Jiva Gosvamin:
Radhakrsnarcanadipika

[Jiva refers to this book as Kṛṣṇārcana-dīpikā
in Brahma-saṃhitā commentary (verse 4).]

Input by ...





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Rādhā-kṛṣṇārcana-dīpikā

sanātana-samo yasya
jyāyān śrīmān sanātanaḥ |
śrī-vallabho 'nujaḥ so 'sau
śrī-rūpo jīva-sad-gatiḥ ||1||
[*NOTE: This verse is used by Jiva as the maṅgalācaraṇa in other works also.]

purāṇa-saṃhitā-tantra-
mantra-śruti-samanvitam |
gītā-bhāgavataṃ śāstraṃ
jayatād vraja-dhāmasu ||2||

śrī-dāmodara-rādhārcanam arhati vraja-sthānām |
āvaśyakatām aśāvyanayo ratrādhidevyaṃ hi ||3||

tatra kaścit śāstra-pramāṇakatvaṃ na manyate, taṃ pratīdaṃ brūmaḥ -

lakṣmīr abhitaḥ strītamā gopyo lakṣmītamāḥ prathitāḥ |
rādhā gopītamā ced asyāḥ kā samā rāmā ||4|| iti ||
[*NOTE: This verse is quoted at Gopāla-campū 1.25.]

āstāṃ tāvat lakṣmī-vijetṛ-guṇa-gaṇa-gopī-gaṇa-pradhānatayā śrī-kṛṣṇa-sandarbhādau nirṇītā |
[*NOTE: Portions of RKAD have been lifted wholesale from the Sandarbhas.]
atra ca nirṇeṣyamāṇā svayaṃ bhagavataḥ śrī-kṛṣṇasya svayaṃ lakṣmī-rūpā śrī-rādhā | gopī-jana-mātra-saṃvalitaḥ sa upāsyata ity atra śāstrāṇi śṛṇu | tatrāroha-bhūmikā-krameṇa darśyate |

ārādhanaṃ hi kṛṣṇasya
bhaved āvaśyakaṃ yathā |
tathā tadīya-bhaktānāṃ
no ced doṣo 'sti dustaraḥ ||5||
[*NOTE: This verse is, but for mukundasya in the place of hi kṛṣṇasya, the same as LBhāg 2.1. The following section follows closely on LBhāg 2.]
(end page 1)
atra śrī-kṛṣṇasya yathā gautamīya-tantre -

asāre ghora-saṃsāre
sāraṃ kṛṣṇa-padārcanam |
janmāsādya manuṣyeṣu
śuddhe ca pitṛ-mātari |
yo nārcayati kalpaḥ san
tasmāt pāpataro hi kaḥ ||6||

mahābhārate -

mātṛvat parrakṣantaṃ
sṛṣṭi-saṃsāra-kārakam |
yo nārcayati deveśaṃ
taṃ vidyād brahma-ghātakam ||7||

atha tadīyānāṃ yathā pādme -

mārkaṇḍeyo 'mbarīṣasya
vasur vyāso vibhīṣaṇaḥ |
puṇḍarīko baliḥ śambhuḥ
prahlādo viduro dhruvaḥ ||8||

dālbhyaḥ parāśaro bhīṣmo
nāradādyāś ca vaiṣṇavaiḥ |
sevyo hariṃ niṣevyāmī
no ced doṣaḥ paraṃ bhavet ||9||

tathā hari-bhakti-sudhodaye (16.76) -

arcayitvā tu govindaṃ
tadīyān nārcayanti ye |
na te viṣṇoḥ prasādasya
bhājanaṃ dāmbhikā janāḥ ||10||

pādmottara-khaṇḍe -

ārādhanānāṃ sarveṣāṃ
viṣṇor ārādhanaṃ param |
tasmāt parataraṃ devi
tadīyānāṃ samarcanam ||11||

arcayitvā tu govindaṃ
tadīyān nārcayet tu yaḥ |
na sa bhāgavato jñeyaḥ
kevalaṃ dāmbhikaḥ smṛtaḥ ||12|| iti |

atra pūrvatra ca tadīya-śabdena tasya bhaktā eva ucyante | tat tv anye -
(end page 2)
dvau bhūta-sargau loke 'smin
daiva āsura eva ca |
viṣṇor bhakti-paro daiva
āsuras tad-viparyayaḥ ||13||

iti viṣṇu-dharmāgni-purāṇādi-niyamāt | tat sṛṣṭyādi-līlā-gatatve 'pi tad-udāsīneṣv audāsīnyasya yogyatvam | tad-dveṣṭṛṣu tad-dveṣyasyaiveti ca | tathaiva darśitaṃ saptame rājasūyārambhe śrī-yudhiṣṭhirādibhiḥ śiśupālaṃ prati gāli-pradānādinā | ataḥ śrī-bhagavān apy uktaṃ - pravṛttiṃ ca nivṛttiṃ ca (Gītā 16.7) ity ārabhya -

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān |
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ||13||
āsurīṃ yonim āpannā mūḍhā janmani janmani |
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim ||14|| (Gītā 16.19-20)

tathā -

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam |
paraṃ bhāvam ajānanto mama bhūtamaheśvaram ||15||
moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||16|| (Gītā 9.11-12)

ity anena svabhaktāḥ stutāḥ |

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ |
bhajanty ananyamanaso jñātvā bhūtādim avyayam ||17||
(end page 3)
satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ |
namasyantaś ca māṃ bhaktyā nityayuktā upāsate ||18|| (Gītā 9.13-14)

ataivaikādaśe mad-bhakta-pūjābhyadhikā iti | mama pūjato 'py abhi sarvatobhāvenādhikā adhika-mat-prīti-karīty arthaḥ | tasmān mad-bhakta-pūjāvaśyakā cāntaraṅgā ceti sthite -

eteṣām api sarveṣāṃ
prahlādaḥ pravaro mataḥ |
[*NOTE: These two lines are LBhāg 2.8, which finishes yat proktaṃ tasya māhātmyaṃ skānda-bhāgavatādiṣu.]
sarveṣu hari-bhakteṣu
prahlādo hi mahattamaḥ ||20||
[*NOTE: (SkandaP) LBhāg 2.9]

saptame prahlādasyaiva hi vākyam --

kvāhaṃ rajaḥ-prabhava īśa tamo 'dhike 'smin
jātaḥ suretara-kule kva tavānukampā |
na brahmaṇo na tu bhavasya na vai ramāyā
yan me 'rpitaḥ śirasi padma-karaḥ prasādaḥ || (BhP 7.9.26)

tatraiva śrī-nṛsiṃha-vākyam --

bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ |
bhavān me khalu bhaktānāṃ
sarveṣāṃ pratirūpa-dhṛk ||22|||

sarvataḥ pāṇḍavaḥ śreṣṭhāḥ prahlādādīdṛśād api |
śrīmad-bhāgavataṃ samyak pramāṇaṃ sphuṭam īkṣate ||23||
[*NOTE: LBhāg 2.12, which begins pāṇḍavāḥ sarvataḥ śreṣṭhāḥ.]

tathā śrī-nārada-vākyam --

yūyaṃ nṛ-loke bata bhūri-bhāgā
lokaṃ punānā munayo 'bhiyanti |
yeṣāṃ gṛhān āvasatīti sākṣād
gūḍhaṃ paraṃ brahma manuṣya-liṅgam || (7.10.48)
[*NOTE: KṛṣṇaS 59* (p22), 82 (p33)]

(end page 4)
sa vā ayaṃ brahma mahad-vimṛgya-
kaivalya-nirvāṇa-sukhānubhūtiḥ |
priyaḥ suhṛd vaḥ khalu mātuleya
ātmārhaṇīyo vidhi-kṛd guruś ca || (7.10.49)

na yasya sākṣād bhava-padmajādibhī
rūpaṃ dhiyā vastutayopavarṇitam |
maunena bhaktyopaśamena pūjitaḥ
prasīdatām eṣa sa sātvatāṃ patiḥ || (7.10.50)

vyākhyātaṃ ca śrī-svāmi-caraṇaiḥ - prahlādasya bhāgyaṃ yena devo dṛṣṭaḥ | vayaṃ tu manda-bhāgyā iti viṣīdantaṃ rājānaṃ praty āha yūyam iti tribhiḥ | padya-trayasya tātparyārthas tair eva likhitaḥ | na tu prahlādasya gṛheṣu paraṃ brahma vasati | na ca tad-darśanārthaṃ munayas tad-gṛhān abhiyanti | na ca tasya mātuleyādi-rūpeṇa vartate | na ca svayam eva prasannaḥ | ato yūyam eva tato 'pi samatto 'pi bhūri-bhāgā iti bhāvaḥ || iti |

sadātisannikṛṣṭatvān mamatādhikyato hareḥ |
pāṇḍavebhyo 'pi yadavaḥ kecic chreṣṭhatamā matāḥ ||

tathā śrī-daśame -

aho bhojayate yūyaṃ janma-bhājo nṝṇām iha |
yat paśyatā 'sakṛt kṛṣṇaṃ tad-darśanam api yoginām || (10.82.28)
(end page 5)

tad-darśana-sparśanānapatha-prajalpa-
śayyāsanāśana-sayauna-sa-piṇḍa-bandhaḥ |
yeṣāṃ gṛhe niraya-vartmani vartatāṃ vaḥ
svargāpavarga-viramaḥ svayam āsa viṣṇuḥ || (10.82.30)

tathā -

śayyāsanāṭanālāpa-
krīḍā-snānāśanādiṣu |
na viduḥ santam ātmānaṃ
vṛṣṇayaḥ kṛṣṇa-cetasaḥ ||30|| (BhP 10.90.46)

yadubhyo 'pi variṣṭho 'sau
bhagavān śrīmad-uddhavaḥ |
[*NOTE: The first two lines follow LBhāg 2.22. sarvebhyo for bhagavān.]
yādavendrasya yo mantrī
śiṣyo bhṛtyaḥ priyo mahān
ābālyād eva govinde
bhaktir asya sadottamā ||31||
[*NOTE: The last two lines are Lbhag 2.25.]

