃ mallānām aśanir ity ādivat śrī-kṛṣṇasya kaṭhinatvaa-pratyāyakatvāt | mṛtur bhojapater itivat durjana-vicitrāsakatvāt | asatāṃ śāstetivat tadīya-śoka-hetutvād evaṃ ca tat-tan-niruktir upapadyate | yathā prakāśaika-rūpāyā eva sūrya-kāntor ulūkeṣu tāmisrādi-vyañjakatā | tataś candra-rūpī mata kṛṣṇaḥ kalā-rūpas tu tāḥ smṛtā iti sphuṭam eva svarūpa-bhūtatvaṃ darśitam | tad evaṃ tāsāṃ svarūpa-śaktitve lakṣmītvaṃ tāsāṃ siddhaty eva | tad evam abhipretya tāsāṃ lakṣmītvam āha śrī-śukaḥ --

gṛheṣu tāsām anapayyātarkya-kṛn nirasta-sāmyātiśayeṣv avasthitaḥ | reme ramābhir nija-kāma-sampluto yathetaro gārhaka-medhikāṃś caran ||63|| (BhP 10.59.43)

ṭīkā ca - ramābhir lakṣmyā aṃśa-bhūtābhir ity eṣā | svarūpa-śaktitvād eva reme ity uktam | ato nijaḥ striyaḥ paramānanda-śakti-viśeṣodaya-rūpa-prema-viśeṣa-svarūpo yaḥ kāmas tena sampluto vyāpta iti | tatra śrīmaty ābhāsāyāṃ bhū-śakti-rūpatvaṃ pādmottara-khaṇḍādau | yamunāyāḥ kṛpā-śakti-rūpatvaṃ skānda-yamunā-māhātmyādāv ity anveṣaṇīyam | kintu satyabhāmāyā harivaṃśādau saubhāgyāti- (end page 16) śayasya vivakṣitatvāt prema-śakti-pracura-bhū-śaktitvaṃ jñeyam | svayaṃ lakṣmīs tu rukmiṇī |

dvārakāyām abhūd rājan mahāmodaḥ puraukasām |
rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim || (BhP 10.54.60)

ity ādiṣu tasyām eva bhūriśaḥ prasiddheḥ | ataḥ svayaṃ lakṣmītvenaiva paraspara-yogyatām āha śrī-śukaḥ --

asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā | asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ ||64|| (BhP 10.53.37)

[*NOTE: From here to darśitavān, KṛṣṇaS 185-186, page 110. See also Gopāla-campū 15.75.] ataḥ svayaṃ bhagavato 'nurūpatvena svayaṃ lakṣmītvaṃ prasiddham eva | atha śrī-vṛndāvane tadīya-svarūpa-śakti-prādurbhāvāḥ śrī-vraja-devyaḥ | yathā brahma-saṃhitāyāṃ (5.37) --

ānanda-cinmaya-rasa-pratibhāvitābhis tābhir ya eva nija-rūpatayā kalābhiḥ | goloka eva nivasaty akhilātma-bhūto govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||65|| iti |

tatra tābhiḥ śrī-gopībhir mantre (5.24) tac-chabda-prayogāt | ānanda-cin-maya-rasena prema-rasa-viśeṣeṇa praitbhāvitābhis tat-pradhānābhir ity arthaḥ | hlādinī-sāra-vṛtti-viśeṣa-rūpatvāt | kalātvenaiva nija-rūpatve siddhe punar nija-rūpatayoktiḥ prakaṭa-līlāyāṃ (end page 17) parakīyābhāsatvasya vyavacchedārtham | yata uktaṃ tatraiva śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ (5.56) iti | śrī-parama-puruṣayor aupapatyaṃ nāstīti yuktaṃ ca darśitavān | etad abhiprāyeṇaiva svāyambhuvāgame 'pi śrī-bhū-līlā-śabdaiḥ tat-preyasī-viśeṣatvam upadiṣṭam |

ataiva gopījanā vidyā-kalā-preraka ity atra tāpanī-vākye śrīmad-daśākṣarastha-nāma-niruktau ye gopījanās te ā samyag yā vidyā parama-prema-rūpā tasyāḥ kalā-vṛtti-rūpā iti vyākhyeyam | rāja-vidyā rāja-guhyam ity ādi gītā-prakaraṇāt bhagavaty avidyā-saṃśleṣābhāvāt | tad uktaṃ hlādinīty ādi | tatas tāsāṃ prerakas tat krīḍāyāṃ pravartakaḥ | sa ca patitva eva viśrāntaḥ | iti vallabha-śabdenaikārthyam eva | janma-jarābhyāṃ bhinna ity ādau sa vo hi svāmī bhavati iti tasyām eva śrutau, tāḥ prati durvāsā-vākyāt | strī-sambandhe svāmī-śabdaḥ paatyāv eva rūḍhaḥ | svāmino devṛ-devarāv ity amara-koṣāt | pāda-nyāsair ity ādau [BhP 10.33.7] kṛṣṇa-vadhva iti śrī-śuka-vacanam | ṛṣabhasya jaguḥ kṛtyāni [BhP 10.33.21] ity atra ṭīkā ca ṛṣabhasya patyuḥ iti | saṅgītaśāstre ca, gopīpatir ananto 'pi vaṃśadhvanivaśaṃ gataḥ iti. śrīmac-chaṅkarācārya-kṛte yamunāstotre ca, vidhehi tasya rādhikādhavāṅghripaṅkaje ratim iti | uddhavaṃ prati śrī-bhagavatā ca -- ballavyo me madātmikāḥ [BhP 10.46.6] iti | tad idaṃ gacchoddhava vrajaṃ saumya pitror naḥ prītim āvaha iti [BhP 10.46.3] (end page 18) vallabhābhimānitām ātmani vyajya śrīkṛṣṇasya vacanaṃ brāhmaṇasya mama brāhmaṇīty ādivat gopa-rūpasya mama gopī-rūpā ity arthaḥ | atas tāsām api tathaivābhimānaṃ tatraivoktam -- api bata madhupuryāṃ āryaputro 'dhunāste iti (10.47.11) | tathaiva ca kumārīṇāṃ saṅkalpa-vacanam - nanda-gopa-sutaṃ devi patiṃ me kurute namaḥ iti (10.22.4) |

