Garuḍapurāṇa

Header

This file is an html transformation of sa_garuDapurANa.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from garup1_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Garuda-Purana
Part 1

Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof)

Input by members of the SANSKNET-project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It even adds blanks when a line break cuts through
a word or compound.
These and other irregularities cannot be standardized at present.

After many corrections, the text is in need of further proof reading!

Revisions:


Text

śrīgaṇādhipataye namaḥ / sarasvatyainamaḥ / atha śrīgaruḍamahāpurāṇaṃ prārabhyate / tatrādau karmakāṇḍākhyaḥ pūrvakhaṇḍaḥ prārabhyate /

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ caiva tato jayamudīrayet // GarP_Mang.1 //

oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harimamalamamāyaṃ sarvagaṃ vanda ekam // GarP_1,1.1 //

namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam /
devīṃ sarasvatīṃ caiva manovākkarmabhiḥ sadā // GarP_1,1.2 //

sūtaṃ paurāṇikaṃ śāntaṃ sarvaśāstraviśāradam /
viṣṇubhaktaṃ mahātmānaṃ naimiśāraṇyamāgatam // GarP_1,1.3 //

tīrthayātrāprasaṅgena upaviṣṭaṃ śubhāsane /
dhyāyantaṃ viṣṇumanaghaṃ tamabhyarcyāstuvankavim // GarP_1,1.4 //

śaunakādyā mahābhāgā naimiṣīyāstapodhanāḥ /
munayo ravisaṅkāśāḥ śāntā yajña parāyaṇāḥ // GarP_1,1.5 //

ṛṣaya ūcuḥ /
sūta ! jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ // GarP_1,1.6 //

ko dhyeyaḥ ko jagatsraṣṭā jagatpātti ca hanti kaḥ /
kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ // GarP_1,1.7 //

tasya devasya kiṃ rūpaṃ jagatsargaḥ kathaṃ mataḥ /
kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate // GarP_1,1.8 //

avatārāśca ke tasya kathaṃ vaṃśādisambhavaḥ /
varṇāśramādidharmāṇāṃ kaḥ pātā kaḥ pravartakaḥ // GarP_1,1.9 //

etatsarvaṃ tathānyacca brūhi sūta ! mahāmate ! /
nārāyaṇakathāḥ sarvāḥ kathayāsmākamuttamāḥ // GarP_1,1.10 //

sūta uvāca /
purāṇaṃ gāruḍaṃ vakṣye sāraṃ viṣṇukathā śrayam /
garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā // GarP_1,1.11 //

eko nārāyaṇo devo devānāmīśvareśvaraḥ /
paramātmā paraṃ brahma janmādyasya yato bhavet // GarP_1,1.12 //

jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ /
sa kumārādirūpeṇa avatārānkarotyajaḥ // GarP_1,1.13 //

hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ /
cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam // GarP_1,1.14 //

dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm /
uddhariṣyannupādatte yajñeśaḥ saukaraṃ vapuḥ // GarP_1,1.15 //

tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ /
tantraṃ sātvatamācaṣṭe naiṣkarmyaṃ karmaṇāṃ yataḥ // GarP_1,1.16 //

naranārāyaṇo bhūtvā turye tepe tapo hariḥ /
dharmasaṃ rakṣaṇārthāya pūjitaḥ sa surāsuraiḥ // GarP_1,1.17 //

pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam /
provāca sūraye sāṅkhyaṃ tattvagrāmavi nirṇayam // GarP_1,1.18 //

ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā /
ānvīkṣikīmalarkāya prahlādādibhya ūcivān // GarP_1,1.19 //

tataḥ sapta ākūtyāṃ ruceryajño 'bhyajāyata /
sutrāmādyaiḥ suragaṇairyaṣṭvā svāyambhuvāntare // GarP_1,1.20 //

aṣṭame merudevyāṃ tu nābherjāta urukramaḥ /
darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam // GarP_1,1.21 //

ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ /
dugdhairmahauṣadhairviprāstena saṃjīvitāḥ prajāḥ // GarP_1,1.22 //

rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣāntarasaṃplave /
nāvyāropya mahīmayyāmapādvaivasvataṃ manum // GarP_1,1.23 //

surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam /
dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ // GarP_1,1.24 //

dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca /
āpyāyatsurānanyānmohinyā mohayaṃstriyā // GarP_1,1.25 //

caturdaśaṃ nārasiṃhaṃ caitya (vaira) daityendramūrjitam /
dadāra karajairugrairerakāṃ kaṭakudyathā // GarP_1,1.26 //

pañcadaśaṃ vāmanako bhūtvāgādadhvaraṃ baleḥ /
pāda trayaṃ yācamānaḥ pratyāditsustriviṣṭapam // GarP_1,1.27 //

avatāre ṣoḍaśame paśyanbrahmadruho nṛpān /
triḥ saptakṛtvaḥ kupito niḥ kṣattrāmakaronmahīm // GarP_1,1.28 //

tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt /
cakre vedataroḥ śākhāṃ dṛṣṭvā puṃso 'lpamedhasaḥ // GarP_1,1.29 //

naradevatvamāpannaḥ surakāryacikīrṣayā /
samudranigrahādīni cakre kāryāṇyataḥ param // GarP_1,1.30 //

ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī /
rāmakṛṣṇāviti bhuvo bhagavānaharadbharam // GarP_1,1.31 //

tataḥ kalestu sandhyānte saṃmohāya suradviṣām /
buddho nāmrā jinasutaḥ kīkaṭeṣu bhaviṣyati // GarP_1,1.32 //

atha so 'ṣṭamasandhyāyāṃ naṣṭaprāyeṣu rāñjasu /
bhavitā viṣṇuyaśaso nāmnā kalkī jagatpatiḥ // GarP_1,1.33 //

avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ // GarP_1,1.34 //

tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā /
purāṇaṃ gāruḍaṃ vyāsaḥ purāsau me 'bravīdidam // GarP_1,1.35 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 2
ṛṣaya ūcuḥ /
kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava /
etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam // GarP_1,2.1 //

sūta uvāca /
ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam /
tatra dṛṣṭo mayā vyāso dhyāyamānaḥ pareśvaram // GarP_1,2.2 //

taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram /
sūta uvāca /
vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ // GarP_1,2.3 //

manye dhyāyasi taṃ yasmāttasmājjānāsi taṃ vibhum /
evaṃ pṛṣṭo yathā prāha tathā viprā?nibodhata // GarP_1,2.4 //

vyāsa uvāca /
śṛṇu sūta ! pravakṣyāmi purāṇaṃ gāruḍaṃ tava /
saha nāradadakṣādyairbrahmā māmuktavānyathā // GarP_1,2.5 //

sūta uvāca /
dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam // GarP_1,2.6 //

vyāsa uvāca /
ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam /
sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam // GarP_1,2.7 //

brahmovāca /
purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā /
suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmite // GarP_1,2.8 //

vyāsa uvāca /
kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā /
purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam // GarP_1,2.9 //

brahmovāca /
ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
tatra dṛṣṭo mayā rudro dhyāyamānaḥ paraṃ padam // GarP_1,2.10 //

pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara? /
tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ // GarP_1,2.11 //

sārātsārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha /
rudrauvāca /
ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram // GarP_1,2.12 //

sarvadaṃ sarvagaṃ sarvaṃ sarvaprāṇihṛdisthitam /
bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ // GarP_1,2.13 //

viṣṇorārādhanārthaṃ me vratacaryā pitāmaha /
tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham // GarP_1,2.14 //

viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam /
śuciṃ śuciṣadaṃ haṃsaṃ tatpadaṃ parameśvaram // GarP_1,2.15 //

yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca // GarP_1,2.16 //

guṇabhūtāni bhūteśe sūtre maṇigaṇā iva /
sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam // GarP_1,2.17 //

aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi // GarP_1,2.18 //

yaṃ vākyeṣvanuvākyeṣu niṣatsūpaniṣatsu ca /
gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu // GarP_1,2.19 //

purāṇa puruṣaḥ prokto brahmā prokto dvijātiṣu /
kṣaye saṅkarṣaṇaḥ proktastamupāsyamupāsmahe // GarP_1,2.20 //

yasmiṃllokāḥ sphurantīme jale śakunayo yathā /
ṛtamekākṣaraṃ brahma yattatsadasataḥ param // GarP_1,2.21 //

arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ /
yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ // GarP_1,2.22 //

candrādityau ca nayane taṃ devaṃ cintayāmyaham /
yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ // GarP_1,2.23 //

yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu // GarP_1,2.24 //

kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham /
paraḥ kālātparo yajñātparaḥ sadasataścayaḥ // GarP_1,2.25 //

anādirādi rviśvasya taṃ devaṃ cintayāmyaham /
manasaścandramā yasya cakṣuṣośca divākaraḥ // GarP_1,2.26 //

mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
padybhāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ // GarP_1,2.27 //

mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham /
sargaśca pratisargaśca vaṃśo manvantarāṇi ca // GarP_1,2.28 //

vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham /
yaṃ dhyāyāmyahametasmādūjāmaḥ sāramīkṣitum // GarP_1,2.29 //

brahmovāca /
ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam /
stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ // GarP_1,2.30 //

asmākaṃ madhyato rudra uvāca parameśvaram /
sārāntsārataraṃ viṣṇuṃ pṛṣṭavāṃstaṃ praṇamya vai // GarP_1,2.31 //

brahmovāca /
yathā papraccha māṃ vyāsa stathāsau bhagavān bhavaḥ /
papraccha viṣṇuṃ devādyaiḥ śṛṇvatāmamaraiḥ saha // GarP_1,2.32 //

rudra uvāca /
hare kathaya deveśa ! devadevaḥ ka īśvaraḥ /
ko dhyeyaḥ kaśca vai pūjyaḥ kairvratai stuṣyate paraḥ // GarP_1,2.33 //

kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai // GarP_1,2.34 //

kasmāddevājjagajjātaṃ jagatpālayate cakaḥ /
kīdṛśairavatāraiśca kasminyāti layaṃ jagat // GarP_1,2.35 //

sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
kasmāddevātpravartante kasmimannetatpratiṣṭhitam // GarP_1,2.36 //

etatsarvaṃ hare ! brūhi yaccānyadapi kiñcana /
parameśvaramāhātmyaṃ yuktayogādikaṃ tathā // GarP_1,2.37 //

tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt /
hariruvāca /
śṛṇu rudra ! pravakṣyāmi brahmaṇā ca suraiḥ saha // GarP_1,2.38 //

ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
ahaṃ dhyeyaśca pūjyaśca stutyohaṃ statibhiḥ suraiḥ // GarP_1,2.39 //

ahaṃ hi pūjito rudra ! dadāmi paramāṃ gatim /
niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ // GarP_1,2.40 //

jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva ! /
duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara ! // GarP_1,2.41 //

avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat /
ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham // GarP_1,2.42 //

svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
yogī yogohamevādyaḥ purāṇānyahamevaca // GarP_1,2.43 //

jñātā śrotā tathā mantā vaktā vaktavyameva ca /
sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ // GarP_1,2.44 //

dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca /
itihāsānyahaṃ rudra ! sarvavedā hyahaṃ śiva ! // GarP_1,2.45 //

sarvajñānānyahaṃ śambho ! brahmātmāhamahaṃ śiva ! /
ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham // GarP_1,2.46 //

ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ // GarP_1,2.47 //

yamo 'haṃ niyamo rudra ! vratāni vividhāni ca /
ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā // GarP_1,2.48 //

purā māṃ garuḍaḥ pakṣī tapasārādhayadbhuvi /
tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu // GarP_1,2.49 //

garuḍa uvāca /
mama mātā ca vinatā nāgairdāsīkṛtā hare /
yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat // GarP_1,2.50 //

dāsyādvimokṣayiṣyāmi yathāhaṃ vāhanastava /
mahābalo mahāvīryaḥ sarvajño nāgadāraṇaḥ // GarP_1,2.51 //

purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuruṃ /
viṣṇuruvāca /
yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati // GarP_1,2.52 //

nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi /
devādīnsakalāñjitvā cāmṛtaṃ hyānayiṣyasi // GarP_1,2.53 //

mahābalo vāhanastvaṃ bhaviṣyasi viṣārdanaḥ /
purāṇaṃ matprasādācca mama māhātmyavācakam // GarP_1,2.54 //

yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati // GarP_1,2.55 //

yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta /
tathā khyātiṃ purāṇeṣu gāruḍaṃ gāruḍaiṣyati // GarP_1,2.56 //

yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā /
māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam // GarP_1,2.57 //

ityukto garuḍo rudra ! kaśyapāyāha pṛcchate /
kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat // GarP_1,2.58 //

svayaṃ cānyamanā bhūtvā vidyayānyānya jīvayat /
yakṣi oṃuṃsvāhājāpī vidyayaṃ gāruḍī parā /
garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra ! madātmakam // GarP_1,2.59 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 3
sūta uvāca /
iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
vyāso vyāsādahaṃ vakṣyehaṃ te śaunaka naimiṣe // GarP_1,3.1 //

munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam /
tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate // GarP_1,3.2 //

varṇāśramādidharmāśca dānarājādidharmakāḥ /
vyavahāro vrataṃ vaṃśā vaidyakaṃ sanidānakam // GarP_1,3.3 //

aṅgāni pralayo dharmakāmārthajñānamuttamam /
saprapañcaṃ niṣprapañcaṃ kṛtaṃ viṣṇornigadyate // GarP_1,3.4 //

purāṇe gāruḍe sarvaṃ garuḍo bhagavānatha /
vāsudevaprasādena sāmarthyātiśayairyutaḥ // GarP_1,3.5 //

bhutvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
devānvijitya garuḍo hyamṛtāharaṇaṃ tathā // GarP_1,3.6 //

cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ // GarP_1,3.7 //

kaśyapo gāruḍādvṛkṣaṃ dagdhaṃ cājīvayadyataḥ /
garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca // GarP_1,3.8 //

tacchrīmadrāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
vakṣye vyāsaṃ namaskṛtya śṛṇu śaunaka tadyathā // GarP_1,3.9 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 4
rudra uvāca /
sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
vaṃśānucaritaṃ caiva etad brūhi janārdana // GarP_1,4.1 //

hariruvāca /
śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm // GarP_1,4.2 //

naranārāyaṇo devo vāsudevo nirañjanaḥ /
paramātmā paraṃ brahma jagajjanilayādikṛt // GarP_1,4.3 //

tadetatsarvamevaitavdyaktāvyaktasvarūpavat /
tathā puruṣarūpeṇa kālarūpeṇa ca sthitam // GarP_1,4.4 //

vyaktaṃ viṣṇustathāvyaktaṃ puruṣaḥ kāla eva ca /
krīḍato bālakasyeva ceṣṭāstasya niśāmaya // GarP_1,4.5 //

anādinidhano dhātā tvanantaḥ puruṣottamaḥ /
tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate // GarP_1,4.6 //

tasmāhuddhirmanastasmāttataḥ khaṃ pavana stataḥ /
tasmāttejastatastvāpastato bhūmistato 'bhavat // GarP_1,4.7 //

aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ // GarP_1,4.8 //

brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā /
śarīragrahaṇaṃ kṛtvāsṛjadetaccarācaram // GarP_1,4.9 //

aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca // GarP_1,4.10 //

apasaṃhriyate cānte saṃhartā ca svayaṃ hara /
brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam // GarP_1,4.11 //

rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
brahmā tu sṛṣṭikāle 'smiñjamadhyagatāṃ mahīm // GarP_1,4.12 //

daṃṣṭūyoddharati jñātvā vārahīmāsthitastanūm /
devādisargānvakṣye 'haṃ saṃkṣepācchṛṇu śaṅkara ! // GarP_1,4.13 //

(1)prathamo mahataḥ sargo virūpo brahmaṇastu saḥ /
(2) nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // GarP_1,4.14 //

(3)vaikārikastṛtīyastu sargastvaindriyakaḥ smṛtaḥ /
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ // GarP_1,4.15 //

(4)mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
(5)tiryaksrotāstu yaḥ proktastiryagyonyaḥ sa ucyate // GarP_1,4.16 //

(6) tadūrdhvastotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
(7) tator'vāksrotasāṃ sargaḥ saptamaḥ sa tu mā nuṣaḥ // GarP_1,4.17 //

(8)aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasastu saḥ /
pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ // GarP_1,4.18 //

prākṛto vaikṛtaścāpi (9) kaumāro navamaḥ smṛtaḥ /
sthāvarāntāḥ surādyāstu prajā rudra ! caturvidhāḥ // GarP_1,4.19 //

brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
tato devāsurapitṝnmānuṣāṃśca catuṣṭayam // GarP_1,4.20 //

sisṛkṣurambhāṃsyetāni svamātmānamayūyujat /
vyaktātmanastamomātrādudriktāstatprajāpateḥ // GarP_1,4.21 //

sisṛkṣerjaghanātpūrvamasurā jajñire tataḥ /
utsasarja tatastāṃ tu tamomātrātmikāṃ tanūm // GarP_1,4.22 //

tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī /
yakṣopakṣāṃsi taddehe prītimāpustataḥ surāḥ // GarP_1,4.23 //

sattvodriktāstu mukhataḥ saṃbhūtā brahmaṇo hara ! /
sattvaprāyā tanustena santyaktā sāpyabhūddinam // GarP_1,4.24 //

tato hi balino rātrāvasurā devatā divā /
sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan // GarP_1,4.25 //

sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
rajomātrāṃ tanuṃ gṛhya manuṣyāstvabhavaṃstataḥ // GarP_1,4.26 //

sā tyaktā cābhavajjyotsnā prāksandhyā yābhidhīyate /
jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai // GarP_1,4.27 //

rajomātrāṃ tanu gṛhya kṣudabhūtkopa eva ca /
kṣuttṛṭkṣāmā amṛgbhakṣā rākṣasā rakṣaṇācca ye // GarP_1,4.28 //

yakṣākhyā jakṣaṇājjñeyāḥ sarpā vai keśasarpaṇāt /
jātāḥ kopena bhūtāste gandharvā jajñire tataḥ // GarP_1,4.29 //

gāyanto jajñire vācaṃ gandharvāpsarasaśca ye /
svargaṃ dyaurvakṣasaścakre sukhato 'jāḥ sa muṣṭavān // GarP_1,4.30 //

sṛṣṭavānudarādrāśca pārśvābhyāṃ ca prajāpatiḥ /
padybhāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā // GarP_1,4.31 //

opadhyaḥ phalamūlinyo romabhyastasya jajñire /
gaurajaḥ puruṣo medhyo hyaśvāśvataragardabhāḥ // GarP_1,4.32 //

etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
śvāpadaṃ dvikhuraṃ hastivānarāḥ pakṣipañcamāḥ // GarP_1,4.33 //

audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ /
pūrvādibhyo mukhebhyastu ṛgvedādyāḥ prajajñire // GarP_1,4.34 //

āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ /
ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padybhāma jāyata // GarP_1,4.35 //

brahmaloko brāhmaṇānāṃ śākraḥ kṣattriyajanmanām /
mārutaṃ ca viśāṃ sthānaṃ gāndharvaṃ śūdrajanmanām // GarP_1,4.36 //

brahmacārivratasthānāṃ brahmalokaḥ prajāyate /
prājāpatyaṃ gṛhasthānāṃ yathāvihitakāriṇām // GarP_1,4.37 //

sthānaṃ saptaṛṣīṇāṃ ca tathaiva vanavāsinām /
yatīnāmakṣayaṃ sthānaṃ yadṛcchāgāmināṃ sadā // GarP_1,4.38 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 5
iriruvāca /
kṛtvehāmutrasaṃsthānaṃ prajāsargaṃ tu mānasam /
athāmṛjatprajākartṝnbhānasāṃstanayānprabhuḥ // GarP_1,5.1 //

dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
bhṛguṃ sanatkumāraṃ ca ruciṃ śraddhāṃ tathaiva ca // GarP_1,5.2 //

marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum /
vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā // GarP_1,5.3 //

agniṣvāttāṃśca kavyādānājyapāṃśca sukālinaḥ /
upahūtāṃstathā dīpyāṃ (prā) strīṃśca mūrtivivarjitān // GarP_1,5.4 //

caturo mūrtiyuktāṃśca aṅguṣṭhāddakṣamīśvaram /
vāmāṃ guṣṭhāttasya bhāryāmasṛjatpadmasambhavaḥ // GarP_1,5.5 //

tasyāṃ tu janayāmāsa dakṣo duhitaraḥ śubhāḥ /
dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān // GarP_1,5.6 //

rudra putrā babhūvurhi asaṃkhyātā mahābalāḥ /
bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām // GarP_1,5.7 //

bhṛgordhātāvidhātārau janayāmāsa sā śubhā /
śriyaṃ ca janayāmāsa patnī nārāyaṇasya yā // GarP_1,5.8 //

tasyāṃ vai janayāmāsa balonmādau hariḥ svayam /
āyatirniyatiścaiva manoḥ kanye mahātmanaḥ // GarP_1,5.9 //

dhātāvidhātroste bhārye tayorjātau sutāvubhau /
prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ // GarP_1,5.10 //

patni marīceḥ sambhūtiḥ paurṇamāsamasūyata /
virajāḥ sarvagaścaiva tasya putrau mahātmanaḥ // GarP_1,5.11 //

smṛteścāṃṅgirasaḥ putrāḥ prasūtāḥ kanyakāstathā /
sinīvālī kuhūścaiva rākā cānumatistathā // GarP_1,5.12 //

anasūyā tathaivātrerjajñe putrānakalmaṣān /
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // GarP_1,5.13 //

prītyāṃ pulastyabhāryāyāṃ dattolistatsuto 'bhavat /
karṃmaśaścārthavīraśca sahiṣṇuśca sutatrayam // GarP_1,5.14 //

kṣamā tu suṣuve bhāryā pulahasya prijāpateḥ /
kratośca sumatirbhāryā bālakhilyānasūyata // GarP_1,5.15 //

ṣaṣṭiryāni sahasrāṇi ṛṣīṇāmūrdharetasām /
aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaravarcasām // GarP_1,5.16 //

ūrjāyāṃ tu vasiṣṭasya saptājāyanta vai sutāḥ /
rajogātrordhabāhuśca śaraṇaścānaghastathā // GarP_1,5.17 //

sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
svāhāṃ prādātsa dakṣo 'pi śaśarīrāya vahnaye // GarP_1,5.18 //

tasmātsvāhā sutāṃllebhe trīnudāraujaso hara ! /
phāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinaḥ // GarP_1,5.19 //

pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
te ubhe brahmavādinyau menāyāṃ tu himācalaḥ // GarP_1,5.20 //

mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ // GarP_1,5.21 //

ātmānameva kṛtavānprajāpālyaṃ manuṃ hara ! /
śatarūpāṃ ca tāṃ nārīṃ taponihatakalmaṣām // GarP_1,5.22 //

svāyambhuvo manurdevaḥ patnitve jagṛhe vibhuḥ /
tasmācca puruṣāddevī śatarūpā vyajāyata // GarP_1,5.23 //

priyavratottānapādau prasūtyākūtisaṃjñete /
devahūtiṃ manustāsu ākūtiṃ rucaye dadau // GarP_1,5.24 //

prasūtiṃ caiva dakṣāya davahūtiṃ ca kardame /
ruceryajño dakṣiṇābhūddakṣiṇāyāṃ ca yajñataḥ // GarP_1,5.25 //

abhavandvādaśa sutā yāmā nāma mahābalāḥ /
caturvośatikanyāśca sṛṣṭavāndakṣa uttamāḥ // GarP_1,5.26 //

śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
buddhirlajjā vapuḥ śāntirṛddhiḥ kīrtistnayodaśī // GarP_1,5.27 //

patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīprabhuḥ /
khyatiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā // GarP_1,5.28 //

sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
bhṛghurbhavo marīciśca tathā caivāṅgirā muniḥ // GarP_1,5.29 //

pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
ātrirvasiṣṭho vahniśca pitaraśca yathākramam // GarP_1,5.30 //

khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam // GarP_1,5.31 //

santoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata /
medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca // GarP_1,5.32 //

bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam /
vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata // GarP_1,5.33 //

sukhamṛddhiryaśaḥ kīrtirityete dharmasūnavaḥ /
kāmasya ca ratirbhāryā tatputro harṣa ucyate // GarP_1,5.34 //

īje kadācidyajñena hayamedhena dakṣakaḥ /
tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ // GarP_1,5.35 //

bhāryabhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
anāhūtā satī prāptā dakṣeṇaivāvamānitā // GarP_1,5.36 //

tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt /
śambhorbhāryābhavadraurī tasyāṃ jajñe vināyakaḥ // GarP_1,5.37 //

kumāraścaiva bhṛṅgīśaḥ kruddho rudraḥ pratāpavān /
vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk /
dhruvasyānvayasambhūto manuṣyastvaṃ bhaviṣyasi // GarP_1,5.38 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭirnāma pañcamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 6
hariruvāca /
uttānapādādabhavatsurucyāmuttamaḥ sutaḥ /
sunītyāṃ tu dhruvaḥ putraḥ sa lebhe sthānamuttamam // GarP_1,6.1 //

muniprasādādārādhya devadevaṃ janārdanam /
dhruvasya tanayaḥ śliṣṭirmahābalaparākramaḥ // GarP_1,6.2 //

tasya prācīnavarhistu putrastasyāpyudāradhīḥ /
divañjayastasya sutastasya putro ripuḥ smṛtaḥ // GarP_1,6.3 //

ripoḥ putrastathā śrīmāṃścākṣuṣaḥ kīrtito manuḥ /
rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ // GarP_1,6.4 //

aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ /
adharṃmakārī veṇa(na) śca munibhiśca kuśairhataḥ // GarP_1,6.5 //

ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan // GarP_1,6.6 //

niṣādastena vai jāto bindhyaśailanivāsakaḥ /
tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ // GarP_1,6.7 //

tasmāttasya suto jāto viṣṇormānasarūpadhṛk /
puthurityevanāmā sa veṇaputro divaṃ yayau // GarP_1,6.8 //

dudoha pṛthivīṃ rājā prajānāṃ jīvanāya hi /
antardhānaḥ pṛthoḥ putro tahavirdhānastadātmajaḥ // GarP_1,6.9 //

prācīnavaharstetputraḥ pṛthivyāmekarāḍ babhau /
upayeme samudrasya lavaṇasya sa vai sutām // GarP_1,6.10 //

tasmātsuṣāva sāmudrī daśa prācīnabarhiṣaḥ /
sarve prācetasā nāma dhanurvedasya pāragāḥ // GarP_1,6.11 //

apṛthagadharṃmacaraṇāste 'tapyanta mahattapaḥ /
daśavarṣasahasrāṇi samudrasalileśayāḥ // GarP_1,6.12 //

prajāpatitvaṃ saṃprāpya bhāryā teṣāṃ ca māriṣa /
abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ // GarP_1,6.13 //

asṛjanmanasā dakṣaḥ prajāḥ pūrvaṃ caturvodhāḥ /
nāvardhanta ca tāstasya apadhyātā hareṇa tu // GarP_1,6.14 //

maithunena tataḥ sṛṣṭiṃ kartumaicchatprajāpatiḥ /
asikrīmāvahadbhāryāṃ vīraṇasya prajāpateḥ // GarP_1,6.15 //

tasya putrasahasraṃ tu vairaṇyāṃ samapadyata /
nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ // GarP_1,6.16 //

dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān /
śavalāśvāste 'pi gatā bhrātṝṇāṃ padavīṃ hara ! // GarP_1,6.17 //

dakṣaḥ kruddhaḥ śaśāpātha nāradaṃ janma cāpsyasi /
nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ // GarP_1,6.18 //

yajñe dhvaste 'tha dakṣo 'pi śaśāprograṃ maheśvaram /
stutvātvāmupacāraiśca pūjayiṣyanti śaṅkara // GarP_1,6.19 //

janmāntare 'pi vaireṇa te vinaśyanti śaṅkara ! /
tasmādvairaṃ na kartavyaṃ kadācidapi kenacit /
asiknyāṃ (mahiṣyāṃ) janayāmāsa dakṣo duhitaro hyatha // GarP_1,6.20 //

ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
dve prādātsa kṛśāśvāya daśa dharṃmāya cāpyatha // GarP_1,6.21 //

caturdaśa kaśyapāya aṣṭāviṃśātimindave /
pradadau bahuputrāya suprabhāṃ bhāminīṃ tathā // GarP_1,6.22 //

manoramāṃ bhānumatīṃ viśālāṃ bahudāmatha /
dakṣaḥ prādānmahādeva ! catasro 'riṣṭanemaye (ne) // GarP_1,6.23 //

sa kṛśāśvāya ca prādātsuprajāṃ ca tathā jayām /
arundhatī vasuryār(jā) mī lambā bhānurmarudvatī // GarP_1,6.24 //

saṅkalpā ca muhūrtā ca sādhyā viśvā ca tā daśa /
dharṃmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham // GarP_1,6.25 //

aditirditirdanuḥ kālā hyanāyuḥ siṃhikā muniḥ /
kadrūḥ sādhyā harā krodhā vinatā surabhiḥ khagā // GarP_1,6.26 //

viśvedevāstu viśvāyāḥ sādhyā sādhyānvyajāyata /
marutvatyāṃ marutvanto vasostu vasavastathā // GarP_1,6.27 //

bhānostu bhānavo rudra ! muhūrtācca muhūrtajāḥ /
lambāyāścaiva ghoṣo 'tha nāgavīthistu yā (jā) mitaḥ // GarP_1,6.28 //

pṛthivīviṣayaṃ sarvamarutvatyāṃ vyajāyata /
saṅkalpāyāstu sarvātmā jajñe saṃkalpa eva hi // GarP_1,6.29 //

āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ /
pratyūṣaśca prabhāsaśca vasavo nāmabhiḥ smṛtāḥ // GarP_1,6.30 //

āpasya putro vetuṇḍiḥ (ṇḍaḥ) śramaḥ śrānto dhvanistathā /
dhruvasya putro bhagavānkālo lokaprakālanaḥ // GarP_1,6.31 //

somasya bhagavānvarcā varcasvī yena jāyate /
dharasya putro druhiṇo hutahavyavahastathā // GarP_1,6.32 //

manoharāyāṃ śiśiraḥ prāṇo 'tha ramaṇastathā /
anilasya śivā bhāryā tasyāḥ putraḥ pulomajaḥ // GarP_1,6.33 //

avijñātagatiścaiva dvau putrāvanilasya tu /
agniputraḥ kumārastu śarastambe vyajāyat // GarP_1,6.34 //

tasya śākho viśākhaśca naigameyaśca pṛṣṭajaḥ /
apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ // GarP_1,6.35 //

pratyuṣasya viduḥ putramṛṣiṃ nāmnā tu devalam /
viśvakarṃmā prabhāsasya vikhyāto devavardhakiḥ // GarP_1,6.36 //

ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān /
tvaṣṭuścāpyātmajaḥ putro viśvarūpo mahātapāḥ // GarP_1,6.37 //

haraśca bahurūpaśca tryambakaścāparājitaḥ /
vṛṣākapiśca śambhuśca kaparde raivatastathā // GarP_1,6.38 //

mṛgavyādhaśca śarvaśca kapālī ca mahāmune ! /
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ // GarP_1,6.39 //

adityāṃ kaśyapāccaiva sūryā dvādaśa jajñire /
viṣṇuḥ śakror'yyamā dhātā tvaṣṭā pūṣā tathaiva ca // GarP_1,6.40 //

vivasvānsavitā caiva mitro varuṇa eva ca /
aśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ // GarP_1,6.41 //

saptaviṃśatiḥ somasya patnyo nakṣatrasaṃjñitāḥ /
hiraṇyakaśipurdityāṃ hiraṇyākṣo 'bhavattadā // GarP_1,6.42 //

siṃhikā cābhavatkanyā vipracittiparigrahā /
hiraṇyakaśipoḥ putrāścatvāraḥ pṛthulaujasaḥ // GarP_1,6.43 //

anuhrādaśca hrādaśca prahrādaścaiva vīryavān /
saṃhrādaścāvamasteṣāṃ prahrādo viṣṇutatparaḥ // GarP_1,6.44 //

saṃhrādaputra āyuṣmāñchibirvāṣkala eva ca /
virocanaśca prāhrādirbalirjajñe virocanāt // GarP_1,6.45 //

baleḥ putraśataṃ tvāsīdvāṇajyeṣṭhaṃ vṛṣadhvaja ! /
hiraṇyākṣasutāścāsansarva eva mahābalāḥ // GarP_1,6.46 //

utkuraḥ śakuniścaiva bhūtasantāpanastathā /
mahānāgo mahābāhuḥ kālanābhastathāparaḥ // GarP_1,6.47 //

abhavandanuputrāśca dvimūrdhā śaṅkarastathā /
ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambarastathā // GarP_1,6.48 //

ekacakro mahābāhustārakaśca mahābalaḥ /
svarbhānurvṛṣaparvā ca pulomā ca mahāsuraḥ // GarP_1,6.49 //

ete danoḥ sutāḥ khyātā vipracittiśca vīryavān /
svarbhānoḥ suprabhā kanyā śarmiṣṭhā vārṣaparvaṇī // GarP_1,6.50 //

upadānavī hayaśirāḥ prakhyātā varakanyakāḥ /
vaiśvānarasute cobhe pulomā kālakā tathā // GarP_1,6.51 //

ubhe te tu mahābhāge mārīcestu parigrahaḥ /
tābhyāṃ putrasahasrāṇi ṣaṣṭirdānavasattamāḥ // GarP_1,6.52 //

paulomāḥ kālakañjāśca mārīcatanayāḥ smṛtāḥ /
siṃhikāyāṃ samutpannā vipracittisutāstathā // GarP_1,6.53 //

vyaṃśaḥ śalyaśca balavānnabhaścaiva mahābalaḥ /
vātāpirnamuciścaiva ilvalaḥ khasṛmāṃstathā // GarP_1,6.54 //

añja (nta) ko narakaścaiva kāla nābhastathaiva ca /
nivātakavacā daityāḥ prahrādasya kule 'bhavan // GarP_1,6.55 //

ṣaṭ sutāśca mahāsattvāstāmrāyāḥ parikīrtitāḥ /
śukī śyenī ca bhāsī ca sugrīvī śucigṛdhrike // GarP_1,6.56 //

śukī śukānajanayadulūkī pratyalūkakān /
śyenī śyenāṃstathā bhāsī bhāsān gṛdhrāṃśca gṛdhryapi // GarP_1,6.57 //

śukyaudakānpakṣigaṇānsugrīvī tu vyajāyata / (aśvānuṣṭān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ // GarP_1,6. 58 //)

vinatāyāstu putrau dvau vikhyātau garuḍāruṇau /
surasāyāḥ sahasraṃ tu sarpāṇāmamitaujasām // GarP_1,6.59 //

kādraveyāśca phaṇinaḥ sahasramamitaujasaḥ /
teṣā prādhānā bhūteśa ! śeṣavāsukitakṣakāḥ // GarP_1,6.60 //

śaṅkhaḥ śveto mahāpadmaḥ (śaṅkhaḥ) kambalāśvatarau tathā /
elāpatrastathā nāgaḥ karkoṭakadhanañjayau // GarP_1,6.61 //

gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
krodhā tu janayāmāsa piśācāṃśca mahābalān // GarP_1,6.62 //

gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
irā vṛkṣalatāballīstṛṇajātīśca sarvaśaḥ // GarP_1,6.63 //

khagā ca yakṣarakṣāṃsi munirapsarasastathā /
ariṣṭā tu mahāsattvān gandharvānsamajījanat // GarP_1,6.64 //

devā ekonapañcāśanmaruto hyabhavanniti /
ekajyo tiśca dvirjyoticaturjyotistathaiva ca // GarP_1,6.65 //

ekaśukro dviśukraśca triśukraśca mahābalaḥ /
īdṛk sadṛk tathānyādṛk tataḥ pratisadṛk tathā // GarP_1,6.66 //

mitaśca samitaścaiva sumitaśca mahābalaḥ /
ṛtajitsatyajiccaiva suṣeṇaḥ senajittathā // GarP_1,6.67 //

atimitro 'pyamitraśca dūramitro 'jitastathā /
ṛtaśca ṛtadharṃmā ca vihartā varuṇo (camaso) dhruvaḥ // GarP_1,6.68 //

vidhāraṇaśca durmedhā ayamekagaṇaḥ smṛtaḥ /
īdṛśaśca sadṛkṣaśca etādṛkṣo mitāśanaḥ // GarP_1,6.69 //

etenaḥ prasadṛkṣaśca surataśca mahātapāḥ /
hetumānprasavastadvatsurabhaśca mahāyaśāḥ // GarP_1,6.70 //

nādirugro dhvanirbhāso bimukto vikṣipaḥ sahaḥ /
dyutirvasuranādhṛṣyo lābha kāmo jayī virāṭ // GarP_1,6.71 //

udveṣaṇo gaṇo nāma vāyuskandhe tu saptame /
etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ // GarP_1,6.72 //

sūryādi parivāreṇa manvādyā ījire harim // GarP_1,6.73 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 7
rudra uvāca /
sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ /
bhuktimuktipradaṃ sāraṃ vyāsa ! saṃkṣepataḥ param // GarP_1,7.1 //

hariruvāca /
sūryādipūjāṃ vakṣyāmi dharṃmakāmādikārikām // GarP_1,7.2 //

oṃ sūryāsanāya namaḥ / oṃ namaḥ sūryamūrtaye / oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ / oṃ somāya namaḥ / oṃ maṅgalāya namaḥ / oṃ budhāya namaḥ oṃ bṛhaspataye namaḥ / oṃ śukrāya namaḥ /

oṃ śanaiścarāya namaḥ /
oṃ rāhave namaḥ /
oṃ ketave namaḥ /
oṃ tejaścaṇḍāya namaḥ // GarP_1,7.3 //

āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
snānaṃ vastropavītañca gandhapuṣpaṃ ca dhūpakam // GarP_1,7.4 //

dīpakaṃ ca naskāraṃ pradakṣiṇavisarjane /
sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja ! // GarP_1,7.5 //

oṃ hrāṃśivāya namaḥ / oṃ hrāṃ śivamūrtaye śivāya namaḥ / oṃ hrāṃ hṛdayāya namaḥ / oṃ hrīṃ śirase svāhā / oṃ hrūṃ śikhāyai vaṣaṭ / oṃ hrai kavacāya huṃ / oṃ hrauṃ netratrayāya vauṣaṭ / oṃ hraḥ astrāya namaḥ / oṃ hrāṃ sadyojātaya namaḥ / oṃ hrīṃ vāmadevāya namaḥ / oṃ hrūṃ aghorāya namaḥ / oṃ hraiṃ tatpuruṣāya namaḥ / oṃ hrauṃ īśānāya namaḥ / oṃ hrīṃ gauryai namaḥ / oṃ hrauṃ gurubhyo namaḥ / oṃ hrauṃ indrāya namaḥ / oṃ hrauṃ caṇḍāya namaḥ / oṃ hrāṃ aghorāya namaḥ / oṃ vāsudevāsanāya namaḥ / oṃ vāsudavamūrtaye namaḥ / oṃ aṃ oṃ namo bhagavate vāsudevāya namaḥ / oṃ āṃ oṃ namo bhagavate saṅkarṣaṇāya namaḥ / oṃ aṃ oṃ namo bhagavate pradyumnāya namaḥ / oṃ aḥ oṃ namo bhagavate aniruddhāya namaḥ / oṃ nārāyaṇāya namaḥ / oṃ tatsabdrahyaṇe namaḥ / oṃ hrāṃ viṣṇave namaḥ / oṃ kṣauṃ namo bhagavate narasiṃhāya namaḥ / oṃ bhūḥ oṃ namo bhagavate varāhāya namaḥ / oṃ kaṃ ṭaṃ paṃ śaṃ vainateyāya namaḥ / oṃ jaṃ khaṃ raṃ sudarśa nāya namaḥ / oṃ khaṃ ṭhaṃ phaṃ ṣaṃ gadaiyau namaḥ / oṃ vaṃ laṃ maṃ kṣaṃ pāñcajanyāya namaḥ / oṃ ghaṃ ḍhaṃ bhaṃ haṃ śriyai namaḥ / oṃ gaṃ ḍaṃ vaṃ saṃ puṣṭyai namaḥ / oṃ dhaṃ ṣaṃ vaṃ saṃ vanamālāyai namaḥ / oṃ saṃ daṃ laṃ śrīvatsāya namaḥ /

oṃ ṭhaṃ caṃ bhaṃ yaṃ kaustubhāya namaḥ /
oṃ gurubhyo namaḥ /
oṃ indrādidikpālebhyo namaḥ /
oṃ viṣvaksenāya namaḥ // GarP_1,7.6 //

āsanādīnhareratairmantrairmantrairdadyādvṛṣadhvaja ! /
viṣṇuśaktyāḥ sarasvatyāḥ pūjāṃ śṛṇu śubhapradām // GarP_1,7.7 //

oṃ hrīṃ sarasvatyai namaḥ / oṃ hrāṃ hṛdayāya namaḥ / oṃ hrīṃ śirase namaḥ /

oṃ hrūṃ śikhāyai namaḥ /
oṃ hraiṃ kavacāya namaḥ /
oṃ hrauṃ netratrayāya namaḥ /
oṃ hraḥ astrāya namaḥ // GarP_1,7.8 //

śraddhā ṛddhiḥ kalā medhā tuṣṭiḥ puṣṭiḥ prabhā matiḥ /
oṃ hrīṅkārādyā namo 'ntāśca sarasvatyāśca śaktayaḥ // GarP_1,7.9 //

kṣetrapālāya namaḥ /
oṃ gurubhyo namaḥ /
oṃ paramagurubhyo namaḥ // GarP_1,7.10 //

padmasthāyāḥ sarasvatyā āsanādyaṃ prakalpayet /
sūryādīnāṃ svakairprantraiḥ pavitrārohaṇaṃ tathā // GarP_1,7.11 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 8
hariruvāca /
bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet /
pañcaraṅgikacūrṇena vajranābhaṃ tu maṇḍalam // GarP_1,8.1 //

ṣoḍaśaiḥ koṣṭhakaistatra saṃmitaṃ rudra? kārayet /
caturthapañcakoṇeṣu sūtrapātaṃ tu kārayet // GarP_1,8.2 //

koṇasūtrādubhayataḥ koṇā ye tatra saṃsthitāḥ /
teṣu caiva prakurvīta sūtrapātaṃ vicakṣaṇaḥ // GarP_1,8.3 //

tadanantarakoṇeṣu evameva hi kārayet /
prathamā nābhiruddiṣṭā madhye rekhāprasaṃgame // GarP_1,8.4 //

antareṣu ca sarveṣu aṣṭau caiva tunābhayaḥ /
pūrvamadhyamanābhi bhyāmathaṃ sūtraṃ tu bhrāmayet // GarP_1,8.5 //

antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara ! /
anena nābhisūtrasya karṇikāṃ bhrāmayecchiva ! // GarP_1,8.6 //

karṇikāyā dvibhāgena kesarāṇi vicakṣaṇaḥ /
tadagreṇa sadā vidvāndalānyeva samālikhet // GarP_1,8.7 //

sarveṣu nābhikṣetraṣu mānenānena suvrata ! /
padmāni tāni kurvīta deśikaḥ para mārthavit // GarP_1,8.8 //

ādisūtravibhāgena dvārāṇi parikalpayet /
dvāraśobhāṃ tathā tatra tadardhena tu kalpayet // GarP_1,8.9 //

karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
antaraṃ nīlavarṇena dalāni asitena ca // GarP_1,8.10 //

kṛṣṇavarṇena rajasā caturaśraṃ prapūrayet /
dvārāṇi śuklavarṇena rekhāḥ pañca ca maṇḍale // GarP_1,8.11 //

sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
kṛtvaiva maṇḍalañcādau nyāsaṃ kṛtvārcayeddharim // GarP_1,8.12 //

hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā /
pradyumnaṃ śirasi nyasya śikhāyāmaniruddhakam // GarP_1,8.13 //

brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā /
ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim // GarP_1,8.14 //

nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
aniruddhaṃ paścime ca brihmāṇaṃ cottare nyaset // GarP_1,8.15 //

śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
tato 'bhyarcya ca gandhādyaiḥ prāpnuyātparamaṃ padam // GarP_1,8.16 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 9
hariruvāca /
samaye (yā) dīkṣitaḥ śiṣyo baddhanetrastu vāsasā /
aṣṭāhutiśataṃ tasya mūlamantreṇa homayet // GarP_1,9.1 //

dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam /
nirvāṇadeśike rudra ! caturguṇamudāhṛtam // GarP_1,9.2 //

guruviṣṇudvijastrīṇāṃ hantā badhyastva(śca)dīkṣitaiḥ /
atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm // GarP_1,9.3 //

upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet /
vāyavyā kalayā rudra śoṣyamāṇānvicintayet // GarP_1,9.4 //

āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ /
tejastejāsi taṃ jīvamekīkṛtya samākṣipet // GarP_1,9.5 //

prāṇavaṃ cintayevdyomni śarīre 'nyattu kāraṇam /
ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt // GarP_1,9.6 //

utpādya yojayetpaścādekaikaṃ vṛṣabhadhvaja /
maṇḍalādiṣvaśaktastu kalpayitvār'cayeddharim // GarP_1,9.7 //

caturdvāraṃ bhavettacca brahmatīrthādanukramāt /
hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ // GarP_1,9.8 //

karṇikā talahastantu nakhānyasya tu kesarāḥ /
tatrārcayeddhariṃ dhyātvā sūryandvagnayantareva ca // GarP_1,9.9 //

taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ /
haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam /
naśyanti sparśanāttasya pātakānyakhilāni ca // GarP_1,9.10 //

guruḥ śiṣyaṃ samabhyarcya netre baddhe tu vāsasā /
devasya pramukhaṃ kṛtvā puṣpamevārpayettataḥ /
puṣpaṃ nipatitaṃ yatra mūrdhno devasya śārṅgiṇaḥ // GarP_1,9.11 //

tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam /
śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ // GarP_1,9.12 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 10 hariruvāca /

r śyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye /
śrīṃ hrīṃ mahālakṣmyai namaḥ /
śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām /
kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet // GarP_1,10.1 //

maṇḍale padmagarbhe ca caturdvāri rajo 'nvite /
catuḥ ṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam // GarP_1,10.2 //

khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum // GarP_1,10.3 //

kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ // GarP_1,10.4 //

anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ /
oṃ saiṃ sarasvatyai namaḥ /
oṃ hrīṃ saiṃ sarasvatyai namaḥ // GarP_1,10.5 //

oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ // GarP_1,10.6 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 11
hariruvācaṃ /
navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
jīvamutkṣipya mūrdhanyaṃ nābhyāṃ vyomniniveśayet // GarP_1,11.1 //

tatoramiti bījena dahedbhūtātmakaṃ vapuḥ /
yamityanena bījena tacca sarva vināśayet // GarP_1,11.2 //

lamityanena bījena plāvayetsacarācaram /
vamityanena bījena cintayedamṛtaṃ tataḥ // GarP_1,11.3 //

tato budvudamadhye tu pītavāsāścaturbhujaḥ /
ahaṃ matastathātmānaṃ dhyānena paricintayet // GarP_1,11.4 //

mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ /
dvādaśākṣarabījena uktabījairanantaram // GarP_1,11.5 //

ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet /
dakṣiṇāṅguṣṭhamārabhya madhyāṅguṣṭhandale nyaset // GarP_1,11.6 //

madhye bījadvayaṃ nyasya nyasedaṅge tataḥ punaḥ /
hṛcchirasi śikhāvarṃmavakkrākṣyudahapṛṣṭhataḥ // GarP_1,11.7 //

bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
padmākārau karau kṛtvā madhye 'ṅguṣṭhaṃ niveśayet // GarP_1,11.8 //

cintayettatra sarveśaṃ paraṃ tattvamanāmayam /
kramāccaitāni bījāni tarjanyādiṣu vinya set // GarP_1,11.9 //

tato mūrdhākṣivakkreṣu kaṇṭhe ca hṛdaye tathā /
nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt // GarP_1,11.10 //

pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset /
aṅguṣṭhādikaniṣṭhāntaṃ vinyasedvījapañcakam // GarP_1,11.11 //

karamadhye netrabījamaṅganyāsa'pyayaṃ kramaḥ /
hṛdaye hṛdayaṃ nyasya śiraḥ śirasi vinyaset // GarP_1,11.12 //

śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
netraṃ netre vidhātavyamastrañca karayordvayoḥ // GarP_1,11.13 //

tenaiva ca diśo baddhā pūjā vidhimathācaret /
hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ // GarP_1,11.14 //

dharma jñanaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
āgneyādau ca pūrvādāvadharmādīṃśca vinyaset // GarP_1,11.15 //

ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
anantaṃ vinsetpaścātpūrvakāyonnataṃ sthitam // GarP_1,11.16 //

tato vidyātsarojātaṃ dalāṣṭasamadigdalam /
sitābjaṃ śatapatrāḍhyaṃ viprakīrṇordhakarṇikam // GarP_1,11.17 //

dhyātvā vedādinā paścātsūryasomānalātmanām /
maṇḍalāni kramādevamuparyupari cintayet // GarP_1,11.18 //

tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
vimalādyā nyasedaṣṭau navamīṃ karṇikāgatām // GarP_1,11.19 //

evaṃ dhyātvā samabhyarcya yogapīṭhamanantaram /
manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ // GarP_1,11.20 //

hṛdayādīni pūrvādicaturdigdalayogataḥ /
madhye netraṃ tu koṇeṣu astramantraṃ nyasettataḥ // GarP_1,11.21 //

saṅkarṣaṇādibījāni pūrvādikramayogataḥ /
dvāri pūrve pare caiva vainateyaṃ tu vinyaset // GarP_1,11.22 //

sudarśanaṃ sahasrāraṃ dakṣiṇe dvāri vinyaset /
śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā // GarP_1,11.23 //

dvāryattare gadāṃ nyasya śaṅkhaṃ koṇeṣu vinyaset /
devadakṣiṇataḥ śārṅgaṃ vāme caiva sudhīrnyaset // GarP_1,11.24 //

tadvatkhaṅgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
tato 'ntarlokapālāṃśca svadigbhedena vinyaset // GarP_1,11.25 //

vajrādīnyāyudhānyeva tathaiva viniveśayet /
ūrghvaṃ brihma tathānantamadhaśca paricintayet // GarP_1,11.26 //

sarvaṃ dhyātveti saṃpūjya mudrāḥ sandarśayettataḥ /
añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī // GarP_1,11.27 //

vandanī hṛdayāsaktātsārdhaṃ dakṣiṇatonnatā /
ūrdhāṅguṇṭho vāmamuṣṭirdakṣiṇāṅguṣṭhabandhanaḥ // GarP_1,11.28 //

savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ /
tisraḥ sādhāraṇā hyetā mūrtibhedena kalpitāḥ // GarP_1,11.29 //

kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam /
aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet // GarP_1,11.30 //

aṅguṣṭhena kaniṣṭhāntaṃ nāmayitvāṅgulitrayam /
mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam // GarP_1,11.31 //

savyahastaṃ tathottānaṃ kṛtvordhaṃ bhrāmayecchanaiḥ /
navamīyaṃ smṛtā mudrā varāhābhimatā sadā // GarP_1,11.32 //

muṣṭidvayamathottānamṛjvaikaikena mocayet /
utkuñcayetsarvamuktā aṅgamudreyamucyate // GarP_1,11.33 //

muṣṭidvayamatho baddhā evamevānupūrvaśaḥ /
daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ // GarP_1,11.34 //

suramādyaṃ dvitīyaṃ ca upāntyañcāntyameva ca /
vāsudevo balaḥ kāmo hyaniruddho yathākramam // GarP_1,11.35 //

praṇavastatsadityetad huṃ kṣaiṃ bhūriti mantrakāḥ /
nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ // GarP_1,11.36 //

sitāruṇaharidrābhā nīlaśyāmallohitāḥ /
meghāgnimadupiṅgābhā varṇato navanāmakāḥ // GarP_1,11.37 //

kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṅkhakam // GarP_1,11.38 //

ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā /
ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet // GarP_1,11.39 //

chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca /
ityaṅgāniyathāyogaṃ devadevasya vai daśā // GarP_1,11.40 //

garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
puṣṭiḥ śirīṣapuṣpābhā lakṣmīḥ kāñcanasannibhā // GarP_1,11.41 //

pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ /
cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ // GarP_1,11.42 //

pañcavarṇanibhā mālā hyananto meghasannibhaḥ /
vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ // GarP_1,11.43 //

arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā // GarP_1,11.44 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 12
hariruvāca /
pūjānukramasiddhyarthaṃ pūjānukrama ucyate /
oṃ nama ityādau saṃsmṛtiḥ paramātmanaḥ // GarP_1,12.1 //

yaṃ raṃ vaṃ lamiti kāyaśuddhiḥ /
oṃ nama iti caturbhujātmanirmāṇam // GarP_1,12.2 //

tatastrividhaḥ karakāyanyāsaḥ / tato tdṛdisthayogapīṭhapūjā / oṃ anantāya namaḥ / oṃ dharmāya namaḥ / oṃ jñānāya namaḥ / oṃ vairāgyāya namaḥ / oṃ aiśvaryāya namaḥ / oṃ adharṃmāya namaḥ / oṃ ajñānāya namaḥ / oṃ avairāgyāya namaḥ / oṃ anaiśvaryāya namaḥ / oṃ padmāya namaḥ / oṃ ādityamaṇḍalāya namaḥ / oṃ candramaṇḍalāya namaḥ / oṃ vahnimaṇḍalāya namaḥ / oṃ vimalāyai namaḥ / oṃ utkarṣiṇyai namaḥ / oṃ jñānāyai namaḥ / oṃ kriyāyai namaḥ / oṃ yogāyai namaḥ / oṃ prahvyai namaḥ / oṃ satyāyai namaḥ / oṃ īśānāyai namaḥ / oṃ sarvatomukhyai namaḥ / oṃ saṃgopāṅgāya harerāsanāya namaḥ / tataḥ karṇikāyām-aṃ vāsudevāya namaḥ / āṃ hṛdayāya namaḥ / īṃ śirase namaḥ / ūṃ śikhāyai namaḥ / aiṃ kavacāya namaḥ / auṃ netratrayāya namaḥ / aḥ phaṭ astrāya namaḥ / āṃ saṅkarṣaṇāya namaḥ / aṃ pradyumnāya namaḥ / aḥ aniruddhāya namaḥ / oṃ aḥ nārāyaṇāya namaḥ / oṃ tatsabdahmaṇe namaḥ / oṃ huṃ viṣṇave namaḥ / kṣaiṃ narasiṃhāya bhūrvarāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejodhipatayeyamāyadharmādhipatayekṣaṃnairṛtāyarakṣodhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaṅgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ / oṃ oṃ namaḥ / oṃ naṃ namaḥ / oṃ moṃ namaḥ / oṃ oṃ bhaṃ namaḥ / oṃ gaṃ namaḥ / oṃ vaṃ namaḥ / oṃ teṃ namaḥ / oṃ vāṃ namaḥ / oṃ suṃ namaḥ / oṃ deṃ namaḥ / oṃ vāṃ namaḥ / oṃ yaṃ namaḥ / oṃ oṃ namaḥ / oṃ naṃ namaḥ / oṃ moṃ namaḥ / oṃ nāṃ namaḥ / oṃ rāṃ namaḥ /

oṃ ṇāṃ namaḥ /
oṃ yaṃ namaḥ /
oṃ naṃnoṃ bhagavateṃ vāṃsuṃdevāyaṃ oṃ namo nārāyaṇāya namaḥ /
oṃ puruṣottamāya namaḥ // GarP_1,12.3 //

namaste puṇḍarīkākṣa namaste viśvabhāvana /
subrahmaṇya namaste 'stu mahāpuruṣa pūrvaja // GarP_1,12.4 //

homakarṇaṇi caiteṣāṃ svāhāntamupakalpayet /
evaṃ japtvā vidhānena śatamaṣṭottaraṃ tathā // GarP_1,12.5 //

arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
tato 'gnāvapi sampūjyaṃ taṃ yajeta yathāvidhi // GarP_1,12.6 //

devadevaṃ svabījena aṅgādibhirathācyutam /
pūrvamullikhya cābhyukṣya praṇavena tu mantravit // GarP_1,12.7 //

bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset // GarP_1,12.8 //

vāsudevākhyatattvena hutvā cāṣṭottaraṃ śatam /
saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca // GarP_1,12.9 //

trayantrayaṃ tathāṅgānāmekaikāndikpatīṃstathā /
pūrṇāhutiṃ tathaivānte dadyātsamyagupasthitaḥ // GarP_1,12.10 //

vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
upaviśya punarmudrāṃ darśayitvā nametpunaḥ // GarP_1,12.11 //

nityamevaṃvidhaṃ homaṃ naimitte dviguṇaṃ bhavet /
gacchagaccha paraṃ sthānaṃ yatra devo nirañjanaḥ // GarP_1,12.12 //

gacchantu devatāḥ sarvāḥ svasthānasthitihetave /
sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ // GarP_1,12.13 //

caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca /
saṃkarṣaṇaḥ pūruṣo 'tha navavyūho daśātmakaḥ // GarP_1,12.14 //

aniruddho dvādaśātmā atha ūrdhamanantakaḥ /
ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ // GarP_1,12.15 //

cakrāṅkitaiḥ pūjitaḥ syāndrṛhe rakṣetsadānaraiḥ /
oṃ cakrāya svāhā,oṃ vicakrāya svāhā,oṃ sucakrāya svāhā,oṃ mahācakrāya svāhā,oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ // GarP_1,12.16 //

dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā // GarP_1,12.17 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 13
hariruvāca /
pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
namonamaste movidaṃ cakraṃ gṛhya sudarśanam // GarP_1,13.1 //

prācyāṃ rakṣasva māṃ viṣṇo ! tvāmahaṃ śaraṇaṃ gataḥ /
gadāṃ kaumodakīṃ gṛhṇa padmanābha namo 'sta te // GarP_1,13.2 //

yāmyāṃ rakṣasva māṃ viṣṇo ! tvāmahaṃ śaraṇaṃ gataḥ /
halamādāya saunande namaste puruṣottama // GarP_1,13.3 //

pratīcyāṃ rakṣa māṃ viṣṇo ! tvāmaha śaraṇaṃ gataḥ /
musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām // GarP_1,13.4 //

uttarasyāṃ jagannātha ! bhavantaṃ śaraṇaṃ gataḥ /
khaḍgamādāya carṃmātha astraśāstrādikaṃ hare ! // GarP_1,13.5 //

namaste rakṣa rakṣoghna ! aiśānyāṃ śaraṇaṃ gataḥ /
pāñcajanyaṃ mahāśaṅkhamanughoṣyaṃ ca paṅkajam // GarP_1,13.6 //

pragṛhya rakṣa māṃ viṣṇo āgnyeyyāṃ rakṣa sūkara /
candrasūryaṃ samāgṛhya khaḍgaṃ cāndramasaṃ tathā // GarP_1,13.7 //

nairṛtyāṃ māṃ ca rakṣasva divyamūrte nṛkesarin /
vaijayantīṃ smapragṛhya śrīvatsaṃ kaṇṭhabhūṣaṇam // GarP_1,13.8 //

vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
vainateyaṃ samāruhya tvantarikṣe janārdana ! // GarP_1,13.9 //

māṃ rakṣasvājita sadā namaste 'stvaparājita /
viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale // GarP_1,13.10 //

akūpāra namastubhyaṃ mahāmīna namo 'stu pte /
karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram // GarP_1,13.11 //

kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama /
etaduktaṃ śaṅkarāya vaiṣṇavaṃ pañjaraṃ mahat // GarP_1,13.12 //

purā rakṣārthamīśānyāḥ kātyāyanyā vṛṣadhvaja /
nāśāyāmāsa sā yena cāmarānmahiṣāsuram // GarP_1,13.13 //

dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān /
etajjapannaro bhaktyā śatrūnvijayate sadā // GarP_1,13.14 //

iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 14
hariruvāca /
atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param /
dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ // GarP_1,14.1 //

tacchṛṇuṣva maheśāna sarvapāpavināśanam /
viṣṇuḥ sarveśvaro 'nantaḥ ṣaḍbhirbhūparivarjitaḥ // GarP_1,14.2 //

vāsudevo jagannātho brahmātmāsmyahameva hi /
dehidehasthito nityaḥ sarvadehavivarjitaḥ // GarP_1,14.3 //

dehadharṃmavihīnaśca kṣarākṣaravivarjitaḥ /
ṣaḍvidheṣu sthito draṣṭā śrotā ghrātā hyatīndriyaḥ // GarP_1,14.4 //

taddharṃmarahitaḥ sraṣṭā nāmagotravivarjitaḥ /
mantā manaḥ sthito devo manasā parivarjitaḥ // GarP_1,14.5 //

manodharṃmavihīnaśca vijñānaṃ jñānameva ca /
boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ // GarP_1,14.6 //

buddhidharṃmavihīnaśca sarvaḥ sarvagato manaḥ /
sarvaprāṇivinirmuktaḥ prāṇadharṃmavivarjitaḥ // GarP_1,14.7 //

prāṇaprāṇo mahāśānto bhayena parivarjitaḥ /
ahaṅkārādihīnaśca taddharṃmaparivarjitaḥ // GarP_1,14.8 //

tatsākṣī tanniyantā ca paramānandarūpakaḥ /
jāgratsvapnasuṣuptisthastatsākṣī tadvivarjitaḥ // GarP_1,14.9 //

turīyaḥ paramo dhātā dṛgrūpo guṇavarjitaḥ /
mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ // GarP_1,14.10 //

evaṃ ye mānavā vijñā dhyāyantīśaṃ paraṃ padam /
prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā // GarP_1,14.11 //

iti dhyānaṃ samākhyātaṃ tava śaṅkara suvrata /
paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati // GarP_1,14.12 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 15
rudra uvāca /
saṃsārasāgarāddhorāmucyate kiṃ japanprabho /
narastanme paraṃ japyaṃ pathaya tvaṃ janārdana // GarP_1,15.1 //

hariruvāca /
pareśvaraṃ paraṃ brahma paramātmānamavyayam /
viṣṇuṃ nāmasahasreṇa stuvanmukto bhavennaraḥ // GarP_1,15.2 //

yatpa vitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja ! /
śṛṇuṣvāvahito bhūtvā sarvapāpavināśanam // GarP_1,15.3 //

oṃ vāsudevo mahāviṣṇurvāmano vāsavo vasuḥ /
bālacandra nibho bālo balabhadro balādhipaḥ // GarP_1,15.4 //

balibandhanakṛdvedhā (11)vareṇyo vedavitkiviḥ /
vedakartā vedarūpo vedyo vedapariplutaḥ // GarP_1,15.5 //

vedāṅgavettā vedeśo(20) balādhāro balārdanaḥ /
avikāro vareśaśca varuṇo varuṇādhipaḥ // GarP_1,15.6 //

vīrahā ca bṛhadvīro vanditaḥ parameśvaraḥ (30) /
ātmā ca paramātmā ca pratyagātmā viyatparaḥ // GarP_1,15.7 //

padmanābhaḥ padmanidhiḥ padmahasto gadādharaḥ /
paramaḥ (40)parabhūtaśca puruṣottama īśvaraḥ // GarP_1,15.8 //

padmajaṅghaḥ puṇḍarīkaḥ padmamālādharaḥ priyaḥ /
padmākṣaḥ padmagarbhaśca parjanyaḥ (50)padmasaṃsthitaḥ // GarP_1,15.9 //

apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
paṇḍitaḥ paṇḍiteḍyaśca pavitraḥ pāpamardakaḥ // GarP_1,15.10 //

śuddhaḥ (60)prakāśarūpaśca pavitraḥ parirakṣakaḥ /
pipāsāvarjitaḥ pādyaḥ puruṣaḥ prakṛtistathāḥ // GarP_1,15.11 //

pradhānaṃ pṛthivīpadmaṃ padmanābhaḥ (70)priyapradaḥ /
sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ // GarP_1,15.12 //

sarvasya jagato dhāma sarvadarśo ca sarvabhṛt (80) /
sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ // GarP_1,15.13 //

sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ (90) // GarP_1,15.14 //

sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk // GarP_1,15.15 //

sarvādhyakṣaḥ surādhyakṣa surāsuranamaskṛtaḥ /
duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ (101) // GarP_1,15.16 //

satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho (siddhisiddha) hṛdīśvaraḥ // GarP_1,15.17 //

śaraṇaṃ jagataścaiva (110)śreyaḥ kṣemastathaiva ca /
śubhakṛcchobhanaḥ saumyaḥ satyaḥ satyaparākramaḥ // GarP_1,15.18 //

satyasthaḥ satyasaṅkalpaḥ satyavitsatya (tpa) dastathā (121) /
dharmo dharṃmo ca karmo ca sarvakarṃmavivarjitaḥ // GarP_1,15.19 //

karṃmakartā ca karmaiva kriyā kāryaṃ tathaiva ca /
śrīpatirnṛpatiḥ (131)śrīmānsarvasya patirūrjitaḥ // GarP_1,15.20 //

sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
patirhiraṇyagarbhasya tripurāntapatistathā // GarP_1,15.21 //

paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca (140) /
patirākhaṇḍalasyaiva varūṇasya patistathā // GarP_1,15.22 //

vanaspatīnāṃ ca patiranilasya patistathā /
analasya patiścaiva yamasya patireva ca // GarP_1,15.23 //

kuberasya patiścaiva nakṣatrāṇāṃ patistathā /
oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā (150) // GarP_1,15.24 //

nāgānāṃ patirarkasya dakṣasya patireva ca /
suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā // GarP_1,15.25 //

gandharvāṇāṃ patiścaiva asūnāṃ patiruttamaḥ /
parvatānāṃ patiścaiva nimnagānāṃ patistathā // GarP_1,15.26 //

surāṇāṃ ca patiḥ śreṣṭhaḥ (160) kapilasya patistathā /
latānāṃ ca patiścaiva vīrudhāṃ ca patistathā // GarP_1,15.27 //

munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
patiścandramasaḥ śreṣṭhaḥ sukrasya patireva ca // GarP_1,15.28 //

grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā /
kinnarāṇāṃ patiścaiva (170)dvijānāṃ patiruttamaḥ // GarP_1,15.29 //

saritāṃ ca patiścaiva samudrāṇāṃ patistathā /
sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā // GarP_1,15.30 //

vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā /
pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca // GarP_1,15.31 //

mahātmā (180)maṅgalo meyo mandaro mandareśvaraḥ /
merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ // GarP_1,15.32 //

mālādharo (190)mahādevo mahādevena pūjitaḥ /
mahāśānto mahābhāgo madhusūdana eva ca // GarP_1,15.33 //

mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ(200) /
māyātmā māyayā baddho māyayā tu vivarjitaḥ // GarP_1,15.34 //

munistuto munirmaitro (210)mahānā (rā) so mahāhanuḥ /
mahābāhurmahādānto maraṇena vivarjitaḥ // GarP_1,15.35 //

mahāvatkkro mahātmā ca mahākāyo mahodaraḥ /
mahāpādo mahāgrīvo mahāmānī mahāmanāḥ // GarP_1,15.36 //

mahāgatirmaṃhākīrtirmahārūpo (222)mahāsuraḥ /
madhuśca mādhavaścaiva mahādevo maheśvaraḥ // GarP_1,15.37 //

makhejyo makharūpī ca mānanīyo (230)makheśvaraḥ /
mahāvāto mahābhāgo maheśo 'tītamānuṣaḥ // GarP_1,15.38 //

mānavaśca manuścaiva mānavānāṃ priyaṅkaraḥ /
mṛgaśca mṛgapūjyaśca (240)mṛgāṇāṃ ca patistathā // GarP_1,15.39 //

budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā // GarP_1,15.40 //

lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā(250) /
nānālaṅkārasaṃyukto nānācandanacarcitaḥ // GarP_1,15.41 //

nānārasojjavaladvakkro nānāpuṣpopaśobhitaḥ /
rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ // GarP_1,15.42 //

ratnado ratnahartā ca(260)rūpī rūpavivarjitaḥ /
mahārūpograrūpaśca saumyarūpastathaiva ca // GarP_1,15.43 //

nīlameghanibhaḥ śuddhaḥ sālameghanibhastathā /
dhūmavarṇaḥ pativarṇo nānārūpo(270)hyavarṇakaḥ // GarP_1,15.44 //

virūpo rūpadaścaiva śuklavarṇastathaiva ca /
sarvavarṇo mahāyogī yajño (yājyo) yajñakṛdeva ca // GarP_1,15.45 //

suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca (280)suvarṇāvayavaścaiva suvarṇaḥ svarṇamekhalaḥ // GarP_1,15.46 //

suvarṇasya pradātā ca suvarṇeśastathaiva ca /
suvarṇasya priyaścaiva (290)suvarṇāḍhyastathaiva ca // GarP_1,15.47 //

suparṇo ca mahāparṇo suparṇasya ca kāraṇ(290) /
vainateyastathāditya ādirādikaraḥ śivaḥ // GarP_1,15.48 //

kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā // GarP_1,15.49 //

kāraṇaṃ caitasaścaiva(300)ahaṅkārasya kāraṇam /
bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ // GarP_1,15.50 //

ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā // GarP_1,15.51 //

dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
śrotrasya kāraṇaṃ(310) tadvatkāraṇaṃ ca tvacastathā // GarP_1,15.52 //

jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā // GarP_1,15.53 //

vācaścakāraṇaṃ tadvatpāyoścaiva tukāraṇam /
indrasya kāraṇaṃ caiva kuberasya ca kāraṇam // GarP_1,15.54 //

yamasya kāraṇaṃ caiva (320)īśānasya ca kāraṇam /
yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param // GarP_1,15.55 //

nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharṃmasyaiva tu kāraṇam /
jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param // GarP_1,15.56 //

manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
munīnāṃ kāraṇaṃ śreṣṭha(330)yogināṃ kāraṇaṃ param // GarP_1,15.57 //

siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
kāraṇaṃ kinnarāṇāṃ ca(340) gandharvāṇāṃ ca kāraṇam // GarP_1,15.58 //

nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā // GarP_1,15.59 //

kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
pātāla kāraṇaṃ caiva devānāṃ kāraṇaṃ tathā // GarP_1,15.60 //

sarpāṇāṃ kāraṇaṃ caiva(350)śreyasāṃ kāraṇaṃ tathā /
pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā // GarP_1,15.61 //

dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
manasaśca tathaivātmā cātmāhaṅkāracetasaḥ // GarP_1,15.62 //

jāgrataḥ svapataścātmā (360)mahadātmā parastathā /
pradhānasya parātmā ca ākāśātmā hyapāṃ tathā // GarP_1,15.63 //

pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
gandhasya paramātmā ca rūpasyātmā parastathā // GarP_1,15.64 //

śabdātmā caiva (370)vāgātmā sparśātmā puruṣastathā /
śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā // GarP_1,15.65 //

ghrāṇātmā caiva hastātmā pādātmā paramastathā(380) /
upasthasya tathaivātmā pāyvātmā paramastathā // GarP_1,15.66 //

indrātmā caiva brahmātmā rudrā(śāntā)tmā ca manostathā /
dakṣaprajāpaterātmā satyā (sraṣṭā)tmā paramastathā // GarP_1,15.67 //

īśātmā(390)paramātmā ca raudrātmā mokṣavidyatiḥ /
yatnavāṃśca tathā yatnaścarṃmo khaḍgī murāntakaḥ // GarP_1,15.68 //

hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
yatirūpī ca (400)yogī ca yogidhyeyo hariḥ śitiḥ // GarP_1,15.69 //

saṃvinmedhā ca kālaśca ūṣmā varṣā ma(na) tistathā(410) /
saṃvatsaro mokṣakaro mohapradhvaṃsakastathā // GarP_1,15.70 //

mohakartā ca duṣṭānāṃ māṇḍavyo vaḍavāmukhaḥ /
saṃvartaḥ kālakartā ca gautamo bhṛguraṅgirāḥ (420) // GarP_1,15.71 //

atnirvasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
yājñavalkyo devalaśca vyāsaścaiva parāśaraḥ // GarP_1,15.72 //

śarṃmadaścaiva(430) gāṅgeyo hṛṣīkeśo bṛhacchravāḥ /
keśavaḥ kleśahantā ca sukarṇaḥ karṇavarjitaḥ // GarP_1,15.73 //

nārāyaṇo mahābhāgaḥ prāṇasya patireva ca (440) /
apānasya patiścaiva vyānasya patireva ca // GarP_1,15.74 //

udānasya patiḥ śreṣṭhaḥ samānasya patistathā /
śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca // GarP_1,15.75 //

rūpāṇāṃ ca patiścādyaḥ khaṅgapāṇir halāyudhaḥ(450) /
cakrapāṇiḥ kuṇḍalī ca śrīvatsāṃkastathaiva ca // GarP_1,15.76 //

prakṛtiḥ kaustubhagrīvaḥ pītāmbaradharastathā /
sumukho durmukhaścaiva munakhena tu vivarjitaḥ // GarP_1,15.77 //

ananto 'nantarūpaśca(461)sunakhaḥ suramandaraḥ /
sukapolo vibhurjiṣṇurbhrājiṣṇuścaiṣudhīstathā // GarP_1,15.78 //

hiraṇyakaśiporhantā hiraṇyākṣavimardakaḥ (470) /
nihantā pūtanāyāśca bhāskarāntavināśanaḥ // GarP_1,15.79 //

keśino dalanaścaiva muṣṭikasya vimardakaḥ /
kaṃsadānavabhettā ca cāṇūrasya pramardakaḥ // GarP_1,15.80 //

ariṣṭasya nihantā ca akrūrapriya eva ca /
akrūraḥ krūrarūpaśca(480)akrūrapriyavanditaḥ // GarP_1,15.81 //

bhagahā bhagavān bhānustathā bhāgavataḥ svagavataḥ svayam /
uddhavaścoddhavasyeśo hyuddhevana vicintitaḥ // GarP_1,15.82 //

cakradhṛk cañcalaścaiva(490) calācalavivarjitaḥ /
ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam // GarP_1,15.83 //

vāyuścakṣustathā śrotraṃ(500)jihvā ca ghrāṇameva ca /
vākpāṇipādajavanaḥ pāyūpasthastathaiva ca // GarP_1,15.84 //

śaṅkaraścaiva sarvaśca kṣāntidaḥ kṣāntikṛnnaraḥ (511) /
bhaktapriyastatā bhartā bhaktimān bhaktivardhanaḥ // GarP_1,15.85 //

bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
kīrtirdeptiḥ (520) kṣamākāntirbhaktaścaiva (530) dayā parā // GarP_1,15.86 //

dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
śucimā nsukhado (531)mokṣaḥ kāmaścārthaḥ sahasrapāt // GarP_1,15.87 //

sahasraśīrṣā vaidyaśca mokṣadvāraṃ tathaiva ca /
prajādvāraṃ sahasrākṣaḥ sahasrakara eva ca(540) // GarP_1,15.88 //

śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
pradyumnaścāniruddhaśca hayagrīvaśca sūkaraḥ // GarP_1,15.89 //

matsyaḥ paraśurāmaśca(550)prahrādo balirevaca /
śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt // GarP_1,15.90 //

kharadūṣaṇahantā ca rāvaṇasya pramardanaḥ /
sītāpatiśca (560)vardhiṣṇurbharataśca tathaiva ca // GarP_1,15.91 //

kumbhendrajinnihantā ca kumbhakarṇapramardanaḥ /
narāntakāntakaścaiva devāntakavināśanaḥ // GarP_1,15.92 //

duṣṭāsuranihantā ca śambarāristathaiva ca /
narakasya nihantā ca triśīrṣasya vināśanaḥ (570) // GarP_1,15.93 //

yamalārjanabhettā ca tapohitakarastathā /
vāditraṃ caiva vādyaṃ ca buddhaścaiva varapradaḥ // GarP_1,15.94 //

sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ(580) /
agastyo devalaścaiva nārado nāradapriyaḥ // GarP_1,15.95 //

prāṇo 'pānastathā vyāno rajaḥ sattvaṃ tamaḥ (590)śarat /
udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā // GarP_1,15.96 //

kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
cakṣurindriyahīnaśca vāgindriyavivarjitaḥ(600) // GarP_1,15.97 //

hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
pāyūpasthavihīnaśca marutāpavivarjitaḥ // GarP_1,15.98 //

prabodhena vihīnaśca buddhyā caiva vi varjitaḥ /
cetasā vigataścaiva prāṇena ca vivarjitaḥ // GarP_1,15.99 //

apānena vihīnaśca vyānena ca vivarjitaḥ(610) /
udānena vihīnaśca samānena vivarjitaḥ // GarP_1,15.100 //

ākāśena vihīnaśca vāyunā parivarjitaḥ /
agninā ca vihīnaśca udakena vivarjitaḥ // GarP_1,15.101 //

pṛthivyā ca vihīnaśca śabdena ca vivarjitaḥ /
sparśena ca vihīnaśca sarvarūpavivarjitaḥ(620) // GarP_1,15.102 //

rāgeṇa vigataścaiva aghena parivarjitaḥ /
śokena rahitaścaiva vacasā parivarjitaḥ // GarP_1,15.103 //

rajo vivarjitaścaiva vikāraiḥ ṣaḍbhireva ca /
kāmena varjitaścaiva krodhena parivarjitaḥ // GarP_1,15.104 //

lobhena vigataścaiva dambhena ca vivarjitaḥ /
sūkṣmaścaiva (630)susūkṣmaśca sthūlātsthūlatarastathā // GarP_1,15.105 //

viśārado balādhyakṣaḥ sarvasya kṣobhakastathā /
prakṛteḥ kṣobhakaścaiva mahataḥ kṣobhakastathā // GarP_1,15.106 //

bhūtānāṃ kṣobhakaścaiva buddheśca kṣomakastathā /
indriyāṇāṃ kṣobhakaśca(640)viṣayakṣobhakastathā // GarP_1,15.107 //

brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā /
agamyaścakṣurādeśca śrotrāgamyastathaiva ca // GarP_1,15.108 //

tvacā na gamyaḥ kūrṃmaśca jihvāgrāhyastathaiva ca /
grāṇondriyāgamya eva vācāgrāhyastathaiva ca (650) // GarP_1,15.109 //

agamyaścaiva pāṇibhyāṃ padāgamyastathaiva ca /
agrāhyo manasaścaiva buddhyāgrāhyo haristathā // GarP_1,15.110 //

ahaṃ buddhyā tathā grāhyaścetasā grāhyā eva ca /
śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca (660) // GarP_1,15.111 //

śārṅgapāṇiśca kṛṣṇaśca jñānamūrtiḥ parantapaḥ /
tapasvī jñānagamyo hi jñānī jñānavideva ca // GarP_1,15.112 //

jñeyaśca jñeyahīnaśca (670) jñaptiścaitanyarūpakaḥ /
bhāvo bhāvyo bhavakaro bhāvano bhavanāśanaḥ // GarP_1,15.113 //

go vindo gopatirgopaḥ(680)sarvagopīsukhapradaḥ /
gopālo gogatiścaiva gomatirgodharastathā // GarP_1,15.114 //

upendraśca nṛsiṃhaśca śauriścaiva janārdanaḥ /
āraṇeyo(690) bṛhadbhānurbṛhaddīptistathaiva ca // GarP_1,15.115 //

dāmodarastnikālaśca kālajñaḥ kālavarjitaḥ /
trisandhyo dvāparaṃ tretā prajādvāraṃ(700)trivikramaḥ // GarP_1,15.116 //

vikramo daṇḍa(ra) hastaśca hyekadaṇḍī tridaṇḍadhṛk /
sāmabhedastathopāyaḥ sāmarūpī ca sāmagaḥ // GarP_1,15.117 //

sāmavedoḥ(710)hyatharvaśca sukṛtaḥ sutarūpaṇaḥ /
atharvavedaviccaiva hyatharvācārya eva ca // GarP_1,15.118 //

ṛgrūpī caiva ṛgveda ṛgvedeṣu pratiṣṭhitaḥ /
yajurvedo(720)yajurvedavidekapāt // GarP_1,15.119 //

bahupācca supāccaiva tathaiva ca sahasrapāt /
catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī(730) // GarP_1,15.120 //

sannyāsī cai sannayāsaścaturāśrama eva ca /
brahmacārī gṛhasthaśca vānaprasthaśca bhikṣukaḥ // GarP_1,15.121 //

brāhmaṇaḥ kṣatriyo vaiśyaḥ (740)śūdro varṇastathaiva ca /
śīladaḥ śīlasampanno duḥ śīlaparivarjitaḥ // GarP_1,15.122 //

mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ /
pūjyo(750)vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ // GarP_1,15.123 //

vettā vyākaraṇaṃ caiva vākyaṃ caiva ca vākyavit /
vākyagamyastīrthavāsī(760) tīrthastīrtho ca tīrthavit // GarP_1,15.124 //

tīrthādibhūtaḥ sāṃkhyaśca niruktaṃ tvadhidaivatam /
praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ(770) // GarP_1,15.125 //

praṇavena ca lakṣyo vai gāyatrī ca gadādharaḥ /
śālagrāmanivāsī ca (780)śālagrāmastathaiva ca // GarP_1,15.126 //

jalaśāyī yogaśāyī śeṣaśāyī kuśeśayaḥ /
mahībhartā ca (790) kāryaṃ ca kāraṇaṃ pṛthivīdharaḥ // GarP_1,15.127 //

prajāpatiḥ śāśvataśca kāmyaḥ kāmayitā virāṭ /
samrāṭ pūṣā(800) tathā svargo rathasthaḥ sārathirbalam // GarP_1,15.128 //

dhanī dhanaprado dhanyo yādavānāṃ hite rataḥ /
arjunasya priyaścaiva hyarjuno(810)bhīma eva ca // GarP_1,15.129 //

parākramo durviṣahaḥ sarvaśāstraviśāradaḥ /
sārasvato mahābhīṣmaḥ pārijātaharastathā // GarP_1,15.130 //

amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca (820) /
indrātmajastasya goptā govardhanadharastathā // GarP_1,15.131 //

kaṃsasya nāśanastadvaddhastipo hastināśanaḥ /
śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ // GarP_1,15.132 //

mudro(830)mudrā karaścaiva sarvamudrāvivarjitaḥ /
dehī dehasthitaścaiva dehasya ca niyāmakaḥ // GarP_1,15.133 //