tathā tṛtīye -

yaḥ pañca-hāyano mātrā
prātar-āśāya yācitaḥ |
tan naicchad racayan yasya
saparyāṃ bāla-līlayā ||32|| (BhP 3.2.2)

śrī-daśame ca --

vṛṣṇīnāṃ pravaro mantrī kṛṣṇasya dayitaḥ sakhā |
śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sammataḥ ||33||
tam āha bhagavān preṣṭhaṃ bhaktam ekāntinaṃ kvacit |
gṛhītvā pāṇinā pāṇiṃ prapannārtiharo hariḥ ||34|| (10.46.1-2)

ekādaśe ca (16.24) tvaṃ tu bhāgavateṣv aham iti | na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān iti ca | ataiva tṛtīye svayaṃ tathaivācaritam --

(end page 6)

noddhavo 'ṇv api man-nyūno
yad guṇair nārditaḥ prabhuḥ |
ato mad-vayunaṃ lokaṃ
grāhayann iha tiṣṭhatu ||35|| (BhP 3.4.3)

yad yasmād guṇaiḥ sattvādibhir nārdito na pīḍitaḥ guṇātītaḥ ity arthaḥ | yataḥ prabhuḥ bhakti-rasāsvāde prabhaviṣṇuḥ |

vraja-devyo varīyasya īdṛśād uddavād api |
yad āsāṃ prema-mādhuryaṃ sa eṣo 'py abhiyācate ||36|| (LBhāg 2.29)

tathā hi daśame --
dṛṣṭvaivam ādi gopīnāṃ
kṛṣṇāveśātma-viklavam |
uddhavaḥ paramaḥ prītas tā
namasyann idaṃ jagau ||37|| (BhP 10.47.57)

namasyann iti vartamāna-śatṛ-prayogo namaskārasyānavacchinnatvaṃ bodhayati | idaṃ vakṣyamāṇaṃ tad evāha --

etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
govinda evam akhilātmani rūḍha-bhāvāḥ |
vāñchanti yad bhava-bhiyo munayo vayaṃ ca
kiṃ brahma-janmabhir ananta-kathā-rasasya ||38|| [BhP 10.47.58]

bhāvasya durlabhatvād dhi tāsāṃ tat-siddhaye punaḥ |
pāda-reṇūkṣitaṃ yena tṛṇa-janmāpi yācyate ||39||
[*NOTE: The second line is exactly 2.41, the first line of which is
na citraṃ prema-mādhuryam
āsāṃ vāñched yad uddhavaḥ |]

tathā hi śrī-daśame -

āsām aho caraṇa-reṇu-juṣām ahaṃ syām
vṛndāvane kim api gulma-latauṣadhīnām |
(end page 7)
yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā
bhejur mukunda-padavīṃ śrutibhir vimṛgyām ||40|| [BhP 10.47.61]

tasyā mṛgyatvaṃ śrutibhir evoktaṃ, yathā tatraiva --

nibhṛta-marun-manokṣa-dṛḍha-yoga-yujo hṛdi yan
munaya upāsate tad-arayo 'pi yayuḥ smaraṇāt |
striya urugendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo
vayam api te samāḥ sama-dṛśo 'ṅghri-saroja-sudhāḥ ||41|| (BhP 10.87.23)

atra pratiyugmāntarasthasyāpi śabdasya dvayena yugma-dvayaṃ pṛthag avamyate | tataś ca tad brahmākhya tat taṃ munaya upāsate tad arayo 'pi yayuḥ smaraṇāt | striyaḥ śrī-vraja-devyaḥ aṅghri-saroja-sudhās tat-prema-maya=mādhuryāṇi yayuḥ | vayam api samadṛśas tābhiḥ sama-bhāvāḥ satyaḥ samās tābhiḥ tulyatāṃ prāptāḥ | vyūhāntareṇa gopyo bhūtvā tavāṅghri-saroja-sudhā yayima ity arthaḥ | atra bṛhad-vāmana-purāṇe tāsāṃ prārthanā pūrvakāṇi vākyāni santi | strī-śabdasya gopī vācakatvam | tad arayo 'pi yayuḥ smaraṇād ity anenāsurāṇām api mokṣa-dātṛtvena anyatayā prasiddhasya śrī-kṛṣṇasyaivālambanatvena labdhatvāt | tāsām eva tasmin kevalena rāgeṇa bhajana-prasiddheḥ | tad etad apy āstām śrī-nārāyaṇāṅga-sthitāyā lakṣmīto 'pi tāsāṃ parama-vailakṣaṇyaṃ tenaiva tādṛśa-nija-bhakti-hetutvena darśitam | yathā tatraiva -

(end page 9)
nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ
svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ ||42|| (BhP 10.47.60)

ity anena lakṣmyādikā niravaśeṣā eva striyo nāmubhiḥ sālakṣaṇyaṃ prāpnuvantīti vilakṣaṇā | tatrāpy udagād ity anena sa prasādas tāsu rāsa-prasaṅge uditavān eva na tu jāta iti svābhāvika-premavatyaḥ | kevalasya śrī-vṛndāvana-vihāriṇaḥ pūrṇa-bhagavataḥ sarvato vilakṣaṇasya nitya-preyasī-rūpā iti | sarvato vilakṣaṇā-lakṣmī-viśeṣatvena prāptāḥ | tasmāt tābhiḥ saha tasya pūjanam āvaśyakam ity āyātam | tataḥ sthūṇa-nikhanana-nyāyena tad-arthaṃ tāsāṃ svarūpaṃ nirūpyate | tatrādau śrī-bhagavat-sandarbhe
[*NOTE: This is the starting point of the Bhagavat-sandarbha. The two following verses are quoted in section 16 and 21.]
brahmeti paramātmeti bhagavān iti śabdyate ity (BhP 1.2.11) ādinā śrī-bhagavantaṃ suṣṭhu nirdhārya tasya śakti-dvayī nirūpitā | māyākhyā svarūpa-bhūtākhyā ca |

tatra --

ṛte 'rthaṃ yat pratīyeta
na pratīyeta cātmani |
tad vidyād ātmano māyāṃ
yathābhāso yathā tamaḥ || [BhP 2.9.33]

ity anena -

eṣā māyā bhagavataḥ sṛṣṭi-sthity-anta-kāriṇī |
tri-varṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi || (BhP 11.3.16)

ity anena māyā-śaktir nirūpitā | tatra tasyā aṃśāś ca darśitāḥ ||

atha yan na spṛśanti na vidur mano buddhīndriyā sarvaiḥ ity (BhP 6.16.20) ādinā |

tvam ādyaḥ puruṣaḥ sākṣād
īśvaraḥ (end page 9) prakṛteḥ paraḥ |
māyāṃ vyudasya cic-chaktyā
kaivalye sthita ātmani || [BhP 1.7.23]

ity anena ca svarūpa-bhūtācintya-śaktir darśitā | tasyā vṛtti-bhedenāntāyāḥ --
śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayor jayā ity ādi kiyanto bhedāś ca darśitā (BhP 10.39.55) | sā ca śakti-dvayī aparā ceti śrī-viṣṇu-purāṇe darśitā --

sarva-bhūteṣu sarvātman
yā śaktir aparā tava |
guṇāśrayā namas tasmai
śāśvatāyai sureśvara ||45||

yātīta-gocarā vācāṃ
manasāṃ cāviśeṣaṇā |
jñāni-jñāna-paricchedyā
vande tām īśvarīṃ parām ||46|| ity anena (ViP 1.19.76-77) ||

tatra prathamā śrī-vaiṣṇavānāṃ jagadvad-upekṣaṇīyā yan-mayī eva khalu tasya jagattā | dvitīyā tu teṣāṃ śrī-bhagavad-upāsyā tadīya-svarūpa-bhūtā yan-mayy eva khalu tasya bhagavattā | tatraikam eva svarūpāṃśitvena śaktimattvena ca virājatīti | yasya śakteḥ svarūpa-bhūtatvaṃ nirūpitam | cic-chakti-mattā pradhānena virājamānaṃ bhagavat-saṃjñam āpnotīti tatraiva darśitam eva | tad evaṃ śaktitva-prādhānyena virājamānāṃ lakṣmī-saṃjñām āpnotīti darśayituṃ prakaraṇam utthāpyate |