na kevalaṃ sādhāraṇa-rītyā dāmpatya-vyavahāras tābhir mama kintu mad-ātmikā mat-svarūpa-śaktaya ity arthaḥ | ātma-śabdasya manīvācakatvena tā man-manaskā (10.46.4) ity ādy uktaṃ punar uktaṃ syāt | uktaṃ ca tāsāṃ svarūpa-śaktitvaṃ śrī-śukadevena -

tābhir vidhuta-śokābhir bhagavān acyuto vṛtaḥ | vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā || iti | (10.32.10)

tābhiḥ śaktibhir yathā yāvat tathā tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ ity ādi | cakāśa gopī-pariṣad-gato 'rcita ity ādi | vyarocataiṇāṅka ivoḍubhir vṛta ity ādi | svarūpa-śaktitvād evādhikaṃ vyarocata ity ādy-uktam upapadyate | sva-śaktyeka-prakāśat śrī-bhagavataḥ | atas tāsāṃ lakṣmī-saṃjñatvam apy uktaṃ brahma-saṃhitāyāṃ lakṣmī-sahasra-śata-sambhrama-sevyamānam iti | śriyaḥ kāntāḥ kāntaḥ parama-puruṣa iti | śrī-daśame ca --

(end page 19) gopyo labdhvācyutaṃ kāntaṃ śriya ekānta-vallabham iti (10.33.14) gopya eva śriya kāntaṃ manoharaṃ ekānta-vallabhaṃ raho-ramaṇam | tasmāt nāyaṃ śriyo 'ṅga iti śukānuvādaḥ sāmānye lakṣmī-vijayaṃ vyanakti | lakṣmī-sahasreti viriñca-vāṇī lakṣmī-viśeṣatvam urīkaroti | kurutve 'pi śrī-yudhiṣṭhirādīnāṃ pāṇḍava-saṃjñatvam | lakṣmītve 'pi vraja-devīnāṃ gopī-saṃjñatvam iti | tasmāt tāsāṃ parama-lakṣmī-rūpatvena tan-nitya-preyasītvaṃ siddham |

tathā ca gautamīya-tantre daśārṇa-vyākhyāyām (20-21) --

gopīti prakṛtiṃ vidyāj janas tattvasamūhakaḥ |
anayor āśrayo vyāptyā kāraṇatvena ceśvaraḥ ||67||

sāndrānandaṃ paraṃ jyotir vallabhatvena kathyate |
athavā gopī prakṛtir janas tadaṃśamaṇḍalam ||68||

anayor vallabhaḥ proktaḥ svāmī kṛṣṇākhya īśvaraḥ| kāryakāraṇayor īśaḥ śrutibhis tena gīyate||69||

anekajanmasiddhānāṃ gopīnāṃ patir eva vā| nandanandana ity uktas trailokyānandavardhanaḥ||70|| iti.

ataiva prathamā prakṛtiḥ pradhānaṃ | dvitīyā svarūpa-śaktiḥ | tattvāni mahad-ādīni aṃśāḥ |

jñāna-śakti-balaiśvarya-vīrya-tejāṃsy aśeṣataḥ |
bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ ||71||

iti viṣṇu-purāṇoktāḥ (ViP 6.5.79) |

atra anekajanmasiddhānāṃ iti, bahūni me vyatītāni (end page 20) janmāni tava cārjuna [bg 4.5] itivat anādi-siddhatvam eva bodhayati | patir eva ity eva-kāreṇa prakaṭa-līlāyām upapatitva-vyavahāras tu māyika evety arthaḥ | sa cāgre darśayiṣyate | vā-śabdasyaivottara-pakṣatā-bodhanāya | [*NOTE: GCP 15.73-75]

tad evam ādibhir viśiṣṭatvenaiva tad-ārādhanād āsāṃ nitya-preyasītvaṃ siddham | tac-chṛtīnāṃ tad-ārādhānāṃ cānāghananatabhāvitvāt | sa hi mantre caturdhā pratīyate | mantrasya kāraṇa-rūpatvena varṇa-samudāya-rūpatvena, adhiṣṭhātṛ-devatā-rūpatvena ārādhya-rūpatvena ca | atra kāraṇa-rūpatvaṃ tad-adhiṣṭhātṛ-devatā-rūpatvaṃ coktaṃ brahma-saṃhitāyāṃ prakṛtyā puruṣeṇa ca iti (5.3) | prakṛtir mantrasya svarūpas trayam eva śrī-kṛṣṇaḥ kāraṇa-rūpatvāt | tad evoktam ṛṣy-ādi-smaraṇe kṛṣṇaḥ prakṛtir iti | sa eva adhiṣṭhātṛ-devatā-rūpaḥ | varṇa-samudāya-rūpaṃ coktaṃ tatraiva - kāmaḥ kṛṣṇāyety (BrahmaS 5.24) ādinā | uktaṃ ca hayaśīrṣa-pañcarātre

vācyatvaṃ vācakatvaṃ ca devatā-mantrayor hi | abhedenocyate grahma tattvavidbhir vicārataḥ || iti |