śrotrā śrotraniyantā ca śrotavyaḥ śravaṇaṃ tathā /
tvaksthitaśca(840)sparśayitvā spṛśyaṃ ca sparśanaṃ tathā // GarP_1,15.134 //

rūpadraṣṭā ca cakṣuḥ stho niyantā cakṣuṣastathā /
dṛśyaṃ caivatu jihvāstho rasajñaśca niyāmakaḥ (850) // GarP_1,15.135 //

ghrāṇastho ghrāṇakṛd ghrātā ghrāṇendriyaniyāmakaḥ /
vākstho vaktā ca vaktavyo vacanaṃ vāṅniyāmakaḥ // GarP_1,15.136 //

prāṇisthaḥ (860)śilpa kṛcchilpo hastayośca niyāmakaḥ /
padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā // GarP_1,15.137 //

niyantā pādayoścaiva pādyabhākca visargakṛt(870) /
visargasya niyantā ca hyupasthasthaḥ sukhaṃ tathā // GarP_1,15.138 //

upasthasya niyantā ca tadānandakaraśca ha /
śatrughnaḥ kārtavīryaśca dattātreyastathaiva ca // GarP_1,15.139 //

alarkasya hitaścaiva kārtavīryanikṛntanaḥ (880) /
kālanemirmahānemirmegho meghapatistathā // GarP_1,15.140 //

annaprado 'nnarūpī ca hyannādo 'nnapravartakaḥ /
dhūmakṛddhūmarūpaśca(890) devakīputra uttamaḥ // GarP_1,15.141 //

devakyānandano nando rohiṇyāḥ priya eva ca /
vasudevapriyaścaiva vasudevasutastathā // GarP_1,15.142 //

dundubhirhāsarūpaśca puṣpahāsastathaiva ca (900) /
aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ // GarP_1,15.143 //

acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā // GarP_1,15.144 //

gopīnāṃ vallabhaścaiva(910)puṇyaślokaśca viśrutaḥ /
vṛṣākapiryamo guhyo makulaśca budhastathā // GarP_1,15.145 //

rāhuḥ keturgraho grāho(920) gajendramukhamelakaḥ /
grāhasya vinihantā ca grāmī rakṣakastathā // GarP_1,15.146 //

kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
viśvarūpo viśālākṣo(930) daityasūdana eva ca // GarP_1,15.147 //

anantarūpo bhūtastho devadānavasaṃsthitaḥ /
suṣuptisthaḥ suṣuptiśca sthānaṃ sthānānta eva ca // GarP_1,15.148 //

jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā (940) /
svaprasthaḥ svapravitsvapnasthānaṃ svapnastathaiva ca // GarP_1,15.149 //

jāgratsvapnasuṣuptaiśca vihīno vai caturthakaḥ /
vijñānaṃ vedyarūpaṃ ca jīvo jīvayitā tathā (950) // GarP_1,15.150 //

bhuvanādhipatiścaiva bhuvanānāṃ niyāmakaḥ /
pātālavāsī pātālaṃ sarvajvaravināśanaḥ // GarP_1,15.151 //

paramānandarūpī ca dharṃmāṇāṃ ca pravartakaḥ /
sulabho durlabhaścaiva prāṇāyāmaparastathā(960) // GarP_1,15.152 //

pratyāhāro dhārakaśca pratyāhārakarastathā /
prabhā kāntistathā hyarciḥ śuddhasphaṭikasannibhaḥ // GarP_1,15.153 //

agrāhaścaiva gauraśca sarvaḥ(970)śucirabhiṣṭutaḥ /
vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā // GarP_1,15.154 //

paktā nandayitā(980)bhoktā boddhā bhāvayitā tathā /
jñānātmā caiva dehātmā bhū(u) mā sarveśvareśvaraḥ // GarP_1,15.155 //

nadī nandī ca nandīśo(990)bhāratastarunāśanaḥ /
cakrapaḥ śrīpatiścaiva nṛpāṇāṃ cakravartinām // GarP_1,15.156 //

īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā /
puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca (1000) // GarP_1,15.157 //

bharato janako janyaḥ sarvākāravi varjitaḥ /
nirākāro nirnimitto nirātaṅko nirāśrayaḥ (1008) // GarP_1,15.158 //

iti nāmasahasraṃ te vṛṣabhadhvaja kīrtitam /
devasya viṣṇorīśaśya sarvapāpavināśanam // GarP_1,15.159 //

paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt /
vaiśyo dhanaṃ sukhaṃ śūdro viṣṇubhaktisamanvitaḥ // GarP_1,15.160 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 16
rudra uvāca /
punardhyānaṃ samācakṣva śaṅkhacakragadādhara /
viṣṇorīśasya devasya śuddhasya paramātmanaḥ // GarP_1,16.1 //

hariruvāca /
śṛṇu rudra ! harerdhyānaṃ saṃsāratarunāśanam /
dṛśirūpamanantaṃ ca sarvavyāpyajamavyayam // GarP_1,16.2 //

akṣaraṃ sarvagaṃ nityaṃ mahabdrahmāsti kevalam /
sarvasya jagato mūlaṃ sarvagaṃ parameśavaram // GarP_1,16.3 //

sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam // GarP_1,16.4 //

alepakaṃ tathā muktaṃ muktayogivicititam /
sthūladehavihīnaṃ ca cakṣuṣā parivarjitam // GarP_1,16.5 //

vāgindriyavihīnaṃ ca prāṇidharṃmavivarjitam /
pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
pāyūpasthavihīnaṃ ca sarvaiṃndriya vivarjitam // GarP_1,16.6 //

manovirahitaṃ tadvanmanodharṃmavivarjitam /
buddhyā vihīnaṃ deveśaṃ cetasā parivarjitam // GarP_1,16.7 //

ahaṅkāravihīnaṃ vai buddhidharṃmavivarjitam /
prāṇena rahitaṃ caiva hyapānena vivarjitam // GarP_1,16.8 //

vyānākhyavāyuhīnaṃ vai prāṇadharṃmavivarjitam /
hariruvāca /
punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā // GarP_1,16.9 //

oṃ khakholkāya namaḥ /
sūryasya mūlamantro 'yaṃ bhuktimuktipradāyakaḥ // GarP_1,16.10 //

oṃ khakholkāya tridaśāya namaḥ /
oṃ vici ṭhaṭha śirase namaḥ /
oṃ jñānine ṭhaṭha śikhāyai namaḥ /
oṃ sahasraraśmaye ṭhaṭha kavacāya namaḥ // GarP_1,16.11 //

oṃ sarvatejo 'dhipataye ṭhaṭha astrāya namaḥ /
oṃ jvalajvala prajvalaprajvala ṭhaṭha namaḥ // GarP_1,16.12 //

agniprākāramantro 'yaṃ sūryasyāghavināśanaḥ /
oṃ ādityāya vidmahe,viśvabhā vāya dhīmahi, tannaḥ sūrya pracodayāt // GarP_1,16.13 //

sakalīkaraṇaṃ kuryādrāyatryā bhāskarasya ca /
dharṃmātmane ca pūrvasminyamā yeti ca dakṣiṇe // GarP_1,16.14 //

daṇḍanāyakāya tato daivatāyeti cottare /
śyāmapiṅgalamaiśānyāmāgneyyāṃ dīkṣitaṃ yajet // GarP_1,16.15 //

vajrapāṇiṃ ca nairṛtyāṃ bhūrbhuvaḥsvaśca vāyave / oṃ candrāya nakṣatrādhipataye namaḥ / oṃ aṅgārakāya kṣitisutāya namaḥ / oṃ budhāya somasutāya namaḥ / oṃ vāgīśvarāya sarvavidyādhipataye namaḥ /

oṃ śukrāya maharṣaye bhṛgusutāya namaḥ /
oṃ śanaiścarāya sūryātmajāya namaḥ /
oṃ rāhave namaḥ /
oṃ ketave namaḥ // GarP_1,16.16 //

pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
oṃ anūkāya namaḥ /
oṃ prathamanāthāya namaḥ /
oṃ buddhāya namaḥ // GarP_1,16.17 //

oṃ bhagavannaparimitamayūkhamālin ! sakalajagatpate ! saptāśvavāhana ! caturbhuja ! paramasiddhiprada ! visphuliṅgapiṅgala ! tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇagṛhṇa tejograrūpam anagna ! jvalajvala ṭhaṭha namaḥ // GarP_1,16.18 //

anenāvāhya mantreṇa tataḥ sūryaṃ visarjayet /
oṃ namo bhagavate ādityāya sahasra kiraṇāya gaccha sukhaṃ punarāgamanāyeti // GarP_1,16.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 17
hariruvāca /
punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam // GarP_1,17.1 //

āvāhanīṃ tato baddhā mudrāmāvāhayedravim /
khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm // GarP_1,17.2 //

āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva ! /
aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām // GarP_1,17.3 //

paurandaryāṃ nyaseddharṃmamekāgrasthitamānasaḥ /
vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca // GarP_1,17.4 //

aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam /
āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim // GarP_1,17.5 //

nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram /
vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca // GarP_1,17.6 //

dvitīyāyāṃ tu kakṣāyāṃ sūryāndvādaśa pūjayet /
bhagaḥ sūryor'yyamā caiva mitro vai varuṇastathā // GarP_1,17.7 //

savitā caiva dhātā ca vivasvāṃśca mahābalaḥ /
tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate // GarP_1,17.8 //

pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ /
jayā ca vijayā caiva jayanti cāparājitā /
śeṣaśca vāsukiścaiva nāgānityādi pūjayet // GarP_1,17.9 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcana vidhirnāma saptadaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 18
sūta uvāca /
garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam /
uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam // GarP_1,18.1 //

oṅkāraṃ pūrvamuddhṛtya ju(hu)ṅkāṃraṃ tadanantaram /
savisargaṃ tṛtīyaṃ syānmṛtyudāridrayamardanam // GarP_1,18.2 //

īśaviṣṇavarkadevyādikavacaṃ sarvasādhakam /
amṛteśaṃ mahāmantrantryakṣaraṃ pūjanaṃ samam /
japanānmṛtyuhīnāḥ syuḥ sarvapāpavivarjitāḥ // GarP_1,18.3 //

śatajapyādvedaphalaṃ yajñatīrthaphalaṃ labhet /
aṣṭottaraśatājjāpyātrisandhyaṃ mṛtyu śatrujita // GarP_1,18.4 //

dhyāyecca sitapadmasthaṃ varadaṃ cābhayaṃ kare /
dvābhyāṃ cāmṛtakumbhaṃ tu cintayedamṛteśvaram // GarP_1,18.5 //

tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇī(vini) m /
kalaśaṃ dakṣiṇe haste vāmahaste saroruham // GarP_1,18.6 //

japedaṣṭasahasraṃ vai trisandhyaṃ māsamekataḥ /
jarāmṛtyumahāvyādhiśatrucchivaśāntidam // GarP_1,18.7 //

āhvānaṃ sthāpanaṃ rodhaṃ sannidhānaṃ niveśanam /
pādyamā camanaṃ snānamarghyaṃ sraganulepanam // GarP_1,18.8 //

dīpāṃbaraṃ bhūṣaṇaṃ ca naivadyaṃ pānavījanam /
mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ // GarP_1,18.9 //

vādyaṃ gatiṃ ca nṛtyaṃ ca nyāsayogaṃ pradakṣiṇam /
praṇatirmantraśayyā ca vandanaṃ ca visarjanam // GarP_1,18.10 //

ṣaḍaṅgādiprakāreṇa pūjanaṃ tu kramoditam /
parameśamukhodrītaṃ yo jānāti sa pūjakaḥ // GarP_1,18.11 //

arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
śodhanaṃ kavacenaiva amṛtīkaraṇaṃ tataḥ // GarP_1,18.12 //

pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane /
pīṭhasuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret // GarP_1,18.13 //

ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret /
ātmānaṃ pūjayetpaścājyo tīrūpaṃ hṛdabjataḥ // GarP_1,18.14 //

mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ // GarP_1,18.15 //

sānnidhyakaraṇaṃ deve parivārasya pūjanam /
aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ // GarP_1,18.16 //

dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt // GarP_1,18.17 //

mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet /
mahākālaṃ ca yamanāṃ dehalyāṃ pūjayetpurā // GarP_1,18.18 //

oṃ amṛteśvara oṃ bhairavāya namaḥ /
evaṃ oṃ juṃ haṃsaḥ sūryāya namaḥ // GarP_1,18.19 //

evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca /
caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet // GarP_1,18.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśāvye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 19
sūta uvāca /
prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham /
sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati // GarP_1,19.1 //

citāvalmīkaśailādau kape ca vivare taroḥ /
daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati // GarP_1,19.2 //

ṣaṣṭhyāṃ ca karkaṭe meṣe mūlāśleṣāmaghādiṣu /
kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu // GarP_1,19.3 //

daṇḍī śastradharo bhikṣurna gnādiḥ kāladūtakaḥ /
bāhau ca vakkre grīvāyāṃ daṣṭāyāṃ na hi jīvati // GarP_1,19.4 //

pūrvaṃ dinapatirbhuṅkte ardhayāmaṃ tato 'pare /
śeṣā grahāḥ pratidinaṃ ṣaṭsaṃkhyā parivartanaiḥ // GarP_1,19.5 //

nāgabhogaḥ kramāñjñeyo rātrau bāṇavivartanaiḥ /
śeṣor'kaḥ phaṇipaścandrastakṣako bhauma īritaḥ // GarP_1,19.6 //

karkoṭo jño guruḥ padmo mahāpadmaśca bhārgavaḥ /
śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ // GarP_1,19.7 //

rātrau divā suragurorbhāge syādamarāntakaḥ /
paṅgoḥ kāle divā rāhuḥ kulikena saha sthitaḥ // GarP_1,19.8 //

yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret /
bāṇadviṣaḍvahnivājiyugabhūrekabhāgataḥ? // GarP_1,19.9 //

divā ṣaḍedanetrādripañcatrimānuṣāṃśakaiḥ /
pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake // GarP_1,19.10 //

nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi /
karṇayośca bhruvoḥ śaṅkhe mastake pratipatkramāt // GarP_1,19.11 //

tiṣṭhaccandraśca jīvecca puṃso dakṣiṇabhāgake /
kāyasya vāmabhāge tu striyā vāyuvahātkarāt // GarP_1,19.12 //

amṛtastatkṛto moho nivarteta ca mardanāt /
ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam // GarP_1,19.13 //

dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham /
vindupañcasvarayutamādyamuktaṃ dvitīyakam /
ṣaṣṭhārūḍhaṃ tṛtīyaṃ syātsavisargaṃ caturthakam /
oṃ kuru kule svāhā // GarP_1,19.14 //

vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā /
vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset // GarP_1,19.15 //

gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ /
svāhā pādayuge caiva yugahā nyāsa īritaḥ // GarP_1,19.16 //

gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca /
sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā // GarP_1,19.17 //

yadrṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ // GarP_1,19.18 //

oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā /
evañcāṣṭadale padma dale varṇayugaṃ likhet // GarP_1,19.19 //

nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet /
oṃ pakṣi svāhā // GarP_1,19.20 //

aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake /
ke (kai) vakkre hṛdi liṅge ca pādayorgaruḍasya hi // GarP_1,19.21 //

nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ /
yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā(ṣṭyā) nāśayedviṣam // GarP_1,19.22 //

oṃ hrī hrau hrīṃ bhi(bhī) ruṇḍāyai svāhā /
karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret // GarP_1,19.23 //

a ā nyasettu pādāgre i ī gulaphe 'tha jānuni /
u ū e ai kaṭitaṭe o nābhau hṛdi au nyaset // GarP_1,19.24 //

vakkre amuttamāṅge aḥ nyasedvai haṃsasaṃyutāḥ /
haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ // GarP_1,19.25 //

garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ (rīṃ) kriyām /
haṃmantraṃ gātravinyastaṃ viṣādiharamīritam // GarP_1,19.26 //

nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt /
mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam // GarP_1,19.27 //

sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret // GarP_1,19.28 //

pītaṃ pratyaṅgirāmūlaṃ taṇḍuladbhirviṣāpaham /
punarnavāphalinīnāṃ mūlaṃ vakkrajamīdṛśam // GarP_1,19.29 //

mūlaṃ śuklabṛhatyāstu karkoṭyāgairikarṇikam /
adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ // GarP_1,19.30 //

viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā // GarP_1,19.31 //

sarvāṅgalepataśacāpi pānādvā viṣahṛdbhavet /
hrīṃ gonasādiviṣahṛt // GarP_1,19.32 //

hṛllalāṭavisargāntaṃ dhyātaṃ vaśyā dikṛdbhavet /
nyastaṃ yonau vaśetkanyāṃ kuryānmadajalāvilam // GarP_1,19.33 //

japtvā saptāṣṭasāhasraṃ garutmāniva sarvagaḥ /
kaviḥ syācchrutidharī ca vaśyāḥ strīścāyurāpnuyāt /
viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam // GarP_1,19.34 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāya(prāṇeśvaravidyā) nirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 20
sūta uvāca /
vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantrabṛndakam /
pāśaṃ dhanuśca cakraṃ ca mudraraṃ śūlapaṭṭiśam // GarP_1,20.1 //

etairevāyudhairyuddhe mantraiḥ śatrūñjayennṛpaḥ /
mantroddhāraḥ padmapātre ādi pūrvādike likhet // GarP_1,20.2 //

aṣṭavargaṃ cāṣṭamaṃ ca khyātamīśānapatrake /
oṃ kāro brahma bījaṃ syāddhrīṅkāro viṣṇureva ca // GarP_1,20.3 //

hrīṅkā raśca śivaḥ śūle triśākhe tu kramānnyaset /
oṃ hrīṃ hrīṃ // GarP_1,20.4 //

śūlaṃ gṛhītvā hastenābhrāmya cākāśasaṃmukham /
taddarśanāndrahā nāgā dṛṣṭvā vā nāśamāpnu yuḥ // GarP_1,20.5 //

dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ /
duṣṭā nāgā grahā meghā vinaśyanti ca rākṣasāḥ // GarP_1,20.6 //

trilokānrakṣayenmantro martyalokasya kā kathā /
oṃ jūṃ sūṃ hūṃ phaṭ // GarP_1,20.7 //

khādirānkīlakānaṣṭau kṣetre saṃmantrya vinyaset /
na tatra vajrapātasya sphūrjathvāderupadravaḥ // GarP_1,20.8 //

garuḍoktairmahāmantraiḥ kīlakānaṣṭa mantrayet /
ekaviṃśativārāṇi kṣetre tu nikhanenniśi // GarP_1,20.9 //

vidyunmūṣakavajrādisamupadrava eva ca /
harakṣamalavarayū binduyuktaḥ sadāśivaḥ // GarP_1,20.10 //

oṃ hrāṃ sadāśivāya namaḥ /
tarjanyā vinyasetpiṇḍaṃ (ṇḍe) dāḍimīkusumaprabham // GarP_1,20.11 //

tasyaiva darśanādduṣṭā meghavidyuddipādayaḥ /
rākṣasā bhūtaḍākinyaḥ pradravanti diśo daśa // GarP_1,20.12 //

oṃ hrīṃ gaṇeśāya namaḥ /
(oṃ hrīṃ) stambhanādicakrāya namaḥ /
oṃ aiṃ brahayaintrai lokyaḍāmarāya namaḥ // GarP_1,20.13 //

bhairavaṃ piṇḍamākhyātaṃ viṣapāpagrahāpaham /
kṣetrasya rakṣaṇaṃ bhūtarākṣasādeḥ pramardanam // GarP_1,20.14 //

oṃ namaḥ /
indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
viṣa śatrugaṇā bhūtā naśyante vajramudrayā // GarP_1,20.15 //

oṃ kṣuṃ(kṣa) namaḥ /
smaretpāśaṃ vāmahaste viṣabhūtādi naśyati /
oṃ hrāṃ (hro) namaḥ /
hareduccāraṇānmantro viṣameghagrahādikān // GarP_1,20.16 //

dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
oṃ kṣṇaṃ (kṣma) namaḥ /
dhyātvā tu bhairavaṃ kuryāndrahabhūtaviṣāpaham // GarP_1,20.17 //

oṃ lasaddijihvākṣa svāhā /
kṣetrādau grahabhūtādiviṣapakṣinivāraṇam // GarP_1,20.18 //

oṃ kṣva (kṣṇaṃ) namaḥ /
raktena paṭahe likhya śabdātresurgrahādayaḥ /
oṃ mara mara mārayamāraya svāhā /
oṃ huṃ phaṭ svāhā // GarP_1,20.19 //

śūlaṃ cāṣṭaśatairmantrya bhrāmaṇācchatruvṛndahṛt /
ūrdhaśaktinipātena adhaḥ śaktiṃ nikuñceyet // GarP_1,20.20 //

pūrake pūritā mantrāḥ kumbhakena sumantritāḥ /
praṇavenāpyāyitāste manavastadudīritāḥ /
evamāpyāyitā mantrā bhṛtyavatphaladāyakāḥ // GarP_1,20.21 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantrabṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 21
sūta uvāca /
pañcavatkrārcanaṃ vakṣye pṛtha gyadbhuktimuktidam /
oṃ bhūrviṣṇave ādibhūtāya sarvādhārāya mūrtaye svāhā // GarP_1,21.1 //

sadyojātasya cāhvānamanena prathamaṃ caret /
oṃ hāṃ sadyojātāyaiva kalā hyaṣṭau prakīrtitāḥ // GarP_1,21.2 //

siddhirṛddhirdhṛtirlakṣmīrmedhā kāntiḥ svadhā sthitiḥ (8) /
oṃ hīṃ vāmadevāyaiva kalāstasya trayodaśa // GarP_1,21.3 //

rajā rakṣā ratiḥ pālyā kānti stṛṣṇā matiḥ kriyā /
kāmā buddhiśca rātriśca trāsanī mohinī tathā (13) // GarP_1,21.4 //

manonmanī aghorā ca tathā mohā kṣudhā kalāḥ /
nidrā mṛtyuśca māyā ca (8)aṣṭasaṃkhyā bhayaṅkara // GarP_1,21.5 //

oṃ haiṃ tatpuruṣāyaiva (ṣāya) nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā // GarP_1,21.6 //

oṃ hauṃ īśānāya namo niścalā ca nirañjanā /
śaśinī cāṅganā caiva marīcirjvālinī tathā // GarP_1,21.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavakkrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 22
sūta uvāca /
śivārcanaṃ pravakṣyāmi buktimuktikaraṃ param /
śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam // GarP_1,22.1 //

pañca vakkrāṇi hrasvāni dīrghāṇyaṅgāni bindunā /
savisargaṃ vadedastraṃ śiva ūrghvaṃ tathā punaḥ // GarP_1,22.2 //

ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
hastābhyāṃ saṃspṛśetpādāvūrdhvaṃ pādānmastakam // GarP_1,22.3 //

mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret /
tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet // GarP_1,22.4 //

kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
pūjanaṃ saṃpravakṣyāmi karṇikāyāṃ tdṛdambuje // GarP_1,22.5 //

dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi tdṛdārcayet /
āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet // GarP_1,22.6 //

ācāmaṃ snapanaṃ pūjāmekādhāraṇatulyakam? /
agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret // GarP_1,22.7 //

varṃmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret /
tdṛdi vā śaktigarte ca prakṣipejjātavedasam // GarP_1,22.8 //

garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām /
hṛdā kṛtvā sarvakarṃma śivaṃ sāṃgaṃ tu homayet // GarP_1,22.9 //

pūjayenmaṇḍale śambhuṃ padmagarbhe garāṅkitam /
catuḥ ṣaṣṭyantamaṣṭādi khākṣi khādyādimaṇḍalam // GarP_1,22.10 //

khākṣīndrasūryagaṃ sarvakhādivedendu (devendu) vartanam /
āgneyyāṃ kārayetkuṇḍamardhacandranibhaṃ śubham // GarP_1,22.11 //

agniśāstra parāyustho tdṛdayādigaṇocyate /
astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ // GarP_1,22.12 //

dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare /
nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ // GarP_1,22.13 //

śāntyatītaṃ bhavevdyoma tatparaṃ śāntamavyayam /
ekaikasya śataṃ homā hatyevaṃ pañca homayet // GarP_1,22.14 //

paścātpūrṇāhutiṃ dattvā prā(pra)sodana śivaṃ smaret /
prāyaścittaviśuddhyarthamekaikāṣṭāhutiṃ kramāt // GarP_1,22.15 //

homayedastrabījena evaṃ dīkṣāṃ samāpayet /
yajanavyatirekeṇa gopyaṃ saṃskāramuttamam // GarP_1,22.16 //

evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam // GarP_1,22.17 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 23
sūta uvāca /
śivārcanaṃ pravakṣyāmi dharṃmakāmādisādhanam /
tribhirmantrairācāmettu svāhāntaiḥ praṇavādikaiḥ // GarP_1,23.1 //

oṃ hāṃ ātmatattvāya vidyātattvāya hīṃ tathā /
oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam // GarP_1,23.2 //

bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ /
sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ // GarP_1,23.3 //

svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ // GarP_1,23.4 //

hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ // GarP_1,23.5 //

oṃ hāṃ tanmaheśāya vidmahe,vāgviśuddhāya dhīmahi, tanno rudraḥ pracodayāt // GarP_1,23.6 //

sūryopasthānakaṃ kṛtvā sūryamantraiḥ prapūjayet /
oṃ hāṃ hīṃ hūṃ haiṃ hauṃ haḥ śivasūryāya namaḥ /
oṃ haṃ khakholkāya sūryamūrtaye namaḥ /
oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ // GarP_1,23.7 //

daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret /
agnayādau vimaleśānamārādhya paramaṃ sukham // GarP_1,23.8 //

yajetpadmāṃ ca rāṃ dīptāṃ rīṃ sūkṣmāṃ rūṃ jayāṃ ca reṃ /
bhadrāṃ ca raiṃ vibhūtiṃ roṃ vimalāṃ raumamodhi (rodhi) kām // GarP_1,23.9 //

raṃ vidyutāṃ ca pūrvādau rā (raṃ) madhye sarvatomukhīm /
arkāsanaṃ sūryamūrteṃ hrāṃ hrūṃ (hrīṃ) saḥ sūryamarcayet // GarP_1,23.10 //

oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom /
jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām // GarP_1,23.11 //

yajetsūryahṛdā sarvānsoṃ somaṃ maṃ ca maṅgalam /
baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram // GarP_1,23.12 //

raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet /
sūryamabhyarcya cācamya kaniṣṭhāto 'ṅgakāṃnyaset // GarP_1,23.13 //

hāṃ hṛcchiro hūṃ śikhā haiṃ varṃma hauṃ caiva netrakam /
ho 'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset // GarP_1,23.14 //

arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet // GarP_1,23.15 //

ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ /
dvāre nandimahākālau gaṅgā ca yamunātha gauḥ // GarP_1,23.16 //

śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum /
śaktyanantau yajenmadhye pūrvādau dharṃmakādikam // GarP_1,23.17 //

adharṃmādyaṃ ca vahnyādau madhye padmasya karṇike /
vāmājyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ // GarP_1,23.18 //

oṃ hauṃ kalavikariṇyai balavikariṇī tataḥ /
balapramathinī sarvabhūtānāṃ damanī tataḥ // GarP_1,23.19 //

manonmanī yajedetāḥ paṭhimadhye śivāgrataḥ /
śivāsanaṃ mahāmūrti mūrtimadhye śivāya ca // GarP_1,23.20 //

āvāhanaṃ sthāpanaṃ ca sannidhānaṃ nirodhanam /
sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam // GarP_1,23.21 //

ācāmābhyaṅgamudvartaṃ snānaṃ nirṃmathanaṃ caret /
vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet // GarP_1,23.22 //

ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam /
chatracāmarapāvitraṃ paramīkaraṇaṃ caret // GarP_1,23.23 //

rūpakpena caikāhajapo jāpyasamarpaṇam /
stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam // GarP_1,23.24 //

agnīśarakṣo vāyavye madhye pūrvāditantrakam /
indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet // GarP_1,23.25 //

guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
siddhirbhavatu me deva tatprasādāttvayi sthitiḥ // GarP_1,23.26 //

yatkiñcitkriyate karma sadā sukṛtaduṣkṛtam /
tanme śivapadasthasya rudra kṣapaya śaṅkara // GarP_1,23.27 //

śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca // GarP_1,23.28 //

yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava(tastavam) /
tvaṃ trātā viśvanetā ca nānyonātho 'stimeśiva // GarP_1,23.29 //

athānyena prakāreṇa śivapūjāṃ vadāmyaham /
gaṇaḥ sarasvatī nandī mahākālo 'thagaṅgayā // GarP_1,23.30 //

pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime /
indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam // GarP_1,23.31 //

tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ /
sparśo vāk pāṇi pādaṃ ca pāyūpasthaṃ śrutitvacam // GarP_1,23.32 //

cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
pumānnāgo buddhividye kalā kālo niyatyapi // GarP_1,23.33 //

māyā ca śuddha vidyā ca īśvaraśca sadāśivaḥ /
śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet // GarP_1,23.34 //

yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara // GarP_1,23.35 //

bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet /
hṛtpadme sadyomantraḥ syānnivṛttiśca kalā iḍā // GarP_1,23.36 //

piṅgalā dve ca nāḍyau tu prāṇo 'pānaśca mārutau /
indro deho brahmahetuścaturastraṃ ca maṇḍalam // GarP_1,23.37 //

vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ /
tdṛtsthānasādṛśyarutaṃ śatakoṭipravistaram // GarP_1,23.38 //

oṃ hrīṃ pratiṣṭhāyai hrūṃ hraḥ phaṭ /
oṃ hrīṃ hrūṃ vidyāyai hraṃ hraḥ phaṭ /
caturaśītikoṭīnāmucchrayaṃ bhūmitantrakam // GarP_1,23.39 //

tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet /
adhomukhīṃ tataḥ pṛthvīṃ tattacchudhdaṃ bhaveddhruvam // GarP_1,23.40 //

vāmā devī pratiṣṭhā ca suṣumnā dhārikā tathā /
samānodānavaruṇā devatā viṣṇu kāraṇam // GarP_1,23.41 //

addhātāśca guṇā vedāḥ śvetaṃ dhyānaṃ tathaiva ca /
evaṃ kuryātkaṇṭhapadmamardhacandrākhyamaṇḍalam // GarP_1,23.42 //

padmāṅkitaṃ dviviṃśatikakoṭivistīrṇamau smaret /
caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham // GarP_1,23.43 //

tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ /
nābhyo(ḍyo) ṣṭhayorhastijihvādhyāno nāgognidevatā // GarP_1,23.44 //

rudrahetustriruddhātāstriguṇā raktavarṇakam /
jvālākṛte trikoṇaṃ ca catuḥ koṭiśatāni ca // GarP_1,23.45 //

vistīrṇaṃ ca samutsedhaṃ rudratattvaṃ vicintayet /
lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ (vṛṣā) // GarP_1,23.46 //

kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam // GarP_1,23.47 //

bindvaṅkitaṃ cāṣṭakoṭivistīrṇaṃ cocchrayastathā /
caturdaśādhikaṃ koṭivāyutattvaṃ vicintayet // GarP_1,23.48 //

dvādaśati sarasije śāntya tītāstatheśvarāḥ /
kuhūśca śaṅkhinī nāḍyo devadatto dhanañjayaḥ // GarP_1,23.49 //

śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret // GarP_1,23.50 //

ṣoḍaśakoṭivistīrṇaṃ pañcaviṃśatikocchrayam /
vartulaṃ cintayevdyoma bhutaśuddhirudāhṛtā // GarP_1,23.51 //

guṇayo gururbojaguruḥ śaktayanantau ca dharṃmakaḥ /
jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake // GarP_1,23.52 //

adhordhvavadane dve ca padmakarṇikakesaram /
vāmādyā ātmavidyā ca sadā dhyāyecchivākhyakam // GarP_1,23.53 //

tattvaṃ śivāsane mūrtirhe hauṃ vidyādehāya namaḥ /
baddhapadmāsanāsīnaḥ sitaḥ ṣoḍaśavārṣikaḥ // GarP_1,23.54 //

pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan /
abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ // GarP_1,23.55 //

dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam /
ḍamarukaṃ nīlotpalaṃ bījapūrakamuttamam // GarP_1,23.56 //

icchājñānakriyāśaktistrinetro hi sadāśivaḥ /
evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ // GarP_1,23.57 //

ihāhorā vacāreṇa trīṇi varṣāṇi jīvati /
dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ // GarP_1,23.58 //

dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
nākāle śītale mṛtyuruṣṇe caiva tu kārake // GarP_1,23.59 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ

(iti śivādipūjā samāptā) /

śrīgaruḍamahāpurāṇam- 24
sūta uvāca /
vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ /
gaṇāsanaṃ gaṇamūrti gaṇādhipatimarcayet // GarP_1,24.1 //

gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
durgāsanaṃ ca tanmūrtiṃ hrīṃ durge rakṣaṇīti ca // GarP_1,24.2 //

tdṛdādikaṃ nava śaktyo rudracaṇḍā pracaṇḍayā /
caṇḍogrā caṇḍanāyikā caṇḍā caṇḍavatī kramāt // GarP_1,24.3 //

caṇārūpā caṇḍikākhyā durgedurge 'tha rakṣiṇi /
vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ // GarP_1,24.4 //

sadāśivamahāpretapadmāsana mathāpi vā /
aiṃ klīṃ (hrīṃ) saustripurāyai namaḥ /
oṃ hrāṃ hrīṃ kṣeṃ kṣaiṃ strīṃ skīṃ roṃ spheṃ sphīṃ śāṃ padmāsanaṃ ca mūrtiṃ ca tripurātdṛdayādikam // GarP_1,24.5 //

pīṭhāmbuje tu brāhayādīrbrahmāṇī ca maheśvarī /
kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā // GarP_1,24.6 //

cāmuṇḍā caṇḍikā pūjyā bhairavākhyāṃstato yajet /
asitāṅgoruruścaṇḍaḥ krodha unmattabhairavaḥ // GarP_1,24.7 //

kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ /
ratiḥ prītiḥ kāmadevaḥ pañca bāṇāśca yoginī // GarP_1,24.8 //

vaṭukaṃ durgayā vighnarājo guruśca kṣetrapaḥ /
padmagarbhe maṇḍale ca trikoṇe cintayeddhṛdi // GarP_1,24.9 //

śuklāṃ varadākṣasūtrapustābhayasamanvitām /
lakṣajapyācca homācca tripurā siddhidā bhavet // GarP_1,24.10 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nam caturviśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 25
sūta uvāca /
aiṃ krīṃ śrīṃ spheṃ kṣaiṃ anantaśaktipādukāṃ pūjayāmi namaḥ // GarP_1,25.1 //

aiṃ śrīṃ phraiṃ kṣaiṃ ādhāraśaktipādukāṃ pūjayāmi namaḥ /
oṃ hraṃ kālāgnirudrapādukāṃ pūjayāmi namaḥ // GarP_1,25.2 //

oṃ hrīṃ huṃ hāṭakeśvaradevapādukāṃ pūjayāmi namaḥ /
oṃ hrīṃ śeṣabhaṭṭārakapādukāṃ pūjayāmi namaḥ // GarP_1,25.3 //

oṃ hrīṃ śrīṃ pūthivītatsavarṇabhuvanadvīpasamudradiśāmanantākhyamāsanaṃ padmāsanaṃ pūjayāmi namaḥ // GarP_1,25.4 //

hrīṃ śrīṃ nivṛttyādi kalā pṛthivyāditattva manantādibhuvanamoṅkārādivarṇam /
hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
evaṃ mantramaheśvara siddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥ pūrṇodadhipakṣaśrīmānāspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇi kaḥ /
navaśaktiśivādibhirmūlamaṇḍalatrayakujātmakotpannāpadmāsanapādukāṃ pūjayāmi namaḥ // GarP_1,25.5 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ

śrīgarūḍamahāpurāṇam- 26 sūta uvāca / anantaraṃ karanyāsaḥ / vidyākarī śuddhiḥ kāryā / padmamudrāṃ baddhvā mantranyāsaṃ kuryāt / kaiṃ kaniṣṭhāyai namaḥ / naiṃ anāmikāyai namaḥ / maiṃ madhyamāyai namaḥ /

taiṃ tarjanyai namaḥ /
aṃ aṅguṣṭhāyai namaḥ /
lāṃ karatalāyai namaḥ /
vāṃ karapṛṣṭhāyai namaḥ // GarP_1,26.1 //

atha dehanyāsaḥ /
smaṃsmaṃ maṇibandhāya namaḥ /
aiṃ hrīṃ śrīṃ karāsphālāya namaḥ /
mahātejorūpaṃ huṃhuṅkāreṇa karāsphālanaṃ kuryāt // GarP_1,26.2 //

aiṃ hrīṃ śrīṃ hrīṃ sphaiṃ namo bhagavate sphaiṃ kubjīkāyai namaḥ / hraṃ hrīṃ hrauṃ ṅañaṇaname aghorāmukhi hrāṃ hrīṃ kilikili vicce sthaulyakrośī hrīṃ hrīṃ śrīṃ aiṃ namo bhagavate urdhvavaktrāya namaḥ / sphaiṃ kubjikāyai pūrvavaktrāya namaḥ / hrīṃ śrīṃ hrīṃ ṅaāñaṇaname dakṣiṇavaktrāya namaḥ / oṃ hrīṃ śrīṃ kilikili paścimavaktrāya namaḥ / oṃ akhoramukhi uttaravaktrāya namaḥ / oṃ namo bhagavate hṛdayāya namaḥ kṣaiṃ (kṣeṃ aiṃ) kubjikāyai śirase svāhā /

hrīṃ krīṃ hrīṃ āṃ ṅa ña ṇa name śikhāyai vaṣaṭ /
aghorāmukhi kavacāya huṃ /
haiṃ haiṃ īṃ netratrayāya vauṣaṭ /
kilikili vicce astrāya phaṭ // GarP_1,26.3 //

(1) aiṃ hrīṃ śrīṃ akhaṇḍamaṇḍalākāramahāśūlamaṇḍalamāya namaḥ (2) aiṃ hrīṃ śrīṃ vāyumaṇḍalāya namaḥ /

(3) aiṃ hrīṃ śrīṃ somamaṇḍalāya namaḥ /
(4) aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ (5) aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ /
(6) aiṃ hrīṃ śrīṃ gurumaṇḍalāya namaḥ (7) aiṃ hrīṃ śrīṃ sāmamaṇḍalāya namaḥ(8) aiṃ hrīṃ śrīṃ samagra (9)siddha (10)yogīnīpīṭhāpapīṭha (11) kṣetrepakṣetramahāsantānamaṇḍalāya namaḥ /
evaṃ maṇḍalānāṃ dvādaśakaṃ krameṇa pūjyam // GarP_1,26.4 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe ācārakāṇḍe karanyāsādinirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 27
sūta uvāca /
oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume dahadaha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hanahana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohayasaṃmohaya rudrasya hṛdaye jātā rudrasya tdṛdaye sthitā /
rudro raudreṇa rūpeṇa tvaṃ devi rakṣarakṣa māṃ hrūṃ māṃ hrūṃ phaphapha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle harahara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ākaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam // GarP_1,27.1 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣahara mantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 28 sūta uvāca / gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm / dvāre dhātā vidhātā ca gaṅgāyamunayā saha // GarP_1,28.1 /

śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau // GarP_1,28.2 //

paścime balaprabalau jayaśca vijayo yajet /
uttare śrīścaturdvāre gaṇo durgā sarasvatī // GarP_1,28.3 //

kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam /
siddho gururnalakūvaraṃ koṇe bhagavataṃ yajet // GarP_1,28.4 //

pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet /
tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrṃmakam // GarP_1,28.5 //

anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ /
aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare // GarP_1,28.6 //

sattvāya prakṛtātmane rajase moharūpiṇe /
tamase kanda padmāya yajetkaṃ kākatattvakam // GarP_1,28.7 //

vidyātattvaṃ paraṃ tattva sūryeduvahnimaṇḍalam /
vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet // GarP_1,28.8 //

gopījanavallabhāya svāhānto manurucyate /
aṅgāni yathā-āca kraṃ ca sucakraṃ ca vicakraṃ ca tathaica // GarP_1,28.9 //

trailokyarakṣakaṃ cakramasurārisudarśanam /
hṛdādipūrvakoṇaṣu astraṃ śaktiṃ ca pūrvataḥ // GarP_1,28.10 //

rukmiṇī satyabhāmā ca sunandā nāgnajityapi /
lakṣmaṇā mitravindā ca jāmbavatyā śuśīlayā // GarP_1,28.11 //

śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet /
khaṅgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet // GarP_1,28.12 //

mukuṭaṃ valamālāṃ ca aindrādyāndhvajamukhyakān / kumudādyānviṣvaksenaṃ śriyā kṛṣṇaṃ sahārcayet / japyāddhyānātpūjanācca sarvānkāmānavānpuyāt /

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 29
hariruvāca /
trailokyamohinīṃ vakṣye puruṣottamamukhyakām /
pūjāmantrāñchrīdharādyāndharṃmakāmādidāyakān // GarP_1,29.1 //

oṃ hrīṃ śrīṃ klīṃ hrūṃ oṃ namaḥ /
puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanuja suṃdarī janamanāṃsi tāpayatāpaya śoṣayaśoṣaya mārayamāraya stambhayastambhaya drāvayadrāvaya ākarṣaya ākarṣaya,paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hanahana cakreṇa gadayā khaḍgena sarvabāṇairbhidhibhindhi pāśena kuṭṭakuṭṭa aṅkuśena tāḍayatāḍaya turuturu kiṃ tiṣṭhasi tārayatāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ (hrūṃ) phaṭ namaḥ // GarP_1,29.2 //

oṃ śrīṃ (śrīḥ) śrīdharāya trailokyamohanāya namaḥ /
klīṃ puruṣottamāya trailokyamohanāya namaḥ // GarP_1,29.3 //

oṃ viṣṇave trailokyamohanāya namaḥ /
oṃ śrīṃ klīṃ trailokyamohanāya vipṇave namaḥ // GarP_1,29.4 //

trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'tha vā // GarP_1,29.5 //

āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam /
cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam // GarP_1,29.6 //

śaraṃ pāśaṃ cāṅkuśaṃ ca lakṣmīgaruḍasaṃyutam /
viṣvaksenaṃ vistarādvānaraḥ sarvamavāpnuyāt // GarP_1,29.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāḍe trailokyamohinī(śrīdhara) pūjanavidhirnāmaikonatriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 30
sūta uvāca /
vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham /
parivāraśca sarveṣāṃ samojñeyo hi paṇḍitaiḥ // GarP_1,30.1 //

oṃ śrāṃ hṛdayāya namaḥ / oṃ śrīṃśirase svāhā /

oṃ śrū śikhāyai vaṣaṭū /
oṃ śraiṃ kavacāya huṃ /
oṃ śrauṃ netratrayāya vauṣaṭ /
oṃ śraḥ astrāya phaṭ iti // GarP_1,30.2 //

darśayedātmano mudrāṃ śaṅkhacakragadādikām /
dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam // GarP_1,30.3 //

tatastaṃ pūjayeddevaṃ maṇḍale svastikādike /
āsanaṃ pūjayedādau devadevasya śārṅgiṇaḥ /
ebirmantrairmahādeva tānmatrāñchṛṇu śaṅkara // GarP_1,30.4 //

oṃ śrīdharāsanadevatāḥ āgacchatā /
oṃ samastaparivārāyacyutāsanāya namaḥ // GarP_1,30.5 //

oṃ dhātre namaḥ / oṃ vidhātre namaḥ / oṃ gaṅgāyai namaḥ / oṃ yamunāyai namaḥ / oṃ ādhāraśaktayai namaḥ / oṃ kūrṃmāya namaḥ / oṃ anantāya namaḥ / oṃ pṛthivyai namaḥ / oṃ dharṃmāya namaḥ / oṃ jñānāya namaḥ / oṃ vairāgyāya namaḥ / oṃ aiśvaryāya namaḥ / oṃ adharṃmāya namaḥ / oṃ ajñānāya namaḥ / oṃ avairāgyāya namaḥ / oṃ anaiśvaryāya namaḥ / oṃ kandāya namaḥ / oṃ nālāya namaḥ / oṃ padmāya namaḥ / oṃ vimalāyai namaḥ / oṃ utkarṣiṇyai namaḥ / oṃ jñānāyai namaḥ / oṃ kriyāyai namaḥ / oṃ yogāyai namaḥ /

oṃ prahvyai namaḥ /
oṃ satyāyai namaḥ /
oṃ īśānāyai namaḥ /
oṃ anugrahāyai namaḥ // GarP_1,30.6 //

arcayitvā samaṃ rudra harimāvāhya saṃyajet /
mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ // GarP_1,30.7 //

oṃ hrīṃ śrīdharāya trailokyamohanāya viṣṇave namaḥ āgaccha // GarP_1,30.8 //

oṃ śriyai namaḥ / oṃ śrāṃ hṛdayāya namaḥ / oṃ śrīṃ śirase namaḥ / oṃ śrūṃ śikhāyai namaḥ / oṃ śraiṃ kavacāya namaḥ / oṃ śrauṃ netratrayāya namaḥ / oṃ śraḥ astrāya namaḥ / oṃ śaṅkhāya namaḥ / oṃ padmāya namaḥ / oṃ cakrāya namaḥ / oṃ gadāyai namaḥ / oṃ śrī vatsāya namaḥ / oṃ kaustubhya namaḥ / oṃ vanamālāyai namaḥ / oṃ pītāmbarāya namaḥ / oṃ vrahmaṇe namaḥ / oṃ nāradāya namaḥ / oṃ gurubhyo namaḥ / oṃ indrāya namaḥ / oṃ agnaye namaḥ / oṃ yamāya namaḥ / oṃ nirṛtaye namaḥ / oṃ varuṇāya namaḥ / oṃ vāyave namaḥ / oṃ somāya namaḥ / oṃ īśānāya namaḥ / oṃ anantāya namaḥ / oṃ brahmaṇe namaḥ /

oṃ sattvāya namaḥ /
oṃ rajase namaḥ /
oṃ tamase namaḥ /
oṃ viṣvaksenāya namaḥ // GarP_1,30.9 //

abhiṣekaṃ tathā vasttraṃ tato yajñopavītakam /
gandhaṃ puṣpaṃ tathā dhūpaṃ dīpamannaṃ pradakṣiṇam // GarP_1,30.10 //

dadyādebhirmahāmantraiḥ samapyārtha japenmanum /
śatamaṣṭottaraṃ cāpi japtvā hyatha samarpayet // GarP_1,30.11 //

tato muhūrtamekantudhyāyeddevaṃ hṛdi sthitam /
śuddhasphaṭikasaṃkāśaṃ sūryakoṭisamaprabham // GarP_1,30.12 //

prasannavadanaṃ saumyaṃ sphuranmakarakuṇḍalam /
kirīṭinamudārāṅgaṃ vanamālāsamanvitam // GarP_1,30.13 //

parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ /
anena caiva stotreṇa stuvīta parameśvaram // GarP_1,30.14 //

śrīnivāsāya devāya namaḥ śrīpataye namaḥ /
śrīdharāya saśārṅgāya śrīpradāya namonamaḥ // GarP_1,30.15 //

śrīvallabhāya śāntāya śrīmate ca namonamaḥ /
śrīparvatanivāsāya namaḥ śreyaskarāya ca // GarP_1,30.16 //

śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
namaḥ śreyaḥ svarūpāya śrīkarāya namonamaḥ // GarP_1,30.17 //

śaraṇyāya vareṇyāya namo bhūyo namonamaḥ /
stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet // GarP_1,30.18 //

iti rudra samākhyātā pūjā viṣṇormahātmanaḥ /
yaḥ karoti mahābhaktyā sa yāti paramaṃ padam // GarP_1,30.19 //

iṃ yaḥ paṭhate 'dhyāyaṃ viṣṇupūjāprakāśakam /
sa vidhūyeha pāpāni yāti viṣṇoḥ paraṃ padam // GarP_1,30.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharā (viṣṇvar) canavidhirnāma triṃśo 'dhyāyaḥ

śrī garuḍamahāpurāṇam- 31
rudra uvāca /
bhūya evaṃ jagannātha pūjāṃ kathaya me prabho /
yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram // GarP_1,31.1 //

hariruvāca /
arcanaṃ viṣṇudevasya vakṣyāmi vṛṣabhadhvaja /
tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham // GarP_1,31.2 //

kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet /
prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ // GarP_1,31.3 //

mūlamantraṃ samastaṃ tu hastayorvyāpakaṃ nyaset /
mūlamantraṃ ca devasya śṛṇu rudra vadāmi te // GarP_1,31.4 //

oṃ śrīṃ hrīṃ śrīdharāya viṣṇave namaḥ /
ayaṃ mantraḥ sureśasya viṣṇorīśasya vācakaḥ // GarP_1,31.5 //

sarvavyādhiharaścaiva sarvagrahaharastathā /
sarvapāpaharaścaiva buktimuktipradāyakaḥ // GarP_1,31.6 //

aṅganyāsaṃ tataḥ kuyyāndebhirmantraurvicakṣaṇaḥ / oṃ hāṃ hṛdayāya namaḥ / oṃ hīṃ śirase svāhā /

oṃ hūṃ śikhāyai vaṣaṭ /
oṃ haiṃ kavacāya huṃ /
oṃ hauṃ netratrayāya vauṣaṭ /
oṃ haḥ astrāya phaṭ // GarP_1,31.7 //

iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
nyāsaṃ kṛtvātmano mudrāṃ darśayedvijitātmavān // GarP_1,31.8 //

tato dhyāyetparaṃ viṣṇu tdṛtkoṭarasamāśritam /
śaṅkhacakrasamāyuktaṃ kundendudhavalaṃ harim // GarP_1,31.9 //

śrīvatsakaustubhayutaṃ vanamālāsamanvitam /
ratnahārakirīṭena saṃyuktaṃ parameśvaram // GarP_1,31.10 //

ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam /
yaṃ kṣaiṃ ramiti bījaiśca kaṭhinī kṛtya nāmabhiḥ // GarP_1,31.11 //

aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet /
tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja // GarP_1,31.12 //

ātmapūjāṃ tataḥ kuryādrandhapuṣpādibhiḥ śubhaiḥ /
āvāhya pūjayetsarvā devatā āsanasya yāḥ // GarP_1,31.13 //

mantrairebhirmahādeva tanmantraṃ śṛṇu śaṅkara /
viṣṇavāsanadevatā āgacchata // GarP_1,31.14 //

oṃ samastaparivārāyācyutāya namaḥ / oṃ dhātre namaḥ / oṃ vidhātre namaḥ / oṃ gaṅgāyai namaḥ / oṃ yamunāyai namaḥ / oṃ śaṅkhanidhaye namaḥ / oṃ padmanidhaye namaḥ / oṃ caṇḍāya namaḥ / oṃ pracaṇḍāya namaḥ / oṃ dvāraśriyai namaḥ / oṃ ādhāraśaktyai namaḥ / oṃ kūrṃmāya namaḥ / oṃ anantāya namaḥ / oṃ śriyai namaḥ / oṃ dharṃmāya namaḥ / oṃ jñānāya namaḥ / oṃ vairāgyāya namaḥ / oṃ aiśvaryāya namaḥ / oṃ adharṃmāya namaḥ / oṃ ajñānāya namaḥ / oṃ avairāgyāya namaḥ / oṃ anaiśvaryāya namaḥ / oṃsaṃ sattvāya namaḥ / oṃ raṃ rajase namaḥ / oṃ taṃ tamase namaḥ / oṃ kaṃ kandāya namaḥ / oṃ naṃ nālāya namaḥ / oṃ lāṃ padmāya namaḥ / oṃ aṃ arkamaṇḍalāya namaḥ / oṃ soṃ somamaṇḍalāya namaḥ / oṃ vaṃ vahnimaṇḍalāya namaḥ / oṃ vimalāyai namaḥ / oṃ utkarṣiṇyai namaḥ / oṃ jñānāyai namaḥ / oṃ kriyāyai namaḥ / oṃ yogāyai namaḥ /

oṃ prahvyai namaḥ /
oṃ satyāyai namaḥ /
oṃ īśānāyai namaḥ /
oṃ anugrahāyai namaḥ // GarP_1,31.15 //

gandhapuṣpādibhistvetairmantrairetāstu pūjayet /
pūjayitvā tato viṣṇuṃ sṛṣṭisaṃhārakāriṇam // GarP_1,31.16 //

āvāhya maṇḍale rudra pūjayetpa rameśvaram /
anena vidhinā rudra sarvapāpaharaṃ param // GarP_1,31.17 //

yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
mudrāṃ pradarśayetpaścādarghyādīnarpayettataḥ // GarP_1,31.18 //

snānāṃ kuryāttato vastraṃ dadyādācamanaṃ tataḥ /
gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ dadyāccaruṃ tataḥ // GarP_1,31.19 //

pradakṣiṇaṃ tato japyaṃ tatastasminsarpayet /
aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ // GarP_1,31.20 //

devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja /
mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā // GarP_1,31.21 //

oṃ hāṃ hṛdayāya namaḥ / oṃ hīṃ śirase namaḥ / oṃ hūṃ śikhāyai namaḥ / oṃ haiṃ kavacāya namaḥ / oṃ hauṃ netratrayāya namaḥ / oṃ haḥ astrāya namaḥ / oṃ śriyai namaḥ / oṃ śaṅkāya namaḥ / oṃ padmāya namaḥ / oṃ cakrāya namaḥ / oṃ gadāyainamaḥ / oṃ śrīvatsāya namaḥ / oṃ kaustubhāya namaḥ / oṃ vanamālāyai namaḥ / oṃ pītāmbarāya namaḥ / oṃ khaḍgāya namaḥ / oṃ musalāya namaḥ / oṃ pāśāya namaḥ / oṃ aṅkuśāya namaḥ / śārṅgāya namaḥ / oṃ śarāya namaḥ / oṃ brahmaṇe namaḥ / oṃ nārādāya namaḥ / oṃ pūrvasiddhebhyo namaḥ / oṃ bhāgavatebhyo namaḥ / oṃ gurubhyo namaḥ / oṃ paramagurubhyo namaḥ / oṃ indrāya surādhipataye savāhanaparivārāya namaḥ / oṃ agnaye tejo 'dhipataye savāhanaparivārāya namaḥ / oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ / oṃ nirṛtaye rakṣo 'dhipataye savāhanaparivārāya namaḥ / oṃ varuṇāya jalādhipataye savādanaparivārāya namaḥ / oṃ vāyave prāṇādhipataye savāhanaparivārāya namaḥ / oṃ somāya nakṣatrādhipataye savāhanaparivārāya namaḥ / oṃ īśānāya vidyādhipataye savāhanaparivārāya namaḥ / oṃ anantāya nāgādhipataye savāhanaparivārāya namaḥ / oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ / oṃ vajrāya huṃ phaṭ namaḥ / oṃ śaktyai huṃ phaṭ namaḥ / oṃ daṇḍāya huṃ phaṭ namaḥ / oṃ khaḍgāya huṃ phaṭ namaḥ / oṃ pāśāya huṃ phaṭ namaḥ / oṃ dhvajāya huṃ phaṭ namaḥ / oṃ gadāyai huṃ phaṭ namaḥ /

oṃ triśūlāya huṃ phaṭ namaḥ /
oṃ cakrāya huṃ phaṭ namaḥ /
oṃ padmāya huṃ phaṭ namaḥ /
oṃ vaiṃ viṣvaksenāya namaḥ // GarP_1,31.22 //

ebhimantrairmahādeva pūjyā aṅgādayo naraiḥ /
pūjayitvā mahātmānaṃ viṣṇuṃ brahmasvarūpiṇam // GarP_1,31.23 //

stuvīta cānayā stutyā paramātmānamavyayam /
viṣṇave devadevāya namo vai prabhaviṣṇave // GarP_1,31.24 //

viṣṇave vāsudevāya namaḥ sthitikarāya ca /
grasiṣṇave namaścaiva namaḥ pralayaśāyine // GarP_1,31.25 //

devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ /
munīnāṃ prabhave nityaṃ yakṣāṇāṃ prabhaviṣṇave // GarP_1,31.26 //

jiṣṇave sarvadevānāṃ sarvagāya mahātmane /
brahmendrarudravandyāya sarveśāya namonamaḥ // GarP_1,31.27 //

sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
sarvagoptre sarvakartre sarvaduṣṭavināśine // GarP_1,31.28 //

varapradāya śāntāya vareṇyāya namonamaḥ /
śaraṇyāya surūpāya dharmakāmārthadāyine // GarP_1,31.29 //

stutvā dhyāyetsvahṛdaye brahmarūpiṇamavyayam /
elaṃ tu pūjayedviṣṇuṃ mūlamantreṇa śaṅkara // GarP_1,31.30 //

mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
etatte kathitaṃ rudra viṣṇorarcanamuttamam // GarP_1,31.31 //

rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param /
etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati // GarP_1,31.32 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhirnāmaikatriṃśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 32
maheśvara uvāca /
pañcatattvārcanaṃ brūhi śaṅkhacakragadādhara /
yena vijñānamātreṇa naro yāti paraṃ padam // GarP_1,32.1 //

hariruvāca /
pañcatattvārcanaṃ vakṣye tava śaṅkara suvrata /
maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param // GarP_1,32.2 //

tacchṛṇuṣva mahādeva pavitraṃ kalināśanam /
eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ // GarP_1,32.3 //

vāsudevo dhruvaḥ śuddhaḥ sarvavyāpī nirañjanaḥ /
sa eva māyāyā deva pañcadhā saṃsthito hariḥ // GarP_1,32.4 //

lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ /
vāsudevasvarūpeṇa tathā saṅkarṣaṇena ca // GarP_1,32.5 //

tathā pradyumnarūpeṇāniruddhākhyena ca sthitaḥ /
nārāyaṇasvarūpeṇa pañcadhā hyadvayaḥ sthitaḥ // GarP_1,32.6 //

eteṣāṃ vācakānmantrānetāñchṛṇu vṛṣadhvaja ! / oṃ aṃ vāsudevāya namaḥ /

oṃ āṃ saṃkarṣaṇāya namaḥ /
oṃ aṃ pradyumnāya namaḥ /
oṃ aniruddhāya namaḥ /
oṃ oṃ nārāyaṇāya namaḥ // GarP_1,32.7 //

pañca mantrāḥ samākhyātā devānāṃ vācakāstava /
sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ // GarP_1,32.8 //

adhunā saṃpravakṣyāmi pañcatattvārcanaṃ śubham /
vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara ! // GarP_1,32.9 //

ādau snānaṃ prakurvīta snātvā sandhyāṃ samācaret /
arcanāgāramāsādya prakṣālyārṅghyādikaṃ tathā // GarP_1,32.10 //

ācamyopaviśetprājño baddhāsanamabhīpsitam /
śoṣaṇādi tataḥ kuryād aṃ kṣaiṃ ramiti mantrakaiḥ // GarP_1,32.11 //

sāmānyaṃ kaṭhinīkṛtya cāṇḍamutpādayettataḥ /
vibhidyāṇḍaṃ tato hyaṇḍe bhāvayetparameśvaram // GarP_1,32.12 //

vāsudevaṃ jagannāthaṃ pītakauśeyavāsasam /
sahasrādityasaṅkāśaṃ sphuranmakarakuṇḍalam // GarP_1,32.13 //

ātmano hṛdi padme tu dhyāyettu parameśvaram /
tataḥ saṃkarṣaṇaṃ devamātmānaṃ cintayetprabhum // GarP_1,32.14 //

pradyumnamaniruddhaṃ ca śrīmannārāyaṇaṃ tataḥ /
indrādīṃśca surāṃstasmāddevadevātsamutthitān // GarP_1,32.15 //

cintayecca tato nyāsaṃ kayyāndvai kārayordvayoḥ /
vyāpakaṃ mūlamantreṇa cāṅganyāsaṃ tataḥ param // GarP_1,32.16 //

aṅgamantrairmahādeva ! tānmantrāñśṛṇu suvrata ! / oṃ āṃ hṛdayāya namaḥ / oṃ īṃ śirase namaḥ /

oṃ ūṃ śikhāyai namaḥ /
oṃ aiṃ kavacāya namaḥ /
oṃ auṃ netratrayāya namaḥ /
oṃ aḥ astrāya phaṭ // GarP_1,32.17 //

oṃ samastaparivārāyācyutāya namaḥ / oṃ dhātre namaḥ / oṃ vidhātre namaḥ / oṃ ādhāraśaktayai namaḥ / oṃ kūrmāya namaḥ / oṃ anantāya namaḥ / oṃ pṛthivyainamaḥ / oṃ dharmāya namaḥ / oṃ dharmāya namaḥ / oṃ jñānāya namaḥ / oṃ vairāgyāya namaḥ / oṃ aiśvaryāya namaḥ / oṃ ajñānāya namaḥ / oṃ anaiśvaryāya namaḥ / oṃ aṃ arkamaṇḍalāya namaḥ / oṃ soṃ somamaṇāḍalāya namaḥ / oṃ vaṃ vahnimaṇḍalāya namaḥ / oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ / oṃ pāñcajanyāya namaḥ / oṃ sudarśavanāya namaḥ / oṃ gadāyai namaḥ / oṃ padmāya namaḥ / oṃ śriyai namaḥ / oṃ hriyai namaḥ / oṃ puṣṭyai namaḥ / oṃ gītyai namaḥ / oṃ śaktyai namaḥ / oṃ prītyai namaḥ / oṃ indrāya namaḥ / oṃ agnaye namaḥ / oṃ yamāya namaḥ / oṃ nirṛtaye namaḥ / oṃ varuṇāya namaḥ / oṃ vāyave namaḥ / oṃ somāya namaḥ /

oṃ īśānāya namaḥ /
oṃ anantāya namaḥ /
oṃ brahmaṇe namaḥ /
oṃ viṣvaksenāya namaḥ // GarP_1,32.18 //

ete mantrāḥ samākhyātāstava rudra samāsataḥ /
pūjā caiva prakartavyā maṇḍale svastikādike // GarP_1,32.19 //

oṃ padmāya namaḥ /
aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradaśayat /
ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram // GarP_1,32.20 //

āsanaṃ pūjayetpaścādāvāhya vidhivannaraḥ /
dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja // GarP_1,32.21 //

garuḍaṃ pūjayedagre vāsudevasya śaṅkara /
śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet // GarP_1,32.22 //

dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
āgneyādiṣvarcayedvai adharmādicatuṣṭayam // GarP_1,32.23 //

maṇḍalatrayamadhye tu kīrtitā hyasanasthitiḥ /
pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ // GarP_1,32.24 //

karṇikāyāṃ vāsudevaṃ pūjayetparameśvaram /
pāñcajanyādayaḥ pūjyāḥ aiśānyādiṣu saṃsthitāḥ // GarP_1,32.25 //

śaktayaścaiva pūrvādau devadevasya śaṅkara /
indrādayo lokapālāḥ pūjyāḥ pūrvādiṣu sthitāḥ // GarP_1,32.26 //

adho nāga tadūddhva tu brahmāṇaṃ pūjayetsudhīḥ /
iti sthānakramo jñeyo maṇḍale śaṅkara tvayā // GarP_1,32.27 //

āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
mudrāṃ pradarśya pādyadīndadyānmūlena śaṅkara // GarP_1,32.28 //

snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
dīpaṃ naivedyamācāmaṃ namaskāraṃ pradakṣiṇam /
kuryācchaṅkara mūlena japaṃ cāpi samarpayet // GarP_1,32.29 //

daṃ stotraṃ japetpaścādvāsudevamanusmaran /
oṃ namo vāsudevāya namaḥ sakarṣaṇāya ca // GarP_1,32.30 //

pradyumnāyādidevāyāniruddhāya namonamaḥ /
namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ // GarP_1,32.31 //

narapūjyāya kīrtyāya stutyāya varadāya ca /
anādinidhanāyaiva purāṇāya namonamaḥ // GarP_1,32.32 //

sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
mano vai vedavedyāya śaṅkhacakradharāya ca // GarP_1,32.33 //

kalikalmaṣahartre ca sureśāya namonamaḥ /
saṃkāravṛkṣacchetre ca māyābhetre namonamaḥ // GarP_1,32.34 //

vahurūpāya tīrthāya triguṇāyāguṇāya ca /
brahmaviṣṇavīśarūpaya mokṣadāya namonamaḥ // GarP_1,32.35 //

mokṣadvārāya dharmāya nirmāṇāya namonamaḥ /
sarvakāmapradāyaiva parabrahmasvarūpiṇe // GarP_1,32.36 //

saṃsārasāgare ghore nimagnaṃ māṃ samuddhara /
tvadanyo nāsti deveśa nāsti trātā jagatprabho // GarP_1,32.37 //

tvāmava sarvagaṃ viṣṇuṃ gato 'haṃ śaraṇaṃ gataḥ /
jñānadīpapradānena tamomuktaṃ prakāśaya // GarP_1,32.38 //

evaṃ stuvīta deveśaṃ sarvakleśavināśanam /
anyaiścavādakeḥ stātraiḥ stutvā vai nīlalohita // GarP_1,32.39 //

pañcatattvasamāyuktaṃ dhyāyodviṣṇuṃ naro hṛdi /
visarjayattatā devamiti pūjā prakīrtitā // GarP_1,32.40 //

sarvakāmapradā śreṣṭhā vāsudevasya śaṅkara /
etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ // GarP_1,32.41 //

idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
śṛṇuyācchravāyedvāpi viṣṇulokaṃ sa gacchati // GarP_1,32.42 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvā(viṣṇavar) ca navidhirnāma dvātriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 33
rudra uvāca /
sudarśanasya pūjāṃ me vada śaṅkhagadādhara /
graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai // GarP_1,33.1 //

hariruvāca /
sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
snānamādau prakurvīta pūjayecca hariṃ tata // GarP_1,33.2 //

mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣvaca /
sahasrāraṃ huṃ phaṭ namo mantraḥ praṇavapūrvakaḥ // GarP_1,33.3 //

kathitaḥ sarvaduṣṭānāṃ nāśako mantrabhedakaḥ /
dhyāyetmudarśanaṃ devaṃ hṛdi padme 'male śubhe // GarP_1,33.4 //

śaṅkacakragadāpadmadharaṃ saumyaṃ kirīṭinam /
āvāhya maṇḍale devaṃ pūrvoktavidhinā hara // GarP_1,33.5 //

pūjayedrandhapuṣpādyairupacārairmaheśvara /
pūjayitvā japenmantraṃ śatamaṣṭottaraṃ naraḥ // GarP_1,33.6 //

evaṃ yaḥ kurute rudra ! cakrasyārcanamuttamam /
sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt // GarP_1,33.7 //

etatstotraṃ japetpaścātsarvavyādhivināśanam /
namaḥ sudarśanāyaiva sahasrādityavarcase // GarP_1,33.8 //

jvālāmālāpradīptāya sahasrārāya cakṣuṣe /
sarvaduṣṭavināśāya sarvapātakamardine // GarP_1,33.9 //

sucakrāya vicakrāya sarvamantravibhedine /
prasavitre jagaddhātre jagadvidhvaṃsine namaḥ // GarP_1,33.10 //

pālanārthāya lokānāṃ duṣṭāsuravināśine /
ugrāya caiva saumyāya caṇḍāya ca namonamaḥ // GarP_1,33.11 //

namaścakṣuḥ kvarūpāya saṃsārabhayabhedine /
māyāpañjarabhetre ca śivāya ca namonamaḥ // GarP_1,33.12 //

grahātigraharūpāya grahāṇāṃ pateya namaḥ /
kālāya mṛtyave caiva bhīmāya ca namonamaḥ // GarP_1,33.13 //

bhaktānugrahadātre ca bhaktagoptre namonamaḥ /
viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca // GarP_1,33.14 //

viṣṇuśastrāya cakrāya namo bhūyo namonamaḥ /
iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam // GarP_1,33.15 //

yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
cakrapūjāvidhiṃ yaśca paṭhedrudra jitondriyaḥ /
sa pāpaṃ bhasmasātkṛtvā viṣṇulokāya kalpate // GarP_1,33.16 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhirnāma trayastriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 34
rudra uvāca /
punardevārcanaṃ brūhi hṛṣīkeśa gadādhara /
śṛṇvato nāsti tṛptirme gadatastava pūjanam // GarP_1,34.1 //

hariruvāca /
hayagrīvasya devasya pūjanaṃ kathayāmi te /
tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati // GarP_1,34.2 //

mūlamantraṃ mahādeva hayagrīvasya vācakam /
pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara // GarP_1,34.3 //

oṃ saiṃ kṣaiṃ śirase namaḥ iti praṇavasaṃyutaḥ /
ayaṃ navākṣaromantraḥ sarvavidyāpradāyakaḥ // GarP_1,34.4 //

asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
oṃ kṣāṃ hṛdayāya namaḥ /
oṃ kṣīṃ śirase svāhāśiraḥ proktaṃ kṣūṃ vaṣaṭ tathā // GarP_1,34.5 //

oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja /
oṃ kṣaiṃ kavacāya huṃ vai kavacaṃ parikīrtitam // GarP_1,34.6 //

oṃ kṣaiṃ netratrayāya vauṣaṭ netraṃ devasya kīrtitam /
oṃ haḥ astrāya phaṭ astraṃ devasya kīrtitam // GarP_1,34.7 //

pūjāvidhiṃ pravakṣyāmi nanme nigadataḥ śṛṇu ādau snātvā tathācamya tato yāgagṛhaṃ vrajet // GarP_1,34.8 //

tataḥ praviśya vidhivatkuryādvaṃ śoṣaṇādikam /
yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya lamiti // GarP_1,34.9 //

aṇḍamutpādya ca tataḥ oṃ kāreṇaiva bhedayet /
aṇḍamadhye hayagrīvamātmānaṃ paricintayet // GarP_1,34.10 //

śaṅkhakundendudhavalaṃ mṛṇālarajataprabham /
gokṣīrasadṛśaṃ tadvatsūryakoṭisamagrabham /
śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam // GarP_1,34.11 //

kirīṭinaṃ kuṇḍalinaṃ vanamālāsamaṃnvitam /
sucakraṃ sukapolaṃ ca ṣītāmbaradharaṃ vibhum // GarP_1,34.12 //

bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam /
aṅgamantraistato nyāsaṃ mūlamantreṇa vai tathā // GarP_1,34.13 //

tataśca darśayenmudrāṃ śaṅkhapadmādikāṃ śubhām /
dhyāyeddhyātvārcayedviṣṇuṃ mūlamantreṇa śaṅkara // GarP_1,34.14 //

tataścāvāhayedrudra devatā āsanasya yāḥ /
oṃ hayagrīvāsanasya āgacchata ca devatāḥ // GarP_1,34.15 //

āvāhya maṇḍale tāstu pūjayetsvastikādike /
dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja // GarP_1,34.16 //

samastaparivārāya acyutāya nama iti /
asya madhyer'canaṃ kāryaṃ dvāre gaṅgāñca pūjayet // GarP_1,34.17 //

yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
garuḍaṃ pūjayedagre madhye śaktiñca pūjayet // GarP_1,34.18 //

ādhārākhyāṃ mahādeva tataḥ kūrmaṃ samarcayet /
anantaṃ pṛthivīṃ paścāddharmajñāne(nau) tato 'cayet // GarP_1,34.19 //

vairāgyamatha caiśvaryamāgneyādiṣu pūjayet /
adharmājñānāvairāgyānaiśrargyādīṃstu pūrvataḥ // GarP_1,34.20 //

sattvaṃ rajastamaścaiva madhyadeśe 'tha pūjayet /
kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet // GarP_1,34.21 //

arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam /
madhyadeśe prakartavyamiti rudra prakīrtitam // GarP_1,34.22 //

vimalotkarṣiṇī jñānā kriyāyoge vṛṣadhvaja /
prahvī satyā tatheśānānugrahau śaktayo hyamūḥ // GarP_1,34.23 //

pūrvādiṣu ca patreṣu pūjyāśca vimalādayaḥ /
anugrahā karṇikāyāṃ pūjyā śreyo 'rthibhirnaraiḥ // GarP_1,34.24 //

praṇavādyairnamo 'ntaiśca caturthyantaiśca nāmabhiḥ /
mantrairebhirmahādeva āsanaṃ paripūjayet // GarP_1,34.25 //

snānagandhapradānena puṣpadhūpapradānataḥ /
dīpanaivedyadānena āsanasyārcanaṃ śubham // GarP_1,34.26 //

kartavyaṃ vidhinānena iti te hara kīrtitam /
tataścāvāhayeddevaṃ hayagrīvaṃ sureśvaram // GarP_1,34.27 //

vāmanāsāpuṭenaiva āgacchantaṃ vicintayet /
āgacchataḥ prayogeṇa mūlamantreṇa śaṅkara // GarP_1,34.28 //

āvāhanaṃ prakartavyaṃ devadevasya śaṅkhinaḥ /
āvāhyamaṇḍale tasya nyāsaṃ kuryādatandritaḥ // GarP_1,34.29 //

nyāsaṃ kṛtvā ca tatrasthaṃ cintayetparameśvaram /
hayagrīvaṃ mahādevaṃ surāsuranamaskṛtam // GarP_1,34.30 //

indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam /
dyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ // GarP_1,34.31 //

pādyārghyācamanīyāni tato dadyācca viṣṇave /
snāpayecca tato devaṃ padmanābhamanāmayam // GarP_1,34.32 //

devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja /
tato hyācamanaṃ dadyādupavītaṃ tataḥ śubham // GarP_1,34.33 //

tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram /
dhyātvā pādyādikaṃ bhūyo dadyāddevāya śaṅkara // GarP_1,34.34 //

dadyādbhairavadevāya mūlamantreṇa śaṅkara /
oṃ kṣāṃ hṛdayāya namaḥ anena hṛdayaṃ yajet // GarP_1,34.35 //

oṃ kṣīṃ śirase namaśca śirasaḥ pūjanaṃ bhavet /
oṃ kṣūṃ śikhāyai namaśca śikhāmetena pūjayet // GarP_1,34.36 //

oṃ kṣaiṃ kavacāya namaḥ kavacaṃ paripūjayet /
oṃ kṣaiṃ netrāya namaśca netraṃ cānena pūjayet // GarP_1,34.37 //

oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet /
hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā // GarP_1,34.38 //

pūrvādiṣu pradeśeṣu hyetāstu paripūjayet /
koṇeṣvastraṃ yajedrudra netraṃ madhyai prapūjayet // GarP_1,34.39 //

pūjayetparamāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ śubhām /
śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvāditor'cayet // GarP_1,34.40 //

khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
pūjayetpūrvato rudra ebhirmantraiḥ svanāmakaiḥ // GarP_1,34.41 //

śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham /
pūjayetpūrvato rudra śaṅkhacakragadādharam // GarP_1,34.42 //

brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
gurośca pāduke tadvatparamasya gurostathā // GarP_1,34.43 //

indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca // GarP_1,34.44 //

somamīśānamevaṃ vai brahmāṇaṃ paripūjayet /
pūrvādikordhvaparyantaṃ pūjayedvṛṣabhadhvaja // GarP_1,34.45 //

vajraṃ śaktiṃ tathā daṇḍaṃ khaṅgaṃ pāśaṃ dhvajaṃ gadām /
triśūlaṃ cakrapadme ca āyudhānyatha pūjayet // GarP_1,34.46 //

viṣvaksenaṃ tato devamaiśānyāṃ diśi pūjayet /
ebhirmantrairnamo 'ntaiśca praṇavādyairvṛṣadhvaja // GarP_1,34.47 //

pūjā kāryā mahādeva hyanantasya vṛṣadhvaja /
devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja // GarP_1,34.48 //

gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
pradakṣiṇaṃ namaskāraṃ japyaṃ tasmai samarpayet // GarP_1,34.49 //

stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
oṃ namo hayaśirase vidyādhyakṣāya vai namaḥ // GarP_1,34.50 //

namo vidyāsvarūpāya vidyādātre namonamaḥ /
namaḥ śāntāya devāya triguṇāyātmane namaḥ // GarP_1,34.51 //

surāsuranihantre ca sarvaduṣṭavināśine /
sarvalokādhipataye brahmarūpāya vai namaḥ // GarP_1,34.52 //

namaśceśvaravandyāya śaṅkacakradhāraya ca /
nama ādyāya dāntāya sarvasattvahitāya ca // GarP_1,34.53 //

triguṇāyāguṇāyaiva brahmaviṣṇusvarūpiṇe /
kartre hartre sureśāya sarvagāya namonamaḥ // GarP_1,34.54 //

ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
hṛtpadme vimale rudra śaṅkhacakragadādharam // GarP_1,34.55 //

sūryakoṭipratīkāśaṃ sarvāvayavasundaram /
hayagrīvomahīśeśaṃ paramātmānamavyayam // GarP_1,34.56 //

iti te kathitā pūjā hayagrīvasya śaṅkara /
yaḥ paṭhetparayā bhaktyā sa gacchetparamaṃ padam // GarP_1,34.57 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhirnāma catustriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 35
hariruvāca /
nyāsādikaṃ pravakṣyāmi gāyattryāḥ śṛṇu śaṅkara /
viśvāmitraṛṣiścaiva savitā cātha devatā // GarP_1,35.1 //

brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā /
viniyogaikanayanā kātyāyanasagotrajā // GarP_1,35.2 //

trailokyacaraṇā jñeyā pṛthivīkukṣisaṃsthitā /
evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam // GarP_1,35.3 //

tripadāṣṭākṣarā jñeyā catuṣpādā ṣaḍakṣarā /
jepa ca tripadā groktā arcane ca catuṣpadā // GarP_1,35.4 //

nyāse jape tathā dhyāne agnikārye tathārcane /
gāyattrīṃ vinyasennityaṃ sarvapāpagraṇāśinīm // GarP_1,35.5 //

pādāṃsuṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ /
ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare // GarP_1,35.6 //

stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ /
netre bhuvārlalāṭe ca pūrvasyāṃ dakṣiṇottare // GarP_1,35.7 //

paścame mūrdhni cākāraṃ nyasedvarṇānvadāmyaham /
indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam // GarP_1,35.8 //

śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat /
śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat // GarP_1,35.9 //

śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca // GarP_1,35.10 //

yadyatspṛśati hastena yacca paśyati cakṣuṣā /
pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ // GarP_1,35.11 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyattrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 36
hariruvāca /
sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet // GarP_1,36.1 //

sapraṇavāṃ savyāhṛtiṃ gāyattrīṃ śirasā saha /
triḥ paṭhedāyatapraṇaḥ prāṇāyāmaḥ sa ucyate // GarP_1,36.2 //

manovākrāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet // GarP_1,36.3 //

sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
āpaḥ punantu madhyāhne upaspṛśya yathāvidhi // GarP_1,36.4 //

āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ /
praṇavena tu saṃyuktaṃ kṣipedvāri padepade // GarP_1,36.5 //

rajastamaḥ svamohotthāñjāgratsvapnasuṣuptijān /
vāṅmanaḥ karmajāndoṣānnavaitānnavabhirdahet // GarP_1,36.6 //

samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet /
tripaḍaṣṭau dvādaśadhā vartayedaghamarpaṇam // GarP_1,36.7 //

udutyañcitramityābhyāmupatiṣṭheddivākaram /
divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt // GarP_1,36.8 //

pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca /
mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām // GarP_1,36.9 //

daśabhirjanmajanitaṃ śatena tu purā kṛtam /
triyugaṃ tu sahasreṇa gāyattrī hanti duṣkṛtam // GarP_1,36.10 //

raktā bhavati gāyattrī sāvitrī śuklavarṇikā /
kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam // GarP_1,36.11 //

oṃ bhūrvinyasya hṛdaye oṃ bhuvaḥ śirasi nyaset /
oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam // GarP_1,36.12 //

vinyasetkavace vidvāndvitīyaṃ netrayornyaset /
tṛtīyenāṅgavinyāsaṃ caturthaṃ sarvato nyaset // GarP_1,36.13 //

saṃdhyākāle tu vinyasya japedvai vedamātaram /
śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset // GarP_1,36.14 //

tripadā yā tu gāyattrī brahmaviṣṇumaheśvarī /
viniyogamṛṣicchando jñātvā tu japamārabhet // GarP_1,36.15 //

sarvapāpavinirmukto brahmalokamavāpnuyāt /
parorajasi sāvadoṃ turīyapadamīritam // GarP_1,36.16 //

taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
turīyasya padasyāpi ṛṣirnirmala eva ca // GarP_1,36.17 //

chandastu devī gāyattrī paramātmā ca devatā // GarP_1,36.18 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 37
hariruvāca /
gāyattrī paramā devī bhuktimuktipradā ca tām /
yo japettasya pāpānivinaśyanti mahāntyapi // GarP_1,37.1 //

gāyattrīkalpamākhyāsye bhuktimuktipradaṃ ca tat /
aṣṭottaraṃ sahasraṃ vā athavāṣṭaśataṃ japet // GarP_1,37.2 //

trisandhyaṃ brahmalokīsyācchataṃ japtvā jalaṃ pibet /
saṃdhyāyāṃ sarvapāpaghnīṃ devīmāvāhya pūjayet // GarP_1,37.3 //

bhūrbhuvaḥ svaḥ svamantreṇa yutāṃ dvādaśanāmabhiḥ /
gāyatryai namaḥ /
sāvitryai sarasvatyai namonamaḥ // GarP_1,37.4 //

vedamātre ca sāṃkṛtyai brahmāṇī kauśikī kramāt /
sādhvyai sarvārthasādhinyai sahasrākṣyai ca bhūrbhuvaḥ // GarP_1,37.5 //

svarevaṃ juhuyā dagnau samidājyaṃ haviṣyakam /
aṣṭottarasahasraṃ vāpyathavāṣṭaśanta ghṛtam // GarP_1,37.6 //

dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
pratimāṃ candanasvarṇanirmitāṃ pratipūjya ca // GarP_1,37.7 //

yathā lakṣaṃ tu japtavyaṃ payomūlaphalārśanaiḥ /
ayutadvayahomena sarvakāmānavāpnuyāt // GarP_1,37.8 //

uttare śikhare jātā bhūmyāṃ parvata vāsinī /
brahmaṇā samanujñātā gaccha devi yathāsukham // GarP_1,37.9 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyattrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 38
hariruvāca /
navamyādau yajeddurgāṃ hrīṃ durge rakṣiṇīti ca /
mātarmātarvare durge sarvakāmārthasādhani // GarP_1,38.1 //

anena balidānena sarvakāmānprayaccha me /
gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī // GarP_1,38.2 //

maṅgalā vijayā lakṣmīḥ śivā nārāyaṇī kramāt /
mārge tṛtīyāmārabhya pūjayenna viyogabhāk // GarP_1,38.3 //

aṣṭādaśabhujāṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīm /
dhanurdhvajaṃ ḍamarukaṃ paraśuṃ pāśameva ca // GarP_1,38.4 //

śaktimudraraśūlāni kapālaśarakāṅkuśān /
vajra cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret // GarP_1,38.5 //

mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam // GarP_1,38.6 //

oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe calacala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kurukuru kahakaha aṅkuśe samanupraveśaya vargaṃvargaṃ (vaṅgavaṅga) kampayakampaya calacala cālayacālaya rudhiramāṃsamadyapriye hanahana kuṭṭakuṭṭa chindachinda mārayamāraya anubūma anubūma vajraśarīraṃ sādhayasādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmayakramaya nṛtyanṛtya bandhabandha valgavalga koṭarākṣi urdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi dahadaha pacapaca gṛhṇagahṇa maṇḍalamadhye praveśayapraveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khilikhili milimili cilicili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañjabhañja jvalajvala kālamukhi khalakhala kharakharaḥ pātayapā taya raktākṣi dhūrṇāpayadhūrṇāpaya bhūmiṃ pātayapātaya śiro gṛhṇagṛhṇa cakṣurmolayamīlaya bhañjabhañja pādau gṛhṇagṛhṇa mudrāṃ sphoṭayasphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedayabhedaya vajreṇa hanahana daṇḍena tāḍayatāḍaya cekraṇa chedayachedaya śaktinā bhedayabhedaya
daṃṣṭrayā daṃśayadaṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭayapāṭaya aṅkuśena gṛhṇagṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi
aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇāvi ehi ehi himavantacāriṇi ehi ehi kailāsavārīṇi ehi ehi paramantraṃ chindhichindhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥ) sṛte asurakṣayaṅkari ākāśagāmini pāśena bandhabandha samaye tiṣṭhatiṣṭha maṇḍalaṃ praveśayapraveśaya pātayapātaya gṛhṇagṛhṇa mukhaṃ bandhabandha cakṣurbandhayabandhaya hṛdayaṃ bandhabandha hastapādau ca bandhabandha duṣṭagrahān sarvān bandhabandha diśāṃ bandhabandha vidiśāṃ bandhabandha ūrdhvaṃ bandhabandha adhastād bandhabandha bhasmanā pānīyena mṛtikayā sarṣapairvā āveśaya āveśaya pātayapātaya cāmuṇḍe kilikili vicchehrīṃ(huṃ) phaṭ svāh // GarP_1,38.7 //

aṣṭottarapadānāṃ hi mālā mantramayī japaḥ /
ekaikrapadamaṣṭasahasradhā trimadhurāktatilāṣṭasahasrahāmeḥ // GarP_1,38.8 //

mahāmāṃsena-trimadhurāktena aṣṭottarasahsatraṃ ca ekaikaṃ ca padaṃ yajet /
tilāṃstrimadhurāktāṃśca sahasraṃ cāṣṭa homayet // GarP_1,38.9 //

mahāmāṃsaṃ trimadhurādatha vā sarvakarmakṛt /
vārisarṣapabhasmādikṣepādyuddhādike jayaḥ // GarP_1,38.10 //

aṣṭāviṃśabhujā dhyeyā aṣṭādaśabhujāthavā /
dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā // GarP_1,38.11 //

asikheṭānvitau hastau gadādaṇḍayutau parau /
śaracāpayutau cānyau khaḍgamudrarasaṃyutau // GarP_1,38.12 //

khaṅkhaghaṇṭānvitau cānyau dhvajadaṇḍayutau parau /
anyau paraśucakrāḍhyau ḍamarudarpaṇānvitau // GarP_1,38.13 //

śaktihastāśritau cānyau raṭoṇī musalānvitau /
pāśatomarasaṃyuktau ḍhakrāpaṇavasaṃyutau // GarP_1,38.14 //

tarjayantī pareṇaiva anyaṃ kalakaladhvanim /
abhayasvastikādyau ca mahiṣaghnī ca siṃhagā // GarP_1,38.15 //

jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
rakṣa māṃ nijabhūtebhyo valiṃ gṛhṇa namo 'stu te // GarP_1,38.16 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 39
rudra uvāca /
punardevārcanaṃ brūhi saṃkṣepeṇa janārdana /
sūryasya viṣṇurūpasya bhuktimuktipradāyakam // GarP_1,39.1 //

vāsudeva uvāca / śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam /

oṃ uccaiḥ śravase namaḥ oṃ aruṇāya namaḥ /
oṃ daṇḍine namaḥ /
oṃ piṅgalāya namaḥ /
ete dvāre prapūjyā vai epirmantrairvṛṣadhvaja // GarP_1,39.2 //

oṃ aṃ prabhūtāya namaḥ / imaṃ tu pūjayenmadhye prabhūtāmalasaṃjñakam / oṃ aṃ vimalāya namaḥ /

oṃ aṃ sārāya namaḥ /
oṃ aṃādhārāya namaḥ /
oṃ aṃ paramamukhāya namaḥ /
ityāgneyādikoṇeṣu pūjyā vai vimalādayaḥ // GarP_1,39.3 //

oṃ padmāya namaḥ / oṃ karṇikāyai namaḥ / maghye tu pūjayedrudra pūrvādiṣu tathaiva ca / dīptādyāḥ pūjayenmadhye pūjayetsarvatomukhīḥ / oṃ vāṃ (rāṃ) dīptāyai namaḥ / oṃ vīṃ (rīṃ) sūkṣmāyai namaḥ / oṃ vūṃ (rūṃ bhadrāyai namaḥ / oṃ vaiṃ (raiṃ) jayāyai namaḥ / oṃ vauṃ (rauṃ) vibūtyai namaḥ /

oṃ vaṃ (raṃ) adhorāyai namaḥ /
oṃ vaṃ (raṃ) vaidyutāyai namaḥ /
oṃ vaḥ (raḥ) vijayāyai namaḥ /
oṃ ro sarvatomukhyai namaḥ // GarP_1,39.4 //

oṃ arkāsanāya namaḥ / oṃ hrāṃ sūryamūrtaye namaḥ /

etāstu pūjayenmadhye hranmantrāñchṛṇu śaṅkara /
oṃ haṃ saṃ khaṃ khakholkāya krāṃ krīṃ saḥ svāhā sūryamūrtaye namaḥ /
anenāvāhanaṃ kuryātsthāpanaṃ sannidhāpanam /
sanniropanamantreṇa sakalīkaraṇaṃ tathā // GarP_1,39.5 //

mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
tejorūpaṃ raktavarṇaṃ sitapadmopari sthitam /
ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam // GarP_1,39.6 //

evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca /
oṃ hrāṃ hrīṃ saḥ sūryāya namaḥ // GarP_1,39.7 //

vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet / oṃ āṃ hṛdayāya namaḥ / oṃ arkāya śirase svāhā /

oṃ aḥ bhūrbhuvaḥ svaḥ jvālini śikhāyai vaṣaṭ /
oṃ huṃ kavacāya huṃ /
oṃ bhāṃ netrābhyāṃ vauṣaṭ /
oṃ vaḥ astrāya phaḍiti // GarP_1,39.8 //

āgneyyāmathavaiśānyāṃ nairṛtyāmarcayeddhara /
tdṛyadayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet // GarP_1,39.9 //

disvastraṃ pūjayedrudra somaṃ tu śvetavarṇakam /
dale pūrver'cayedrudra budhaṃ cāmīkaraprabham // GarP_1,39.10 //

dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet /
paścime caiva bhūteśaṃ uttare bhārgavaṃ sitam // GarP_1,39.11 //

raktamaṅgārakaṃ caiva āgneye pūjayeddhara /
śanaiścaraṃ kṛṣṇavarṇaṃ nairṛtyāṃ diśi pūjayet // GarP_1,39.12 //

rāhuṃ vāyavyadeśe tu nandyāvartanibhiṃ hara /
aiśānyāṃ dhūmravarṇaṃ tu ketuṃ saṃ paripūjayet // GarP_1,39.13 //

ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara // GarP_1,39.14 //

oṃ soṃ somāya namaḥ / oṃ buṃ budhāya namaḥ / oṃ bṛṃ bṛhaspataye namaḥ / oṃ bhaṃ bhārgavāya namaḥ /

oṃ aṃ aṅgārakāya namaḥ /
oṃ śaṃ śanaiścarāya namaḥ /
oṃ raṃ rāhave namaḥ /
oṃ kaṃ ketave nama iti // GarP_1,39.15 //

pādyādīnmūlamantreṇa dattvā sūryāya śaṅkara /
naivedyānte dhenumudrāṃ darśayetsādhakottamaḥ // GarP_1,39.16 //

japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
aiśānyāṃ diśi bhūteśa tejaścaṇḍaṃ tu pūjayet // GarP_1,39.17 //

oṃ tejaścaṃṇḍāya huṃ phaṭ svadhā svāhā pauṣaṭ /
nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara // GarP_1,39.18 //

tilataṇḍulasaṃyuktaṃ raktacandanacarcitam /
gandhodakena saṃmiśraṃ puṣpadhūpasamanvitam // GarP_1,39.19 //

kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ /
darghyaṃ tu sūryāya tdṛnmantreṇa vṛṣadhvaja // GarP_1,39.20 //

gaṇaṃ gurūnprapūjyātha sarvāndevānanprapūjayet /
oṃ gaṃ gaṇapataye namaḥ /
oṃ aṃ gurubhyo namaḥ // GarP_1,39.21 //

sūryasya kathitā pūjā kṛtvaitāṃ viṣṇulokabhāk // GarP_1,39.22 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 40
śaṅkara uvāca /
māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara /
yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara // GarP_1,40.1 //

hariruvāca /
śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
ādau snātvā tathācamya hyāsane copaviśya ca // GarP_1,40.2 //

nyāsaṃ kṛtvā maṇḍale vai pūjayacce maheśvaram /
mantrairetairmaheśāna parivārayutaṃ haram // GarP_1,40.3 //

oṃ hāṃ śivāsanadevatā āgacchateti /
anenāvāhayedrudra devatā āsanasya yāḥ // GarP_1,40.4 //

oṃ hāṃ gaṇapataye namaḥ / oṃ hāṃ sarasvatyai namaḥ / oṃ hāṃ nandine namaḥ / oṃ hāṃ mahākālāya namaḥ /

oṃ hāṃ gaṅgāyai namaḥ /
oṃ hāṃ lakṣmyai namaḥ /
oṃ hāṃ mahākalāyai namaḥ /
oṃ hāṃ astrāya nama iti // GarP_1,40.5 //

ete dvāre prapūjyā vai snānagandhādibhirhara / oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ / oṃ hāṃ gurubhyo namaḥ / oṃ hāṃ ādhāraśaktyai namaḥ / oṃ hāṃ anantāya namaḥ / oṃ hāṃ dharmāya namaḥ / oṃ hāṃ jñānāya namaḥ / oṃ hāṃ vairāgyāya namaḥ / oṃ hāṃ aiśvaryāya namaḥ / oṃ hāṃ adharmāya namaḥ / oṃ hāṃ ajñānāya namaḥ / oṃ hāṃ avairāgyāya namaḥ / oṃ hāṃ anaiśvaryāya namaḥ / oṃ hāṃ urdhvacchandāya namaḥ / oṃ hāṃ adhaśchandāya namaḥ / oṃ hāṃ padmāya namaḥ / oṃ hāṃ karṇikāyai namaḥ / oṃ hāṃ vāmāyai namaḥ / oṃ hāṃ jyeṣṭhāyai namaḥ / oṃ hāṃ raudyai namaḥ / oṃ kālyai namaḥ / oṃ hāṃ kalavikaraṇyai namaḥ / oṃ balapramathinyai namaḥ / oṃ hāṃ sarvabhūtadamanyai namaḥ / oṃ hāṃ manonmanyai namaḥ / oṃ hāṃ maṇḍalatritayāya namaḥ / oṃ hāṃ hauṃ haṃ śivamūrtaye namaḥ / oṃ hāṃ vidyādhipataye namaḥ / oṃ hāṃ hīṃ hauṃ śivāya namaḥ / oṃ hāṃ hṛdayāya namaḥ / oṃ śirase namaḥ / oṃ hūṃ śikhāyai namaḥ /

oṃ haiṃ kavacāya namaḥ /
oṃ hauṃ netratrayāya namaḥ /
oṃ haḥ astrāya namaḥ /
oṃ sadyojātāya namaḥ // GarP_1,40.6 //

oṃ hāṃ siddhyai namaḥ / oṃ hāṃ ṛddhyai namaḥ / oṃ hāṃ vidyutāyai namaḥ / oṃ hāṃ lakṣmyai namaḥ /

oṃ hāṃ bodhāyai namaḥ /
oṃ hāṃ kālyai namaḥ /
oṃ hāṃ svadhāyai namaḥ /
oṃ hāṃ prabhāyai namaḥ // GarP_1,40.7 //

satyasyāṣṭau kalā jñeyāḥ pūjyāḥ pūrvādiṣu sthitāḥ // GarP_1,40.8 //

oṃ hāṃ vāmadevāya namaḥ / oṃ hāṃ rajase namaḥ / oṃ hāṃ rakṣāyai namaḥ / oṃ hāṃ ratyai namaḥ / oṃ hāṃ kanyāyai namaḥ / oṃ hāṃ kāmāyai namaḥ / oṃ hāṃ jananyai namaḥ / oṃ hāṃ kriyāyai namaḥ / oṃ hāṃ vṛddhyai namaḥ / oṃ hāṃ kāryāyai namaḥ / oṃ rā(dhā) tryai namaḥ /

oṃ hāṃ bhrāmaṇyai namaḥ /
oṃ hāṃ mohinyai namaḥ /
oṃ hāṃ kṣa(tva)rāyai namaḥ /
vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja // GarP_1,40.9 //

oṃ hāṃ tatpuruṣāya namaḥ / oṃ hāṃ nivṛttyai namaḥ /

oṃ hāṃ pratiṣṭhāyai namaḥ /
oṃ hāṃ vidyāyai namaḥ /
oṃ hāṃ śāntyai namaḥ /
jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja // GarP_1,40.10 //

oṃ hāṃ tṛṣṇāyai namaḥ /
kalāṣaṭkaṃ hyakhorasya vijñeyaṃ bhairavaṃ hara // GarP_1,40.11 //

oṃ hāṃ īśānāya namaḥ / oṃ hāṃ samityai namaḥ / oṃ hāṃ aṅgadāyai namaḥ /

oṃ hāṃ kṛṣṇāyai namaḥ /
oṃ hāṃ marīcyai namaḥ /
oṃ hāṃ jvālāyai namaḥ /
īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja // GarP_1,40.12 //

oṃ hāṃ śivaparivārebhyo namaḥ / oṃ hāṃ indrāya surādhipataye namaḥ / oṃ hāṃ agnaye tejo 'dhipataye namaḥ / oṃ hāṃ yamāya pretādhipataye namaḥ / oṃ hāṃ nirṛtaye rakṣo 'dhipataye namaḥ / oṃ hāṃ varuṇāya jalādhipataye namaḥ / oṃ hāṃ vāyave prāṇādhipataye namaḥ / oṃ hāṃ somāya netrādhipataye namaḥ /

oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ /
oṃ hāṃ anantāya nāgādhipataye namaḥ /
oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ /
oṃ hāṃ dhūlicaṇḍeśvarāya namaḥ // GarP_1,40.13 //

āvāhanaṃ sthāpanaṃ sannidhānaṃ ca śaṅkara /
sannirodhaṃ tathā kuryātsakalīkaraṇaṃ tathā // GarP_1,40.14 //

tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam // GarP_1,40.15 //

tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam /
vastrālaṃ kārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam // GarP_1,40.16 //

dīpaṃ naivedyadānaṃ ca hastodvartanameva ca /
pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam // GarP_1,40.17 //

nṛtyaṃ chatrā dikaraṇaṃ mudrāṇāṃ darśanaṃ tatā /
rūpaṃ dhyānaṃ japañcātha ekavadbhāva eva ca // GarP_1,40.18 //

mūlamantreṇa vai kuryājjapapūjāsamarpaṇam /
māheśī kathitā pūjā rudra pāpavināsinī // GarP_1,40.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 41
vāsudeva uvāca /
oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvavāsave svāhā /
strīlābho mantrajāpyācca kālarātriṃ vadāmyaham // GarP_1,41.1 //

oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hanahana dahadaha māṃsarudhiraṃ pacapaca ṛkṣapatni svāhā / na tithirna ca nakṣatraṃ nopavāso vidhīyate // GarP_1,41.2 //

kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
pradoṣe saṃjapelliṅgamāmapātraṃ ca mārayet /
oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣarakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha // GarP_1,41.3 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 42
hariruvāca /
pavitrāropaṇaṃ vakṣye sivasyāśivanāśanam /
ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara // GarP_1,42.1 //

saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā /
āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā // GarP_1,42.2 //

sauvarṇaraupyatāmraṃ ca sūtraṃ kārpāsikaṃ kramāt /
jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat // GarP_1,42.3 //

triguṇaṃ triguṇīkṛtya tataḥ kuryātpavitrakam /
granthayo vāmadevena satyena kṣālayecchiva // GarP_1,42.4 //

aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet /
dhūpayedīśamantreṇa tantudevā iti (me) smṛtāḥ // GarP_1,42.5 //

oṃ kāraścandramā vahnirbrahnā nāgaḥ śikhidhvajaḥ /
ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ // GarP_1,42.6 //

aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim /
rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa // GarP_1,42.7 //

caturaṅgulāntarāḥ syurgranthināmāni ca kramāt /
prakṛtiḥ pauruṣī vīrā caturtho cāparājitā // GarP_1,42.8 //

jayā ca vijayā rudrā ajitā ca sadāśivā /
manonmanī sarvamukhī dvyaṅgulāṅgulato 'thavā // GarP_1,42.9 //

rañjayetkuṅkumādyaistu kuryādrandhaiḥ pavitrakam /
saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare // GarP_1,42.10 //

kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
dadyādrandhapavitraṃ tu ātmane brahmaṇe hara // GarP_1,42.11 //

puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
pūrve ca daṇḍakāṣṭhaṃ tu uttare cāmalakīphalam // GarP_1,42.12 //

mṛttikāṃ paścime dadyāddakṣiṇe bhasma bhūtayaḥ /
nairṛtehyaguruṃ dadyācchikhāmantreṇa mantravit // GarP_1,42.13 //

vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja /
gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam // GarP_1,42.14 //

homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
āmantrito 'si deveśa gaṇaiḥ sārdhaṃ maheśvara // GarP_1,42.15 //

prātastvāṃ pūjayiṣyāmi atra sannihito bhava /
nimantryānena tiṣṭhettu kurvan gītādikaṃ niśi // GarP_1,42.16 //

mantritāni pavitrāṇi sthāpayeddevapārśvataḥ /
snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet // GarP_1,42.17 //

lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet /
astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha // GarP_1,42.18 //

saṃhitāmantritānyeva dhūpitāni samarpayet /
śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ // GarP_1,42.19 //

ātmatattvātmakaṃ paścāddevakākhyaṃ tator'cayet /
oṃ hauṃ hauṃ śivatattvāya namaḥ /
oṃ hīṃ(hīḥ) vidyātattvāya namaḥ // GarP_1,42.20 //

oṃ hāṃ (hauḥ) ātmatattvāya namaḥ /
oṃ hāṃ hīṃ hūṃ kṣaiṃ sarvatattvāya namaḥ /
kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau // GarP_1,42.21 //

kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ gupta ca yatkṛtam /
sarvātmanātmanā śambho pavitreṇa tvadicchayā // GarP_1,42.22 //

pūrayapūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ // GarP_1,42.23 //

pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam /
dattvā vahneḥ (vare) pavitraṃ ca gurave dakṣiṇāṃ diśet // GarP_1,42.24 //

baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet // GarP_1,42.25 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 43
hariruvāca /
pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ /
purā devāsure yuddhe brahmādyāḥ śaraṇaṃ yayuḥ // GarP_1,43.1 //

viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau /
etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ // GarP_1,43.2 //

viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
vṛṇīta ca vapitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja // GarP_1,43.3 //

graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
ityukte tena te devāstannāmnā tadvaraṃ viduḥ // GarP_1,43.4 //

prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati // GarP_1,43.5 //

tasmātsarveṣu deveṣu pavitrāropaṇaṃ kramāt /
pratipatpaurṇamāsyāntā yasya yā tithirucyate // GarP_1,43.6 //

dvādaśyāṃ viṣṇave kāryaṃ śukle kṛṣṇe 'tha vā hara /
vyatīpāte 'yane caiva candarasūryagrahe śiva // GarP_1,43.7 //

viṣṇave vṛddhikārye ca gurorāgamane tathā /
nityaṃ pavitramuddiṣṭaṃ prāvṛṭkāle tvavaśyakam // GarP_1,43.8 //

kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā /
kuśasūtra dvijānāṃ syādrājñā kauśeyapaṭṭakam // GarP_1,43.9 //

vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam /
kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara // GarP_1,43.10 //

brāhmaṇyā kartitaṃ sūtraṃ triguṇaṃ triguṇīkṛtam /
oṃ kāro 'tha śivaḥ somo hyagnirbrahyā phaṇī raviḥ // GarP_1,43.11 //

vighneśo viṣṇurityete sthitāstantuṣu devatāḥ /
brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ // GarP_1,43.12 //

sauvarṇe rājate tāmre vaiṇave mṛnmaye nyaset /
aṅguṣṭhena catuḥ ṣaṣṭiḥ śreṣṭhaṃ madhyaṃ tadardhataḥ // GarP_1,43.13 //

tadardhā tu kaniṣṭhā syātsūtramaṣṭottaraṃ śatam /
uttamaṃ madhyamaṃ caiva kanyasaṃ pūrvavatkramāt // GarP_1,43.14 //

uttamoṃ'guṣṭhamānena madhyamo madhyamena tu /
kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ // GarP_1,43.15 //

vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam /
śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet // GarP_1,43.16 //

hṛnnābhirū(ru) rumāne ca jānubhyāmavalambinī /
aṣṭottarasahasreṇa catvāro granthayaḥ smṛtāḥ // GarP_1,43.17 //

ṣaṭtriṃ(ḍviṃ) śacca caturviśaddvādaśa granthayo 'thavā /
uttamādiṣu vijñeyāḥ parvabhirvā pavitrakam // GarP_1,43.18 //

carcitaṃ kuṅkumenaiva haridrācandanena vā /
sopavāsaḥ pavitrantu pātrasthamadhivāsayet // GarP_1,43.19 //

aśvatthapatrapuṭake aṣṭadikṣu niveśitam /
daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu // GarP_1,43.20 //

rocanākuṅkumenava pradyumnena tu dakṣiṇe /
yuddhārtho phalasiddhyarthamaniruddhena paścime // GarP_1,43.21 //

candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
āgneyādiṣu koṇeṣur śyādīnāṃ tu kramānnyaset // GarP_1,43.22 //

pavitraṃ vāsudevena abhimantrya sakṛtsakṛt /
dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ // GarP_1,43.23 //

devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā /
paścime dakṣiṇe caiva uttare pūrvavatkramāt // GarP_1,43.24 //

brāhmādīṃścāpi saṃsthāpya kalaśaṃ cāpi pūjayet /
astreṇa maṇḍalaṃ kṛtvā naivedyañca samarpayet // GarP_1,43.25 //

adhivāsya pavitraṃ tu trisūtreṇa navena vā (ca) /
vedikāṃ veṣṭayitvā tu ātmānaṃma kalaśaṃ ghṛtam // GarP_1,43.26 //

agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni // GarP_1,43.27 //

dattvā paṭhedimaṃ mantraṃ pūjayitvā maheśvaram /
āvāhito 'si deveśa pūjārthaṃ parameśvara // GarP_1,43.28 //

tatprabhāter'cayiṣyāmi sāmagyāḥ sannidhau bhava /
ekarātraṃ trirātraṃ vā adhivāsya pavitrakam // GarP_1,43.29 //

rātrau jāgaraṇaṃ kṛtvā prātaḥ saṃpūjya keśavam /
āropayetkrameṇaiva jyeṣṭhamadhyakanīyasam // GarP_1,43.30 //

dhūpayitvā pavitraṃ tu mantreṇaivābhimantrayet /
prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ // GarP_1,43.31 //

gāyattryā cārcitaṃ tena devaṃ saṃpūjya dāpayet /
samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet // GarP_1,43.32 //

viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam /
sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham // GarP_1,43.33 //

evaṃ dhūpādinābhyarcya madhyamādīntsamarpayet /
pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam // GarP_1,43.34 //

dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
vanamālāṃ samabhyarcya svena mantreṇa dāpayet // GarP_1,43.35 //

naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
agniṃ saṃtarpya tatrāpi dvādaśāṅgulamānataḥ // GarP_1,43.36 //

aṣṭottaraśatenaiva dadyādekapavitrakam /
ādau dattvārghyamāditye tatra caikaṃ pavitrakam // GarP_1,43.37 //

viṣvaksenaṃ tataḥ prārcya surumarghyādibhirhara /
devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ // GarP_1,43.38 //

jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara // GarP_1,43.39 //

maṇividrumamālabhirmandārakusumādibhiḥ /
iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja // GarP_1,43.40 //

vanamālā yathā deva kaustubhaṃ satataṃ hṛdi /
tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara // GarP_1,43.41 //

evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
visarjayettu tenaiva sāyāhne tvapare 'hani // GarP_1,43.42 //

sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā /
vrajeḥ pavitrakedānīṃ viṣṇulekaṃ visarjitaḥ // GarP_1,43.43 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 44
hariruvāca /
pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet /
brahmadhyānaṃ pravakṣyāmi māyāyantrapramardakam // GarP_1,44.1 //

yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani /
jñānaṃ mahati saṃyacchedya icchejjñānamātmāni // GarP_1,44.2 //

dehendriyamanobuddhiprāṇāhaṅkarāvarjitam /
varjitaṃ bhūtatanmātrairguṇajanmāśanādibhiḥ // GarP_1,44.3 //

svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat /
nityaṃ śuddhaṃ buddhamṛddhaṃ satyamānandamadvayam // GarP_1,44.4 //

turīyamakṣaraṃ brahma ahamasmi paraṃ padam /
ahaṃ brahmetyavasthānaṃ samādhirapi (riti) gīyate // GarP_1,44.5 //

ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca /
indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ // GarP_1,44.6 //

ātmendriyamanoyukto bhoktetyārmanīṣiṇaḥ /
yastu vijñāna bāhmena yuktena manasā sadā // GarP_1,44.7 //

sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
vijñānasārathiryastu manaḥ pragrahavānnaraḥ // GarP_1,44.8 //

svardhunyāḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam /
ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ // GarP_1,44.9 //

āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
pratyāhā ro jayaḥ prokto dhyānamīśvaracintanam // GarP_1,44.10 //

manodhṛtirdhāraṇā sthātsamādhirbrahmaṇi sthitiḥ /
pūrvaṃ cetaḥ sthiraṃ na syāttatomūrtiṃ vicintayet // GarP_1,44.11 //

hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān /
śrīvatsakaustubhayuto vanamālāśriyā yutaḥ // GarP_1,44.12 //

nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu // GarP_1,44.13 //

caturviśatimūrtiḥ sa śālagrāmaśilāsthitaḥ /
dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ // GarP_1,44.14 //

manaso 'bhīpsitaṃ prāpya devo vaimāniko bhavet /
niṣkāmo muktimāpnoti mūrtiṃ dhyāyayaṃstuvañjapan // GarP_1,44.15 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 45
hariruvāca /
prasaṃgātkathayiṣyāmi śālagrāmasya lakṣaṇam /
śālagrāmaśilāsparśātkoṭijanmāghanāśanam // GarP_1,45.1 //

śakhacakragadāpadmī (hastaḥ) (keśavākhyo) gadādharaḥ /
sabjakaumādakīcakraśaṅkhī (nārāyaṇo) vibhuḥ // GarP_1,45.2 //

sacakraśaṅkhābjagado (mādhavaḥ) śrīgadādharaḥ /
gadabjaśaṅkhacakrī vā (govindo)'rcyo gadādharaḥ // GarP_1,45.3 //

padmaśaṅkhārigādine (viṣṇurūpāya) te namaḥ /
saśaṅkhābjagadācakra (madhusūdanamūrtaye) // GarP_1,45.4 //

namo gadāriśaṅkhābjayukta(traivikramāya) ca /
sārikaumodakīpadmaśaṅkha(vāmanamūrtaye) // GarP_1,45.5 //

cakrābjaśaṅkhagādine namaḥ (śrīdharamūrtaye) /
(hṛṣīkeśāyā)'bjagadāśaṅkhine cakriṇe namaḥ // GarP_1,45.6 //

sābjacakragadāśaṅkha(padmanābhasvarūpiṇe) /
śaṅkhacakragadāpadmin (dāmodara) manonamaḥ // GarP_1,45.7 //

sāriśaṅkhagadābjāya (vāsudevāya) vai namaḥ /
śaṅkhābjacakragādine namaḥ (saṅkarṣaṇāya) ca // GarP_1,45.8 //

suśaṅkhasugadābjāridhṛte (pradyumnamūrtaye) /
namo('niruddhāya) gadāśaṅkhābjārīvidhāriṇe // GarP_1,45.9 //

sābjaśaṅkhagadācakra(puruṣottamamūrtaye) /
namo('dhokṣajarūpāya) gadāśaṅkhāripadmine // GarP_1,45.10 //

(nṛsiṃhamūrtaye) padmagadāśaṅkhāridhāriṇe /
padmāriśaṅkhagadine namo '(stvacyutamūrtaye) // GarP_1,45.11 //

saśaṅkacakrābjagadaṃ (janārdana) mihānaye /
(upendraḥ) sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ // GarP_1,45.12 //

sucakrābjagadāśaṅkhayuktāya (harimūrtaye) /
sagadābjāriśaṅkhāya namaḥ (śrīkṛṣṇamūrtaye) // GarP_1,45.13 //

śālagrāmaśilādvāragatalagnadvicakradhṛk /
śuklābho(vāsudevākhyaḥ) so 'vyādvaḥ śrīgadādharaḥ // GarP_1,45.14 //

lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
saṃkarṣaṇo 'tha(pradyumnaḥ) sūkṣmacakrastu pītakaḥ // GarP_1,45.15 //

sa dīrghaḥ saśiraśchidro yo('niruddhastu) vartulaḥ /
nīlo dvāri trirekhaśca atha (nārāyaṇo)'sitaḥ // GarP_1,45.16 //

madhye gādakṛtī rekhā nābhicakro (kra) mahonnataḥ /
pṛthuvakṣā (nṛsiṃho) vaḥ kapilo 'vyāttribindukaḥ // GarP_1,45.17 //

athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ /
(varāhaḥ) śaktiliṅgo 'vyādviṣamadvayacakrakaḥ // GarP_1,45.18 //

nīlastrirekhaḥ sthūlo 'tha (kūrmamūrtiḥ sa bindumān /
(kṛṣṇaḥ) sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ // GarP_1,45.19 //

(śrīdharaḥ) pañcarekho 'vyā (dvanamālī) gādāṅkitaḥ /
(vāmano) vartulo hrasvo vā (rā) macakraḥ sureśvaraḥ // GarP_1,45.20 //

nānāvarṇo 'nekamūrtirnāgabhogī (tvanantakaḥ) /
sthūlo (dāmodaro) nīlo madhyevakraḥ sunīlakaḥ // GarP_1,45.21 //

saṃkīrṇadvārakaḥ so 'vyādatha brahmā sulohitaḥ /
sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ // GarP_1,45.22 //

pṛthucchidraḥ sthūlacakraḥ(kṛṣṇo) (viṣṇuśca) bilvavat /
(hayagrīvo) 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ // GarP_1,45.23 //

(vaikuṇṭho maṇiratnābha ekacakrāmbujo 'sitaḥ /
(matsyo) dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ // GarP_1,45.24 //

rāmacakro dakṣarekhaḥ śyāmovo 'vyā (ttrivikramaḥ) /
śālagrāme dvārakāyāṃ sthitāya gadina namaḥ // GarP_1,45.25 //

ekadvāraścatuścakro vanamālāvibhūṣitaḥ /
svarṇarekhāsamāyukto goṣpadena virājitaḥ // GarP_1,45.26 //

kadambakusumākāro (lakṣmīnārāyaṇo)'vatu /
ekena lakṣito yovyādradādhārī (sudarśanaḥ) // GarP_1,45.27 //

(lakṣmīnārāyaṇo) dvābhyāntribhirmūrti(strivikramaḥ) /
caturbhiśca (caturvyūho) (vāsudevaśca) pañcabhiḥ // GarP_1,45.28 //

(pradyumnaḥ) ṣaḍūbhireva syāt (saṃkarṣaṇa) itastataḥ /
(puruṣottamo)'ṣṭabhiḥ syā(nnavavyūho) navāṅkitaḥ // GarP_1,45.29 //

(daśāvatāro) daśabhiraniruddho 'vatādatha /
(dvādaśātmā) dvādaśabirata ūrdhva(manantakaḥ) // GarP_1,45.30 //

viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
(brahmā) caturmukho daṇḍī kamaṇḍaluyugānvitaḥ // GarP_1,45.31 //

(maheśvaraḥ) prañcavakro daśabāhurvṛṣadhvajaḥ /
yathāyudhastathā gaurī caṇḍikā ca sarasvatī // GarP_1,45.32 //

mahālakṣmīrmātaraśca padmahasto (divākaraḥ) /
gajāsyaśca gaṇaḥ skandaḥ ṣaṇmukhonekadhā guṇāḥ // GarP_1,45.33 //

ete 'rcitāḥ sthāpitāśca prāsāde vāstupūjite /
dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca // GarP_1,45.34 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 46
hariruvāca /
vāstuṃ saṃkṣepato vakṣye gṛhādau vighnanāśanam /
īsānakoṇādārabhya hyekāśītipade yajet // GarP_1,46.1 //

īśāne ca śiraḥ pādau nairṛte 'gnyanile karau /
āvāsavāsaveśmādau pure grāme vaṇikpathe // GarP_1,46.2 //

prāsādārāmadurgeṣu devālayamaṭheṣu ca /
dvāviṃśati surānbāhye tadantaśca trayodaśa // GarP_1,46.3 //

īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca // GarP_1,46.4 //

pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
gandharvo bhṛgurājastu mṛgaḥ pitṛgaṇastathā // GarP_1,46.5 //

dauvāriko 'tha sugrīvaḥ puṣpadanto gaṇādhipaḥ / asuraḥ śeṣapāpau (dau) ca rogo/ḍahimukha (khya) eva ca // GarP_1,46.6 //

bhallāṭaḥ somasarpau ca aditiścaditistathā /
bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu // GarP_1,46.7 //

īśānādicatuṣkoṇasaṃsthitānpūjayeddhudhaḥ /
āpaścaivātha sāvitrī jayo rudrastathaiva ca // GarP_1,46.8 //

madhye navapade brahmā tasyāṣṭhau ca samīpagān /
devānekottarānetānpūrvādau nāmataḥ śṛṇu // GarP_1,46.9 //

aryamā savitā caiva vivasvānvibudhādhipaḥ /
mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt // GarP_1,46.10 //

aṣṭamaścāpavatsaśca parito brahmaṇaḥ smṛtāḥ /
īśānakoṇādārabhya durge car (jñeyo) vaṃśa ucyate // GarP_1,46.11 //

āgneyakoṇādārabhya vaṃśo bhavati durdharaḥ /
aditiṃ himavantaṃ ca jayantaṃ ca idaṃ trayam // GarP_1,46.12 //

nāyikā kālikā nāma śakrādrandharvagāḥ punaḥ /
vāstudevānpūjayitvā gṛhaprāsādakṛdbhavet // GarP_1,46.13 //

surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam /
kapinirgamane (ṇī)?yena pūrvataḥ satramaṇḍapam // GarP_1,46.14 //

gandhapuṣpagṛhaṃ kāryamaiśānyāṃ paṭṭasaṃyutam /
bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave // GarP_1,46.15 //

udagāśrayaṃ ca vāruṇyāṃ vātāyanasamanvitam /
samitkuśendhanasthānamāyudhānāṃ ca nairṛte // GarP_1,46.16 //

abhyāgatālayaṃ ramyasaśayyāsanāpadukam /
toyāgnidīpasadbhṛtyairyuktaṃ dakṣiṇato bhavet // GarP_1,46.17 //

gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet // GarP_1,46.18 //

prākāraṃ tadvahirdadyātpañcahastapramāṇataḥ /
evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam // GarP_1,46.19 //

catuḥ ṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ /
madhye catuṣpado brahmā dvipa dāstvaryamādayaḥ // GarP_1,46.20 //

karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ // GarP_1,46.21 //

catuḥ ṣaṣṭipadā devā ityevaṃ parikīrtitāḥ /
carakī ca vidārī ca pūtanā pāparākṣasī // GarP_1,46.22 //

īśānādyāstato bāhye devādyā hetukādayaḥ /
haitukastripurāntaśca agnivetālakau yamaḥ // GarP_1,46.23 //

agnijihvaḥ kālakaśca karālo hyakapādakaḥ /
aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ // GarP_1,46.24 //

ākāśe gandhamālī syātkṣetrapālāṃstato yajet /
vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet // GarP_1,46.25 //

kṛtvā ca vasubhirbhāgaṃ śeṣaṃ baddhā yamādiśet /
punarguṇitamaṣṭābhirṛbhāgaṃ tu bhājayet // GarP_1,46.26 //

yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
ṛkṣaṃ caturguṇaṃ kṛtvā navabhirbhāgahāritam // GarP_1,46.27 //

śeṣamaṃśaṃ vijānīyāddevalasya mataṃ yathā /
aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhirbhāgāharitam // GarP_1,46.28 //

yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhatahāritam /
vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā // GarP_1,46.29 //

vāmapārśvena svāpiti nātra kāryā vicāraṇā /
siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram // GarP_1,46.30 //

evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca // GarP_1,46.31 //

santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam /
sutahīnaṃ tu raudreṇa vīryaghnaṃ dakṣiṇe tathā // GarP_1,46.32 //

vahnau badhaścāyurvṛddhiṃputtralābhasutṛptidaḥ /
dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale // GarP_1,46.33 //

nṛpabhī tirmṛtāpatyaṃ hyanapatyaṃ na vairadam /
arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam // GarP_1,46.34 //

dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham /
agnibhītirbahu kanyādhanasaṃmānakopadam // GarP_1,46.35 //

rājaghnaṃ kopadaṃ pūrve phalato dvāramīritam /
īśānādau bhavetpūrvamagneyyādau tu dakṣiṇam // GarP_1,46.36 //

nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
aṣṭabhāge kṛte bhāge dvārāṇāṃ ca phalāphalam // GarP_1,46.37 //

aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ /
gṛhasya śobhanaḥ prokta īśāne caiva sālmaliḥ /
pūjito vignahārī syātprāsādasya gṛhasya ca // GarP_1,46.38 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 47
sūta uvāca /
prāsādānāṃ lakṣaṇaṃ ca vakṣye śaunaka tacchṛṇu /
catuḥ ṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam // GarP_1,47.1 //

catuṣkoṇaṃ caturbhiśca dvārāṇi sūryasaṃkhyayā /
catvāriṃśāṣṭabiścaiva bhittīnāṃ kalpanā bhavet // GarP_1,47.2 //

ūrdhvakṣetrasamā jaṅghā jaṅghārdhadviguṇaṃ bhavet /
garbhavistāravistīrṇaḥ śukāṅghriśca vidhīyate // GarP_1,47.3 //

tattribhāgena kartavyaḥ pañcabhāgena vā punaḥ /
nirgamastu śukāṅghreśca ucchrāyaḥ śikharārdhagaḥ // GarP_1,47.4 //

caturdhā śikharaṃ kṛtvā tribhāge vedibandhanam /
caturthe punarasyaiva kaṇṭhamāmūlasādhanam // GarP_1,47.5 //

atha vāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam /
tasya madhye caturbhāgamādau garbhaṃ tu kārayet // GarP_1,47.6 //

caturbhāgena bhittīnāmucchrāyaḥ syātpramāṇataḥ // GarP_1,47.7 //

dviguṇaḥ śikharocchrāyo bhittyucchāyācca mānataḥ /
śikharārdhasya cairdhena vidheyāstu pradakṣiṇāḥ // GarP_1,47.8 //

caturdikṣu tathā jñeyo nirgamastuḥ tathā budhaiḥ /
pañcabhāgena saṃbhajya garbhamānaṃ vicakṣaṇaḥ // GarP_1,47.9 //

bhāgamekaṃ gṛhītvā tu nirgamaṃ klapayetpunaḥ /
garbhasūtrasamo bhāgādagrato mukhamaṇḍapaḥ // GarP_1,47.10 //

etatsāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam /
liṅgamānamatho vakṣye pīṭho liṅgasamo bhavet // GarP_1,47.11 //

dviguṇena bhavedrarbhaḥ samantācchaunaka dhruvam /
taddvidhā ca bhavedbhītirjaṅghā tadvistarārdhagā // GarP_1,47.12 //

dviguṇaṃ śikharaṃ proktaṃ jaṅghāyāścaiva śaunaka /
pīṭhagarbhāvaraṃ karma tanmānena śukāṅghrikam // GarP_1,47.13 //

nir gamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
liṅgamānaṃ smṛtaṃ hyetaddvāramānamathocyate // GarP_1,47.14 //

karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet /
vistareṇa samākhyātaṃ dviguṇaṃsvecchayā bhavet // GarP_1,47.15 //

dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
pādikaṃ śeṣikaṃ bhittirdvārārdhena parigrahāt // GarP_1,47.16 //

tadvistārasamā jaṅghā sikharaṃ dviguṇaṃ bhavet /
śukāṅghriḥ pūrvavajjñeyā nirgamocchrāyakaṃ bhavet // GarP_1,47.17 //

maṇḍape mānametattu svarūpaṃ cāparaṃ vade /
traivedaṃ kārayetkṣetraṃ yatra tiṣṭhanti devatāḥ // GarP_1,47.18 //

itthaṃ kṛtena mānena bāhyabhāgavinirgatam /
nemiḥ pādena vistīrṇā prāsādasya samantataḥ // GarP_1,47.19 //

garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha /
sa eva bhitterutsedho śikharo dviguṇo mataḥ // GarP_1,47.20 //

prāsādānāṃ ca vakṣyāmi mānaṃ yoniṃ ca mānataḥ /
vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ // GarP_1,47.21 //

triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ /
prathamaścaturaśro hi dvitīyastu tadāyataḥ // GarP_1,47.22 //

vṛtto vṛttāyataścānyo 'ṣṭāśraśceha ca pañcamaḥ /
etebhya eva sambhūtāḥ prāsādāḥ sumanoharāḥ // GarP_1,47.23 //

sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
meruśca mandaraścaiva vimānaśca tathāparaḥ // GarP_1,47.24 //

bhadrakaḥ sarvatā bhadro rucako nandanastathā /
nandivardhanasaṃjñaśca śrīvatsaśca navetyamī // GarP_1,47.25 //

caturaśrāḥ samudbhūtā vairājāditi gamyatām /
valabhī gṛharājaśca śā lāgṛhaṃ ca mandiram // GarP_1,47.26 //

vimānaṃ ca tathā brahmamandiraṃ bhavanaṃ tathā /
uttambhaṃ śibikā veśma navaite puṣpakodbhavāḥ // GarP_1,47.27 //

valayo dundubhiḥ padmo mahāpadmastathāparaḥ /
mukulī cāsya uṣṇīṣī śaṅkhaśca kalaśastathā // GarP_1,47.28 //

guvāvṛkṣastathānyaśca vṛttāḥ kailāsasambhavāḥ /
gajo 'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ // GarP_1,47.29 //

bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ /
vṛttāyatāḥ samudbhūtā navaite maṇikāhvayāt // GarP_1,47.30 //

vajraṃ cakraṃ tathānyacca muṣṭikaṃ vabhrusaṃjñitam /
vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa eva ca // GarP_1,47.31 //

vijayo nāmataḥ śvetastriviṣṭipasamudbhavāḥ /
trikoṇaṃ padmamardhenduścatuṣkoṇaṃ dviraṣṭakam // GarP_1,47.32 //

yatra tatra vidhātavyaṃ saṃsthānaṃ maṇḍapasya tu /
rājyaṃ ca vibhavaścaivaḥ hyāyurvardvanameva ca // GarP_1,47.33 //

putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet /
kuryāddhajādikaṃ khyātadvāri garbhagṛhaṃ tathā // GarP_1,47.34 //

maṇāḍapaḥ samasaṃkhyābhirguṇitaḥ sūtrakastathā /
maṇḍapasya caturthāṃśādbhadraḥ kāryo vijānatā // GarP_1,47.35 //

spardhāgavākṣakopeto nirgavākṣo 'tha vā bhavet /
sārdhabhittipramāṇena bhitimānena vā punaḥ // GarP_1,47.36 //

bhitterdvaiguṇyato vāpi kartavyā maṇḍapāḥ kracit /
prāsāde mañcarī kāryā citrā viṣamabhūmikā // GarP_1,47.37 //

parimāṇavirodhena rekhāvaiṣamyabhūṣitā /
ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ // GarP_1,47.38 //

śataśṛṅgasamāyukto meruḥ prāsāda uttamaḥ /
maṇḍapāstasya kartavyā bhadraistribhiralaṅkṛtāḥ // GarP_1,47.39 //

ghacanākāramānānāṃ bhinnābhinnā bhavanti te /
kiyanto yeṣu cādhārā nirādhārāśca kecana // GarP_1,47.40 //

praticchandakabhedena prāsādāḥ sambhavanti te /
anyonyāsaṃkarāsteṣāṃ ghaṭanānāmabhedataḥ // GarP_1,47.41 //

devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ /
prāsāde niyamo nāsti devatānāṃ svayambhuvām // GarP_1,47.42 //

tāneva devatānāṃ ca pūrvamānena kārayet /
caturaśrāyatāstattra catuṣkoṇasamanvitāḥ // GarP_1,47.43 //

candraśālānvitā kāryā bherīśikharasaṃyutā /
purato vāhanānāṃ ca kartavyā lagna(ghu) maṇḍapāḥ // GarP_1,47.44 //

nāṭyaśālā ca kartavyā dvāradeśasamāśrayā /
prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi // GarP_1,47.45 //

dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak /
kiñcidadūrataḥ kāryā maṭhāstatropajīvinām // GarP_1,47.46 //

prāvṛtā jagatī kāryā phalapuṣpajalānvitā /
prasādeṣu surāṃsthāpya pūjābhiḥ pūjayennaraḥ /
vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt // GarP_1,47.47 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃnāma saptacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 48
sūta uvāca /
pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham /
sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ // GarP_1,48.1 //

ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam /
svaśākhoktavidhānena atha vā praṇavena tu // GarP_1,48.2 //

pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
mudrikābhistathā vastrairgandhamālyānulepanaiḥ // GarP_1,48.3 //

mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet /
prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam // GarP_1,48.4 //

kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam /
dhvajāṣṭakaiścaturhastāṃ madhye vediṃ ca kārayet // GarP_1,48.5 //

nadīsaṃgamatīrātthāṃ vālukāṃ tatra dāpayet /
caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti // GarP_1,48.6 //

pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam /
athavā caturaśrāṇi sarvāṇyetāni kārayet // GarP_1,48.7 //

śāntikarmidhānena sarvakāmārthasiddhaye /
śiraḥ sthāne tu devasya ācāryo homamācaret // GarP_1,48.8 //

aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām /
dvārāṇi caiva catvāri kṛtvā vai toraṇāntike // GarP_1,48.9 //

nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ /
toraṇāḥ pañcahastāśca vastrapuṣpādyalaṅkṛtāḥ // GarP_1,48.10 //

nikhaneddhastamekakaṃ catvāraścaturo diśaḥ /
pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe // GarP_1,48.11 //

paścime gopatirnāma suraśārdūlamuttare /
agnimīleti hi mantreṇa prathamaṃ pūrvato nyaset // GarP_1,48.12 //

īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam /
agnāyāhimantreṇa paścimasyāṃ tṛtīyakam // GarP_1,48.13 //

śannodevīti mantreṇa uttarasyāṃ caturthakam /
pūrve ambudavatkāryā āgnoyyāṃ dhūmarūpiṇī // GarP_1,48.14 //

yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā (dhūsarā) bhavet /
vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā // GarP_1,48.15 //

uttare raktavarṇā tu śukleśī ca patākikā /
bahurūpā tathā madhye indravidyeti pūrvake // GarP_1,48.16 //

āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe /
pūjyā rakṣohanoveti paścime uttare 'pi ca // GarP_1,48.17 //

vāta ityabhiṣicyātha āpyāyasveti cottare /
tamīśānamataścaiva viṣṇornuketi madhyame // GarP_1,48.18 //

kalaśau tu tato dvaudvau niveśyau toraṇāntike /
vastrayugmasamāyuktāścandanādyaiḥ svalaṅkṛtāḥ // GarP_1,48.19 //

puṣpairvitānairbahulairādivarṇābhimantritāḥ /
dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā // GarP_1,48.20 //

trātāramindrabhantreṇa agnirmūrdheti cāpare /
asminvṛkṣa itaṃ caiva pracārīti parā smṛtā // GarP_1,48.21 //

kiñcedadhātu ācatvābhitvādeti ca saptamī /
imārudreti dikyālānpūjayitvā vicakṣaṇaḥ // GarP_1,48.22 //

homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
śaṅkhāñchāstroditāñchvetānnetrābhyāṃ vinyasedguruḥ // GarP_1,48.23 //

ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ /
tdṛdayādīni cāṅgāni vyāhṛtipraṇavena ca // GarP_1,48.24 //

astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ /
akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān // GarP_1,48.25 //

viṣṭareṇa spṛśedduvyānyāgamaṇḍapasaṃbhṛtān /
akṣatānvikiretpaścādastrapūtānsamantataḥ // GarP_1,48.26 //

śakrīṃ diśamathārabhya yāvadīśānagocaram /
avakīryākṣatārnsaṃvāṃllepayenmaṇḍapaṃ tataḥ // GarP_1,48.27 //

gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
tenārghyapātratoyena prokṣayedyāgamaṇḍapam // GarP_1,48.28 //

pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset /
aiśānyāṃ pūjayedyāmye astreṇaiva ca bardhanīm // GarP_1,48.29 //

kalaśaṃ vardhanīṃ caiva grahānvāsttoṣpatiṃ tathā /
āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ // GarP_1,48.30 //

sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam /
sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ // GarP_1,48.31 //

devastu kalaśe pūjyo vardhanyā vastramuttamam /
vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu // GarP_1,48.32 //

vardhanīdhārayā siñcannagrato dhārayettataḥ /
abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet // GarP_1,48.33 //

ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ // GarP_1,48.34 //

vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye /
kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret // GarP_1,48.35 //

paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ /
yogeyogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ // GarP_1,48.36 //

ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā /
vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ // GarP_1,48.37 //

kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ /
aiśānyāmānayetpīṭhamaṇḍape vinyasedguruḥ // GarP_1,48.38 //

bhadraṅkarṇetyatha snātvā sūtravalkalajena tu /
saṃsnāpya lakṣaṇoddhāraṃ kuryāttūryādi (dūrābhi) vādanaiḥ // GarP_1,48.39 //

madhusarpiḥ samāyuktaṃ kāṃsye vā tāmrabhājane /
akṣiṇī cāñjayeccāsya suvarṇasya śalākayā // GarP_1,48.40 //

agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako va(da) det // GarP_1,48.41 //

imaṃmegaṅgemantreṇa netrayoḥ śītalakriyā /
agnirmūrdheti mantreṇa dadyādvalmī kamṛttikām // GarP_1,48.42 //

bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca /
yajñāyajñeti mantreṇa dadyātpañcakaṣāyakam // GarP_1,48.43 //

pañcagavyaṃ snāpayecca sahadevyādi bhistataḥ /
sahadevī balā caiva śatamūlī śatāvarī // GarP_1,48.44 //

kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca /
yā oṣadhīti mantreṇa snānamoṣadhimajjalaiḥ // GarP_1,48.45 //

yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate /
drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ // GarP_1,48.46 //

kalaśeṣu ca vinyasya uttarādiṣvanukramāt /
ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām // GarP_1,48.47 //

samudrāṃścaiva vinyasya caturaścaturo diśaḥ /
kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ // GarP_1,48.48 //

āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca /
tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet // GarP_1,48.49 //

samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ /
snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ // GarP_1,48.50 //

abhiṣekāya kumbheṣu tattattīrthāni vinyaset /
pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā // GarP_1,48.51 //

yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ // GarP_1,48.52 //

abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ /
gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ // GarP_1,48.53 //

svaśāstravihitaiḥ prāptairyuvaṃvastreti vastrakam /
kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham // GarP_1,48.54 //

śambhavāyeti mantreṇa śayyāyāṃ viniveśayet /
viśvataścakṣurmantreṇa kuryātsakalaniṣkalam // GarP_1,48.55 //

sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
svaśāstravihito mantro nyāsastasmiṃstathoditaḥ // GarP_1,48.56 //

vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ /
yathāśāstraṃ nivedyāni pādamūle tu dāpayet // GarP_1,48.57 //

atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam /
kalaśaṃ sahiraṇyaṃ ca śiraḥ sthāne nivedayet // GarP_1,48.58 //

sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret /
svaśāstravihitairmantrairvedoktairvātha vā guruḥ // GarP_1,48.59 //

śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam /
vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet // GarP_1,48.60 //

rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam /
brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet // GarP_1,48.61 //

vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram /
bheruṇḍāni ca sāmāni chandogaḥ paścime japet // GarP_1,48.62 //

atharvaśirasaṃ caiva kumbhasūktamatharvaṇaḥ /
nīlarudrāṃśca maitraṃ ca atharvaścottare japet // GarP_1,48.63 //

kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
tāmrapātre śarāve vā yathāvibhavato 'pi vā // GarP_1,48.64 //

jātavedasamānīya agratastaṃ niveśayet /
astreṇa jvālayedvahniṃ kavacena tu veṣṭayet // GarP_1,48.65 //

amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ /
pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ // GarP_1,48.66 //

vaiṣṇavena tu yogena paraṃ tejastu niḥ kṣipet /
dakṣiṇe sthāpayedbrahma praṇītāñcottareṇa tu // GarP_1,48.67 //

sādhāraṇena mantreṇa svasūtravihitena vā /
dikṣudikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha // GarP_1,48.68 //

brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu /
darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam // GarP_1,48.69 //

darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati /
prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ // GarP_1,48.70 //

vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet /
agnestu rakṣaṇārthāya yaduktaṃ karma ntravit // GarP_1,48.71 //

ācāryāḥ kecidicchanti jātakarmādyanantaram /
pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim // GarP_1,48.72 //

ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam /
ājyabhāgābhighārāntamavekṣetājyasiddhaye // GarP_1,48.73 //

pañcapañcāhutīrhutvā ājyena tadanantaram /
garbhādhānāditastāvadyāvadgaudānikaṃ bhavet // GarP_1,48.74 //

svaśāstravihitairmantraiḥ praṇavenātha homayet /
tataḥ pūrṇāhutiṃ dattvā pūrṇātpūrṇamanārethaḥ // GarP_1,48.75 //

evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā // GarP_1,48.76 //

indrādīnāṃ svamantraiśca tathāhutiśataṃśatam /
purṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet // GarP_1,48.77 //

svāmāhutimathājyeṣu hotā tatkalaśe nyaset /
devatāścaiva mantrāṃśca tathaiva jātavedasam // GarP_1,48.78 //

ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet /
niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret // GarP_1,48.79 //

bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ /
tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam // GarP_1,48.80 //

ājyaṃ tayoḥ sahakāri tatpradhānaṃ yadaṅka(kṣa)yoḥ /
paruṣasuktaṃ pūrveṇaiva rudracaiva tu dakṣiṇe // GarP_1,48.81 //

jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime /
nīlarudro mahāmantraḥ kumbhasūktamatharvaṇaḥ // GarP_1,48.82 //

hutvā sahasramekaikaṃ devaṃ śirasi kalpayet /
evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ // GarP_1,48.83 //

śiraḥ sthāneṣu juhuyādāviśeccāpyanukramāt /
vedānāmādimantrairvā mantrairvā devanāmabhiḥ // GarP_1,48.84 //

svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ /
gāyattryā vāthavācāryo vyāhṛtipraṇavena tu // GarP_1,48.85 //

evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
caraṇāvagnimīḷe tu iṣetvo gulphayoḥ sthitāḥ // GarP_1,48.86 //

agna āyāhi jaṅghe dve śannodevīti jānunī /
bṛhadrathantare ūrū udareṣvātilo (svātino) nyaset // GarP_1,48.87 //

dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset /
trātāramindramurasi netrābhyāṃ tu triyambakam // GarP_1,48.88 //

mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
utthā payettato devamuttiṣṭhabrahmaṇaspate ! // GarP_1,48.89 //

vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam /
piṇḍikālaṃbhanaṃ kṛtvā devasyatveti mantravit // GarP_1,48.90 //

dikpā lānsaha ratnaiśca dhātūnoṣadhayastathā /
lauhabījāni siddhāni paścāddevaṃ tu vinyaset // GarP_1,48.91 //

na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet /
īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat // GarP_1,48.92 //

tilasya tuṣamātraṃ tu uttaraṃ kiñcidānayet /
oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ // GarP_1,48.93 //

devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
tattvavarṇakalāmātraṃ prajāni bhuvanātmaje // GarP_1,48.94 //

ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet /
sampātakalaśenaiva snāpayetsupratiṣṭhitam // GarP_1,48.95 //

dīpadhūpasugandhaiśca naivedyaiśca prapūjayet /
arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet // GarP_1,48.96 //

pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam /
ṛttvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ // GarP_1,48.97 //

caturthau juhuyātpaścādyajamānaḥ samāhitaḥ /
āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet // GarP_1,48.98 //

niṣkramya bahirācāryo dikpālānāṃ baliṃ haret /
ācāryaḥ puṣpahastastu kṣamasveti visarjayet // GarP_1,48.99 //

yāgānte kapilāṃ dadyādācāryāya ca cāmaram /
mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam // GarP_1,48.100 //

vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate /
yajamāno vimuktaḥ syātsthāpakasya prasādataḥ // GarP_1,48.101 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 49

iti pratiṣṭhāprakaraṇaṃ samāptam /
brahmovāca /
sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa ! vai śṛṇu // GarP_1,49.1 //

yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ /
adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇidvijottame // GarP_1,49.2 //

dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ /
daṇḍastasya kṛṣirvaiśyasya śasyate // GarP_1,49.3 //

śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
kārukarma tathā'jīvo pākayajño 'pi dharmataḥ // GarP_1,49.4 //

bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
sandhyākarmāgnikāryañca dharmo 'yaṃ brahmacāriṇaḥ // GarP_1,49.5 //

sarveṣāmāśramāṇāṃ ca dvaividhyaṃ tu caturvidham /
brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ // GarP_1,49.6 //

yo 'dhītya vidhivadvedān gṛhasthāśramamāvrajet /
upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ // GarP_1,49.7 //

agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
gṛhasthasya samāsena dharmo 'yaṃ dvijasattama ! // GarP_1,49.8 //

udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet // GarP_1,49.9 //

ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ // GarP_1,49.10 //

bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ // GarP_1,49.11 //

tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
svādhyāye caiva nirato vanasthastāpasottamaḥ // GarP_1,49.12 //

tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet /
sanyāsī sa hi vijñeyo vānaprasthāśrame sthitaḥ // GarP_1,49.13 //

yogābhyāsarato nityamārurukṣurjitendriyaḥ /
jñānāya vartate bhukṣuḥ procyate pārameṣṭhikaḥ // GarP_1,49.14 //

yastvātmaratireva syānnityatṛpto mahāmuniḥ /
samyak ca damasampannaḥ sa yogī bhikṣurucyate // GarP_1,49.15 //

bhaikṣyaṃ śrutaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ // GarP_1,49.16 //

jñānasanyāsinaḥ kecidvedasanyāsino 'pare /
karmasanyāsinaḥ kecittrividhaḥ pārameṣṭhikaḥ // GarP_1,49.17 //

yogī ca trividho jñeyo bhautikaḥ kṣattra evaca /
tṛtīyo 'ntyāśramī prokto yogamūrtiṃsamāsthitaḥ // GarP_1,49.18 //

prathamā bhāvanā pūrve mokṣe tvakṣa(duṣka) rabhāvanā /
tṛtīye cāntimā proktā bhāvanā pārameśvarī // GarP_1,49.19 //

dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
pravṛttiśca nivṛttiśca dvividhaṃ karma vaidikam // GarP_1,49.20 //

jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt /
kṣamā damo dayā dānamalobhā (bho) bhyāsa eva ca // GarP_1,49.21 //

ārjavaṃ cānsūyā ca tīrthānusaraṇaṃ tathā /
satyaṃ saṃtoṣa āstikyaṃ tathā cendriyanigrahaḥ // GarP_1,49.22 //

devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ /
ahiṃsā priyavāditvamapaiśunyamarūkṣatā // GarP_1,49.23 //

ete āśramikā dharmāścaturvarṇyaṃ bavīmyataḥ /
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām // GarP_1,49.24 //

sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām /
vaiśyānāṃ mārutaṃ sthānaṃ svadharamamanuvartatām // GarP_1,49.25 //

gāndharvaṃ śūdrajātīnāṃ paricāre ca vartatām /
aṣṭāśītisahasrāṇāmṛṣīṇāmūrdhvaretasām // GarP_1,49.26 //

smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vana (guru) vāsinām /
saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām // GarP_1,49.27 //

yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām /
ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ // GarP_1,49.28 //

yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram /
ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ // GarP_1,49.29 //

muktiraṣṭāṅgavijñānātsaṃkṣepāttadvade śṛṇu /
yamāḥ pañca tvahiṃsādyā ahiṃsā prāṇyahiṃsanam // GarP_1,49.30 //

satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgrahaṃ param /
amaithunaṃ brahmacaryaṃ sarvatyāgo 'parigrahaḥ // GarP_1,49.31 //

niyamāḥ pañca satyādyā bāhmamābhyantaraṃ dvidhā /
śaucaṃ tuṣṭiśca santoṣastapaścondriyanigrahaḥ // GarP_1,49.32 //

svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ /
āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ // GarP_1,49.33 //

mantradhyāna to garbho viparīto hyagarbhakaḥ /
evaṃ dvidhā tridhāpyuktaṃ puraṇātpūrakaḥ sa ca // GarP_1,49.34 //

kumbhako niścalatvācca recanādrecakastridhā /
laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ // GarP_1,49.35 //

ṣaṭtriṃśanmātrikaḥ śreṣṭhaḥ pratyāhāraśca rodhanam /
brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ // GarP_1,49.36 //

ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ /
ahamātmā paraṃ brahma satyaṃ jñānamanantakam // GarP_1,49.37 //

brahma vijñānamānandaḥ sa tattvamasi kevalam /
ahaṃ brahmāsmyahaṃ brahma aśarīramānindriyam // GarP_1,49.38 //

ahaṃmanobuddhimahadahaṅkārādivarjitam /
jāgratsvapnasuṣuptyādiyuktajyotistadīyakam // GarP_1,49.39 //

nityaṃ śuddhaṃ buddhamuktaṃ satyamānandamadvayam /
yo 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍitam /
iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt // GarP_1,49.40 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamodhyāyaḥ

śrīgaruḍamahāpurāṇam- 50
brahmovāca /
ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet // GarP_1,50.1 //

cintayeddhṛdi padmasthamānandamajaraṃ harim /
uṣaḥ kāle tu saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ // GarP_1,50.2 //

strāyānnadīṣu śuddhāsu śaucaṃ kṛtvā yathāvidhi /
prataḥ snānena pūyante ye 'pi pāpakṛto janāḥ // GarP_1,50.3 //

tasmātsarvaprayatnena prātaḥ snānaṃ samācaret /
prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭaṣṭakaraṃ hi tat // GarP_1,50.4 //

sukhātsuptasya satataṃ lālādyāḥ saṃstravanti hi /
ato naivācaretkarmāṇyakṛtvā snānamāditaḥ // GarP_1,50.5 //

alakṣmīḥ kālakarṇo ca duḥ svapnaṃ durvicintitam /
prataḥ snānena pāpāni dhūyante nātra saṃśayaḥ // GarP_1,50.6 //

na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam /
home japye viśeṣeṇa tasmātsnānaṃ samācaret // GarP_1,50.7 //

aśaktāvaśiraskaṃ tu snānamasya vidhīyate /
ārdreṇa vāsasā vāpi mārjanaṃ kāyikaṃ smṛtam // GarP_1,50.8 //

brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
vāruṇaṃ yaugikaṃ tadvatṣaḍaṅgaṃ snānamācaret // GarP_1,50.9 //

brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
āgreyaṃ bhasmanā'pādamastakāddehadhūnanam // GarP_1,50.10 //

gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
yattu sātapavarṣeṇa snānaṃ taddivyamucyate // GarP_1,50.11 //

vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam /
yaugikaṃ snānamākhyātaṃ yogena haricintanam // GarP_1,50.12 //

ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
kṣīravṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham // GarP_1,50.13 //

apāmārgaṃ ca vilvaṃ ca karavīraṃ ca dhāvane /
udaṅmukhaḥ prāṅmukho vā bhakṣayeddantadhāvanam // GarP_1,50.14 //

prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
snātvā santarpayeddevānṛṣīnpitṛgaṇāṃstathā // GarP_1,50.15 //

ācamya vidhivannityaṃ punarācamya vāgyataḥ /
saṃmārjya mantrai rātmānaṃ kuśaiḥ sodakabindubhaiḥ // GarP_1,50.16 //

āpohiṣṭhāvyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ /
oṅkāravyāhṛtiyutāṃ gāyattrīṃ vedamātaram // GarP_1,50.17 //

japtvā jalāñjaliṃ dadyādbhāraskaraṃ prati tanmanāḥ /
prākkūleṣu tataḥ sthitvā darbheṣu susamāhitaḥ // GarP_1,50.18 //

prāṇāyāmaṃ tataḥ kṛtvā dhyāyetsandhyāmiti śrutiḥ /
yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā // GarP_1,50.19 //

aiśvarī kevalā śaktistattvatrayasamudbhavā /
dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedvudhaḥ // GarP_1,50.20 //

prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
sandhyāhīno 'śucirnityamanarhaḥ sarvakarmasu // GarP_1,50.21 //

yadanyatkurute kiñcinna tasya phalabhāgbhavet /
ananyacetasaḥ santo brāhmaṇā vedapāragāḥ // GarP_1,50.22 //

upāsya vidhivatsandhyāṃ prāptāḥ pūrvaparāṃ gatim /
yo 'nyatra kurute yatnaṃ dharma kārye dvijottamaḥ // GarP_1,50.23 //

vihāya sandhyāpraṇatiṃ sa yāti narakāyutam /
tasmātsarvaprayatnena sandhyopāsanamācaret // GarP_1,50.24 //

upāsito bhavettena devo yogatanuḥ paraḥ /
sahasraparamāṃ nityāṃ śatamadhyāṃ daśāvarām // GarP_1,50.25 //

gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
athopatiṣṭhedādityamudayasthaṃ samāhitaḥ // GarP_1,50.26 //

mantraistu vividhaiḥ sauraiḥ ṛgyajuḥsāmasaṃjñitaiḥ /
upasthāya mahāyogaṃ devadevaṃ divākaram // GarP_1,50.27 //

kurvīta praṇatiṃ bhūmau mūrdhānamabhimantritaḥ /
oṃ khakholkāya śāntāya kāraṇatrayahetave // GarP_1,50.28 //

nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
tvameva brahma paramamāpo jyotī raso 'mṛtam // GarP_1,50.29 //

bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ /
etadvai sūryahṛdayaṃ japtvā stavanamuttamam // GarP_1,50.30 //

prātaḥ kāle ca madhyāhne namaskuryāddivākaram /
athāgamya gṛhaṃ vipraḥ (paścāt) samācamya yathāvidhi // GarP_1,50.31 //

prajvālya vahniṃ vidhivajjuhuyājjātavedasam /
ṛtvik putro 'tha patnī vā śiṣyo vāpi sahodaraḥ // GarP_1,50.32 //

prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi /
vinā ma (ta) ntreṇa yatkarma nāmutreha phalapradam // GarP_1,50.33 //

daivatāni namaskuryādupahārānnivedayet /
guruṃ caivāpyupāsīta hitaṃ cāsya samācaret // GarP_1,50.34 //

vedābhyāsaṃ tataḥ kuryātprayatnācchaktito dvijaḥ /
japedvādhyāpayecchiṣyāndhārayedvai vicārayet // GarP_1,50.35 //

avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
vaidikāṃścaiva nigamānvedāṅgāni ca sarvaśaḥ // GarP_1,50.36 //

upayādīśvaraṃ caiva yogakṣemaprāsiddhaye /
sādhayedvividhānarthānkuṭumbārthaṃ tato dvijaḥ // GarP_1,50.37 //

tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca // GarP_1,50.38 //

nadīṣu devakhāteṣu taḍāgeṣu saraḥ su ca /
snānaṃ samācarennaiva parakīye kadācana // GarP_1,50.39 //

pañca piṇḍānanuddhṛtya snānaṃ duṣyanti nityaśaḥ /
mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari // GarP_1,50.40 //

adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaṭbhistathaiva ca /
mṛttikā ca samuddiṣṭā vṛddhāmalakamātnikā // GarP_1,50.41 //

gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ /
prakṣālyācamya vidhivattataḥ snāyātsamāhitaḥ // GarP_1,50.42 //

lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ // GarP_1,50.43 //

tnānakāle smaredviṣṇamāpo nārāyaṇo yataḥ /
prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye // GarP_1,50.44 //

ācāntaḥ punarācāmenmantreṇānena mantravit /
antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ // GarP_1,50.45 //

tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
drupadāṃ vā trirabhyasyevdyāhṛtipraṇavānvitām // GarP_1,50.46 //

sāvitrīṃ vā jape dvidvāṃstathā caivāghamarṣaṇam /
tataḥ saṃmārjanaṃ kuryādāpohiṣṭhāmayobhuvaḥ // GarP_1,50.47 //

idamāpaḥ pravahatavyāhṛtibhistathaiva ca /
tato 'bhimantritaṃ topamāpo hiṣṭhādimantrakaiḥ // GarP_1,50.48 //

antarjalamavāṅmagno japettriraghamarṣaṇam /
drupadāṃ vātha sāvitrariṃ tadviṣṇoḥ paramaṃ padam // GarP_1,50.49 //

āvartayedvā praṇavaṃ devadevaṃ ramareddharim /
apaḥ pāṇau samādāya japtvā vai mārjane kṛte // GarP_1,50.50 //

vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
sandhyāmupāsya cācamya saṃsmarennityamīśvaram // GarP_1,50.51 //

athopatiṣṭhedādityamūrdhvapuṣpānvitāñjalim /
prakṣipyālokayeddevamudayantaṃ na śakyate // GarP_1,50.52 //

udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ /
haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ // GarP_1,50.53 //

anyaiḥ saurairvaidikaiśca gāyattrīṃ ca tato japet /
mantrāṃśca vividhānpaścātprākkūle ca kaśāsane // GarP_1,50.54 //

tiṣṭhaṃśca vīkṣyamāṇor'kaṃ japaṃ kuryātsamāhitaḥ /
sphaṭikābjākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ // GarP_1,50.55 //

kartavyā tvakṣālā syādantarā tatra sā smṛtā /
yadi syātklinnavāsā vai vārimadhyagataścaret // GarP_1,50.56 //

anyathā ca śucau bhūmyāṃ darbheṣu ca samāhitaḥ /
pradakṣiṇaṃ samāvṛtya namaskṛtya tataḥ kṣitau // GarP_1,50.57 //

ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret /
tataḥ santarpayeddevānṛṣīnpitṛgaṇāṃstathā // GarP_1,50.58 //

ādāvoṅkāramuccārya namo 'nte tarpayāmi ca /
devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ // GarP_1,50.59 //

pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ // GarP_1,50.60 //

devarṣoṃstarpayeddhīmānudakāñjalibhiḥ pitṝt /
yajñopavītī devānāṃ nivītī ṛṣitarpaṇe // GarP_1,50.61 //

prācīnāvītī pitrye tu tena tīrthena bhārata /
niṣpīḍya snānavastraṃ vai samācamya ca vāgyataḥ // GarP_1,50.62 //

svairmantrairarcayeddevānpuṣpaiḥ patraistathāmbubhiḥ /
brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam // GarP_1,50.63 //

anyāṃścābhimatāndevān bhaktyā cākrodhano hara ! /
pradadyādvātha puṣpādi sūktena puruṣeṇa tu // GarP_1,50.64 //

āpo vā devatāḥ sarvāstena samyak samarcitāḥ /
dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ // GarP_1,50.65 //

namaskāreṇa puṣāpāṇi vinyasedvai pṛthakpṛthak /
narte hyārādhanātpuṇyaṃ vidyate karma vaidikam // GarP_1,50.66 //

tasmāttatrādimadhyānte cetasā dhārayeddharim /
tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu // GarP_1,50.67 //

nivedayecca ātmānaṃ viṣṇave 'malatejase /
tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ // GarP_1,50.68 //

aprete saśirā vetiyajetvā puṣpake harim /
devayajñaṃ pitṛyajñaṃ tathaiva ca /
mānuṣaṃ brahmayajñaṃ ca pañca yajñānsamācaret // GarP_1,50.69 //

yadi syāttarpaṇādarvāgbrayajñaṃ kuto bhavet /
kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret // GarP_1,50.70 //

vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
bhūtayajñaḥṛ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ // GarP_1,50.71 //

śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
dadyādbhūmau bahistvannaṃ pakṣibhyaśca dvijottamaḥ // GarP_1,50.72 //

ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ /
nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ // GarP_1,50.73 //

uddhṛtya vā yathāśakti kiñcidannaṃ samāhitaḥ /
vedatattvārthaviduṣe dvijāyaivopapādayet // GarP_1,50.74 //

pūjayedatithiṃ nityaṃ namasyedarcayoddvijam /
manovākkarmabhiḥ śāntaṃ svāgataiḥ svagṛhaṃ tataḥ // GarP_1,50.75 //

bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate // GarP_1,50.76 //

godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam /
abhyāgatānyathāśakti pūjayedatithiṃ tathā // GarP_1,50.77 //

bhikṣāṃ vai bhikṣave dadyādvidhivadbrahyacāriṇe /
dadyādannaṃ yathāśakti arthibhyo lobhavarjitaḥ // GarP_1,50.78 //

bhuñjati bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan /
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamaḥ // GarP_1,50.79 //

bhuñjate cetsa mūḍhātmā tiryagyoniṃ ca gacchati /
vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ // GarP_1,50.80 //

nāśayantyāśu pāpāni devānāmarcanaṃ tathā /
yo mohādatha vālasyādakṛtvā devatārcanam // GarP_1,50.81 //

bhuṅkte sa yāti narakāntsūṃkareṣveva jāyate /
aśaucaṃ saṃpravakṣyāmi aśuciḥ pātakī sadā // GarP_1,50.82 //

aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt /
daśāhaṃ prāhurāśaucaṃ sarveviprā vipaścitaḥ // GarP_1,50.83 //

mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottama /
ādantajananāt sadya ācūḍādekarātrakam // GarP_1,50.84 //

trirātramaupanayanāddaśarātramataḥ param /
kṣattriyo dvādaśahena daśabhiḥ pañcabhirviśaḥ // GarP_1,50.85 //

śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam /
rātribhirmāsatulyābhirgarbhastrāveṣu śaucakam // GarP_1,50.86 //

iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 51
brahmovāca /
athātaḥ saṃpravakṣyāmi dānadharmamanuttamam /
arthānāmucite pātre śraddhayā pratipādanam // GarP_1,51.1 //

dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam /
nyāyenopārjayedvittaṃ dānabhogaphalaṃ ca tat // GarP_1,51.2 //

adhyāpanaṃ yājanaṃ ca vṛttamāhuḥ pratigraham /
kusīdaṃ kṛṣivāṇijyaṃ kṣattravṛtto 'tha varjayet // GarP_1,51.3 //

yaddīyate tu pātrebhyastaddānaṃ parikīrtitam /
nityaṃ naimittikaṃ kāmyaṃ vimalaṃ dānamīritam // GarP_1,51.4 //

ahanyahani yatkiñciddīyate 'nupakāriṇe /
anuddiśya phalaṃ tasmādbrāhmaṇāya tu nityaśaḥ // GarP_1,51.5 //

yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
naimittikaṃ taduddiṣṭandānaṃ sadbhiranuṣṭhitam // GarP_1,51.6 //

apatyavijayaiśvaryasvargārthaṃ yatpradīyate /
dānaṃ tatkāmyamākhyātamṛṣibhirdharmācintakaiḥ // GarP_1,51.7 //

īśvaraprīṇanārthāya brahmāvitsupradīyate /
cetasā sattvayuktena dānaṃ tadvimalaṃ śivam // GarP_1,51.8 //

ikṣubhiḥ santatāṃ bhumiṃ yavagodhūmaśālinīm /
dadāti vedaviduṣe sa na bhūyo 'bhijāyate // GarP_1,51.9 //

bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate // GarP_1,51.10 //

dadyādaharahastāstu śraddhayā brahmacāriṇe /
sarvapāpavinirmukto brahmasthānamavāpnuyāt // GarP_1,51.11 //

vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇānsapta pañca ca /
upoṣyābhyarcayedvidvānmadhunā tilasarpiṣā // GarP_1,51.12 //

gandhādibhiḥ samabhyarcya vācayedvā svayaṃ vadet /
prīyatāṃ dharmarājeti yathā manasi vartate // GarP_1,51.13 //

yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati /
kṛṣṇājine tilānkṛtvā hiraṇyamadhusarpiṣā // GarP_1,51.14 //

dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ // GarP_1,51.15 //

nirdiśya dharmarājāya viprebhyo mucyate bhayāt /
dvādaśyāmarcayedviṣṇumupoṣyāghapraṇāśanam // GarP_1,51.16 //

sarvapāpavinirmukto naro bhavati niścitam /
yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ // GarP_1,51.17 //

brāhmaṇānpūjayeddatnādbhojayedyoṣitaḥ surān /
santānakāmaḥ satataṃ pūjayedvai purandaram // GarP_1,51.18 //

brahmavarcasakāmastu brāhmaṇānbrahmaniścayāt /
ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam // GarP_1,51.19 //

karmaṇāṃ siddhikāmastu pūjayedvai vināyakam /
bhogakāmo hi śaśinaṃ balakāmaḥ samīraṇam // GarP_1,51.20 //

mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
akāmaḥ sarvakāmo vā pūjayettu gadādharam // GarP_1,51.21 //

vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // GarP_1,51.22 //

bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam // GarP_1,51.23 //

vāsodaścāndrasālokyamaśvisālokyamaśvadaḥ /
anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // GarP_1,51.24 //

yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
dhānyadaḥ śāvataṃ saukhyaṃ brahmado brahma śāśvatam // GarP_1,51.25 //

vedavitsu dadajjñānaṃ svargaloke mahīyate /
gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate // GarP_1,51.26 //

indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
auṣadhaṃ snehamāhāraṃ rogirogapraśāntaye // GarP_1,51.27 //

dadāno rogarahitaḥ sukhī dīrghāyureva ca /
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam // GarP_1,51.28 //

tīkṣṇā tapaṃ ca taraticchatropānatprado naraḥ /
yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe // GarP_1,51.29 //

tattadguṇavate deyaṃ tadevākṣayamicchatā /
ayena viṣuve caiva grahaṇe candrasūryayoḥ // GarP_1,51.30 //

saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam /
prayāgādiṣu tīrtheṣu gayāyāṃ ca viśeṣataḥ // GarP_1,51.31 //

dānadharmātparo dharmo bhūtānāṃ nahe vidyate /
svargāyurbhūtikāmena dānaṃ pāpopaśāntaye // GarP_1,51.32 //

dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ // GarP_1,51.33 //

yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ // GarP_1,51.34 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 52
brahmovāca /
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
brahmahā ca surāpaśca steyī ca gurutalpagaḥ // GarP_1,52.1 //

pañca pātakinastvete tatsaṃyogī ca pañcamaḥ /
upapāpāni gohatyāprabhṛtīni surā jaguḥ // GarP_1,52.2 //

brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca // GarP_1,52.3 //

jvalantaṃ vā viśedagniṃ jalaṃ vā praviśetsvayam /
brāhmaṇārthe gavārthe vā samyak prāṇānparityajet // GarP_1,52.4 //

dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
aśvamedhāvabhṛthake snātvā vā mucyate dvijaḥ // GarP_1,52.5 //

sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet /
sarasvatyāstaraṅgiṇyāḥ saṅgame lokaviśrute // GarP_1,52.6 //

śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ /
setubandhe naraḥ snātvā mucyate brahmahatyayā // GarP_1,52.7 //

kapālamocane snātvā vārāṇasyāṃ tathaiva ca /
surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ // GarP_1,52.8 //

payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate /
suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ // GarP_1,52.9 //

cīravāsā dvijo 'raṇye caredbrahmahaṇavratam /
gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ // GarP_1,52.10 //

avagūhetstriyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām /
gurvaṅganāgāminaśca careyurbahmahavratam // GarP_1,52.11 //

cāndrāyaṇāni vā kuryātpañca catvāri vā punaḥ /
patitena ca saṃsargaṃ kurute yastu vai dvijaḥ // GarP_1,52.12 //

sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
taptakṛcchraṃ caredvātha saṃvatsaramatandritaḥ // GarP_1,52.13 //

sarvasvadānaṃ vidhivatsarvapāpaviśodhanam /
cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam // GarP_1,52.14 //

puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
amāvasyāṃ tithiṃ prāpya yaḥ samārādhayedbhavam // GarP_1,52.15 //

brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate /
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ // GarP_1,52.16 //

yamāya dharmarājāya mṛtyave cāntakāya ca /
vaivasvatāya kālāya sarvabhūtakṣayāya ca // GarP_1,52.17 //

pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn /
snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ // GarP_1,52.18 //

brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ // GarP_1,52.19 //

paṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ // GarP_1,52.20 //

ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate // GarP_1,52.21 //

tapo japastīrthasevā devabrāhmaṇapūjanam /
grahaṇādiṣu kāleṣu mahāpātakanāśanam // GarP_1,52.22 //

yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
niyamena tyajetprāṇānmucyate sarvapātakaiḥ // GarP_1,52.23 //

brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
bhartāramuddharennārī praviṣṭā saha pāvakam // GarP_1,52.24 //

pativratā tu yā nārī bhartuḥ śuśrūṣaṇotsukā /
na tasyā vidyate pāpamiha loke paratra ca // GarP_1,52.25 //

tathā rāmasya subhagā sītā trailokyaviśrutā /
patnī dāśaratherdevī vijigye rākṣaseśvaram // GarP_1,52.26 //

phalgutīrthādiṣu snātaḥ sarvācāraphalaṃ labhet /
ityāha bhagavānviṣṇuḥ purā mama yatavratāḥ // GarP_1,52.27 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 53
sūta uvāca /
evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
tatra padmamahāpadmau tathā makarakacchapau // GarP_1,53.1 //

mukundaku(na) ndau nīlaśca śaṅkhaścaivāparo nidhiḥ /
satyāmṛddhau bhavantyete svarūpaṃ kathayāmyaham // GarP_1,53.2 //

padmena lakṣitaścaiva sāttviko jāyate naraḥ /
dākṣiṇyasāraḥ puruṣaḥ suvarṇādikasaṃgraham // GarP_1,53.3 //

rupyādi kuryāddadyāttu yatidaivādiyajvanām /
mahāpadmāṅkito dadyāddhanādyaṃ dhārmikāya ca // GarP_1,53.4 //

nīdhī padmamahāpadmau sāttvikau puruṣau smṛtī /
makareṇāṅkitaḥ khaḍgabāṇakuntādisaṃgrahī // GarP_1,53.5 //

dadyācchrutāya maitrīṃ ca yāti nityaṃ ca rājabhiḥ /
dravyārthaṃ śatruṇā nāśaṃ saṃgrāme cāpi saṃvrajet // GarP_1,53.6 //

makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau /
kacchapī viśvasennaiva na bhuṅkena (nā) dadāti ca // GarP_1,53.7 //

nidhānamurvyāṃ kurute nidhiḥ sopyekapūruṣaḥ /
rājasenamukundena lakṣitā rājyasaṃgrahī // GarP_1,53.8 //

bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca /
rajastamomayo nandī ādhāraḥ syātkulasya ca // GarP_1,53.9 //

stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca // GarP_1,53.10 //

nīlana cāṅkitaḥ sattvatejasā saṃyuto bhavet /
vastradhānyādisaṃgrāhī taḍāgādi karoti ca // GarP_1,53.11 //

tripū(pau) ruṣo nidhiścaiva āmrārāmādi kārayet /
ekasya syānnidhiḥ śaṅkhaḥ svayaṃ bhuṅkte dhanādi(nta)kam // GarP_1,53.12 //

kadannabhukparijano na ca śobhanavastradhṛk /
svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā // GarP_1,53.13 //

miśrāvalokanānmiśrasvabhāvaphaladāyinaḥ /
nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
harirbhuvanakośādi yathovāca tathā vade // GarP_1,53.14 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 54
hariruvāca /
agnīdhraścāgnibāhuśca bapuṣmāndhyutimāṃstathā /
medhāmedhātithirbhavyaḥ śabalaḥ putra eva ca // GarP_1,54.1 //

jyotiṣmāndaśamo jātaḥ putrā hyete priyavratāt /
medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ // GarP_1,54.2 //

jātismarā mahābhāgā nairājyāya mamo daṣuḥ /
vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ // GarP_1,54.3 //

yojanānāṃ pramāṇena pañcāśatkoṭirāplutā /
jalopari mahī yātā maurivāste sarijjale // GarP_1,54.4 //

jambūplakṣāhvayau dvīpau śālmalaścāparo hara /
kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ // GarP_1,54.5 //

ete dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
lavaṇekṣusurāsarpirdādhidugdhajalaiḥ samam // GarP_1,54.6 //

dvīpāttu dviguṇo dvīpaḥ samudraśca vṛṣadhvaja /
jambūdvīpe sthito merurlakṣayojanavistṛtaḥ // GarP_1,54.7 //

caturaśītisāhasrairyojanairasya cocchrayaḥ /
praviṣṭaḥ ṣoḍaśādhastāddvatriṃśanmūrdhni vistṛtaḥ // GarP_1,54.8 //

adhaḥ ṣoḍaśasāhasraḥ karṇikākārasaṃsyitaḥ /
himavānhemakūṭaśca niṣadhaścāsya dakṣiṇe // GarP_1,54.9 //

nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ /
plakṣādiṣu narā rudra ye vasanti sanātanāḥ // GarP_1,54.10 //

śaṅkarātha na teṣvasti yugāvasthā kathañcana /
jambūdvīpeśvarātputrā hyagrīdhnādabhavannava // GarP_1,54.11 //

nābhiḥ kiṃpuruṣaścaiva harivarṣamilā vṛtaḥ /
ramyo hiraṇmayākhyaśca kururbhadrāśva eva ca // GarP_1,54.12 //

ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau /
nābhestu merudevyāṃ tu putro 'bhūdṛṣabho hara // GarP_1,54.13 //

tatputro bharato nāma śālagrāme sthito vratī /
sumatirbharatasyābhūttatputrastaijaso 'bhavat // GarP_1,54.14 //

indradyumnaśca tatputraḥ parameṣṭhī tataḥ smṛtaḥ /
pratīhāraścatatputraḥ pratihartā tadātmajaḥ // GarP_1,54.15 //

sutastasmādathai jātaḥ prastārastatsuto vibhuḥ /
pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ // GarP_1,54.16 //

naro gayasya tanayastatputrobhudvirāḍagataḥ /
tato dhīmānmahātejā bhauvanastasya cātmajaḥ // GarP_1,54.17 //

tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ /
śatajidrajasastasya viṣvagjyotiḥ sutaḥ smṛtaḥ // GarP_1,54.18 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥ pañcaśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 55
hariruvāca /
madhye tvilāvṛto varṣo bhadrāśvaḥ pūrvato 'dbhutaḥ /
pūrvadakṣaiṇato varṣo hiraṇvānvṛṣabhadhvaja // GarP_1,55.1 //

tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ /
bhārato dakṣiṇe prokto harirdakṣiṇapāścime // GarP_1,55.2 //

paścime ketumālaśca ramyakaḥ paścimottare /
uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ // GarP_1,55.3 //

siddhiḥ svābhāvikī rudra ! varjayitvā tu bhāratam /
indradvīpaḥ kaśerumāṃstāmravarṇo gabhastitamān // GarP_1,55.4 //

nāgadvīpaḥ kaṭāhaśca siṃhalo vāruṇastathā /
ayaṃ tunavamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // GarP_1,55.5 //

pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ /
andhrā dakṣiṇato rudra ! turaṣkāstvapi cottare // GarP_1,55.6 //

brāhmaṇāḥ kṣattriyā vaiśyāḥ sūdrāścāntaravāsinaḥ /
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ // GarP_1,55.7 //

vindhyaśca pāriyātraśca saptātra kulaparvatāḥ /
vedasmṛtir narmadā ca varadā surasā śivā // GarP_1,55.8 //

tāpī payoṣṇī sarayūḥ kāverī gomatī tathā /
godāvarī bhīmarathī kṛṣṇaveṇī mahānadī // GarP_1,55.9 //

ketumālā tāmraparṇo candrabhāgā sarasvatī /
ṛṣikulyā ca kāverī mattagaṅgā payasvinī // GarP_1,55.10 //

vidarbhā ca śatadrūśca nadyaḥ pāpaharāḥ śubhāḥ /
āsāṃ pibanti salilaṃ madhyadeśādayo janāḥ // GarP_1,55.11 //

pāñcālāḥ kuravo matsyā yaudheyāḥ sapaṭaccarāḥ /
kuntayaḥ śūrasenāśca madhyadeśajanāḥ smṛtāḥ // GarP_1,55.12 //

vṛṣadhvaja ! janāḥ pādmāḥ sūtamāgadhacedayaḥ /
kāśaya (ṣāyā) śca videhāśca pūrvasyāṃ kosalāstathā // GarP_1,55.13 //

kaliṅgavaṅgapuṇḍrāṅgā vaidarbhā mūlakāstathā /
vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ // GarP_1,55.14 //

pulandāśmakajīmūtanayarāṣṭranivāsinaḥ /
karṇār(nā)ṭakambojaghaṇā dakṣiṇāpathavāsinaḥ // GarP_1,55.15 //

ambaṣṭhadraviḍā lāṭāḥ kāmbhojā strīmukhāḥ śakāḥ /
ānartavāsinaścaiva jñeyā yakṣiṇapaścime // GarP_1,55.16 //

strīrājyāḥ saindhavā mlecchā nāsti kā yavanāstathā /
paścimena ca vijñeyā māthurā naiṣadhaiḥ saha // GarP_1,55.17 //

māṇḍavyāśca tuṣārāśca mūlikāśvamukhāḥ khaśāḥ /
mahākeśā mahānāsā deśāstūttarapaścime // GarP_1,55.18 //

lamba (mpā) kā stananāgāśca mādragāndhārabāhlikāḥ /
himācalālayā mlecchā udīcīṃ diśamāśritāḥ // GarP_1,55.19 //

trigartanīlakolāta (bha) brahmaputrāḥ saṭaṅkaṇāḥ /
abhīṣāhāḥ sakāśmīrā udakparveṇa kīrtitāḥ // GarP_1,55.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 56
hariruvāca /
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya ca /
jyeṣṭhaḥ śāntabhavo nāma śiśirastadantaraḥ // GarP_1,56.1 //

sukhodayastathā nandaḥ śivaḥ kṣemaka eva ca /
dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te // GarP_1,56.2 //

gomedaścaiva candraśca nārado dundubhistathā /
somakaḥ sumanāḥ śailo baibhrājaścātra saptamaḥ // GarP_1,56.3 //

anutaptā śikhī caiva vipāśā tridivā kramuḥ /
amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ // GarP_1,56.4 //

vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ /
śveto 'tha haritaścaiva jīmūto rohitastathā // GarP_1,56.5 //

vaidyuto mānasaścaiva saprabhaśācapi saptamaḥ /
kumudaśconnato droṇo mahiṣo 'tha balāhakaḥ // GarP_1,56.6 //

krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
yonitoyā vitṛṣṇā ca candrā śukla vimocanī // GarP_1,56.7 //

vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ /
jyotiṣmataḥ kuśadvīpe sapta putrāḥ śṛṇuṣvatān // GarP_1,56.8 //

udbhido veṇumāṃścaiva dvairatho lambano dhṛtiḥ /
prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ // GarP_1,56.9 //

vidrumo hemaśailaśca dyutimānpuṣpavāṃstathā /
kuśeśayo hariścaiva saptamo mandarācalaḥ // GarP_1,56.10 //

dhūtapāpā śivā caiva pavitrā sanmatistathā /
vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ // GarP_1,56.11 //

krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ /
kuśalo mandagaścoṣṇaḥ pīvaro 'thondhakārakaḥ // GarP_1,56.12 //

muniśca dundubhiścaiva saptaite tatsutā hara /
krauñcaśca vāmanaścaiva tṛtīyaścāndha (tha) kārakaḥ // GarP_1,56.13 //

divāvṛtpañcamaścānyo dundubhiḥ puṇḍarīkavān /
gaurī kumudvatī caiva sandhyā rātrirmanojavā // GarP_1,56.14 //

khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
śākadvīpeśvarādbhavyātsapta putrāḥ prajajñire // GarP_1,56.15 //

jaladśca kumāraśca sukumāroruṇī bakaḥ /
kusumodaḥ samodārkiḥ saptamaśca mahādrumaḥ // GarP_1,56.16 //

sukumārī kumārī ca nalinī dhenukā ca yā /
ikṣuśca veṇukā caiva gabhastī saptamī tathā // GarP_1,56.17 //

śabalātpuṣkareśācca mahāvīraśca dhātakiḥ /
abhūdvarṣadvayaṃ caiva mānasottaraparvataḥ // GarP_1,56.18 //

yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
tāvaccaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // GarP_1,56.19 //

svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
svādūdakasya purato dṛśyate lokasaṃsthitiḥ // GarP_1,56.20 //

dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā /
lokālokastataḥ śailo yojanāyutāvistṛtaḥ /
tamasā parvato vyāptastamo 'pyaṇḍakaṭāhataḥ // GarP_1,56.21 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 57
hariruvāca /
saptatistu sahasrāṇi bhūmyucchrāyo 'pi kathyate /
daśasāhasramekaikaṃ pātālaṃ vṛṣabhadhvaja // GarP_1,57.1 //

atalaṃ vitalaṃ caiva nitalaṃ ca gabhastimat /
mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam // GarP_1,57.2 //

kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanā /
bhūyastatra daiteyā vasanti ca bhujaṅgamāḥ // GarP_1,57.3 //

raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu /
rauravaḥ sūkaro rodhastālo vinaśanastathā // GarP_1,57.4 //

mahājvālastaptakumbho lavaṇo 'thi vimohitaḥ /
rudhirākhyo vaitaraṇī kṛmiśaḥ kṛmibho janaḥ // GarP_1,57.5 //

asipatravanaḥ kṛṣṇo nānābhakṣaśca dāruṇaḥ /
tathā pūyavahaḥ pāpo vahnijvālastvadhaḥ śirāḥ // GarP_1,57.6 //

saṃdaṃśaḥ kṛṣṇasūtraśca tamaścāvīcireva ca /
śvabhojano 'thāpratiṣṭhoṣṇavīcirnarakāḥ smṛtāḥ // GarP_1,57.7 //

pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ /
uparyupari vai lokā rudra ! bhūtādayaḥ sthitāḥ // GarP_1,57.8 //

vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat /
tadaṇḍaṃ mahatā rudra ! pradhānena ca veṣṭitam // GarP_1,57.9 //

aṇḍaṃ daśaguṇaṃ vyāptaṃ nārāyaṇaḥ sthitaḥ // GarP_1,57.10 //

iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 58
hariruvāca /
vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
yojānānāṃ sahasrāṇi bhāskarasya ratho nava // GarP_1,58.1 //

īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
sārdhakoṭistathā sapta niyutānyadhikāni ca // GarP_1,58.2 //

yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam /
trinābhimati pañcāre ṣaṇneminyakṣayātmake // GarP_1,58.3 //

saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam /
catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ // GarP_1,58.4 //

pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja /
akṣapramāṇamubhayoḥ pramāṇaṃ tu yugārdhayoḥ // GarP_1,58.5 //

hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya vai /
dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale // GarP_1,58.6 //

gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca /
anuṣṭuppaṅktirityuktāśchandāṃsi harayo raveḥ // GarP_1,58.7 //

dhātā kratusthalā caiva pulastyo vāsukistathā /
rathakṛdgrāmaṇīrhetistumburuścaitramāsake // GarP_1,58.8 //

aryamā pulahaścaiva rathojāḥ puñjikasthalā /
prahetiḥ kacchanīraśca nāradaścaiva mādhave // GarP_1,58.9 //

mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ // GarP_1,58.10 //

varuṇo vasiṣṭho rambhā sahajanyā kuhūrbudhaḥ / rathacitrastathā śukro vasantyāṣāḍhasaṃjñite / // GarP_1,58.11 //

indro viśvāvasuḥ srota(śrotra) elāpatrastathāṅgirāḥ /
pramlocā ca nabhasyete sarpāścārke tu santi vai // GarP_1,58.12 //

vivasvānugrasenaśca bhṛgurāpūraṇastathā /
anumlocāśaṅkhapālau vyāghro bhādrapade tatā // GarP_1,58.13 //

pūṣā ca surucirdhātā gautamo 'tha dhanañjayaḥ /
suṣeṇo 'nyo dhṛtācī ca vasantyāśvayuje ravau // GarP_1,58.14 //

viśvāvasurbharadvājaḥ parjanyairāvatau tadā /
viśvācī senajiccāpaḥ (pi) kārtike cādhikāriṇaḥ // GarP_1,58.15 //

aṃśuśca kāśyapastārkṣyo mahāpadmastathorvaśī /
citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ // GarP_1,58.16 //

kraturbhargastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
ariṣṭanemiścaivānyā pūrvacittivarrātsarāḥ /
pauṣamāse vasantyete sapta bhāskaramaṇḍale // GarP_1,58.17 //

tvaṣṭātha jamadagniśca kambalo 'tha tilottamā /
brahmāpeto 'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ /
māghamāse vasantyete sapta bhāskaramaṇḍale // GarP_1,58.18 //

viṣṇuraśvataro rambhā sūryavarcāśca satyajit /
viśvāmitrastathā rakṣo yajñāpeto hi phālgune // GarP_1,58.19 //

saviturmaṇḍale brahmanviṣṇuśaktyupabṛṃhitāḥ /
stuvanti munayaḥ sūryaṃ gandharvairgoyate puraḥ // GarP_1,58.20 //

nṛtyantyo 'psaraso yānti sūryasyānuniśācarāḥ /
vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ // GarP_1,58.21 //

bālakhilyāstathaivainaṃ parivārya samāsate /
rathastricakraḥ somasya kundābhāstasya vājinaḥ // GarP_1,58.22 //

vāmadakṣiṇato yuktā daśa tena caratyasau /
vārya (yva) granidravyasambhūto rathaścandrasutasyaca // GarP_1,58.23 //

piśaṅgesturagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ /
savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ // GarP_1,58.24 //

sopāsaṃgapatākastu śukrasyāpi ratho mahān /
ratho bhūmisutasyāpi taptakāñcanasannibhaḥ // GarP_1,58.25 //

aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān // GarP_1,58.26 //

padmarāgāruṇairaśvaiḥ saṃyukto vahnisaṃbhavaiḥ /
aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe // GarP_1,58.27 //

tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśaurāśau bṛhaspatiḥ /
ākāśasambhavairaśvaiḥ śavalaiḥ syandanaṃ yutam // GarP_1,58.28 //

samāruhya śanairyāti mandagāmī śanaiścaraḥ /
svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham // GarP_1,58.29 //

sakṛdyaktāstu bhūteśabahantyavirataṃ śiva /
tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ // GarP_1,58.30 //

palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ /
dvīpanadyadrayudanvanto bhuvanāniharestanuḥ // GarP_1,58.31 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 59 (atha jyotiḥ śāstram)

sūta uvāca /
jyotiścakraṃ bhuvo mānamuktvā provāca keśavaḥ /
caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ // GarP_1,59.1 //

hariruvāca /
kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ /
ilvalāḥ somadevatyā raudraṃ cārdramudāhṛtam // GarP_1,59.2 //

punarvasustathādityastiṣyaśca gurudaivataḥ /
aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ // GarP_1,59.3 //

bhāgyāśca pūrvaphalgunya aryamā ca tathottaraḥ /
sāvitraśca tathā hastā citrā tvaṣṭā prakīrtitaḥ // GarP_1,59.4 //

svātī ca vāyudevatyā nakṣatraṃ parikīrtitam /
indrāgnidevatā proktā viśākhā vṛṣabhadhvaja // GarP_1,59.5 //

maitramṛkṣamanūrādhā jyeṣṭhā śākraṃ prakīrtitam /
tathā nirṛtidevatyo mūlastajjñairudāhṛtaḥ // GarP_1,59.6 //

āpyāstvāṣāṭhapūrvāstu uttarā vaiśvadevatāḥ /
brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ // GarP_1,59.7 //

vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
tathā śatabhiṣā proktaṃ nakṣatraṃ vāruṇaṃ śiva // GarP_1,59.8 //

ājaṃ bhādrapadā pūrvā ahirbrudhnyastathottarā /
pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam // GarP_1,59.9 //

bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
brahmāṇī saṃsthitā pūrve pritapannavamītithau // GarP_1,59.10 //

māheśvarī cottare ca dvitīyā daśāmītithau /
pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā // GarP_1,59.11 //

ṣaṣṭhyāṃ caiva caturdaśyāmindrāṇī paścime sthitā /
saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyugocare // GarP_1,59.12 //

aṣṭamyamāvāsyayoge mahālakṣmīśagocare /
ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī // GarP_1,59.13 //

dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
yoginīsuṃmukhenaiva gamanādi na kārayet // GarP_1,59.14 //

aśvinīmaitrarevatyo mṛgamūlapunarvasu /
puṣyā hastā tathā jyeṣṭhā prasthāne śreṣṭhamucyate // GarP_1,59.15 //

hastādipañcaṛkṣāṇi uttarātrayameva ca /
aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū // GarP_1,59.16 //

vastraprāvaraṇe śreṣṭho nakṣatrāṇāṃ gaṇaḥ smṛtaḥ /
kṛttikā bharaṇyaśleṣā maghā mūlaviśākhayoḥ // GarP_1,59.17 //

trīṇi,pūrvā tathā caiva adhovakrāḥ prakīrtitāḥ? /
eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca // GarP_1,59.18 //

devāgārasya khananaṃ nidhānakhananaṃ tathā /
gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam // GarP_1,59.19 //

kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
revatī cāśvinī citrā svātī hastā punarvasū // GarP_1,59.20 //

anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca // GarP_1,59.21 //

bījānāṃ vapanaṃ kuryādgamanāgamanādikam /
cakrayantrarathānāṃ ca nāvādīnāṃ pravāhaṇam // GarP_1,59.22 //

pārśveṣu yāni karmāṇi kuryādeteṣu tānyapi /
rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam // GarP_1,59.23 //

vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet // GarP_1,59.24 //

ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet /
caturtho cāśubhā ṣaṣṭhī aṣṭamī navamī tathā // GarP_1,59.25 //

amāvāsyā pūrṇimā ca tadvādaśī ca caturdaśī /
aśuklā pratipacchreṣṭhā dvitīyā candra sūnunā // GarP_1,59.26 //

tṛtīyā bhūmiputreṇa caturtho ca śanaiścare /
gurau śubhā pañcamī syātṣaṣṭīmaṅgalaśukrayoḥ // GarP_1,59.27 //

saptamī somaputreṇa aṣṭamī kujabhāskarau /
navamī candravā(sau) reṇa daśamī tu gurau śubhā // GarP_1,59.28 //

ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī // GarP_1,59.29 //

paurṇamāsyapyamāvāsyā śreṣṭhā syācca bṛhaspatau /
dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet // GarP_1,59.30 //

kujo dahecca daśāmīṃ navamīṃ ca budho dahet /
aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet // GarP_1,59.31 //

sūryaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai /
pratipannavamīṣveva caturdaśyaṣṭamīṣu ca // GarP_1,59.32 //

budhavāreṇa prasthānaṃ dūrataḥ parivarjayet /
meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune 'ṣṭamī // GarP_1,59.33 //

vṛṣe kumbhe caturtho ca dvādaśī makare tule /
daśamī vṛścike siṃhe dhanurmone caturdaśī // GarP_1,59.34 //

etā dagdhā na gantavyaṃ pīḍādiḥ kila mānavaiḥ /
viśākhātrayamāditye pūrvāṣāḍhātraye śaśī // GarP_1,59.35 //

dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam /
rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva // GarP_1,59.36 //

śanivāre varjayecca uttarāphalgunītrayam /
eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet // GarP_1,59.37 //

mūler'kaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ /
kṛttikāsu budhaścaiva gurau rudra punarvasuḥ // GarP_1,59.38 //

pūrvaphalgunī śukre ca svātiścaiva śanaiśvare /
etai cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ // GarP_1,59.39 //

kālaṃ pravadhyanni?śaktidā? neṣṭamanda? /
parvādistu jñeyaḥ kālaḥ kālaviśāradaiḥ // GarP_1,59.40 //

ekīkṛtyākṣarānmātraṃ nāmnoḥ strīpuṃsayostribhiḥ /
bhāge dviśeṣe strīnāśaḥ pusaḥ syādekaśūnyayoḥ // GarP_1,59.41 //

viṣkambhe ghaṭikāḥ pañca śūle sapta prakīrtitāḥ /
ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ // GarP_1,59.42 //

vyatīpāte ca parighe vaidhṛte ca dinedine /
etai mṛtyuyutā hyeṣu sarvakarmāṇi varjayet // GarP_1,59.43 //

haster'kaśca guruḥ puṣye anurādhā budhe śubhā /
rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham // GarP_1,59.44 //

śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
eteṣu siddhiyogā vai sarvadoṣavināśanāḥ // GarP_1,59.45 //

bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja ! /
bhaume cai vottarāṣāḍhā dhaniṣṭhā ca budhe hara ! // GarP_1,59.46 //

garau śatabhiṣā rudra ! śukre vai rohiṇī tathā /
śanau ca revatī śambho ! viṣayogāḥ prakīrtitāḥ // GarP_1,59.47 //

puṣyaḥ punarvasuścaiva revatī citrayā saha /
śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgāstathā // GarP_1,59.48 //

kuryācchatabhiṣāyāṃ ca jātakarmādi mānavaḥ /
viśākhā cottarātrīṇi maghārdrā bharaṇī tathā /
āśleṣā kṛttikā rudra ! prasthāne maraṇapradāḥ // GarP_1,59.49 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 60
hariruvāca /
ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ /
aṣṭāvaṅgārake cava budhai spatadaśa smṛtāḥ // GarP_1,60.1 //

śanaiścare daśa jñeyā gurorekonaviṃśatiḥ /
rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave // GarP_1,60.2 //

raverdaśā duḥ khadā syādudveganṛpanāśakṛt /
vibhūtidā somadaśā sukhamiṣṭānnadā tathā // GarP_1,60.3 //

duḥ khapradā kujadaśā rājyādeḥ syādvināśinī /
divyastrīdā budhadaśā rājyadā kośavṛddhidā // GarP_1,60.4 //

śanerdaśā rājyanāśabandhuduḥ khakarī bhavet /
gurordaśā rājyadā syātsukhadharmādidāyinī // GarP_1,60.5 //

rāhordaśā rājyanāśavyādhidā duḥ khadā bhavet /
hastyaśvadā śukradaśā rājyastrīlābhadā bhavet // GarP_1,60.6 //

meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrtitaḥ /
mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca // GarP_1,60.7 //

sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
bhārgavasya tulā kṣetraṃ vṛścikoṅgārakasya ca // GarP_1,60.8 //

dhanuḥ sura guroścaiva śanermakarakumbhakau /
mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam // GarP_1,60.9 //

paurṇamāsyādvayaṃ tatra pūrvāṣāḍhādvayaṃ bhavet /
dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe // GarP_1,60.10 //

aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
mṛgāhikapimārjāraśvānaḥ sūkarapakṣiṇaḥ // GarP_1,60.11 //

nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ /
viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ // GarP_1,60.12 //

veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
jambūkoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ // GarP_1,60.13 //

kārpāsauṣadhitailaṃ ca pakrāṅgārabhujaṅgamāḥ /
muktakeśī raktamālyanagnādyaśubhamīkṣitam // GarP_1,60.14 //

hakrāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam /
āgneye śokasantāpau dakṣiṇe hānimāpnuyāt // GarP_1,60.15 //

nairṛtya śokasantāpau miṣṭānnaṃ caiva paścime /
artha prāpnoti vāyavye uttare kalahobhavet // GarP_1,60.16 //

īśāne maraṇaṃ proktaṃ hikkāyāścaphalāphalam /
vilikhya ravicakraṃ tu bhāskaro narasannibhaḥ // GarP_1,60.17 //

yasminnṛkṣe vasadbhānustadāndi trīṇi mastake /
trayaṃ vakre pradātavyamekaikaṃ skandhayornyaset // GarP_1,60.18 //

ekaikaṃ bāhuyugme tu ekaika hastayordvayoḥ /
hṛdaye pañca ṛkṣāṇi ekaṃ nābhau pradāpayet // GarP_1,60.19 //

ṛkṣamekaṃ nyasedguhye ekaikaṃ jānuke nyaset /
nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet // GarP_1,60.20 //

caraṇasyena ṛkṣeṇa alpāyurjāyate naraḥ /
vidaśagamanaṃ jānau guhyasthe paradāravān // GarP_1,60.21 //

nābhisthenālpasantuṣṭo hṛtsthena syānmaheśvaraḥ /
pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaja // GarP_1,60.22 //

skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt /
mastake padṛvastraṃ syānnakṣatraṃ yadi sthitam // GarP_1,60.23 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 61
hariruvāca /
saptamopacayādyasthaścandraḥ sarvatra śobhanaḥ /
śuklapakṣe dvitīyastu pañcamo navamastathā // GarP_1,61.1 //

saṃpūjyamāno lokaistu guruvaddṛśyate śaśī /
candrasya dvādaśāvasthā bhavanti śṛṇu tā api // GarP_1,61.2 //

triṣutriṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
pravāsasthaṃ punardṛṣṭaṃ mṛtāvasthaṃ jayāvaham // GarP_1,61.3 //

hāsyāvasthaṃ natā(krīḍā) vasthaṃ pramodāvasthameva ca /
viṣādāvasthabhogasthe jvarāvasthaṃ vyavasthitam // GarP_1,61.4 //

kampā(nyā) vasthaṃ sukhāvasthaṃ dvādaśāvasthagaṃ bhavet /
pravāso hānimṛnyṛ ca jayo hāseratiḥ sukham // GarP_1,61.5 //

śoko bhogo jvaraḥ kampaḥ sukhaṃ ceti kramātphalam /
janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ // GarP_1,61.6 //

tṛtīye rājasanmānaṃ caturthe kalahāgamaḥ /
pañcamena mṛgāṅkena strīlābho vai tathā bhavet // GarP_1,61.7 //

ghanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame /
aṣṭame prāṇasandeho navame kośasañcayaḥ // GarP_1,61.8 //

daśame kāryaniṣpattidhruvamekādaśe jayaḥ /
dvādaśena śaśāṅkena mṛtyureva na saṃkhayaḥ // GarP_1,61.9 //

kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
maghādau dakṣiṇe gacchedanurādhādi paścime // GarP_1,61.10 //

praśastā cottara yātrā dhaniṣṭhādiṣu saptasu /
aśvinī revatī citrā dhaniṣṭhā samalaṅkṛtau // GarP_1,61.11 //

mṛgāśvicitrāpuṣyāśca mūlā hastā śubhāḥ sadā /
kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu // GarP_1,61.12 //

śukracandrau hi janmasthau śubhadau ca dvitīyake /
śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake // GarP_1,61.13 //

bhaumamandaśaśāṅkārkā budhaḥ śreṣṭhaścaturthake /
śukrajīvau pañcame ca candraketusamāhitau // GarP_1,61.14 //

mandākārai ca kujaḥ ṣaṣṭhe gurucandrau ca saptame /
jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ // GarP_1,61.15 //

arkārkicandrā daśame grahā ekādaśe khilāḥ /
budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet // GarP_1,61.16 //

siṃhena makaraḥ śreṣṭhaḥ kanyayā meṣa uttamaḥ /
tulayā saha mīnastu kumbhena sahakarkaṭaḥ // GarP_1,61.17 //

dhanuṣā vṛṣabhaḥ śreṣṭho mithunena ca vṛścikaḥ /
etatṣaḍaṣṭakaṃ?prītyai bhavatyeva na saṃśayaḥ // GarP_1,61.18 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikapaṣṭitamo 'dhyāyaḥ

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre lagnaghaṭikā pramāṇādinirūpaṇaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 63

śrīgaruḍamahāpurāṇam- 63
hariruvāca /
narastrīlakṣaṇaṃ vakṣye saṃkṣapācchṛṇu śaṅkara /
asvedinau mṛdutalau kamalodarasannibhau // GarP_1,63.1 //

śliṣṭāṅgulī tāmranakhau sugulphau śirayojjhitau /
kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi // GarP_1,63.2 //

virūkṣapāṇḍuranakhau vakrau caiva śirānatau /
sūrpākārau ca caraṇau saṃkhuṣkau viralāṅgulī // GarP_1,63.3 //

duḥ khadāridyadau syātā nātra kāryāṃ vicāraṇā /
alparomayutā śreṣṭhā jaṅghā hastikaropamā // GarP_1,63.4 //

romaikaikaṃ kūpake syādbhūpānāṃ tu mahātmanām /
dvedve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca // GarP_1,63.5 //

romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ /
alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ // GarP_1,63.6 //

sthūlaliṅgo daridraḥ syāddukhyekavṛṣṇī bhavet /
viṣamestrīcañcalo vai nṛpaḥ syādvṛṣaṇe same // GarP_1,63.7 //

pralambavṛṣaṇo 'lpāyurnirdravyaḥ kumaṇirbhavet /
pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ // GarP_1,63.8 //

niḥ svāḥ saśabdamūtrāḥ syurnṛpā niḥśabdadhārayā /
bhogāḍhyāḥ samajaṭharā niḥ svāḥ syurghaṭasannibhāḥ // GarP_1,63.9 //

sarpodarā daridrāḥ syū rekhābhiścāyurucyate /
lalāṭe yasya dṛśyante tisro rekhāḥ samāhitāḥ // GarP_1,63.10 //

sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ /
catvāriṃśacca varṣāṇi dvirekhādarśanānnaraḥ // GarP_1,63.11 //

viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ // GarP_1,63.12 //

saptatyāyurdvirekhā tu ṣaṣṭyāyustisṛbhirbhavet /
vyaktāvyaktābhī rekhābhirviṃśatyāyurbhavennaraḥ // GarP_1,63.13 //

catvāriṃśacca varṣāṇi hīnarekhastu jīvati /
bhinnābhiścaiva rekhābhirapamṛtyurnarasya hi // GarP_1,63.14 //

triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate /
dhanaputra samāyuktaḥ sa jīveccharadaḥ śatam // GarP_1,63.15 //

tarjanyā madhyamāṅgulyā āyūrekhā tu madhyataḥ /
saṃprāptā yā bhavedrudra ! sa jīveccharadaḥ śatam // GarP_1,63.16 //

prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
madhyamāmūlagā rekhā āyūrekhā ataḥ param // GarP_1,63.17 //

kaniṣṭhikāṃ samāśritya āyūrekhā samāviśet /
acchinnā vā vibhaktā vā sa jīveccharadaḥ śatam // GarP_1,63.18 //

yasya pāṇitale rekhā āyustasya prakāśayet /
śatavarṣāṇi jīvecca bhogī rudra ! na saṃśayaḥ // GarP_1,63.19 //

kaniṣṭhikāṃ samāśritya madhyamāyāmupāgatā /
ṣaṣṭhivarṣāyuṣaṃ kuryādāyūrekhā tu mānavam // GarP_1,63.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 64
hariruvāca /
yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
nābhiśca dakṣiṇāvartā sā kanyā kulavardhinī // GarP_1,64.1 //

yā ca kāñcanavarṇābhā raktahastasaroruhā /
sahasrāṇāṃ tu nārīṇāṃ bhavetsāpi pativratā // GarP_1,64.2 //

vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
bhartā ca mriyate tasyā niyataṃ duḥ khabhāginī // GarP_1,64.3 //

pūrṇacandramukhī kanyā bālasūryasamaprabhā /
viśālanetrā bimboṣṭhī sā kanyā labhate sukham // GarP_1,64.4 //

rekhābhirbahubhiḥ kleśaṃ svalpābhirdhanahīnatā /
raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃvrajet // GarP_1,64.5 //

kārye ca mantrī satstrī syātsatī (khī) syātkaraṇeṣu ca /
streheṣu bhāryā mātā syādveśyā ca śayane śubhā // GarP_1,64.6 //

aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet /
putraṃ prasūyate nārī narendraṃ labhate patim // GarP_1,64.7 //

yasyāstu romaśau pārśvau romaśau ca payodharau /
annatau cādharoṣṭhau ca kṣipraṃ mārayate patim // GarP_1,64.8 //

yasyāḥ pāṇitale rekhā prākārastoraṇaṃ bhavet /
api dāsakule jātā rājñītvamupagacchati // GarP_1,64.9 //

udvṛttā kapilā yasya romarājī nirantaram /
api rājakule jātā dāsītvamupagacchati // GarP_1,64.10 //

yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ /
patiṃ mārayate kṣipraṃ svecchācāreṇa vartate // GarP_1,64.11 //

yasyā gamanamātreṇa bhūmikampaḥ prajāyate /
patiṃ mārayate kṣipraṃ svecchācāreṇa vartate // GarP_1,64.12 //

cakṣuḥ snehena saubhāgyaṃ dantasnehena bhojanam /
tvacaḥ snehena śāyyāṃ ca pādasnehena vāhanam // GarP_1,64.13 //

snigdhonnatau tāmranakhau nāryāśca caraṇau śubhau /
matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau // GarP_1,64.14 //

asvedinau mūdutalau praśastau caraṇau striyāḥ /
śubhe jaṅghe virome ca ūrū hastikaropamau // GarP_1,64.15 //

aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
nābhiḥ praśastā gambhīrā dakṣiṇāvartikā śubhā /
aromā trivalī nāryā hṛtstanau romavarjitau // GarP_1,64.16 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥ ṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 65
hariruvāca /
samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
yena vijñātamātreṇa atītānāgatāpramā // GarP_1,65.1 //

asvedinau mṛdutalau kamalodarasannibhau /
śleṣṭāṅgulī tāmranakhau pādāviṣṇau śirojjhitau // GarP_1,65.2 //

kūrmonnatau gūḍhagulphau supārṣṇo nṛpateḥ smṛtau /
śū(sar) pākārau virūkṣau ca vakrau pādau śirālakau // GarP_1,65.3 //

saṃśuṣkau pāṇḍuranakhau niḥ svasya viralāṅgulī /
mārgāyotkaṇṭakau pādau kaṣāyasadṛśau tathā // GarP_1,65.4 //

vicchittidau ca vaṃśasya brahmanghau śaṅku (pakra) sannibhau /
agamyāgamane prītau jaṅghā viralaromikā // GarP_1,65.5 //

mṛduromā samā jaṅghā tathā karikaraprabhā /
ūravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ // GarP_1,65.6 //

niḥ svasya sṛgālajaṅghā raumaikaikaṃ cakūpake /
nṛpāṇāṃ śrotriyāṇāṃ ca dvedve śriye ca dhīmatām // GarP_1,65.7 //

tryādyairniḥ svā mānavāḥ syurduḥ svabhājaśca ninditāḥ /
keśāśca vai kuñcitāśca pravāse mriyate naraḥ // GarP_1,65.8 //

nirmāṃsajānuḥ saubhāgyamalpairnimnai ratiḥ striyāḥ /
vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca // GarP_1,65.9 //

mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ /
apatyarahitaścaiva sthūlaliṅgo ghanojjhitaḥ // GarP_1,65.10 //

meḍhe vāmanate caiva sutārtharahito bhavet /
vakre 'nyathā putravāntsyāddāridrayaṃ vinatetvadhaḥ // GarP_1,65.11 //

alpe tvatanayo liṅgeśirāle 'tha sukhī naraḥ /
sthūlagranthiyute liṅge bhavetputrādisaṃyutaḥ // GarP_1,65.12 //

kośagūḍhe dīrghairbhugnaiśca dhanavarjitaḥ /
balavānyuddhaśīlaśca laghuśektaḥ sa eva ca // GarP_1,65.13 //

durbalastvekavṛṣaṇo viṣamābhyāñcalaḥ striyām /
samābhyāṃ kṣitipaḥ proktaḥ pralambena śatābdavān // GarP_1,65.14 //

udvṛṃ (ddha) tābhyāṃ ca bahvāyū rūkṣairmaṇibhirīśvaraḥ /
pāṇḍarairmaṇibhirniḥ svā malinaiḥ sukhabhāginaḥ // GarP_1,65.15 //

saśabdaniḥ śabdamūtrāḥ syudaṃridrāśca mānavāḥ /
ekadvitricatuḥ pañcaṣaḍbhirdhārābhireva ca // GarP_1,65.16 //

dakṣiṇāvartacalitamūtrā bhiśca nṛpāḥ smṛtāḥ /
vikīrṇamūtrā niḥ svāśca pradhānasukhadāyikāḥ // GarP_1,65.17 //

ekadhārāśca vanitāḥ snigdhairmaṇibhirunnataiḥ /
samaiḥ strīratnadhanino madhye nimnaiśca kanyakāḥ // GarP_1,65.18 //

śuṣkairniśvā viśuṣkaiśca durbhagāḥ parikīrtitāḥ /
puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ // GarP_1,65.19 //

putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ /
mahābhogī māṃsagandhe yajvā syānmadagandhini // GarP_1,65.20 //

daridraḥ kṣāragandhe ca dīrghāyuḥ śīghramaithunī /
aśīghramaithunyalpāyuḥ sthūlasphik syāddhanojjhitaḥ // GarP_1,65.21 //

māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
bhavetsiṃhakaṭī rājā niḥ svaḥ kapikaṭirnaraḥ // GarP_1,65.22 //

sarpodarā daridrāḥ syuḥ piṭharaiśca ghaṭaiḥ samaiḥ /
dhanino vipulaiḥ pārśvairniḥ svā raktaiśca nimnagaiḥ // GarP_1,65.23 //

samakakṣāśca bhogāḍhyā nimnakakṣā dhanojjhitāḥ /
nṛpāśconnatakakṣāḥ syurjihnā viṣamakakṣakāḥ // GarP_1,65.24 //

matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ /
vistīrṇābhirbahulābhirnimnābhiḥ kleśabhāginaḥ // GarP_1,65.25 //

balimadhyagatā nābhiḥ śūlabādhāṃ karoti hi /
vāmāvartaśca sādhyaṃ vai medhāṃ dakṣiṇatastathā // GarP_1,65.26 //

pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram /
adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā // GarP_1,65.27 //

ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
trivaliḥ kṣmāpa ācārya ṛjubhirvālibhiḥ sukhī // GarP_1,65.28 //

agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ /
mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ // GarP_1,65.29 //

viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ /
anuddhataiścūcukaiśca bhavanti subhagā narāḥ // GarP_1,65.30 //

nirdhanā viṣamairderghaiḥ pītopacitakairnṛpāḥ /
samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu // GarP_1,65.31 //

nṛpāṇāmadhamānāṃ ca khararomaśirālakam /
arthavānsamavakṣāḥ syātpīnairvakṣobhirūrjitaḥ // GarP_1,65.32 //

vakṣobhirviṣamairniḥ svaḥ śastreṇanidhanāstathā /
viṣamairjatrubhirniḥ svā asthinaddhaiśca mānavāḥ // GarP_1,65.33 //

unnatairbhogino nimnairniḥ svāḥ pīnairdhanānvitāḥ /
niḥ svaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī // GarP_1,65.34 //

śūraḥ syānmahiṣagrīvaḥ śāstrātto mṛgakaṇṭhakaḥ /
kambugrīvaśca nṛpatirlambakaṇṭho 'tibhakṣakaḥ // GarP_1,65.35 //

aromaśā bhugnapṛṣṭhaṃ śubhaṃ cāśubhamanyathā /
kakṣāśvatthadalā śreṣṭhā sugandhirmṛgaromikā // GarP_1,65.36 //

anyathā tvarthahīnānāṃ dāridrayasya ca kāraṇam /
saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau // GarP_1,65.37 //

ājānulambitau bāhū vṛttau pīnau nṛpeśvare /
niḥ svānāṃ romaśau hrasvau śreṣṭhau karikara prabhau // GarP_1,65.38 //

hastāṅgulaya eva syuvāyudvārayutāḥ śubhāḥ /
medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ // GarP_1,65.39 //

sthūlāṅgulībhirniḥ svāḥ syurnatāḥ syuḥ sukṛśaistadā /
kapitulyakarāḥ niḥ svā vyāghratulyakarairbalam // GarP_1,65.40 //

pitṛvittavināśaśca nimnātkaratalānnarāḥ /
maṇibandhairnigūḍhaiśca suśliṣṭaiḥ śubhagandhibhiḥ // GarP_1,65.41 //

nṛpā hīnāḥ karacchaidaiḥ saśabdairdhanavarjitāḥ /
saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ // GarP_1,65.42 //

prottānaka radātāro viṣamairviṣamā narāḥ /
karaiḥ karatalaiścaiva lākṣābhairīśvarāstalaiḥ // GarP_1,65.43 //

paradāraratāḥ pītairūkṣairniḥ svā narā matāḥ /
tuṣatulyanakhāḥ klībāḥ kuṭilaiḥ sphuṭitairnarāḥ // GarP_1,65.44 //

niḥ svāśca kunakhaistadvadvivarṇaiḥ paratarkakāḥ /
tāmrairbhūpā dhanāḍhyāśca aṅguṣṭhaiḥ sayavaistathā // GarP_1,65.45 //

aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ /
dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ // GarP_1,65.46 //

ghanāṅguliśca sadhanastisro rekhāścayasya vai /
nṛpateḥ karatalagā maṇibandhātsamutthitāḥ // GarP_1,65.47 //

yugamīnāṅkitanaro bhavetsatraprado naraḥ /
vajrākārāśca dhanināṃ matsyapucchanibhā budhe // GarP_1,65.48 //

śaṅkhātapatraśivikāgajapadmopamā nṛpe /
kumbhāṅkuśapatākābhā mṛṇālābhā nidhīśvare // GarP_1,65.49 //

dāmābhāśca gavāḍhyānāṃ svastikābhā nṛpeśvare /
cakrāsitomaradhanuḥ kuntābhā nṛpateḥ kare // GarP_1,65.50 //

alūkhalābhā yajñāḍhyā vedībhā cāgnihotriṇi /
vāpīdevakulyābhāstrikoṇābhāścadhārmike // GarP_1,65.51 //

aṅguṣṭhamūlagā rekhāḥ putrāḥ sūkṣmāśca dārikāḥ /
pradeśinīgatā rekhā kaniṣṭhāmūlagāminī // GarP_1,65.52 //

śatāyuṣaṃ ca kurute chinnayā taruto bhayam /
niḥ svāśca bahurekhāḥ syunirdravyāścibukaiḥ kṛśaiḥ // GarP_1,65.53 //

māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ /
bimbopamaiśca sphuṭitairoṣṭhairūkṣaiścakaṇḍitaiḥ // GarP_1,65.54 //

viṣamairdhanahīnāśca dantāḥ snigdhā ghanāḥ śubhāḥ /
tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā // GarP_1,65.55 //

ślakṣṇā dīrghā ca vijñeyā tālū śvete dhanakṣaye /
kṛṣṇe ca paruṣo vakraṃ samaṃ saumyaṃ ca saṃvṛtam // GarP_1,65.56 //

bhūpānāmamalaṃ ślakṣṇaṃ viparītaṃ ca duḥ khinām /
mahā duḥ khaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt // GarP_1,65.57 //

āḍhyānāṃ vartulaṃ vakraṃ nirdravyāṇāṃ ca dīrghakam /
bhīruvakraḥ pāpakarmā dhūrtānāṃ caturaśrakam // GarP_1,65.58 //

nimnaṃ vakramaputrāṇāṃ kṛpaṇānāṃ ca hrasvakam /
sampūrṇaṃ bhogināṃ kāntaṃ śmaśru snigdhaṃ śubhaṃ mṛdu // GarP_1,65.59 //

saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ /
raktālpaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ // GarP_1,65.60 //

nirmāṃsaiścipiṭairbhogāḥ kṛpaṇā hrasvakarṇakāḥ /
śaṅkukarṇāśca rājāno romakarṇā gatāyuṣaḥ // GarP_1,65.61 //

bṛhatkarṇāśca dhaninorājānaḥ parikīrtitāḥ /
karṇaiḥ snigdhāvanaddhaiśca vyālambairmāṃsalairnṛpāḥ // GarP_1,65.62 //

bhogī vai nimnagaṇḍaḥ syānmatrī sampūrṇagaṇḍakaḥ /
śukanāsaḥ sukhī syācca śuṣkanāso 'tijīvanaḥ // GarP_1,65.63 //

chinnāgrakūpanāsaḥ syādagamyāgamane rataḥ /
dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ // GarP_1,65.64 //

mṛtyuścipiṭanāse syāddhīno bhāgyavatāṃ bhavet /
svalpacchidrau supuṭau ca avakrau ca nṛpeśvare // GarP_1,65.65 //

krūre dakṣiṇavakrā syādvalināṃ ca kṣutaṃ sakṛt /
syādviniṣpiṇḍitaṃ hrādi sānunādaṃ ca jīvakṛt // GarP_1,65.66 //

vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ /
mārjāralocanaiḥ pāpmā durātmā madhupiṅgalaiḥ // GarP_1,65.67 //

krūrāḥ kekaranetrāśca haritākṣāḥ sakalmaṣāḥ /
jihyaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ // GarP_1,65.68 //

gambhīrākṣā īśvarāḥ syurmantriṇaḥ sthūlacakṣuṣaḥ /
nīlotpa lākṣā vidvāṃsaḥ saubhāgyaṃ śyāmacakṣuṣām // GarP_1,65.69 //

syātkṛṣṇatārakākṣāṇāmakṣṇāmutpāṭanaṃ kila /
maṇḍalākṣāśca pāpāḥ syurniḥ svāḥ syurdenalocanāḥ // GarP_1,65.70 //

dṛk snigdhā vipulā bhoge alpāyuradhikonnatā /
viśālonnatā sukhinī daridrā viṣamabhruvaḥ // GarP_1,65.71 //

ghanadīrghāsusaktabhrūrbālendūnnatasubhruvaḥ /
āḍhyo niḥ svaśca khaṇḍabhrṛrmadhye ca vinatabhruvaḥ // GarP_1,65.72 //

strīṣu gamyāsu saktāḥ syuḥ sutārthe parivarjitāḥ /
annatairvipulaiḥ śaṅkhairlalāṭairviṣamaistathā // GarP_1,65.73 //

nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ /
ācāryāḥ śuktiviśālaiḥ śirālaiḥ pāpakāriṇaḥ // GarP_1,65.74 //

annatābhaiḥ śirābhiśca svastikābhirdhaneśvarāḥ /
nimnairlalāṭairbandhārhāḥ krūrakarmaratāstathā // GarP_1,65.75 //

saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
anaśru snigdharuditamadīnaṃ śubhadaṃ nṛṇām // GarP_1,65.76 //

pracurāśrudīnaṃ rūkṣaṃ ca ruditaṃ ca sukhāvaham /
akampaṃ hasitaṃ śreṣṭhaṃ mīlitākṣamaghāvaham // GarP_1,65.77 //

asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā /
lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām // GarP_1,65.78 //

nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha /
arekheṇāyurnavatirvicchinnābhiśca puṃślalāḥ // GarP_1,65.79 //

keśāntopagatābhiśca aśītyāyurnaro bhavet /
pañcabhiḥ saptabhiḥ ṣaḍbhiḥ pañcāśadvahubhistathā // GarP_1,65.80 //

catvāriṃśacca vakrābhistriṃśadbhrūlagnagāmibhiḥ /
viṃśatirvāmavakrā bhirāyuḥ kṣudrābhiralpakam // GarP_1,65.81 //

chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī /
cipiṭaiśca piturmṛtyurgavādyāḥ parimaṇḍalaiḥ // GarP_1,65.82 //

ghaṭamūrdhā pāparucirdhanādyaiḥ parivarjitaḥ /
kṛṣṇairākuñcitaiḥ keśaiḥ snigdhairekaikasambhavaiḥ // GarP_1,65.83 //

abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā // GarP_1,65.84 //

niḥ svāścaivātikucilairghanairasita (dhika) mūrdhajaiḥ /
yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam // GarP_1,65.85 //

tattatsyā daśubhaṃ sarvaṃ tato 'nyathā /
vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu // GarP_1,65.86 //

ṣaḍunnataścaturhrasvo raktaḥ saptasvasau nṛpaḥ /
nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam // GarP_1,65.87 //

puṃsaḥ syādativistīrṇaṃ lalāṭaṃ vadanaṃ hyuraḥ /
cakṣuḥ kakṣā nāsikā ca ṣaṭ syur nṛpakṛkāṭikāḥ // GarP_1,65.88 //

unnatāni ca hrasvani jaṅghā grīvā ca liṅgakam /
pṛṣṭhaṃ catvāri raktāni karatālvadharā nakhāḥ // GarP_1,65.89 //

netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
daśanāṅguliparvāṇi nakhakeśatvacaḥ śubhāḥ // GarP_1,65.90 //

dīrghāḥ stanāntaraṃ bāhudantalocananāsikāḥ /
narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam // GarP_1,65.91 //

rājñyāḥ snigdhau samau pādau talau tāmrau nakhau tathā /
śliṣṭāṅgulī connatāgrau tāṃ pāpya nṛpatirbhavet // GarP_1,65.92 //

nigūḍhagulphopacitau padmakāntitalau śubhau /
asvedinau mṛdutalau matsyāṅkuśaghvajāñcitau // GarP_1,65.93 //

vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
jaṅghe ca romarahite suvṛtte viśire śubhe // GarP_1,65.94 //

anulbaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham /
ūrū karikarākārāvaromau ca samau śubhau // GarP_1,65.95 //

aśvatthapatrasadṛśaṃ vipulaṃ guhyamuttamam /
śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham // GarP_1,65.96 //

gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
vistīrṇamāṃsopacitā gambhīrā vipulā śubhā // GarP_1,65.97 //

nābhiḥ pradakṣiṇāvartā madhyaṃ tribaliśobhitam /
aromaśau stanau pīnau ghanāvaviṣamau śubhau // GarP_1,65.98 //

kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā /
āraktāvadharau śreṣṭhau māṃsalaṃ vartulaṃ mukham // GarP_1,65.99 //

kundapuṣpasamā dantā bhāṣitaṃ kokilāsamam /
dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham // GarP_1,65.100 //

nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam // GarP_1,65.101 //

na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
śubhamardhendusaṃsthānamatuṅgaṃ syādalomaśam // GarP_1,65.102 //

sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
snigdhā nīlāśca mṛdavo mūrdhajāḥ kuñcitāḥ kacāḥ // GarP_1,65.103 //

strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale 'tha vā /
vājikuñjaraśrīvṛkṣayūpeṣuyavatomaraiḥ // GarP_1,65.104 //

dhvajacāmaramālābhiḥ śailakuṇḍalavedibhiḥ /
śaṅkhātapatrapadmaiśca matsyasvastikasadrathaiḥ // GarP_1,65.105 //

lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
nigūḍhamaṇibandhau ca padmagarbhopamau karau // GarP_1,65.106 //

na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
rekhānvitaṃ tvavidhavāṃ kuryātsaṃbhoginīṃ striyam /
rekhā yā maṇibandhotthā gatā madhyāṅguliṃ kare // GarP_1,65.107 //

gatā pāṇitale yā ca yordhvapādatale sthitā /
strīṇāṃ puṃsāṃ tathā sā syādrājyāya ca sukhāya ca // GarP_1,65.108 //

kaniṣṭhikāmūlabhavā rekhā kuryācchatāyuṣam /
pradeśinīmadhyamābhyāmantarālagatā satī // GarP_1,65.109 //

ūnā ūnāyuṣaṃ kuryādrekhāścāṅguṣṭhamūlagāḥ /
bṛhatyaḥ putrāstanvyastu pramadāḥ parikīrtitāḥ // GarP_1,65.110 //

svalpāyuṣo bahu (laghu) cchinnā dīrghāchinnā mahāyuṣam /
śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā // GarP_1,65.111 //

kaniṣṭhikānāmikā vā yasyā na spṛśate mahīm /
aṅguṣṭhaṃ vā gatātītya tarjanī kulaṭā ca sā // GarP_1,65.112 //

ūrdhvaṃ dvābhyāṃ piṇḍikābhyāṃ jaṅghe cātiśirālake /
romaśecātimāṃse ca kumbhākāraṃ tathodaram // GarP_1,65.113 //

vāmāvartaṃ nimnamalpaṃ duḥ khitānāṃ ca guhyakam /
grīvayā hrasvayā niḥ svā dīrghayā ca kulakṣayaḥ // GarP_1,65.114 //

pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ /
kekare piṅgale netre śyāme lolekṣaṇā satī // GarP_1,65.115 //

smite kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī /
pralambinī lalāṭe tu devaraṃ hanti cāṅganā // GarP_1,65.116 //

udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
yā tu romottarauṣṭhī syānna śubhā bhartureva hi // GarP_1,65.117 //

stanau saromāvaśubhau karṇau ca viṣamau tathā /
karālā viṣamā dantāḥ kleśāya ca bhavanti te // GarP_1,65.118 //

cauryāya kṛṣṇamāṃsāśca dīrghā bhurtuśca mṛtyave /
kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ // GarP_1,65.119 //

śirālairviṣamaiḥ śuṣkairvittahīnā bhavanti hi /
samunnatottareṣṭhī yā kalahe rūkṣabhāṣiṇī // GarP_1,65.120 //

strīṣu doṣā virūpāsu patrākāro guṇāstataḥ /
narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam // GarP_1,65.121 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 66
hariruvāca /
nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt /
ādau sudarśano mūrtirlakṣmīnārāyaṇaḥ paraḥ // GarP_1,66.1 //

tricakro 'sāvacyutaḥ syāccatuścakraścaturbhujaḥ /
vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ // GarP_1,66.2 //

puruṣottamaścāṣṭamaḥ syānnavyūho daśātmakaḥ /
ekādaśo 'niruddhaḥ syāddvādaśo dvādaśātmakaḥ // GarP_1,66.3 //

ata ūrdhvamanantaḥ syācchakre rekādikaiḥ kramāt /
sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ // GarP_1,66.4 //

śālagrāmaśilā yatra devo dvāravatībhavaḥ /
ubhayoḥ saṃgamo yatra tatra muktirna saṃśayaḥ // GarP_1,66.5 //

śālagrāmo dvārakā ca naimiṣaṃ puṣkaraṃ gayā /
vārāṇasī prayāgaśca kurukṣetraṃ ca sūkaram // GarP_1,66.6 //

gaṅgā ca narmadā caiva candrabhāgā sarasvatī /
puruṣottamo mahākālastīrthānyetāni śaṅkara // GarP_1,66.7 //

sarvapāpaharāṇyeva bhuktamuktipradāni vai /
prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ // GarP_1,66.8 //

aṅgirāḥ śrīmukho bhāvaḥ yuvā dhātā tathaiva ca /
īśvaro bahudhānyaśca pramāthī vikramo viṣuḥ // GarP_1,66.9 //

citrabhānuḥ svabānuśca tāraṇaḥ pārthivo vyayaḥ /
sarvajitsarvadhārī ca virodhī vikṛtiḥ kharaḥ // GarP_1,66.10 //

nandano vijayaścaiva jayo manmathadurmukhau /
hemalambo vilaṃbaśca vikāraḥ śarvarī plavaḥ // GarP_1,66.11 //

śubhakṛcchobhanaḥ krodhī viśvāvamuparābhavau /
plavaṅgaḥ kīlakaḥ saumyaḥ sādhāraṇavirodhakṛt // GarP_1,66.12 //

paridhāvī pramādī ca ānando rākṣaso nalaḥ /
piṅgalaḥ kālasiddhārthau raudrirvai durmatistathā // GarP_1,66.13 //

dundubhī rudhirodgārī raktākṣaḥ krodhano 'kṣayaḥ /
aśobhanāḥ śobhanāśca nāmnaivaite hi vatsarāḥ // GarP_1,66.14 //

kālaṃ vakṣyāmi saṃsiddhyai rudra pañcasvarodayāt /
rājā sā(mā) jā udāsā ca pīḍā mṛtyustathaiva ca // GarP_1,66.15 //

ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /
ūrdhvatiryaggatai rekhaiḥ ṣaḍvahnikramamāgataiḥ // GarP_1,66.16 //

tithī ekā gnikoṣṭheṣu trayo rājātha sā (mā) jayāḥ /
udāsāmṛtyupīḍāśca kujaḥ somasutaḥ kramāt // GarP_1,66.17 //

guruśukrau ca mandaśca ravicandrau yathoditam /
revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā // GarP_1,66.18 //

pañcapañcānyatra bhāni caitrādya udayastathā /
dvādaśāhairdvayormāsanāmnorādyakṣaraṃ tathā // GarP_1,66.19 //

kalāliṅgā ca yā tiṣṭhetpañcamastasya vai mṛtiḥ /
kalā tithistathā vāro nakṣatraṃ māsameva ca // GarP_1,66.20 //

nāmodayasya pūrvaṃ ca tathā bhavati nānyathā /
oṃ kṣaiṃ (kṣauḥ) śivāya namaḥ // GarP_1,66.21 //

kṣāmādyaṅgaśivāmīkṣā viṣagrahamatirhara /
trailokyamohanaṃ bījaṃ nṛsiṃhasya tu padma(nna)gam // GarP_1,66.22 //

mṛtyuñjayo gaṇo lakṣmī rocanādyaistu lekhitaḥ /
bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ // GarP_1,66.23 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥ śāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 67
(iti jyotiḥ śāstraṃ samāptam) /
sūta uvāca /
hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt // GarP_1,67.1 //

kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ /
vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ // GarP_1,67.2 //

guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā // GarP_1,67.3 //

yadācara ilāyuktastadā karmasamācaret /
sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam // GarP_1,67.4 //

anyāni śubhakarmāṇi kārayeta prayatnataḥ /
dakṣanāḍīpravāhe tu śanirbhaumaśca saihikaḥ // GarP_1,67.5 //

inaścaiva tathāpye pāpānāmudayo bhavet /
śubhāśubhaviveko hi jñāyate tu svarodayāt // GarP_1,67.6 //

dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ /
nābheradhastādyaḥ kandastvaṅkurāstatra nirgatāḥ // GarP_1,67.7 //

dvisaptatisahasrāṇi nābhimadhye vyavasthite /
cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ // GarP_1,67.8 //

tāsāṃ madhye trayaḥ śreṣṭhā vāmadakṣaiṇamadhyamāḥ /
vāmā somātmikā proktā dakṣiṇā ravisannibhā // GarP_1,67.9 //

madhyamā ca bhavedagniḥ phalantī kālapūriṇī /
vāmā hyamṛtarūpā ca jagadāpyāyane sthitā // GarP_1,67.10 //

dakṣiṇā raudrabhāgena jagacchoṣayate sadā /
dvayorvāhe tu mṛtyuḥ syātsarvakāryavināśinī // GarP_1,67.11 //

nirgame tu bhavedvāmā praveśe dakṣaiṇā smṛtā /
iḍācāre tathā saumyaṃ candrasūryagatastathā // GarP_1,67.12 //

kārayetkrūra karmāṇi prāṇe piṅgalasaṃsthite /
yātrāyāṃ sarvakāryeṣu viṣāpahāraṇe iḍā // GarP_1,67.13 //

bhojane maithune yuddhe piṅgalā siddhidāyikā /
uccāṭamāraṇādyeṣu karmasveteṣu piṅgalā // GarP_1,67.14 //

maithune caiva saṃgrāme bhojane siddhidāyikā /
śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi // GarP_1,67.15 //

śāntimuktyarthasiddhyai ca iḍā yojyā narādhipaiḥ /
dvābhyāṃ caiva pravāhe ca krūrasaumyavivarjane // GarP_1,67.16 //

viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ /
saumyādiśubhakāryeṣu lābhādijayajīvite // GarP_1,67.17 //

gamanāgamane caiva vāmā sarvatra pūjitā /
yuddhādibhojane ghāte strīṇāṃ caiva tu saṃgame // GarP_1,67.18 //

praśastā dakṣiṇā nāḍī praveśe kṣudrakarmaṇi /
śubhāśubhāni kāryāṇi lābhālābhau jayājayau // GarP_1,67.19 //

jīvājīvāya yatpṛcchenna sidhyati ca madhyamā /
vāmācāre 'thavā dakṣe pratyaye yatra nāyakaḥ // GarP_1,67.20 //

tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ /
vaicchando vāmadevastu yadā vahati cātmani // GarP_1,67.21 //

tatra bhāge sthitaḥ pṛcchetsiddhirbhavati niṣphalā /
vāme vā dakṣiṇe vāpi yatra saṃkramate śivā // GarP_1,67.22 //

ghore ghorāṇi kāryāṇi saumye vai madhyamāni ca /
prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhinī // GarP_1,67.23 //

tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ /
yatrayatra sthitaḥ pṛcchedvāmadakṣiṇasaṃmukhaḥ // GarP_1,67.24 //

tatratatra samaṃ diśyādvātasyodayanaṃ sadā /
agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā // GarP_1,67.25 //

vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā /
vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā // GarP_1,67.26 //

jīvo jīvati jīvena yacchūnyaṃ tastvaro bhavet /
yatkiñcitkāryamuddiṣṭaṃ jayādiśubhalakṣaṇam // GarP_1,67.27 //

tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ /
anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam // GarP_1,67.28 //

yāvatṣaṣṭhī tu pṛcchāyāṃ pūrṇāyāṃ prathamo jayet /
riktāyāṃ tu dvitīyastu kathayettadaśaṅkitaḥ // GarP_1,67.29 //

vāmācārasamo vāyurjāyate karmasiddhidaḥ /
pravṛtte dakṣiṇe mārge viṣame viṣamākṣaram // GarP_1,67.30 //

anyatra vāmavāhe tu nāma vai viṣamākṣaram /
tadāsau jayamāpnoti yodhaḥ saṃgrāmamadhyataḥ // GarP_1,67.31 //

dakṣavātapravāhe tu yadi nāma samākṣaram /
jā(ja) yate nātra sandeho nāḍīmaghye tu lakṣayet // GarP_1,67.32 //

piṅgalāntargate prāṇe śamanīyāhavaṃ jayet /
yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadāpayet // GarP_1,67.33 //

na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
atha saṃgrāmamadhye tu yatra nāḍī sadā vahet // GarP_1,67.34 //

sā diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet /
jātacāre jayaṃ vidyānmṛtake mṛtamādiśet // GarP_1,67.35 //

jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
vāme vā dakṣiṇe vāpi yatra sañcarate śivam // GarP_1,67.36 //

kṛtvā tatpadamāpnoti yātrā santataśobhanā /
śaśisūryapravāhe tu sati yuddhaṃ samācaret // GarP_1,67.37 //

yastu pṛcchati tatrasthaḥ sa sādhurjayatidhruvam /
yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ // GarP_1,67.38 //

jāyate nātra sandeha handro yadyagrataḥ sthitaḥ /
meṣyādyā daśa yā nāḍyo dakṣiṇā vāma saṃsthitāḥ // GarP_1,67.39 //

caresthire tadvimārge tādṛśetādṛśe kramāt /
nirgame nirgamaṃ yāti saṃgrahe saṃgrahaṃ viduḥ // GarP_1,67.40 //

pṛcchakasya vacaḥ śrutvā ghaṇṭākāreṇa lakṣayet /
vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive // GarP_1,67.41 //

ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ /
madhye tu pṛthivī jñeyā nabhaḥ sarvatra sarvadā // GarP_1,67.42 //

ūrdhve mṛtyuradhaḥ śāntistiryak coccāṭayetsudhīḥ /
madhye stambhaṃ vijānīyānmokṣaḥ sarvatra sarvage // GarP_1,67.43 //

iti śrīgāruḍemahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 68
sūta uvāca /
parikṣāṃ vacmiratnānāṃ balo nāmāsuro 'bhavat /
indrādyā nirjitāstena vijetuṃ tairna śakyate // GarP_1,68.1 //

varavyājena paśutāṃ yācitaḥ sa surairmakhe /
balo dadau sa (sva) paśutāmatisattva surairhataḥ // GarP_1,68.2 //

paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
balo lokoparāya devānāṃ hitakāmyayā // GarP_1,68.3 //

tasya sattvaviśuddhasya viśuddhena ca karmaṇā /
kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ // GarP_1,68.4 //

devānāmatha yakṣāṇāṃ siddhānāṃ pavanāśinām /
ratnabījaṃsva(jama)yaṃ grāhaḥ sumahānabhavattadā // GarP_1,68.5 //

teṣāṃ tu patatāṃ vegādvimānena vihāyasā /
yadyatpapāta ratnānāṃ bījaṃ kracana kiñcana // GarP_1,68.6 //

mahodadhau sariti vā pavarta kānane 'pi vā /
tattadākaratāṃ yātaṃ sthānamādheyagauravāt // GarP_1,68.7 //

teṣu rakṣoviṣavyālavyādhighnānyaghahāni ca /
prādurbhavanti ratnāni tathaiva viguṇāni ca // GarP_1,68.8 //

vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
api cendranīlamaṇivaravaidūryāḥ puṣparāgāśca // GarP_1,68.9 //

karketanaṃ sapulakaṃ rudhirākhyasamanvitaṃ tathā sphaṭikam /
vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ // GarP_1,68.10 //

ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca /
mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām // GarP_1,68.11 //

kulagneṣūpajāyante yāni copahate 'hani /
dauṣaistānyapiyujyante hīyante guṇasampadā // GarP_1,68.12 //

parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhujā /
dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā // GarP_1,68.13 //

śāstrajñaḥ kuśalāścāpi ratnabhājaḥ parīkṣakāḥ /
ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ // GarP_1,68.14 //

mahā prabhāvaṃ vibudhairyasyamādvajramudāhṛtam /
vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate // GarP_1,68.15 //

tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathañcideva /
vajrāṇi vajrāyudhanirjigīṣorbhavanti nānākṛtimanti teṣu // GarP_1,68.16 //

haimamātaṅgasaurāṣṭrāḥ pauṇḍrakāliṅgakosalāḥ /
veṇvātaṭāḥ sasauvīrā vajrasyāṣṭa vihārakāḥ // GarP_1,68.17 //

ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśāstābhrāśca saurāṣṭrajāḥ /
kāliṅgāḥ kana kāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ // GarP_1,68.18 //

atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃrekhābindukalaṅkakākapadakatrāsādibhirvarjitam /
loke 'sminparāmāṇumātramapi yadvajraṃ kraciddṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi // GarP_1,68.19 //

vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva // GarP_1,68.20 //

haritasitapītapiṅgaśyāmāstāmrāḥ svabhāvato rucirāḥ /
harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ // GarP_1,68.21 //

viprasya śaṅkhakumudasphaṭikāvadātaḥ syātkṣattriyasya śaśababhruvilocanābhaḥ /
vaiśyasya kāntakadalīdalasannikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ // GarP_1,68.22 //

dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasannikāśaḥ // GarP_1,68.23 //

īśatvātsarvavarṇānāṃ guṇavatsārbavarṇikam /
kāmato dhārayedrājā na tvanyo 'nyatkathañcana // GarP_1,68.24 //

adharottaravṛttayā hi yādṛk syādvarṇasaṅkaraḥ /
tataḥ kaṣṭataro vajravarṇānāṃ saṅkaro mataḥ // GarP_1,68.25 //

na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
guṇavadguṇasampadāṃ vibhūtirviparīto vyasanodayasya hetuḥ // GarP_1,68.26 //

ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā /
guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane // GarP_1,68.27 //

sphuṭitāgnivi śīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt // GarP_1,68.28 //

yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam // GarP_1,68.29 //

koṭyaḥ pārśvani dhārāśca ṣaḍaṣṭau dvādaśeti ca /
uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ // GarP_1,68.30 //

ṣaṭkoṭi śudvamamalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvamapetadoṣam /
indrāyudhāṃśuvisṛticchuritāntarikṣamevaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram // GarP_1,68.31 //

tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
vṛddhistaṃ pratidinameti yāvadāyuḥ strīsampatsutadhanadhānyagodaśūnām // GarP_1,68.32 //

vyālavahniviṣavyāghrataskarāmbubhayāni ca /
dūrāttasya nivartante karmāṇyātharvaṇāni ca // GarP_1,68.33 //

yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam // GarP_1,68.34 //

tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadator'ddhabhāgāḥ /
aśītibhāgo 'tha śatāṃśabhāgaḥ sahasrabhāgo 'lpasamānayogaḥ // GarP_1,68.35 //

yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
dvābhyāṃ kramādvānimupāgatasya tvekāvamānasya viniścayo 'yam // GarP_1,68.36 //

na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
aṣṭābhiḥ sarṣapairgairaistaṃṇḍulaṃ parikalpayet // GarP_1,68.37 //

yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
ratnavarge samaste 'pi tasya dhāraṇamiṣyate // GarP_1,68.38 //

alpenāpi hi doṣeṇa lakṣyālakṣyeṇa dvaṣitam /
sva (sa) mūlyāddaśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ // GarP_1,68.39 //

prakaṭānekadoṣasya svalpasya mahato 'pi vā /
sva (su) mūlyācchataśo bhāgo vajrasya na vidhīyate // GarP_1,68.40 //

spaṣṭadoṣamalaṅkāre vajraṃ yadyapi dṛśyate /
ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu // GarP_1,68.41 //

prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam /
alamābharaṇena tasya rājño guṇahīno 'pi maṇirna bhūṣaṇāya // GarP_1,68.42 //

nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā /
anyatra dīrghācipiṭatryaśrādyaguṇairviyuktācca // GarP_1,68.43 //

ayasā puṣparāgeṇa tathā gomedakena ca /
vaidūryasphaṭikābhyāṃ ca kācaiścāpi pṛthagvidhaiḥ // GarP_1,68.44 //

pratirūpāṇi kurvanti vajrasya kuśalā janāḥ /
parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ // GarP_1,68.45 //

kṣārollekhanaśāṇābhisteṣāṃ kāryaṃ parīkṣaṇam /
pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ // GarP_1,68.46 //

sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
gurutā sarvaratnānāṃ gauravādhārakāraṇam // GarP_1,68.47 //

vajre tāṃ vaiparītyena sūrayaḥ paricakṣate /
jātirajātiṃ vilikhati jātiṃ vilikhanti vajrakuruvindāḥ // GarP_1,68.48 //

vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ // GarP_1,68.49 //

na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī /
tiryak kṣatatvātkeṣāñcitkathañcidyadi jāyate /
tiryagvilikhyamānānāṃ sā (sa) pārśveṣu vihanyate // GarP_1,68.50 //

yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā /
tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ // GarP_1,68.51 //

saudā minīvisphuritābhirāmaṃ rājā yathoktaṃ kaliśaṃ dadhānaḥ /
parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti // GarP_1,68.52 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 69
sūta uvāca /
dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri // GarP_1,69.1 //

tatraiva caikasya hi mūlamātra niviśyate ratnapadasya jātu /
vedhyaṃ tu śuktayudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ // GarP_1,69.2 //

tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varā hajātam /
prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi // GarP_1,69.3 //

yā mauktikānāmiha jātaye 'ṣṭau prakīrtitā ratnaviniścayajñaiḥ /
kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt // GarP_1,69.4 //

svayonimadyacchavitulyavarṇaṃ śāṅkhaṃ bṛhallolaphalapramāṇam /
utpadyate vāraṇakumbhamadhyādāpītavarṇaṃ prabhayā vihīnam // GarP_1,69.5 //

ye kambavaḥ śārṅgamukhāvamarśapītasya śaṅkhapravarasya gotre /
mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ // GarP_1,69.6 //

utpadyate mauktikameṣu vṛttamāpītavarṇaṃ prabhayā vihīnam /
pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam // GarP_1,69.7 //

utpadyate vāricarānaneṣu matsyāśce te madhyacarāḥ payodheḥ /
varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam // GarP_1,69.8 //

kracitkathañcitsa bhuvaḥ pradeśe prajāyate sūkararāḍviśiṣṭaḥ /
varṣopalānāṃ samavarṇaśobhaṃ tvaksāraparvaprabhavaṃ pradiṣṭam // GarP_1,69.9 //

te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye /
bhaujaṃ gamaṃ mīnaviśuddhavṛttaṃ saṃsthānato 'tyujjvalavarṇaśobham // GarP_1,69.10 //

nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti /
prāpyātiratnāni mahāprabhāṇi rājyaṃ śriyaṃ vā mahatīṃ durāpām // GarP_1,69.11 //

tejo 'nvitāḥ puṇyakṛto bhavanti muktāphalasyāhiśirobhavasya /
jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhemuhūrte prayataiḥ prayatnāt // GarP_1,69.12 //

rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
tadā mahādundubhimandraghoṣairvidyullatāvisphuritāntarālaiḥ // GarP_1,69.13 //

payodharākrāntivilambinamrairghanairnavairāvriyate 'ntarikṣam /
na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ // GarP_1,69.14 //

hiṃsanti yasyāhiśiraḥ samutthaṃ muktāphalaṃ tiṣṭhati kośamadhye /
nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti // GarP_1,69.15 //

arciḥ prabhānāvṛtadigvibhāgamādityavahuḥ khavibhāvyabimbam /
tejastiraskṛtya hutāśanendunakṣatratārāprabhavaṃ samagram // GarP_1,69.16 //

divā yathā dīrptiṅkaraṃ tathaiva tamo 'vagāḍhāsvapi tanniśāsu /
vicitraratnadyuticārutoyā catuḥ samudrābharaṇopapannā // GarP_1,69.17 //

mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
hīno 'piyastallabhate kadācidvipākayogānmahataḥ śubhasya // GarP_1,69.18 //

sāpatnyahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva /
na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma // GarP_1,69.19 //

tadyojanānāṃ paritaḥ sahasraṃ sarvānanarthānvimukhī karoti /
nakṣatramāleva divo viśīrṇā dantāvalistasya mahāmurasya // GarP_1,69.20 //

vicitravarṇeṣu viśuddhavarṇā payaḥ su patyuḥ payasāṃ papāta /
sampūrṇacandrāṃśukalāpakāntermāṇipravekasya mahāguṇasya // GarP_1,69.21 //

tacchuktimatsu sthitimāpa bījamāsanpurāpyanyabhavāni yāni /
yasminpradeśe 'mbunidhau papāta sucārumuktāmaṇiratnabījam /
tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa // GarP_1,69.22 //

saiṃhalikapāralaukikasaurāṣṭrikatāmraparṇapāraśavāḥ /
kauverapāṇḍyahāṭakahemakamityākarāstvaṣṭau // GarP_1,69.23 //

śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ /
utpadyate vardhanapārasīkapātālalokāntarasiṃhaleṣu // GarP_1,69.24 //

cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti // GarP_1,69.25 //

etasya śuktiprabhasya muktāphalasya cānyena samunmitasya /
mūlyaṃ sahasrāṇi tu rūpakāṇāṃ tribhiḥ śatairapyādhikāni pañca // GarP_1,69.26 //

yanmāṣakārdhena tato vihīnaṃ tatpañcabhāgadvayahīnamūlyam /
yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam // GarP_1,69.27 //

ardhādhikau dvau vahato 'sya mūlyaṃ tribhiḥ śatairapyadhikaṃ sahasram /
dvimāṣa konmānitagauravasya śatāni cāṣṭau kathitāni mūlyam // GarP_1,69.28 //

ardhādhikaṃ māṣakamunmitasya samaṃ ca viṃśatritayaṃ śatānām /
guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
adhyardhamunmāna(pa) kṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya // GarP_1,69.29 //

yadi ṣoḍaśabhirbhavedanūnandharaṇaṃ tatpravadanti dārvikākhyam /
adhikaṃ daśabhiḥ śataṃ ca mūlyaṃ samavāpnotyapi bāliśasya hastāt // GarP_1,69.30 //

dviguṇairdaśabhirbhavedanūnaṃ dharaṇaṃ tadbhavakaṃ vadanti tajjñāḥ /
navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam // GarP_1,69.31 //

triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate /
catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ // GarP_1,69.32 //

catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet sā /
pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ // GarP_1,69.33 //