[*NOTE: The following passage ending with viśuddhatvam is in BhagS 117.]
tatra tāvad ekasyaiv svarūpasya sattvāc cittād ānandāc ca svarūpa-bhūtā śaktir apy ekā tridhā | tad uktaṃ viṣṇu-purāṇe --

hlādinī sandhinī saṃvit
tvayy ekā sarva-saṃsthitau |
hlāda-tāpa-karī miśrā
tvayi no guṇa-varjite ||47|| iti (ViP 1.12.68)

vyākhyātaṃ ca svāmibhiḥ | hlādinī āhlāda-karī (end page 10) sandhinī santatā saṃvid vidyā-śaktiḥ | ekā mukhyā avyabhicāriṇī svarūpa-bhūteti yāvat | sā sarva-saṃsthitau sarvasya samyak sthitir yasmāt tasmin sarvādhiṣṭhāna-bhūte tvayy eva na tu jīveṣu ca sā guṇamayī trividhā sā tvayi nāsti | tām evāha hlāda-tāpa-karī miśrā iti | hlāda-karī manaḥ-prasādotthā sāttvikī | tāpakarī viṣaya-viyogādiṣu tāpa-karī tāmasī | tad-ubhaya-miśrā viṣaya-janyā rājasī | tatra hetuḥ -- sattvādi-guṇa-varjite | tad uktaṃ sarvajña-sūktau -

hlādinyā saṃvid-āśliṣṭaḥ
sac-cid-ānanda īśvaraḥ |
svāvidyā-saṃvṛto jīvaḥ
saṅkleśa-nikarākaraḥ ||48|| iti (Bhāvārtha-dīpikā 1.7.6)

atra kramād utkarṣeṇa sandhinī-saṃvid-dhlādinyā jñeyāḥ | tatra ca sati ghaṭānāṃ ghaṭatvam iva sarveṣāṃ satāṃ vastūnāṃ pratīter nimittam iti kvacit sattā-svarūpatvena āmnāto 'py asau bhagavān sad eva somyedam agra āsīd ity atra sad-rūpatvena vyāpadiśyamānā mayā sattāṃ dadhāti dhārayati ca sā sarva-deśa-kāla-dravyādi-prāptikarī sandhinī | tathā saṃvid-rūpo 'pi yayā saṃvetti saṃvedayati ca sā saṃvit | tathā hlāda-rūpo 'pi yayā saṃvid utkaṭa-rūpayā taṃ hlādaṃ saṃvetti saṃvedayati ca sā hlādinīti vivecanīyam |

tad evaṃ tasyā mūla-śaktes try-ātmakatvena siddhe yena sva-prakāśatā-lakṣaṇena tad-vṛtti-viśeṣeṇa svarūpaṃ svayaṃ svarūpa-śaktir vā viśiṣṭam āvirbhavati tad viśuddha-sattvam | tac cānya-nirapekṣayas tat-prakāśa iti jñāpana-jñāna-vṛttikatvāt saṃvid eva | asya māyayā sparśābhāvāt viśuddhatvam |
[*NOTE: This entire section beginning with hlādinī sandhinī saṃvit is found in Bhagavat-sandarbha, section 117.]



tad uktaṃ śrī-viṣṇu-purāṇe (end page 12) -

sattvādayo na santīśe
yatra ca prākṛtā guṇāḥ |
sa śuddhaḥ sarva-śuddhebhyaḥ
pumān ādyaḥ prasīdatu ||49|| iti | [ViP 1.9.44]

śrī-daśame ca viśuddha-sattvaṃ tava dhāma śāntam ity ādi (BhP 10.27.4)

harir hi nirguṇaḥ sākṣāt
puruṣaḥ prakṛteḥ paraḥ |
sa sarva-dṛg upadraṣṭā
taṃ bhajan nirguṇo bhavet || iti [BhP 10.88.5]

ekādaśe ca sattvaṃ rajas tama iti guṇā jīvasya naiva me iti [BhP 11.25.12] | gītopaniṣatsu ca -

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṃ teṣu te mayi ||
tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam || iti [Gītā 7.12-3]

tatra cedam eva viśuddha-sattvaṃ sandhiny-aṃśa-pradhānaṃ ced ādhāra-śaktiḥ | saṃvid-aṃśa-pradhānam ātma-vidyā | hlādinī-sārāṃśa-pradhānaṃ guhya-vidyā | yugapat śakti-traya-pradhānaṃ mūrtiḥ | atrādhāra-śaktyā bhagavad-dhāma prakāśate | tad uktaṃ - yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ loko yata [BhP 12.8.40]
[*NOTE: This appears to be evidence that 8 is the original source of the material, not 117. To be followed.]
iti |

tathā jñāna-tat-pravaraka-lakṣaṇa-vṛtti-dvayakayātma-vidyayā tad-vṛtti-rūpam upāsakāśrayaṃ jñānaṃ prakāśate | evaṃ bhakti-tat-pravartaka-lakṣaṇa-vṛtti-dvayakayā guhya-vidyayā tad-vṛtti-rūpā prītyātmikā bhaktiḥ prakāśate |

ete eva viṣṇu-purāṇe lakṣmī-stave spaṣṭīkṛte - (end page 12)

yajña-vidyā mahā-vidyā
guhya-vidyā ca śobhate |
ātma-vidyā ca devi tvaṃ
vimukti-phala-dāyinī || [ViP 1.9.118] iti |

yajña-vidyā karma | mahā-vidyā aṣṭāṅga-yogaḥ | guhya-vidyā bhaktiḥ | ātma-vidyā jñānam | tat-tat-sarvāśrayatvāt tvam eva tat-tad-rūpā vividhānāṃ muktīnām anyeṣāṃ ca vividhānāṃ phalānāṃ dātrī bhavasīty arthaḥ |k
[*NOTE: k. This section can be found in RKAD 12-13.] śrutiś ca parāsya śaktir vividhaiva śrūyate svābhākiī jñāna-bala-kriyā ceti |

athaivambhūtānanta-vṛttikā yā svarūpa-śaktiḥ sā tv iha bhagavad-vāmāṃśa-vartino mūrtimato lakṣmīr evety āha anapāyinī bhagavatī śrīḥ sākṣād ātmano hareḥ | [BhP 12.11.20] iti | ṭīkā ca - anapāyinī hareḥ śaktiḥ | tatra hetuḥ sākṣād ātmanaḥ sva-svarūpasya cid-rūpatvāt tasyās tad-abhedād ity arthaḥ ity eṣā |

atra sākṣāt-śabdena māyā paraity abhimukhe ca vilajjamānā iti [BhP 2.7.47] vimohitā vikatthante mamāham iti durdhiyaḥ | [BhP 2.5.13] ity uktvā māyā neti dhvanitam | atra anapāyitvaṃ yathā hayaśīrṣa-pañcarātre -

paramātmā harir devaḥ tac-chaktiḥ śrīr ihoditā |
śrīr devī prakṛtiḥ proktā keśavaḥ puruṣaḥ smṛtaḥ |
na viṣṇunā vinā devī na hariḥ padmajāṃ vinā ||51|| iti |

viṣṇu-purāṇe (ViP 1.9.143) -

nityaiva sā jagan-mātā viṣṇuḥ śrīr anapāyinī |
yathā sarva-gato viṣṇus tathā śrīs tat-sahāyinī ||52||
[*NOTE: This section quoted from Bhagavat-sandarbha 118.]

(end page 13)

devatve deva-dehā sā mānuṣatve ca mānuṣī |
harer dehānurūpāṃ vai karoty eṣātmanas tanum ||53|| iti ca |

brahma-saṃhitāyāṃ (5.8) niyatiḥ sā ramā devi tat-priyā tad-vaśaṃ tadā iti | niyamyate svayaṃ bhagavaty eva niyatābhavatīti svarūpa-bhūtā śaktiḥ | devī dyotamānā prakāśa-rūpety arthaḥ | cid-rūpam iti skānde -

aparaṃ tv akṣaraṃ yā sā prakṛtir jaḍa-rūpikā |
śrīḥ parā prakṛtiḥ proktā cetanā viṣṇu-saṃśrayā ||54||

tataś ca bhagavān kṛṣṇa-saṃjña eva iti nirdhārite na viṣṇunā | vinā devītyādi devatve deva-dehā sā ity ādi tadīya-svarūpa-bhūtā īśa-vāmāṃśa-vartinī lakṣmī kim ākhyā | iti nirdhāryā | tatra dvayor api pūryoḥ śrī-mahiṣyākhyā jñeyā | tadīya-svarūpa-śaktitvaṃ skānda-parbhāsa-khaṇḍe śiva-gaurī-saṃvāde gopyādity-māhātmye dṛṣṭaṃ yathā --

purā kṛṣṇo mahā-tejā yadā prabhāsam āgataḥ |
sahito yādavaiḥ sarvaiḥ ṣaṭ-pañcāśat-prakoṭibhiḥ ||
ṣoḍaśaiva sahasrāṇi gopyas tatra samāgatāḥ |
lakṣam ekaṃ ṣaṣṭhir ete kṛṣṇa-sutāḥ priye || ity upakramya | (end page 14)