ārādhya-rūpatvaṃ ca tatraiva brahma-saṃhitāyāṃ -- īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ | anādir ādir ity ādinā (5.1) kvicid durgāyā adhiṣṭhātṛtvaṃ tu śakti-śaktimator abheda-vivakṣayā | ata uktaṃ gautamīya-kalpe - yaḥ kṛṣṇaḥ saiva durgā syād yā durgā kṛṣṇa eva sa iti | yataḥ śrī-kṛṣṇas tatra svarūpa-śakti-rūpeṇa durgā nāma | tasmān neyaṃ māyāṃśa-bhūtā durgā iti gamyate | niruktiś cātra duḥkhena (end page 21) gurv-ārādhanādi-prayāsena gamyate jñāyate iti | tathā ca nārada-pañcarātre śruti-vidyā-saṃvāde -

jānāty ekā parā kāntaṃ saiva durgā tad-ātmikā |
yā parā parayā śaktir mahāviṣṇu-svarūpiṇī |
yasyā vijñāna-mātreṇa parāṇāṃ paramātmanaḥ |
muhūrtād eva devasya prāptir bhavati nānyathā ||

ekeyaṃ prema-sarvasva-svabhāvā śrī-gokuleśvarī |
anayā sulabho jñeya ādi-devo 'khileśvaraḥ ||

bhaktir bhajana-sampattir bhajate prakṛtiḥ priyam |
jñāyate 'tyanta-duḥkhena seyaṃ prakṛtir ātmanaḥ |
durgeti gīyate sarvair akhaṇḍa-rasa-vallabhā ||

asyā āvarikā śaktir mahāmāyā 'khileśvarī | yayā mugdhaṃ jagat sarvaṃ sarva-dehābhimāninaḥ || iti |

ataiva māyāṃ vyudasya cic-chaktyā kaivalye sthita ātmanīti prathamokteḥ | na yatra māyā kim utāpare harer iti dvitīyokteḥ māyātīta-vaikuṇṭhāvaraṇa-kathane yathoktaṃ pādmottara-khaṇḍe -

satyācyutānanta-durgā-viṣvaksena-gajānanāḥ |
śaṅkha-padma-nidhī lokāś caturthāvaraṇaṃ smṛtam || ity ady uktvā -

nityāḥ sarve pare dhāmni ye cānye 'pi divaukasaḥ |
te vai prākṛta-nāke 'sminn anityās tridiveśvarāḥ || (end 22)

iti teṣāṃ śrī-bhagavad-aṃśa-rūpatvam uktaṃ trailokya-sammohana-tantre --

sarvatra devadevo 'sau
gopa-veśa-dharo hariḥ |
kevalaṃ rūpa-bhedena
nāma-bhedaḥ prakīrtitaḥ ||77||

ato nāma-mātra-sādhāreṇe 'nanya-bhaktair na vibhetavyaṃ kintu bhāgavatair nitya-vaikuṇṭha-sevakatvāt viṣvaksenādivat sat-kāryā eva te | arcayitvā tu govindaṃ tadīyān nārcayet tu yaḥ ity ādi-vacanena tad-asatkāre doṣa-śravaṇāt | ataiva tān evoddiśya uktam ekādaśe -

durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūn surān | sve sve sthāne tv abhimukhān pūjayet prokṣaṇādibhiḥ ||78|| (BhP 11.27.29)

atha prakṛtam anusarāmaḥ | sad eva śrī-gopīnāṃ svarūpa-śaktitve prasiddhe śrī-kṛṣṇasya nitya-preyasī-rūpatvaṃ siddham eva | tatas tābhiḥ saha tasya pūjana āvaśyakatā svataḥ siddhā | atra punaḥ prativādī prāha, yadi tāḥ kṛṣṇasya nitya-priyāḥ, tarhi kathaṃ parakīyārūpatvam | tatrāpi putrādi-saṃyoktṛtvaṃ śrūyate | satyaṃ tad-rūpatvaṃ māyikam iti vaiṣṇava-toṣaṇī-nāmnyāṃ śrī-daśama-ṭippanyāṃ kṛṣṇa-sandarbhādau ca pramitam iti vistara-bhayān nātra prapañcitam |

atha sāmānyataḥ śrī-kṛṣṇa-priyāḥ khalu dvidhā | nitya-siddhāḥ sādhana-siddhāś ca | tatra nitya-siddhāḥ pūrvoktiḥ | sādhana-siddhāś ca trividhāḥ | ṛṣijāḥ śrutayo deva-kanyāś ca | tatra ṛṣijā yathā pādmottara-khaṇḍe --

(end 23)

purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ |
dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham ||79||

te sarve strītvam āpannāḥ samudbhūtāś ca gokule |
hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||80||

[*NOTE: BRS 1.2.301-2]

na ca vaktavyaṃ gokula-jātānāṃ prāpañcika-dehāditvaṃ na sambhavatīti | avatāra-līlāyāḥ prāpañcika-miśratvāt | śrī-devakī devyām api ṣaḍ-garbha-saṃjñakānāṃ janma śrūyate iti |