ṣaṣṭirnikaraśīrṣaṃ syāttasyā mūlyaṃ caturdaśa /
aśītirnavatiścaiva kūpyeti parikīrtitā /
ekādaśa syānnava ca tayormūlyamanukramāt // GarP_1,69.34 //

ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakram /
ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham // GarP_1,69.35 //

mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
dugdhe tataḥ payasi taṃ vipacetsudhāyāṃ pakraṃ tato 'pi payasā śucicikraṇena // GarP_1,69.36 //

śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ // GarP_1,69.37 //

śvetakācasamaṃ tāraṃ hemāṃśaśatayojitam /
rasamadhye pradhāryeta mauktikaṃ dehabhūṣaṇam // GarP_1,69.38 //

evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ /
yasminkṛtraimasandehaḥ kracidbhavati mauktike // GarP_1,69.39 //

uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale /
vrīhibhirmardanīyaṃ vā śuṣkavastropaveṣṭitam // GarP_1,69.40 //

yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam /
sitaṃ pramāṇavatsnigdhaṃ guru svacchaṃ sunirmalam // GarP_1,69.41 //

tejo 'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam // GarP_1,69.42 //

pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
akreturapyāvahati pramodaṃ yanmauktikaṃ tadguṇavatpradiṣṭam // GarP_1,69.43 //

evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt /
na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ // GarP_1,69.44 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 70
sūta uvāca /
divākarastasya mahāmahimno mahāsurasyottamaratnabījam /
asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥ sthalena // GarP_1,70.1 //

jettrā surāṇāṃ samareṣvajastraṃ vīryāvalepoddhatamānasena /
laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ // GarP_1,70.2 //

tatsiṃhalīcārunitambabimbavikṣo bhitāgādhamahāhradāyām /
pūgadrumābaddhataṭadvayāyāṃ mumoca sūryaḥ sariduttamāyām // GarP_1,70.3 //

tataḥ prabhṛti sā gaṅgā tulyapuṇyaphalodayā /
nāmnā rāvaṇagaṅgeti prathimānamupāgatā // GarP_1,70.4 //

tataḥ prabhṛtyeva ca śarvarīṣu kūlāni ratnairnicitāni tasyāḥ /
suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti // GarP_1,70.5 //

tasyāstaṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ /
saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasaṃprasūtāḥ // GarP_1,70.6 //

bandhū kaguñjāsakalendragopajavāsamāsṛksamavarṇaśobhāḥ /
bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiśukapuṣpabhāsaḥ // GarP_1,70.7 //

khindurapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇaḥ /
sāṃdre 'pi rāge prabhayā svayaiva bhānti svalakṣyāḥ sphuṭamadhyaśobhāḥ // GarP_1,70.8 //

bhānośca bhāsāmanuvedhayogāmāsādya raśami prakareṇa dūram /
pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ // GarP_1,70.9 //

kusuṃbhanīlavyatimiśrarāgapratyugraraktābujatulyabhāsaḥ /
tathāpare 'ruṣkarakaṇṭakāripuṣpatviṣo hiṅgulavattviṣo 'nye // GarP_1,70.10 //

cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit /
anye punaḥ santi ca puṣpitānāṃ tulyatviṣā kokanadottamānām // GarP_1,70.11 //

prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām /
ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti // GarP_1,70.12 //

kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
nirarciṣo 'ntarbahulā bhavanti prabhāvavanto 'pi nataiḥ samastaiḥ // GarP_1,70.13 //

ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ /
padmarāgaghanaṃ rāgaṃ bibhrāṇāḥ sphaṭikārciṣaḥ // GarP_1,70.14 //

varṇānuyāyinasteṣā māndhradeśe tathā pare /
na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ // GarP_1,70.15 //

tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake /
sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ // GarP_1,70.16 //

varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ // GarP_1,70.17 //

ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ /
na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ // GarP_1,70.18 //

doṣopasṛṣṭaṃ maṇimaprabodhādvibharti yaḥ kaścana kañcideva /
taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante // GarP_1,70.19 //

kāmaṃ cārutarāḥ pañca jātīnā pratirūpakāḥ /
vijā tayaḥ prayatnena vidvāṃstanupalakṣayet // GarP_1,70.20 //

kalaśapurodbhavasiṃhalatumburudeśotthamuktapāṇīyāḥ /
śrīpūrṇakāśca sadṛśā vijātayaḥ padmarāgāṇām // GarP_1,70.21 //

tuṣopasargātkalaśābhidhānamātāmrabhāvādapi tumburūttham /
kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt // GarP_1,70.22 //

śrīpūrṇakaṃ dīptivinākṛtatvādvijātiliṅgāśraya eva bhedaḥ /
yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ // GarP_1,70.23 //

strehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim /
ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti // GarP_1,70.24 //

saṃprāpya cotkṣipya yathānuvṛttiṃ vibhartiyaḥ sarvaguṇānatīva /
tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
prāpyāpi ratnākarajā svajātiṃ lakṣedgurutvena guṇena vidvān // GarP_1,70.25 //

apraṇaśyati sandehe śāṇe tu parilekhayet /
su(sva) jātakasamutthena likhitvāpi parasparam // GarP_1,70.26 //

vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ // GarP_1,70.27 //

jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ // GarP_1,70.28 //

guṇopapannena sahāvabaddhomeṇirna dhāryo viguṇo hi jātyā /
na kaustubhenāpi sahāvabaddhaṃ vidvānvijātiṃ bibhṛyātkadācit // GarP_1,70.29 //

cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt /
atho maṇīnbhūriguṇopapannāñchakroti viplāvayituṃ vijātyaḥ // GarP_1,70.30 //

sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam /
na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit // GarP_1,70.31 //

doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti /
guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti // GarP_1,70.32 //

vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam // GarP_1,70.33 //

varṇadāptyapapannaṃ hi maṇiratnaṃ praśasyate /
tābhyāmīṣadapi bhraṣṭaṃ maṇimūlyātprahīyate // GarP_1,70.34 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 71
sūta uvāca /
dānavādhipateḥ pittamādāya bhujagādhipaḥ /
dvidhā kurvanniva vyoma satvaraṃ vāsukiryayau // GarP_1,71.1 //

sa tadā svaśiroratnaprabhādīpte nabho 'mbudhau /
rājataḥ samahānekaḥ khaṇḍaseturivābabhau // GarP_1,71.2 //

tataḥ pakṣanipātena saṃharanniva rodasī /
garutmānpannagendrasya prahartumupacakrame // GarP_1,71.3 //

sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣka (raṣka) pādapāyām /
kalikāghanagandhavāsitā yāṃ varamāṇikyagirerupatyakāyām // GarP_1,71.4 //

tasya prapātasamanantarakālameva tadvadvarālayamatītya ramāsamīpe /
sthānaṃ kṣiterupapayonidhitīralekhaṃyāṃ varamāṇikyagirerupatyakāyām // GarP_1,71.5 //

tatraiva kiñcitpatatastu pittādupetya jagrāha tato garutmān /
mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam // GarP_1,71.6 //

tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
kalhāraśaṣpakabhujaṅgabhujāñca patraprāptatviṣo marakatāḥ śubhadā bhavanti // GarP_1,71.7 //

tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
tasyākarasyātitarāṃ sa deśo duḥ khopalabhyaśca guṇaiśca yuktaḥ // GarP_1,71.8 //

tasminmarakatasthāne yatkiñcidupajāyate /
tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate // GarP_1,71.9 //

sarvamantrau ṣadhigaṇairyanna śakyaṃ cikitsitum /
mahāhidaṃṣṭrāprabhavaṃ viṣaṃ tattena śāmyati // GarP_1,71.10 //

anyadapyākare tatra yaddoṣairupavarjitam /
jāyate tatpavitrāṇāmuttamaṃ parikīrtitam // GarP_1,71.11 //

atyantaharitavarṇaṃ komalamarcirvibhedajaṭilaṃ ca /
kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca // GarP_1,71.12 //

yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
savituḥ karasaṃsparśācchurayati sarvāśramaṃ dīptyā // GarP_1,71.13 //

hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
aciraprabhāprabhāhatanavaśādvalasannibhā bhāti // GarP_1,71.14 //

yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram /
nanmarakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ // GarP_1,71.15 //

varṇasyāti vibhutvādyasyāntaḥ svacchakiraṇaparidhānam /
sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti // GarP_1,71.16 //

varṇojjvalayā kāntyā sāndrākāro vibhāsayā bhāti /
tadapi guṇavatsaṃjñāmāpnoti hi yādṛśī pūrvam // GarP_1,71.17 //

śabalakaṭhoramalinaṃ rūkṣaṃ pāṣāṇakarkaropetam /
digdhaṃ śilājatunā marakatamevaṃvidhaṃ viguṇam // GarP_1,71.18 //

yatsandhiśoṣitaṃ ratnamanyanmarakatādbhavet /
śreyaskāmairna taddhāryaṃ kretavyaṃ vā katañcana // GarP_1,71.19 //

bhallātakī putrikā ca tadvarṇasamayogataḥ /
maṇermarakatasyaite lakṣaṇīyā vijātayaḥ // GarP_1,71.20 //

kṣaumeṇa vāsasā mṛṣṭā dīptiṃ tyajati putrikā /
lāghavenaiva kācasya śakyā kartuṃ vibhāvanā // GarP_1,71.21 //

kasyacidanekarūpairmarakatamanugacchato 'pi guṇavarṇaiḥ /
bhallātakasyasvanāttu vaiṣamyamupaiti varṇasya // GarP_1,71.22 //

vajrāṇi muktāḥ santyanye ye ca keciddvijātayaḥ /
teṣāṃ nāpratibaddhānāṃ bhā bhavatyūrdhvagāminī // GarP_1,71.23 //

ṛjutvāccaiva keṣāñcitkathañcidupajāyate /
tiryagālocyamānānāṃ sadyaścaiva praṇaśyati // GarP_1,71.24 //

snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca // GarP_1,71.25 //

daivapitryātitheyeṣu gurusaṃpūjaneṣu ca /
bādhyamāneṣu vividhairdeṣajātairviṣodbhavaiḥ // GarP_1,71.26 //

dauṣairhenaṃ guṇairyuktaṃ kāñcanapratiyojitam /
saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ // GarP_1,71.27 //

tulayā padmarāgasya yanmūlyamupajāyate /
labhate 'bhyadhikaṃ tasmādguṇairmarakataṃ yutam // GarP_1,71.28 //

tathā ca padmarāgāṇāṃ doṣairmūlyaṃ prahīyate /
tato 'syāpyadhikā hānirdeṣairmarakate bhavet // GarP_1,71.29 //

iti śrīgāruḍe mahāpurāṇe purvakhaṇḍe prathamāṃśākhye ācārakāṇḍa marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 72
sūta uvāca /
tatraiva siṃhalavadhūkarapallavāgravyālūnabālalavalīkusumapravāle /
deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam // GarP_1,72.1 //

tatpratyayādubhayaśobhanavīcibhāsā vistāriṇī jalanidherupakacchabhūmiḥ /
prodbhinnaketakavanapratibaddhalekhāsāndrendranīlamaṇiratnavatī vibhāti // GarP_1,72.2 //

tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
śuṣketaraiśca kusumairgirikarṇikāyāstasmādbhavanti maṇayaḥ sadṛśāvabhāsaḥ // GarP_1,72.3 //

anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
nīlīrasaprabhavabudvudabhāśca kecitkecittathā samadakokilakaṇṭhabhāsaḥ // GarP_1,72.4 //

ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ /
jāyante maṇayastasminnindranīlā mahāguṇāḥ // GarP_1,72.5 //

mṛtpāṣāṇaśilārandhrakarkarātrāsasaṃyutāḥ /
abhrikāpaṭalacchāyāvarṇadoṣaiśca dūṣitāḥ // GarP_1,72.6 //

tata eva hi jāyante maṇayastatra bhūrayaḥ /
sāstrasambodhitadhiyastānpraśaṃsanti sūrayaḥ // GarP_1,72.7 //

dhāryamāṇasya ye dṛṣṭā padmarāgamaṇerguṇāḥ /
dhāraṇādindranīlasya tānevāpnoti mānavaḥ // GarP_1,72.8 //

yathā ca padmarāgāṇāṃ jātakatritayaṃ bhavet /
indra nīleṣvapi tathā draṣṭavyamaviśeṣataḥ // GarP_1,72.9 //

parīkṣāpratyayairyaiśca padmarāgaḥ parīkṣyate /
ta eva pratyayā dṛṣṭā indranīlamaṇerapi // GarP_1,72.10 //

yāvantaṃ ca kramedagniṃ padmarāgopayogataḥ /
indranīlamaṇistasmātkrameta sumahattaram // GarP_1,72.11 //

tathāpi na parīkṣārthaṃ guṇānāmabhi (ti) vṛddhaye /
maṇiragnau samādheyaḥ kathañcidapi kaścana // GarP_1,72.12 //

agnimātrāparijñāne dāhadoṣaiśca dūpitaḥ /
so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā // GarP_1,72.13 //

kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
kathitā vijātaya ime sadṛśā maṇinendranīlena // GarP_1,72.14 //

gurubhāvakaṭhinabhāvāveteṣāṃ nityameva vijñeyau /
kācādyathāvaduttaravivardhamānau viśeṣeṇa // GarP_1,72.15 //

indranīlo yathā kaścidvibhartyātāmravarṇatām /
rakṣaṇayau tathā tāmrau karavīrotpalāvubhau // GarP_1,72.16 //

yasya madhyagatā bhāti nīlasyendrāyudhaprabhā /
tamindranīlamityāhurmahārhaṃ bhuvi durlabham // GarP_1,72.17 //

yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate // GarP_1,72.18 //

yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
tadindranīlasya mahāguṇasya suvarṇa saṃkhyātu litasya mūlyam // GarP_1,72.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 73
sūta uvāca /
vaidūryapuṣparāgāṇāṃ karkete bhīṣmake vade /
parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijā // GarP_1,73.1 //

kalpāntakālakṣubitāmburāśernirhrādakalpādditijasya nādāt /
vaidūryamutpannamanekavarṇaṃ śobhābhirāmadyutivarṇabījam // GarP_1,73.2 //

avidūre vidūrasya gireruttuṅgarodhasaḥ /
kāmabhūtikasīmānamanu tasyākarobhavat // GarP_1,73.3 //

tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
abhūduttarīto loke lokatrayavibhūṣaṇaḥ // GarP_1,73.4 //

tasyaiva dānavapaterninadānurūpāḥ pravṛṭpayodavaradarśita cārurūpāḥ /
vaidūryaratnamaṇayo vividhāvabhāsastasmātsphuliṅganivahā iva saṃbabhūvuḥ // GarP_1,73.5 //

padmarāgamupādāya maṇivarṇā hi ye kṣitau /
sarvāṃstānvarṇaśobhābhirvaidūryamanugacchati // GarP_1,73.6 //

teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ // GarP_1,73.7 //

guṇavānvaidūryamaṇiryojayati svāminaṃ paraṃbhā (bho) gyaiḥ /
doṣairyukto doṣaistasmādyatnātparīkṣeta // GarP_1,73.8 //

girikācaśiśupālau kāca sphaṭikāśca dhūmanirbhinnāḥ /
vaidūryamaṇerete vijātayaḥ sannibhāḥ santi // GarP_1,73.9 //

likhyābhāvātkācaṃ laghubhāvācchaisupālakaṃ vidyāt /
girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena // GarP_1,73.10 //

yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpi tagauravasya // GarP_1,73.11 //

jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ // GarP_1,73.12 //

sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam // GarP_1,73.13 //

kuśalākuśalaiḥ prapūryamāṇāḥ pratibaddhāḥ pratisatkriyāprayogaiḥ /
guṇadoṣasamudbhavaṃ labhante maṇayor'thontaramūlyameva bhinnāḥ // GarP_1,73.14 //

kramaśaḥ samatītavartamānāḥ pratibaddhā maṇibandhakena yatnāt /
yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam // GarP_1,73.15 //

ākarānsamatītānāmudadhestīrasannidhau /
mūlyametanmaṇīnāṃ tu na sarvatra mahītale // GarP_1,73.16 //

suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ /
tasya saptatimo bhāgaḥ saṃjñārūpaṃ kariṣyati // GarP_1,73.17 //

śāṇaścaturmāṣamāno māṣakaḥ pañcakṛṣṇalaḥ /
palasya daśamo bhāgo dharaṇaḥ parikīrtitaḥ // GarP_1,73.18 //

itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye // GarP_1,73.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 74
sūta uvāca /
patitāyā himādrau tu tvacastasya suradviṣaḥ /
prādurbhavanti tābhyastu puṣpa (ṣya) rāgā mahāguṇāḥ // GarP_1,74.1 //

āpītapāṇḍuruciraḥ pāṣāṇaḥ padmarāgasaṃjñastu /
kaukaṇṭakanāmā syātsa eva yadi lohitāpītaḥ // GarP_1,74.2 //

ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa ekoktaḥ /
ānīlaśuklavarṇaḥ snigdhaḥ somāla(na) kaḥ saguṇaḥ // GarP_1,74.3 //

atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san // GarP_1,74.4 //

mūlyaṃ vaidūryamaṇeriva gāditaṃ hyasya ratnasāravidā /
dhāraṇaphalaṃ ca tadvatkiṃ tu strīṇāṃ sutaprado bhavati // GarP_1,74.5 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥ saptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 75
sūta uvāca /
vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjayatamaṃ pṛthivyām // GarP_1,75.1 //

varṇena tadrudhirasomamadhuprakāśamātāmrapītadahanojjvalitaṃ vibhāti /
nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti // GarP_1,75.2 //

snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
trāsavraṇavyālavivarjitāśca karketanāste paramaṃ pavitrāḥ // GarP_1,75.3 //

patreṇa kāñcanamayena tu veṣṭayitvā taptaṃ yadā hutavahe bhavati prakāśam /
rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca // GarP_1,75.4 //

evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhalaṅkṛtaye narā ye /
te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti // GarP_1,75.5 //

eke 'panahya vikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ /
tejo 'tidīpti kulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti // GarP_1,75.6 //

karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagrabhāsvaradivākarasuprakāśam /
tasyottamasya maṇi śāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam // GarP_1,75.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 76
sūta uvāca /
himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
saṃprāptamuttamānāmākaratāṃ bhīṣmaratnānām // GarP_1,76.1 //

śuklāḥ śaṅkhābjanibhāḥ syonākasannibhā prabhāvantaḥ /
prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ // GarP_1,76.2 //

hemādipratibaddhāḥ śuddhamapi śraddhayā vidhatte yaḥ /
bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate // GarP_1,76.3 //

nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpa'pi /
dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃstrāḥ // GarP_1,76.4 //

tasoyatkalataṣṭatarorbhavati bhayaṃ na cāstīśamupahasanti /
bhīṣmamaṇirguṇayukto samyakprāptāṅgulīkalatratvaḥ // GarP_1,76.5 //

pitṝtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati /
śāmyantyadbhutānyapi sarpāṇḍajākhuvṛścikaviṣāṇi /
salilāgnivairitaskarabhayāni bhīmāni naśyanti // GarP_1,76.6 //

śaivalabalāhakābhaṃ puruṣaṃ pītaprabhaṃ prabhāhīnam /
malinadyuti ca vivarṇaṃ dūrātparivarjayetprājñaḥ // GarP_1,76.7 //

mūlyaṃ prakalpyameṣāṃ vibudhavarairdaiśakālavijñānāt /
dūre bhūtānāṃ bahu kiñcinnikaṭaprasūtānām // GarP_1,76.8 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 77
sūta uvāca /
puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
saṃsthāpitāḥ svanakhabāhugateḥ prakāśaṃ saṃpūjya dānavapatiṃ prathite pradeśe // GarP_1,77.1 //

dāśārṇavāgadara (va) mekalakālagādau guñjāñjanakṣaudramṛṇālavarṇāḥ /
gandharvavahnikadalīsadṛśāvabhāsā ete praśastāḥ pulakāḥ prasūtāḥ // GarP_1,77.2 //

śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairur (vya) petāḥ paramāḥ pavitrāḥ /
maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti // GarP_1,77.3 //

kākā (ka.)śvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca // GarP_1,77.4 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 78
sūta uvāca /
hutabhugrūpamādāya dānavasya yathepsitam /
narmadāyāṃ nicikṣepa kiñciddhīnādibhūmiṣu // GarP_1,78.1 //

tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
nānāprakāravihitaṃ rudhirākṣa(khya) ratnamuddhṛtya tasya khalu sarvasamānameva // GarP_1,78.2 //

madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakrañca tatkila bhavetsuravajravarṇam // GarP_1,78.3 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 79
sūta uvāca /
kāveravindhyayavanacīnanepālabhūmiṣu /
lāṅgalī vyakiranmedo dānavasya prayatnataḥ // GarP_1,79.1 //

ākāśaśuddhaṃ tailākhyamutpannaṃ sphaṭikaṃ tataḥ /
mṛṇālaśaṅkhadhavalaṃ kiñcidvarṇāntaranvitam // GarP_1,79.2 //

na ttulyaṃ hi ratnānāmathavā pāpanāśanam /
saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiñcillabhettataḥ (dā) // GarP_1,79.3 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 80
sūta uvāca /
ādāya śeṣastasyāntraṃ balasya kelādiṣu /
cikṣepa tatra jāyante vidrumāḥ subhahāguṇāḥ // GarP_1,80.1 //

tatra pradhānaṃ śaśalohitābhaṃ guñjājapāpuṣpanibhaṃ pradiṣṭam /
sunīlakaṃ devakaromakañca sthānāni teṣu prabhavaṃ surāgam // GarP_1,80.2 //

anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat // GarP_1,80.3 //

dhanadhānyakaraṃ loke viṣārtibhayanāśanam /
parīkṣā pulakasyoktā rudhirākṣasya vai maṇeḥ /
sphaṭikasya vidrumasya ratnajñānāya śaunaka ! // GarP_1,80.4 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 81 (iti ratnamuktādi parīkṣā samāptā ) /

(atha tīrthakṣetramāhātmyamārabhyate ) /
sūta uvāca /
sarvatīrthāni vakṣyāmi gaṅgā tīrthottamottamā /
sarvatra sulabhā gaṅgātriṣu sthāneṣu durlabhā // GarP_1,81.1 //

gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame /
prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam // GarP_1,81.2 //

sevanātkṛtapiṇḍānāṃ pāpajitkāmadaṃ nṛṇām /
vārāṇasī paraṃ tīrthaṃ viśveśo yatra keśavaḥ // GarP_1,81.3 //

kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam /
prabhāsaṃ paraṃ tīrthaṃ somanātho hi tatra ca // GarP_1,81.4 //

dvārakā ca purī ramyā bhuktimuktipradāyikā /
prācī sarasvatī puṇyā saptasārasvataṃ param // GarP_1,81.5 //

kedāraṃ sarvapāpaghnaṃ sa (śa) mbhalagrāma uttamaḥ /
naranarāyaṇaṃ tīrthaṃ muktyai vadarikāśramaḥ // GarP_1,81.6 //

śvetadvīpaṃ purī māyā naimiṣaṃ puṣkaraṃ param /
ayodhyā cārghyatīrthaṃ tu citrakūṭaṃ ca gomatī // GarP_1,81.7 //

vaināyakaṃ mahītīrthaṃ rāmagiryāśramaṃ param /
kāñcīpurī tuṅgabhadrā śrīśailaṃ setubandhanam // GarP_1,81.8 //

rāmeśvaraṃ paraṃ tīrthaṃ kārtikeyaṃ tathottamam /
bhṛgutuṅgaṃ kāmatīrthaṃ tīrthaṃ cāmarakaṇṭakam // GarP_1,81.9 //

ujjayinyāṃ mahākālaḥ kubjake śrīdharo hariḥ /
kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam // GarP_1,81.10 //

mahā keśī ca kāverī candrabhāgā vipāśayā /
ekāmraṃ ca tathā tīrthaṃ brahmeśaṃ devakoṭakam // GarP_1,81.11 //

mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
jambūsaro mahātīrthaṃ tāni tīrthāni viddhi ca // GarP_1,81.12 //

sūryaḥ śivo gaṇo devī hariryatra ca tiṣṭhati /
eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ // GarP_1,81.13 //

pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param // GarP_1,81.14 //

kokāmukhaṃ ca vārāhaṃ bhā (bhu) ṇḍīraṃ svāmisaṃjñakam /
lo (mo) hadaṇḍe mahāviṣṇurmandāre madhusūdanaḥ // GarP_1,81.15 //

kāmarūpaṃ mahātīrthaṃ kāmākhyā (kṣā) yatra tiṣṭhati /
puṇḍravardhanakaṃ tīrthaṃ kārtikeyaśca yatra ca // GarP_1,81.16 //

virajastu mahātīrthaṃ tīrthaṃ śrīpuruṣottamam /
mahendraparvatastīrthaṃ kāverī ca nadī parā // GarP_1,81.17 //

godāvarī mahātīrthaṃ payoṣṇī varadā nadī /
vindhyaḥ pāpaharaṃ tīrthaṃ narmadābheda uttamaḥ // GarP_1,81.18 //

gokarṇaṃ paramaṃ tīrthaṃ tīrthaṃ māhiṣmatī purī /
kālañjaraṃ mahītīrthaṃ śuklatīrthamanuttamam // GarP_1,81.19 //

kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
virajaṃ sarvadaṃ tīrthaṃ svarṇākṣaṃ tīrthamuttamam // GarP_1,81.20 //

nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam /
nāsikyaṃ ca mahātīrthaṃ govardhanamataḥ param // GarP_1,81.21 //

kṛṣṇaveṇī bhīmarathī gaṇḍakī yā tvirāvatī /
tīrthaṃ bindusaraḥ puṇyaṃ viṣṇupādodakaṃ param // GarP_1,81.22 //

brahmadhyānaṃ paraṃ tīrthaṃ tīrthamindriyanigrahaḥ /
damastīrthaṃ tu paramaṃ bhavaśuddhiḥ paraṃ tathā // GarP_1,81.23 //

jñānahrade dhyānajale rāgadveṣamalāpahe /
yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim // GarP_1,81.24 //

idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat // GarP_1,81.25 //

sarvaṃ brahmetiyo 'veti nātīrthaṃ tasya kiñcana /
eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam // GarP_1,81.26 //

sarvā nadyaḥ sarvaśailāḥ tīrthaṃ devādisevitam /
śrīraṅgaṃ ca harestīrthaṃ tāpī śreṣṭhā mahānadī // GarP_1,81.27 //

saptagodāvaraṃ tīrthaṃ tīrthaṃ koṇagiriḥ param /
mahālakṣmīryatra devī praṇītā paramā nadī // GarP_1,81.28 //

sahyādrau devadeveśa ekavīraḥ sureśvarī /
gaṅgādvāre kuśāvarte vindhyake nīlaparvate // GarP_1,81.29 //

snātvā kanakhale tīrthe sa bhavenna punarbhave /
sū uvāca /
etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi // GarP_1,81.30 //

śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
etānyuktvā ca tīrthāni puna stīrthottamottamam /
gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam // GarP_1,81.31 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrtha māhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 82 śrīgaṇeśāya namaḥ /

(atha gayāmāhātmyaṃ prārabhyate) /
brahmovāca /
sārātsārataraṃ vyāsa gayābhāhātmya muttamam /
pravakṣyāmi samāsena buktimuktipradaṃ śṛṇu // GarP_1,82.1 //

gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
tapastapyanmahāghoraṃ sarvabhūtopatāpanam // GarP_1,82.2 //

tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
śaraṇaṃ harirūce tān bhavitavyaṃ śivātmabhaiḥ // GarP_1,82.3 //

pātyate 'sya mahādeho tathetyūcuḥ surā harim /
kadācicchivapūjārthaṃ kṣīrābdheḥ kamalāni ca // GarP_1,82.4 //

ānīya kīkaṭe deśe śayanaṃ cākarodvalī /
viṣṇumāyāvimūḍho 'sau gadayā viṣṇunā hataḥ // GarP_1,82.5 //

ato gadādharo viṣṇurgayāyāṃ muktidaḥ sthitaḥ /
tasya deho liṅgarūpī sthitaḥ śuddhe pitāmahaḥ // GarP_1,82.6 //

janārdanaśca kāleśastathānyaḥ prapitāmahaḥ /
viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati // GarP_1,82.7 //

yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ // GarP_1,82.8 //

gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ /
brāhmaṇānpūjayāmāsa ṛtvigarthamupāgatān // GarP_1,82.9 //

mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā /
bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat // GarP_1,82.10 //

pañcakrośaṃ gayokṣetraṃ brāhmaṇebhyo dadau prabhuḥ /
dharamayāgeṣu lobhāttu pratigṛhya dhanādikam // GarP_1,82.11 //

sthitā viprāstadā śaptā gayāyāṃ brāhmaṇāstataḥ /
mā bhūttraipuruṣī vidyā mā bhūttraipuruṣaṃ dhanam // GarP_1,82.12 //

yuṣmākaṃ syādvārivahā nadī pāṣāṇaparvataḥ /
śaptaistu prārthito brahmānugrahaṃ kṛtavānprabhuḥ // GarP_1,82.13 //

lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā // GarP_1,82.14 //

brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā // GarP_1,82.15 //

samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
snātukāmā gayātīrthaṃ vyāsa yāsa yānti na saṃśayaḥ // GarP_1,82.16 //

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati // GarP_1,82.17 //

asaṃskṛtā mṛtā ya ca paśucorahatāśca ye /
sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te // GarP_1,82.18 //

gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi // GarP_1,82.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 83
brahmovāca /
kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam /
viṣayaścāraṇaḥ puṇyo nadīnāṃ ca punaḥ punā // GarP_1,83.1 //

muṇḍapṛṣṭhaṃ tu pūrvasminpaścime dakṣiṇottare /
sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam // GarP_1,83.2 //

pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ /
tatra piṇḍapradānena tṛptirbhavati śāśvatī // GarP_1,83.3 //

nagājjanārdanāccaiva kūpāccottaramānasāt /
etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate // GarP_1,83.4 //

tatra piṇḍapradānena pitṝṇā paramā gatiḥ /
gayāgamanamātreṇa pitṝṇāmanṛṇo bhavet // GarP_1,83.5 //

gayāyāṃ pitṛrūpeṇa devadevo janārdanaḥ /
taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt // GarP_1,83.6 //

rathamārgaṃ gayatīrthe dṛṣṭvā rudrapadādike /
kāleśvaraṃ ca kedāraṃ pitṝṇāmanṛṇo bhavet // GarP_1,83.7 //

dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate /
lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham // GarP_1,83.8 //

tathā gadādharaṃ devaṃ mādhavaṃ puruṣottamam /
taṃ praṇamya prayatnena na bhūyo jāyate naraḥ // GarP_1,83.9 //

maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet // GarP_1,83.10 //

brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
gāyattrīṃ pratarutthāya yastu paśyati mānavaḥ // GarP_1,83.11 //

sandhyāṃ kṛtvā prayatnena sarvavedaphalaṃ labhet /
sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet // GarP_1,83.12 //

sarasvatīṃ ca sāyāhne dṛṣṭvā dānaphalaṃ labhet /
nagasthamīśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet // GarP_1,83.13 //

dharmāraṇyaṃ dharmamīśaṃ dṛṣṭvā syādṛṇanāśanam /
devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt // GarP_1,83.14 //

dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn /
prabhāseśaṃ prabhāse ca dṛṣṭvā yāti parāṃ gatim // GarP_1,83.15 //

koṭīśvaraṃ cāśvamedhaṃ dṛṣṭvā syādṛṇanāśanam /
svargadvāreśvaraṃ dṛṣṭvā mucyate bhavabandhanāt // GarP_1,83.16 //

rāmeśvaraṃ gadālolaṃ dṛṣṭvā svargamavāpnuyāt /
brahmeśvaraṃ tathā dṛṣṭvā mucyate brahmahatyayā // GarP_1,83.17 //

muṇḍapṛṣṭhe mahācaṇḍīṃ dṛṣṭvā kāmānavāpnuyāt /
phalgvīśaṃ phalgucaṇḍīṃ ca gaurīṃ dṛṣṭvā ca maṅgalām // GarP_1,83.18 //

gomakaṃ gopatiṃ devaṃ pitṝṇāmanṛṇo bhavet /
aṅgāreśaṃ ca siddheśaṃ gayādityaṃ gajaṃ tathā // GarP_1,83.19 //

mārkaṇḍeyeśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet /
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam // GarP_1,83.20 //

etena kiṃ na paryāptaṃ nṝṇāṃ sukṛtakāriṇām /
brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ // GarP_1,83.21 //

pṛthivyāṃ yāni tīrthānī ye samudrāḥ sarāṃsi ca /
phalgutīrthaṃ gamiṣyanti vāramekaṃ dinedine // GarP_1,83.22 //

pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi // GarP_1,83.23 //

udīci kanakānadyo nābhitīrthaṃ tu madhyataḥ /
puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam // GarP_1,83.24 //

kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavem /
tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn // GarP_1,83.25 //

haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
koṭitītha gayālole vaitaraṇyāṃ ca gomake // GarP_1,83.26 //

brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim /
brahmatīrthe rāmatīrthe āgneye somatīrthake // GarP_1,83.27 //

śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet /
uttare mānase śrāddhī na bhūyo jāyate naraḥ // GarP_1,83.28 //

dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
svagadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
bhīṣmatarpaṇakṛttasya kūṭe tārayate pitṝn /
gṛdhreśvare tathā śrāddhī pitṝṇāmanṛṇo bhavet // GarP_1,83.29 //

śrāddhī ca dhenukāraṇye brihmalokaṃ pitṝnnayet /
tiladhenupradaḥ snātvā dṛṣṭvā dhenuṃ na saṃśayaḥ // GarP_1,83.30 //

aindre vā naratīrthe ca vāsave vaiṣṇave tathā /
mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn // GarP_1,83.31 //

gāyattre caiva sāvitre tīrthe sārasvate tathā /
snānasa ndhyātarpaṇakṛcchrāddhī caikottaraṃ śatam // GarP_1,83.32 //

pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ /
brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ // GarP_1,83.33 //

tarpayitvā pitṝndevānna viśedyonisaṅkaṭe /
tarpaṇe kākajaṅghāryā pitṝṇāṃ tṛptirakṣayā // GarP_1,83.34 //

dharmāraṇye mataṅgasya vāpyāṃ śrāddhāddivaṃ vrajet /
dharmayūpe ca kūpe ta pitṝṇāmanṛṇo bhavet // GarP_1,83.35 //

pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ /
mayāgatya mataṅge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā // GarP_1,83.36 //

rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake /
śilāyāṃ pretabhāvātsyurmuktāḥ pitṛgaṇāḥ kila // GarP_1,83.37 //

śrāddhakṛccha svapuṣṭāyāṃ triḥ saphtakuṃlamuddharet /
śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn // GarP_1,83.38 //

gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ // GarP_1,83.39 //

akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ // GarP_1,83.40 //

eṣa piṇḍe mayā dattastava haste janārdana ! /
paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām // GarP_1,83.41 //

brahmalokamavāpnoti pitṛbhiḥ saha niścitam /
gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā // GarP_1,83.42 //

gayāśīrṣe 'kṣayavaṭe pitṝṇāṃ dattamakṣayam /
dharmāraṇyaṃ dharmapṛṣṭhaṃ dhenukāraṇyameva ca // GarP_1,83.43 //

dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet /
brahmāraṇyaṃ mahānadyāḥ paścimo bhāga ucyate // GarP_1,83.44 //

pūrvo brahmasado bhāgo nāgādrirbharatāśramaḥ /
bharatasyāśrame śrāddhī mataṅgasya pade bhavet // GarP_1,83.45 //

gayāśīrṣāddakṣiṇato mahānadyāśca paścime /
tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi // GarP_1,83.46 //

śrāddhī tatra tṛtīyāyāṃ niścirāyāśca maṇḍale /
mahāhrade ca kauśikyāmakṣayaṃ phalamāpnuyāt // GarP_1,83.47 //

vaitaraṇyā ścottaratastṛtīyākhyo jalāśayaḥ /
padāni tatra krauñcasya śrāddhī svargaṃ nayetpitṝn // GarP_1,83.48 //

krauñcapādāduttarato niścirākhyo jalāśayaḥ /
sakṛdyatrābhigamanaṃ sakṛtpiṃṇḍaprapātanam // GarP_1,83.49 //

durlabhaṃ kiṃ punarnityamasminneva vyavasthitiḥ /
mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ // GarP_1,83.50 //

akṣayānprāpnuyāllokānkulaṃ cāpi samuddharet /
sāvitre paṭhyate sandhyā kṛtā syāddvādaśābdikī // GarP_1,83.51 //

śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ punātyāsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ // GarP_1,83.52 //

gayāyāṃ muṇāḍapṛṣṭhaṃ ca aravindaṃ ca parvatam /
tṛtīyaṃ kraiñcapādaṃ ca dṛṣṭvā pāpaiḥ pramucyate // GarP_1,83.53 //

makare vartamāne ca grahaṇe candrasūryayoḥ /
durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam // GarP_1,83.54 //

mahāhrade ca kauśikyāṃ mūlakṣetre viśeṣataḥ /
guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ (sapta) mahāphalam // GarP_1,83.55 //

yatra māheśvarī dhārā śrāddhī tatrānṛṇo bhavet /
puṇyāṃ viśālāmāsādya nadīṃ trailokya viśrutām // GarP_1,83.56 //

agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ /
śrāddhī māsapade snātvā vājapeyaphalaṃ labhet // GarP_1,83.57 //

ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet /
gayāstho yo dadātyannaṃ pitarastena putriṇaḥ // GarP_1,83.58 //

kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ /
gayāṃ yāsyati yaḥ kaścitso 'smānsantarayiṣyati // GarP_1,83.59 //

gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet /
pabhdyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati // GarP_1,83.60 //

ātmajo vā tathānyo vā gayākūpe yadā tadā /
yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam // GarP_1,83.61 //

puṇḍarīkaṃ viṣṇulokaṃ prāpnuyātkoṭitīrthagaḥ /
yā sā vaitaraṇī nāma triṣu lokeṣu viśrutā // GarP_1,83.62 //

sāvatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya hi /
śrāddhadaḥ piṇḍadastatra gopradānaṃ karotiyaḥ // GarP_1,83.63 //

ekaviṃśativaṃśyānsa tārayennātra saṃśayaḥ /
yadi putro gayāṃ gacchetkadācitkālaparyaye // GarP_1,83.64 //

tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca // GarP_1,83.65 //

brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpapitāḥ /
pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ // GarP_1,83.66 //

tarpayettu gayāviprānhavyakavyairvidhānataḥ /
sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate // GarP_1,83.67 //

yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame /
agniṣṭomaśataṃ puṇyaṃ labhate nātra saṃśayaḥ // GarP_1,83.68 //

ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
piṇḍanirvāpaṇaṃ kuryādanyeṣāmapi mānavaḥ // GarP_1,83.69 //

yāvanto jñātayaḥ pitryā bāndhavāḥ suhṛdastathā /
tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ // GarP_1,83.70 //

rāmatīrthe naraḥ snātvā gośatasyāpnuyātphalam /
mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet // GarP_1,83.71 //

niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati // GarP_1,83.72 //

mahākauśyāṃ samāvāsādaśvamedhaphalaṃ labhet /
pitāmahasya sarasaḥ prasṛtā lokapāvanī // GarP_1,83.73 //

samīpe tvagnidhāreti viśrutā kapilā hi sā /
agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā // GarP_1,83.74 //

śrāddhī kumāradhārāyāmaśvamedhaphalaṃ labhet /
kumāramabhigamyātha natvā muktimavāpnuyāt // GarP_1,83.75 //

somakuṇḍe naraḥ snātvā somalokaṃ ca gacchati /
saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ // GarP_1,83.76 //

dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ /
devanadyāṃ lelihāne mathane jānugartake // GarP_1,83.77 //

evamādiṣu tīrtheṣu piṇḍadastārayetpitṝn /
natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam // GarP_1,83.78 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 84
brahmovāca /
udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
vidhāya kārpaṭīviṣaṃ grāmasyāpi pradakṣiṇam // GarP_1,84.1 //

tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam /
kṛtvā pradakṣiṇaṃ gacchetpratigrahavivarjitaḥ // GarP_1,84.2 //

gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati /
svargārohaṇasopānaṃ pitṝṇāṃ tu padepade // GarP_1,84.3 //

muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām // GarP_1,84.4 //

divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā // GarP_1,84.5 //

punaḥ punāmahānadyāṃ śrāddhī svargaṃ pitṝnnayet /
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām // GarP_1,84.6 //

tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ // GarP_1,84.7 //

dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet /
ṛṇatrayāpākaraṇaṃ labheddakṣiṇamānase // GarP_1,84.8 //

siddhānāṃ prītijananaiḥ pāpānāṃ ca bhayaṅkaraiḥ /
lelihānairmahāghorairakṣataiḥ pannagottamaiḥ // GarP_1,84.9 //

nāmnā kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam /
udīcyāṃ muṇḍapṛṣṭhasya devarṣigaṇasevitam // GarP_1,84.10 //

tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ // GarP_1,84.11 //

kavyavāhastathā somo yamaścaivāryamā tathā /
agniṣvāttā barhiṣadaḥ somapāḥ pidṛdevatāḥ // GarP_1,84.12 //

āgacchantu mahābhāgā yuṣamābhī rakṣitāstviha /
madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ // GarP_1,84.13 //

teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
kṛtapiṇḍaḥ phalgutīrthe paśyaiddevaṃ pitāmaham // GarP_1,84.14 //

gadādharaṃ tataḥ paśyetpitṝṇāmanṛṇāmanṛṇo bhavet /
phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam // GarP_1,84.15 //

ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān /
prathamehnividhiḥ prokto dvitīyadivase vrajet // GarP_1,84.16 //

dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet /
dharmāraṇyaṃ samāsādya vājapeyaphalaṃ labhet // GarP_1,84.17 //

rājasūyāśvamedhābhyāṃ phalaṃ syādbrahmatīrthake /
śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ // GarP_1,84.18 //

kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
tṛtīye 'bahni brahmasado gatvā snātvātha tarpaṇam // GarP_1,84.19 //

kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
gopracārasamīpasthā ābrahma brahmakalpitāḥ // GarP_1,84.20 //

teṣā sevanamātreṇa pitaro mokṣagāminaḥ /
yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet // GarP_1,84.21 //

phalgutīrthe caturthe 'hini snātvā devāditarpaṇam /
kṛtvā śrāddhaṅgayāśīrṣe kuryādrudrapadādiṣu // GarP_1,84.22 //

piṇāḍāndehimukhe vyāse pañcāgnau ca padatraye /
sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam // GarP_1,84.23 //

śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam /
anvaṣṭakāsu vṛddhau ca gayāyāṃ mṛtavāsare // GarP_1,84.24 //

atra mātuḥ pṛthak śrāddhamanyatra patinā saha /
snātvā daśāśvamedhe tu dṛṣṭvā devaṃ pitāmaham // GarP_1,84.25 //

rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt // GarP_1,84.26 //

sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire /
śamīpatrapramāṇena piṇḍaṃ dadyādgayāśire // GarP_1,84.27 //

pitaro yānti devatvaṃ nātra kāryā vicāraṇā /
muṇḍapṛṣṭe padaṃ nyastaṃ mahādevena dhīmatā // GarP_1,84.28 //

alpena tapasā tatra mahāpuṇyamavāpnuyāt /
gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet // GarP_1,84.29 //

narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ /
pañcame 'hni gandālole snātvā vaṭatale tataḥ // GarP_1,84.30 //

piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam /
vaṭamūlaṃ samāsādya śākenoṣṇodakena vā // GarP_1,84.31 //

ekasmin bhojite vipra koṭirbhavati bhojitāḥ /
kṛte śrāddhe 'kṣayavaṭe dṛṣṭvā ca prapitāmaham // GarP_1,84.32 //

akṣayāllaṃbhate lokānkulānāmuddharecchatam /
eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet // GarP_1,84.33 //

yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet /
pretaḥ kaścitsamuddiśya vaṇijaṃ kañcidabravīt // GarP_1,84.34 //

mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru /
pretabhāvādvimuktaḥ syāṃsvargado dātureva ca // GarP_1,84.35 //

śrutvā vaṇiggayāśīrṣa pretarājāya piṇḍakam /
pradadāvanujaiḥ sārdhaṃ svapitṛbhyastato dadau // GarP_1,84.36 //

sarve muktā viśālo 'pi saputro 'bhucca piṇḍadaḥ /
viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān // GarP_1,84.37 //

kathaṃ putrādayaḥ syurme viprāścoturviśālakam /
gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati // GarP_1,84.38 //

viśālo 'tha gayāśīrṣa piṇḍado 'bhūcca putravān /
dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt // GarP_1,84.39 //

ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
ahaṃ sitaste janaka indralokaṃ gataḥ śabham // GarP_1,84.40 //

mama putra pitā rakto brahmahā pāpakṛtparam /
ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo 'nena ghātitāḥ // GarP_1,84.41 //

avīciṃ narakaṃ prāptau muktau jātau ca piṇḍada /
muktīkṛtāstataḥ sarve vrajāmaḥ svargamuttamam // GarP_1,84.42 //

kṛtakṛtyo viśālo 'pi rājyaṃ kṛtvā divaṃ yayau /
ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ // GarP_1,84.43 //

ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
yeṣāṃ dāho na kriyāca ye 'gnidagdhāstathāpare // GarP_1,84.44 //

bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim /
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // GarP_1,84.45 //

mātā pitāmahī caiva tathaiva prapitāmahī /
tathā mātāmahaścaiva pramātāmaha eva ca // GarP_1,84.46 //

vṛddhapramātāmahaśca tathā mātāmahī param /
pramātāmahī tathā vṛddhapramātāmahīti vai // GarP_1,84.47 //

anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām // GarP_1,84.48 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 85
brahmovāca /
snātvā pretaśilādau tu varuṇāsthāmṛtena ca /
piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān // GarP_1,85.1 //

asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate /
āvāhayiṣyetānsarvān darbhapṛṣṭhe tilodakaiḥ // GarP_1,85.2 //

pitavaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ /
taṣāmuddharaṇārthāye imaṃ piṇḍe dadāmyaham // GarP_1,85.3 //

mātāmahakule ye ca gatiryeṣāṃ na vidyate /
teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // GarP_1,85.4 //

ajātadantā ye kecidye ca garbhe prapīḍitāḥ /
teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham // GarP_1,85.5 //

bandhuvargāśca ye kecinnāmagotravivarjitāḥ /
svagotre paragotre vā gatiryeṣāṃ na vidyate /
teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham // GarP_1,85.6 //

udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham // GarP_1,85.7 //

agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham // GarP_1,85.8 //

agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham // GarP_1,85.9 //

raurave cāndhatāmistre kālasūtre ca ye gatāḥ /
teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // GarP_1,85.10 //

asipatravane ghore kaṃbhīpāke ca ye gatāḥ /
teṣāmuddharaṇārthāya iṃ piṇḍaṃ dadāmyaham // GarP_1,85.11 //

anyeṣāṃ yātanā sthānāṃ pretalokanivāsinām /
teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham // GarP_1,85.12 //

puśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ /
athavā vṛkṣayoni sthāstebhyaḥ piṇḍaṃ dadāmyaham // GarP_1,85.13 //

asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ /
teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham // GarP_1,85.14 //

jātyantarasahasreṣu bhramanti svena karmaṇā /
mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham // GarP_1,85.15 //

ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ /
te sarvetṛptimāyāntu piṇḍadānena sarvadā // GarP_1,85.16 //

ye kecitpretarūpeṇa vartante pitaro mama /
te sarve tṛptimāyāntu piṇḍadānena sarvadā // GarP_1,85.17 //

ye me pitṛkule jātāḥ kule mātustathaiva ca /
guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ // GarP_1,85.18 //

ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ /
kriyālo pahatā ye ca jātyandhāḥ paṅgavastathā // GarP_1,85.19 //

virūpā āmagarbhāśca jñātājñātāḥ kule mama /
teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām // GarP_1,85.20 //

sākṣiṇaḥ santu me devā brahmeśānādayastathā /
maya gayāṃ samāsādya pitṝṇāṃ niṣkatiḥ kṛtā // GarP_1,85.21 //

āgato 'haṃ gayāṃ deva ! pitṛkārye gadādhara /
tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt // GarP_1,85.22 //

mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsamudyantamaho? gayāśiraḥ /
sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām // GarP_1,85.23 //

iti śrīgāruḍe mahāpurāṇe purvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 86
brahmovāca /
yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā /
prabhāse pretakuṇḍe ca gayāsuraśirasyapi // GarP_1,86.1 //

dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ // GarP_1,86.2 //

teṣāmuddharaṇārthāya yataḥ pretaśilā śubhā /
ato 'tra munayo bhūpā rājapatnyādayaḥ sadā // GarP_1,86.3 //

tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ /
gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ // GarP_1,86.4 //

muṇāḍapṛṣṭho giristasmātsarvadevamayo hyayam /
muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ // GarP_1,86.5 //

aravindavanaṃ teṣu tena caivopalakṣitaḥ /
aravindo girirnāma krauñcapādāṅkito yataḥ // GarP_1,86.6 //

tasmā dgiriḥ kraiñcapādaḥ pitṝṇāṃ brahmalokadaḥ /
gadādharādayo devā ādyā ādau vyavasthitāḥ // GarP_1,86.7 //

śilārūpeṇa cāvyaktāstasmāddevamayī śilā /
gayā śiraśchādayitvā gurutvādāsthitā śilā // GarP_1,86.8 //

kālāntareṇa vyaktaścasthita ādigadādharaḥ /
mahārudrādidevaistu ānādinidhano hariḥ // GarP_1,86.9 //

dharma saṃrakṣaṇārthāya adharmādivinaṣṭaye /
daityarākṣasanāśārthaṃ matsyaḥ pūrvaṃ yathābhavat // GarP_1,86.10 //

kūrmo varāho nṛharirvāmano rāma ūrjitaḥ /
yathā dāśarathī rāmaḥ kṛṣṇobuddho 'tha kalkyapi // GarP_1,86.11 //

tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ /
ādirādau pūjito 'tra devairbrahmādibhiryataḥ // GarP_1,86.12 //

pādyādyairgandhapuṣpādyairata ādigadādharaḥ /
gadādharaṃ suraiḥ sārdhamādyaṃ gatvā dadāti yaḥ // GarP_1,86.13 //

arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
dīpaṃ naivaidyamutkaṣṭaṃ mālyāni vividhāni ca // GarP_1,86.14 //

vastrāṇi mukuṭaṃ ghaṇṭā cāmaraṃ prekṣaṇīyakam /
alaṅkārādikaṃ piṇḍamannadānādikaṃ tathā // GarP_1,86.15 //

teṣāṃ tāvaddhanaṃ dhānyamāyurāro gyasampadaḥ /
puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ // GarP_1,86.16 //

bhāryā svargādivāsaśca svargādāgatya rājyakam /
kulīnaḥ sattvasampanno raṇe marditaśātravanaḥ // GarP_1,86.17 //

vadhabandhavinirmuktaścānte mokṣamavāpnuyāt /
śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ // GarP_1,86.18 //

jagannāthaṃ ye 'pcayanti subhadrāṃ balabhadrakam /
jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam // GarP_1,86.19 //

puruṣottamarājasya sūryasya ca gaṇasya ca /
puratastatra piṇḍādi pitṝṇāṃ brihmalokadaḥ // GarP_1,86.20 //

natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt // GarP_1,86.21 //

dvādaśādityamabhyarcya sarvarogaiḥ pramucyate /
vaiśvānaraṃ samabhyarcya uttamāṃ dīptimāpnuyāt // GarP_1,86.22 //

revantaṃ pūjayitvātha aśvānāpnotyanuttamān /
abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt // GarP_1,86.23 //

vidyāṃ sarasvatīṃ prārcya lakṣmīṃ saṃpūjya ca śriyam /
garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate // GarP_1,86.24 //

kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate /
muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt // GarP_1,86.25 //

nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate /
brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt // GarP_1,86.26 //

balabhadraṃ samabhyarcya balārogyamavāpnuyāt /
subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt // GarP_1,86.27 //

sarvānkāmānavāpnoti saṃpūjya puruṣottamam /
nārāyaṇaṃ tu saṃpūjya narāṇāmadhipo bhavet // GarP_1,86.28 //

spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet /
varāhaṃ pūjayitvā tu bhūmirājyamavāpnuyāt // GarP_1,86.29 //

mālāvidyādharau spaṣṭvā vidyādharapadaṃ labhet /
sarvānkāmānavāpnoti saṃpūjyādigadādharam // GarP_1,86.30 //

somanāthaṃ samabhyarcya śivalokamavāpnuyāt /
rudreśvaraṃ namaskṛtya rudraloke mahīyate // GarP_1,86.31 //

rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate // GarP_1,86.32 //

kāleśvaraṃ samabhyarcya naraḥ kālañjayo bhavet /
kedāraṃ pūjayitvā tu śivaloke mahīyate // GarP_1,86.33 //

siddheśvaraṃ ca saṃpūjya siddho brahmapuraṃ vrajet /
ādyai rudrādibhiḥ sārdhaṃ dṛṣṭvā hyādigadādharam // GarP_1,86.34 //

kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
dharmārtho prāpnuyāddharmamarthārtho cārthamāpnuyāt // GarP_1,86.35 //

kāmānsaṃprāpnuyātkāmī mokṣārtho mokṣamāpnuyāt /
rājyārtho rājyamāpnoti śāntyartho śāntimāpnuyāt // GarP_1,86.36 //

sarvārtho sarvamāpnoti saṃpūjyādigadādharam /
putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī // GarP_1,86.37 //

vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam /
śrāddhena piṇḍadānena annadānena vāridaḥ // GarP_1,86.38 //

brahmalokamavāpnoti saṃpūjyādigadādharam /
pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī // GarP_1,86.39 //

tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ /
tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ // GarP_1,86.40 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ (iti gayāmāhātmyaṃ samāptam) /

śrīgaruḍamahāpurāṇam- 87
hariruvāca /
caturdaśa manūnvakṣye tatsutāśca sukādikān /
manuḥ svāyambhuvaḥ pūrvamagnighrādyāśca tatsutāḥ // GarP_1,87.1 //

marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
vasiṣṭhaśca mahātejā ṛṣayaḥ saptakīrtitāḥ // GarP_1,87.2 //

jayākhyāśācamitākhyāśca śukrā yāmāstathaiva ca /
gaṇā dvādaśakāścaiti catvāraḥ somapāyinaḥ // GarP_1,87.3 //

viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
sa hato viṣṇunā daityaścakreṇa sumahātmanā // GarP_1,87.4 //

manuḥ svārociṣaścātha tatputro maṇḍaleśvaraḥ /
citrako vinataścaiva karṇānto vidyuto raviḥ // GarP_1,87.5 //

bṛhadguṇo nabhaścaiva mahābalaparākramaḥ /
ūrja stambastathā prāṇa ṛṣabho niścala (ra) stathā // GarP_1,87.6 //

datto (mbho) liścāvarīvāṃśca ṛṣyaḥ saptakīrtitāḥ /
tuṣitā dvādaśa proktāstathā pārāvatāśca ye // GarP_1,87.7 //

indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
jaghāna hastirūpeṇa bhagavānmadhusūdanaḥ // GarP_1,87.8 //

auttamasya manoḥ putrā ājaśca paraśustathā /
vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ // GarP_1,87.9 //

devo devāvṛdho rudra ! mahotsāhojitastathā /
rathaujā ūrdhvabāhuśca śaraṇaścānagho muniḥ // GarP_1,87.10 //

sutapāḥ śaṅkurityete ṛṣayaḥ sapta kīrtitāḥ /
vaśavartisvadhāmānaḥ śivāḥ satyāḥ pratardanāḥ // GarP_1,87.11 //

pañca devagaṇāḥ proktā sarve dvādaśakāstu te /
indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ // GarP_1,87.12 //

matsyarūpī harirviṣṇustaṃ jaghāna ca dānavam /
tāmasasya manoḥ putrā jānujaṅgho 'tha nirbhayaḥ // GarP_1,87.13 //

navakhyātirnayaścaiva priyabhṛtyo vivikṣipaḥ /
dṛḍheṣudhiḥ prastalākṣaḥ kṛbandhuḥ kṛtastathā // GarP_1,87.14 //

jyotirdhāmā pṛthuḥ (dhṛṣṭa) kāvyaścaitraścetāgnihemakāḥ (kau) /
munayaḥ kīrtitāḥ sapta surāgāḥ sudhiyastathā // GarP_1,87.15 //

harayo devatāmāṃ ca catvāraḥ pañca (sapta) viṃśakāḥ /
gaṇā indraḥ śivistasya śatrurbhomarathāḥ smṛtāḥ // GarP_1,87.16 //

hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ /
raivatasya manoḥ putro mahā prāṇaśca sādhakaḥ // GarP_1,87.17 //

vana (la) bandhurniramitraḥ pratyaṅgaḥ parahā śuciḥ /
dṛḍhavrataḥ ketuśṛgaṃ ṛṣayastasya varṇyate // GarP_1,87.18 //

vedaśrīrvedabāhuśca ūrdhvabāhustathaiva ca /
hiraṇyaromā parjanyaḥ satyanetraḥ (nāmā) svadhāma ca // GarP_1,87.19 //

abhūtarajasaścaiva tathā devāśvamedhasaḥ /
vaikuṇṭha (ṇṭhāḥ ścāmṛta (tā) ścaiva catvāro devatāgaṇāḥ // GarP_1,87.20 //

gaṇe caturdaśa surā vibhuridraḥ pratāpavān /
śāntaḥ śatrurhato daityo haṃsarūpeṇa viṣṇunā // GarP_1,87.21 //

cākṣuṣasya manoḥ putrā uruḥ pururmahābalaḥ /
śatadyumnastapasvī ca satyabāhuḥ(kyo) kṛtistathā // GarP_1,87.22 //

agniṣṇuratirātraśca sudyumnaśca tathā naraḥ /
haviṣmānuttamaḥ śrīmānsva (su) dhāmā virajastathā // GarP_1,87.23 //

abhimānaḥ sahiṣṇuśca madhuśrīrṛṣayaḥ smṛtāḥ /
āryāḥ prabhūtā bhāvyāśca lekhāśca pṛthukāstathā // GarP_1,87.24 //

aṣṭakasya gaṇāḥ pañca tathā proktā divaukasām /
indro manojavaḥ śatrurmahākālo mahābhajaḥ // GarP_1,87.25 //

aśvarūpeṇa sa hato hariṇā lokadhāriṇā /
manorvaivasvatasyete putrā viṣṇuparāyaṇāḥ // GarP_1,87.26 //

ikṣvākuratha nābhāgo dhṛṣṭaḥ śaryātireva ca /
nariṣyantastathā pāṃsurnabho nediṣṭha eva ca // GarP_1,87.27 //

karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ /
atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ // GarP_1,87.28 //

gautamaśca bharadvājo viśāmitro 'tha saptamaḥ /
tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ // GarP_1,87.29 //

ādityā vasavaḥ sādhyāgaṇā dvādaśakāstrayaḥ /
ekādaśā tathā rudrā vasavo 'ṣṭau prakīrtitāḥ // GarP_1,87.30 //

dvāvaśvinau vinirdiṣṭau viśvedevāstathā daśā /
daśauvāṅgiraso devā nava devagaṇāstathā // GarP_1,87.31 //

tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ /
hato varāharūpeṇa hariṇyākhyo 'tha viṣṇunā // GarP_1,87.32 //

vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān /
vijayaścārvavīraśca nirmohaḥ satyavākrṛtī // GarP_1,87.33 //

variṣṭhaśca gariṣṭhaśca vācaḥ saṃgatireva ca /
aśvatthāmā kṛpo vyāso gālavo dīptimānatha // GarP_1,87.34 //

ṛṣyaśṛṅgastathā rāma ṛṣayaḥ sapta kīrtitāḥ /
sutapā amṛtābhāśca mukhyāścāpi tathā surāḥ // GarP_1,87.35 //

teṣāṃ gaṇastu devānā mekaiko viṃśakaḥ smṛtaḥ /
virocanasutasteṣāṃ balirindro bhaviṣyati // GarP_1,87.36 //

dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam /
ṛddhimindrapadaṃ hitvā tataḥ siddhimavāpsyati // GarP_1,87.37 //

vāruṇerdakṣasāvarṇernavamasya sutāñchṛṇu /
dhṛtiketurdeptiketuḥ pañcahasto nirāmayaḥ /
pṛtuśravā bṛhadūdyumna ṛcīko bṛhato guṇaḥ // GarP_1,87.38 //

medhātithirdyutiścaiva savaso vasureva ca /
jyotiṣmānhavyakavyau ca ṛṣayo vibhurīśvaraḥ // GarP_1,87.39 //

paro marīcirgarbhaśca sva (su) dharmāṇaśca te trayaḥ /
deśaśatru) kālakākṣastaddhantā padmanābhakaḥ // GarP_1,87.40 //

bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ /
teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara // GarP_1,87.40*1 //

dhamaputrasya putrāṃstu daśa masya manoḥ śṛṇu /
sukṣetraścottamaujāśca bhūriśreṇyaśca vīryavān // GarP_1,87.41 //

śatānīko niramitro vṛṣaseno jayadrathaḥ /
bhūridyumnaḥ suvarcāśca śāntirindraḥ pratāpavān // GarP_1,87.42 //

ayo (po) mūrtirhaviṣmāṃśca sukṛtiścāvyayastathā /
nābhāgo 'pratimaujāśca saurabha ṛṣayastathā // GarP_1,87.43 //

prāṇākhyāḥ śatasaṃkhyāstu devatānāṃ gaṇastadā /
teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
baliḥ śatrustaṃ hariśca gadayā ghātayiṣyati // GarP_1,87.44 //

rudra putrasya te putrānvakṣyāmyekādaśasya tu /
sarvatragaḥ suśarmā ca devānīkaḥ pururguruḥ // GarP_1,87.45 //

kṣetravarṇo dṛḍheṣuśca ārdrakaḥ putrakastathā /
haviṣmāṃśca haviṣyaśca varuṇo viśvavistarau // GarP_1,87.46 //

viṣṇuścaivāgnitejāśca ṛṣayaḥ sapta kīrtitāḥ /
vihaṅgamāḥ kāmagam nirmāṇarucayastathā // GarP_1,87.47 //

ekaikastriṃśakasteṣāṃ gaṇaścaindraśca vai vṛṣaḥ /
dhasagrīvo ripustasya śrīrūpī ghātayiṣyati // GarP_1,87.48 //

manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu /
devavānu padevaśca devaśreṣṭho vidūrathaḥ // GarP_1,87.49 //

mitravānmitradevaśca mitrabinduśca vīryavān /
mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ // GarP_1,87.50 //

tapasvī sutapāścaiva tapomūrtistaporatiḥ /
tapodhṛtirdyutiścānyaḥ saptamaśca tapodhanāḥ // GarP_1,87.51 //

svadharmāṇaḥ sutapaso harito hohitāstathā /
surārayo gaṇāścaite pratyekaṃ daśako gaṇaḥ // GarP_1,87.52 //

ṛtadhāmā ca bhadre (tatre) ndrastārako nāma tadripuḥ /
harirnapuṃsakaṃ bhūtvā ghātayiṣyati śaṅkara // GarP_1,87.53 //

trayodaśasya raucyasya manoḥ putrānnibodha me /
citraseno vicitraśca tapodharmarato dhṛtiḥ // GarP_1,87.54 //

sunetraḥ kṣetravṛttiśca sunayo dharmapo dṛḍhaḥ /
dhṛtimānavyayaścaiva niśārūpo nirutsukaḥ // GarP_1,87.55 //

nirmohastattvadarśo ca ṛṣayaḥ sapta kīrtitāḥ /
sva (su) romāṇaḥ sva (su) dharmāṇaḥ sva (su) karmāṇastathāmarāḥ // GarP_1,87.56 //

trayastriṃśadvibhedāste devānāṃ tatra vai gaṇāḥ /
indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ // GarP_1,87.57 //

māyūreṇa ca rūpeṇa ghātayiṣyati mādhavaḥ /
caturdaśasya bhautyasya śṛṇu putrānmanormama // GarP_1,87.58 //

ururgabhīro dhṛṣṭaśca tarasvīgrā (gra) ha eva ca /
abhimāni pravīraśca jiṣṇuḥ saṃkrandanastathā /
tejasvī durlabhaścaiva bhautyasyaite manoḥ sutāḥ // GarP_1,87.59 //

agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
ajito muktaśukrau ca ṛṣayaḥ sapta kīrtitāḥ // GarP_1,87.60 //

cākṣuṣāḥ karmaniṣṭhāśca pavitrā bhrājinastathā /
vacovṛddhā devagaṇāḥ pañca proktāstu saptakāḥ // GarP_1,87.61 //

śucirindro mahādaityo ripuhantā hariḥ svayam /
eko devaścaturdhā tu vyāsarūpeṇa viṣṇunā // GarP_1,87.62 //

kṛtastataḥ purāṇāni vidyāścāṣṭādaśaiva tu /
aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ // GarP_1,87.63 //

purāṇaṃ dharmaśāstraṃ ca āyurvedārthaśāstrakam /
dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ // GarP_1,87.64 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma spatāśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 88
sūta uvāca /
harirmanvantarāṇyāha brahmādibhyo harāya ca /
mārkaṇḍeyaḥ pitṛsto traṃ krauñcukiṃ prāha tacchṛṇu // GarP_1,88.1 //

mārkaṇḍeya uvāca /
ruciḥ prajāpatiḥ pūrvaṃ nirmamo nirahaṅkṛtiḥ /
atrasto 'mitamāyī ca cacāra pṛthivīmimām // GarP_1,88.2 //

anagnimaniketaṃ tamekāhāramanāśramam /
nimuktasaṃgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim // GarP_1,88.3 //

pitara ūcuḥ /
vatsa kasmāttvayā puṇyo na kṛto dāra saṃgrahaḥ /
svargāpavargahe (se)tutvādvandhastenāniśaṃ (nimiṣaṃ) vinā // GarP_1,88.4 //

gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam /
ṛṣīṇāmarthināṃ caiva kurvallo kānavāpnuyāt // GarP_1,88.5 //

svāhoccāraṇato devānsvadhoccāraṇataḥ pitan /
vibhajatyannadānena bhṛtyādyānatithīnapi // GarP_1,88.6 //

sa ttvaṃ daivādṛṇādvandhamimamasmadṛṇādapi /
avāpto 'si manuṣyarṣe bhūtebhyaśca dinedine // GarP_1,88.7 //

anatpādya sutāndevānasantarpya pitṝstathā /
akṛtvā ca kathaṃ māṇḍyaṃ svargatiṃ prāptumicchasi // GarP_1,88.8 //

kleśabodhaikakaṃ putra anyāyena bhavettava /
mṛtasya narakaṃ tyaktvā kleśa evānyajanmani // GarP_1,88.9 //

ruciruvāca /
parigraho 'tiduḥ khāya pāpāyā dhogatestathā /
bhavatyato mayā pūrvaṃna kṛto dārasaṃgrahaḥ // GarP_1,88.10 //

ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt /
svamuktiheturna bhavatyasāvapi parigrahāt // GarP_1,88.11 //

prakṣālyate 'nudivasaṃ ya ātmā niṣparigrahaḥ /
mama tvapaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat // GarP_1,88.12 //

anekabhavasaṃbhūtakarmapaṅkāṅkito budhaiḥ /
ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ // GarP_1,88.13 //

pitara ūcuḥ /
yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ /
kiṃ tu nopāyamārgo 'yaṃ yatastvaṃ putra vartase // GarP_1,88.14 //

pañcayajñaistapodānairaśubhaṃ nudatastava /
phalābhisandhirahitaiḥ pūrvakama śubhāśubhaiḥ // GarP_1,88.15 //

evaṃ na bandho bhavati kurvataḥ kāraṇātmakam /
na ca bandhāya tatkarma bhavatyanatisannibham // GarP_1,88.16 //

pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśantathā /
sukhaduḥ khātmakairvatsa puṇyā puṇyātmakaṃ nṛṇām // GarP_1,88.17 //

evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate /
rakṣyaśca svavivekairna pāpapaṅkena dahyate // GarP_1,88.18 //

ruciruvāca /
avidyā pacyate vede karmamārgātpitāmahāḥ /
tatkathaṃ karmaṇo mārge bhavanto yojayanti mām // GarP_1,88.19 //

pitara ucuḥ /
avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
kiṃ tu vidyāpariprāptau hetuḥ karma na saṃśayaḥ // GarP_1,88.20 //

vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ // GarP_1,88.21 //

prakṣālayāmīti bhavānyadetanmanyate varam /
vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase // GarP_1,88.22 //

avidyāpyupakārāya viṣavajjāyate nṛṇām /
anuṣṭhānā bhyupāyena bandhayogyāpi no hi sā // GarP_1,88.23 //

tasmādvatsa kuruṣva tvaṃ vidhivaddārasaṃgraham /
ājanma viphalante 'stu asamprāpyānyalaukikam // GarP_1,88.24 //

ruciruvāca /
vṛddho 'haṃ sāmprataṃ ko me pitaraḥ sampridāsyati /
bhāryāntathā daridrasya duṣkaro dārasaṃgrahaḥ // GarP_1,88.25 //

pitara ūcuḥ /
asmākaṃ patanaṃ vatsa bhavataścāpyadhogatiḥ /
nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ // GarP_1,88.26 //

ityuktvā pitarastasya paśyato munisattama /
babhūvuḥ sahasādṛśyā dīpā vātahatā iva // GarP_1,88.27 //

muniḥ kraiñcukaye prāha mārkaṇḍeyo mahātapāḥ /
rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam // GarP_1,88.28 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānamā nāmāṣṭāśītitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 89
sūta uvāca /
pṛṣṭaḥ kraiñcukinovāca mārkaṇḍeyaḥ punaśca tam /
sa tena pitṛvākyane bhṛśamudvagnamānasaḥ // GarP_1,89.1 //

kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm /
kanyāmalabhamāno 'sau pitṛvākyena dīpitaḥ /
cintāmavāpa mahītamatīvodvagnamānasaḥ // GarP_1,89.2 //

kiṃ karomi kra gacchāmi kathaṃ me dārasaṃgrahaḥ /
kṣipraṃ bhavenmatpitṝṇāṃ mamābhyudayakārakaḥ // GarP_1,89.3 //

iti cintayatastasyamatirjātā mahātmanaḥ /
tapasārādhayāmyenaṃ brahmāṇaṃ kamalodbhavam // GarP_1,89.4 //

tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
tatra sthitaściraṃ kālaṃ vaneṣu niyamasthitaḥ /
ārādhanāya sa tadā paraṃ niyamamāsthitaḥ // GarP_1,89.5 //

tataḥ pradarśayāmāsa brahmā lokapitāmahaḥ /
uvācātha prasanno 'smītyucyatāmabhivāñchitam // GarP_1,89.6 //

tato 'sau praṇipatyāha brahmāṇaṃ jagato gatim /
pitṝṇāṃ vacanāttena yatkartumabhivāñchitam // GarP_1,89.7 //

brahmovāca /
prajāpatistvaṃ bhavitā sraṣṭavyā bhavatā prajāḥ /
sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā // GarP_1,89.8 //

kṛtvā kṛtādhikārastvaṃ tataḥ siddhimavāpyasi /
satvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham // GarP_1,89.9 //

kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam /
patnīṃ sutāṃśca santuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ // GarP_1,89.10 //

mārkaṇḍeya uvāca /
ityṛṣirvacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ /
nadyā vivikte puline cakāra pitṛtarpaṇam // GarP_1,89.11 //

tuṣṭāva ca pitṝnvipraḥ stavairebhirathādṛtaḥ /
ekāgraprayato bhūtvā bhaktinamrātmakandharaḥ // GarP_1,89.12 //

ruciruvāca /
namasye 'haṃ pitṝn bhaktyā ye vasantyadhidevatam /
devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ // GarP_1,89.13 //

namasye 'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ /
śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ // GarP_1,89.14 //

namasye 'haṃ pitṝnsvarge siddhāḥ santarpayanti yān /
śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ // GarP_1,89.15 //

namasye 'haṃ pitṝn bhaktyā yer'cyante guhyakairdivi /
tanmayatvena vādhadbhiḥ ṛddhimātyantikīṃ parām // GarP_1,89.16 //

namasye 'haṃ pitṝnmartyairarcyante bhuvi ye sadā /
śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ // GarP_1,89.17 //

namasye 'haṃ pitṝnviprairarcyante bhuvi ye sadā /
vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ // GarP_1,89.18 //

namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ /
vanyaiḥ śrāddhairyatāhāraistaponirdhūtakalmaṣaiḥ // GarP_1,89.19 //

namasye 'haṃ pitṝnviprairnaiṣṭhikairdharmacāribhiḥ /
ye saṃyatātmabhirnityaṃ santarpyante samādhibhiḥ // GarP_1,89.20 //

namasye 'haṃ pitṝñchrāddhai rājanyāstarpayanti yān /
kavyairaśeṣaividhivallokadvayaphalapradān // GarP_1,89.21 //

namasye 'haṃ pitṝnvaiśyairarcyante bhuvi ye sadā /
svakarmābhiratairnnityaṃ puṣpadhūpānnavāribhiḥ // GarP_1,89.22 //

namasye 'haṃ pitṝñchrāddhe śūdrairapi ca bhaktitaḥ /
santarpyate jagatkṛtsnaṃ nāmnā khyātāḥ sukālinaḥ // GarP_1,89.23 //

namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
santarpyante sudhāhārāstyaktadambhamadaiḥ sadā // GarP_1,89.24 //

namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale /
bhogairaśeṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ // GarP_1,89.25 //

namasye 'haṃ pitṝñchrāddhaiḥ sarpaiḥ santarpitānsadā /
tatraiva vidhivanmantrabhogasampatsamanvitaiḥ // GarP_1,89.26 //

pitṝnnamasye nivasanti sākṣādye devaloke 'tha mahītale vā /
tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam // GarP_1,89.27 //

pitṝnnamasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ /
yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn // GarP_1,89.28 //

pitṝnnamasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu // GarP_1,89.29 //

tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān /
suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi // GarP_1,89.30 //

somasya ye raśmiṣu yer'kabimbe śukle vimāne ca sadā vasanti /
tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu // GarP_1,89.31 //

yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ // GarP_1,89.32 //

ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilairdivya manoharaiśca /
kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu // GarP_1,89.33 //

kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
teṣāñca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu // GarP_1,89.34 //

dinedine ye pratigṛhṇater'cāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim // GarP_1,89.35 //

pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
tathā viśāṃ ye kanakāvadātā nīlīprabhāḥ śūdrajanasya ye ca // GarP_1,89.36 //

te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ // GarP_1,89.37 //

ye devapūrvāṇyabhitṛptihetora śranti kavyāni śubhāhṛtāni /
tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ // GarP_1,89.38 //

rakṣāṃsi bhūtānyasurāṃstathogrātrirṇāśayantu tvaśivaṃ prajānām /
ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smitebhyaḥ // GarP_1,89.39 //

agniṣvāttā barhiṣada ājyapāḥ somapāstathā /
vrajantu tṛptiṃ śrāddhe 'sminpitarastarpitā mayā // GarP_1,89.40 //

agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam /
tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
pratīcīmājyapāstadvadudīcīmapi somapāḥ // GarP_1,89.41 //

rakṣobhūtapiśācebhyastathaivāsuradoṣataḥ /
sarvataḥ pitaro rakṣāṃ kurvantu mama nityaśaḥ // GarP_1,89.42 //

viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ /
bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava // GarP_1,89.43 //

kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ /
kalyatāheturanghaḥ ṣaḍime te gaṇāḥ smṛtāḥ // GarP_1,89.44 //

varo vareṇyo varadastuṣṭidaḥ puṣṭidastathā /
viśvapātā tathā dhātā saptaite ca gaṇāḥ smṛtāḥ // GarP_1,89.45 //

mahānmahātmā mahito mahimāvānmahābalaḥ /
gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ // GarP_1,89.46 //

sukhado dhanadaścānyo dharmado 'nyaśca bhūtidaḥ /
pitṝṇāṃ kathyate caiva tathā gaṇacatuṣṭayam // GarP_1,89.47 //

ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
ta evātra pitṛgaṇāstuṣyantu ca madāhitāt // GarP_1,89.48 //

mākraṇḍeya uvāca /
evaṃ tu stuvatastasya tejasorāśirucchritaḥ /
prādurbabhūva sahasā gaganavyāptikārakaḥ // GarP_1,89.49 //

taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat /
jānubhyāmavanīṃ gatvā ruciḥ stotramidañjagau // GarP_1,89.50 //

ruciruvāca /
arcitānāmamūrtānāṃ pitṝṇāṃ dīptatejasām /
namasyāmi sadā teṣāṃ dhyānināṃ divyacakṣuṣām // GarP_1,89.51 //

indrādīnāṃ ca netāro dakṣamārīcayostathā /
saptarṣoṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān // GarP_1,89.52 //

manvādīnāṃ ca netāraḥ sūryācandramasostathā /
tānnamasyāmyahaṃ sarvānpitṝnapyudadhāvapi // GarP_1,89.53 //

nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyornabhasastathā /
dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ // GarP_1,89.54 //

prajāpateḥ kaśyapāya somāya varuṇāya ca /
yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ // GarP_1,89.55 //

namo gaṇebhyaḥ saptabhyastathā lokeṣu saptasu /
svāyambhuve namasyāmi brahmaṇe yogacakṣuṣe // GarP_1,89.56 //

somādhārānpitṛgaṇānyogamūrtidharāṃstathā /
namasyāmi tathā somaṃ pitaraṃ jagatāmaham // GarP_1,89.57 //

agnirūpāṃstathaivānyānnamasyāmi pitṝnaham /
agnisomamayaṃ viśvaṃ yata etadaśeṣataḥ // GarP_1,89.58 //

ye ca tejasi ye caite somasūryāgnimūrtayaḥ /
jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ // GarP_1,89.59 //

tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ /
namonamo namaste 'stu prasīdantu svadhābhujaḥ // GarP_1,89.60 //

mākraṇḍeya uvāca /
evaṃ stutāstatastena tajaso munisattamāḥ /
niścakramuste pitaro bhāsayanto diśādaśa // GarP_1,89.61 //

nivedanañca yattena puṣpagandhānulepanam /
tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān // GarP_1,89.62 //

praṇipatya rucirbhaktyā punareva kṛtāñjaliḥ /
namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ // GarP_1,89.63 //

tataḥ prasannāḥ pitarastamūcurmunisattamam /
varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ // GarP_1,89.64 //

ruciruvāca /
prajānāṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama /
so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm // GarP_1,89.65 //

pitara ūcuḥ /
atraiva sadyaḥ patnī te bhavatvatimanoramā /
tasyāñca putro bhavitā bhavato munisattama ! // GarP_1,89.66 //

manvantarādhipo dhīmāṃstvannāmnaivopalakṣitaḥ /
ruce ! raucya iti khyātiṃ prayāsyati jagattraye // GarP_1,89.67 //

tasyāpi bahavaḥ putrā mahābalaparākramāḥ /
bhaviṣyanti mahātmānaḥ pṛthivīparipālakāḥ // GarP_1,89.68 //

tvaṃ ca prijāpatirbhūtvā prajāḥ sṛṣṭvā caturvidhāḥ /
kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi // GarP_1,89.69 //

stotreṇānena ca naro yo 'smāṃstoṣyati bhaktitaḥ /
tasya tuṣṭā vayaṃ bhogānātmajaṃ dhyānamuttamam // GarP_1,89.70 //

āyurārogyamarthaṃ ca putrapautrādikaṃ tathā /
vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ // GarP_1,89.71 //

śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
paṭhiṣyati dvijāgryāṇāṃ bhuñjatāṃ purataḥ sthitaḥ // GarP_1,89.72 //

stotraśravaṇasaṃprītyā sannidhāne pare kṛte /
asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam // GarP_1,89.73 //

yadyapyaśrotriyaṃ śrāddhaṃ yadyapyupahataṃ bhavet /
anyāyopāttavittena yadi vā kṛtamanyathā // GarP_1,89.74 //

aśrāddhārhairupatairupahāraistathā kṛtaiḥ /
akāle 'pyatha vā deśe vidhihīnamathāpi vā // GarP_1,89.75 //

aśraddhayā vā puruṣairdambhamāśritya yatkṛtam /
asmākaṃ tṛptaye śrāddhantathāpyetadudīraṇāt // GarP_1,89.76 //

yatraitatpaṭhyate śrāddhe stotramastatsukhāvaham /
asmākaṃ jāyate tṛptistatra dvādaśāvarṣikī // GarP_1,89.77 //

hemante dvādaśābdāni tṛptimetatprayacchati /
śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham // GarP_1,89.78 //

vasante ṣoḍaśa samāstṛptaye śrāddhakarmaṇi /
grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam // GarP_1,89.79 //

vikale 'pi kṛte śrāddhe stotreṇānena sādhite /
varṣāsu tṛptirasmākamakṣayyā jāyate ruce // GarP_1,89.80 //

śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati /
asmākametatpuruṣaistṛptiṃ pañcadaśābdikīm // GarP_1,89.81 //

yasmin gehe ca likhitametattiṣṭhati nityadā /
sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati // GarP_1,89.82 //

tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
śrāvaṇīyaṃ mahābhāga asmākaṃ puṣṭikārakam // GarP_1,89.83 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 90
mākraṇḍeya uvāca /
tatastasmānnadīmadhyātsamuttasthau manoramā /
pramlaucā nāma tanvaṅgī tatsamīpe varāpsarāḥ // GarP_1,90.1 //

sā covāca mahātmānaṃ ruciṃ sumadhurākṣarakam /
prasādayāmāsa bhūyaḥ pramlocā ca varāpsarāḥ // GarP_1,90.2 //

atīvarūpiṇī kanyā matprasādvarāṅganā /
jātā varuṇaputreṇa puṣkareṇa mahātmanā // GarP_1,90.3 //

tāṃ gṛhāṇa mayā dattāṃ bhāryārthe varavarṇinīm /
manurmahāmatistasyāṃ samutpatsyati te sutaḥ // GarP_1,90.4 //

mārkaṇḍeya uvāca /
tatheti tena sāpyuktā tasmāttoyādvapuṣmatīm /
uddadhāra tataḥ kanyāṃ māninīṃ nāma nāmataḥ // GarP_1,90.5 //

nadyāśca puline tasminsa munirmunisattamāḥ /
jagrāha pāṇiṃ vidhivatsamānīya mahāmuniḥ // GarP_1,90.6 //

tasyāṃ tasya suto jajñe mahāvīryo mahādyutiḥ /

śrīgaruḍamahāpurāṇam- 91
sūta uvāca /
svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
vratācārārcanādhyānastutijapyaparāyaṇāḥ // GarP_1,91.1 //

dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
ākaśena vihīnaṃ vai tejasā parivarjitam // GarP_1,91.2 //

udakena vihīnaṃ vai taddharmaparivarjitam /
pṛthivīrahitaṃ caiva sarvabhatavivarjitam // GarP_1,91.3 //

bhūtādhyakṣaṃ tathā baddhaniyantāraṃ prabhuṃ vibhum /
caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam // GarP_1,91.4 //

muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam /
tejorūpamasattvaṃ ca tapasā parivarjitam // GarP_1,91.5 //

rahitaṃ rajasā nityaṃ vyatiriktaṃ guṇaistribhiḥ /
sarvarūpavihīnaṃ vai kartṛtvādivivarjitam // GarP_1,91.6 //

vāsanārahitaṃ śuddhaṃ sarvadoṣavivarjitam /
pipāsāvarjitaṃ tattaccho kamohavivarjitam // GarP_1,91.7 //

jarāmaraṇahīnaṃ vai kūṭasthaṃ mohavarjitam /
utpattirahitaṃ caiva pralayena vivarjitam // GarP_1,91.8 //

satyaṃ sarvācārahīnaṃ niṣkalaṃ parameśvaram /
jāgratsvapnasuṣuptyādivarjitaṃ nāmavarjitam // GarP_1,91.9 //

adhyakṣaṃ jāgradādīnāṃ śāntarūpaṃ sureśvaram /
jāgradādisthitaṃ nityaṃ kāryakāraṇavarjitam // GarP_1,91.10 //

sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param /
jñānadṛk śrotravijñānaṃ paramānandarūpakam // GarP_1,91.11 //

viśvena rahitaṃ tadvattaijasena vivarjitam /
prājñena rahitañcaiva turīyaṃ paramākṣaram // GarP_1,91.12 //

sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim // GarP_1,91.13 //

vikriyārahitaṃ caiva vedāntairvedyameva ca /
vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham // GarP_1,91.14 //

śabdena varjitañcaiva rasena ca vivarjitam /
sparśena rahitaṃ devaṃ rūpamātravivarjitam // GarP_1,91.15 //

rūpeṇa rahitaṃ ñcaiva gandhena parivarjitam /
anādi brahma randhrāntamahaṃ brahmāsmi kevalam // GarP_1,91.16 //

evaṃ jñātvā mahādevadhyānaṃ kuryājjitendriyaḥ /
dhyānaṃ yaḥ kurute hyevaṃ sa bhavedbahma mānavaḥ // GarP_1,91.17 //

iti dhyānaṃ samākhyātamaśvirasya mayā tava /
adhunā kathayāmyanyatkintadbrūhi vṛṣadhvaja // GarP_1,91.18 //

iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 92
rudrauvāca /
viṣṇordhyānaṃ punarbrūhi śaṅkhacakragadādhara /
yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ // GarP_1,92.1 //

hariruvāca /
pravakṣyāmi harerdhyānaṃ māyātantravimardakam /
mūrtāmūrtādibhedena taddhyānaṃ dvividhaṃ hara // GarP_1,92.2 //

amūrtaṃ rudra kathitaṃ hanta mūtta bravīmyaham /
sūryakoṭipratīkāśo jiṣṇurbhājiṣṇurekataḥ // GarP_1,92.3 //

kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
viśālena susaumyena śaṅkhena ca samanvitaḥ // GarP_1,92.4 //

sahasrādityatulyena jvālāmālograrūpiṇā /
cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ // GarP_1,92.5 //

kirīṭena mahārheṇa ratnaprajvalitena ca /
sāyudhaḥ sarvago devaḥ saroruhadharastathā // GarP_1,92.6 //

vanamālādharaḥ śubhraḥ samāṃso hemabhūṣaṇaḥ /
suvastraḥ śuddhadehaśca sukarṇaḥ padmasaṃsthitaḥ // GarP_1,92.7 //

hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
keyūreṇa samāyukto vanamālāsamanvitaḥ // GarP_1,92.8 //

śrīvatsakaustubhayuto lakṣmīvandyekṣaṇānvitaḥ /
amimādiguṇairyuktaḥ sṛṣṭisaṃhārakārakaḥ // GarP_1,92.9 //

munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
brahmādistambaparyantabhūtajātahṛdisthitaḥ // GarP_1,92.10 //

sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ /
nārāyaṇo mahādevaḥ sphuranmakarakuṇḍalaḥ // GarP_1,92.11 //

santāpanāśano 'bhyarcyo maṅgalyo duṣṭanāśanaḥ /
sarvātmā sarvarūpaśca sarvago grahanāśanaḥ // GarP_1,92.12 //

cārvaṅgulīyasaṃyuktaḥ sudīptanakha eva ca /
śaraṇyaḥ lasukhakārī ca saumyarūpo maheśvaraḥ // GarP_1,92.13 //

sarvālaṅkārasaṃyuktaścārucandanacarcitaḥ /
sarvadevasamāyuktaḥ sarvadevapriyaṅkaraḥ // GarP_1,92.14 //

sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
ādityamaṇḍale saṃstho agnistho vārisaṃsthitaḥ // GarP_1,92.15 //

vāsudevo jagaddhātā dhyeyo viṣṇurmumukṣubhiḥ /
vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ // GarP_1,92.16 //

dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim /
yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram // GarP_1,92.17 //

dharmopadeśakartṛtvaṃ saṃprāpyāgātparaṃ padam /
tasmāttvamapi deveśa ! viṣṇuṃ cintaya śaṅkara ! // GarP_1,92.18 //

viṣṇudhyānaṃ paṭhedyastu prāpnoti paramāṃ gatim // GarP_1,92.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 93
maheśvara uvāca /
yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kayaṃ hare ! /
tanme kāthaya keśighna ! yathā tattvena mādhava ! // GarP_1,93.1 //

hariruvāca /
yājñavalkyaṃ namaskṛtya mithilāyāṃ samāsthitam /
apṛcchannṝṣayo gatvā varṇadharmādyaśeṣataḥ /
tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ // GarP_1,93.2 //

yājñavalkya uvāca /
yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ // GarP_1,93.3 //

vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa /
vaktāro dharmaśāstrāṇāṃ manurviṣṇuryamo 'ṅgirāḥ // GarP_1,93.4 //

vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ /
āpastambośanovyāsāḥ kātyāyanabṛhaspatī // GarP_1,93.5 //

gautamaḥ śaṅkhalikhito hārīto 'trirahaṃ tathā /
ete viṣṇuṃ samārādhya jātā dharmopadeśakāḥ // GarP_1,93.6 //

deśakāla upāyena dravyaṃ śraddhāsamanvitam /
pātre pradīyate yattatsakalaṃ dharmalakṣaṇam // GarP_1,93.7 //

ijyācāro damo 'hiṃsā dānaṃ svādhyāyakarma ca /
ayaṃ ca paramo dharmo yadyogenātmadarśanam // GarP_1,93.8 //

catvāro vedadharmajñāḥ parṣattraividyameva vā /
sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ // GarP_1,93.9 //

brahmakṣāttriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
niṣekādyāḥ śmaśānāntāsteṣāṃ vai mantrataḥ kriyāḥ // GarP_1,93.10 //

garbhādhānamṛtau puṃsaḥ savanaṃ spandanātpurā /
ṣaṣṭhe 'ṣṭame vā sīmantaḥ prasave jātakarma ca // GarP_1,93.11 //

ahanyekādaśe nāma caturthe māsi niṣkramaḥ /
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍāṃ kuryādyathākulam // GarP_1,93.12 //

evamenaḥ śamaṃ yāti bījagarbhasamudbhavam /
tūṣṇa īmetāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ // GarP_1,93.13 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharṃmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 94
yājñavalkya uvāca /
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
rajñāmekādaśe saike viśāmeke yathākulam // GarP_1,94.1 //

upanīya kuruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet // GarP_1,94.2 //

divā sandhyāsu karṇasthabrahmasūtra udaḍmukhaḥ /
kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ // GarP_1,94.3 //

gṛhītaśiśraścotthāya mṛdbhirabhyuddhṛtairjalaiḥ /
gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvrataḥ // GarP_1,94.4 //

antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet // GarP_1,94.5 //

kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca /
prajāpatipitṛbrahmadevatīrthānyanukramāt // GarP_1,94.6 //

triḥ prāśyāpo dvirunmṛjya khānyādbhiḥ samupaspṛśet /
adbhistu prakṛtisthābhirhenābhiḥ phenabuhudaiḥ // GarP_1,94.7 //

hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ /
śudhyeraṃstrī ca śūdraśca sakṛtspṛṣṭābhirantataḥ // GarP_1,94.8 //

snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ /
sūryasya cāpyupasthānaṃ gāyattrayāḥ pratyayaṃ japaḥ // GarP_1,94.9 //

gāyattrīṃ śirasā sārdhaṃ japedvyāhṛtipūrvikām /
pratipraṇavasaṃyuktāṃ trirayaṃ prāṇasaṃyamaḥ // GarP_1,94.10 //

prāṇānāyamya samprokṣya tryṛcenābdaivatena tu /
japannāsīta sāvittrīṃ pratyagātārakodayāt // GarP_1,94.11 //

sandhyāṃ prāk prātarevaṃ hi tiṣṭhedāsūryadarśanāt /
agnikāryaṃ tataḥ kuryātsandhyayorubhayorapi // GarP_1,94.12 //

tato 'bhivādayedvṛdvānasāvahamiti bruvan /
guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ // GarP_1,94.13 //

sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
hitaṃ tasyācarennityaṃ manovākrāyakarmabhiḥ // GarP_1,94.14 //

daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye // GarP_1,94.15 //

ādimadhyāvasāneṣu bhavecchandopalakṣitā /
brāhmaṇakṣattriyaviśāṃ bhaikṣacaryā yathākramam // GarP_1,94.16 //

kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā /
āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan // GarP_1,94.17 //

brahmacāryāsthito naikamannamadyādanāpadi /
brāhmaṇaḥ kāmamaśrīyācchrāddhe vratamapaḍiyan // GarP_1,94.18 //

madhu māṃsaṃ tathā svinnamityādi parivarjayet /
sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati // GarP_1,94.19 //

upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ /
ekadeśamupādhyāya ṛtvigyajñakṛducyate // GarP_1,94.20 //

ete mānyā yathāpūrvamebhyo mātā garīyasī /
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā // GarP_1,94.21 //

grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe /
āṣoḍaśā'dvāviṃśāccācaturviṃśācca vatsarāt // GarP_1,94.22 //

brahmakṣattraviśāṃ kāla aupanāyanikaḥ paraḥ /
ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ // GarP_1,94.23 //

sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ /
māturyadagre jāyante dvitīyaṃ mauñjabandhanam // GarP_1,94.24 //

brāhmaṇakṣattriya viśastasmādete dvijātayaḥ /
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām // GarP_1,94.25 //

veda eva dvijātīnāṃ niḥ śreyasakaraḥ paraḥ /
madhunā payasā caiva sa devāṃstarpayeddvijaḥ // GarP_1,94.26 //

pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham /
yajuḥ sāma paṭhettadvadatharvāṅgirasaṃ dvijaḥ // GarP_1,94.27 //

santarpayetpitṝndevānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
vākovākyaṃ purāṇaṃ ca nārāśaṃsīśca gāthikāḥ // GarP_1,94.28 //

itihāsāṃstathā vidyā yo 'dhīte śaktito 'nvaham /
santarpayetpitṝndevānmāṃsakṣīrodanādibhiḥ // GarP_1,94.29 //

te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
yaṃyaṃ kratumadhītesau tasyasyāpnuyātphalam // GarP_1,94.30 //

bhūmidānasya tapasaḥ svādhyāyaphalabhāgdvijaḥ /
neṣṭhiko brahmacārī tu vasedācāryasannidhau // GarP_1,94.31 //

tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā /
anena vidhinā dehe sādhayedvijitendriyaḥ /
brahmalokamavāpnoti na ceha jāyate punaḥ // GarP_1,94.32 //

ita śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 95
yājñavalkya uvāca /
śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ /
gurave ca dhanaṃ dattvā snātvā ca tadanujñayā // GarP_1,95.1 //

samāpitabrahmacaryo lakṣaṇyāṃ striyamudvahet /
ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm // GarP_1,95.2 //

arogiṇīṃ bhrātṛmatīmasamānārṣagotrajām /
pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā // GarP_1,95.3 //

daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt /
savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca // GarP_1,95.4 //

yaducyate dvijātīnāṃ śūdrāddāropasaṃgrahaḥ /
na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam // GarP_1,95.5 //

tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
brāhmaṇakṣattriyaviśāṃ bhāryāḥ svā śūdrajanmanaḥ // GarP_1,95.6 //

brāhmo vivāha āhūya dīyate śaktyalaṅkṛtā /
tajjaḥ punātyubhayataḥ puruṣonekaviṃśatim // GarP_1,95.7 //

yajñasthāyartvije daivamādāyārṣastu goyugam /
caturdaśa prathamajaḥ punātyuttarajaśca ṣaṭū // GarP_1,95.8 //

ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha // GarP_1,95.9 //

āsuro draviṇādānādgāndharvaḥ samayānmithaḥ /
rākṣaso yuddhaharaṇātpaiśācaḥ kanyakācchalāt // GarP_1,95.10 //

catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau /
rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ // GarP_1,95.11 //

pāṇirgrāhyaḥ savarṇāsu gṛhṇīta kṣattriyā śaram /
vaiśyā pratodamādadyādvedane cāgrajanmanaḥ // GarP_1,95.12 //

pitā pitāmaho bhrātā sakulyo jananī tathā /
kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ // GarP_1,95.13 //

aprayacchansamāpnoti bhrūṇahatyāmṛtāvṛtau /
eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // GarP_1,95.14 //

sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
aduṣṭāṃ hi tyajandaṇḍyaḥ suduṣṭāṃ tu parityajet // GarP_1,95.15 //

aputrā gubapujñāto devaraḥ putrakānyagā /
sapiṇḍo vā samotro vā ghṛtābhyakta ṛtāviyāt // GarP_1,95.16 //

āgarbhasambhavaṃ gacchetpatitastvanyathā bhavet /
anena vidhinā jāta kṣetrapasya bhavetsutaḥ // GarP_1,95.17 //

hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm /
paribhūtāmadhaḥ śayyāṃ vāsayedyvabhicāriṇīm // GarP_1,95.18 //

somaḥ śaucaṃ dadau tāsāṃ gandharvaśca subhāṃ giram /
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ // GarP_1,95.19 //

vyabhicārādṛtauśuddhirgarbhetyāgaṃ karoti ca /
garbhabhartṛvadhe tāsāṃ tathā mahati pātake // GarP_1,95.20 //

surāpi vyādhitā dveṣṭrī vandhyārthaghnyapriyaṃvadā /
adhivinnā ca bhartavyā mahadenonyathā bhavet // GarP_1,95.21 //

yatrāvirodho dampatyostrivargastattra vardhate /
mṛte jīvati yā patyau yā nānyamupagacchati // GarP_1,95.22 //

seha kīrtimavāpnoti modate comayā saha /
śuddhāṃ tyajaṃstṛtīyāṃśaṃ dadyādāmaraṇaṃ striyāḥ // GarP_1,95.23 //

strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet // GarP_1,95.24 //

brahmacārī ca parvāṇyādyāśtatastrastu varjayet /
evaṃ gacchaṃ striyaṃ kṣāmāṃ maghāṃ mūlāṃ ca varjayet // GarP_1,95.25 //

lakṣaṇyaṃ janayedeva putraṃ rogavivarjitam /
yathā kāmī bhavedvāpi strīṇāṃ (sma) valamanusmaran // GarP_1,95.26 //

svadāranirataścaiva striyo rakṣyā yatastataḥ /
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ // GarP_1,95.27 //

bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ /
saṃyato paskarā dakṣā hṛṣṭā vyayaparāṅmukhī // GarP_1,95.28 //

śvaśrūśvaśurayoḥ kuryātpādayorvandanaṃ sadā /
krīḍāśarīrasaṃskārasamājotsavadaśanam // GarP_1,95.29 //

hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā /
rakṣetkanyāṃ pitā bālye yauvane patireva tām // GarP_1,95.30 //

vārdhakye rakṣate putro hyanyathā jñātayastathā /
patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi // GarP_1,95.31 //

jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ // GarP_1,95.32 //

āharedvidhivaddārānagniṃ caivāvilambitaḥ /
hitā bharturdivaṃ gacchediha kīrtīravāpya ca // GarP_1,95.33 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ

śrāgaruḍamahāpurāṇam- 96
yājñavalkya uvāca /
vakṣye saṅkarajātyādigṛhasthādi vidhiṃ param /
viprānmūrdhāvaṣikto hi kṣāttriyāyāṃ viśaḥ striyām // GarP_1,96.1 //

jāto 'mbaṣṭhastu śūdrāyāṃ niṣādaḥ parvato 'pi vā /
māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ // GarP_1,96.2 //

śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ /
brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā // GarP_1,96.3 //

śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ /
kṣattriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca // GarP_1,96.4 //

śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam /
māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate // GarP_1,96.5 //

asatsantastu vai jñeyāḥ pratilomānulomajāḥ /
jātyutkarṣāddvijo jñeyaḥ saptame pañcame 'pi vā // GarP_1,96.6 //

vyatyaye karmaṇāṃ sāmyaṃ pūrvavaccottarāvaram /
karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī // GarP_1,96.7 //

dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu /
śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ // GarP_1,96.8 //

prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam /
hutvāgnau saryadevatyāñjapenmantrānsamāhitaḥ // GarP_1,96.9 //

vedārthānadhigacchecca śāstrāṇi vividhāni ca /
yogakṣomādisiddhyarthamupeyādīśvaraṃ gṛhī // GarP_1,96.10 //

snātvā devānpitṝṃścaiva tarpayedarcayettathā /
vedānatha purāṇāni setihāsāni śaktitaḥ // GarP_1,96.11 //

japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
balikarmasvadhāhomasvādhyāyātithisakriyāḥ // GarP_1,96.12 //

bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ /
devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret // GarP_1,96.13 //

annaṃ bhūmauśvacāṇḍālavāyasebhyaśca niḥ kṣipet /
annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam // GarP_1,96.14 //

svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ // GarP_1,96.15 //

saṃbhojyātithibhṛtyāṃśca dampatyoḥ śeṣabhojanam /
prāṇāgnihotravidhināśrīyādannamakutsayan // GarP_1,96.16 //

mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam /
āpośānenopariṣṭādadhastāccaiva bhujyate // GarP_1,96.17 //

anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ // GarP_1,96.18 //

apraṇodyo 'tithiḥ sāyamapi nātra vicāraṇā /
satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca // GarP_1,96.19 //

āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca /
pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ // GarP_1,96.20 //

priyo vivāhyaśca tathā yajñaṃ pratyṛrtvijaḥ punaḥ /
adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ // GarP_1,96.21 //

mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ /
parapākarucirna syādanindyāmantraṇādṛte // GarP_1,96.22 //

vākpāṇipādacāpalyaṃ varjayaccātibhojanam /
śrotriyaṃ vātithiṃ tṛptamāsīmāntādanuvrajet // GarP_1,96.23 //

ahaḥ śeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ // GarP_1,96.24 //

kuryādbhatyaiḥ samāyuktaiścintayedātmano hitam /
brāhme muhūrte cotthāya mānyo vipro dhanādibhiḥ // GarP_1,96.25 //

vṛddhārtānāṃ samādeyaḥ panthā vai bhāravāhinām /
ijyādhyayanadānāni vaiśyasya kṣattriyasya ca // GarP_1,96.26 //

pratigraho 'dhiko vipre yājanādhyāpane tathā /
pradhānaṃ kṣattriye karma prajānāṃ paripālanam // GarP_1,96.27 //

kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam /
śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet // GarP_1,96.28 //

ahiṃsā satyamasteyaṃ śaucamindriyasaṃyamaḥ /
damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam // GarP_1,96.29 //

ācaretsadṛśīṃ vṛttimajihmāmaśaṭhāntathā /
traivārṣikā dhikānno yaḥ sa somaṃ pātumarhati // GarP_1,96.30 //

syādannaṃ vārṣikaṃ yasya kuryātprakasaumikīṃ kriyām /
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā // GarP_1,96.31 //

kartavyā'grahaṇeṣṭiśca cāturmāsyāni yatnataḥ /
eṣāmasambhave kuryādiṣṭiṃ vaiśvānarīṃ dvijaḥ // GarP_1,96.32 //

hīnakalpaṃ na kurvīta sati dravye phalapradam /
caṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāta // GarP_1,96.33 //

yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
kusūtakumbhīdhānyo vā tryāhikaḥ śvastano 'pi vā // GarP_1,96.34 //

jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
na svādhyāyavirodhyarthamīheta na yatastataḥ // GarP_1,96.35 //

rājāntevāsiyājyebhyaḥ sīdanniccheddhanaṃ kṣudhā /
dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet // GarP_1,96.36 //

śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
na bhāryādarśane 'śrīyānnaikavāsā na saṃsthitaḥ // GarP_1,96.37 //

apriyaṃ na vadejjātu brahmasūtrī vinītavān /
devapradakṣiṇāṅkuryādyaṣṭimānsakamaṇḍaluḥ // GarP_1,96.38 //

na tu mehennadīcchāyābhasmagoṣṭāmbuvartmasu /
na pratyagnyarkagosomasandhyāmbustrīdvijanmanām // GarP_1,96.39 //

nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
na ca mūtraṃ purīṣaṃ vā svapetpratyakūśirā na ca // GarP_1,96.40 //

ṣṭīvanāsṛkśakṛnmūtraviṣāṇyapsu na saṃkṣipet /
pādau pratāpayennāgnau na cainamabhilaṅghayet // GarP_1,96.41 //

pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet // GarP_1,96.42 //

viruddhaṃ varjayetkama pretadhūmaṃ nadītaram /
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // GarP_1,96.43 //

nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśetkracit /
na rājñaḥ pratigṛhṇāyāllubdhasyocchāstravartinaḥ // GarP_1,96.44 //

adhyāyānāmupākarma śrāvaṇyāṃ śravaṇena vā /
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca // GarP_1,96.45 //

pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā /
jalānte chandasāṃ kuryādutsargaṃ vidhivadvahiḥ // GarP_1,96.46 //

anadhyāyastryahaṃ prete śiṣyartviggurubandhuṣu /
upākarmaṇi cotsarge svaśākhaśrotriye mṛte // GarP_1,96.47 //

sandhyāgarjitanirghātabhūkampolkānipātane /
samāpya vedaṃ dyuniśamāraṇyakamadhītya ca // GarP_1,96.48 //

pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake /
ṛtusandhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // GarP_1,96.49 //

paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye // GarP_1,96.50 //

śvakroṣṭugardabholūkasāmabāṇārtaniḥ svane /
amedhyaśavaśūdrāntyaśmaśānapatitāntike // GarP_1,96.51 //

deśe 'śucāvātmani ca vidyutstanitasaṃplave /
bhuktvārdrapāṇirambho 'ntarardharātre 'timārute // GarP_1,96.52 //

digdāhe pāṃsuvarṣeṣu sandhyānī hārabhītiṣu /
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛhamāgate // GarP_1,96.53 //

kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe /
saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ // GarP_1,96.54 //

vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca // GarP_1,96.55 //

viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
dūrāducchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet // GarP_1,96.56 //

śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet // GarP_1,96.57 //

ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
mātāpitratithībhyāḍhyairvivādaṃ nācaredgṛhī // GarP_1,96.58 //

pañca piṇḍānanuddhṛtya na snāyātparavāriṣu /
snāyānnadīprastravaṇadevakhātahradeṣu ca // GarP_1,96.59 //

varjayetparaśayyādi na cāśrīyādanāpadi /
kadaryabaddhaco (vai) rāṇāṃ tathā cānamnikasya ca // GarP_1,96.60 //

vaiṇābhiśastavārdhuṣyagaṇikāgaṇadīkṣiṇām /
cikitsakāturakruddhaklībaraṅgopajīvinām // GarP_1,96.61 //

krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
śāstravikrayiṇaścaiva strījitagrāmayājinām // GarP_1,96.62 //

nṛśaṃsarājarajakakṛtaghnavadhajīvinām /
piśunānṛtinoścaiva somavikrayiṇastathā // GarP_1,96.63 //

bandināṃ svarṇakārāṇāmannameṣāṃ kadācana /
na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam // GarP_1,96.64 //

bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patito (te) kṣitam /
udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet // GarP_1,96.65 //

ghoghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭa ca kāmataḥ /
śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ // GarP_1,96.66 //

bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃbhṛ (sthi) tam // GarP_1,96.67 //

asnehā api ghodhūmayavagorasavikriyāḥ /
auṣṭramaikaśaphaṃ strīṇāṃ payaśca parivarjayet // GarP_1,96.68 //

kravyādapakṣidātyūhaśukamāṃsāni varjayet /
sārasaikaśaphānhaṃsānbalākabakaṭiṭṭibhān // GarP_1,96.69 //

vṛthā kṛsarasaṃyāva pāyasāpūpaśaṣkulīḥ /
kuraraṃ jālapādaṃ ca khañjarīṭamṛgadvijān // GarP_1,96.70 //

cāṣānmatsyātraktapādañcagddhvā vai kāmato naraḥ /
ballūraṃ kāmato jagddhvā sopa vāsastryahaṃ bhavet // GarP_1,96.71 //

palāṇḍulaśunādīni jagddhvā cāndrāyaṇaṃ caret /
śrāddhe devānpitṝnprārcya khādanmāṃsaṃ na doṣabhāk // GarP_1,96.72 //

vasetsa narake ghora dināni paśuromataḥ /
saṃmitāni durācāro yo hantyavidhinā paśūn /
māṃsaṃ santyajya saṃprārthya kāmānyāti tato harim // GarP_1,96.73 //

iti śrīgāruje mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 97
yājñavalkya uvāca /
dravyaśuddhiṃpravakṣyāmi tannibodhata sattamāḥ /
sauvarṇarājatābjānāṃ śaṅkharajjvādicarmaṇām // GarP_1,97.1 //

pātrāṇāṃ cāsanānāṃ ca vāriṇā śuddhiriṣyate /
uṣṇavābhaḥ strukstruvayordhānyādeḥ prokṣaṇena ca // GarP_1,97.2 //

takṣaṇāddāruśṛṅgāderyajñapātrasya mārjanāt /
soṣṇairudakagomūtraiḥ śudhyatyāvikakauśikam // GarP_1,97.3 //

bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
gāghnāte 'nne tathā keśamakṣikākīṭadūṣite // GarP_1,97.4 //

bhasmakṣepādviśuddhiḥ syādbhūśuddhirmājanādinā /
trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ // GarP_1,97.5 //

bhasmādbhirlohakāṃsyānāmajñātaṃ ca sadā śuci /
amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt // GarP_1,97.6 //

śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam // GarP_1,97.7 //

raśmiragnī rajaśchāyā gauraśvo vasudhānilāḥ /
aśvājavipruṣo medhyā stathācamanabindavaḥ // GarP_1,97.8 //

snātvā pītvā kṣute supte bhuktvā rathyāprasarpaṇe /
ācāntaḥ punarācāmedvāso 'nyatparidhāya ca // GarP_1,97.9 //

kṣute niṣṭhīvite svāpe paridhāne 'śrupātane /
pañcasveteṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet /
tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe // GarP_1,97.10 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 98
yājñavalkya uvāca /
atha dānividhiṃ vakṣye tanme śṛṇuta suvratāḥ /
anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ // GarP_1,98.1 //

brahmavettā ca tebhyo 'pi pātraṃ vidyāttapo 'nvitāḥ (tam) /
gobhūdhānyahiraṇyādi pātre dātavyamarcitam // GarP_1,98.2 //

vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
gṛhṇanpradātāramadho nayatyātmānameva ca // GarP_1,98.3 //

dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
yācitenāpi dātavyaṃ śraddhāpūtaṃ tu śaktitaḥ // GarP_1,98.4 //

hemaśṛṅgī śaphaiḥ raupyaiḥ śuśīlā vastrasaṃyutā /
sakāṃsyāpātrā dātavya kṣīriṇī gauḥ sadakṣiṇā // GarP_1,98.5 //

daśasauvarṇikaṃ śṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam /
pañcāśatpalikaṃ pātraṃ kāṃsyaṃ vatsasya kīrtyate // GarP_1,98.6 //

svarṇapippalapātreṇa vatso vā vatsikāpi vā /
asyā api ca dātavyamapatyaṃ rogavarjitam // GarP_1,98.7 //

dātā svargamavāpnoti vatsarānromasaṃmitān /
kaṣilā cetārayet bhūyaścāsaptamaṃ kulam // GarP_1,98.8 //

yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati // GarP_1,98.9 //

yathā kathañciddattvā gāndhenuṃ vādhenumeva vā /
arogāmaparikliṣṭāṃ dātā svarge mahīyate // GarP_1,98.10 //

śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
pādaśaucaṃ dvijocchiṣṭamārjanaṃ gāpradānavat // GarP_1,98.11 //

dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchiyam // GarP_1,98.12 //

gṛhadhānyacchatramālyavṛkṣayā naghṛtaṃ jalam /
śayyānulepanaṃ dattvā svargaloke mahīyate // GarP_1,98.13 //

brahmadātā brahmalokaṃ prāpnoti suradurlabham /
vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi // GarP_1,98.14 //

mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ // GarP_1,98.15 //

tasmātsarvaprayatnena kāryo vedārthasaṃgrahaḥ /
itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati // GarP_1,98.16 //

brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇonnatim /
lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam // GarP_1,98.17 //

na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt // GarP_1,98.18 //

kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
ayacitāhṛtaṃ grāhyamapi duṣkṛtakarmaṇaḥ // GarP_1,98.19 //

anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā /
devātithyarcanakṛte pitṛtṛptyarthameva ca /
sarvataḥ pratigṛhṇīyādātmatṛpsarthameva ca // GarP_1,98.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 99
yājñavalkya uvāca /
atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam // GarP_1,99.1 //

dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ /
vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ // GarP_1,99.2 //

śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā // GarP_1,99.3 //

vedārthavijjyeṣṭhasāmā trimadhustrisuparṇikaḥ /
svastrīya ṛtvigajāmātāyajyaśvaśuramātulāḥ // GarP_1,99.4 //

triṇāciketadauhitraśiṣyasambandhibāndhavāḥ /
karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ // GarP_1,99.5 //

pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā // GarP_1,99.6 //

avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana // GarP_1,99.7 //

nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
ājāntāṃścaiva pūrvāhnehyāsaneṣūpaveśayet // GarP_1,99.8 //

yugmāndeve tathā pitrye svapradeśeṣu śaktitaḥ /
dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak // GarP_1,99.9 //

mātāmahānāmapyevaṃ tantraṃ vā vaiśvadevikam /
hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi // GarP_1,99.10 //

āvāhya tadanujñāto viśvadevāsaityṛcā /
yavairannaṃ vikīryātha bhājane sapavitrake // GarP_1,99.11 //

śannodevyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
yādivyā iti mantreṇa hasteṣveva viniḥ kṣipet // GarP_1,99.12 //

gandhodake tathā dīpamālyadāmapradīpakam /
apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇam // GarP_1,99.13 //

dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
āvāhya tadanu jñāto japedāyantunastataḥ // GarP_1,99.14 //

yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
dattvārghyaṃ saṃstravāṃsteṣāṃ pātre kṛtvā vidhānataḥ // GarP_1,99.15 //

pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam // GarP_1,99.16 //

kuruṣveti tathoktosau hutvāgnau pitṛyajñavat /
hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ // GarP_1,99.17 //

yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ /
dattvānnaṃ pṛthivīpātramiti pātrābhimantraṇam // GarP_1,99.18 //

kṛtve daṃviṣṇurityevaṃ dvijāṅguṣṭhaṃ niveśayet /
savyāhṛtiṃ ca gāyattrīṃ madhuvātetyṛcastathā // GarP_1,99.19 //

japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
annamiṣṭaṃ haviṣyaṃ ca dadyādakrodhanotvaraḥ // GarP_1,99.20 //

ātṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā /
annamādāya tṛptāḥ sthaḥ śeṣaṃ caivānumantrya ca // GarP_1,99.21 //

tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ // GarP_1,99.22 //

ucchiṣṭasannidhau piṇḍānpradadyātpitṛyajñavat /
mātāmahānāmapyavaṃ dadyādācamanaṃ tataḥ // GarP_1,99.23 //

svasti vācyaṃ tato dadyādakṣayyodakameva ca /
dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet // GarP_1,99.24 //

vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām /
viprairastu svadhetyukto bhūmau siñcettato jalam // GarP_1,99.25 //

prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat /
dātāro no 'bhivardhantāṃ vedāḥ santatireva ca // GarP_1,99.26 //

śraddhā ca no mā vyagamadvahu deyaṃ ca no 'stviti /
ityutkrotkrā priyā vācaḥ praṇipatya visarjayet // GarP_1,99.27 //

vājevāje iti prītyā pitṛpūrvaṃ visarjanam /
yasmiṃste saṃstravāḥ pūrvamarghyapātre nipātitāḥ // GarP_1,99.28 //

pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet /
pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam // GarP_1,99.29 //

brahmacārī bhavettāṃ tu rajanīṃ bhāryayā maha /
evaṃ pradakṣiṇaṃ kṛtvā vṛddhau nāndīmukhānapi // GarP_1,99.30 //

yajettadadhikarkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ /
ekoddiṣṭaṃ daivahīnaṃ ekānnaikapavitrakam // GarP_1,99.31 //

āvāhanāgnaukaraṇarahitaṃ tvapasavyavat /
upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet // GarP_1,99.32 //

abhiraṇyatāṃ prabūyād bruyustebhiratāḥ sma ha /
gandho dakatilairmiśraṃ kuryātpātracatuṣṭayam // GarP_1,99.33 //

arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet /
yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret // GarP_1,99.34 //

etatsapiṇḍīkaraṇamekoddiṣṭaṃ striyā api /
arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet // GarP_1,99.35 //

tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
piṇḍāṃśca goja viprebhyo dadyādgnau jale 'pi vā // GarP_1,99.36 //

haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ // GarP_1,99.37 //

aiṇarauravavā rāhaśāśamāṃsairyathākramam /
māsavṛddhyāpi tuṣyanti dattairiha pitāmahāḥ // GarP_1,99.38 //

dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ /
pratipatprabhṛtiṣvevaṃ kanyā dīñchrāddhado labhet // GarP_1,99.39 //

śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā // GarP_1,99.40 //

putraśraiṣṭyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā // GarP_1,99.41 //

arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
dhanaṃ vidyāṃ ca vāksiddhiṃ kupyaṃ gojāvikaṃ tathā // GarP_1,99.42 //

aśvānāyuśca vidhivadyaḥ śrāddhaṃ saṃprayacchati /
kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān // GarP_1,99.43 //

vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
āyuḥ prajā dhanaṃ vidyāṃ svargamokṣasukhāni ca // GarP_1,99.44 //

prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ // GarP_1,99.45 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ

śrāgaruḍamahāpurāṇam- 100
yājñavalkya uvāca /
vināyakopasṛṣṭasya lakṣaṇāni nibodhata /
svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃśca paśyati // GarP_1,100.1 //

vimanā viphalārambhaḥ saṃsadityanimittataḥ /
rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī // GarP_1,100.2 //

nāpnuyātsnāpanaṃ tasya puṇye 'hnividhipūrvakam /
gaurasarṣapakalkena sājyenotsāritasya tu // GarP_1,100.3 //

sarvauṣadhaiḥ sarvagandhairviliptaśirasastathā /
bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān // GarP_1,100.4 //

mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu niḥ kṣipet /
yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt // GarP_1,100.5 //

carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā /
sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ smṛtam // GarP_1,100.6 //

tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te /
bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ // GarP_1,100.7 //

bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani // GarP_1,100.8 //

lalāṭe karṇayorakṣṇorāpastadghnuntu te sadā /
snātasya sārṣapaṃ tailaṃ snuveṇaudumbareṇa tu // GarP_1,100.9 //

juhuyānmūrdhani kuśānsavyena parigṛhya ca /
mitaścasamitaścaiva tathā śālakaṭaṅkaṭau // GarP_1,100.10 //

kuṣmāṇḍo rājaputraśca ante svāhāsamanvitaiḥ /
dadyāccatuṣpathe bhūmau kuśānāstīrya sarvaśaḥ // GarP_1,100.11 //

kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca /
puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi // GarP_1,100.12 //

mūlakaṃ pūrikāpūpaṃ tathaivauṇḍerakastrajaḥ /
dadhi pāyasamannaṃ ca guḍapiṣṭaṃ samodakam // GarP_1,100.13 //

etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ /
ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ // GarP_1,100.14 //

dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ /
kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm // GarP_1,100.15 //

rūpaṃ dehi yaśodehi bhagaṃ bhagavati ! dehi me /
putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me // GarP_1,100.16 //

brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ /
vastrayugmaṅgurordadyāsaṃpūjya ca grahāṃstathā /
śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā // GarP_1,100.17 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkloktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 101
yājñavalkya uvāca /
śrīkāmaḥ śāntikāmo vā grahadṛṣṭyabhicāravān /
grahayañjñaṃ samaṃ kuryādgahāścaite budhaiḥ smṛtāḥ // GarP_1,101.1 //

sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ /
śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ // GarP_1,101.2 //

tāmrakātsphāṭikādraktacandanātsvarṇakādubhau /
rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata // GarP_1,101.3 //

raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sitositaḥ /
kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ // GarP_1,101.4 //

sthāpayedgahavarṇāni homārthaṃ pralikhetpaṭe /
snāpayeddhomayeccaiva grahadravyairvidhānataḥ /
suvarṇāni pradeyāni vāsāṃsi susumāni ca // GarP_1,101.5 //

gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
kartavyāstatra mantraiśca caravaḥ pratidaivatam // GarP_1,101.6 //

ākṛṣṇena imandevā agnirmūrdhādivaḥ kakut /
ubdudhyasveti juhuyādebhireva yathākramam // GarP_1,101.7 //

bṛhaspateparidīyeti sarve annātparisutam /
śannodevī kayānaśca ketuṅkraṇvanniti kramāt // GarP_1,101.8 //

arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // GarP_1,101.9 //

hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ /
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam // GarP_1,101.10 //

dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca /
dadyādgahakramādetān grahebhyo bhājanaṃ tataḥ // GarP_1,101.11 //

dhenuḥ śaṅkhastathānaḍvānhema vāso hayastathā /
kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt /
grahāḥ pūjyāḥ sadā yasmādrajyādi prāpyate phalam // GarP_1,101.12 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 102
yājñavalkya uvāca /
vānaprasthāśramaṃ vakṣye tacchṛṇvantu maharṣayaḥ /
putreṣu bhāryāṃ niḥ kṣipya vanaṃ gacchetsahaiva vā // GarP_1,102.1 //

vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā // GarP_1,102.2 //

bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
dāntastriṣavaṇasnāyī nivṛttaśca pratigrahāt // GarP_1,102.3 //

svādhyāyavāndhyānaśīlaḥ sarvabhūtahita rataḥ (tiḥ) /
ahno māsasya madhye vā kuryādvārthaparigraham // GarP_1,102.4 //

kṛtaṃ tyajedāśvayuje yuñjetkālaṃ vratādinā /
pakṣe māse thavāśnīyāddantolūkhaliko bhavet // GarP_1,102.5 //

cāndrāyaṇī svapedbhūmau karma kuryātphalādinā /
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ // GarP_1,102.6 //

ārdravāsāstu hemante yogābhyāsāddinaṃ nayet /
yaḥ kaṇṭakairvitudati candanairyaśca limpati /
akruddhaḥ parituṣṭaśca samastasya ca tasya ca // GarP_1,102.7 //

iti śrīgāruje mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 103
yājñavalkya uvāca /
bhikṣordharmaṃ pravakṣyāmitaṃ nibodhata sattamāḥ /
vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām // GarP_1,103.1 //

prājāpatyantadante 'pi agnimāropya cātmani /
sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ // GarP_1,103.2 //

sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ // GarP_1,103.3 //

rohite bhikṣukairgrāme yātrāmātra malolupaḥ /
bhavetparamahaṃso vā ekadaṇḍī yamāditaḥ // GarP_1,103.4 //

siddhayogastyajandehamamṛtatvamihāpnuyāt /
dātātithipriyo jñānī gṛhī śrāddhe 'pimucyate // GarP_1,103.5 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasannyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ

śrāgaruḍamahāpurāṇam- 104
yājñavalkya uvāca /
narakātpatākodbhūtātkṣayātpāpasya kamaṇaḥ /
brahmahā śvā kharoṣṭraḥ syādbheko yakaḥ surāpyapi // GarP_1,104.1 //

svarṇacoraḥ kṛmiḥ kīṭaḥ tṛṇādirgurutalpagaḥ /
kṣayarogī śyāvadantaḥ kunakhī śipiviṣṭakaḥ // GarP_1,104.2 //

brahmahatyākramātsyuśca tatsarvaṃ vā śiśerbhavet /
annahartā mayāvī syānmūko vāgapahārakaḥ // GarP_1,104.3 //

dhānyahāryatiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
tailāhārī tailapāyī pūtivaktrastu sūcakaḥ // GarP_1,104.4 //

brahmasvaṃ kanyakāṃ krītvā vane rakṣo bhavedvṛṣaḥ /
ratnahṛddhīnajātaḥ syātpatraśākaharaḥ śikhī // GarP_1,104.5 //

gucchaṃ cucundarī hṛtvā dhānyahṛnmūṣako bhavet /
phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā // GarP_1,104.6 //

māṃsaṃ gṛdhraḥ paṭaṃ śvitrī cīrī lavaṇahārakaḥ /
yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt // GarP_1,104.7 //

jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ /
tato niṣkaluṣībhūtā kule mahati yoginaḥ // GarP_1,104.8 //

jāyante lakṣaṇopetā dhanadhānyasamanvitāḥ // GarP_1,104.9 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 105
vihitasyānanuṣṭhānānninditasya ca sevanāt /
anigrahāccendriyāṇāṃ naraḥ patanamṛcchati // GarP_1,105.1 //

tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye /
evamasyāntarātmā ca lokaścaiva prasaditi // GarP_1,105.2 //

lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ /
prāyaścittamakurvāṇāḥ paścāttāpavivarjitāḥ // GarP_1,105.3 //

narakānyānti pāpā vai mahārauravarauravān /
tāmistraṃ lohaśaṅkuṃ ca pūtigandhasamākulam // GarP_1,105.4 //

haṃsābhaṃ lohitodaṃ ca sañjīvananadīpatham /
mahānilayakākolamandhatāmistravāpanam // GarP_1,105.5 //

avīciṃ kumbhīpākaṃ ca yānti pāpā hyapuṇyataḥ /
brahmahā madyapaḥ steyī saṃyogī gurutalpagaḥ // GarP_1,105.6 //

gurunindā vedanindā brahmahatyāsame hyubhe /
niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca // GarP_1,105.7 //

rajasvalāmukhāsvādaḥ surāpānasamāni tu /
aśvaratnādiharaṇaṃ suvarṇasteyasaṃmitam // GarP_1,105.8 //

sakhibhāryākumārīṣu svayoniṣvantyajāsu ca /
sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam // GarP_1,105.9 //

pituḥ svasāraṃ mātuśca mātulānīṃ snuṣāma pi /
mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā // GarP_1,105.10 //

ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā // GarP_1,105.11 //

govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
anāhitāgnitāpaṇyavikrayaḥ parivedanam // GarP_1,105.12 //

bhṛtyācādhyayanādānaṃ bhṛtakādhyā panantathā /
pāradāryaṃ pārivittyaṃ vārdhuṣyaṃ lavaṇakriyā // GarP_1,105.13 //

sacchūdraviṭkṣattrabandhorninditārthopajīvitā /
nāstikyaṃ vratalopaśca śūlyaṃ gośveva vikrayaḥ // GarP_1,105.14 //

pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ /
kanyāyādūṣaṇa caiva parivindakayājanam // GarP_1,105.15 //

kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam /
ātmanor'the kriyārambho madyapastrīniṣevaṇam // GarP_1,105.16 //

svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
asacchāstrābhigamanaṃ bhāryātmaparivi krayaḥ // GarP_1,105.17 //

upapāpāni coktāni prāyaścittaṃ nibodhata /
śiraḥ kapāladhvajavān bhikṣāśī karma vedayan // GarP_1,105.18 //

brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum // GarP_1,105.19 //

majjāntāṃ juhuyādvāpi svasvamantrairyathākramam /
śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca // GarP_1,105.20 //

nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi vā /
araṇye niyato juptvā triḥ kṛtvo vedasaṃhitām // GarP_1,105.21 //

sarasvatīṃ vā saṃsevyaṃ dhanaṃ pātre samarpayet /
yāgasthakṣattraviḍghāt caredbrahmahaṇo vratam // GarP_1,105.22 //

garbhahā vā yathāvarṇaṃ tathātreyīniṣū (sū) danam /
caredbratamahatvāpi ghātanārthamupāgataḥ // GarP_1,105.23 //

dviguṇaṃ savanasthe tu brāhmaṇe vratamācaret /
surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ // GarP_1,105.24 //

agnivarṇaṃ ghṛtaṃ vāpi cīravāsa jaṭī bhavet /
vrataṃ brahmahaṇaḥ kuryātpunaḥ saṃskāramarhati // GarP_1,105.25 //

reteviṇmūtrapānācca surāpā brāhmaṇī tathā /
patilokaparibhraṣṭā gṛdhrī syātsūkarī śunī // GarP_1,105.26 //

svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ // GarP_1,105.27 //

ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
śayane sārdhamāyasyā yoṣitā nibhṛtaṃ svapet // GarP_1,105.28 //

ucchedya liṅgaṃ vṛṣaṇaṃ nairṛtyāmutsṛjoddiśi /
prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ // GarP_1,105.29 //

cāndrāyaṇaṃ vā trīnmāsanabhyasedvedasaṃhitām /
pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ // GarP_1,105.30 //

goṣṭheśayo go 'nugāmī gopradānena śudhyati /
upapātakaśuddhiḥ syāccāndrāyaṇavratena ca // GarP_1,105.31 //

payasā vāpi māsena parākeṇāpi vā punaḥ /
ṛṣabhaikaṃ sahasraṃ gā dadyātkṣattravadhe pumān // GarP_1,105.32 //

brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret /
vaiśyahābdaṃ ca (bdāṃśca) redetaddadyādvaikaśataṃ gavām // GarP_1,105.33 //

ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa /
apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret // GarP_1,105.34 //

mārjāragodhānakulapaśumaṇḍūkaghātanāt /
pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret // GarP_1,105.35 //

gaje nīlānvṛṣānpañca śuke vatsaṃ dvihāyanam /
kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyaṇaḥ // GarP_1,105.36 //

vṛkṣagulmalatāvīrucchedane japyamṛkśatam /
avakīrṇo bhavedgattvā brahmacārī ca yoṣitam // GarP_1,105.37 //

gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati /
madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca // GarP_1,105.38 //

kṛcchratrayaṃ guruḥ kuryānmriyet prahito yadi /
pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati // GarP_1,105.39 //

ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet /
kriyamāṇopakāre ca mṛte vipre na pātakam // GarP_1,105.40 //

mahāpāpopapāpābhyāṃ yobhiśasto mṛṣā param /
abbhakṣo māsamāsīta sa jāpī niyatandriyaḥ // GarP_1,105.41 //

aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret /
trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet // GarP_1,105.42 //

goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
gāyattrījapyanirato mucyate 'satpratigrahāt // GarP_1,105.43 //

triḥ kṛcchramācaredvrātyayājako 'pi carannapi /
vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān // GarP_1,105.44 //

prāṇāyāmatrayaṃ kuryātkharayānoṣṭrayānagaḥ /
nagnaḥ snātvā ca suptvā ca gatvā caiva divā striyam // GarP_1,105.45 //

guruntvaṃ kṛtya huṅkṛtya vipraṃ nirjitya vāda taḥ /
prasādya taṃ ca munayastato hyupavaseddinam // GarP_1,105.46 //

vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane /
deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ // GarP_1,105.47 //

prāyaścitaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ /
garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam // GarP_1,105.48 //

eṣa grahāntike doṣaḥ tasmāttāṃ dūtarastyajet /
vikhyātadoṣaḥ kurvīta guroranumataṃ vratam // GarP_1,105.49 //

asaṃvikhyātadoṣastu rahasyaṃ vratamācaret /
trirātropoṣaṇo japtvā brahmahā tvaghamarṣaṇam // GarP_1,105.50 //

antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
lomabhyaḥ svāheti ṛcā divasaṃ mārutāśanaḥ // GarP_1,105.51 //

jale japtvā tu juhuyāccātvāriṃśadghṛtāhutīḥ /
trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ // GarP_1,105.52 //

surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ /
sahasraśīrṣājapyena mucyate gurutalpagaḥ // GarP_1,105.53 //

prāṇāyāmaśataṃ kuryātsarvapāpāpanuktye /
oṅkārābhiyutaṃ somasalilapraśanācchuciḥ // GarP_1,105.54 //

kṛtvopavāsaṃ retoviṇmūtrāṇāṃ prāśanedvijaḥ /
ajñānakṛtapāpasya nāśaḥ sandhyātraye kṛte // GarP_1,105.55 //

rudraikādaśajapyāddhi pāpanāśo bhaveddvijaiḥ /
vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam // GarP_1,105.56 //

na spṛśanti hā pāpāni cāśu smṛtvā hyapohitaḥ /
japtvā sahasragāyattrīṃ śucirbrahmahaṇādṛte // GarP_1,105.57 //

brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā /
ahiṃsā steyamādhurye damaścaite yamāḥ smṛtāḥ // GarP_1,105.58 //

snānamaunopavāsojyāsvādhyāyopasthanigrahaḥ /
tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ // GarP_1,105.59 //

pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
jagdhvā parehnyupavasetkṛcchraṃ sāntapanaṃ caret // GarP_1,105.60 //

pṛthak sāntapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
saptāhena tu kṛcchro 'yaṃ mahāsāntapanaḥ smṛtaḥ // GarP_1,105.61 //

parṇodumbararājīvabīlvapatrakuśodakaiḥ /
pratyekaṃ pratyahābhyastaiḥ parṇa kṛcchra udāhṛtaḥ // GarP_1,105.62 //

taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
ekarātropavāsaśca taptakṛcchraśca pāvanaḥ // GarP_1,105.63 //

ekabhaktena naktena tathaivāyācitena ca /
upavāsena cakana pādakṛcchra udāhṛtaḥ // GarP_1,105.64 //

yathā kathañcittriguṇaḥ prajāpatyo 'yamucyate /
ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt // GarP_1,105.65 //

kṛcchrātikṛcchraṃ payasā divasānekaviṃśatim /
dvādaśāhopavāsaiśca parākaḥ samudāhṛtaḥ // GarP_1,105.66 //

piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
ekaikamupavāsaśca kṛcchraḥ saumyo 'yamucyate // GarP_1,105.67 //

eṣāṃ trirātramabhyāsādekaikaṃ syādyathākramāt /
tulāpuruṣa ityeṣa jñeyaḥ pañcadaśāhikaḥ // GarP_1,105.68 //

tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
ekaikaṃ hrāsayetkṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret // GarP_1,105.69 //

yathākathañcitpiṇḍānāṃ catvāriṃśacchatadvayam /
māsenaivopabhuñjīta cāndrāyaṇamathāparam // GarP_1,105.70 //

kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret /
pavitrāṇi japetpiṇḍān gāyattryā cābhimantrayet // GarP_1,105.71 //

anādiṣṭeṣu pāpeṣu śuddhiścāndrāyaṇena tu /
dharmārtho yaścaredetaccandrasyaiti salokatām // GarP_1,105.72 //

kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute // GarP_1,105.73 //

iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 106
yājñavalkya uvāca /
pretā (ta) śaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ /
ūnadvivarṣaṃ nikhanenna kuryādu dakaṃ tataḥ // GarP_1,106.1 //

ā śmaśānādanuvrajya itarairjñātibhiryutaḥ /
yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā // GarP_1,106.2 //

sa dagdhavya upetaścaidāhitāgnyāvṛtārthavat /
saptamāddaśamādvāpi jñātayo 'bhyupayāntyapaḥ // GarP_1,106.3 //

apanaḥ śośucadaghamanena pitṛdiṅmukhāḥ /
evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ // GarP_1,106.4 //

kāmodakāḥ putrasakhisvastrīyaśvaśurartvijaḥ /
nāmagotreṇa hyudakaṃ sakṛtsiñcanti vāgyatāḥ // GarP_1,106.5 //

pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
nabrahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā // GarP_1,106.6 //

surāpyastvātmaghātinyo nāśaucodakabhājanāḥ /
tato na roditavyaṃ hi tvanityā jīvasaṃ sthitiḥ // GarP_1,106.7 //

kriyā kāryā yathāśakti tato gacchedgṛhānprati /
vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ // GarP_1,106.8 //

ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān /
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ // GarP_1,106.9 //

praveśanādikaṃ karma pretasaṃsparśanādapi /
īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt // GarP_1,106.10 //

krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak /
piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam // GarP_1,106.11 //

jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ // GarP_1,106.12 //

ādantajanmanaḥ sadyaḥ ācūḍaṃ naiśikī smṛtā /
trirātramā vratādeśāddaśarātramataḥ param // GarP_1,106.13 //

trirātraṃ daśarātraṃ vā śāvamāśaucamucyate /
ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi // GarP_1,106.14 //

antarā janmamaraṇe śeṣāhobhirviśudhyati /
daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca // GarP_1,106.15 //

triṃśaddināni ca tathā bhavati pretasūtakam /
ahastvadattakanyāsu bāleṣu ca viśodhanam // GarP_1,106.16 //

gurvantevāsyanūcānamātulaśrotriyeṣu ca /
anauraseṣu putreṣu bhāryāsvanyagatāsu ca // GarP_1,106.17 //

nivāsarājani tathā tadahaḥ śuddhikāra(ṇa)m /
hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām // GarP_1,106.18 //

viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
satrivratibrahmacāridātṛbrahmavidāṃ tathā // GarP_1,106.19 //

dāne vivāhe yajñe ca saṃgrāme deśaviplave /
āpadyapi ca kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // GarP_1,106.20 //

kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ (lam) /
paścāttāṣo nirāhāraḥ sarveṣāṃ śuddhihetavaḥ // GarP_1,106.21 //

akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt /
kṣāttreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ // GarP_1,106.22 //

phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
tilodanarasakṣāramadhu lākṣā śṛtaṃ haviḥ // GarP_1,106.23 //

vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam /
eṇatvacaṃ ca kauśeyaṃ lavaṇaṃ māsameva ca // GarP_1,106.24 //

piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ // GarP_1,106.25 //

lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ // GarP_1,106.26 //

kuryātkṛṣyādikaṃ tadvadavikreyā hayāstathā /
bubhukṣitastryaṃ sthitvā dṛṣṭvā vṛttivivarjitam /
rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca // GarP_1,106.27 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma paḍuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 107
sūta uvāca /
parāśaro 'bravīdvyāsaṃ dharmaṃ varṇāśramādikam /
kalpekalpe kṣayotpattyā kṣīyante nu prajādayaḥ // GarP_1,107.1 //

śrutiḥ smṛtiḥ sadācaro yaḥ kaścidve dakartṛkaḥ /
vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā // GarP_1,107.2 //

dānaṃ kaliyuge dharmaḥ kartāraṃ ca kalau tyajet /
pāpakṛtyaṃ tu tatraiva śāpaṃ phalati varṣataḥ // GarP_1,107.3 //

ācārātprāpnuyātsarvaṃ ṣaṭ karmāṇi dinedine /
sandhyā snānaṃ japo homo devātithyādipūjanam // GarP_1,107.4 //

apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet // GarP_1,107.5 //

vaṇik kṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
abhakṣyabhakṣaṇāccauryādagamyā gamanātpatet // GarP_1,107.6 //

kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
dinārdhaṃ snānayogādikārī viprāṃśca bhojayet // GarP_1,107.7 //

nirvapetpañca yajñāni krūre nindāṃ ca kārayet /
tilājyaṃ na vikrīṇita sūnāyajñamaghānvitaḥ // GarP_1,107.8 //

rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim /
trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate // GarP_1,107.9 //

karṣakāḥ kṣattraviṭchūdrāḥ khale 'dattvā tu caurakaḥ /
dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake // GarP_1,107.10 //

kṣattro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ /
yāti vipro daśāhāttu kṣattro dvādaśakāddināt // GarP_1,107.11 //

pañcadaśāhādvaiśyastu śūdro māsena śudhyati /
ekapiṇḍāstu dāyādāḥ pṛthagdvāraniketanāḥ // GarP_1,107.12 //

janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
caturthe daśarātraṃ syātṣaṇṇiśāḥ puṃsi pañcame // GarP_1,107.13 //

ṣaṣṭhe catura hācchuddhiḥ saptame ca dinatrayam /
deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte // GarP_1,107.14 //

ajātadantā ye bālā ye ca garbhādviniḥ sṛtāḥ /
na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā // GarP_1,107.15 //

yadi garbho vipadyata stravate vāpi yoṣitaḥ /
yāvanmāsaṃ sthito garbhastāvaddināni sūtakam // GarP_1,107.16 //

ānāmakaraṇātsadya ācūḍāntādaharniśam /
āvratāttu trirātreṇa tadūrdhvandaśabhirdinaiḥ // GarP_1,107.17 //

ācaturthādbhavetstravaḥ pātaḥ pañcamaṣaṣṭhayoḥ /
brahmacaryā dagnihotrānnāśuddhiḥ saṅgavarjanāt // GarP_1,107.18 //

śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ /
agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ // GarP_1,107.19 //

daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ // GarP_1,107.20 //

vivāhotsavayajñeṣu antarā mṛtasūtake /
pūrvasaṃkalpitādanyavarjanaṃ ca vidhīyate // GarP_1,107.21 //

mṛtena śudhyate sūtiḥ mṛtavajjātakaṃ janau /
gograhādau vipannānāmekarātraṃ tu sūtakam // GarP_1,107.22 //

anāthapretavahanātprāṇāyāmena śudhyati /
pretaśūdrasya vahanāntrirātramaśucirbhavet // GarP_1,107.23 //

ātmaghātiviṣodvandhakṛmidaṣṭe na saṃskṛtiḥ /
gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati // GarP_1,107.24 //

aduṣṭāpatitaṃ bhāryā yauvane yā parityajet /
saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ // GarP_1,107.25 //

bālahatyā tvagamanādṛtau ca strī tu sūkari /
agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ // GarP_1,107.26 //

aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ /
parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca // GarP_1,107.27 //

atikṛcchraṃ careddātā hotā cāndrāyaṇañcaret /
kubjavāmanaṣaṇḍeṣu gadgadeṣu jaḍeṣu ca // GarP_1,107.28 //

jātyandhabadhire mūke na doṣaḥ parivedane /
naṣṭe mṛte pravrajite klībe vā patite patau // GarP_1,107.29 //

pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate /
bhartrā sahamṛtā nārī romābdāni vaseddivi // GarP_1,107.30 //

śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān // GarP_1,107.31 //

kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet // GarP_1,107.32 //

kṛṣṇājine samāstīrya ṣaṭ śatāni palāśajān /
śamīṃ śiśre viniḥ kṣipya araṇiṃ vṛṣaṇe kṣipet // GarP_1,107.33 //

kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt /
pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet // GarP_1,107.34 //

ure niḥ kṣipya dṛṣadaṃ taṇḍulājyatilānmukhe /
śrotra ca prokṣaṇīṃ dādyadājyasthālīṃ ca cakṣuṣoḥ // GarP_1,107.35 //

karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet /
agnihotropakaraṇādbrahmalokagatirbhavet // GarP_1,107.36 //

asau svargāya lokāya svāhetyājyāhutiḥ sakṛt /
haṃsasārasakrauñcānāṃ cakravākaṃ ca kukruṭam // GarP_1,107.37 //

mayarameṣaghātī ca ahorātreṇa śudhyati /
pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati // GarP_1,107.38 //

sarvāṃścatuṣpadānhatvā ahorātro ṣito japet /
śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā /
kṣattraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśamāhare (vahe) t // GarP_1,107.39 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 108
sūta uvāca /
nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam /
rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam // GarP_1,108.1 //

sadbhiḥ saṅgaṃ prakurvīta siddhikāmaḥ sadā naraḥ /
nāsadbhirihalokāya paralokāya vā hitam // GarP_1,108.2 //

varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
virodhaṃ saha mitreṇa saṃprītiṃ śatrusevinā // GarP_1,108.3 //

mūrkhaśiṣyopadeśena duṣṭastrībharaṇena ca /
duṣṭānāṃ saṃprayogeṇa paṇḍito 'pyavasīdati // GarP_1,108.4 //

brāhmaṇaṃ bāliśaṃ kṣattramayoddhāraṃ viśaṃ jaḍam /
śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet // GarP_1,108.5 //

kālena ripuṇāsandhiḥ kāle mitreṇa vigrahaḥ /
kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ // GarP_1,108.6 //

kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ // GarP_1,108.7 //

kāleṣu harate vīryaṃ kāle garbhe ca vartate /
kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet // GarP_1,108.8 //

kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca // GarP_1,108.9 //

nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam // GarP_1,108.10 //

rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
aśvamedhena yaṣṭabyaṃ mahāpātakanāśanam // GarP_1,108.11 //

uttamaiḥ saha sāṅgatyaṃ paṇḍitaiḥ saha satkathām /
alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati // GarP_1,108.12 //

parīvādaṃ parārthaṃ ca parihāsaṃ parastriyam /
paraveśmani vāsaṃ ca na kurvīta kadācana // GarP_1,108.13 //

paro 'pi hitavābandhurbandhurapyahitaḥ paraḥ /
ahito dehajo vyādhirhitamāraṇyamauṣadham // GarP_1,108.14 //

sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate // GarP_1,108.15 //

sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
sā bhāryā yā priyaṃ brūte sa putro yastu jīvati // GarP_1,108.16 //

sa jīvati guṇā yasya dharmo yasya sa jīvati /
guṇadharmavihīno yo niṣphala tasya jīvanam // GarP_1,108.17 //

sā bhāryā yā gṛhe dakṣā sā bhāryāyā priyaṃvadā /
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā // GarP_1,108.18 //

nitya snātā sugandhā ca nityaṃ ca priyavādinī /
alpabhuktālpabhāṣī ca satataṃ maṅgalairyutā // GarP_1,108.19 //

satataṃ dharmabahulā satataṃ ca patipriyā /
satataṃ priyavakrī ca satataṃ tvṛtukāminī // GarP_1,108.20 //

etadādikriyāyuktā sarvasau bhāgyavardhinī /
yasyedṛśī bhavedbhāyyā sa devendrona mānuṣaḥ // GarP_1,108.21 //

yasya bhāryā virūpākṣī kaśmalā kalahapriyā /
uttarottaravādā syā sā jarā na jarā jarā // GarP_1,108.22 //

yasya bhāryā śritānyañca paraveśmābhikāṅkṣiṇī /
kukriyā tyaktalajjā ca sā jarā na jarā jarā // GarP_1,108.23 //

yasya bhāryā guṇajñā ca bhartāramanugāminī /
alpālpena tu santuṣṭā sā priyā na priyā priyā // GarP_1,108.24 //

duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
sasarpe ca gṛhe vāsomṛtyureva na saṃśayaḥ // GarP_1,108.25 //

tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam /
kuru puṇyamahorātra smara nityamanityatām // GarP_1,108.26 //

vyālīkaṇṭhapradeśāhyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā virākta // GarP_1,108.27 //

saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau (sītāpahau hyatapayaiva)?haime /
utpadyate daivavaśātkadācidveśyāsu rāgo na bhavetkadācit // GarP_1,108.28 //

bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
dehe ca bālyādivayo 'nvite ca kālā vṛto 'sau labhate dhṛtiṃ kaḥ // GarP_1,108.29 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 109
sūta uvāca /
āpadarthe dhanaṃ rakṣeddārānrakṣeddhanairapi /
ātmānaṃ satataṃ rakṣeddārairapi dhanairapi // GarP_1,109.1 //

tyajedakaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // GarP_1,109.2 //

varaṃ hi narake vāso na tu duścarite gṛhe /
narakātkṣīyate pāpa kugṛhānna nivartate // GarP_1,109.3 //

calatyekena pādena tiṣṭhatyekena buddhimān /
na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet // GarP_1,109.4 //

tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet /
tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet // GarP_1,109.5 //

arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena // GarP_1,109.6 //

adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
arthairvihīnasya padacyutasya bhavatyakāle svajano 'pi śatruḥ // GarP_1,109.7 //

āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim /
māryā ca vibhave kṣīṇe durbhikṣe ca priyātithim // GarP_1,109.8 //

vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasānirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dargdha vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ // GarP_1,109.9 //

lubdhamarthapradānena ślādhyamañjalikarmaṇā /
mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam // GarP_1,109.10 //

sadbhāvena hi tuṣyanti devāḥ satpuruṣā dvijāḥ /
itareḥ khādyapānena mānadānena paṇḍitāḥ // GarP_1,109.11 //

uttamaṃ praṇipātena śaṭhaṃ bhedena yojayet /
nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ // GarP_1,109.12 //

yasyayasya hi yo bhāvastasyatasya hitaṃ vadan /
anupraviśya medhāvī kṣipramātmavaśaṃ nayet // GarP_1,109.13 //

nadīnāṃ ca nakhīnāṃ ca śṛṅgiṇāṃ śastrapāṇinām /
viśvāso naiva gantavyaḥ striṣu rājakuleṣu ca // GarP_1,109.14 //

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
vañcanaṃ cāpa mānaṃ ca matimānna prikāśayet // GarP_1,109.15 //

hīnadurjanasaṃsarga atyantavirahādaraḥ /
sneho 'nyagehavāsaśca nārīsacchīlanāśanam // GarP_1,109.16 //

kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ /
kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ // GarP_1,109.17 //

kor'thaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
kaḥ kālasya na gocarāntaragataḥ kor'tho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān // GarP_1,109.18 //

suhṛtsvajanabandhurna buddhiryasya na cātmani /
yasminkarmaṇi siddhe 'pi na dṛśyeta phalodayaḥ /
vipattau ca mahadduḥkhaṃ tadvudhaḥ kathamācaret // GarP_1,109.19 //

yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet // GarP_1,109.20 //

dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
mṛtaṃ ca yanna mucyate samarjayasva taddhanam // GarP_1,109.21 //

yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajantirikthinaḥ /
kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam // GarP_1,109.22 //

sañcitaṃ nihitaṃ dravyaṃ parāmṛśyaṃ muhurmuhuḥ /
ākhoriva kadaryasya dhanaṃ duḥ khāya kevalam // GarP_1,109.23 //

nagnā vyasanino rūkṣāḥ kapālāṅkitapāṇayaḥ /
darśayantīha lokasya adātuḥ phalamīdṛśam // GarP_1,109.24 //

śikṣayanti ca yācante dehīti kṛpaṇā janāḥ /
avastheyamadānasya mā bhūdevaṃ bhavānapi // GarP_1,109.25 //

sañcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate // GarP_1,109.26 //

na devebhyo na viprobhyo bandhubhyo naiva cātmane /
kadaryasya dhanaṃ yāti tvagnitaskararājasu // GarP_1,109.27 //

atikleśena ye 'pyarthā dharmasyātikrameṇa ca /
arervā praṇipātena mā bhūtaste kadācana // GarP_1,109.28 //

vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucailatā /
vyādhīnāṃ bhojanaṃ jīrṇaṃ śatrorghātaḥ prapañcatā // GarP_1,109.29 //

taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam /
pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantraṇam // GarP_1,109.30 //

durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ /
tāḍitā mārdavaṃ yānti na te satkārabhājanam // GarP_1,109.31 //

jānīyātpreṣaṇe bhṛtyānbāndhavānvyasanāgame /
mitramāpadi kāle ca bhāryāñca vibhavakṣaye // GarP_1,109.32 //

strīṇāṃ dviguṇa āhāraḥ prajñā caiva caturguṇā /
ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ // GarP_1,109.33 //

na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet // GarP_1,109.34 //

samāṃsairbhojanaiḥ snigdhairmadyairgandhavilepanaiḥ /
vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate // GarP_1,109.35 //

brahmacarye 'pi vaktavyaṃ prāptaṃ manmathaceṣṭitam /
hṛdyaṃ hi puruṣaṃ dṛṣṭvā yoniḥ praklidyate striyāḥ // GarP_1,109.36 //

suveṣaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam /
yoniḥ klidyati nārīṇāṃ satyaṃsatyaṃ hi śaunaka ! // GarP_1,109.37 //

nadyaśca nāryaśca samasvabhāvāḥ svatantrabhāve gamanādikeca /
toyaiśca doṣaiśca nipātayanti nadyo hi kūlāni kulā ni nāryaḥ // GarP_1,109.38 //

nadī pātayate kūlaṃ nārī pātayate kulam /
nārīṇāñca nadīnāṃ ca svacchandā lalitā gatiḥ // GarP_1,109.39 //

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ // GarP_1,109.40 //

na tṛptirasti śiṣṭānāmiṣṭānāṃ priyavādinām /
sukhānāñca sutānāñca jīvitasya varasya ca // GarP_1,109.41 //

rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena // GarP_1,109.42 //

svakarma dharmārjitajīvitānāṃ śāstreṣu dāreṣu sadā ratānām /
jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām // GarP_1,109.43 //

mano 'nukūlāḥ pramadārūpavatyaḥ svalaṅkṛtāḥ /
vasaḥ prāsādapṛṣṭheṣu svargaḥ syācchubhakarmaṇaḥ // GarP_1,109.44 //

na dānena na mānena nārjavena na savayā /
na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ // GarP_1,109.45 //

śanairvidyā śanairthāḥ śanaiḥ parvatamāruhet /
śanaiḥ kāmaṃ ca dharmaṃ ca pañcaitāni śanaiḥ śanaiḥ // GarP_1,109.46 //

śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam // GarP_1,109.47 //

ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hyadhanātmadārāḥ /
te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti // GarP_1,109.48 //

paṭhane bhojane cittaṃ na kuryācchāstrasevakaḥ /
sudūramapi vidyārtho vrajedgaruḍavegavān // GarP_1,109.49 //

ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
te vṛddhabāve paribhūyamānāḥ saṃdahyamānāḥ śiśire yathābjam // GarP_1,109.50 //

tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ // GarP_1,109.51 //

ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca /
netravakravikārābhyāṃ lakṣyate 'ntargataṃ manaḥ // GarP_1,109.52 //

anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
udīritorthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam // GarP_1,109.53 //

arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
yogādbhraṣṭaḥ satyaghṛtiñca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca // GarP_1,109.54 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre navottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 110
sūta uvāca /
yodhruvāṇi parityajya hyadhuvāṇi niṣevate /
dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca // GarP_1,110.1 //

vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste /
na tuṣṭimutpādayate śarīre hyandhasya dārā iva darśanīyāḥ // GarP_1,110.2 //

bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ /
vibhave dānaśaktiśca nālpasya tapasaḥ phalam // GarP_1,110.3 //

agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham /
ratiputraphalā dārā dattabhuktaphalaṃ dhanam // GarP_1,110.4 //

varayetkulajāṃ prājño virūpāmapi kanyakām /
surūpāṃ sunitambāñca nākulīnāṃ kadācana // GarP_1,110.5 //

arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret // GarP_1,110.6 //

havirduṣṭakuladvāhyaṃ bālādapi subhāṣitam /
amedhyātkāñcanaṃ grāhyaṃ strīratnaṃ duṣkulādapi // GarP_1,110.7 //

viṣādapyamṛtaṃ grāhyamamedhyādapi kāñcanam /
nīcādapyuttamāṃ vidyāṃ strīratnaṃ duṣkulādapi // GarP_1,110.8 //

na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kracit /
na kulaṃ nirmalaṃ tatra strījano yatra jāyate // GarP_1,110.9 //

kule niyojayedbhaktaṃ putraṃ vidyāsu yojayet /
vyasane yojayecchatrumiṣṭaṃ dharme niyojyet // GarP_1,110.10 //

sthāneṣveva prayoktāvyā bhṛtyāścābharaṇāni ca /
na hi cūḍāmaṇiḥ pāde śobhate vai kadācana // GarP_1,110.11 //

cūḍāmaṇiḥ samudro 'gnirghaṇṭā cākhaṇḍamambaram /
athavā pṛthivīpālo mūrdhni pāde pramādataḥ // GarP_1,110.12 //

kusumastabakasyeva dve gatī tu manasvinaḥ /
mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane // GarP_1,110.13 //

kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate /
na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā // GarP_1,110.14 //

vājivāraṇalauhānāṃ kāṣṭhapāṣāṇavāsasām /
nārīpuruṣatoyānāmantaraṃ mahadantaram // GarP_1,110.15 //

kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva // GarP_1,110.16 //

na sadaśvaḥ kaśāghātaṃ siṃho na gajagarjitam /
vīro vā paranirdiṣṭaṃ na sahedbhīmaniḥ svanam // GarP_1,110.17 //

yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñcarāṇām // GarP_1,110.18 //

sakṛdduṣṭañca yo mitraṃ punaḥ sandhātumicchati /
sa mṛtyumeva gṛhṇīyādgarbhamaśvatarī yathā // GarP_1,110.19 //

śatrorapatyāni priyaṃvadāni nopekṣitavyāni budhairmanuṣyaiḥ /
tānyeva kāleṣu vipatkarāṇi viṣasya pātrāṇyapi dāruṇāni // GarP_1,110.20 //

upakāragṛhītena śatruṇā śatrumuddharet /
pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam // GarP_1,110.21 //

apakāraparānnityaṃ cinta yenna kadācana /
svayameva patiṣyanti kūlajātā iva drumāḥ // GarP_1,110.22 //

anarthā hyartharūṣāśca arthāścānartharūpiṇaḥ /
bhavanti te vināśāya daivāyattasya vai sadā // GarP_1,110.23 //

kāryakālocitāpāpā matiḥ sañjāyate hi vai /
sānukūle tu daive śaṃ puṃsaḥ sarvatra jāyate // GarP_1,110.24 //

dhanaprayogakāryeṣuḥ tathā vidyā gameṣu ca /
āhāre vyavahāre ca tyaktalajjaḥ sadā bhavet // GarP_1,110.25 //

dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ /
pañca yatra na vidyante na kuryāttatratra saṃsthitim // GarP_1,110.26 //

lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
pañca yatra na vidyante na tatra divasaṃ vaset // GarP_1,110.27 //

kālavicchotriyo rājā nadī sādhuśca pañcamaḥ /
ete yatra na vidyante tatra vāsaṃ na kārayet // GarP_1,110.28 //

naikatra pariniṣṭhāsti jñānasya kila śaunaka /
sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit // GarP_1,110.29 //

na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān // GarP_1,110.30 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 111
sūta uvāca /
pārthivasya tu vakṣyāmi bhṛtyānāñcaiva lakṣaṇam /
sarvāṇi hi mahīpālaḥ samyaṅnityaṃ parīkṣayet // GarP_1,111.1 //

rājyaṃ pālayate nityaṃ satyadharmaparāyaṇaḥ /
nirjitya parasainyāni kṣitaṃ dharmeṇa pālayet // GarP_1,111.2 //

puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
mālākāra ivāraṇye na yathāṅgārakārakaḥ // GarP_1,111.3 //

dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
pararāṣṭraṃ mahīpālairbhoktavyaṃ na ca dūṣayet // GarP_1,111.4 //

nodhaśchindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
evaṃ rāṣṭraṃ prayogeṇa pīḍyamānaṃ na vardhate // GarP_1,111.5 //

tasmātsarvaprayatnena pṛthivīmanupālayen /
pālakasya bhavedbhūmiḥ kīrtirāyuryaśo balam // GarP_1,111.6 //

ābhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ /
prajāḥ pālayituṃ śaktaḥ pārthivo vijitendriyaḥ // GarP_1,111.7 //

aiśvaryamadhruvaṃ prāpya rājā dharme matiñcaret /
kṣaṇena vibhavo naśyennātmāyattaṃ dhanādikam // GarP_1,111.8 //

satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ /
kintu vai vanitāpāṅgabhaṅgilolaṃ hi jīvitam // GarP_1,111.9 //

vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre /
āyuḥ paristravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit // GarP_1,111.10 //

niḥ śaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyurniḥ śeṣameti skhalati jalaghaṭībhūtamṛtyucchalena // GarP_1,111.11 //

mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ // GarP_1,111.12 //

etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ /
yadeṣāṃ sarvakāryeṣu vaco na pratihanyate // GarP_1,111.13 //

etadarthaṃ hi kurvanti rājāno dhanasañcayam /
rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye // GarP_1,111.14 //

oṅkāraśabdo viprāṇāṃ yena rāṣṭraṃ pravardhate /
sa rājā vardhate yogādvyādhibhiśca na badhyate // GarP_1,111.15 //

asamarthāśca kurvanti munayo dravyasañcayam /
kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ // GarP_1,111.16 //

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
yasyārthāḥ sa mumāṃllāke yasyārthāḥ sa ca paṇḍitaḥ // GarP_1,111.17 //

tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ // GarP_1,111.18 //

andhā hi rājā bhavati yastu sāstravivarjitaḥ /
andhaḥ paśyati cāreṇa śāstrahīno na paśyati // GarP_1,111.19 //

yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /
indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi // GarP_1,111.20 //

yenārjitāstrayo 'pyo 'pyete putrā bhṛtyāśca bāndhavāḥ /
jitā tena samaṃ bhūpaiścaturabdhirvasundharā // GarP_1,111.21 //

laṅghayecchāstrayuktāni hetuyuktāni yāni ca /
sahi naśyati vai rājā iha loke paratra ca // GarP_1,111.22 //

manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ /
samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet // GarP_1,111.23 //

dhīrāḥ kaṣṭamanuprāpya na bhavanti viṣādinaḥ /
praviśya vadanaṃ rāhoḥ kiṃ nodati punaḥ śaśī // GarP_1,111.24 //

dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ // GarP_1,111.25 //

gandharvavidyāmālokya vādyaṃ ca gaṇikāgaṇān /
dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ // GarP_1,111.26 //

kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpavisarjitam // GarP_1,111.27 //

cāpalādvārayeddṛṣṭiṃ mithyāvākyañca vārayet /
mānave śrotriye caiva bhṛtyavarge sadaiva hi // GarP_1,111.28 //

līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
śāsane sarvadā kṣipraṃ ripubhiḥ paribhūyate // GarP_1,111.29 //

huṅkāre bhṛkuṭīṃ naiva sadā kurvīta pārthivaḥ /
vinā doṣeṇa yo bhṛtyānrājādhamaṇa śāsti ca /
līlāsukhāni bhogyāni tyajediha mahīpatiḥ // GarP_1,111.30 //

sukhapravṛttaiḥ sādhyantai śatravo vigrahe sthitaiḥ // GarP_1,111.31 //

udyogaḥ sāhasaṃdhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
ṣaḍvidho yasya utsāhastasya devo 'pi śaṅkate // GarP_1,111.32 //

udyogena kṛte kārye siddharyasya na vidyate /
daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā // GarP_1,111.33 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 112
sūta uvāca /
bhṛtyā bahuvidhā jñeyā uttamādhamamadhyamāḥ /
niyoktavyā yathārheṣu trividheṣveva karmasu // GarP_1,112.1 //

bhṛtye parikṣaṇaṃ vakṣye yasyayasya hi yo guṇaḥ /
tamimaṃ saṃpravakṣyāmi ye yathākathitaṃ kila // GarP_1,112.2 //

yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ /
tathā caturbhirbhṛtakaṃ parīkṣayedvatena śīlena kalena karmaṇā // GarP_1,112.3 //

kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ /
rūpavānsuprasannaśca kośādhyakṣo vidhīyate // GarP_1,112.4 //

mūlyarūpaparīkṣākṛdbhave dratnaparīkṣakaḥ /
balābalaparijñātā senādhyakṣo vidhīyate // GarP_1,112.5 //

iṅgitākāratattvajño balavān priyadarśanaḥ /
apramādī pramāthī ca pratīhāraḥ sa ucyate // GarP_1,112.6 //

medhāvī vākpaṭuḥ prājñaḥ satyavādī jitendriyaḥ /
sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ // GarP_1,112.7 //

buddhimānmatimāṃścaiva paracittopalakṣakaḥ /
krūro yathoktavādī ca eṣa dūto vidhīyate // GarP_1,112.8 //

samastasmṛtiśāstrajñaḥ paṇḍito 'tha jitendriyaḥ /
śauryavīryaguṇopeto dharmādhyakṣo vidhīyate // GarP_1,112.9 //

pitṛpaitāmaho dakṣaḥ śāstrajñaḥ satyavācakaḥ /
śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate // GarP_1,112.10 //

āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
āyuḥ śīlaguṇopeto vaidya eva vidhīyate // GarP_1,112.11 //

vedavedāṅgatattvajño japahamaparāyaṇaḥ /
āśīrvādaparo nityameṣa rājapurohita // GarP_1,112.12 //

lekhakaḥ pāṭhakaścaiva gaṇakaḥ pratirodhakaḥ /
ālasyayuktaścaidrājā karma saṃvarjayetsadā // GarP_1,112.13 //

dvijihvamudvegakaraṃ krūramekāntadāruṇam /
khalasyāheśca vadanamapakārāya kevalam // GarP_1,112.14 //

durjanaḥ parihartavyo vidyayālaṅkṛto 'pisan /
maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ // GarP_1,112.15 //

akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
viṣaṃ mahāherviṣamasya durvacaḥ saduḥ sahaṃ sannipatetsadā mukhe // GarP_1,112.16 //

tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam /
ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate // GarP_1,112.17 //

śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
prāgeva paścādviparī tarupā ye te tu bhṛtyā na hitā bhavanti // GarP_1,112.18 //

nirālasyāḥ susantuṣṭāḥ pratibodhakāḥ /
sukhaduḥ khasamā dhīrā bhṛtyā lokeṣu durlabhāḥ // GarP_1,112.19 //

kṣāntistayavihīnaśca krūrabuddhiśca nindakaḥ /
dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ /
aśakto bhayabhītaśca rājñā tyaktavya eva saḥ // GarP_1,112.20 //

susandhānāni cāstrāṇi śastrāṇi vividhāni ca /
durge praveśitavyāni tataḥ śatruṃ nipātayet // GarP_1,112.21 //

ṣaṇmāsamatha varṣaṃ vā sandhiṃ kuryānnarādhipaḥ /
paśyansañcitamātmānaṃ punaḥ śatruṃ nipātayet // GarP_1,112.22 //

mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
ayaśaścārthanāśaśca narake caiva pātanam // GarP_1,112.23 //

yatkiñcitkurute karma śubhaṃ vā yādi vāśubham /
tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ // GarP_1,112.24 //

tasmādbhūmīśvaraḥ prājñaṃ dharmakāmārthasādhane /
niyoja yeddhisatataṃ gobrāhmaṇahitāya vai // GarP_1,112.25 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyukta nītiptāre dvādaśottarakaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 113
sūta uvāca /
guṇavantaṃ niyuñjīta guṇahīnaṃ vivarjayet /
paṇḍitasya guṇāḥ sarve mūrve doṣāśca kevalāḥ // GarP_1,113.1 //

sadbhirāsīta satataṃ sadbhiḥ kurvīta saṅgatim /
sadbhirvivādaṃ maitrīñca nāsadbhiḥ kiñcidācaret // GarP_1,113.2 //

paṇḍitaiśca virnātaiśca dharmaśaiḥ satyavādibhiḥ /
bandhstho 'pi tiṣṭhecca na tu rājye khalaiḥ saha // GarP_1,113.3 //

sāvaśeṣāṇi kāryāṇi kuvatrarthe yujyate /
tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet // GarP_1,113.4 //

madhuheva duhetsāraṃ kusumañca na ghātayet /
vatsāpekṣī duhetkṣīraṃ bhūmiṃ gāñcaiva pārthipaḥ // GarP_1,113.5 //

yathākrameṇa puṣpebhyaścinute madhu ṣaṭpadaḥ /
tathā vittamu pādāya rājā kurvīta sañcayam // GarP_1,113.6 //

valmīkaṃ madhujālañca śuklaṇkṣe tu candramāḥ /
rājadravyañca bhaikṣyañca stokaṃstokaṃ pravardhate // GarP_1,113.7 //

arjitasya kṣayaṃ dṛṣṭā saṃpradattasya sañcayam /
avandhyaṃ divasaṃ kuryāddānadhyayanakarmasu // GarP_1,113.8 //

vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam // GarP_1,113.9 //

satyena rakṣyate dharmo vidyā yogena rakṣyate /
mṛjayā rakṣyate pātraṃ kulaṃ śalina rakṣyate // GarP_1,113.10 //

varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanamaṇu dehīti kathanam // GarP_1,113.11 //

bhāgyakṣayeṣu kṣīyante nopabhogena sampadaḥ /
pūrvārjite hi sukṛte na naśyanti kadācana // GarP_1,113.12 //

viprāṇāṃ bhūṣaṇaṃ vidyā pṛthivyā bhūṣaṇaṃ nṛpaḥ /
nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam // GarP_1,113.13 //

ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śurāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśādbhrāmayetkarmarekhā // GarP_1,113.14 //

brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
rudroyena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane taramai namaḥ karṇaṇe // GarP_1,113.15 //

dātā baliryācakako murārirdānaṃ mahī vipramukhasya madhye /
dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe // GarP_1,113.16 //

mātā yadi bhavellakṣmīḥ pitā sākṣājjanārdanaḥ /
kubuddhau pratipattiścaittasmindaṇḍaḥ patetsadā // GarP_1,113.17 //

yenayena yathā yadvatpurā karma suniścitam /
tattadevāntarā bhuṅkte svayamāhitamātmanā // GarP_1,113.18 //

ātmanā vihitaṃ duḥ khamātmanā vihitaṃ sakham /
garbhaśayyāmupādāya bhuṅkte vai paurvadaihikam // GarP_1,113.19 //

na cāntarikṣe na samudramadhye na parvatānāṃ vivarapraveśe /
na mātṛmūrdhni pradhṛtastathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi // GarP_1,113.20 //

dugastrikūṭaḥ parikhā samudro rakṣāṃsi yodhāḥ paramā ca vṛttiḥ /
śāstrañca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ // GarP_1,113.21 //

yasminvayasi yatkāle yaddivā yacca vā niśi /
yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā // GarP_1,113.22 //

gacchanti cāntarikṣe vā praviśanti mahītale /
dhārayanti diśaḥ sarvā nādattamupalabhyate // GarP_1,113.23 //

purādhītā ca yā vidyā purā dattañca yaddhanam /
purā kṛtāni karmāṇi hyagre dhāvanti dhāvataḥ // GarP_1,113.24 //

karmāṇyatra pradhānāni samyagṛkṣe śubhagrahe /
vasiṣṭhakṛtalagnāpi jānakī duḥ khabhājanam // GarP_1,113.25 //

sthūlajaṅgho yadā rāmaḥ śabdagāmī ca lakṣmaṇaḥ /
ghanakeśī yadā sītā trayaste duḥ khabhājanam // GarP_1,113.26 //

na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā /
svayaṃ kṛtena gacchanti svayaṃ baddhāḥ svakarmaṇā // GarP_1,113.27 //

karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ // GarP_1,113.28 //

anyathā śāstragārbhiṇyā dhiyā dhīror'thamīhate /
svāmivatprākkṛtaṃ karma vidadhāti tadanyathā // GarP_1,113.29 //

bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham /
tasyāntasyāmavasthāyāṃ bhuṅkte janmanijanmani // GarP_1,113.30 //

anīkṣamāṇo 'pi naro videśastho 'pi mānavaḥ /
svakarmapātavātena nīyate yatra tatphalam // GarP_1,113.31 //

prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti (yadasmadīyaṃ na tu tat pareṣām // GarP_1,113.32 //

sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
naraḥ śīghratarādeva karmaṇaḥ kaḥ palāyate // GarP_1,113.33 //

nālpā bhavati sadvidyā dīyamānāpi vardhate /
kūpasthamiva pānīyaṃ bhavatyeva bahūdakam // GarP_1,113.34 //

yer'thā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
dharmārtho ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt // GarP_1,113.35 //

annārtho yāni duḥ khāni karoti kṛpaṇo janaḥ /
tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam // GarP_1,113.36 //

sarveṣāmeva śaucānāmannaśaucaṃ viśiṣyate /
yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ // GarP_1,113.37 //

satyaṃ śaucaṃ manaḥ śaucaṃ śaucamindriyanigrahaḥ /
sarvabhūte dayā śaucaṃ jalaśaucañca pañcamam // GarP_1,113.38 //

yasya satyañca śaucañca tasya svargo na durlabhaḥ /
satyaṃ hi vacanaṃ yasya so 'śvamedhādviśiṣyate // GarP_1,113.39 //

mṛttikānāṃ sahasreṇa codakānāṃ śatena hi /
na śudhyati durācāro bhāvopahatacetanaḥ // GarP_1,113.40 //

yasya hastau ca pādau ca manaścaiva susaṃyatam /
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute // GarP_1,113.41 //

na prahṛṣyati saṃmānairnāvamānaiḥ prakupyati /
na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam // GarP_1,113.42 //

daridrasya manuṣyasya prājñasya madhurasya ca /
kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati // GarP_1,113.43 //

na mantrabalavīryeṇa prajñayā pauruṣeṇa ca /
alabhyaṃ labhyate martyaistatra kā parivedanā // GarP_1,113.44 //

ayācito mayā labdho punarmatpreṣaṇādgataḥ /
yatrāgatastatra gatastatra kā parivedanā // GarP_1,113.45 //

ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ /
prabhāte 'nyadiśo yānti kā tatra parivedanā // GarP_1,113.46 //

ekasārthaprayātānā sarveṣāntatra gāminām /
yastvekastvarito yāti kā tatra parivedanā // GarP_1,113.47 //

avyaktādīni bhūtāni vyaktamadhyāni śaunaka /
avyaktanidhanānyenava kā tatra parivedanā // GarP_1,113.48 //

nāprāptakālo mriyate viddhaḥ śaraśatairapi /
kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati // GarP_1,113.49 //

labdhavyānyeva labhate gantavyānyeva gacchati /
prāptavyānyeva prāpnāti duḥ khāni ca sukhāni ca // GarP_1,113.50 //

tattatprāpnoti puruṣaḥ ki pralāpaiḥ kariṣyati /
ācodyamānāni yathā puṣpāṇi ca phalāni ca /
svakālaṃ nātivartante tathā karma purākṛtam // GarP_1,113.51 //

śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ // GarP_1,113.52 //

tatra mṛtyuryatra hantā tatra śrīryatra sampadaḥ /
tatra tatra svayaṃ yāti preryamāṇaḥ svakarmabhiḥ // GarP_1,113.53 //

bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati /
yathā dhenusahasreṣu vatso vindanti mātaram // GarP_1,113.54 //

evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhāti /
sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase // GarP_1,113.55 //

yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham /
tathā janmāntare tadvai kartā ramanugacchati // GarP_1,113.56 //

nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati /
ātmano balivamātrāṇi paśyannapi na paśyati // GarP_1,113.57 //

rāgadveṣādiyuktānāṃ na sukhaṃ kutraciddvija /
vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ // GarP_1,113.58 //

yatra sneho bhayaṃ tatra sneho duḥ khasya bhājanam /
snehamūlāni duḥ khāni tasmistyakte mahatsukham // GarP_1,113.59 //

śarīramevāyatanaṃ duḥ khasya ca sukhasya ca /
jīvitañca śarīrañca jātyaiva saha jāyate // GarP_1,113.60 //

sarvaṃ paravaśaṃ duḥ khaṃ sarva mātmavaśaṃ sukham /
etadvidyātsamāsena lakṣaṇaṃ sukhaduḥ khayoḥ // GarP_1,113.61 //

sukhasyānantaraṃ duḥ khaṃ duḥ khasyānantaraṃ sukham /
śukhaṃ duḥ khaṃ manuṣyāṇāṃ cakravatparivartate // GarP_1,113.62 //

yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
vartamānena varteta na sa śokena bādhyate // GarP_1,113.63 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayośottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 114
sūta uvāca /
na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
kāraṇādeva jāyante mitrāṇi ripavastathā // GarP_1,114.1 //

śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
kena ratnāṃmadaṃ sṛṣṭaṃ mitramityakṣaradvayam // GarP_1,114.2 //

sakṛduccaritaṃ yena harirityakṣaradvayam /
baddhaḥ parikarastena mokṣāya gamanaṃ prati // GarP_1,114.3 //

na mātari na dāreṣu na sodarye na cātmaje /
viśvāsastādṛśaḥ puṃsāṃ yādṛṅmitre svabhāvaje // GarP_1,114.4 //

yadicchecchāśvatīṃ prītiṃ trīndoṣānparivarjayet /
dyutamarthaprayogañca parokṣe dāradarśanam // GarP_1,114.5 //

mātrā svastrā duhitrā vā na viviktāsano vaset /
balavānindriyagrāmo vidvāṃsamapi karṣati // GarP_1,114.6 //

viparītaratiḥ kāmaḥ svāyateṣu na vidyate /
yathopāyo vadho daṇḍastathaiva hyanu vartate // GarP_1,114.7 //

api kalpānilasyaiva turagasya mahodadheḥ /
śakyate prasaro boddhuṃ na hyaraktasye catasaḥ // GarP_1,114.8 //

kṣaṇo nāsti raho nāsti na sti prārthayitā janaḥ /
tena śaunaka nārīṇāṃ satītvamupajāyate // GarP_1,114.9 //

eka vai sevate nityamanyaścetapi rocate /
puruṣāṇāmalābhena nārī caiva pativratā // GarP_1,114.10 //

jananī yāni kurute rahasyaṃ madanāturā /
sutaistāni na cintyāni śīlavipratipattibhiḥ // GarP_1,114.11 //

parādhīnā nidrā paradṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ // GarP_1,114.12 //

agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
nityaṃ paropasevyāni sadyaḥ prāṇaharāṇi ṣaṭ // GarP_1,114.13 //

kiṃ citraṃ yadi veda (śabda) śāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryātkracit // GarP_1,114.14 //

nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
gūhetkūrma ivāṅgāni parabhāvañca lakṣayet // GarP_1,114.15 //

pātālatalavā sinya uccaprākārasaṃsthitāḥ /
yadi no cikurodbhedāllabhyante kaiḥ striyo na hi // GarP_1,114.16 //

samadharmā hi marmajñastīkṣṇaḥ svajanakaṇṭakaḥ /
na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ // GarP_1,114.17 //

sa paṇḍito yo hyanuñjayedvai miṣṭena bālaṃ viniyena śiṣṭam /
arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa // GarP_1,114.18 //

chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste // GarP_1,114.19 //

phalārtho phalinaṃ vṛkṣaṃ yaśchindyāddurmatirnaraḥ /
niṣphalaṃ tasya vai kāryāṃ mahādoṣamavāpnuyāt // GarP_1,114.20 //

sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
madyapa strī satītyevaṃ vipra na śraddadhāmyaham // GarP_1,114.21 //

na viśvasedaviśvaste mitrasyāpi na viśvaset /
kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet // GarP_1,114.22 //

sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
svabāvamātmanā gūhedetatsādhorhi lakṣaṇam // GarP_1,114.23 //

yasminkasminkṛte kārye kartāramanuvartate /
sarvathā vartamāno 'pi dhairyabuddhintu kārayet // GarP_1,114.24 //

vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam /
rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet // GarP_1,114.25 //

viṣaṃ goṣṭhī daridrasya vṛddhasya taruṇī viṣam /
viṣaṃ kuśikṣitā vidyā ajīrṇe bhojanaṃ viṣam // GarP_1,114.26 //

priyaṃ gānamakuṇṭhasya nīcasyoccāsanaṃ priyam /
priyaṃ dānaṃ daridrasya bhūnaścataruṇī priyā // GarP_1,114.27 //

atyambupānaṃ kaṭhināśanañca dhātukṣayovegavidhāraṇañca /
divāśayo jāgaraṇañca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ // GarP_1,114.28 //

bālātapaścāpyatimaithunañca śmaśānadhūmaḥ karatāpanañca /
rajasvalāvatkranirīkṣaṇañca sudīrghamāyurnanu karṣayecca // GarP_1,114.29 //

śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ // GarP_1,114.30 //

sadyaḥ pakraghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
uṣṇodakaṃ tarucchāyā sadyaḥ prāṇaharāṇi ṣaṭ // GarP_1,114.31 //

kūpādakaṃ vaṭacchāyā nārīṇāñca payodharaḥ /
śītakāle bhaveduṣṇamuṣṇakāle ca śītalam // GarP_1,114.32 //

trayo balakarāḥ sadyo bālābhyaṅgasubhojanam /
trayo balaharāḥ sadyo hyadhvā ve maithunaṃ jvaraḥ // GarP_1,114.33 //

śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
na bhāktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt // GarP_1,114.34 //

kucelina dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam /
sūryodaye hyastamaye 'pi śāyinaṃ vimuñcati śrīrapi cakrapāṇinam // GarP_1,114.35 //

nityaṃ chedastṛṇānaṃ dharaṇivilakhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
dve sadhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm // GarP_1,114.36 //

śiraḥ sudhautaṃ caraṇau sumārjitau varāṅganāsevanamalpabhojanam /
anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ // GarP_1,114.37 //

yasya kasya tu puṣpasya pāṇāḍarasya viśeṣataḥ /
śirasā dhāryamāṇasya hyalakṣmīḥ pratihanyate // GarP_1,114.38 //

dīpasya paścimā chāyā chāyā śayyāsanasya ca /
rajakasya tu yattīrthalakṣmīstatra tiṣṭhati // GarP_1,114.39 //

bālātapaḥ pretadhūmaḥ strī vṛddhā taruṇaṃ dadhi /
āyuṣkāmo na seveta tathā saṃmārjanīrajaḥ // GarP_1,114.40 //

gajāśvarathadhānyānāṃ gavāñcaiva rajaḥ śubham /
aśubhaṃ ca vijānīyātkharoṣṭrajāvikeṣu ca // GarP_1,114.41 //

gavāṃ rajo dhānyarajaḥ putrasyāṅgabhavaṃ rajaḥ /
etadrajo mahāśastaṃ mahāpātakanāśanam // GarP_1,114.42 //

ajārajaḥ khararajo yattu saṃmārjanīrajaḥ /
etadrajo mahāpāpaṃ mahākilbiṣakārakam // GarP_1,114.43 //

śūrpavāto nakhāgrāmbu snānavastramṛjodakam /
keśāmbu mārjanīreṇurhanti puṇyaṃ purā kṛtam // GarP_1,114.44 //

viprayorvipravahnyośca dampatyoḥ svāminostathā /
antareṇa na gantavyaṃ hayasya vṛṣabhasya ca // GarP_1,114.45 //

strīṣu rājāgnisarpeṣu svādhyāye śatrusevane /
bhogāsvādeṣu viśvāsaṃ kaḥ prājñaḥ kartumarhati // GarP_1,114.46 //

na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset /
viśvāsādbhayamutpannaṃ mūlādapi nikṛntati // GarP_1,114.47 //

vairiṇā saha sandhāya viśvasto yadi tiṣṭhati /
sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate // GarP_1,114.48 //

nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ kūrakarmaṇā /
mṛdunaiva mṛduṃ hanti dāruṇenaiva dāruṇam // GarP_1,114.49 //

nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā /
saralāstatra chidyante kubjāstiṣṭhanti pādapāḥ // GarP_1,114.50 //

namanti phalino vṛkṣā namanti guṇino janāḥ /
śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca // GarP_1,114.51 //

aprārthitāni duḥ khāni yathaivāyānti yānti ca /
mārjāra iva lumpeta tathā prārthayitāra naraḥ // GarP_1,114.52 //

pūrvaṃ paścāccarantyārye sadaiva bahusampadaḥ /
viparītamanārye ca yathecchasi tathā cara // GarP_1,114.53 //

ṣaṭkarṇo bhidyate mantraścatuḥ karṇaścadhāryate /
dvikarṇasya tu mantrasya brahmāpyanta na budhyate // GarP_1,114.54 //

tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
kor'tha putreṇa jātena yo na vidvānna dhārmikaḥ // GarP_1,114.55 //

ekenāpi suputreṇa vidyāyuktena dhīmatā /
kulaṃ puruṣasiṃhena candreṇa gaganaṃ yathā // GarP_1,114.56 //

ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
vanaṃ suvāsitaṃ sarvaṃ suputreṇa kulaṃ yathā // GarP_1,114.57 //

eko hi guṇavānputro nirguṇena śatena kim /
candro hanti tamāṃsyeko na ca jyotiḥ sahasrakam // GarP_1,114.58 //

lālayetpañca varṣāṇi daśa varṣāṇi tāḍayet /
prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret // GarP_1,114.59 //

jāyamāno hareddārān vardhamāno hareddhanam /
mriyamāṇo haretprāṇānnāsti putrasamo ripuḥ // GarP_1,114.60 //

kecinmṛgamukhā vyāghrāḥ kecidvyāghramukhā mṛgāḥ /
tatsvarūpapahijñāne hyaviśvāsaḥ padepade // GarP_1,114.61 //

ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate /
yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ // GarP_1,114.62 //

etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ /
snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ // GarP_1,114.63 //

jyeṣṭhaḥ pitṛsamo bhrātā mṛte pitari śaunaka /
sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ // GarP_1,114.64 //

kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
samāpabhogajīveṣu yathaivaṃ tanayeṣu ca // GarP_1,114.65 //

bahūnāmalpasārāṇāṃ samavāyo hi dāruṇaḥ /
tṛṇairāveṣṭitā rajjustayā nāgo 'pi badhyate // GarP_1,114.66 //

apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
sa dātā narakaṃ yāti yasyārthāstasya tatphalam // GarP_1,114.67 //

devadravyavināśena brahmasvaharaṇena ca /
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // GarP_1,114.68 //

brahmaghne ca surāpe ca core bhagnavrate tathā /
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // GarP_1,114.69 //

nāśranti pitaro devāḥ kṣudrasya vṛṣalīpateḥ /
bhāryājitasya nāśranti yasyāścopapatirgṛhe // GarP_1,114.70 //

akṛjajñamanāryañca dīrdharoṣamanārjavam /
caturo viddhi cāṇḍālāñjātyā jāyeta pañcamaḥ // GarP_1,114.71 //

nopekṣitavyo durbaddhi śatruralpo 'pyavajñayā /
vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat // GarP_1,114.72 //

nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate // GarP_1,114.73 //

panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
madīyā iti matvā vai na hi harṣayuto bhavet // GarP_1,114.74 //

cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
tasmāccittaṃ sarvadā rakṣaṇīyaṃ svasthe citte dhātavaḥ sambhavanti // GarP_1,114.75 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 115
sūta uvāca /
kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet // GarP_1,115.1 //

dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalujīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ // GarP_1,115.2 //

dhanyāste ye na paśyanti deśabhaṅgaṃ kulakṣayam /
paracittagatān dārānputraṃ kuvyasane sthitam // GarP_1,115.3 //

kuputre nirvṛtirnāsti kubhāryāyāṃ kuto ratiḥ /
sumitra nāsti viśvāsaḥ kurājye nāsti jīvitam // GarP_1,115.4 //

parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
paraveśmani vāsaśca śakrādapi harecchriyam // GarP_1,115.5 //

ālāpādgātrasaṃsparśātsaṃsargātsaha bhojanāt /
āsanācchayanādyānātpāpaṃ saṃkramate nṛṇām // GarP_1,115.6 //

striyo naśyanti rūpeṇa tapaḥ krodhana naśyati /
gāvo dvarapracāreṇa śūdrānnena dvijottamaḥ // GarP_1,115.7 //

āsanādekaśayyāyāṃ bojanātpaṅktisaṅkarāt /
tataḥ saṃkramate pāpaṃ ghaṭāddhaṭa ivodakam // GarP_1,115.8 //

lālane bahavo doṣāstāḍane bahavo guṇāḥ /
tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet // GarP_1,115.9 //

adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
asaṃbhogaśca nārīṇāṃ vastrāṇāmātapo jarā // GarP_1,115.10 //

adhamāḥ kalimicchanti sandhimicchati madhyamāḥ /
uttamā mānamicchanti māno hi mahatāṃ dhanam // GarP_1,115.11 //

māno hi mūlamarthasya māne sati dhanena kim /
prabhraṣṭamānadarpasya kiṃ dhanena kimāyuṣā // GarP_1,115.12 //

adhamā dhanamicchanti dhanamānau hi madhyamāḥ /
uttamā mānamicchanti māno hi mahatāṃ dhanam // GarP_1,115.13 //

vane 'pi siṃhā na namanti kaṃ ca bubhu kṣitā māṃsanirīkṣaṇaṃ ca /
dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante // GarP_1,115.14 //

nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
nityamūrjitasattvasya svayameva mṛgendratā // GarP_1,115.15 //

vaṇikpramādī bhṛkaśca mānī bhikṣurvilāsī hyadhanaśca kāmī /
varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante // GarP_1,115.16 //

dātā daridraḥ kṛpaṇor'thayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
paropakāreṣu narasya mṛtyuḥ prajāyate duścaritāni pañca // GarP_1,115.17 //

kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaḥ kujanasya sevā /
dāridrayābhāvādvimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ // GarP_1,115.18 //

cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
nīcāpamānaṃ kṣudhitaṃ kalatraṃ bhāryā viraktā sahajoparodhaḥ // GarP_1,115.19 //

vaśyaśca purtrer'tha karī ca vidyā arogitā sajjanasaṅgatiśca /
iṣṭā ca bhāryā vaśavartinī ca duḥ khasya mūloddharaṇāni pañca // GarP_1,115.20 //

kuraṅgamātaṅgapataṅgaṃbhṛga mīnā hatāḥ pañcabireva pañca /
ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca // GarP_1,115.21 //

adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
pañca viprā na pūjyante bṛhaspatisamā api // GarP_1,115.22 //

āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
pañcaitāni vivicyante jāyamānasya dehinaḥ // GarP_1,115.23 //

parvatārohaṇe toye gokule duṣṭanigrahe /
patitasya samutthāne śastāḥ pañca (hyete) guṇāḥ smṛtāḥ // GarP_1,115.24 //

abhracchāyā khale prītiḥ paranārīṣu saṃgatiḥ /
pañcaite hyasthirā bhāvā yauvanāni dhanāni ca // GarP_1,115.25 //

asthiraṃ jīvitaṃ loke asthiraṃ dhanayauvanam /
asthiraṃ puttradārādyaṃ dharmaḥ kīrtiryaśaḥ sthiram // GarP_1,115.26 //

śata jīvitamatyalpaṃ rātristasyārdhahāriṇī /
vyādhiśokajarāyāsairardhaṃ tadapi niṣphalam // GarP_1,115.27 //

āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiñcidardhamadhikaṃ bālyasya kāle gatam /
kiñcidvandhuviyogaduḥ khamaraṇairbhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām // GarP_1,115.28 //

ahorātramayo loke jarārūpeṇa saṃcaret /
mṛtyurgrasati bhūtāni pavanaṃ pannago yathā // GarP_1,115.29 //

gacchatastiṣṭhato vāpi jāgrataḥ svapato na cet /
sarvasattvahitārthāya paśoriva viceṣṭitam // GarP_1,115.30 //

ahitahitavicāraśūnyabuddheḥ śrutisamaye bahubhirvitarkitasya /
udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ // GarP_1,115.31 //

śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ /
vidyāyāmarthalābhe vā māturuccāra eva saḥ // GarP_1,115.32 //

yajjīvyate kṣaṇamapi prathitaṃ manuṣyairvijñānavikramayaśobhirabhagnamānaiḥ /
tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte // GarP_1,115.33 //

kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte // GarP_1,115.34 //

yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
kiṃ tasya jīvitaphalenamanuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte // GarP_1,115.35 //

yasya trivargaśūnyāni dinānyāyānti yānti ca /
sa lauhakārabhastreva śvasannapi na jīvati // GarP_1,115.36 //

svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
ye parādhīnakarmāṇo jīvanto 'pi ca te mṛtāḥ // GarP_1,115.37 //

su(sva) pūrā vai kāpuruṣāḥ su(sva) pūro mūṣikāñjaliḥ /
asantuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati // GarP_1,115.38 //

abhracchāyā tṛṇādagnirnocasevā patho jalam /
veśyārāgaḥ khale prītiḥ ṣaḍete budvudopamāḥ // GarP_1,115.39 //

vācā vihitasārthena loko na ca sukhāyate /
jīvitaṃ mānamūlaṃ hi māne mlāne kutaḥ sukham? // GarP_1,115.40 //

abalasya balaṃ rājā bālasya ruditaṃ balam /
balaṃ mūrkhasya maunaṃ hi taskarasyānṛtaṃ balam // GarP_1,115.41 //

yathāyathā hi puruṣaḥ śāstraṃ samadhigacchati /
tathātathāsya medhā syādvijñānaṃ cāsya rocate // GarP_1,115.42 //

yathāyathā hi puruṣaḥ kalyāṇe kurute matim /
tathātathā hi sarvatra śliṣyate lokasupriyaḥ // GarP_1,115.43 //

lobhapramādaviśvāsaiḥ puruṣo naśyati tribhiḥ /
tasmāllobho na kartavyaḥ pramādo nona viśvaset // GarP_1,115.44 //

tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat // GarP_1,115.45 //

ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet // GarP_1,115.46 //

kṛte pratikṛtaṃ kuryāddhiṃsite pratihiṃsitam /
na tatra doṣaṃ paśyāmi duṣṭe doṣaṃ samācaret // GarP_1,115.47 //

parokṣe kāryahantāraṃ pratyakṣe priyavādinam /
varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā // GarP_1,115.48 //

durjanasya hi saṃgena sujano 'pi vinaśyati /
prasannamapi pānīyaṃ kardamaiḥ kaluṣīkṛtam // GarP_1,115.49 //

sa bhuṅkte sadvijo bhuṅkte samaśeṣanirūpaṇam /
tasmātsarvaprayatnena dvijaḥ pūjyaḥ prayatnataḥ // GarP_1,115.50 //

tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
tatsauhṛdaṃ yakriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ // GarP_1,115.51 //

na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham // GarP_1,115.52 //

brāhmaṇo 'pi manuṣyāṇāmādityaścaiva tejasām /
śiro 'pi sarvagātrāṇāṃ vratānāṃ satyamuttamam // GarP_1,115.53 //

tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām // GarP_1,115.54 //

sā strīyā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ // GarP_1,115.55 //

tatra muktādarasneho viluptaṃ yatra sauhṛdam /
tadeva kevalaṃ ślaghyaṃ yasyātmā kriyate stutau // GarP_1,115.56 //

nadīnāmagnihotrāṇāṃ bhāratasya kalasya ca /
mūlānveṣo na kartavyo mūlāddoṣo na hīyate // GarP_1,115.57 //

lavaṇajalāntā nadyaḥ strībhedāntaṃ ca maithunam /
ṣaiśunyaṃ janavārtāntaṃ vittaṃ duḥ khatrayāntakam // GarP_1,115.58 //

rājyaśrīrbrahmaśāpāntā pāpāntaṃ brahmavarcasam /
ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho (bhuḥ) // GarP_1,115.59 //

sarve kṣayāntā nilayāḥ patanāntāḥ samucchrayāḥ /
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // GarP_1,115.60 //

yadīcchetpunarāgantuṃ nātidūramanuvrajet /
udakāntānnivarteta snigdhavarṇācca pādapāt // GarP_1,115.61 //

anāyake na vastavyaṃ na caiva bahunāyake /
strīnāyake na vastavyaṃ vastavyaṃ bālanāyake // GarP_1,115.62 //

pitā rakṣati kaumāre bhattā rakṣati yauvane /
putrastu sthavire kāle na strī svātantryamarhati // GarP_1,115.63 //

tyajedvandhyāmaṣṭame 'bde navame tu mṛtaprijām /
ekādaśe strījananīṃ sadyaścāpriyāvādinīm // GarP_1,115.64 //

anarthitvānmanuṣyāṇāṃ bhiyā parijanasya ca /
arthādapetamaryādāstrayastiṣṭhanti bhartṛṣu // GarP_1,115.65 //

aśvaṃ śrāntaṃ gajaṃ mattaṃ gāvaḥ prathamasūtikāḥ /
anūdake ca maṇḍūkānprājño dūreṇa varjayet // GarP_1,115.66 //

arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ // GarP_1,115.67 //

kuto nidrā daridrasya parapreṣyavarasya ca /
paranārīprasaktasya paradravyaharasya ca // GarP_1,115.68 //

sukhaṃ svapityanṛṇavānvyādhimuktaśca yo naraḥ /
sāvakāśastu vai bhuṅkte yastu dārairna saṅgataḥ // GarP_1,115.69 //

ambhasaḥ parimāṇe unnataṃ kamalaṃ bhavet /
svasvāminā balavatā bhṛtyo bhavati garvitaḥ // GarP_1,115.70 //

sthānasthitasya padmasya mitre varuṇabhāskarau /
sthānacyutasya tasyaiva kledaśoṣaṇakārakau // GarP_1,115.71 //

ye padasthasya mittrāṇi te tasya riputāṃ gatāḥ /
bhānoḥ padme jale prītiḥ sthaloddharaṇaśoṣaṇaḥ // GarP_1,115.72 //

sthānasthitāni pūjyante pūjyante ca pade sthitāḥ /
sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ // GarP_1,115.73 //

ācāraḥ kulamākhyati deśamākhyāti bhāṣitam /
sambhramaḥ snehamākhyāti vapurākhyāti bhojanam // GarP_1,115.74 //

vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam /
vṛthā dānaṃ samṛddhasya nīcasya sukṛtaṃ vathā // GarP_1,115.75 //

dūrastho 'pi samīpastho yo yasya hṛdaye sthitaḥ /
hṛdayādapi niṣkrāntaḥ samīpastho 'pi dūrataḥ // GarP_1,115.76 //

mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam /
maraṇe yāni cihnāni tāni cihnāni yācake // GarP_1,115.77 //

kubjasya kīṭaghātasya vātānniṣkāsitasya ca /
śikhare vasatastasya varaṃ janma na yācitam // GarP_1,115.78 //

jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
kānyo 'dhikatarastasya yor'tho yāti na lāghavam // GarP_1,115.79 //

mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ /
sabhāmadhye na śobhante haṃsamadhye bakāyathā // GarP_1,115.80 //

vidyā nāma kurūparūpamadhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyavihīnaḥ paśuḥ // GarP_1,115.81 //

gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ // GarP_1,115.82 //

śaunakīyaṃ nītisāraṃ viṣṇuḥ sarvatratāni ca /
kathayāmāsa vaipūrvaṃ tatra śuśrāva śaṅkaraḥ /
śaṅkarādaśṛṇodvyāso vyāsādasmābhireva ca // GarP_1,115.83 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 116
brahmovāca /
vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ // GarP_1,116.1 //

ekabhaktena naktena upavāsaphalādinā /
dadāti dhanadhānyādi putrarājyajayādikam // GarP_1,116.2 //

vaiśvānaraḥ pratipadi kuberaḥ pūjitor'thadaḥ /
poṣya brahmo pratipadyarcitaḥ śristathāśvinī // GarP_1,116.3 //

dvitīyāyāṃ yamo lakṣmīnārāyaṇa ihārthadaḥ /
tṛtīyāyāṃ tridevāśca gaurīvighneśaśaṅkarāḥ // GarP_1,116.4 //

caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaror'thadaḥ // GarP_1,116.5 //

durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśor'thadāḥ /
daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet // GarP_1,116.6 //

dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaror'thadāḥ // GarP_1,116.7 //

amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ /
nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ // GarP_1,116.8 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 117
brahmovāca /
mārgaśīrṣe site pakṣe vyāsāṃnaṅgatrayodaśī /
mallikājaṃ dantakāṣṭhaṃ dhutūraiḥ pūjayecchivam // GarP_1,117.1 //

anaṅgāyeti naivedyaṃ madhaprāśyātha pauṣake /
yogeśvaraṃ pūjayecca bilvapatraiḥ kadambajam /
dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam // GarP_1,117.2 //

māghe naṭeśvarāyārcya kundairmauktikamālayā /
plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune // GarP_1,117.3 //

vīreśvaraṃ phālgune tu pūjayettu marūbakaiḥ /
śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam // GarP_1,117.4 //

caitre yajetsu rūpāya karpūraṃ prāśayenniśi /
dantadhāvanāṭajaṃ naivedyaṃ śaṣkulīṃ dadet // GarP_1,117.5 //

pūjā damanakaḥ śambhorveśākhe 'śokrapuṣpakaiḥ /
mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram // GarP_1,117.6 //

dantakāṣṭhaṃ prāśayecca dadejjatīphalaṃ tathā /
pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet // GarP_1,117.7 //

lavagārā tathā ṣaḍhi umāmadati śāsanaḥ? /
aguruṃ dantakāṣṭhaṃ ca tamapāmārgakairyajet // GarP_1,117.8 //

śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye /
gandhāśano ghṛtādyaiśca karavīrajaśodhanam // GarP_1,117.9 //

sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet /
gandharvāśo madanakamāśvine ca surādhipam // GarP_1,117.10 //

campakaiḥ svarṇavā (dhār) yādo jinmodakasaṃpradaḥ /
khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet // GarP_1,117.11 //

badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ /
kṣīraśākapradaḥ padmairabdante śivamarcayet // GarP_1,117.12 //

ratimuktamanaṅgaṃ ca svarṇamaṇḍalasaṃsthitam /
gandhādyairdaśasāhasraṃ tilavrīhyādi homayet // GarP_1,117.13 //

jāgaraṃ gītavaditraṃ prabhita'bhyārcya vedayet /
dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau // GarP_1,117.14 //

gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
etadudyāpanaṃ sarvaṃ vrateṣu dhyepamīdṛśam /
phalañca śrīsutārogyasaubhāgyasvargataṃ bhavet // GarP_1,117.15 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 118
brahmovāca /
vrataṃ kaivalyaśamanamakhaṇḍadvādaśīṃ vade /
māgaśīrṣe site pakṣe gavyāśī samupoṣitaḥ // GarP_1,118.1 //

dvādaśyāṃ pūjaye dviṣṇuṃ dadyānmāsacatuṣṭayam /
pañcavrīhiyutaṃ pātraṃ viprāyedamudāharet // GarP_1,118.2 //

saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam /
bhagavaṃstvatprasādena tadakhaṇḍamihāstu me // GarP_1,118.3 //

yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
tathākhilānyakhaṇḍāni vritāni mama santi vai // GarP_1,118.4 //

saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
vratakṛdvatapūrṇastu strīputrasvargabhāgbhavet // GarP_1,118.5 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃnāmāṣṭādaśottara śatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 119
brahmovāca /
agastyārghyavrataṃ vakṣye bhuktimuktipradāyakam /
aprāpte bhāskare kanyāṃ sati bhāge tribhirdinaiḥ // GarP_1,119.1 //

arghyaṃ dadyādagastyāya mūrtiṃ saṃpūjya vai mune ! /
kāśapuṣpamayīṃ kumbhe pradoṣe kṛtajāgaraḥ // GarP_1,119.2 //

dadhyakṣatādyaiḥ saṃpūjya upoṣya phalapuṣpakaiḥ /
pañcavarṇasamāyuktaṃ hemaraupyasamanvitam // GarP_1,119.3 //

saptadhānyayutaṃ pātraṃ dadhicandanacarcitam /
agastyaḥ khanamāneti mantreṇārghyaṃ pridāpayet // GarP_1,119.4 //

khāsapuṣpapratīkāśa agnimārutasambhava ! /
mitrāvāruṇayoḥ puttro kumbhayone namo 'stu te // GarP_1,119.5 //

śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
dadyāddvijātaye kumbhaṃ sahiraṇyaṃ sadakṣiṇam /
bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk // GarP_1,119.6 //

iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmakonaviṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 120
brahmovāca /
rambhātṛtīyāṃ vakṣya ca saubhagyaśrīsutādidām /
mārgaśīrṣesite pakṣe tṛtīyāyāmupoṣitaḥ // GarP_1,120.1 //

gaurīṃ yajedvilvapatraiḥ kuśodakakarastataḥ /
kadambādau girisutāṃ pauṣe marubakairyajet // GarP_1,120.2 //

karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt /
māghesubhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ // GarP_1,120.3 //

gītīmayaṃ tantakāṣṭhaṃ phālgune gomatīṃ yajet /
kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ // GarP_1,120.4 //

viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ /
dadhiprāśo dantakāṣṭhaṃ tagaraṃ śrīmukhīṃ yajet // GarP_1,120.5 //

vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ /
jyeṣṭhe nārāyaṇīmarcecchatapatraiśca khaṇḍadaḥ /
lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet // GarP_1,120.6 //

tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam // GarP_1,120.7 //

dantakāṣṭhaṃ mallikāyā kṣīrado hyuttamāṃ yajet /
padmairyajedbhādrapade śṛṅgadāśo gṛḍādidaḥ // GarP_1,120.8 //

rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam /
prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet // GarP_1,120.9 //

jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet /
ghṛtodanaṃ ca varṣānte sapatnīkāndvijānyajet // GarP_1,120.10 //

umāmaheśvaraṃ pūjya pradadyācca guḍādikam /
vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /
gītavādyairdadatpratargavādyaṃ sarvamānpuyāt // GarP_1,120.11 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 121
brahmovāca /
cāturmāsyavratānyūce ekādaśyāṃ samācaret /
āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇaharimarcyaca // GarP_1,121.1 //

idaṃ vrataṃ mayā deva gṛhītaṃ puratastava /
nirvighnaṃ siddhimāpnotu prasanne tvayi keśava // GarP_1,121.2 //

gṛhīte 'sminvrate deva yadyapūrṇe mriyāmyaham /
tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana // GarP_1,121.3 //

evamabhyarcya gṛhṇīyādvratārcanajapādikam /
sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam // GarP_1,121.4 //

snātvāyobhyacya gṛhṇīyādvratārcanajapādikam /
snātvā yaccaturo māsānekabhaktena pūjayet /
viṣṇuṃ sa yāti viṣṇorva lokaṃ malavivarjitam // GarP_1,121.5 //

madyamāṃsasurātyagī vedaviddharipūjanāt /
tailavarji viṣṇulokaṃ viṣṇubhākkṛcchrapādakṛt // GarP_1,121.6 //

ekarātropavāsācca devo vaimāniko bhavet /
śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ // GarP_1,121.7 //

cāndrāyaṇāddharerdhāma labhenmuktimayācitām /
prājāpatyaṃ viṣṇulokaṃ parākavratakṛddharim // GarP_1,121.8 //

saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ /
gomūtrayāvakāhāraḥ pañcagavyakṛtāśanaḥ /
śākamalaphalādyāśī rasavarjo ca viṣṇubhāk // GarP_1,121.9 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 122
brahmovāca /
vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmite /
vānaprastho yatirnārī kuryānmāsopavāsakam // GarP_1,122.1 //

āśvinasya site pakṣe ekādaśyāmupoṣitaḥ /
vratametattu gṛhṇīyādyāvattriṃśaddināni tu // GarP_1,122.2 //

adyaprabhṛtyahaṃ viṣṇo yāvadutthānakaṃ tava /
arcayetvāmanaśraṃstu dināni triṃśadeva tu // GarP_1,122.3 //

kārtikāśvinayorviṣṇo dvādaśyoḥ śuklayoraham /
mriyeyadyantarāle tu vratabhaṅgo na me bhavet // GarP_1,122.4 //

hariṃ yajottriṣavaṇasnāyī gandhādibhirvratī /
gātrābhyaṅgaṃ gandhalepaṃ devatāyatane tyajet // GarP_1,122.5 //

dvādaśyāmatha saṃpūjya pradadyāddvijabhojanam /
tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt // GarP_1,122.6 //

dugdhādiprāśanaṃ kuryādvratastho mūrchito 'ntarā /
dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt // GarP_1,122.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 123
brahmovāca /
vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet /
ekabhaktena naktena māsaṃ vāyācitena vā // GarP_1,123.1 //

dugdhaśākaphalādyairvā upavāsena vā punaḥ /
sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet // GarP_1,123.2 //

sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane /
cāturmāsye tatastasmātkārtike bhīṣmapañcakam // GarP_1,123.3 //

tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret /
snātvā trikālaṃ pitrādīnyavādyairarcayeddharim // GarP_1,123.4 //

yajenmaunī ghṛtādyaiśca pañcagavyena vāribhiḥ /
snāpayitvātha karpūramukhaiścaivānulepayet // GarP_1,123.5 //

ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet /
naivadyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam // GarP_1,123.6 //

oṃ namo vāsudevāya ghṛtavrīhitilādikam /
aṣṭākṣareṇa mantreṇa svāhāntena tu homayet // GarP_1,123.7 //

prathame 'hni hareḥ pādau yajetpadmairdvitayika /
bilvapatrairjānudeśaṃ nābhi gandhena cāpare // GarP_1,123.8 //

skandhā bilvajavābhiśca pañcame 'hni śiror'cayat /
mālatyā bhūmiśāyī syādgomayaṃ prāśayetkramāt // GarP_1,123.9 //

gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam /
naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk // GarP_1,123.10 //

ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ /
aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam // GarP_1,123.11 //

ekādaśī dvādaśī ca niśānte ca trayodaśī /
nityamekādaśī yatra tatra sannihito hariḥ // GarP_1,123.12 //

daśamyekādaśī yatra tatrasthāścāsurādayaḥ /
dvādaśyāṃ pāraṇa kuryātsūtake mṛtake caret // GarP_1,123.13 //

caturdaśīṃ pratipadaṃ pūrvamiśrāmupāvaset /
paurṇamāsyā mamāvāsyāṃ pratipanmiśritāṃ mune // GarP_1,123.14 //

dvitīyāṃ tṛtīyāmiśrāṃ tṛtīyāñcāpyupāvaset /
caturthyā saṅgatāṃ nityaṃ caturthoñcanayā yutām /
pañcamīṃṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāñca saptamīm // GarP_1,123.15 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 124
brahmovāca /
śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam // GarP_1,124.1 //

īśvarauvāca /
māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī /
tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ // GarP_1,124.2 //

kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
upoṣitaiḥ pūjitaḥ sannarakāttarayattathā // GarP_1,124.3 //

niṣādaścarbude rājā pāpī sundarasenakaḥ /
sa kukruraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ // GarP_1,124.4 //

mṛgādi kamasaṃprāpya kṣutpipāsārdito girau /
rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ // GarP_1,124.5 //

tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ /
parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ // GarP_1,124.6 //

tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake /
śaraḥ pramādenaikastu pracyutaḥ karapallavāt // GarP_1,124.7 //

jānubhyāmavanīṃ gatvā liṅgaṃ spṭaṣṭvā gṛhītavān /
evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat // GarP_1,124.8 //

prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
kāle mṛto yamabhaṭaiḥ pāśairbaddhvā tu nīyate // GarP_1,124.9 //

tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca /
kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ // GarP_1,124.10 //

evamajñānataḥ puṇyañjñānātpuṇyamathākṣayam /
trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī // GarP_1,124.11 //

prātardeva ! caturdaśyāṃ jāgariṣyāmyahaṃ niśi /
pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ // GarP_1,124.12 //

caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara // GarP_1,124.13 //

pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ /
oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam // GarP_1,124.14 //

tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām // GarP_1,124.15 //

ardharātre triyāme ca caturthe ca punayarjat /
mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet // GarP_1,124.16 //

avighnena vrataṃ deva ! tvatprasadānmayārcitam /
kṣamasva jagatāṃ nātha ! trailokyādhipate hara ! // GarP_1,124.17 //

yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
tvatprasādānmayā deva ! vratamadya samāpitam // GarP_1,124.18 //

prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ // GarP_1,124.19 //

bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet /
devādideva bhūteśa lokānugrahakāraka // GarP_1,124.20 //

yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
iti kṣamāpya ca vratī kuryādvādaśavārṣikam // GarP_1,124.21 //

kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet /
dvādaśeṣvapi māseṣu prakuryādiha jāgaram // GarP_1,124.22 //

vratī dvādaśa saṃbhojya dīpadaḥ svargamāpnuyāt // GarP_1,124.23 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 125
pitāmaha uvāca /
māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ /
ekādaśyāṃ na bhuñjīta pakṣayorubhayārapi // GarP_1,125.1 //

daśamyekādaśīmiśrā gāndhāryā samupoṣitā /
tasyāḥ putraśataṃ naṣṭaṃ tasmāttāṃ parivarjayet // GarP_1,125.2 //

dvādaśyekādaśī yatra tatra sannihito hariḥ /
daśamyekādaśī yatra tatra sannihito 'suraḥ /
bahuvākyavirodhena sandeho jāyate yadā // GarP_1,125.3 //

dvādaśī tu tadā grāhyā trayodaśyāntu pāraṇam /
ekādaśī kalāpisyādupoṣyā dvādaśī tathā // GarP_1,125.4 //

ekādaśī dvādaśī ca viśeṣeṇa trayodaśī /
trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā // GarP_1,125.5 //

ekādaśīmupoṣyaivadvādaśīma thavā dvija ! /
trimiśrāṃ caiva kurvīta na daśamyā yutāṃ kracit // GarP_1,125.6 //

rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ /
gadādharaṃ pūjayaṃśca upoṣyaikā daśīdvayam /
rukmāṅgado yayau mokṣamanye caikādaśīvratam // GarP_1,125.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 126
brahmovāca /
yenārcanena vai loko jagāma paramāṃ gatim /
tamarcanaṃ pravakṣyāmi bhuktimuktikaraṃ param // GarP_1,126.1 //

sāmānyamaṇḍalaṃ nyasya dhātāraṃ dvāradeśataḥ /
vidhātāraṃ tathā gaṅgāṃ yamunāṃ ca mahānadīm // GarP_1,126.2 //

dvāraśriyaṃ ca daṇḍaṃ ca pracaṇḍaṃ vāstupūruṣam /
madhye cādhāraśaktiṃ ca kūrmaṃ cānantamarcayet // GarP_1,126.3 //

bhūmiṃ dharmaṃ tathā jñānaṃ vairagyaiśvaryameva ca /
adharmādīṃśca caturaḥ kandaṃ nālaṃ ca paṅkajam // GarP_1,126.4 //

karṇikāṃ kesaraṃ sattvaṃ rājasaṃ tāmasaṃ guṇam /
suryādimaṇḍalānyeva vimalādyāśca śaktayaḥ // GarP_1,126.5 //

durgāṃ gaṇaṃ sarasvatīṃ kṣetrapālaṃ ca koṇake /
āsanaṃ mūrtimabhyarcya vāsudevaṃ balaṃ smaran // GarP_1,126.6 //

aniruddhaṃ mahātmānaṃ nārāyaṇamathārcayet /
hṛdayādīni cāṅgāni śaṅkhādīnyāyudhāni ca // GarP_1,126.7 //

śrīgaruḍamahāpurāṇam- 127
brahmovāca /
māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
ekādaśī tathā caikā bhīmena samupoṣitā // GarP_1,127.1 //

āścarya tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat /
bhīmadvādaśī vikhyātā prāṇināṃ puṇyavardhinī // GarP_1,127.2 //

nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet /
vinihanti mahāpāpaṃ kunṛpo viṣayaṃ yathā // GarP_1,127.3 //

kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
adharmaṃ ca yathā dharmaḥ kumantrī ca yathā nṛpam // GarP_1,127.4 //

ajñānena yathā jñānaṃ śaucamāśaucakaṃ yathā /
aśraddhayā yathā śraddhā satyañcaivānṛtairyathā // GarP_1,127.5 //

himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ /
yathā prakartināddānaṃ tapo vai vismayādyathā // GarP_1,127.6 //

aśikṣayā yathā putro gāvo dūragatairyathā /
krodhena ca yathā śāntiryathā vittamavaddhanāt // GarP_1,127.7 //

jñānenaiyathā vidyā niṣkāmena yathā phalam /
tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā // GarP_1,127.8 //

brahmahatyā surā pāna steyaṃ gurvaṅganāgamaḥ /
yugapattuprajātānihanti tripuṣkaram // GarP_1,127.9 //

na cāpi naimiṣaṃ kṣetraṃ kurukṣetraṃ prabhāsakam /
kālindī yamunā gaṅgā na caiva na sarasvatī // GarP_1,127.10 //

caiva sarvatīrthāni ekādaśyāḥ samāni hi /
na dānaṃ na japo homo na cānyatsukṛtaṃ kracit // GarP_1,127.11 //

ekataḥ pṛthivīdānamekato harivāsaraḥ /
tato 'pyekā mahāpuṇyā iyamekādaśī varā // GarP_1,127.12 //

asminvarāhapuruṣaṃ kṛtvā devaṃ tu hāṭakam /
ghaṭopari nave pātre kṛtvā vai tāmrabhājane // GarP_1,127.13 //

sarvabījabhṛte viprāḥ sitavastrāvagaṇṭhite /
sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnanaḥ // GarP_1,127.14 //

varāhāya namaḥ pādau kroḍākṛtaye namaḥ kaṭim /
nābhiṃ gaṃbhīraghoṣayā uraḥ śrīvatsadhāriṇe // GarP_1,127.15 //

bāhuṃ sahasraśirase grīvāṃ sarveśvarāya ca /
mukhaṃ sarvātmane pūjyaṃ lalāṭaṃ prabhavāya ca // GarP_1,127.16 //

keśāḥ śatamayūkhāya pūjyā devasya cakriṇaḥ /
vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi // GarP_1,127.17 //

śrutvā purāṇaṃ devasya māhātmyapratipādakam /
prātarviprāya dattvā ca yācakāya śubhāya tat // GarP_1,127.18 //

kanakakroḍasahitaṃ sannivedya paricchadam /
paścāttu pāraṇaṃ kuryānnātitṛptaḥ sakṛdvrataḥ // GarP_1,127.19 //

evaṃ kṛtvā naro vidyānna bhūya stanapo bhavet /
upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt /
mano 'bhilaṣitāvāptiḥ kṛtvā sarvavratādikam // GarP_1,127.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 128
brahmovāca /
vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ /
śāstrodito hi niyamo vrataṃ tacca tapo matam // GarP_1,128.1 //

niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ /
nityaṃ triṣavaṇaṃ snāyādadhaḥ śayī jitendriyaḥ // GarP_1,128.2 //

strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam /
pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ // GarP_1,128.3 //

kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret // GarP_1,128.4 //

kāṃsyaṃ māṣaṃ masūraṃ cacaṇakaṃ koradūṣakam /
śākaṃ madhu parānnaṃ ca varjayedupavāsavān // GarP_1,128.5 //

puṣpālaṅkāravastrāṇi dhūpagandhānulepanam /
upavāsena duṣyettu dantadhāvanamañjanam // GarP_1,128.6 //

dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvrataṃ caret /
asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt // GarP_1,128.7 //

upavāsaḥ praduṣyeta divāsvapnā kṣamaithunāt /
kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ // GarP_1,128.8 //

devapūjāgnihavane santoṣosteyameva ca /
sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ // GarP_1,128.9 //

nakṣatradarśanānnaktamanaktaṃ niśi bhojanam /
gomūtraṃ ca pala dadyādardhāṅguṣṭhaṃ tu gomayam // GarP_1,128.10 //

kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam /
ghṛtamekaphalaṃ dadyātpalamekaṃ kuśodakam // GarP_1,128.11 //

gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ /
tejo 'sīti ca devasya brahmakūrcavrataṃ caret // GarP_1,128.12 //

agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca /
vedavratavṛṣotsargacūḍākaraṇamekhalāḥ // GarP_1,128.13 //

māṅgalyamabhiṣekaṃ ca malamāse vivarjayat /
darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ // GarP_1,128.14 //

ravisaṃkramaṇātsauro nākṣatraḥ saptaviṃśatiḥ /
sauro māso vivāhāya yajñādau sāvanasthitiḥ // GarP_1,128.15 //

yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ /
rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā // GarP_1,128.16 //

pratipadyapyamāvāsyā tithyormasyaṃ mahāphalam /
etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam // GarP_1,128.17 //

prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
anyairdānādikaṃ kuryātkāyikaṃ svayameva ca // GarP_1,128.18 //

krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi /
dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet // GarP_1,128.19 //

asāmarthye śarīrasya putrādīnkārayedvratam /
vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet // GarP_1,128.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 129
brahmovāca /
vakṣye pratipadādīni vratāni vyāsa śṛṇvatha /
vāśvānarapadaṃ yāti śikhivratamidaṃ smṛtam // GarP_1,129.1 //

pratipadyekabhaktāśī samāpte kapilāpradaḥ /
caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
gandhapuṣpārcanairdānairmālyādyaiśca manoramaiḥ // GarP_1,129.2 //

sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram // GarP_1,129.3 //

puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā // GarP_1,129.4 //

yajedaśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye /
śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai // GarP_1,129.5 //

umāṃśivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
haviṣyamanna naivedya deya damanakaṃ tathā // GarP_1,129.6 //

caitrādau phalamāpnoti umayā me prabhāṣitam /
phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet // GarP_1,129.7 //

samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam /
saṃpūjya vipramithanaṃ bhavānī prīyatāmiti // GarP_1,129.8 //

gaurīloke vasennityaṃ saubhāgyakaramuttamam /
gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī // GarP_1,129.9 //

maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt /
mārgetṛtīyāmārabhya aviyogādimāpnuyāt // GarP_1,129.10 //

caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam // GarP_1,129.11 //

varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt /
gaḥ svāhā mūlamantro 'yaṃ praṇavena samanvitaḥ // GarP_1,129.12 //

glaiṃ glāṃhṛdaye gāṃ gīṃ hūṃ hrīṃ hrīṃ śiraḥ śikhā /
gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu // GarP_1,129.13 //

āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ /
dīpolkāya maholkāya baliścātha visa (mār) janam // GarP_1,129.14 //

sidedholkāya ca gāyattrī (tra) nyāsoṃguṣṭhādirīritaḥ /
oṃ mahākarṇāya vidmahe--vakratuṇḍāya dhīmahi--tanno dantiḥ pracodayāt // GarP_1,129.15 //

pūjayottilahomaiśca ete pūjyā gaṇāstathā /
gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca // GarP_1,129.16 //

amogholkāyaikadantāya tripurāntakarūpiṇe /
oṃ śyāma (va) dantavikarālāsyāhavepāya vai namaḥ // GarP_1,129.17 //

padmadaṃṣṭāya svāhānte mudrā vai nartanaṃ gaṇe /
hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet // GarP_1,129.18 //

mārgaśīrṣe tathā śuklacaturthyāṃ pūjayedgaṇa /
abdaṃ prāpnoti vidyāśrīkīrtyāyuḥ putrasantatim // GarP_1,129.19 //

somavāre caturthyāṃ ca samupoṣyārcayedgaṇam /
japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet // GarP_1,129.20 //

yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamoda (maṇḍa) kaiḥ /
vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt // GarP_1,129.21 //

putrādikaṃ damanakairdamanākhyā caturthyapi /
āṃ gaṇapataye namaḥ caturthyantaṃ yajedgaṇam // GarP_1,129.22 //

māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
sarvānkāmānavāpnoti sarvavighnavināśanam // GarP_1,129.23 //

vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ /
so 'pi sadgatimāpnoti svargamokṣasukhāni ca // GarP_1,129.24 //

gaṇapūjyo vakratuṇḍa ekadaṃṣṭrī triyambakaḥ /
nīlagrīvo lambodaro vikaṭo vighnarājakaḥ // GarP_1,129.25 //

dhūmravarṇo bhālacandro daśamasta vināyakaḥ /
gaṇapatirhastimukho dvādaśāre yajedgaṇam // GarP_1,129.26 //

pṛthak samastaṃ madhāvī sarvānkāmāna vāpnuyāt /
śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe // GarP_1,129.27 //

vāsukistakṣakaścaiva kālīyo maṇibhadrakaḥ /
airāvato dhṛtarāṣṭaḥ karkoṭakadhanañjayau // GarP_1,129.28 //

ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ /
anantaṃ vāsukiṃ śaṅkhaṃ padmaṃ kambalameva ca // GarP_1,129.29 //

tathā karkāṭakaṃ nāgaṃ dhṛtarāṣṭraṃ ca śaṅkhakam /
kālīyaṃ takṣakaṃ caiva piṅgalaṃ māsimāsi ca // GarP_1,129.30 //

yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet /
dvārasyobhayato lekhyāḥ śrāvaṇe tu site yajet // GarP_1,129.31 //

pañcamyāṃ pūjayennāgānanantāndyānmahoragān /
kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
nāgā abhayahastāśca daṣṭoddhārātu pañcamī // GarP_1,129.32 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 130
brahmovāca /
evaṃ bhādrapade māsi kārtikeyaṃ prapūyet /
snānadānādikaṃ sarvamasyāmakṣayyamucyate // GarP_1,130.1 //

saptamyāṃ prāśayeccapi bhojyaṃ viprānraviṃ yajet /
oṃ khakholkāyamṛtatvaṃ (tantaṃ) priyasaṅgamo bhava sada svāhā // GarP_1,130.2 //

aṣṭamyāṃ pāraṇaṃ kuryānmarīcaṃ prāśya svargabhāk saptamyāṃ niyataḥ snātvā pūjayitvā divākaram // GarP_1,130.3 //

dadyātphalāni viprebhyo mārtaṇḍaḥ prīyatāmiti /
kharjūraṃ nārikelaṃ vā prāśayenmātuluṅgakam // GarP_1,130.4 //

sarve bhavantu saphalā mama kāmāḥ samantataḥ /
(iti phalasaptamī)
saṃpūjya devaṃ saptamyāṃ pāyasenātha bhojayet // GarP_1,130.5 //

viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
bhakṣyaṃ coṣyaṃ tathā lehyaṃ odanaṃ ceti kīrtitam // GarP_1,130.6 //

dhanaputrādikāmastu tyajedetadanodanaḥ
vāyvāśī vijayetkṣucca kuryādvijayasaptamīm /
adyādarkaṃ ca kāmecchurupavāse tarenmadam // GarP_1,130.7 //

godhūmamāṣayavaṣaṣṭikakāṃsyapātraṃ pāṣāṇapiṣṭamadhumaiṣunamadyamāṃsam /
abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu // GarP_1,130.8 //

(iti vijayasaptamīvratam) /

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 131
brahmovāca /
brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
dūrvāṃ saurīṃ gaṇeśaṃ ca phalapuṣpaiḥ śivaṃ yajet // GarP_1,131.1 //

phalavrīhyādibhiḥ sarvaiḥ śambhavenamaḥ śivāya ca /
tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk // GarP_1,131.2 //

anagnipakramaśrīyānmucyate brahmahatyayā /
(iti dūrvāṣṭamīvratam) /
kṛṣṇāṣṭamyāṃ ca rohiṇyāmardharātrer'canaṃ hareḥ // GarP_1,131.3 //

kāryā viddhāpi saptamyā hanti pāpaṃ trijanmanaḥ /
upoṣitor'cayenmantraistithi bhānte ca pāraṇam // GarP_1,131.4 //

yogāya yogapataye yogeśvarāya yogasambhavāya govindāya namonamaḥ /
(snānamantraḥ( yajñāya yajñeśvarāya yajñapataye govindāya namonamaḥ // GarP_1,131.5 //

(arcanadṛ)--viśvāya viśveśvarāya viśvapataye govindāya namonamaḥ /
(śayanadṛ)--sarvāya sarveśvarāya sarvetāya sarvasambhavāya govindāya namonamaḥ // GarP_1,131.6 //

sthaṇḍile pūjayeddevaṃ sacandrāṃ rohiṇīṃ tathā /
śaṅkhe toyaṃ samādāya sapuṣpaphalacandanam // GarP_1,131.7 //

jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /
kṣirodārṇavasaṃbhūta ! atrinetrasamudbhava ! // GarP_1,131.8 //

gṛhāṇārghyaṃ śaśāṅkeśa (maṃ) rohiṇyā sahito mama /
śriyai ca vasude vāya nandāya ca balāya ca // GarP_1,131.9 //

yaśodāyai tato dadyādarghyaṃ phalasamanvitam /
anantaṃ (ghaṃ) vāmanaṃ śauriṃ vaikuṣṭhaṃ puruṣottamam // GarP_1,131.10 //

vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam /
varāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ daityasūdanam // GarP_1,131.11 //

dāmodaraṃ padmanābhaṃ keśavaṃ gāruḍadhvajam /
govindamacyutaṃ devamanantama parājitam // GarP_1,131.12 //

adhokṣajaṃ jagadvījaṃ sargasthityantakāraṇam /
anādinidhanaṃ viṣṇuṃ trilokeśaṃ trivikramam // GarP_1,131.13 //

nārāyaṇaṃ caturbāhuṃ śaṅkhacakragadādharam /
pītambaradharaṃ divyaṃ vanamālāvibhūṣitam // GarP_1,131.14 //

śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim /
yaṃ devaṃ devakī devī vasudevādajījanat // GarP_1,131.15 //

bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ /
nāmānyetāni saṃkīrtya gatyarthaṃ prārthayetpunaḥ // GarP_1,131.16 //

trāhi māṃ devadeveśa ! hare ! saṃsārasāgarāt /
trāhi māṃ sarvapāpaghna ! duḥ khaśokārṇavātprabho ! // GarP_1,131.17 //

devakīnandana ! śrīśa ! hare ! saṃsārasāgarāt /
durvṛttāṃstrāyase viṣṇo ! ye smaranti sakṛtsakṛt // GarP_1,131.18 //

so 'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt /
puṣkarākṣa ! nimagno 'haṃ mahtayajñānasāgare // GarP_1,131.19 //

trāhi māṃ devadeveśa ! tvāmṛte 'nyo na rakṣitā /
svajanma vāsudevāpa gobrāhmaṇahitāya ca // GarP_1,131.20 //

jagaddhitāya kṛṣṇāya govindāya namonamaḥ /
śāntirastu śivaṃ cāstu dhanavikhyātirājyabhāk // GarP_1,131.21 //

(iti kṛṣṇāṣṭamīvratam) /

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nā maikatriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 132
brahmovāca /
naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
paurandarapadaṃ yāti sadgativratamucyate ! // GarP_1,132.1 //

śuklāṣṭabhyāṃ pauṣamāse mahārudreti sādhu vai /
matprītaye kṛtaṃ devi śathasāhasrikaṃ phalam // GarP_1,132.2 //

aṣṭamī budhavāreṇa pakṣayorubhayoryadā /
bhaviṣyati tadā tasyāṃ vratametatkathā parā // GarP_1,132.3 //

tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ /
taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulidvayam // GarP_1,132.4 //

bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ /
āmra patrapuṭe kṛtvā yo bhuḍkte kuśavoṣṭite // GarP_1,132.5 //

kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhave (labhe) t /
budhaṃ pañcopacāreṇa pūjayitvā jalāśaye // GarP_1,132.6 //

śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām /
buṃ budhāyeti bījaṃ syātsvāhāntaḥ kamalādikaḥ // GarP_1,132.7 //

bāṇacāpadharaṃśyāmaṃ dale cāṅgani madhyataḥ /
budhāṣṭamīkathā puṇyā śrotavyā kṛtibhirdhruvam // GarP_1,132.8 //

pure pāṭaliputrākhye vīro nāma dvijottamaḥ /
rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ // GarP_1,132.9 //

duhitā vijayānāmnī va (dha) napālo vṛṣo 'bhavat /
gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat // GarP_1,132.10 //

gopālakairvṛṣaścauraiḥ krīḍāsthopahṛto balāt /
gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥ khitaḥ // GarP_1,132.11 //

jalārthaṃ vijayā cāgādbhrā(nmā) trā sārdhaṃ ca sāpyagāt /
pipāsito mṛṇālārtho āgato 'tha sarovaram // GarP_1,132.12 //

divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ // GarP_1,132.13 //

striyo 'bruvanvrataṃ kartuṃ dāsyāmaśca kuru vratam /
patnyarthaṃ dhanapānā (lār) thaṃ pūjayāmāsaturbudham // GarP_1,132.14 //

puṭadvayaṃ gṛhītvānnaṃ bubhujāte pradattakam /
striyo gatāstau dhanadau dhanapānamapaśyatām // GarP_1,132.15 //

caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
vīraṃ ca duḥ khitaṃ natvā rātrau supto yathāsukham // GarP_1,132.16 //

kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
yamāyetyabravīdduḥ khātsācārādvratasatphalāt // GarP_1,132.17 //

svargaṃ gatau ca pitarau vrataṃ rājyāya kau śikaḥ /
cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame // GarP_1,132.18 //

yamo 'pi vijayāmāha gṛhasthā bhava me pure /
noddhāṭayānyatragate yame sā na tathākarot /
apaśyanmātaraṃ svāṃ sā pāśayātanayā sthitām // GarP_1,132.19 //

athodvignā kośikoktaṃ jñātvā muktipradaṃ vratam /
cakre ca sā tato muktā mātā tasmāccaredvratam // GarP_1,132.20 //

vtapuṇyaprabhāveṇa svargaṃ gatvāvasatsukham // GarP_1,132.21 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 133
brahmovāca /
aśokakalikā hyaṣṭau ye pibanti punarvasau /
caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ // GarP_1,133.1 //

tvāmaśoka ! harābhīṣṭa ! madhumāsasamudbhava /
pibāmi śokasantapto māmaśokaṃ sadā kuru // GarP_1,133.2 //

(ityaśokāṣṭamīvratam) /
brahmovāca /
śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā /
sā mahānavamītyuktā snānadānādi cākṣayam // GarP_1,133.3 //

navamī kevalā cāpi durgāṃ caiva tu pūjayet /
mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam // GarP_1,133.4 //

ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā // GarP_1,133.5 //

durgedurge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu /
dīrghākārādimātrābhirnava devyo namo 'ntikāḥ // GarP_1,133.6 //

ṣaḍbhiḥ padairnamaḥ svāhā vaṣaḍādihṛdādikam /
aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pṛjayecchivām // GarP_1,133.7 //

aṣṭamyāṃ nava gehāni dārujānyekameva vā /
tasmindevī prakartavyā haimī vārājatāpi vā // GarP_1,133.8 //

śūle khaṅge pustake vā paṭe vā maṇḍale (pe) yajet /
kapālaṃ kheṭakaṃ ghaṇṭāṃ darpaṇaṃ tarjanīṃ dhanaḥ // GarP_1,133.9 //

dhvajaṃ ḍamarukaṃ pāśaṃ vāmahasteṣu bibhratī /
śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaṅgaṃ tathāṅkuśam // GarP_1,133.10 //

śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām /
śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā // GarP_1,133.11 //

rudracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā /
caṇḍā caṇḍavatī caiva caṇḍarūpāticaṇḍikā // GarP_1,133.12 //

navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ /
rocanā tvaruṇā kṛṣṇā nīlaṃ dhūmrā ca śukrakā // GarP_1,133.13 //

pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā /
ma (mā) hiṣo 'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ // GarP_1,133.14 //

japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate /
pañca (ñcā) daśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet /
liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi vā // GarP_1,133.15 //

vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet /
pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet // GarP_1,133.16 //

vidhivatkālikālīti taduttharudhirādikam /
nerṛtyāṃ pūtanāṃ caiva vāyavyāṃ pāparākṣasīm // GarP_1,133.17 //

dadyāccarakyai caiśānyāmāgneyyāṃ ca vidārikām // GarP_1,133.18 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 134
brahmovāca /
mahākauśikamantraśca kathyate 'tra mahāphalaḥ // GarP_1,134.1 //

(mahākauśikamantraḥ)-oṃ mahākauśikāya namaḥ /
oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhamadhama māraya māraya dhakadhaka vajñāpayajñāpaya vidārayavidāraya kampakampa kampayakampaya pūrayapūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭataṭa madamada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
mahākauśikamantreṇa mantritaṃ balimarpayet // GarP_1,134.2 //

tasyāgrato nṛpaḥ snāyācchatraṃ kṛtvā ca paiṣṭikam /
khaḍgena ghātayitvā tu dadyātskandaviśākhayoḥ // GarP_1,134.3 //

mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā // GarP_1,134.4 //

vārāhī caiva māhendrī cāmuṇḍā caṇḍikā tathā /
jayantī maṅgalā kālī bhadrakālī kapālinī // GarP_1,134.5 //

durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā // GarP_1,134.6 //

dvijātī (dī) natha pāṣaṇḍānannadānena pūjayet /
dhvajapatrapatākādyai rathayātrāsu vastrakaiḥ /
mahānavamyāṃ pūjeyaṃ jayarājyādidāyikā // GarP_1,134.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 135
brahmovāca /
navamyāmāśvine śukle ekabhaktena pūjayet /
devīṃ vipraṃllakṣamekañjapedvīraṃ vratī naraḥ // GarP_1,135.1 //

(ti vīranavamīvratam) /
brahmovāca /
caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
āyurārogyasaubhāgyaṃ śatrubhiścāparājitaḥ // GarP_1,135.2 //

(iti damanakanavamīvratam) /
brahmovāca /
daśamyāmekabhaktāśī samānte daśadhenudaḥ /
diśaśca kāñcanīrdattvā brahmāṇḍādhipatirbhavet // GarP_1,135.3 //

(iti digdaśamīvratam) brahmovāca /
ekādaśyāmṛṣipūjā kāryā sarvopakārikā /
dhanavānputravāṃścānte ṛṣiloke mahīyate // GarP_1,135.4 //

marīciratryaṃ girasau pulasatyaḥ pulahaḥ kratuḥ /
pracetāśca vasiṣṭhaśca bhṛgurnārada eva ca // GarP_1,135.5 //

caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
aśokākhyāṣṭamīproktā vīrākhyā navamītathā // GarP_1,135.6 //

damanākhyā digdaśamī navamyekādaśī tathā // GarP_1,135.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 136
brahmovāca /
śravaṇadvādaśoṃ vakṣye bhuktimuktipradāyinīm /
ekādaśī dvādaśī ca śravaṇena ca saṃyutā // GarP_1,136.1 //

vijayā sā tithiḥ proktā haripūjādi cākṣayam /
eka bhaktena naktena tathaivāyācitena ca // GarP_1,136.2 //

upavāsena bhaikṣyeṇa naivādbādaśiko bhavet /
kāsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam // GarP_1,136.3 //

vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam /
śilāṣiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ // GarP_1,136.4 //

māsī bhādrapade śuklā dvādaśī śravaṇānvitā /
mahatī dvādaśī jñeyā upavāse mahāphalā // GarP_1,136.5 //

saṃgama saritāṃ snānaṃ budhayuktā mahāphalā /
kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam // GarP_1,136.6 //

sitavastrayugacchannaṃ chatropānadyugānvitam /
oṃ namo vāsudevāya śiraḥ saṃpūjayettataḥ // GarP_1,136.7 //

śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe // GarP_1,136.8 //

vyāpakāya namaḥ kukṣau keśavāyodaraṃ budhaḥ /
trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ // GarP_1,136.9 //

sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam /
kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi // GarP_1,136.10 //

snātvācāntor'cayitvā tu kṛtapuṣpāñjalirvadet /
namonamaste govinda budha śravaṇasaṃjñaka ! // GarP_1,136.11 //

aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet /
nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt // GarP_1,136. 12 //

iti śrīgāruḍe mahāpurāṇe purvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 137
brahmovāca /
kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ /
ratiprītisamāyukto hyasoko maṇibhūṣitaḥ // GarP_1,137.1 //

(iti madanakatrayodaśīvratam) /
caturdaśyāṃ tathāṣṭabhyāṃ pakṣyoḥ śuklakṛṣṇayoḥ /
yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt // GarP_1,137.2 //

(iti śivacaturdaśyaṣṭamīvratam) /
trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
sūryalokamavāpnoti dhāmavratamidaṃ śubham // GarP_1,137.3 //

amāvasyāṃ pitṝṇāṃ ca dattaṃ jalāditadakṣayam /
naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk // GarP_1,137.4 //

(iti vāravratāni) /
dvādaśarkṣāṇi viprarṣe ! pratimāsaṃ tu yāni vai /
tannāmnānte 'tacyutaṃ teṣu samyak saṃpūjayennaraḥ // GarP_1,137.5 //

keśavaṃ mārgaśīrṣe tu ityādau kṛtikādike (kā) /
ghṛtahomaścaturmāsaṃ kṛsarañca nivedayet // GarP_1,137.6 //

āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
pañcāvyajalasnānanaivedyairnaktamācaret // GarP_1,137.7 //

arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate /
visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt // GarP_1,137.8 //

pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam /
evaṃ saṃvatsarasyānte viśeṣeṇa prapūjayet // GarP_1,137.9 //

namonamaste 'cyuta ! saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva // GarP_1,137.10 //

yathācyuta !tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt /
tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya // GarP_1,137.11 //

acyutānanta ! govinda ! prasīda yadabhīpsitam /
tadakṣayamameyātmankuruṣva puruṣottama // GarP_1,137.12 //

kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
upoṣyaikādaśībdamaṣṭamīṃ ca caturdaśīm // GarP_1,137.13 //

saptamīṃ pūjayedviṣṇuṃ durgāṃ śambuṃ raviṃ kramāt /
teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ // GarP_1,137.14 //

ekabhaktena naktena tathaivāyācitena ca /
upavāsena śākādyaiḥ pūjayantasarvadevatāḥ // GarP_1,137.15 //

sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ // GarP_1,137.16 //

śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaror'thadaḥ // GarP_1,137.17 //

durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ /
indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ // GarP_1,137.18 //

dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare // GarP_1,137.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 138

(iti vratāni samāptāni) /
hariruvāca /
rājñāṃ vaṃśānpravakṣyāmi vaṃśānucaritāni ca /
viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai // GarP_1,138.1 //

tato 'pitarvivasvāṃśca tataḥ sūnurvivasvataḥ manurikṣvākuśaryātī nṛgo dhṛṣṭaḥ praṣadhrakaḥ // GarP_1,138.2 //

nariṣyantaśca nābhāgo diṣṭaḥ śaśaka eva ca /
manorāsīdilā kanyā sudyumno 'sya suto 'bhavat // GarP_1,138.3 //

ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
sutāstrayaśca sudyumnādutkalo vinato gayaḥ // GarP_1,138.4 //

abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
karūṣātkṣattriyā jātā kārūṣā iti viśrutāḥ // GarP_1,138.5 //

diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
tasmādbhalandanaḥ putro vatsaprītirbhalandanāt // GarP_1,138.6 //

tataḥ pāṃśuḥ khanitro 'bhūdbhūpastasmāttataḥ kṣupaḥ /
kṣupādviṃśo 'bhavatputro viṃśājjāto viviṃśakaḥ // GarP_1,138.7 //

viviṃśācca khanīnetro vibhūtistatsutaḥ smṛtaḥ /
karandhamo vibhūtestu tato jāto 'pyavikṣitaḥ // GarP_1,138.8 //

marutto 'vikṣitasyāpi nariṣyantastataḥ smṛtaḥ /
nariṣyantāttamo jātastatobhūdrājavardhanaḥ // GarP_1,138.9 //

rājavardhātsudhṛtiśca naro 'bhūtsudhṛteḥ sutaḥ /
narācca kevalaḥ putraḥ kevalāddhundhumānapi // GarP_1,138.10 //

dhundhumato vegavāṃśca budho vegavataḥ sutaḥ /
tṛṇabindurbudhājjātaḥ kānyā cailavilā tathā // GarP_1,138.11 //

viśālaṃ janayāmāsa tṛṇabindostvalambusā /
viśālāddhemacandro 'bhūddhema candrācca candrakaḥ // GarP_1,138.12 //

dhūmrāśvaścaiva candrāttu dhūmrāśvātsṛñjayastathā /
sañjayātsahadevo 'bhūtkṛśāśvastatsuto 'bhavat // GarP_1,138.13 //

kṛśāśvātsomadattastutato 'bhūjjanamejayaḥ /
tatputraśca sumantiśca ete vaiśālakā nṛpāḥ // GarP_1,138.14 //