tato gopyo mahā devi vidyā yāḥ ṣoḍaśa smṛtāḥ |
tāsāṃ nāmāni te vakṣye tāni hy eka-manāḥ śṛṇu ||
lambinī candrikā kāntā krūrā śāntā mahodayā |
bhīṣaṇī nandinī śokā supūrvā vimalā kṣayā ||
subhadrā śobhanā puṇyā haṃśītā kalāḥ kramāt |
haṃsa eva yataḥ kṛṣṇaḥ paramātmā janārdanaḥ |
tasyaitāḥ śaktayo devi ṣoḍaśaiva prakīrtitā ||
candrarūpī mataḥ kṛṣṇa kalā-rūpāstu tāḥ smṛtāḥ |
sampūrṇa-maṇḍalā tāsāṃ mālinī ṣoḍaśī kalā ||
pratipat-tithim ārābhya sañcaraty āsu candramāḥ |
ṣoḍaśaiva kalā yās tu gopī-rūpā varānane ||
ekaikaśas tāḥ sambhinnāḥ sahasreṇa pṛthak pṛthak |
evaṃ te kathitaṃ devi rahasyaṃ jñāna-sambhavam |
ya etaṃ veda puruṣaḥ jñeyo vaiṣṇavo budhaiḥ ||

tatra gopyo rājñya ity arthaḥ | gopo bhūpe 'pīty amaraḥ | lambinī avatāra-śaktiḥ | haṃsaśītety atra prāptasya haṃsasya vācyam āha haṃsa eveti | sa ca candra-rūpī candra dṛṣṭāntenanoddeśya ity arthaḥ | kalā-rūpā iti tāś ca śaktayaḥ candrasyāmṛtety ādi kalā dṛṣṭāntenoddeśyā ity arthaḥ |

anuktām antimāṃ mahāśaktim āha sampūrṇeti | seyaṃ tu kalā samaṣṭhirūpā jñeyā | dṛṣṭāntopādānāc candrasya tādṛśatvam āha pratipad iti | āsu etat-tulātve vivakṣitam āha ṣoḍaśaiveti | ṣoḍaśānām (end page 15) eva vidyārūpatvāt | etad-upadeśasya jñāna-sambhava-rahasyatvāt taj-jñānasya vaiṣṇavatvānumāxakaliṅgatvāc ca | krūrām īṣaṇāśokānām api bhagavat-svarūpa-bhūtānām eva satīnāṃ mallānām aśanir ity ādivat śrī-kṛṣṇasya kaṭhinatvaa-pratyāyakatvāt | mṛtur bhojapater itivat durjana-vicitrāsakatvāt | asatāṃ śāstetivat tadīya-śoka-hetutvād evaṃ ca tat-tan-niruktir upapadyate | yathā prakāśaika-rūpāyā eva sūrya-kāntor ulūkeṣu tāmisrādi-vyañjakatā | tataś candra-rūpī mata kṛṣṇaḥ kalā-rūpas tu tāḥ smṛtā iti sphuṭam eva svarūpa-bhūtatvaṃ darśitam | tad evaṃ tāsāṃ svarūpa-śaktitve lakṣmītvaṃ tāsāṃ siddhaty eva | tad evam abhipretya tāsāṃ lakṣmītvam āha śrī-śukaḥ --

gṛheṣu tāsām anapayyātarkya-kṛn
nirasta-sāmyātiśayeṣv avasthitaḥ |
reme ramābhir nija-kāma-sampluto
yathetaro gārhaka-medhikāṃś caran ||63|| (BhP 10.59.43)

ṭīkā ca - ramābhir lakṣmyā aṃśa-bhūtābhir ity eṣā | svarūpa-śaktitvād eva reme ity uktam | ato nijaḥ striyaḥ paramānanda-śakti-viśeṣodaya-rūpa-prema-viśeṣa-svarūpo yaḥ kāmas tena sampluto vyāpta iti | tatra śrīmaty ābhāsāyāṃ bhū-śakti-rūpatvaṃ pādmottara-khaṇḍādau | yamunāyāḥ kṛpā-śakti-rūpatvaṃ skānda-yamunā-māhātmyādāv ity anveṣaṇīyam | kintu satyabhāmāyā harivaṃśādau saubhāgyāti-
(end page 16) śayasya vivakṣitatvāt prema-śakti-pracura-bhū-śaktitvaṃ jñeyam | svayaṃ lakṣmīs tu rukmiṇī |

dvārakāyām abhūd rājan mahāmodaḥ puraukasām |
rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim || (BhP 10.54.60)

ity ādiṣu tasyām eva bhūriśaḥ prasiddheḥ | ataḥ svayaṃ lakṣmītvenaiva paraspara-yogyatām āha śrī-śukaḥ --

asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā |
asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ ||64|| (BhP 10.53.37)


[*NOTE: From here to darśitavān, KṛṣṇaS 185-186, page 110. See also Gopāla-campū 15.75.]
ataḥ svayaṃ bhagavato 'nurūpatvena svayaṃ lakṣmītvaṃ prasiddham eva | atha śrī-vṛndāvane tadīya-svarūpa-śakti-prādurbhāvāḥ śrī-vraja-devyaḥ | yathā brahma-saṃhitāyāṃ (5.37) --

ānanda-cinmaya-rasa-pratibhāvitābhis
tābhir ya eva nija-rūpatayā kalābhiḥ |
goloka eva nivasaty akhilātma-bhūto
govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||65|| iti |

tatra tābhiḥ śrī-gopībhir mantre (5.24) tac-chabda-prayogāt | ānanda-cin-maya-rasena prema-rasa-viśeṣeṇa praitbhāvitābhis tat-pradhānābhir ity arthaḥ | hlādinī-sāra-vṛtti-viśeṣa-rūpatvāt | kalātvenaiva nija-rūpatve siddhe punar nija-rūpatayoktiḥ prakaṭa-līlāyāṃ (end page 17) parakīyābhāsatvasya vyavacchedārtham | yata uktaṃ tatraiva śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ (5.56) iti | śrī-parama-puruṣayor aupapatyaṃ nāstīti yuktaṃ ca darśitavān | etad abhiprāyeṇaiva svāyambhuvāgame 'pi śrī-bhū-līlā-śabdaiḥ tat-preyasī-viśeṣatvam upadiṣṭam |



ataiva gopījanā vidyā-kalā-preraka ity atra tāpanī-vākye śrīmad-daśākṣarastha-nāma-niruktau ye gopījanās te ā samyag yā vidyā parama-prema-rūpā tasyāḥ kalā-vṛtti-rūpā iti vyākhyeyam | rāja-vidyā rāja-guhyam ity ādi gītā-prakaraṇāt bhagavaty avidyā-saṃśleṣābhāvāt | tad uktaṃ hlādinīty ādi | tatas tāsāṃ prerakas tat krīḍāyāṃ pravartakaḥ | sa ca patitva eva viśrāntaḥ | iti vallabha-śabdenaikārthyam eva | janma-jarābhyāṃ bhinna ity ādau sa vo hi svāmī bhavati iti tasyām eva śrutau, tāḥ prati durvāsā-vākyāt | strī-sambandhe svāmī-śabdaḥ paatyāv eva rūḍhaḥ | svāmino devṛ-devarāv ity amara-koṣāt | pāda-nyāsair ity ādau [BhP 10.33.7] kṛṣṇa-vadhva iti śrī-śuka-vacanam | ṛṣabhasya jaguḥ kṛtyāni [BhP 10.33.21] ity atra ṭīkā ca ṛṣabhasya patyuḥ iti | saṅgītaśāstre ca, gopīpatir ananto 'pi vaṃśadhvanivaśaṃ gataḥ iti. śrīmac-chaṅkarācārya-kṛte yamunāstotre ca, vidhehi tasya rādhikādhavāṅghripaṅkaje ratim iti | uddhavaṃ prati śrī-bhagavatā ca -- ballavyo me madātmikāḥ [BhP 10.46.6] iti | tad idaṃ gacchoddhava vrajaṃ saumya pitror naḥ prītim āvaha iti [BhP 10.46.3] (end page 18) vallabhābhimānitām ātmani vyajya śrīkṛṣṇasya vacanaṃ brāhmaṇasya mama brāhmaṇīty ādivat gopa-rūpasya mama gopī-rūpā ity arthaḥ | atas tāsām api tathaivābhimānaṃ tatraivoktam -- api bata madhupuryāṃ āryaputro 'dhunāste iti (10.47.11) | tathaiva ca kumārīṇāṃ saṅkalpa-vacanam - nanda-gopa-sutaṃ devi patiṃ me kurute namaḥ iti (10.22.4) |

na kevalaṃ sādhāraṇa-rītyā dāmpatya-vyavahāras tābhir mama kintu mad-ātmikā mat-svarūpa-śaktaya ity arthaḥ | ātma-śabdasya manīvācakatvena tā man-manaskā (10.46.4) ity ādy uktaṃ punar uktaṃ syāt | uktaṃ ca tāsāṃ svarūpa-śaktitvaṃ śrī-śukadevena -

tābhir vidhuta-śokābhir bhagavān acyuto vṛtaḥ |
vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā || iti | (10.32.10)

tābhiḥ śaktibhir yathā yāvat tathā tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ ity ādi | cakāśa gopī-pariṣad-gato 'rcita ity ādi | vyarocataiṇāṅka ivoḍubhir vṛta ity ādi | svarūpa-śaktitvād evādhikaṃ vyarocata ity ādy-uktam upapadyate | sva-śaktyeka-prakāśat śrī-bhagavataḥ | atas tāsāṃ lakṣmī-saṃjñatvam apy uktaṃ brahma-saṃhitāyāṃ lakṣmī-sahasra-śata-sambhrama-sevyamānam iti | śriyaḥ kāntāḥ kāntaḥ parama-puruṣa iti | śrī-daśame ca --