śrutayo yathā bṛhad-vāmana-purāṇādiṣu śrūyante | yata eva tathā vyākhyātaṃ striya urugendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo vayam apīti (BhP 10.87.23) | gāyatrī ca tāsu jāteti pādme sṛṣṭi-khaṇḍe yathā brahmaṇā gopa-kanyāyā gāyatryā udvāhe gopeṣu śrī-viṣṇu-vākyam -

mayā jñātvā tataḥ kanyā dattā caiṣāviriñcaye | yuṣmākaṃ ca kule cāhaṃ deva-kāryārtha-siddhaye | avatāraṃ kariṣyāmi mat-kāntā tu bhaviṣyati || iti |

deva-kanyāś ca yathā śrī-daśame tat-priyārthaṃ sambhavantu sura-striya iti (BhP 10.1.13) | ata sura-striyas tāsāṃ śrī-kṛṣṇa-priyāṇām upayogāyeveti gamyate | atas tat-priyārtham ity evoktaṃ, na tu tat-prīty-artham iti |

atas tāsāṃ caturvidhatvam uktaṃ pādme -

gopyas tu ṛṣijā gopa-kanyakāḥ śrutijāḥ parāḥ |
deva-kanyāś ca rājendra na mānuṣyaḥ kadācana ||

(end page 24)

gopa-kanyā eva nityāḥ | na mānuṣaḥ kathañcaneti praākṛta-mānuṣya-niṣedhāt | atas tāsāṃ svarūpa-śaktitvād eva śrī-bhagavatas tābhiḥ saha riraṃsā jātā | yathā śrī-śukaḥ |

bhagavān api tā rātrīḥ śaradotphullamallikāḥ vīkṣya rantuṃ manaścakre yogamāyām upāśritaḥ || (BhP 10.29.1)

tā rātrīr vīkṣya uddīpanatvenānubhūyeti kaumutyenālambana-rūpāṇāṃ tāsāṃ prema-mahimā darśitaḥ | ātmārāmāś ca munayaḥ ity ādau itthambhūta-guṇo harir itivat itthambhūta-guṇās tāḥ yena tādṛśy api tasya ramaṇcchā jāyate iti | ataiva vyavahārārthaṃ tasya kaiśoram api mānitaṃ jātam iti śrī-viṣṇu-purāṇe darśitam |

so 'pi kaiśoraka-vayo mānayan madhusūdanaḥ | reme tābhir ameyātmā kṣapāsu kṣaptāhitaḥ || (ViP 5.13.60) iti |

harivaṃśe ca-

yuvatīr gopa-kanyāś ca rātrau saṅkālya kālavit | kaiśorakaṃ mānayānaḥ saha tābhir mumoda ca || (HV 63.18) iti |

atra kālavid ity asya vyākhyānaṃ tā rātrīr vikṣyeti | saha tābhir mumoda hetyasya sūcakaṃ rantuṃ manaś cakre iti | ity ālambana-kāla-deśānāṃ śrī-kṛṣṇāya parama-puruṣatvaṃ darśitaṃ tasmāt hlādinī-śakti-vilāsa-lakṣaṇa-tat-prema-mayy evaiṣā riraṃsā | na tu prākṛta-kāmamayīti | śrī-svāmibhir api vyaktam uktaṃ dvātriṃśe virahālāpa-viklinna-hṛdayo harir iti sva-premāmṛta-kallola-vihvalī-kṛta-cetasa iti | ataiva tac-chravaṇa-phala-dvārā tad-arcanasyāvaśyakatāṃ darśayati śrīman-munīndraḥ ||

(end page 25)

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ śraddhānvito yaḥ śṛṇuyād atha varṇayed vā bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ hṛd-rogam āśv apahinoty acireṇa dhīraḥ || (BhP 10.33.42) iti ||84

atra sva-priyābhiḥ saṃvalitasya śrī-kṛṣṇasya krīḍāyāḥ śravaṇa-varṇana-mātreṇa bahu-sādhana-duḥsādhyāpi parā bhaktir udayate udaya-mātreṇa ca hṛd-rogaḥ śīghram apahriyate iti hi spaṣṭam eveti phalātiśaya-kathanena pravartanāt vidhitvam eva sidhyati | yasya parṇamayī juhur bhavati na sa pāpaṃ ślokaṃ śṛṇotītivat | na cādhikārī kaniṣṭha iti vācyaṃ dhīra ity uktatvāt |

atha darśana-mantre nāmāntareṇānirdiśya śrī-vallavīnāṃ nāma viśeṣam ālambyaiva svayaṃ bhagavato nirdeśāt tāsāṃ tat-paricāyakāṅga-rūpatvam eva bodhitam | gopī-gopa-paśūnāṃ bahiḥ smared asya gīrvāṇa-ghaṭām ity ādi krama-dīpikāyāṃ (KD 3.32) gautamīya-tantre -

navīna-nīrada-śyāmaṃ nālendīvara-locanam |
vallavī-nandanaṃ vande kṛṣṇaṃ gopāla-rūpiṇam ||85 ity ādau -

rucirauṣṭha-puṭanyasta-vaṃśī-madhura-niḥsvanaiḥ |
lasad-gopālikā-ceto modayantaṃ muhur muhuḥ ||86||

vallavī-vadanāmbhoja-madhupāna-madhu-vratam | kṣobhayantaṃ manas tāsāṃ susmerāpāṅgavīkṣaṇaiḥ ||87|| (end page 26) yauvanodbhinna-dehābhiḥ saṃsaktābhiḥ parasparam | vicitrāmbara-bhūṣābhir gopa-nārībhir āvṛtam ||87|| iti |

atra sā tvāṃ brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyatīti [BhP 3.21.28] kardamaṃ prati śrī-śukla-vacanavac ca gopa-jātibhir nārībhir ity arthaḥ |