(end page 19) gopyo labdhvācyutaṃ kāntaṃ śriya ekānta-vallabham iti (10.33.14) gopya eva śriya kāntaṃ manoharaṃ ekānta-vallabhaṃ raho-ramaṇam | tasmāt nāyaṃ śriyo 'ṅga iti śukānuvādaḥ sāmānye lakṣmī-vijayaṃ vyanakti | lakṣmī-sahasreti viriñca-vāṇī lakṣmī-viśeṣatvam urīkaroti | kurutve 'pi śrī-yudhiṣṭhirādīnāṃ pāṇḍava-saṃjñatvam | lakṣmītve 'pi vraja-devīnāṃ gopī-saṃjñatvam iti | tasmāt tāsāṃ parama-lakṣmī-rūpatvena tan-nitya-preyasītvaṃ siddham |

tathā ca gautamīya-tantre daśārṇa-vyākhyāyām (20-21) --

gopīti prakṛtiṃ vidyāj janas tattvasamūhakaḥ |
anayor āśrayo vyāptyā kāraṇatvena ceśvaraḥ ||67||
sāndrānandaṃ paraṃ jyotir vallabhatvena kathyate |
athavā gopī prakṛtir janas tadaṃśamaṇḍalam ||68||
anayor vallabhaḥ proktaḥ svāmī kṛṣṇākhya īśvaraḥ|
kāryakāraṇayor īśaḥ śrutibhis tena gīyate||69||
anekajanmasiddhānāṃ gopīnāṃ patir eva vā|
nandanandana ity uktas trailokyānandavardhanaḥ||70|| iti.

ataiva prathamā prakṛtiḥ pradhānaṃ | dvitīyā svarūpa-śaktiḥ | tattvāni mahad-ādīni aṃśāḥ |

jñāna-śakti-balaiśvarya-vīrya-tejāṃsy aśeṣataḥ |
bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ ||71||

iti viṣṇu-purāṇoktāḥ (ViP 6.5.79) |

atra anekajanmasiddhānāṃ iti, bahūni me vyatītāni (end page 20) janmāni tava cārjuna [bg 4.5] itivat anādi-siddhatvam eva bodhayati | patir eva ity eva-kāreṇa prakaṭa-līlāyām upapatitva-vyavahāras tu māyika evety arthaḥ | sa cāgre darśayiṣyate | vā-śabdasyaivottara-pakṣatā-bodhanāya |
[*NOTE: GCP 15.73-75]

tad evam ādibhir viśiṣṭatvenaiva tad-ārādhanād āsāṃ nitya-preyasītvaṃ siddham | tac-chṛtīnāṃ tad-ārādhānāṃ cānāghananatabhāvitvāt | sa hi mantre caturdhā pratīyate | mantrasya kāraṇa-rūpatvena varṇa-samudāya-rūpatvena, adhiṣṭhātṛ-devatā-rūpatvena ārādhya-rūpatvena ca | atra kāraṇa-rūpatvaṃ tad-adhiṣṭhātṛ-devatā-rūpatvaṃ coktaṃ brahma-saṃhitāyāṃ prakṛtyā puruṣeṇa ca iti (5.3) | prakṛtir mantrasya svarūpas trayam eva śrī-kṛṣṇaḥ kāraṇa-rūpatvāt | tad evoktam ṛṣy-ādi-smaraṇe kṛṣṇaḥ prakṛtir iti | sa eva adhiṣṭhātṛ-devatā-rūpaḥ | varṇa-samudāya-rūpaṃ coktaṃ tatraiva - kāmaḥ kṛṣṇāyety (BrahmaS 5.24) ādinā | uktaṃ ca hayaśīrṣa-pañcarātre

vācyatvaṃ vācakatvaṃ ca devatā-mantrayor hi |
abhedenocyate grahma tattvavidbhir vicārataḥ || iti |

ārādhya-rūpatvaṃ ca tatraiva brahma-saṃhitāyāṃ -- īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ | anādir ādir ity ādinā (5.1) kvicid durgāyā adhiṣṭhātṛtvaṃ tu śakti-śaktimator abheda-vivakṣayā | ata uktaṃ gautamīya-kalpe - yaḥ kṛṣṇaḥ saiva durgā syād yā durgā kṛṣṇa eva sa iti | yataḥ śrī-kṛṣṇas tatra svarūpa-śakti-rūpeṇa durgā nāma | tasmān neyaṃ māyāṃśa-bhūtā durgā iti gamyate | niruktiś cātra duḥkhena (end page 21) gurv-ārādhanādi-prayāsena gamyate jñāyate iti | tathā ca nārada-pañcarātre śruti-vidyā-saṃvāde -

jānāty ekā parā kāntaṃ saiva durgā tad-ātmikā |
yā parā parayā śaktir mahāviṣṇu-svarūpiṇī |
yasyā vijñāna-mātreṇa parāṇāṃ paramātmanaḥ |
muhūrtād eva devasya prāptir bhavati nānyathā ||
ekeyaṃ prema-sarvasva-svabhāvā śrī-gokuleśvarī |
anayā sulabho jñeya ādi-devo 'khileśvaraḥ ||
bhaktir bhajana-sampattir bhajate prakṛtiḥ priyam |
jñāyate 'tyanta-duḥkhena seyaṃ prakṛtir ātmanaḥ |
durgeti gīyate sarvair akhaṇḍa-rasa-vallabhā ||
asyā āvarikā śaktir mahāmāyā 'khileśvarī |
yayā mugdhaṃ jagat sarvaṃ sarva-dehābhimāninaḥ || iti |

ataiva māyāṃ vyudasya cic-chaktyā kaivalye sthita ātmanīti prathamokteḥ | na yatra māyā kim utāpare harer iti dvitīyokteḥ māyātīta-vaikuṇṭhāvaraṇa-kathane yathoktaṃ pādmottara-khaṇḍe -

satyācyutānanta-durgā-viṣvaksena-gajānanāḥ |
śaṅkha-padma-nidhī lokāś caturthāvaraṇaṃ smṛtam || ity ady uktvā -

nityāḥ sarve pare dhāmni ye cānye 'pi divaukasaḥ |
te vai prākṛta-nāke 'sminn anityās tridiveśvarāḥ || (end 22)

iti teṣāṃ śrī-bhagavad-aṃśa-rūpatvam uktaṃ trailokya-sammohana-tantre --

sarvatra devadevo 'sau
gopa-veśa-dharo hariḥ |
kevalaṃ rūpa-bhedena
nāma-bhedaḥ prakīrtitaḥ ||77||

ato nāma-mātra-sādhāreṇe 'nanya-bhaktair na vibhetavyaṃ kintu bhāgavatair nitya-vaikuṇṭha-sevakatvāt viṣvaksenādivat sat-kāryā eva te | arcayitvā tu govindaṃ tadīyān nārcayet tu yaḥ ity ādi-vacanena tad-asatkāre doṣa-śravaṇāt | ataiva tān evoddiśya uktam ekādaśe -

durgāṃ vināyakaṃ vyāsaṃ
viṣvaksenaṃ gurūn surān |
sve sve sthāne tv abhimukhān
pūjayet prokṣaṇādibhiḥ ||78|| (BhP 11.27.29)

atha prakṛtam anusarāmaḥ | sad eva śrī-gopīnāṃ svarūpa-śaktitve prasiddhe śrī-kṛṣṇasya nitya-preyasī-rūpatvaṃ siddham eva | tatas tābhiḥ saha tasya pūjana āvaśyakatā svataḥ siddhā | atra punaḥ prativādī prāha, yadi tāḥ kṛṣṇasya nitya-priyāḥ, tarhi kathaṃ parakīyārūpatvam | tatrāpi putrādi-saṃyoktṛtvaṃ śrūyate | satyaṃ tad-rūpatvaṃ māyikam iti vaiṣṇava-toṣaṇī-nāmnyāṃ śrī-daśama-ṭippanyāṃ kṛṣṇa-sandarbhādau ca pramitam iti vistara-bhayān nātra prapañcitam |

atha sāmānyataḥ śrī-kṛṣṇa-priyāḥ khalu dvidhā | nitya-siddhāḥ sādhana-siddhāś ca | tatra nitya-siddhāḥ pūrvoktiḥ | sādhana-siddhāś ca trividhāḥ | ṛṣijāḥ śrutayo deva-kanyāś ca | tatra ṛṣijā yathā pādmottara-khaṇḍe --

(end 23)

purā maharṣayaḥ sarve daṇḍakāraṇya-vāsinaḥ |
dṛṣṭvā rāmaṃ hariṃ tatra bhoktum aicchan suvigraham ||79||
te sarve strītvam āpannāḥ samudbhūtāś ca gokule |
hariṃ samprāpya kāmena tato muktā bhavārṇavāt ||80||
[*NOTE: BRS 1.2.301-2]

na ca vaktavyaṃ gokula-jātānāṃ prāpañcika-dehāditvaṃ na sambhavatīti | avatāra-līlāyāḥ prāpañcika-miśratvāt | śrī-devakī devyām api ṣaḍ-garbha-saṃjñakānāṃ janma śrūyate iti |

śrutayo yathā bṛhad-vāmana-purāṇādiṣu śrūyante | yata eva tathā vyākhyātaṃ striya urugendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo vayam apīti (BhP 10.87.23) | gāyatrī ca tāsu jāteti pādme sṛṣṭi-khaṇḍe yathā brahmaṇā gopa-kanyāyā gāyatryā udvāhe gopeṣu śrī-viṣṇu-vākyam -

mayā jñātvā tataḥ kanyā dattā caiṣāviriñcaye |
yuṣmākaṃ ca kule cāhaṃ deva-kāryārtha-siddhaye |
avatāraṃ kariṣyāmi mat-kāntā tu bhaviṣyati || iti |

deva-kanyāś ca yathā śrī-daśame tat-priyārthaṃ sambhavantu sura-striya iti (BhP 10.1.13) | ata sura-striyas tāsāṃ śrī-kṛṣṇa-priyāṇām upayogāyeveti gamyate | atas tat-priyārtham ity evoktaṃ, na tu tat-prīty-artham iti |

atas tāsāṃ caturvidhatvam uktaṃ pādme -

gopyas tu ṛṣijā gopa-kanyakāḥ śrutijāḥ parāḥ |
deva-kanyāś ca rājendra na mānuṣyaḥ kadācana ||

(end page 24)

gopa-kanyā eva nityāḥ | na mānuṣaḥ kathañcaneti praākṛta-mānuṣya-niṣedhāt | atas tāsāṃ svarūpa-śaktitvād eva śrī-bhagavatas tābhiḥ saha riraṃsā jātā | yathā śrī-śukaḥ |

bhagavān api tā rātrīḥ śaradotphullamallikāḥ
vīkṣya rantuṃ manaścakre yogamāyām upāśritaḥ || (BhP 10.29.1)

tā rātrīr vīkṣya uddīpanatvenānubhūyeti kaumutyenālambana-rūpāṇāṃ tāsāṃ prema-mahimā darśitaḥ | ātmārāmāś ca munayaḥ ity ādau itthambhūta-guṇo harir itivat itthambhūta-guṇās tāḥ yena tādṛśy api tasya ramaṇcchā jāyate iti | ataiva vyavahārārthaṃ tasya kaiśoram api mānitaṃ jātam iti śrī-viṣṇu-purāṇe darśitam |

so 'pi kaiśoraka-vayo mānayan madhusūdanaḥ |
reme tābhir ameyātmā kṣapāsu kṣaptāhitaḥ || (ViP 5.13.60) iti |

harivaṃśe ca-

yuvatīr gopa-kanyāś ca rātrau saṅkālya kālavit |
kaiśorakaṃ mānayānaḥ saha tābhir mumoda ca || (HV 63.18) iti |

atra kālavid ity asya vyākhyānaṃ tā rātrīr vikṣyeti | saha tābhir mumoda hetyasya sūcakaṃ rantuṃ manaś cakre iti | ity ālambana-kāla-deśānāṃ śrī-kṛṣṇāya parama-puruṣatvaṃ darśitaṃ tasmāt hlādinī-śakti-vilāsa-lakṣaṇa-tat-prema-mayy evaiṣā riraṃsā | na tu prākṛta-kāmamayīti | śrī-svāmibhir api vyaktam uktaṃ dvātriṃśe virahālāpa-viklinna-hṛdayo harir iti sva-premāmṛta-kallola-vihvalī-kṛta-cetasa iti | ataiva tac-chravaṇa-phala-dvārā tad-arcanasyāvaśyakatāṃ darśayati śrīman-munīndraḥ ||


(end page 25)

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyād atha varṇayed vā
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ || (BhP 10.33.42) iti ||84

atra sva-priyābhiḥ saṃvalitasya śrī-kṛṣṇasya krīḍāyāḥ śravaṇa-varṇana-mātreṇa bahu-sādhana-duḥsādhyāpi parā bhaktir udayate udaya-mātreṇa ca hṛd-rogaḥ śīghram apahriyate iti hi spaṣṭam eveti phalātiśaya-kathanena pravartanāt vidhitvam eva sidhyati | yasya parṇamayī juhur bhavati na sa pāpaṃ ślokaṃ śṛṇotītivat | na cādhikārī kaniṣṭha iti vācyaṃ dhīra ity uktatvāt |

atha darśana-mantre nāmāntareṇānirdiśya śrī-vallavīnāṃ nāma viśeṣam ālambyaiva svayaṃ bhagavato nirdeśāt tāsāṃ tat-paricāyakāṅga-rūpatvam eva bodhitam | gopī-gopa-paśūnāṃ bahiḥ smared asya gīrvāṇa-ghaṭām ity ādi krama-dīpikāyāṃ (KD 3.32) gautamīya-tantre -

navīna-nīrada-śyāmaṃ nālendīvara-locanam |
vallavī-nandanaṃ vande kṛṣṇaṃ gopāla-rūpiṇam ||85 ity ādau -
rucirauṣṭha-puṭanyasta-vaṃśī-madhura-niḥsvanaiḥ |
lasad-gopālikā-ceto modayantaṃ muhur muhuḥ ||86||
vallavī-vadanāmbhoja-madhupāna-madhu-vratam |
kṣobhayantaṃ manas tāsāṃ susmerāpāṅgavīkṣaṇaiḥ ||87|| (end page 26)
yauvanodbhinna-dehābhiḥ saṃsaktābhiḥ parasparam |
vicitrāmbara-bhūṣābhir gopa-nārībhir āvṛtam ||87|| iti |

atra sā tvāṃ brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyatīti [BhP 3.21.28] kardamaṃ prati śrī-śukla-vacanavac ca gopa-jātibhir nārībhir ity arthaḥ |

kṣobhayantaṃ mohayantaṃ muhur muhur iti vartamāna-dvaya-prayogena nityam eva tad-upāsakaiḥ paṭhyamāna-stavena gopī-kṛṣṇayoḥ nityatvam eva lakṣyate | sanat-kumāra-kalpe ca gopāṅganā parivṛtaṃ mūle kalpataroḥ sthitam ity ādi | rudra-yāmalasya śauri-tantre gopī-go-gopa-vīto ruru-nakha-vilasat-kaṇṭha-bhūṣaś ciraṃ naḥ ity ādi | mṛtyu-sañjaya-tantre -

smared vṛndāvane ramye mohayantam anāratam |
vallavī-vallabhaṃ kṛṣṇaṃ gopa-kanyā-sahasraśaḥ || ity ādi |

phullendīvara-kāntim ity ādi evaṃ svāyambhuvāgamādāv api |
[*NOTE: KK 3.82; KṛṣṇaS 106 (p49fn) attributed to Mṛtyu-sañjaya-tantra. Padyāvalī 46, attributed to Śaradākara.]


punaḥ prativādī prāha bhavatu nāma tāḥ pūjyāḥ | kintu tāsāṃ nāma kutrāpi na śrutam | tatrāpi bhaviṣyottare malla-dvādaśī-prasaṅge śrī-kṛṣṇa-yudhiṣṭhira-saṃvāde -
gopī-nāmāni rājendra prādhānyena nibodha me |
gopālī-pālikā dhanyā viśākhā dhyāna-niṣṭhikā |
rādhānurādhā somābhā tārakā daśamī tathā ||89||

gopālīyaṃ nūnaṃ pādmokta-gāyatrī-carī bhavet | pāliketi saṃjñāyāṃ kaṇa | daśamī tatheti daśamīty api - (end page 27) nāmaikaṃ tac cānvartham iti sarvānte paṭhitam | yad vā tatheti-daśamy api tārakā-nāmnīty arthaḥ | tathā skānde prahlāda-saṃhitāyāṃ dvārakā-māhātmye māyāvasaraḥ prastāve uddhava-gamane (12.25-33) lakṣito vācety ādinā lalitā śyāmalā dhanyā viśākhā rādhā śaivyā padmā bhadrā ity etāni aṣṭau gaṇitāni |

atha vanitā-śata-koṭibhir ākulitam ity āgama-prasiddheḥ | vanitā-śata-yūthapa iti śrī-bhagavat-prasiddheḥ | anyāny api loka-śāstrayor avagantavyāni |

atha śata-koṭitvānyathānupapattyā tāsāṃ tan-mahā-śaktitvam eva gamyate | tatrāpi sarvathā śreṣṭhe rādhā-candrāvalīty ubhe | bhaviṣyottare somābhā-śabdena candrāvaly eva sūcitā artha-sāmya-prāyāt | yataḥ śrī-rādhayā saha pratiyogitvam aitihyam asyātra virājate |

tathā ca śrī-bilvamaṅgala-caraṇāḥ -

rādhā-mohana mandirād upāgataś candrāvalīm ūcivān
rādhe kṣemamayeti tasya vacanaṃ śrutvāha candrāvalī |
kaṃsa kṣemamaye vimugdha-hṛdaye kaṃsaḥ kva dṛṣṭas tvayā
rādhā kveti vilajjito nata-mukha-smero hariḥ pātu vaḥ ||90||
[*NOTE: This is a well-known verse, but is not in any of the Bilvamangala collections.]