kṣobhayantaṃ mohayantaṃ muhur muhur iti vartamāna-dvaya-prayogena nityam eva tad-upāsakaiḥ paṭhyamāna-stavena gopī-kṛṣṇayoḥ nityatvam eva lakṣyate | sanat-kumāra-kalpe ca gopāṅganā parivṛtaṃ mūle kalpataroḥ sthitam ity ādi | rudra-yāmalasya śauri-tantre gopī-go-gopa-vīto ruru-nakha-vilasat-kaṇṭha-bhūṣaś ciraṃ naḥ ity ādi | mṛtyu-sañjaya-tantre -

smared vṛndāvane ramye mohayantam anāratam | vallavī-vallabhaṃ kṛṣṇaṃ gopa-kanyā-sahasraśaḥ || ity ādi |

phullendīvara-kāntim ity ādi evaṃ svāyambhuvāgamādāv api | [*NOTE: KK 3.82; KṛṣṇaS 106 (p49fn) attributed to Mṛtyu-sañjaya-tantra. Padyāvalī 46, attributed to Śaradākara.]

punaḥ prativādī prāha bhavatu nāma tāḥ pūjyāḥ | kintu tāsāṃ nāma kutrāpi na śrutam | tatrāpi bhaviṣyottare malla-dvādaśī-prasaṅge śrī-kṛṣṇa-yudhiṣṭhira-saṃvāde -

gopī-nāmāni rājendra prādhānyena nibodha me |
gopālī-pālikā dhanyā viśākhā dhyāna-niṣṭhikā |
rādhānurādhā somābhā tārakā daśamī tathā ||89||

gopālīyaṃ nūnaṃ pādmokta-gāyatrī-carī bhavet | pāliketi saṃjñāyāṃ kaṇa | daśamī tatheti daśamīty api - (end page 27) nāmaikaṃ tac cānvartham iti sarvānte paṭhitam | yad vā tatheti-daśamy api tārakā-nāmnīty arthaḥ | tathā skānde prahlāda-saṃhitāyāṃ dvārakā-māhātmye māyāvasaraḥ prastāve uddhava-gamane (12.25-33) lakṣito vācety ādinā lalitā śyāmalā dhanyā viśākhā rādhā śaivyā padmā bhadrā ity etāni aṣṭau gaṇitāni |

atha vanitā-śata-koṭibhir ākulitam ity āgama-prasiddheḥ | vanitā-śata-yūthapa iti śrī-bhagavat-prasiddheḥ | anyāny api loka-śāstrayor avagantavyāni |

atha śata-koṭitvānyathānupapattyā tāsāṃ tan-mahā-śaktitvam eva gamyate | tatrāpi sarvathā śreṣṭhe rādhā-candrāvalīty ubhe | bhaviṣyottare somābhā-śabdena candrāvaly eva sūcitā artha-sāmya-prāyāt | yataḥ śrī-rādhayā saha pratiyogitvam aitihyam asyātra virājate |

tathā ca śrī-bilvamaṅgala-caraṇāḥ -

rādhā-mohana mandirād upāgataś candrāvalīm ūcivān
rādhe kṣemamayeti tasya vacanaṃ śrutvāha candrāvalī |
kaṃsa kṣemamaye vimugdha-hṛdaye kaṃsaḥ kva dṛṣṭas tvayā
rādhā kveti vilajjito nata-mukha-smero hariḥ pātu vaḥ ||90||

[*NOTE: This is a well-known verse, but is not in any of the Bilvamangala collections.]

tayor apy ubhayor madhye rādhikā sarvathādhikā |
mahābhāva-svarūpeyaṃ guṇair ati-garīyasī ||91||

yathoktaṃ matsya-purāṇe dakṣaṃ prati devī-vacanam -

rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane | citra-kūṭe tathā sītā vindhye vindhya-nivāsinī | devakī mathurāyāṃ ca pātāle parameśvarī || ity ādi | (end page 28)

atra rukmiṇī-saha-pāṭhād itthaṃ bodhayati yathā dvārakāyāṃ tasyā eva sarvathādhikyaṃ tathā śrī-vṛndāvane tasyā iti | svarūpa-śakti-vyūha-rukmiṇī-rādhā-devakīnāṃ māyāṃśa-rūpeṇābheda-kathanaṃ tu śaktitva-sādhāraṇyenaiva | yathā jīvātma-paramātmanoś cit-sāmyenaikyaṃ tadvad iti |

atha yathā rukmiṇī-kṛṣṇayoḥ paraspara-śobhitvaṃ śrī-śukena varṇitam - asyaiva bhāryā bhavitum ity ādināṃ [BhP 10.53.37] tathaiva rādhā-kṛṣṇayor api ṛk-pariśiṣṭe śrutyā varṇitam rādhayā mādhavo devo mādhavenaiva rādhikā vibhrājante janeṣv ā iti | vibhrājante vibhrājate ā samyak iti śruti-padārthaḥ | darśitaṃ ca tasyāḥ svarūpaṃ bṛhad-gautamīye baladevaṃ prati śrī-kṛṣṇena -

sattvaṃ tattvaṃ paratvaṃ ca tattva-trayam ahaṃ kila |
tritattva-rūpiṇī sāpi rādhikā mama vallabhā ||93||

prakṛteḥ para evāhaṃ sāpi mac-chakti-rūpiṇī |
sāttvikaṃ rūpam āsthāya pūrṇo 'haṃ brahma cit-paraḥ ||94||

brahmaṇā prārthitaḥ samyak sambhavāmi yuge yuge | tvayā sārdhaṃ tayā sārdhaṃ nāśāya devatādruhām ||95|| iti |

atra sattvaṃ kāryatvaṃ tattvaṃ kāraṇatvaṃ paratvaṃ tato 'pi śraiṣṭhyaṃ yat tattva-trayaṃ tad aham ity arthaḥ tathaiva bodhayati tathaivāgre dhyāna-prasaṅge -

devasyābheda-rūpeṇa tapta-hema-sama-prabhām | rakta-vastra-parīdhānāṃ raktālaṅkāra-bhūṣitām ||96|| (end page 29)