tayor apy ubhayor madhye rādhikā sarvathādhikā |
mahābhāva-svarūpeyaṃ guṇair ati-garīyasī ||91||

yathoktaṃ matsya-purāṇe dakṣaṃ prati devī-vacanam -

rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |
citra-kūṭe tathā sītā vindhye vindhya-nivāsinī |
devakī mathurāyāṃ ca pātāle parameśvarī || ity ādi | (end page 28)

atra rukmiṇī-saha-pāṭhād itthaṃ bodhayati yathā dvārakāyāṃ tasyā eva sarvathādhikyaṃ tathā śrī-vṛndāvane tasyā iti | svarūpa-śakti-vyūha-rukmiṇī-rādhā-devakīnāṃ māyāṃśa-rūpeṇābheda-kathanaṃ tu śaktitva-sādhāraṇyenaiva | yathā jīvātma-paramātmanoś cit-sāmyenaikyaṃ tadvad iti |

atha yathā rukmiṇī-kṛṣṇayoḥ paraspara-śobhitvaṃ śrī-śukena varṇitam - asyaiva bhāryā bhavitum ity ādināṃ [BhP 10.53.37] tathaiva rādhā-kṛṣṇayor api ṛk-pariśiṣṭe śrutyā varṇitam rādhayā mādhavo devo mādhavenaiva rādhikā vibhrājante janeṣv ā iti | vibhrājante vibhrājate ā samyak iti śruti-padārthaḥ | darśitaṃ ca tasyāḥ svarūpaṃ bṛhad-gautamīye baladevaṃ prati śrī-kṛṣṇena -

sattvaṃ tattvaṃ paratvaṃ ca tattva-trayam ahaṃ kila |
tritattva-rūpiṇī sāpi rādhikā mama vallabhā ||93||
prakṛteḥ para evāhaṃ sāpi mac-chakti-rūpiṇī |
sāttvikaṃ rūpam āsthāya pūrṇo 'haṃ brahma cit-paraḥ ||94||
brahmaṇā prārthitaḥ samyak sambhavāmi yuge yuge |
tvayā sārdhaṃ tayā sārdhaṃ nāśāya devatādruhām ||95|| iti |

atra sattvaṃ kāryatvaṃ tattvaṃ kāraṇatvaṃ paratvaṃ tato 'pi śraiṣṭhyaṃ yat tattva-trayaṃ tad aham ity arthaḥ tathaiva bodhayati tathaivāgre dhyāna-prasaṅge -

devasyābheda-rūpeṇa tapta-hema-sama-prabhām |
rakta-vastra-parīdhānāṃ raktālaṅkāra-bhūṣitām ||96|| (end page 29)
śrī-rādhāṃ vāma-bhāge tu pūjayed bhakti-tat-paraḥ |
devī kṛṣṇamayī proktā rādhikā para-devatā ||97||
varābhaya-karā dhyeyā sevitā sarva-devataiḥ |
sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā ||98||

atra pūjayed iti kaṇṭhoktir eva | evam agre 'pi mṛtyu-sañjaya-tantre -

pīta-vastra-parīdhānāṃ vaṃśa-yukta-karāmbujām |
kaustubhoddīpta-hṛdayāṃ vanamālā-vibhūṣitām |
śrīmat-kṛṣṇāṅghri-palyaka-nilayāṃ parameśvarīm ||99|| ity ādi |

yathā -

sarva-lakṣmī-mayīṃ devīṃ paramānanda-nanditām |
rāsotsava-priyāṃ rādhāṃ kṛṣṇānanda-svarūpiṇīm |
bhaje cidamṛtākāra-pūrṇānanda-mahodadhim ||100|| iti |

dhyātvety-ādi-sammohana-tantre - cintayed rādhikāṃ devīṃ gopa-gokula-saṅkulām ity ādi ca | asyāḥ śreṣṭhatvam ādi-vārāhe kaṭira-parivartanyāṃ govardhana-parikrame tat-kuṇḍa-prasaṅge yathā -

gaṅgāyāś cottaraṃ gatvā deva-devasya cakriṇaḥ |
ariṣṭena samaṃ tatra mahad yuddhaṃ pravartitam ||101||
ghātayitvā tatas tasminn ariṣṭaṃ vṛṣa-rūpiṇam |
kopena pārṣṇi-ghātena mahā-tīrthaṃ prakalpitam ||102||
snātas tatra tadā hṛṣṭo vṛṣaṃ hatvā sa-gopakaḥ |
vipā mā (?) rādhikāṃ prāha kathaṃ bhadre bhaviṣyati ||103||
tatra rādhā samāśliṣya kṛṣṇam akliṣṭa-kāriṇam |
sva-nāmnā viditaṃ kuṇḍaṃ kṛtaṃ tīrtham adūrataḥ ||104|| (end page 30)
rādhā-kuṇḍam iti khyātaṃ sarva-pāpa-haraṃ śubham |
ariṣṭahan rādhā-kuṇḍa-snānāt phalam avāpyate ||105||
rājasūyāśvamedhābhyāṃ nātra kāryā vicāraṇā |
go-hatyā-brahma-hatyādi pāpaṃ kṣipraṃ praṇaśyati ||106|| iti |

atra satīṣv api sarvāsu tāsu asyā eva tena saha tādṛśa-prema-vyavahāreṇotkarṣāvagamāt śreṣṭhatvam āyātam | tathā vrata-ratnākara-dhṛta-bhaviṣya-purāṇe ca -

bālye 'pi bhagavān kṛṣṇas taruṇaṃ rūpam āśritaḥ |
reme vihārair vividhaiḥ priyayā saha rādhayā ||
ekadā kārttike māsi paurṇamāsyāṃ mahotsavaḥ |
āsīn nanda-gṛhe ity ādau

tasmin dine ca bhagavān rātrau rādhā-gṛhaṃ yayau |
sā ca kruddhā tam udare kāñcī-dāmnā babandha ha ||108||
kṛṣṇas tu sarvam āvedya nija-geha-mahotsavam |
priyāṃ prasādayāmāsa tataḥ sā tam avocayat ||109||
idaṃ covāca tāḥ kṛṣṇaḥ preyasī prīta-mānasaḥ |
kāñcī-dāma tvayā tanvi udare yan mayārpitam ||110||
dāmodareti me nāma priyaṃ tena śubhānane |
nātaḥ prītikaraṃ nāma mama lokeṣu vidyate ||111||
nityam etat prajāpatyāṃ sarva-siddhir bhaviṣyati |
bhaktiṃ ca durlabhāṃ prāpya mama loke mahīyate ||112||
ulūkhale yadā mātrā baddho 'haṃ bhavitā priye | (end page 31)
udare dāmabhir loke tadā vyaktaṃ bhaviṣyati ||113||
anena nāma-mantreṇa yo 'smin māsi tvayā saha |
mām arcayed vidhānena sa labhet sarva-vāñchitam ||114|| iti |

atrāpi priyayā saha rādhayā iti śrī-kṛṣṇecchayā śrī-kṛṣṇavad bālye 'pi āviṣkṛta-nava-yauvanam eva iti jñeyam |

tata ārabhya nandasya vrajaḥ sarva-samṛddhimān |
harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa ||115|| (BhP 10.5.18)

ity anena śrī-kṛṣṇa-prādurbhāvānantaraṃ tasām āvirbhāva-kathanāt | tatrāpi śrṣṭhatvaṃ pūrvavaj jñeyam | tatra tādṛśa-bhāvair varṇanaṃ tasyāḥ śrī-śukadevenāpi kṛtam |

ekā bhrū-kuṭim ābaddhya prema-saṃrambha-vihvalā |
ghnatīvaikṣat kaṭākṣepaiḥ sandaṣṭa-daśana-cchadā ||116|| (BhP 10.32.6)

ity anena ekāmukhyā eke mukhyāny akevalā ity amaraḥ | evaṃ śrīmad-gopāla-tapanyāṃ yad gāndharvīti viśrutā sā tu saiva jñeyā | tasyā evaṃ mukhyatvā̆di-liṅgena sarvatra cāvagamāt | ataiva śrī-rādhā-saṃvalita-dāmodara-pūjā kārttike vihitā | śrī-kṛṣṇa-satyabhāmā-saṃvādīye kārttika-māhātmye ca prātaḥ-snāna-saṅkalpa-mantraṃ -

kārttike 'haṃ kariṣyāmi prātaḥ-snānaṃ janārdana |
prīty-arthaṃ tava deveśa dāmodara mayā saha ||117|| [HBV 16.172] [*NOTE: Alternative numbering 16. 84]

atra mā-sabda-prayogaḥ | tasyāḥ parama-lakṣmī-rūpatvāt | (end page 32)

arghya-dāna-mantre ca sākṣāt tan-nāmokteḥ | yathā -

vratinaḥ kārttike māsi snānasya vidhivan mama |
dāmodara gṛhānārghyaṃ danujendra-nisūdana ||118||
nitye naimittike kṛtsne kārttike pāpa-śoṣaṇe |
gṛhānārghyaṃ mayā dattaṃ rādhayā sahito hare ||119|| [HBV 16.174-175]

iti yugmatvena upādānāt tasyā eva śreṣṭhatvam | tad-yugalopāsanāyāṃ bhaviṣya-purāṇa-vacanaṃ darśitam eva | tathā daśādhyāyi-kārttika-māhātmyaṃ cen nūnaṃ pādmānugataṃ syāt tarhi tatra tad-yugalo pāsanaṃ prakaṭataram eveti | tathā vāsanā-bhāṣyotthāpita āgneya-vacane 'pi tasyāḥ śreṣṭhatvam | yathā -

gopyaḥ papracchur uṣasi kṛṣṇānucaram uddhavam |
hari-līlā-vihārāṃś ca tatraikāṃ rādhikāṃ vinā |
rādhā tad-bhāva-saṃlīnā vāsanāyā virāmitā ||120|| ity ādi |
atra tad-bhāva-saṃlīnā ity anena divyonmāda-maya-vacanaṃ madhupa kitava-bandho ity ādikaṃ tasyā eveti vijñāpya sarvāsu gopīṣu tasyāḥ śreṣṭhyaṃ darśitam | yuktaṃ ca tat tu yataḥ | śrī-kṛṣṇānveṣakartrīṇāṃ tāsāṃ tām evoddhiśya tad idaṃ vacanaṃ śrūyate yathā -

anayārādhito nūnaṃ bhagavān harir īśvaraḥ
yan no vihāya govindaḥ prīto 'yam anayad rahaḥ ||121|| (BhP 10.30.28)
apy eṇapatny upagataḥ priyayeha gātrais
tanvan dṛśāṃ sakhi sunirvṛtim acyuto vaḥ |
kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ
kundasrajaḥ kulapater iha vāti gandhaḥ ||122|| (BhP 10.30.11)

(end page 33)

bāhuṃ priyāṃsa upadhāya gṛhītapadmo
rāmānujas tulasikālikulair madāndhaiḥ
anvīyamāna iha vas taravaḥ praṇāmaṃ
kiṃ vābhinandati caran praṇayāvalokaiḥ || (BhP 10.30.12) iti |

kiṃ bahunā asyāḥ saubhāgya-vāñchā dvārakā-mahiṣīṇām api śrūyate | tatas tāsāṃ tādṛśa-vacanaṃ śrī-śukadevenāpy uditaṃ - yathā na vayaṃ sādhvi sāmrājyam ity ādy uktvā āhuḥ ----

kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ |
kuca-kuṅkuma-gandhāḍhyaṃ mūrdhnā voḍhuṃ gadābhṛtaḥ ||124||
vraja-striyo yad vāñchanti pulindās tṛṇa-vīrudhaḥ |
gāvaś cārayato gopāḥ pāda-sparśaṃ mahātmanaḥ ||125|| iti | [BhP 10.83.42-43]

vraja-stry-ādīnāṃ vāñchā darśitā -

pūrṇāḥ pulindya urugāyapadābjarāga-
śrīkuṅkumena dayitāstanamaṇḍitena |
taddarśanasmararujas tṛṇarūṣitena
limpantya ānanakuceṣu juhus tadādhim ||126|| (BhP 10.21.17) ity anena |

atra saty urugāya-padābja-rāgety anena (10.21.17) saha dayitā-stana-maṇḍitena ity uktyā tat kuṅkumaṃ dayitā-stanatas tasya pade lagnam iti gamyate | sā ca dayitā kuca-kuṅkuma-gandhyāḍhyam (end page 34) ity eka-vacanānta-nirdeśenānūditā |

tad idaṃ varṇayantīṣu tāsv api sā viśiṣṭety avagamyate | ayaṃ bhāvaḥ śrītve prasiddhāyāḥ śriyas tatra kāmanaiva śrūyate | na tu saṅgatiḥ | yad vāñchayā śrīr lalanācarat tapo vihāya kāmān suciraṃ dhṛta-vratā iti [BhP 10.16.36] nāgapatnīnām | yā vai śriyārcitam ajādibhir āpta-kāmair ity ādi [BhP 10.47.62] uddhavasyāpi vākyāt | na ca rukmiṇītve prasiddhāyāḥ śriyas tatra saṅgatiḥ | kāla-deśayor anyatamatvāt | na ca vraja-strīṇāṃ śrī-sambandha-lālasā yuktā - nāyaṃ śriyo 'ṅga ity ādinā (10.47.60) tato 'pi paramādhikya-śravaṇāt | tasmād rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane ity ādy ukta-siddhāntānusāreṇa sarvato vilakṣaṇā yā śrīr virājate tām uddiśyaiva vraja-devīnāṃ tad idaṃ vākyam | tataś ca tāsāṃ yathā tatra spṛhāspadatā tathāsmākaṃ paṭṭa-mahiṣīṇām iti | saṅgamaś cāyaṃ divasa eveti sambhāvyate | tatraiva pulindānāṃ bhramaṇāt kuṅkumānāṃ lepana-karmaṇārdratvāvagamāc ca | dvayoḥ saṅgamaś cāyaṃ na sambhoga-viśeṣa-rūpaḥ | rāsa-prasaṅge --

bhagavān api tā rātrīḥ śaradotphullamallikāḥ |
vīkṣya rantuṃ manaścakre ity atraiva (BhP 10.29.1) nava-saṅgamasya pratīyamānatvāt | anyathā tatra parīkṣārthaṃ punas tenopekṣāvacanasyāsaṅgatvāpatteḥ | tad idaṃ veṇu-prakaraṇe bhaṇitatvād veṇu-sambandhenaiva gamyate | urugāya ity anenaiṣa eva saṃsūcitaḥ | tasmād kadācid veṇu-kṛtākarṣāyās tasyā labdha-mūrcchāyā mūrcchāśāntaye sa-kuṅkume svinne vakṣasi sambhramataḥ kevalena śrī-caraṇa-sañjīvanī-pallavena spṛśan gevādyāpi
(end page 35)

vādyāpi samyak saṅkocānapagayamat drutam eva sa tasmān niścakrāmeti budhyate | kāścit parokṣaṃ kṛṣṇasya sva-sakhībhyo 'nvavarṇayann iti uktavān | yās tu tad-anyās tāsām eva pūrṇāḥ pulindyaḥ ity ādi vacanam | tasmāt sādhv evoktam lakṣmīr abhitaḥ stritamā ity ādi | varṇitā ca sā tathaiva śrī-jayadeva-sahacareṇa mahārāja-lakṣmaṇa-sena-mantri-vareṇomāpatidhareṇa yathā --

bhrūvallī-calanaiḥ kayāpi nayanonmeṣaiḥ kayāpi smita-
jyotsnāvicchuritaiḥ kayāpi nibhṛtaṃ sambhāvitasyādhvani |
garvād bheda-kṛtāvahela-vinaya-śrībhāji rādhānane
sātaṅkānunayaṃ jayanti patitāḥ kaṃsadviṣaḥ dṛṣṭayaḥ ||127||
[*NOTE: ... ||



























]

śrī-jayadevenāpi rādhām ādhāya hṛdaye tatyāja vraja-sundarīḥ | iti (GG 3.1) | patyur manaḥ kīlitam (GG 12.14) iti ca |

ataiva --

yā parā paramā śaktir mahāviṣṇu-svarūpiṇī |
tasyā vijñāna-mātreṇa parāṇāṃ paramātmanaḥ ||
muhūrtād eva devasya prāptir bhavati nānyathā |
ekeyaṃ prema-sarvasva-svabhāvā śrī-gokuleśvarī ||
anayā sulabho jñeya ādidevo 'khileśvaraḥ ||

ity utthāpita-pañcarātra-vacanaṃ sarvopari virājamānaṃ bhavatīty alam ativistareṇa pramāṇa-vacana-saṅgraheṇa |

tasmāt sarvāsāṃ gopīnāṃ rādhikātigarīyasī |
sarvādhikyena kathitā yat purāṇāgamādiṣu ||

(end page 36)

ataḥ sādhūktaṃ śrīdāmodara-rādhārcanam arhati vraja-sthānām ity ādi |

rādhā vṛndāvane yadvat tadvad dāmodaro hariḥ |
darśiteṣu ca śāstreṣu tad-yugmaṃ tat tad-īśituḥ ||
rādhayā mādhavo devo mādhavenaiva rādhikā |
vibhrājante janeṣveti pariśiṣṭa-vacas tathā ||
na viṣṇunā vinā devī na hariḥ padmajāṃ vinā |
hayagrīva-pañcarātram iha prakaṭitaṃ yataḥ ||
kārttika-vrata-caryāyām atas te yugma-devate |
rādhā-dāmodarābhikhye vīkṣyete loka-śāstrayoḥ ||
kiṃ bahūktyā kuṇḍa-yugmaṃ tayor yugmena vīkṣyate |
śāstre ca darśitā tasmāt kaimutyād yugmatā tayoḥ ||
umā-maheśvarau kecit lakṣmī-nārāyaṇau pare |
te bhajantāṃ bhajāmas tu rādhā-dāmodarau vayam ||

iti śrī-vṛndāvana-vāsinaḥ kasyacij jīvasya śrī-rādhā-kṛṣṇārcana-dīpikā sadā dedīpyamānatām apadyatām || śrī-guru-caraṇa-kamalebhyo namaḥ | śrī-kṛṣṇa-caitanya-candrāya namaḥ | śrī-rādhā-dāmodarābhyāṃ namaḥ Padyāvalī 259; SKM 1.55.3, RKAD 260umāpatidharasya ||