śrī-rādhāṃ vāma-bhāge tu pūjayed bhakti-tat-paraḥ |
devī kṛṣṇamayī proktā rādhikā para-devatā ||97||

varābhaya-karā dhyeyā sevitā sarva-devataiḥ |
sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā ||98||

atra pūjayed iti kaṇṭhoktir eva | evam agre 'pi mṛtyu-sañjaya-tantre -

pīta-vastra-parīdhānāṃ vaṃśa-yukta-karāmbujām | kaustubhoddīpta-hṛdayāṃ vanamālā-vibhūṣitām | śrīmat-kṛṣṇāṅghri-palyaka-nilayāṃ parameśvarīm ||99|| ity ādi |

yathā -

sarva-lakṣmī-mayīṃ devīṃ paramānanda-nanditām | rāsotsava-priyāṃ rādhāṃ kṛṣṇānanda-svarūpiṇīm | bhaje cidamṛtākāra-pūrṇānanda-mahodadhim ||100|| iti |

dhyātvety-ādi-sammohana-tantre - cintayed rādhikāṃ devīṃ gopa-gokula-saṅkulām ity ādi ca | asyāḥ śreṣṭhatvam ādi-vārāhe kaṭira-parivartanyāṃ govardhana-parikrame tat-kuṇḍa-prasaṅge yathā -

gaṅgāyāś cottaraṃ gatvā deva-devasya cakriṇaḥ |
ariṣṭena samaṃ tatra mahad yuddhaṃ pravartitam ||101||

ghātayitvā tatas tasminn ariṣṭaṃ vṛṣa-rūpiṇam |
kopena pārṣṇi-ghātena mahā-tīrthaṃ prakalpitam ||102||

snātas tatra tadā hṛṣṭo vṛṣaṃ hatvā sa-gopakaḥ |
vipā mā (?) rādhikāṃ prāha kathaṃ bhadre bhaviṣyati ||103||

tatra rādhā samāśliṣya kṛṣṇam akliṣṭa-kāriṇam | sva-nāmnā viditaṃ kuṇḍaṃ kṛtaṃ tīrtham adūrataḥ ||104|| (end page 30)

rādhā-kuṇḍam iti khyātaṃ sarva-pāpa-haraṃ śubham |
ariṣṭahan rādhā-kuṇḍa-snānāt phalam avāpyate ||105||

rājasūyāśvamedhābhyāṃ nātra kāryā vicāraṇā | go-hatyā-brahma-hatyādi pāpaṃ kṣipraṃ praṇaśyati ||106|| iti |

atra satīṣv api sarvāsu tāsu asyā eva tena saha tādṛśa-prema-vyavahāreṇotkarṣāvagamāt śreṣṭhatvam āyātam | tathā vrata-ratnākara-dhṛta-bhaviṣya-purāṇe ca -

bālye 'pi bhagavān kṛṣṇas taruṇaṃ rūpam āśritaḥ |
reme vihārair vividhaiḥ priyayā saha rādhayā ||

ekadā kārttike māsi paurṇamāsyāṃ mahotsavaḥ | āsīn nanda-gṛhe ity ādau

tasmin dine ca bhagavān rātrau rādhā-gṛhaṃ yayau |
sā ca kruddhā tam udare kāñcī-dāmnā babandha ha ||108||

kṛṣṇas tu sarvam āvedya nija-geha-mahotsavam |
priyāṃ prasādayāmāsa tataḥ sā tam avocayat ||109||

idaṃ covāca tāḥ kṛṣṇaḥ preyasī prīta-mānasaḥ |
kāñcī-dāma tvayā tanvi udare yan mayārpitam ||110||

dāmodareti me nāma priyaṃ tena śubhānane |
nātaḥ prītikaraṃ nāma mama lokeṣu vidyate ||111||

nityam etat prajāpatyāṃ sarva-siddhir bhaviṣyati |
bhaktiṃ ca durlabhāṃ prāpya mama loke mahīyate ||112||

ulūkhale yadā mātrā baddho 'haṃ bhavitā priye | (end page 31)

udare dāmabhir loke tadā vyaktaṃ bhaviṣyati ||113||

anena nāma-mantreṇa yo 'smin māsi tvayā saha | mām arcayed vidhānena sa labhet sarva-vāñchitam ||114|| iti |

atrāpi priyayā saha rādhayā iti śrī-kṛṣṇecchayā śrī-kṛṣṇavad bālye 'pi āviṣkṛta-nava-yauvanam eva iti jñeyam |

tata ārabhya nandasya vrajaḥ sarva-samṛddhimān | harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa ||115|| (BhP 10.5.18)

ity anena śrī-kṛṣṇa-prādurbhāvānantaraṃ tasām āvirbhāva-kathanāt | tatrāpi śrṣṭhatvaṃ pūrvavaj jñeyam | tatra tādṛśa-bhāvair varṇanaṃ tasyāḥ śrī-śukadevenāpi kṛtam |

ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā | ghnatīvaikṣat kaṭākṣepaiḥ sandaṣṭa-daśana-cchadā ||116|| (BhP 10.32.6)

ity anena ekāmukhyā eke mukhyāny akevalā ity amaraḥ | evaṃ śrīmad-gopāla-tapanyāṃ yad gāndharvīti viśrutā sā tu saiva jñeyā | tasyā evaṃ mukhyatvā̆di-liṅgena sarvatra cāvagamāt | ataiva śrī-rādhā-saṃvalita-dāmodara-pūjā kārttike vihitā | śrī-kṛṣṇa-satyabhāmā-saṃvādīye kārttika-māhātmye ca prātaḥ-snāna-saṅkalpa-mantraṃ -

kārttike 'haṃ kariṣyāmi prātaḥ-snānaṃ janārdana | prīty-arthaṃ tava deveśa dāmodara mayā saha ||117|| [HBV 16.172] [*NOTE: Alternative numbering 16. 84]

atra mā-sabda-prayogaḥ | tasyāḥ parama-lakṣmī-rūpatvāt | (end page 32)

arghya-dāna-mantre ca sākṣāt tan-nāmokteḥ | yathā -

vratinaḥ kārttike māsi snānasya vidhivan mama |
dāmodara gṛhānārghyaṃ danujendra-nisūdana ||118||

nitye naimittike kṛtsne kārttike pāpa-śoṣaṇe | gṛhānārghyaṃ mayā dattaṃ rādhayā sahito hare ||119|| [HBV 16.174-175]

iti yugmatvena upādānāt tasyā eva śreṣṭhatvam | tad-yugalopāsanāyāṃ bhaviṣya-purāṇa-vacanaṃ darśitam eva | tathā daśādhyāyi-kārttika-māhātmyaṃ cen nūnaṃ pādmānugataṃ syāt tarhi tatra tad-yugalo pāsanaṃ prakaṭataram eveti | tathā vāsanā-bhāṣyotthāpita āgneya-vacane 'pi tasyāḥ śreṣṭhatvam | yathā -

gopyaḥ papracchur uṣasi kṛṣṇānucaram uddhavam | hari-līlā-vihārāṃś ca tatraikāṃ rādhikāṃ vinā | rādhā tad-bhāva-saṃlīnā vāsanāyā virāmitā ||120|| ity ādi | atra tad-bhāva-saṃlīnā ity anena divyonmāda-maya-vacanaṃ madhupa kitava-bandho ity ādikaṃ tasyā eveti vijñāpya sarvāsu gopīṣu tasyāḥ śreṣṭhyaṃ darśitam | yuktaṃ ca tat tu yataḥ | śrī-kṛṣṇānveṣakartrīṇāṃ tāsāṃ tām evoddhiśya tad idaṃ vacanaṃ śrūyate yathā -

anayārādhito nūnaṃ bhagavān harir īśvaraḥ yan no vihāya govindaḥ prīto 'yam anayad rahaḥ ||121|| (BhP 10.30.28) apy eṇapatny upagataḥ priyayeha gātrais tanvan dṛśāṃ sakhi sunirvṛtim acyuto vaḥ | kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ kundasrajaḥ kulapater iha vāti gandhaḥ ||122|| (BhP 10.30.11)

(end page 33)

bāhuṃ priyāṃsa upadhāya gṛhītapadmo rāmānujas tulasikālikulair madāndhaiḥ anvīyamāna iha vas taravaḥ praṇāmaṃ kiṃ vābhinandati caran praṇayāvalokaiḥ || (BhP 10.30.12) iti |

kiṃ bahunā asyāḥ saubhāgya-vāñchā dvārakā-mahiṣīṇām api śrūyate | tatas tāsāṃ tādṛśa-vacanaṃ śrī-śukadevenāpy uditaṃ - yathā na vayaṃ sādhvi sāmrājyam ity ādy uktvā āhuḥ ----

kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ |
kuca-kuṅkuma-gandhāḍhyaṃ mūrdhnā voḍhuṃ gadābhṛtaḥ ||124||

vraja-striyo yad vāñchanti pulindās tṛṇa-vīrudhaḥ | gāvaś cārayato gopāḥ pāda-sparśaṃ mahātmanaḥ ||125|| iti | [BhP 10.83.42-43]

vraja-stry-ādīnāṃ vāñchā darśitā -

pūrṇāḥ pulindya urugāyapadābjarāga- śrīkuṅkumena dayitāstanamaṇḍitena | taddarśanasmararujas tṛṇarūṣitena limpantya ānanakuceṣu juhus tadādhim ||126|| (BhP 10.21.17) ity anena |

atra saty urugāya-padābja-rāgety anena (10.21.17) saha dayitā-stana-maṇḍitena ity uktyā tat kuṅkumaṃ dayitā-stanatas tasya pade lagnam iti gamyate | sā ca dayitā kuca-kuṅkuma-gandhyāḍhyam (end page 34) ity eka-vacanānta-nirdeśenānūditā |

tad idaṃ varṇayantīṣu tāsv api sā viśiṣṭety avagamyate | ayaṃ bhāvaḥ śrītve prasiddhāyāḥ śriyas tatra kāmanaiva śrūyate | na tu saṅgatiḥ | yad vāñchayā śrīr lalanācarat tapo vihāya kāmān suciraṃ dhṛta-vratā iti [BhP 10.16.36] nāgapatnīnām | yā vai śriyārcitam ajādibhir āpta-kāmair ity ādi [BhP 10.47.62] uddhavasyāpi vākyāt | na ca rukmiṇītve prasiddhāyāḥ śriyas tatra saṅgatiḥ | kāla-deśayor anyatamatvāt | na ca vraja-strīṇāṃ śrī-sambandha-lālasā yuktā - nāyaṃ śriyo 'ṅga ity ādinā (10.47.60) tato 'pi paramādhikya-śravaṇāt | tasmād rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane ity ādy ukta-siddhāntānusāreṇa sarvato vilakṣaṇā yā śrīr virājate tām uddiśyaiva vraja-devīnāṃ tad idaṃ vākyam | tataś ca tāsāṃ yathā tatra spṛhāspadatā tathāsmākaṃ paṭṭa-mahiṣīṇām iti | saṅgamaś cāyaṃ divasa eveti sambhāvyate | tatraiva pulindānāṃ bhramaṇāt kuṅkumānāṃ lepana-karmaṇārdratvāvagamāc ca | dvayoḥ saṅgamaś cāyaṃ na sambhoga-viśeṣa-rūpaḥ | rāsa-prasaṅge --

bhagavān api tā rātrīḥ śaradotphullamallikāḥ | vīkṣya rantuṃ manaścakre ity atraiva (BhP 10.29.1) nava-saṅgamasya pratīyamānatvāt | anyathā tatra parīkṣārthaṃ punas tenopekṣāvacanasyāsaṅgatvāpatteḥ | tad idaṃ veṇu-prakaraṇe bhaṇitatvād veṇu-sambandhenaiva gamyate | urugāya ity anenaiṣa eva saṃsūcitaḥ | tasmād kadācid veṇu-kṛtākarṣāyās tasyā labdha-mūrcchāyā mūrcchāśāntaye sa-kuṅkume svinne vakṣasi sambhramataḥ kevalena śrī-caraṇa-sañjīvanī-pallavena spṛśan gevādyāpi (end page 35)

vādyāpi samyak saṅkocānapagayamat drutam eva sa tasmān niścakrāmeti budhyate | kāścit parokṣaṃ kṛṣṇasya sva-sakhībhyo 'nvavarṇayann iti uktavān | yās tu tad-anyās tāsām eva pūrṇāḥ pulindyaḥ ity ādi vacanam | tasmāt sādhv evoktam lakṣmīr abhitaḥ stritamā ity ādi | varṇitā ca sā tathaiva śrī-jayadeva-sahacareṇa mahārāja-lakṣmaṇa-sena-mantri-vareṇomāpatidhareṇa yathā --

bhrūvallī-calanaiḥ kayāpi nayanonmeṣaiḥ kayāpi smita-
jyotsnāvicchuritaiḥ kayāpi nibhṛtaṃ sambhāvitasyādhvani |
garvād bheda-kṛtāvahela-vinaya-śrībhāji rādhānane
sātaṅkānunayaṃ jayanti patitāḥ kaṃsadviṣaḥ dṛṣṭayaḥ ||127||

[*NOTE: ... ||]

śrī-jayadevenāpi rādhām ādhāya hṛdaye tatyāja vraja-sundarīḥ | iti (GG 3.1) | patyur manaḥ kīlitam (GG 12.14) iti ca |

ataiva --

yā parā paramā śaktir mahāviṣṇu-svarūpiṇī |
tasyā vijñāna-mātreṇa parāṇāṃ paramātmanaḥ ||

muhūrtād eva devasya prāptir bhavati nānyathā |
ekeyaṃ prema-sarvasva-svabhāvā śrī-gokuleśvarī ||

anayā sulabho jñeya ādidevo 'khileśvaraḥ ||

ity utthāpita-pañcarātra-vacanaṃ sarvopari virājamānaṃ bhavatīty alam ativistareṇa pramāṇa-vacana-saṅgraheṇa |

tasmāt sarvāsāṃ gopīnāṃ rādhikātigarīyasī |
sarvādhikyena kathitā yat purāṇāgamādiṣu ||

(end page 36)

ataḥ sādhūktaṃ śrīdāmodara-rādhārcanam arhati vraja-sthānām ity ādi |

rādhā vṛndāvane yadvat tadvad dāmodaro hariḥ |
darśiteṣu ca śāstreṣu tad-yugmaṃ tat tad-īśituḥ ||

rādhayā mādhavo devo mādhavenaiva rādhikā |
vibhrājante janeṣveti pariśiṣṭa-vacas tathā ||

na viṣṇunā vinā devī na hariḥ padmajāṃ vinā |
hayagrīva-pañcarātram iha prakaṭitaṃ yataḥ ||

kārttika-vrata-caryāyām atas te yugma-devate |
rādhā-dāmodarābhikhye vīkṣyete loka-śāstrayoḥ ||

kiṃ bahūktyā kuṇḍa-yugmaṃ tayor yugmena vīkṣyate |
śāstre ca darśitā tasmāt kaimutyād yugmatā tayoḥ ||

umā-maheśvarau kecit lakṣmī-nārāyaṇau pare |
te bhajantāṃ bhajāmas tu rādhā-dāmodarau vayam ||

iti śrī-vṛndāvana-vāsinaḥ kasyacij jīvasya śrī-rādhā-kṛṣṇārcana-dīpikā sadā dedīpyamānatām apadyatām || śrī-guru-caraṇa-kamalebhyo namaḥ | śrī-kṛṣṇa-caitanya-candrāya namaḥ | śrī-rādhā-dāmodarābhyāṃ namaḥ Padyāvalī 259; SKM 1.55.3, RKAD 260umāpatidharasya ||