śaryātestu sukanyābūtsā bhāryā cyavanasya tu /
ananto nāma śāryate ranantādrevato 'bhavat // GarP_1,138.15 //

raivato revatasyāpi raivatādrevatī sutā /
dhṛṣṭasya dhārṣṭar (ta) kaṃ kṣetraṃ vaiṣṇavaṃ (śyakaṃ) tadvabhūva ha // GarP_1,138.16 //

nābhāgaputro neṣṭho hyambarīṣo 'pi tatsutaḥ /
ambarīṣādvirūpo 'bhūtpṛṣadaśvo virūpataḥ // GarP_1,138.17 //

rathīnaraśca tatputro vāsudevaparāyaṇaḥ /
ikṣvākostu trayaḥ putrāḥ vikukṣinimidaṇḍakāḥ // GarP_1,138.18 //

ikṣvākujo vikukṣistu śaśādaḥ śaśabhakṣaṇāt /
purañjayaḥ śaśādācca kakutsthākhyo 'bhavatsutaḥ // GarP_1,138.19 //

anenāstu kakutsathācca pṛthuḥ putrastvanenasaḥ /
viśvarātaḥ pṛthoḥ putra ārdre 'bhūdviśvarātataḥ // GarP_1,138.20 //

yuvanāśvo 'bhavaccārdrācchāvasto yuvanāśvataḥ /
bṛhadaśvastuśāvastāttatputraḥ kuvalāśvakaḥ // GarP_1,138.21 //

dhundhumāro hi vikyāto dṛḍhaśvaścatato 'bhavat /
candrāśvaḥ kapilāśvaśca haryaśvaśca dṛḍhaśvataḥ // GarP_1,138.22 //

haryaśvācca nikumbo 'bhūddhitāśvaśca nikumbhataḥ /
pūjāśvaśca hitāśvācca tatsato yuvanāśvakaḥ // GarP_1,138.23 //

yuvanāśvācca māndhātā bindumatyāstato 'bhavat /
mucukundo 'mbarīṣaśca purukutsastrayaḥ sutāḥ // GarP_1,138.24 //

pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
yuvanāśvo 'mbarīṣācca harito yuvanāśvataḥ // GarP_1,138.25 //

purukutsānnarmadāyāṃ trasadasyurabūtsutaḥ /
anaraṇyastato jāto haryaśvo 'pyanaraṇyataḥ // GarP_1,138.26 //

tatputro 'bhūdvasumanāstridhanvā tasya cātmajaḥ /
trayyāruṇastasya putrastasta satyarataḥ sutaḥ // GarP_1,138.27 //

yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ /
hariścandrādrohitāśvo harito rohitāśvataḥ // GarP_1,138.28 //

haritasya sutaścañcuścañcośca vijayaḥ sutaḥ /
vijayādruruko jajñe rurukāttu vṛkaḥ sutaḥ // GarP_1,138.29 //

vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
ṣaṣṭiḥ putra sahasrāṇi sumatyāṃ sagarāddhara // GarP_1,138.30 //

keśinyāmeka evāsāvasamañjasasaṃjñakaḥ // GarP_1,138.31 //

tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
bhagīratho dilīpācca yo gaṅgāmānayadbhuvam // GarP_1,138.32 //

śruto bhagīrathasuto nābhagaśca śrutātkila /
nābhāgādambarīṣo 'bhūtsindudvīpo 'mbarīṣataḥ // GarP_1,138.33 //

sindudvīpasyāyutāyurṛtuparṇastadātmajaḥ /
ṛtuṣarṇātsarvakāmaḥ sudāso 'bhūttadātmajaḥ // GarP_1,138.34 //

sudāsasya ca saudāso nāmnā mitrasahaḥ smṛtaḥ /
kalmāṣa pādasaṃjñaśca damayantyāṃ tadātmajaḥ // GarP_1,138.35 //

aśvakākhyo 'bhavatputro hyaśvakānmūla(nmṛccha) ko 'bhavat /
tato daśaratho rājā tasya cailavilaḥ sutaḥ // GarP_1,138.36 //

tasya viśvasahaḥ putraḥ khaṭvāṅgaśca tadātmajaḥ /
khaṭvāṅgaddīrghabāhuśca dīrghabāhorhyajaḥ sutaḥ // GarP_1,138.37 //

tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ /
rāmalakṣmaṇaśatrughnabharatāśca mahābalāḥ // GarP_1,138.38 //

rāmātkuśalavau jātau bharatāttārkṣapuṣkarau /
citrāṅgadaścandraketurlakṣmaṇātsaṃbabhūvatuḥ // GarP_1,138.39 //

subāhuśūrasenau ca śatrughnātsaṃbabhūvatuḥ /
kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ // GarP_1,138.40 //

niṣadhasya nalaḥ putro nalasya ca nabhāḥ smṛtaḥ /
nabhasaḥ puṇḍarīkastukṣemadhanvā tadātmajaḥ // GarP_1,138.41 //

devānīkastasya putro devānīkādahīnakaḥ /
ahīnakādrururyajñe pāriyātro ruroḥ sutaḥ // GarP_1,138.42 //

pāriyātrāddalo yajñe dala putraśchalaḥ smṛtaḥ /
chalādukthastato hyukthādvajranābhastato gaṇaḥ // GarP_1,138.43 //

uṣitāśvo gaṇājjajñe tato viśvasaho 'bhavat /
hiraṇyanābhastatputrastatputraḥ puṣpakaḥ smṛtaḥ // GarP_1,138.44 //

dhruvasandhirabhūtpuṣpāddhruvasandheḥ sudarśanaḥ /
sudarśanādagnivarṇaḥ padmavaṇo 'gnivarṇataḥ // GarP_1,138.45 //

śīghrastu padmavarṇāttu śīghrātputro marustvabhūt /
maroḥ prasuśrutaḥ putrastasya codāvasuḥ sutaḥ // GarP_1,138.46 //

udāvasornandivardhanaḥ suketurnandivardhanāt /
suketordevarāto 'bhūdvṛhadukthastataḥ sutaḥ // GarP_1,138.47 //

bṛhadukthānmahāvīryaḥ sudhṛtistasya cātmajaḥ /
sudhṛterdhṛṣṭaketuśca haryaśvo dhṛṣṭaketutaḥ // GarP_1,138.48 //

haryaśvāttu marurjāto maroḥ pratīndhako 'bhavat /
pratīndhakātkṛtiratho devamīḍhastadātmajaḥ // GarP_1,138.49 //

vibudho devamīḍhāttu vibudhāttu mahādhṛtiḥ /
mahādhṛteḥ kīrtirāto mahāromā tadātmajaḥ // GarP_1,138.50 //

mahāromṇaḥ svarṇaromā hrasvaromā tadātmajaḥ /
sīradhvajo hrasvaromṇaḥ tasya sītābhavatsutā // GarP_1,138.51 //

bhrātā kuśadhvajastasya sīradhvajāttu bhānumān /
śatadyumno bhānumataḥ śatadyumnācchuciḥ smṛtaḥ // GarP_1,138.52 //

ūrjanāmā śuceḥ putraḥ sanadvājastadātmajaḥ /
sanadvājātkulirjāto 'nañjanastu kuleḥ sutaḥ // GarP_1,138.53 //

anañjanācca kulajittasyāpi cādhinemikaḥ /
śrutāyustasya putro 'bhūtsupārśvaśca tadātmajaḥ // GarP_1,138.54 //

supārśvātsṛṃjayo jātaḥ kṣemāriḥ sṛjayātsamṛtaḥ /
kṣemāri tastvanenāśca tasya rāmarathaḥ smṛtaḥ // GarP_1,138.55 //

satyaratho rāmarathāttasmādupaguruḥ smṛtaḥ /
upagurorupaguptaḥ svāgataścopaguptataḥ // GarP_1,138.56 //

svanaraḥ svāgatājjajñe suvarcāstasya cātmajaḥ /
suvarcasaḥ supārśvastu suśrutaśca supārśvataḥ // GarP_1,138.57 //

jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
vijayasya ṛtaḥ putraḥ ṛtasya sunayaḥ sutaḥ // GarP_1,138.58 //

sunayādvītahavyastu vītahavyāddhatiḥ smṛtaḥ /
bahulāśvo dhṛteḥ putro bahulāśvātkṛtiḥ smṛtaḥ // GarP_1,138.59 //

janakasya dvaye vaṃśe ukto yogasamāśrayaḥ // GarP_1,138.60 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 139
hariruvāca /
sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me /
nārāyaṇasuto brahmā brahmaṇo 'treḥ samudbhavaḥ // GarP_1,139.1 //

atreḥ somastasya bhāryā tārā suraguroḥ priyā /
somāttarā budhaṃ jajñe budhaputraḥ purūravāḥ // GarP_1,139.2 //

budhaputrādathorvaśyāṃ ṣaṭ putrāstu śrutātmakaḥ /
viśvāvasuḥ śatāyuśca āyurdhomānamāvasuḥ // GarP_1,139.3 //

amāvasorbhomanāmā bhīmaputraśca kāñcanaḥ /
kāñcanasya suhotro 'bhūjjahruścābhūtsuhotrataḥ // GarP_1,139.4 //

jahnoḥ sumanturabhavatsumantorapajāpakaḥ /
balākāśvastasya putro balākāśvāt kuśaḥ smṛtaḥ // GarP_1,139.5 //

kuśāśvaḥ kuśanābhaścāmūrtarayo vasuḥ kuśāt /
gādhiḥ kuśāśvātsaṃjajñe viśvāmitrastadātmajaḥ // GarP_1,139.6 //

kanyā satyavatī dattā ṛcīkāya dvijāya sā /
ṛcīkājjamadāgniśca rāmastasyābhavatsutaḥ // GarP_1,139.7 //

viśvāmitrāddevarātamaducchandādayaḥ sutāḥ /
āyuṣo nahuṣastasmādanenā rajirambhakau // GarP_1,139.8 //

kṣattravṛddhaḥ kṣattravṛddhātsuhotraścābhavannṛpaḥ /
kāśyakāśaugṛtsamadaḥ suhotrādabhavaṃstrayaḥ // GarP_1,139.9 //

gṛtsamadācchauna ko 'bhūtkāśyāddīrghatamāstathā /
vaidyo dhanvantaristasmātketumāṃśca tadātmajaḥ // GarP_1,139.10 //

bhīmarathaḥ ketumato divodāsastadātmajaḥ /
divodāsātpratardanaḥ śatrujitso 'tra viśrutaḥ // GarP_1,139.11 //

ṛtadhvajastasya putro hyalarkaśca ṛtadhvajāt /
alarkātsannatirjajñe sunītaḥ sannateḥ sutaḥ // GarP_1,139.12 //

satyaketuḥ sunītasya satyaketorvibhuḥ sutaḥ /
vibhostu suvibhuḥ putraḥ suvibhoḥ sukumārakaḥ // GarP_1,139.13 //

sukumārāddhṛṣṭaketurvotihotrastadātmajaḥ /
vītihotrasya bhargo 'bhūdbhargabhūmistadātmajaḥ // GarP_1,139.14 //

vaiṣṇavāḥ syurmahātmāna ityete kāśayo nṛpāḥ /
pañcaputraśatānyāsanrajeḥ śakreṇa saṃhṛtāḥ // GarP_1,139.15 //

pratikṣattraḥ kṣattravṛddhātsaṃjayaśca ta dātmajaḥ /
vijayaḥ saṃjayasyāpi vijayasya kṛtaḥ sutaḥ // GarP_1,139.16 //

kṛtādvṛṣadhanaścābhūtsahadevastadātmajaḥ /
sahadevādadīno 'bhūjjayatseno 'pyadīnataḥ // GarP_1,139.17 //

jayatsenātsaṃkṛtiśca kṣattradharmā ca saṃkṛteḥ /
yatiryayātiḥ saṃyātirayātirvikṛtiḥ kramāt // GarP_1,139.18 //

nahuṣasya sutāḥ khyātā yayāternṛpatestathā /
yaduṃ ca turvasuṃ caiva devayānī vyajāyata // GarP_1,139.19 //

druhyuṃ cānuṃ ca pūruñca śarmiṣṭhā vārṣapārvaṇī /
sahasrajītkroṣṭumanā raghuścaiva yadoḥ sutāḥ // GarP_1,139.20 //

sahasrajitaḥ śatajittasmādvai hayahaihayau /
anaraṇyo hayātputro dharmo haihayato 'bhavat // GarP_1,139.21 //

dharmasya dharmanetro 'būtkuntirvai dharmanetrataḥ /
kunterbabhūta sāhañjirmahiṣmāṃśca tadātmajaḥ // GarP_1,139.22 //

bhadraśreṇyastasya puttro bhadraśreṇayasya durdamaḥ /
dhanako durdamāccaiva kṛtavīryaśca jānakiḥ // GarP_1,139.23 //

kṛtāgniḥ kṛtakarmā ca kṛtaujāḥ sumahābalaḥ /
kṛtavīryādarjuno 'bhūdarjunācchūrasenakaḥ // GarP_1,139.24 //

jayadhvajo madhuḥ śūro vṛṣaṇaḥ pañca savratāḥ /
jayadhvajāttālajaṅgho bharatastālajaṅgataḥ // GarP_1,139.25 //

vṛṣaṇasya madhuḥ puttro madhorvṛṣṇyādivaṃśakaḥ /
kroṣṭorvijajñivānputtra āhistasya mahātmanaḥ // GarP_1,139.26 //

āheruśaṅkuḥ saṃjajñetasya citrarathaḥ sataḥ /
śaśabinduścitrarathātpatnyo lakṣañca tasya ha // GarP_1,139.27 //

daśalakṣañca putrāṇāṃ pṛthukīrtyādayo varāḥ /
pṛthukīrtiḥ pṛthujayaḥ pṛthudānaḥ pṛthuśravāḥ // GarP_1,139.28 //

pṛthuśravaso 'bhūttama uśanāstamaso 'bhavat /
tatputraḥ śitagurnāma śrīrukmakavacastataḥ // GarP_1,139.29 //

rukmaśca pṛthurukmaśca jyāmaghaḥ pālito hariḥ /
śrīrukmakavacasyaite vidarbho jyāmaghāttathā // GarP_1,139.30 //

bhāryāyāñcaiva śaibyāyāṃ vidarbhātkrathakauśikau /
romapādo romapādādbabhrurbabhrordhṛtistathā // GarP_1,139.31 //

kauśikasya ṛciḥ putraḥ tataścaidyo nṛpaḥ kila /
kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ // GarP_1,139.32 //

vṛṣṇeśca nivṛtiḥ putro daśārhe nivṛtestathā /
daśārhasya suto vyomā jīmūtaśca tadātmajaḥ // GarP_1,139.33 //

jīmūtādvikṛtirjajñe tato bhīmaratho 'bhavat /
tato madhuratho jajñe śakunistasya cātmajaḥ // GarP_1,139.34 //

karambhiḥ śakuneḥ putrastasya vai devavānsmṛtaḥ /
devakṣattro devanato devakṣattrānmadhuḥ smṛtaḥ // GarP_1,139.35 //

kuruvaṃśo madhoḥ putro hyanuśca kuruvaṃśataḥ /
puruhotro hyanoḥ putro hyaṃśuśca puruhotrataḥ // GarP_1,139.36 //

sattvaśrutaḥ sutaścāṃśostato vai sāttvato nṛpaḥ /
bhajino bhajamānaśca sātvatādandhakaḥ sutaḥ // GarP_1,139.37 //

mahābhojo vṛṣṇi divyāvanyo devāvṛdho 'bhavat /
nimivṛṣṇī bhajamānādayutājittathaiva ca // GarP_1,139.38 //

śatajicca sahasrājidbabhrurdevo bṛhaspatiḥ /
mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ // GarP_1,139.39 //

svadhājitsaṃjñakastasmādanamitrāśinī tathā /
anamitrasya nighno 'bhūnnighnācchatrājito 'bhavat // GarP_1,139.40 //

prasenaścāparaḥ khyāto hyanamitrācchibistathā /
śibestu satyakaḥ putraḥ satyakātsātyakistathā // GarP_1,139.41 //

sātyakeḥ sañjayaḥ putraḥ kuliścaiva tadātmajaḥ /
kuleryugandharaḥ putraste śaibeyāḥ prakīrtitāḥ // GarP_1,139.42 //

anamitrānvaye vṛṣṇiḥ śvaphalkaścitrakaḥ sutaḥ /
śvaphalkāccaivagāndinyāmakrūro vaiṣṇavo 'bhavat // GarP_1,139.43 //

upamadgurathākrūrāddevadyotastataḥ sutaḥ /
devavānupadevaśca hyakrūrasya sutau smṛtau // GarP_1,139.44 //

pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ /
kukuro bhajamānasya tathā kambalabarhiṣaḥ // GarP_1,139.45 //

dhṛṣṭastu kukurājjajñe tasmātkāpotaromakaḥ /
tadātmajo vilomā ca vilomnastumburuḥ sutaḥ // GarP_1,139.46 //

tasmāccadundubhirjajñe punarvasurataḥ smṛtaḥ /
tasyāhukaścāhukī ca kanyā caivāhukasya tu // GarP_1,139.47 //

devakaścograsenaśca devakāddevakī tvabhūt /
vṛkadevopadevāca sahadevā surakṣitā // GarP_1,139.48 //

śrīdevī śāntidevī ca vasudeva uvāha tāḥ /
devavānupadevaśca sahadevāsutau smṛtau // GarP_1,139.49 //

ugrasenasya kaṃso 'bhūtsunāmā ca vaṭādayaḥ /
vidūratho bhajamānācchūraścābhūdvidūrathāt // GarP_1,139.50 //

vidūrathasutasyātha sūrasyāpi śamī sutaḥ /
pratikṣattraśca śaminaḥ svayambhojastadātmajaḥ // GarP_1,139.51 //

hṛdikaśca svayambhojātkṛtavarmā tadātmajaḥ /
devaḥ śatadhanuścaiva śūrādvai devamīḍhuṣaḥ // GarP_1,139.52 //

daśa putrā māriṣāyāṃ vasudevādayo 'bhavan /
pṛthā ca śrutadevī ca śrutakīrtiḥ śrutaśravāḥ // GarP_1,139.53 //

rājādhidevo śūrācca pṛthāṃ kunteḥ sutāmadāt /
sā dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ // GarP_1,139.54 //

yudhiṣṭhiro bhīmapārtho nakulaḥ sahadevakaḥ /
mādrayāṃ nāsatyadastrābhyāṃ kuntyāṃ karṇaḥ purābhavat // GarP_1,139.55 //

śrutadevyāṃ dantavakro jajñe vai yuddhadurmadaḥ /
santardanādayaḥ pañca śrutakīrtyāñca kaikayāt // GarP_1,139.56 //

rājādhidevyāṃ jajñāte vindaścaivānuvindakaḥ /
śrutaśravā damaghoṣātprajajñe śiśupālakam // GarP_1,139.57 //

pauravī rohīṇā bhāryā madirānakadundubheḥ /
devakīpramukhā bhadrā rohiṇyāṃ balabhadrakaḥ // GarP_1,139.58 //

sāraṇādyāḥ śaṭhaścaiva revatyāṃ balabhadrataḥ /
niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire // GarP_1,139.59 //

kīrtimāṃśca suṣeṇaśca hyudāryo bhadrasenakaḥ /
ṛjudāso bhadradevaḥ kaṃsa evāvadhīcca tān // GarP_1,139.60 //

saṃkarṣaṇaḥ saptamo 'bhūdaṣṭamaḥ kṛṣṇa eva ca /
ṣoḍaśastrīsahasrāṇi bhāryāṇāñcābhavanhareḥ // GarP_1,139.61 //

rukmiṇī satyabhāmā ca lakṣmaṇā cāruhāsinī /
śreṣṭhā jāmbavatī cāṣṭau jajñire tāḥ sutānbahūn // GarP_1,139.62 //

pradyumnaścārudeṣṇaśca pradhānāḥ sāmba eva ca /
pradyumnādaniruddho 'bhūtkakudminyāṃ mahābalaḥ // GarP_1,139.63 //

aniruddhātsubhadrāyāṃ vajro nāma nṛpo 'bhavat /
pratibāhurvajrasutaścārustasya suto 'bhavat // GarP_1,139.64 //

vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
bhargādbhānurabhūtputro bhānoḥ putraḥ karandhamaḥ // GarP_1,139.65 //

karandhamasya maruto druhyorvaṃśaṃ nibodha me /
drahyostu tanayaḥ seturāraddhaśca tadātmajaḥ // GarP_1,139.66 //

āraddhasyaiva gāndha ro gharmo gāndhārato 'bhavat /
ghṛtastu gharmaputro 'bhūddurgamaśca ghṛsya tu // GarP_1,139.67 //

pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me /
anoḥ sabhānaraḥ putrastasmā kālañjayo 'bhavat // GarP_1,139.68 //

kālañjayātsṛñjayo 'bhūtsṛñjayāttu puruñjayaḥ /
janamejayastu tatputro mahāśālastadātmajaḥ // GarP_1,139.69 //

mahāmanā mahāśāladuśīnara iha smṛtaḥ /
aśīnarācchibirjajñe vṛṣadarbhaḥ śiveḥ sutaḥ // GarP_1,139.70 //

mahāmanojāttitikṣoḥ putro 'bhūcca ruṣadrathaḥ /
hemo ruṣadrathājjajñe sutapā hemato 'bhavat // GarP_1,139.71 //

baliḥ sutapaso jajñe hyaṅgavaṅgakaliṅgakāḥ /
andhaḥ paiṇḍraśca bāleyā hyanapānastathāṅgataḥ // GarP_1,139.72 //

anapānāddivirathastato dharmaratho 'bhavat /
romapādo dharmarathāccaturaṅgastadātmajaḥ // GarP_1,139.73 //

pṛthulākṣastasya putraścampo 'bhūtpṛthulākṣataḥ /
campaputraśca haryaṅgastasya bhadrarathaḥ sutaḥ // GarP_1,139.74 //

bṛhatkarmā sutastasya bṛhadbhānustato 'bhavat /
buhanmanā bṛhādbhānostasya putro jayadrathaḥ // GarP_1,139.75 //

jayajrathasya vijayo vijayasya dhṛtiḥ sutaḥ /
dhṛterdhṛvrataḥ putraḥ satyadharmā dhṛtavratāt // GarP_1,139.76 //

tasya putrastvadhirathaḥ karṇastasya suto 'bhavat // GarP_1,139.77 //

vṛrṣasenastu karṇasya puruvaṃśyāñchaṇuṣva me // GarP_1,139.78 //

iti śrīgāruḍe mahupārāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 140
hariruvāca /
janamejayaḥ puroścābhūnnamasyurjanamejayāt /
tasya putraścābhayadaḥ sudyuścābhayadādabhūt // GarP_1,140.1 //

sudyorbahugatiḥ putraḥ saṃjātistasya cātmajaḥ /
vatsajātiśca sañjāteḥ raudrāśvaśca tadātmajaḥ // GarP_1,140.2 //

ṛteyuḥ sthaṇḍileyuśca kakṣeyuśca kṛteyukaḥ /
jaleyuḥ santateyuśca rodrāśvasya sutā varāḥ // GarP_1,140.3 //

ratināra ṛteyośca tasya pratirathaḥ sutaḥ /
tasya medhātithiḥ putrastatputraścainilaḥ smṛtaḥ // GarP_1,140.4 //

ainilasya tu duṣyanto bharatastasya cātmajaḥ /
śakuntalāyāṃ saṃjajñe vitatho bharatādabhūt // GarP_1,140.5 //

vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ /
narasya saṃkṛtiḥ putro gargo vai saṃkṛteḥ sutaḥ // GarP_1,140.6 //

gargādamanyuḥ putro vai śiniḥ putro vyajāyata /
manyuputrānmahāvīryātsuto 'bhavadurukṣayaḥ // GarP_1,140.7 //

urukṣayāttrayyāruṇirvyūhakṣatrācca manyujāt /
suhotrastasya hastī ca ajamīḍhadvimīḍhakau // GarP_1,140.8 //

hastinaḥ purumīḍhaśca kaṇvo 'bhūdajamīḍhataḥ /
kaṇvānmedhātithirjajñe yataḥ kāṇvāyanā dvijāḥ // GarP_1,140.9 //

ajamīḍhādvṛhadiṣustatputraśca bṛhaddhanuḥ /
bṛhatkarmā tasya putrastasya putro jayadrathaḥ // GarP_1,140.10 //

jayadrathādviśvajicca senajicca tadātmajaḥ /
rucirāśvaḥ senajitaḥ pṛthusenastadātmajaḥ // GarP_1,140.11 //

pārastu pṛthusenasya pārāddvīpo 'bhavannṛpaḥ /
nṛpasya sṛmaraḥ putraḥ sukṛtiśca pṛthoḥ sutaḥ // GarP_1,140.12 //

vibhrājaḥ sukṛteḥ putro vibhrājādaśvaho 'bhavat /
kṛtyāṃ tasmādbrahmadatto viṣvaksenastadātmajaḥ // GarP_1,140.13 //

yavīnaro dvimīḍhasya dhṛtimāṃśca yavīnarāt /
dhatimataḥ satyadhṛtirdṛḍhanemistadātmajaḥ // GarP_1,140.14 //

dṛḍhanemeḥ supārśvo 'bhūt supārśvātsannatistathā /
kṛstu sannateḥ putraḥ kṛtādugrāyudho 'bhavat // GarP_1,140.15 //

ugrāyudhācca kṣemyau'bhūtsudhīrastu tadātmajaḥ /
purañjayaḥ sudhīrācca tasya putro vidūrathaḥ // GarP_1,140.16 //

ajamīḍhānnalinyāñca nīlo nāma nṛpo 'bhavat /
nīlācchāntirabhūtputraḥ suśāntistasya cātmajaḥ // GarP_1,140.17 //

suśānteśca pururjāto hyarkastasya suto 'bhavat /
arkasya caiva haryaśvo haryaśvānmukulo 'bhavat // GarP_1,140.18 //

yavīnaro bṛhadbhānuḥ kampillaḥ sṛñjayastathā /
pāñcālānmukulājjajñe śaradvānvaiṣṇavo mahān // GarP_1,140.19 //

divodāso dvitīyo 'sya hyahalyāyāṃ śaradvataḥ /
śatānando 'bhavatputrastasya satyadhṛtiḥ sataḥ // GarP_1,140.20 //

kṛpaḥ kṛpī satyadhṛterurvaśyāṃ vīryahānitaḥ /
droṇapatnī kṛpī jajñe aśvatthāmānamuttamam // GarP_1,140.21 //

divodāsānmitrayuśca mitrayoścyavano 'bhavat /
sudāsaścyavanājjajñe saudāsastasya jātmajaḥ // GarP_1,140.22 //

sahadevastasya putraḥ sahadevāttu somakaḥ /
jantustu somakājjajñe pṛṣataścāparo mahān // GarP_1,140.23 //

pṛṣatāddrupado jajñe dhṛṣṭadyumnastato 'bhavat /
dhṛṣṭadyumnāddhṛṣṭaketurṛkṣo 'bhūtajamīḍhataḥ // GarP_1,140.24 //

ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇādabhūt /
sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ // GarP_1,140.25 //

sudhanuṣaḥ suhotro 'bhūccyavano 'bhūtsuhotrataḥ /
cyavanātkṛtako jajñe tathoparicaro vasuḥ // GarP_1,140.26 //

bṛhadrathaśca pratyagraḥ satyādyāśca vasoḥ sutāḥ /
bṛhadrathātkuśāgraśca kuśāgrādṛṣabho 'bhavat // GarP_1,140.27 //

ṛṣabhātpuṣpavāṃstasmājjajñe satyahito nṛpaḥ /
satyahitātsudhanvābhūjjahruścava sudhanvanaḥ // GarP_1,140.28 //

bṛhadrathājjarāsandhaḥ sahadevastadātmajaḥ /
sahadevācca ca somāpiḥ somāpeḥ śrutavānsutaḥ // GarP_1,140.29 //

bhīmasenograsenau ca śrutaseno 'parājitaḥ /
janamejayastathānyo 'bhūjjahnostu suratho 'bhavat // GarP_1,140.30 //

vidūrathastu surathātsārvabhaumo vidūrathāt /
jayasenaḥ sārvabhaumādāvadhītastadātmajaḥ // GarP_1,140.31 //

ayutāyustasya putrastasya cākrodhanaḥ sutaḥ /
akrodhanasyātithiśca ṛkṣo 'bhūdatitheḥ sutaḥ // GarP_1,140.32 //

ṛkṣācca bhīmaseno 'bhūddilīpo bhīmasenataḥ /
pratīpo 'bhūddilīpācca devāpistu pratīpataḥ // GarP_1,140.33 //

śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
bāhlīkātsomadatto 'bhūdbhūrirbhūriśravāstataḥ // GarP_1,140.34 //

śalaśca śantanorbhoṣmo gaṅgāyāṃ dhārmiko mahān /
citrāṅgadavicitrau tu satyavatyāntu śantanoḥ // GarP_1,140.35 //

bhārye vicitravīryasya tvambikāmbālike tayoḥ /
dhṛrāṣṭraṃ ca pāṇḍuñca taddāsyāṃ vidurantathā // GarP_1,140.36 //

vyāsa utpādayāmāsa gāndhāgī dhṛtarāṣṭrataḥ /
śataputraṃ duryodhanādyaṃ pāṇḍoḥ pañca prajajñire // GarP_1,140.37 //

pratibindhyaḥ śrutasomaḥ śrutakīrtistathārjunāt /
śatānīkaḥ śrutakarmā draupadyāṃ pañca vai kramāt // GarP_1,140.38 //

yaudheyī ca hiḍimbā ca kauśī caiva subhadrikā /
vijayā vai reṇumatī pañcabhyastu sutāḥ kramāt // GarP_1,140.39 //

devako ghacotkacaśca hyabhimanyuśca sarvagaḥ /
suhotro niramitraśca parīkṣidabhimanyujaḥ // GarP_1,140.40 //

janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu // GarP_1,140.41 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 141
hariruvāca /
śatānīko hyaśvamedhadattaścāpyadhisomakaḥ /
kṛṣṇo 'niruddhaścāpyuṣṇastataścitraratho nṛpaḥ // GarP_1,141.1 //

śucidratho vṛṣṇimāṃśca supeṇaśca sunīthakaḥ /
nṛcakṣuśca mukhābāṇaḥ medhāvī ca nṛpañjayaḥ // GarP_1,141.2 //

pāriplavaśca munayo medhāvī ca nṛpañjayaḥ /
bṛhadratho haristigmo śatānīkaḥ sudānakaḥ // GarP_1,141.3 //

udāno 'hninaraścaiva daṇḍapāṇirnimittakaḥ /
kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ // GarP_1,141.4 //

bṛhadbalāstu kathayante nṛpoścaikṣvākuvaṃśajāḥ /
bṛhadbalādurukṣayo vatsavyūhastataḥ paraḥ // GarP_1,141.5 //

vatsavyūhāttataḥ sūryaḥ sahadevastadātmajaḥ /
bṛhadaśvo bhānurathaḥ pratīcyaśca pratītakaḥ /
manudevaḥ sunakṣatraḥ kinnaraścāntarikṣakaḥ // GarP_1,141.6 //

suparṇaḥ kṛtajiccaiva bṛhadbhrājaśca dhārmikaḥ /
kṛtañjayo dhanañjayaḥ saṃjayaḥ śākya eva ca // GarP_1,141.7 //

śuddhodano bāhulaśca senajitkṣudrakastathā /
sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchaṇu // GarP_1,141.8 //

jarāsandhaḥ sahadevaḥ somāpiśca śrutaśravāḥ /
ayutāyurniramitraḥ sukṣatro bahukarmakaḥ // GarP_1,141.9 //

śrutañjayaḥ senajicca bhūriścaiva śucistathā /
kṣemyaśca suvrato dharmaḥ śmaśrulo dṛḍhasenakaḥ // GarP_1,141.10 //

sumatiḥ subalo nīto satyajidviśvajittathā /
iṣuñjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ // GarP_1,141.11 //

adharmiṣṭhāśca śūdrāśca bhaviṣyanti nṛpāstataḥ /
svargādikṛddhi bhagavānsākṣānnārāyaṇo 'vyayaḥ // GarP_1,141.12 //

naimittikaḥ prākṛtikastathaivātyantiko layaḥ /
yāti bhūḥ pralayaṃ cāpsu hyāpastejasi pāvakaḥ // GarP_1,141.13 //

vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau /
ahaṃ buddhau matirjove jīvo 'vyakte tadātmani // GarP_1,141.14 //

ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ /
avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi // GarP_1,141.15 //

nṛpādayo gatā nāśamataḥ pāpaṃ vivarjayet /
dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet // GarP_1,141.16 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣya rājavaṃśa dṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 142
brahmovāca /
viṃśādīnpālayāmāsa hyavatīrṇo hariḥ prabhuḥ /
daityadharmasya nāśārthaṃ vedadharmādiguptaye // GarP_1,142.1 //

matsyādikasvarūpeṇa tvavatāraṃ karotyajaḥ /
matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam // GarP_1,142.2 //

vedānānīya manvādīnpālayāmāsa keśavaḥ /
mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca // GarP_1,142.3 //

kṣīrodamathane vai dyo devo dhanvantarirhyarbhūt /
bibhratkamaṇḍaluṃ pūrṇamamṛtena samutthitaḥ // GarP_1,142.4 //

āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān /
amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ // GarP_1,142.5 //

avatīrṇo varāho 'tha hiraṇyākṣaṃ jaghāna ha /
pṛthivīṃ dhārayāmāsa pālayāmāsa devatāḥ // GarP_1,142.6 //

narasiṃho 'vartorṇo 'tha hiraṇyakaśipuṃripum /
daityānnihatavānvedadharmādīnabhyapālayat // GarP_1,142.7 //

tataḥ paraśurāmo 'bhūjjamadagnerjagatprabhuḥ /
triḥ saptakṛtvaḥ pṛthivīṃ cakre niḥ kṣattriyāṃ hariḥ // GarP_1,142.8 //

kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau /
yāgaṃ kṛtvā mahābāhurmahendre parvate sthitaḥ // GarP_1,142.9 //

tato rāmo bhaviṣṇuśca caturdhā duṣṭarmadanaḥ /
putro daśarathājjajñe rāmaśca bharato 'nujaḥ // GarP_1,142.10 //

lakṣmaṇaścātha śatrughno rāmabhāryā ca jānakī /
rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran // GarP_1,142.11 //

śṛṅgaveraṃ citrakūṭaṃ daṇḍakāraṇyamāgataḥ /
nāsāṃ śūrpaṇakhāyāśca cchittvātha kharadūṣaṇam // GarP_1,142.12 //

hatvā sa rākṣasaṃ sītāpahārirajanīcaram /
rāvaṇaṃ cānujaṃ tasya laṅkāpuryāṃ vibhīṣaṇam // GarP_1,142.13 //

rakṣorājye ca saṃsthāpya sugrīvanumanmukhaiḥ /
āruhya puṣpakaṃ sārdhaṃ sītayā patibhaktayā // GarP_1,142.14 //

lakṣmaṇenānukūlena hyayodhyāṃ svapurīṃ gataḥ /
rājyaṃ cakāra devādīnpālayāmāsa sa prajāḥ // GarP_1,142.15 //

dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn /
sā mahīpatinā reme rāmeṇaiva yathāsukham // GarP_1,142.16 //

rāvaṇasya gṛhe sītā sthitā bheje na rāvaṇam /
karmaṇā manasā vācā sā gatā rāghavaṃ sadā // GarP_1,142.17 //

pativratā tu sā sītā hyanasūyā yathaiva tu /
pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham // GarP_1,142.18 //

kauśiko brāhmaṇaḥ kuṣṭhī pratiṣṭhāne 'bhavatpurā /
taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat // GarP_1,142.19 //

nirbhartsitāpi bhartāraṃ tamamanyata daivatam /
bhartroktā sānayadveśyāṃ śulkamādāya cādhikam // GarP_1,142.20 //

pathi sūle tadā protamacauraṃ cauraśaṅkayā /
māṇḍavyamatiduḥ khārtamandhakāre 'tha sa dvijaḥ // GarP_1,142.21 //

patnīskandhasamārūḍhaścālayāmāsa kauśikaḥ /
pādāvamarśaṇatkruddho māṇḍavyastamuvāca ha // GarP_1,142.22 //

sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
tacchrutvā prāha tadbhāryā sūryo nodayameṣyati // GarP_1,142.23 //

tataḥ sūryodayābhāvāda bhavatsatataṃ niśā /
bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ // GarP_1,142.24 //

brahmāṇaṃ śaraṇaṃ jagmustāmūce padmasambhavaḥ /
praśāmyate tejasaiva tapastejastvanena vai // GarP_1,142.25 //

pativratāyā māhātmyānnodgacchati divākaraḥ /
tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā // GarP_1,142.26 //

tasmātpativratāmatreranasūyāṃ tapasvinīm /
prasādayata vai patnīṃ bhānorudayakāmyayā // GarP_1,142.27 //

taiḥ sā prasāditā gatvā hyanasūyā pativratā /
kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /
pativratānasūyāyāḥ sītābhūdadhikā kila // GarP_1,142.28 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 143
brahmovāca /
rāmāyaṇamato vakṣye śrutaṃ pāpavināśanam /
viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat // GarP_1,143.1 //

marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ // GarP_1,143.2 //

raghorajastato jāto rājā daśaratho balī /
tasya putrāstu catvāro mahābalaparākramāḥ // GarP_1,143.3 //

kausalyāyāma bhūdrāmo bharataḥ kaikayīsutaḥ /
sutau lakṣmaṇaśakṣughnau sumitrāyāṃ babhūvatuḥ // GarP_1,143.4 //

rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān /
astragrāmaṃ tato yakṣīṃ tāṭakāṃ prajaghāna ha // GarP_1,143.5 //

viśāvamitrasya yajñe vai subāhuṃ nyavadhīdbalī /
janakasya kratuṃ gatvā upayeme 'tha jānakīm // GarP_1,143.6 //

ūrmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām /
śatrughno vai kīrtimatīṃ kuśadhvajasute ubhe // GarP_1,143.7 //

pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ /
yudhājitaṃ mātulañca śatrughnabharatau gatau // GarP_1,143.8 //

gatayornṛpavaryo 'sau rājyaṃ dātuṃ samudyataḥ /
sa rāmāya tatputrāya kaikeyyā prārthitastadā // GarP_1,143.9 //

caturdaśasamāvāso vanerāmasya vāñchitaḥ /
rāmaḥ pitṛhitārthañca lakṣmaṇena ca sītayā // GarP_1,143.10 //

rājyañca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
rathaṃ tyaktvā prayāgañca citrakūṭagiriṃ gataḥ // GarP_1,143.11 //

rāmasya tu viyogena rājā svargaṃ samāśritaḥ /
saṃskṛtya bharataścāgādrāmamāha balānvitaḥ // GarP_1,143.12 //

ayodhyāntu samāgatya rājyaṃ kuru mahāmate /
sa naicchatpāduke dattvā rājyāya bharatāya tu // GarP_1,143.13 //

visarjito 'tha bharato rāmarājyamapālayat /
nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī // GarP_1,143.14 //

rāmo 'pi citrakūṭācca hyatrerāśramamāyayau /
natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ // GarP_1,143.15 //

tatra śūrpaṇakhā nāma rākṣasī cāttumāgatā /
nikṛtya karṇo nāse ca rāmeṇāthāpavāritā // GarP_1,143.16 //

tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā /
caturdaśasahasreṇa rakṣasāntu balena ca // GarP_1,143.17 //

rāmo 'pi preṣayāmāsa bāṇairyamapurañca tān /
rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi // GarP_1,143.18 //

mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
sītayā prerito rāmo mārīcaṃ nijaghāna ha // GarP_1,143.19 //

mriyamāṇaḥ sa ca prāha hā sīte ! lakṣmaṇoti ca /
sītokto lakṣmaṇo 'thāgādrāmaścānudadarśa tam // GarP_1,143.20 //

uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
rāvaṇo 'ntaramāsādya hyaṅkenādāya jānakīm // GarP_1,143.21 //

jaṭāyuṣaṃ vinirbhidya yayau laṅkāṃ tato balī /
aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat // GarP_1,143.22 //

āgatya rāmaḥ sūnyāñca parṇaśālāṃ dadarśa ha /
śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavānprabhuḥ // GarP_1,143.23 //

jaṭāyuṣañca saṃskṛtya tadukto dakṣiṇāṃ diśam /
gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ // GarP_1,143.24 //

sapta tālānvinirbhidya śareṇānataparvaṇā /
vālinañca vinirbhidya kiṣkindhāyāṃ harīśvaram // GarP_1,143.25 //

sugrīvaṃ kṛtavānrāma ṛśyamūke svayaṃ sthitaḥ /
sugrīvaḥ preṣayāmāsa vānarānparvatopamān // GarP_1,143.26 //

sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ // GarP_1,143.27 //

dakṣiṇāntu diśaṃ ye ca mārgayanto 'tha jānakīm /
vanāni parvatāndvīpānnadīnāṃ pulināni ca // GarP_1,143.28 //

jānakīnte hyapaśyanto maraṇe kṛtaniścayāḥ /
sampātivacanājjñātvā hanūmānkapikuñjaraḥ // GarP_1,143.29 //

śatayojanavistīrṇaṃ pupluve makarālayam /
apaśyajjānakīṃ tatra hyaśokavanikāsthitām // GarP_1,143.30 //

bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā /
bhava bhāryeti vadatā cintayantīñca rāghavam // GarP_1,143.31 //

aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt /
rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili // GarP_1,143.32 //

svābhijñānañca me dehi yena rāmaḥ smariṣyati /
tacchrutvā pradadau sītā veṇīratnaṃ hanūmate // GarP_1,143.33 //

yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha // GarP_1,143.34 //

hatvākṣaṃ rākṣasāṃścānyānbandhanaṃ svayamāgataḥ /
sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt // GarP_1,143.35 //

rāmadūto 'smi hanumāndehi rāmāya maithilīm /
etacchrutvā prakupito dīpayāmāsa pucchakam // GarP_1,143.36 //

kapirjvalitalāṅgūlo laṅkāṃ dehe' mahābalaḥ /
dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ // GarP_1,143.37 //

jagdhvā phalaṃ madhuvane dṛṣṭā sītatyavedayat /
veṇīratnañca rāmāya rāmo laṅkāpurrī yayau // GarP_1,143.38 //

sasugrīvaḥ sa hanumānsāṃgadaśca salakṣmaṇaḥ /
vibhīṣaṇo 'pi samprāptaḥ śaraṇaṃ rāghavaṃ prati // GarP_1,143.39 //

laṅkaiśvaryeṣvabhyaṣiñcadrāmastaṃ rāvaṇānujam /
rāmo nalena setuñca kṛtvābdhau cottatāra tam // GarP_1,143.40 //

suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśaha /
atha te vānarā vīrā nīlāṅgadanalādayaḥ // GarP_1,143.41 //

dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā /
maindadvividamukhyāste purīṃ laṅkāṃ babhañjire // GarP_1,143.42 //

rākṣasāṃśca mahākāyānkālāñjanacayopamān /
rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān // GarP_1,143.43 //

vidyujjihvañca dhūmrākṣaṃ devāntakanarānta kau /
mahodaramahāpārśvāvatikāyaṃ mahābalam // GarP_1,143.44 //

kumbhaṃ nikumbhaṃ mattañca makarākṣaṃ hyakampanam /
prahastaṃ vīramunmattaṃ kumbhakarṇaṃ mahābalam // GarP_1,143.45 //

rāvaṇiṃ lakṣmaṇo 'cchinta hyastrādyai rāghavo balī /
nikṛtya bāhucakrāṇi rāvaṇantu nyapātayan // GarP_1,143.46 //

sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ /
savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm // GarP_1,143.47 //

tatra rājyaṃ cakārātha puttravatpālayanprajāḥ /
daśāśvamedhānāhṛtya gayāśirasi pātanam // GarP_1,143.48 //

piṇḍānāṃ vidhivatkṛtvā dattvā dānāni rāghavaḥ /
putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat // GarP_1,143.49 //

ekādaśasahasrāṇi rāmo rājyamakārayat /
śatrughno lavaṇaṃ jaghne śailūṣaṃ bhatastataḥ // GarP_1,143.50 //

agastyādīnmunīnnatvā śrutvotpattiñca rakṣasām /
svargaṃ gato janaiḥ sārdhamayodhyāsthaiḥ kṛtārthakaḥ // GarP_1,143.51 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 144
brahmovāca /
harivaṃśaṃ pravakṣyāmi kṛṣṇamāhātmyamuttamam /
vasudevāttu devakyāṃ vāsudevo balo 'bhavat // GarP_1,144.1 //

dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
kṛṣṇaḥ pītvā stanau gāḍhaṃ pūtanāmanayatkṣayam // GarP_1,144.2 //

śakaṭaḥ parivṛtto 'tha bhagnau ca yamalārjunau /
damitaḥ kāliyo nāgo dhenuko vinipātitaḥ // GarP_1,144.3 //

dhṛto govardhanaḥ śaila indreṇa paripūjitaḥ /
bhārāvataraṇaṃ cakre pratijñāṃ kṛtavānhariḥ // GarP_1,144.4 //

rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
keśī vinihato daityo gopādyāḥ paritoṣitāḥ // GarP_1,144.5 //

cāṇūro muṣṭiko mallaḥ kaṃso mañcānnipātitaḥ /
rukmiṇīsatyabhāmādyāḥ hyaṣṭau patnyo hareḥ parāḥ // GarP_1,144.6 //

ṣoḍhaśa strīsahasrāṇi hyanyānyāsa mahātmanaḥ /
tāsāṃ putrāśca pautrādyāḥ śataśo 'tha sahasraśaḥ // GarP_1,144.7 //

rukmiṇyāñcaiva pradyumno nyavadhīcchaṃbarañca yaḥ /
tasya putro 'niruddho 'bhūduṣābāṇasutāpatiḥ // GarP_1,144.8 //

hariśakarayoryatra mahāyuddhaṃ babhūva ha /
bāṇabāhusahasrañca cchinnaṃ bāhudvayaṃ hyabhūt // GarP_1,144.9 //

narako nihato yena pārijātaṃ jahāra yaḥ /
balaśca śisupālaśca hataśca dvividaḥ kapiḥ // GarP_1,144.10 //

aniruddhādabhūdvajraḥ sa ca rājā gate harau /
sandīpaniṃ guruñcakre saputrañca cakāra saḥ /
mathurāyāṃ cograsenaṃ pālanaṃ ca divaukasām // GarP_1,144.11 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 145
brahmovāca /
bhārataṃ saṃpravakṣyāmi bhārāvataraṇaṃ bhuvaḥ /
cakre kṛṣṇo yudhyamānaḥ pāṇḍavādinimittataḥ // GarP_1,145.1 //

viṣṇunābhyabjato brahmā brahmaputro 'triratritaḥ /
somastato budhastasmādilāyāṃ ca purūravāḥ // GarP_1,145.2 //

tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ /
śantanustasya vaṃśe 'bhūdgaṅgāyāṃ śantanoḥ sutaḥ // GarP_1,145.3 //

bhīṣmaḥ sarvaguṇaiyukto brahmavaivartapāragaḥ // GarP_1,145.4 //

śantanoḥ satyavatyāṃ ca dvau putrau saṃbabhūvatuḥ /
citrāṅgadantu gandharvaḥ putraṃ citrāṅgado 'vadhīt // GarP_1,145.5 //

anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ /
vicitravīrye svaryāte vyāsāttatkṣetrato 'bhavat // GarP_1,145.6 //

dhṛtarāṣṭo 'mbikāputraḥ pāṇḍurāmbālikāsutaḥ /
bhujiṣyāyāntu viduro gāndhāryāṃ dhṛtarāṣṭrataḥ // GarP_1,145.7 //

duryodhanapradhānāstu śatasaṃkhyā mahābalāḥ /
pāṇḍoḥ kuntyāñca mādyāṃ ca pañca putrāḥ prajajñire // GarP_1,145.8 //

yudhiṣṭhiro bhīmaseno hyarjuno nakulastathā /
sahadevaśca pañcaite mahābalaparākramāḥ // GarP_1,145.9 //

kurupāṇḍavayorvairaṃ daivayo gādbabhūva ha /
duryodhanenādhīreṇa pāṇḍavāḥ samupadrutāḥ // GarP_1,145.10 //

dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ // GarP_1,145.11 //

tatastadekacakrāyāṃ brāhmaṇasya niveśane /
viviśuste mahātmāno nihatya bakarākṣasam // GarP_1,145.12 //

tataḥ pāñcālaviṣayedraupadyāste svayaṃvaram /
vijñāya vīryaśulkāntāṃ pāṇḍavā upayemire // GarP_1,145.13 //

droṇabhīṣmānumatyā tu dhṛtarāṣṭraḥ samānayat /
ardvarājyaṃ tataḥ prāptā indraprasthe purottame // GarP_1,145.14 //

rājasūyantataścakruḥ sabhāṃ kṛtvā yatavratāḥ /
arjuno dvāravatyāntu subhadrāṃ prāptavānpriyām /
vāsudevasya bhaginīmanumatyā muradviṣaḥ // GarP_1,145.15 //

nandighoṣaṃ rathaṃ divyamagnerghanuranuttamam /
gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /
akṣayānsāyakāṃścaiva tathābhedyañca daṃśanam // GarP_1,145.16 //

sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam /
kṛṣṇadvitīyo bībhatsuratarpayata vīryavān // GarP_1,145.17 //

nṛpāndigvijaye jitvā ratnānyādāya vai dadau /
yudhiṣṭhirāya mahate bhrātre nītivide mudā // GarP_1,145.18 //

yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ parivāritaḥ /
jito duryodhanenaiva māyādyūtena pāpinā /
karṇaduḥ śāsanamate sthitena śakunermate // GarP_1,145.19 //

atha dvādaśa varṣāṇi vane tepurmahattapaḥ /
sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ // GarP_1,145.20 //

yayurvirāṭanagaraṃ guptarūpeṇa saṃśritāḥ /
varṣamekaṃ mahāprājñā gograhāttamapālayan // GarP_1,145.21 //

tate yātāḥ svakaṃ rāṣṭraṃ prārthayāmāsurādṛtāḥ /
pañcagrāmānardharājyādvīrā duryodhanaṃ nṛpam // GarP_1,145.22 //

nāptavantaḥ kurukṣetre yuddhañcakrurbalānvitāḥ /
akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ // GarP_1,145.23 //

ekādaśabhirudyuktā yuktā duryodhanādayaḥ /
āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam // GarP_1,145.24 //

bhīṣmaḥ senāpatirabhūdādau dauryodhane bale /
pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
śastrāśastri mahāghoraṃ dhasarātraṃ śarāśari // GarP_1,145.25 //

śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśataiścitaḥ /
uttarāyaṇamāvīkṣya dhyātvā devaṃ gadādharam // GarP_1,145.26 //

uktvā dharmānbahuvidhāṃstarpayitvā pitṝnbahūn /
ānande tu pade līno vimale muktakilbiṣe // GarP_1,145.27 //

tato droṇo yayau yoddhuṃ dhṛṣṭadyumnena bīryavān /
dināni pañca tadyuddhamāsītparamadāruṇam // GarP_1,145.28 //

yatra te pṛthivīpālā hatāḥ pārthena saṃgare /
śokasāgaramāsādya droṇo 'pi svargamāptavān // GarP_1,145.29 //

tataḥ karṇā yayau yoddhumarjunena mihātmanā /
dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
nimagnaḥ sūryalokantu tataḥ prāpa sa vīryavān // GarP_1,145.30 //

tataḥ śalyo yayau yoddhuṃ dharmarājena dhīmatā /
dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ // GarP_1,145.31 //

duryodhano 'tha vegena gadāmādāya vīryavān /
abhyadhāvata vai bhībhaṃ kālāntakayamopamaḥ // GarP_1,145.32 //

atha bhīmena vīreṇa gadayā vinipātitaḥ /
aśvatthāmā gato drauṇiḥ suptasainyaṃ tato niśi // GarP_1,145.33 //

jaghāna bāhuvīryeṇa piturvadhamanusmaran /
dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān // GarP_1,145.34 //

draupadyāṃ rudyamānāyāmaśvatthāmnaḥ śiromaṇim /
aiṣikāstreṇa taṃ jitvā jagrāhārjuna uttamam // GarP_1,145.35 //

yudhiṣṭhiraḥ samāśvāsya strījanaṃ śokasaṃkulam /
snātvā santarpya devāṃśca pitṝnatha pitāmahān // GarP_1,145.36 //

āśvāsito 'tha bhīṣmeṇa rājyañcaivākaronmahat /
viṣṇumīje 'śvamedhena vidhivaddakṣiṇāvatā // GarP_1,145.37 //

rājye parīkṣitaṃ sthāpya yādavānāṃ vināśanam /
śrutvā tu mausale rājā japtvā nāmasahasrakam // GarP_1,145.38 //

viṣṇoḥ svargaṃ jagāmātha bhīmādyairbhrātṛbhiryutaḥ /
vāsudevaḥ punarbuddha-saṃmohāya suradviṣām // GarP_1,145.39 //

kalkirviṣṇuśca bhavitā śaṃbhalagrāmake punaḥ /
aśvārūḍho 'khilāṃllokāṃstadā bhasmīkariṣyati // GarP_1,145.40 //

devādīnāṃ rakṣaṇāya hyadharmahāraṇāya ca /
duṣṭānāñca vadhārthāya hyavatāraṃ karoti ca // GarP_1,145.41 //

yathā dhanvantarirvaṃśe jātaḥ kṣīrodamanthane /
devādīnāṃ jīvanāya hyāyurvedamuvāca ha // GarP_1,145.42 //

viśvāmitrasutāyaiva śuśrutāya mahātmane /
bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ // GarP_1,145.43 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 146
dhanvantariruvāca /
sarvaroganidānañca vakṣye suśruta tattvataḥ /
ātreyādyairmunivarairyathā pūrvamudīritam // GarP_1,146.1 //

rogaḥ pāpmā jvaro vyādhirvikāro duṣṭa āmayaḥ /
yakṣmātaṅkagadā bādhāḥ śabdāḥ paryāyavācinaḥ // GarP_1,146.2 //

nidānaṃ pūrvarūpāṇi rūpāṇyupaśayastathā /
saṃprāptiścaiti vijñānaṃ rogāṇāṃ pañcadhā smṛtam // GarP_1,146.3 //

nimittahetvāyatanapratyayotthānakāraṇaiḥ /
nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate // GarP_1,146.4 //

utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ /
liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham // GarP_1,146.5 //

tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate /
saṃsthānāṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ // GarP_1,146.6 //

hetuvyādhiviparyastaviparyastārthakāriṇām /
auṣadhānnavihārāṇāmupayogaṃ sukhāvaham // GarP_1,146.7 //

vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ /
viparīto 'nupaśayo vyādhyasātmyetisaṃjñitaḥ // GarP_1,146.8 //

yathā duṣṭena doṣeṇa yathā cānuvisarpatā /
nirvṛttirāmayasyāsau saṃprāptirabhidhīyate // GarP_1,146.9 //

saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ /
sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti // GarP_1,146.10 //

doṣāṇāṃ samavetānāṃ vikalpośāṃśakalpanā /
svātantryapāratantryābhyāṃ vyādheḥ prādhānyamādiśet // GarP_1,146.11 //

hetvādikārtsnyāvayavairbalābalaviśeṣaṣaṇam /
naktandinārdhabhuktāṃśairvyādhikālo yathāmalam // GarP_1,146.12 //

iti prokto nidānārthaḥ sa vyāsenopadekṣyate /
sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ // GarP_1,146.13 //

tatprakopasya tu proktaṃ vividhāhitasevanam /
ahitastrividho yogastrayāṇāṃ prāgudāhṛtaḥ // GarP_1,146.14 //

tiktoṣaṇakaṣāyāmlarūkṣāpramitayojanaiḥ /
dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ // GarP_1,146.15 //

kriyābhiyogabīśokacintāvyāyāmamaithunaiḥ /
grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ // GarP_1,146.16 //

pittaṃ kaṭvālatīkṣṇoṣṇakaṭukrodhavidāhibhiḥ /
śaranmadhyāhnarātryardhavidāhasamayeṣu ca // GarP_1,146.17 //

svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ /
āsyāsvapnasukhājīrṇadivāsvapnādibṛṃhaṇaiḥ // GarP_1,146.18 //

pricchardanādyayogena bhuktānnasyāpyajīrṇake /
pūrvāhne pūrvarātre ca śleṣmā vakṣyāmi saṅkarān // GarP_1,146.19 //

miśrībhāvātsamastānāṃ sannipātastathā punaḥ /
saṃkīrṇājīrṇaviṣamaviruddhādyaśanādibhiḥ // GarP_1,146.20 //

vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
piṇyākamṛtyavasarapūtiśuṣkakṛśamiṣaiḥ // GarP_1,146.21 //

doṣatrayakaraistaistaistathānnaparivartataḥ /
dhātorduṣṭātpuro vātāddvigrahāveśaviplavāt // GarP_1,146.22 //

duṣṭāmānnairatiślaiṣmagrahairjanmarkṣapīḍanāt /
mithyāyogācca vividhātpāpānāñca niṣevaṇāt /
strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ // GarP_1,146.23 //

pratirogamiti kruddhā rogavidhyanugāminaḥ /
rasāyanaṃ prapadyāśu doṣā dehe vikurvate // GarP_1,146.24 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 147

dhanvantariruvāca /
vakṣye jvaranidānaṃ hi sarvajvaravibuddhaye /
jvaro rogapatiḥ pāpmā mṛtyurājo 'śano 'ntakaḥ /
kruddhadakṣādhvaradhvaṃsirudrordhvanayanodbhavaḥ // GarP_1,147.1 //

tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
vividhairnāmabhiḥ krūro nānāyoniṣu vartate // GarP_1,147.2 //

pākalo gajeṣvabhitāpo vājiṣvalarkaḥ kukrureṣu /
indramado jaladeṣvapsu nīlikā jyotiroṣadhīṣu bhūmyāmūṣaro nāma // GarP_1,147.3 //

hṛllāsaśchardanaṃ kāsaḥ staṃbhaḥ śaitya tvagādiṣu /
aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave // GarP_1,147.4 //

kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā /
nidānoktonupaśayo viparītopaśāyitā // GarP_1,147.5 //

aruciścāvipākaśca staṃbhamālasyameva ca /
hṛddāhaśca vipākaśca tandrā cālasyameva ca /
vastirvimardāvanayā doṣāṇāmapravartanam // GarP_1,147.6 //

lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham /
svacchamuṣṇagurutvañca gātrāṇāṃ bahumūtratā /
na vijīrṇaṃ na ca mlānirjvarasyāmasya lakṣaṇam // GarP_1,147.7 //

kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam /
doṣapravṛttiraṣṭāhānnirāmajvaralakṣaṇam // GarP_1,147.8 //

yathā svaliṅgaṃ saṃsarge jvarasaṃsargajo 'pi vā /
śirortimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
unnidratā saṃbhramaromaharṣā jṛṃbhātivāktvaṃ pavanātsapittāt // GarP_1,147.9 //

tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ /
śītajāḍyatimirabhramitandrāśleṣmavātajanitajvaraliṅgam // GarP_1,147.10 //

śītastambhasvedadāhāvyavasthāstṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ /
mohastandrāliptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya // GarP_1,147.11 //

sarvajo lakṣaṇaiḥ sarvairdāho 'tra ca muhurmuhuḥ /
taducchītaṃ mahā nidrā divā jāgaraṇaṃ niśi // GarP_1,147.12 //

sadā vā naiva vā nidrā mahāsvedo hi naiva vā /
gītanartanahāsyādiḥ prakṛtehāpravartanam // GarP_1,147.13 //

sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
akṣiṇī piṇḍikāpārśvaśiraḥ parvāsthirugbhramaḥ // GarP_1,147.14 //

sasvanau sarujau karṇau mahāśītau hi naiva vā /
paridagdhā kharā jihvā gurustrastāṅgasandhitā // GarP_1,147.15 //

ṣṭhīvanaṃ raktapittasya loṭhanaṃ śiraso 'titṛṭ /
koṣṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam // GarP_1,147.16 //

hṛdvyathā malaṃsasargaḥ pravṛttirvālpaśo 'ti vā /
snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitaḥ // GarP_1,147.17 //

doṣapākaściraṃ tandrā pratataṃ kaṇṭhakūjanam /
sannipātamabhinyāsaṃ taṃ brūyācca hataujasam // GarP_1,147.18 //

vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam /
vyavāyitvācca saukhyācca bahirmargaṃ prapadyate /
tena hāridranetratvaṃ sannipātodbhavejvare // GarP_1,147.19 //

doṣe vivṛddhe naṣṭe 'gnau sarvasaṃpūrṇalakṣaṇaḥ /
sānnipātajvaro 'sādhyaḥ kṛcchrasādhyastato 'nyathā // GarP_1,147.20 //

anyatra sannipātotthaṃ yatra pittaṃ pṛthaksthitam /
tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā // GarP_1,147.21 //

tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
śītādau tatra pittena kaphe syānditaśoṣite // GarP_1,147.22 //

pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate /
dāhādau punaranteṣu tandrālasye vamiḥ kramāt // GarP_1,147.23 //

āganturabhigātābhiṣaṅgaśāpābhicārataḥ /
caturdhā tu kṛtaḥ svedo dāhādyairabhighātajaḥ // GarP_1,147.24 //

śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram // GarP_1,147.25 //

grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ // GarP_1,147.26 //

abhiṣaṅgagraho 'pyasminnakasmādvāsarodane /
oṣadhīgandhaje mūrchā śirorugvamathuḥ kṣayaḥ // GarP_1,147.27 //

viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
krodhātkampaḥ śirorukca pralāpo bhayaśokaje // GarP_1,147.28 //

kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
grahādau sannipātasya rūpādau marutastayoḥ // GarP_1,147.29 //

kopātkope 'pi pittasya yau tu śāpābhicārajau /
sannipātajvarau ghorau tāvasahyatamau matau // GarP_1,147.30 //

tantrā bhicārikairmantrairdūyamānañca tapyate /
pūrvañcaitastato dehastato visphoṭadigbhramaiḥ // GarP_1,147.31 //

sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ /
iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsāddvibidhastu saḥ // GarP_1,147.32 //

śārīro mānasaḥ saumyastīkṣṇoṃntarbahirāśrayaḥ /
prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ // GarP_1,147.33 //

pūrvaṃ śarire śarīre tāpo manasi mānase /
pavanairyogavāhitvācchītaṃ śleṣmayute bhavet // GarP_1,147.34 //

dāhaḥ pittayute miśraṃ miśre 'ntaḥ saṃśraye punaḥ /
jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ // GarP_1,147.35 //

bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
varṣāśaradvasanteṣu vātādyaiḥ prakṛtaḥ kramāt // GarP_1,147.36 //

vaikṛto 'nyaḥ sa duḥ sādhyaḥ prāyaśca prākṛto 'nilāt /
varṣāsu māruto duṣṭaḥ pittaśleṣmānvitaṃ jvaram // GarP_1,147.37 //

kuryācca pittaṃ śaradi tasya cānucaraḥ kaphaḥ /
tatprakṛtyā visargācca tatra nānaśanādbhayam // GarP_1,147.38 //

kapho vasante tamapi vātapittaṃ bhavedanu /
balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ // GarP_1,147.39 //

sarvathā vikṛtijñāne prāgasādhya udāhṛtaḥ /
jvaropadravatīkṣṇatvaṃ mandāgnirbahumūtratā // GarP_1,147.40 //

na pravṛttirna vijīrṇā na kṣutsāmajvarākṛtiḥ /
jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ // GarP_1,147.41 //

malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam /
jīrṇatāmaviparyāsātsaptarātraṃ ca laṅghanam // GarP_1,147.42 //

jvaraḥ pañcavidhaḥ prokto malakālabalābalāt /
prāyaśaḥ sannipātena bhūyasāmupadiśyate // GarP_1,147.43 //

santataḥ satato 'nyedyustṛtīyakacaturthakau /
dhātumūtraśakṛdvāhisnota sāṃ vyāpino malāḥ // GarP_1,147.44 //

tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
balino guravastasyāviśeṣeṇa rasāśritāḥ // GarP_1,147.45 //

satataṃ niṣpratidvandvājvaraṃ kuryuḥ suduḥ saham /
malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ // GarP_1,147.46 //

sarvākāraṃ rasādīnāṃ śuddhyāsuddhyāpi vā kramāt /
vātapittakaphaiḥ saptada śadvādaśavāsarāt // GarP_1,147.47 //

prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ // GarP_1,147.48 //

dviguṇā saptamī yā ca navamyekādaśī tathā /
eṣā tridoṣamaryādā mokṣāya ca vadhāya ca // GarP_1,147.49 //

śuddhyāśuddhyā jvaraḥ kālaṃ dīrghamapyatra vartate /
kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām // GarP_1,147.50 //

alpo 'pi doṣo duṣṭyāderlabdhvānyatamato balam /
sa pratyanīko viṣamaṃ yasmādvṛddhikṣayānvitaḥ // GarP_1,147.51 //

savikṣepo jvaraṃ kuryādviṣamakṣayavṛddhibhāk /
doṣaḥ pravartate teṣāṃ sve kāle jvarayanbalī // GarP_1,147.52 //

nivartate punaścaiva pratyanīkabalābalaḥ /
kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate // GarP_1,147.53 //

līnatvātkārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
āsannavikṛtāsyatvātsrotasāṃ rasavāhinām // GarP_1,147.54 //

āśu sarvasya vapuṣo vyāptidoṣo na jāyate /
santaḥ satatastena viparīto viparyayāt // GarP_1,147.55 //

viṣamo viṣamārambhaḥ kṣapākālena saṅgavān /
doṣo raktāśrayaḥ prāyaḥ karoti santataṃ jvaram // GarP_1,147.56 //

ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ /
tasminmāṃsavahā nāḍī medonāḍī tṛtīyake // GarP_1,147.57 //

grāhī pittānilānmūrdhnastrikasya kaphapittataḥ /
sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ // GarP_1,147.58 //

caturthako malairmedomajjāsthyanyatare sthitaḥ /
majjāstha eva hyaparaḥ prabhāvamanudarśayet // GarP_1,147.59 //

dvidhā kaphoṇijaṅghābhyāṃ sa pūrvaṃ śirasānilāt /
asthimajjorupagataścaturthakaviparyayaḥ // GarP_1,147.60 //

tridhā tryahaṃ jvarayati dinamekantu muñcati /
balā balena doṣaṇāmanyaceṣṭādijanmanām // GarP_1,147.61 //

pakrānāmaviparyāsātsaptarātrañca laṅghayet /
jvaraḥ syānmanasastadvatkarmaṇaśca tadātadā // GarP_1,147.62 //

gambhīradhātucāritvātsannipātena sambhavāt /
tulyocchrayācca doṣāṇāṃ duścikitsyaścaturthakaḥ // GarP_1,147.63 //

sūkṣāmātsūkṣmajvareṣveṣu dūraddūratareṣu ca /
doṣo raktādimārgeṣu śanairalpaścireṇa yat // GarP_1,147.64 //

yāti dehañca nāśeṣaṃ santāpādīnkarotyataḥ /
kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ // GarP_1,147.65 //

viṣamo viṣamārambhaḥ kṣapākālānusāravān /
yathottaraṃ mandagatirmandaśaktiryathāyatham // GarP_1,147.66 //

kālenāpnoti sadṛśānsa rasādīṃstathātathā /
doṣo jvarayati kruddhaścirācciratareṇa ca // GarP_1,147.67 //

bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate /
aṅkurāya yathā bījaṃ doṣabījaṃ bhavettathā // GarP_1,147.68 //

vegaṃ kṛtvāviṣaṃ yadvadāśaye nayate balam /
kupyatyāptabalaṃ bhūyaḥ kāladoṣaviṣantathā // GarP_1,147.69 //

evaṃ jvarāḥ pravartante viṣamāḥ satatādayaḥ /
utkleśo gauravaṃ dainyaṃ bhaṅgo 'ṅgānāṃ vijṛmbhaṇam // GarP_1,147.70 //

arocako vamiḥ śvāsaḥ sarvasminrasage jvare /
raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ // GarP_1,147.71 //

dāharāgabhramamadapralāpo raktasaṃśrite /
tṛḍglāniḥ spṛṣṭavarcaskamantardāho bhramastamaḥ // GarP_1,147.72 //

daurgandhyaṃ gātravikṣepo māṃsasthe medasi sthite /
svedo 'titṛṣṇā vamanaṃ daurgandhyaṃ vā sahiṣṇutā // GarP_1,147.73 //

pralāpo glānirarucirasthige tvasthibhedanam /
doṣapravṛttirudbodhaḥ śvāsāṃgakṣepakūjanam // GarP_1,147.74 //

antardāho bahiḥ śaityaṃ śvāso hikkā hi majjame /
tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā // GarP_1,147.75 //

śukrapravṛttau mṛtyustu jāyate śukrasaṃśraye /
uttarottaraduḥ sādhyāḥ pañcānye tu viparyaye // GarP_1,147.76 //

pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca /
mandajvarapralāpastu saśītaḥ syātpralepakaḥ // GarP_1,147.77 //

nityaṃ mandajvaro rūkṣaḥ śītakṛcchreṇa gacchati /
stabdhāṅgaḥ śleṣmabhūyiṣṭho bhavedaṅgabalāśakaḥ // GarP_1,147.78 //

haridrābhedavarṇābhastadvallepaṃ pramehati /
sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ // GarP_1,147.79 //

kaphavātau samau yatra hīnapittasya dehinaḥ /
tīkṣṇo 'tha vā divā mando jāyate rātrijo jvaraḥ // GarP_1,147.80 //

divākarārpitabale vyāyāmācca viśoṣite /
śarīre niyataṃ vātājjvaraḥ syātpaurvarātrikaḥ // GarP_1,147.81 //

āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate // GarP_1,147.82 //

kāye pittaṃ yadā nyastaṃ śleṣmā cānte vyavasthitaḥ /
uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ // GarP_1,147.83 //

rasaraktāśrayaḥ sādhyo māṃsa medogataśca yaḥ /
asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ // GarP_1,147.84 //

visaṃjño jravegārtaḥ sakrodha iva vīkṣate /
sadoṣamuṣṇañca sadā śakṛnmuñcati vegavat // GarP_1,147.85 //

deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatjvaralakṣaṇāni // GarP_1,147.86 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 148
dhanvantariruvāca /
athāto raktapittasya nidānaṃ pravadāmyaham /
bhṛśoṣṇatiktakaṭvamlalavaṇādividāhibhiḥ // GarP_1,148.1 //

kodravoddālakaiścānyaistaduktairati sevitaiḥ /
kupitaṃ paittikaiḥ pittaṃ dravaṃ raktañca mūrchati // GarP_1,148.2 //

tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
pittaraktasya vikṛteḥ saṃsargāddaṣaṇādapi // GarP_1,148.3 //

gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ // GarP_1,148.4 //

śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ /
chardhitaśchardibai bhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ // GarP_1,148.5 //

lohito na hito matsyagandhāsyātvañca vijvare /
raktahāridraharitavarṇatā nayanādiṣu // GarP_1,148.6 //

nīlalohita pītānāṃ varṇānāmavivecanam /
svapne inmādadharmitvaṃ bhavatyasminbhaviṣyati // GarP_1,148.7 //

urdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ /
kupitaṃ romakūpaiśca samastaistatpravartate // GarP_1,148.8 //

ūrdhvaṃ sādhyaṃ kaphādyasmāttadvirecanasādhitam /
bahvauṣadhāni pittasya vireko hi varauṣadham // GarP_1,148.9 //

anubandhī kapho yatra tatra tasyāpi śuddhikṛt /
kaṣāyāḥ svādavo yasya viśuddhau śleṣmalā hitāḥ // GarP_1,148.10 //

kaṭutiktakaṣāyā vā ye nisargātkaphāvahāḥ /
adho yāpyañca nāyuṣmāṃstatpracchardanasādhakam // GarP_1,148.11 //

alpauṣadhañca pittasya vamanaṃ nāvamauṣadham /
anubandhi balaṃ yasya śāntapittanarasya ca // GarP_1,148.12 //

kaṣāyaśca hitastasya madhurā eva kevalam /
kaphamārutasaṃspṛṣṭamasādhyamupanāmanam // GarP_1,148.13 //

asahyaṃ pratilomatvādasādhyādauṣadhasya ca /
na hi saṃśodhanaṃ kiñcidasya ca pratilominaḥ // GarP_1,148.14 //

śodhanaṃ pratilomañca raktapitte 'bhisarjitam /
evamevopaśamanaṃ saṃśodhanamiheṣyate // GarP_1,148.15 //

saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam /
tatra doṣo 'tra gamanaṃ śivāstra iva lakṣyate // GarP_1,148.16 //

upadravāśca vikṛtiṃ phalatasteṣu sādhitam // GarP_1,148.17 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 149
dhanvantariruvāca /
āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate /
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ // GarP_1,149.1 //

kṣayāyopekṣitāḥ sarve balinaścottarottaram /
teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ // GarP_1,149.2 //

śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ /
ūrdhvaṃ pravṛttaḥ prāpyo rastasminkaṇṭhe ca saṃsṛjan // GarP_1,149.3 //

śirāsrotāṃsi saṃpūrya tato 'ṅgānyutkṣipanti ca /
kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan // GarP_1,149.4 //

pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ /
hṛtpārśveruśiraḥ śūlamohakṣobhasvarakṣayān // GarP_1,149.5 //

karoti śuṣkakāsañca mahāvegarujāsvanam /
soṃgaharṣo kaphaṃ śuṣkaṃ kṛchrānmuktvālpatāṃ vrajet // GarP_1,149.6 //

pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ /
pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ // GarP_1,149.7 //

pratataṃ kāsavege ca jyotiṣāmiva darśanam /
kaphāduro 'lparuṅmūrdhi hṛdayaṃ stimite guru // GarP_1,149.8 //

kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ /
romaharṣo dhanasnigdhaṃśleṣmaṇāñca pravartanam // GarP_1,149.9 //

yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam /
upasyantaḥ kṣato vāyuḥ pittenānugato balī // GarP_1,149.10 //

kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam /
pītaṃ śyāvañca śuṣkañca grathitaṃ kupitaṃ bahu // GarP_1,149.11 //

ṣṭhīvetkaṇṭhena rujatā vibhinnenaiva corasā /
sūcībhiriva tīkṣṇābhistudyamānena śūlinā // GarP_1,149.12 //

duḥ khasparśena śūlena bhedapīḍāhitāpinā /
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān // GarP_1,149.13 //

pārāvata ivotkūjanpārśvaśūlī tato 'sya ca /
kaphādyairvamanaṃ paktibalavarṇañca hīyate // GarP_1,149.14 //

kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭakaṭigrahaḥ /
ṣāyupradhānāḥ kupitā dhāvato rājayakṣmaṇaḥ // GarP_1,149.15 //

karvanti yakṣmāyatane kāsaṃ ṣṭhīvatkaphaṃ tataḥ /
pūtipūyopamaṃ vītaṃ miśraṃ haritalohitam // GarP_1,149.16 //

supyate tudyata iva hṛdayaṃ pacatīva ca /
akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ // GarP_1,149.17 //

snigdhaprasannavakratvaṃ śrīmaddarśananetratā /
tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca // GarP_1,149.18 //

ityeṣa kṣayajaḥ kāsa kṣīṇānāṃ dehanāśanaḥ /
yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau // GarP_1,149.19 //

sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ /
miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca // GarP_1,149.20 //

kāsaśvāsakṣayacchardisvarasādādayo gadāḥ /
bhavantyupekṣayā yasmāttasmāttāstvarayā jayet // GarP_1,149.21 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānā nāmaikonapañcāśaduttaraśatatamodhyāyaḥ

śrīgaruḍamahāpurāṇam- 150
dhanvantariruvāca /
athātaḥ śvāsarogasya nidānaṃ pravadāmyaham /
kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ // GarP_1,150.1 //

āmātisāravamathuviṣapāṇḍujvarairapi /
rajodhūmānilairmarmaghātādapi himāmbunā // GarP_1,150.2 //

kṣudrakastamakaśchinno mahānūrdhvaśca pañcamaḥ /
kaphoparuddhagamanapavano viṣvagāsthitaḥ // GarP_1,150.3 //

prāṇodakānnavāhīni duṣṭasrotāṃsi dūṣayan /
uraḥ sthaḥ kurute śvāsamāmāśayasamudbhavam // GarP_1,150.4 //

prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
ānāhaḥ śaṅkhabhedaśca tatrāyāso 'tibhojanaiḥ // GarP_1,150.5 //

preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
pratilomaṃ śirā gacchedudīrya pavanaḥ kapham // GarP_1,150.6 //

parigṛhyaśirogrīvamuraḥ pārśve ca pīḍayan /
kāsaṃ ghurghurakaṃ mohamarucimpīnasaṃ bhṛśam // GarP_1,150.7 //

karoti tīvravegañca śvāsaṃ prāṇopatāpinam /
pratāmyettasya vegenaṣṭhīvanānte kṣaṇaṃ sukhī // GarP_1,150.8 //

kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamarhati /
ucchritākṣo lalāṭena svidyatā bhṛśamārtimān // GarP_1,150.9 //

viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ /
meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate // GarP_1,150.10 //

sa yāpyastamakaḥ sādhyo narasya balino bhavet /
jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ // GarP_1,150.11 //

kāsaśvasitavacchīrṇamarmacchedarujārditaḥ /
sasvedamūrchaḥ sānāho bastidāhavibodhavān // GarP_1,150.12 //

adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ // GarP_1,150.13 //

mahātāmahatā dīno nādena śvasiti krathan /
uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam // GarP_1,150.14 //

pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ /
netre samākṣipanbaddhamūtravarcā viśīrṇavāk // GarP_1,150.15 //

śuṣkakaṇṭho muhuścaiva karṇaśaṅkhāśiro 'tiruk /
yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ // GarP_1,150.16 //

śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ /
ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan // GarP_1,150.17 //

marmasu cchidyamāneṣu paridevī niruddhavāk /
ete sidhyeyuravyaktāḥ vyaktāḥ prāṇaharā dhruvam // GarP_1,150.18 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 151
dhanvantariruvāca /
hikrāroganidānañca vakṣye suśruta ! tacchṛṇu /
śvāsaikahetuḥ prāgrūpaṃ saṃkhyā prakṛtisaṃśrayā // GarP_1,151.1 //

hikrā bhakṣyodbhavā kṣudrā yamalā mahatīti ca /
gambhīrā ca maruttatra tvarayāyuktisevitaiḥ // GarP_1,151.2 //

rūkṣatīkṣṇakharāśāntairannapānaiḥ prapīḍitaḥ /
karoti hikrāṃ śvasanaḥ mandaśabdāṃ kṣudhānugām // GarP_1,151.3 //

samaṃ sandhyānnapānena yā prayāti ca sānnajā /
āyāsātpavanaḥ kruddhaḥ kṣudrāṃ hikrāṃ pravartayet // GarP_1,151.4 //

jatrumūlātparisṛtā mandavegavantī hi sā /
vṛddhimāyāsato yāti bhuktamātre ca mārdabam // GarP_1,151.5 //

cireṇa yamalairvegairyā hikrā saṃpravartate /
pariṇāmānmukhe vṛddhiṃ pariṇāme ca gacchati // GarP_1,151.6 //

kampayantī śiro grīvāṃ yamalāṃ tāṃ vinirdiśet /
pralāpacchardyatīsāranetraviplutajṛmbhitā // GarP_1,151.7 //

yamalā veginī hikrā pariṇāmavatī ca sā /
dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ // GarP_1,151.8 //

stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muñcatī /
tudantī mārgamāṇasya kurvatī marmaghaṭṭanam // GarP_1,151.9 //

pṛṣṭhato namanaṃ sārṣyaṃ mahāhikrā pravartate /
mahāśūlā mahāśabdā mahāvegā mahābalā // GarP_1,151.10 //

pakrāśayācca nābhervā pūrvavatsā pravartate // GarP_1,151.11 //

tadrūpā sā mahatkuryāñjṛmbhaṇāṃ gaprasāraṇam /
gambhīreṇa nidānena gambhīrā tu susādhayet // GarP_1,151.12 //

ādye dve varjayedanye sarvaliṅgāṃ ca veginīm /
sarvasya saṃcitāmasya sthavirasya vyavāyinaḥ // GarP_1,151.13 //

vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca /
sarve 'pi rogā nāśāya na tvevaṃ śāghrakāriṇaḥ // GarP_1,151.14 //

hikrāśvāsau yathā tau hi mṛtyukāle kṛtālayau // GarP_1,151.15 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikrānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 152
dhanvantariruvāca /
athāto yakṣmarogasya nidānaṃ pravadāmyaham /
anekarogānugato bahurogapurogamaḥ // GarP_1,152.1 //

rājayakṣmā kṣayaḥ śoṣo rogarāḍiti kathyate /
nakṣatrāṇāṃ dvijānāñca rājño 'bhūdyadayaṃ purā // GarP_1,152.2 //

yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ // GarP_1,152.3 //

rasādiśoṣaṇācchoṣo rogarāḍiti rājavat /
sāhasaṃ vegasaṃrodhaḥ śukraujaḥ snehasaṃkṣayaḥ // GarP_1,152.4 //

annapānavidhityāgaścatvārastasyahetavaḥ /
tairudīrṇo 'nilaḥ pittaṃ vyarthaṃ codīrya sarvataḥ // GarP_1,152.5 //

śarirasandhimāviśya tāḥ śirāḥ pratipīḍayan /
mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā // GarP_1,152.6 //

madhyamūrdhvamadhastiryagavyathāṃ sañjanayeddhṛdaḥ /
rūpaṃ bhaviṣyatastasya pratiśyāyo bhṛśaṃ jvaraḥ // GarP_1,152.7 //

praseko mukhamādhuryaṃ mārdavaṃ vahnide hayoḥ /
laulyabhāvo 'nnapānādau śucāvaśucivīkṣaṇam // GarP_1,152.8 //

makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ /
hṛllāsaśchardirarucirasnāte 'pi balakṣayaḥ // GarP_1,152.9 //

pāṇyoruvakṣaḥ pādāsyakukṣyakṣṇoratiśuklatā /
bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam // GarP_1,152.10 //

strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet // GarP_1,152.11 //

patanaṃ kṛkalāsāhikapiśvāpadapakṣibhiḥ /
keśāsthituṣabhasmāditarau samadhirohaṇam // GarP_1,152.12 //

śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ /
jyotirdivi davāgnīnāṃ jvalatāṃ ca mahīruhām // GarP_1,152.13 //

pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
ūrdhvaniḥ śvāsasaṃśoṣāvadhaśchardiśca koṣṭhage // GarP_1,152.14 //

sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ /
rūpāṇyaikādaśaitāni jāyante rājayakṣmaṇaḥ // GarP_1,152.15 //

teṣāmupadravānvidyātkaṇṭhadhvaṃsakarī rujāḥ /
jṛmbhāṅgamardaniṣṭhīvavahnimāndyāsyapūtitā // GarP_1,152.16 //

tatra vātācchiraḥ pārśvaśūlanaṃ sāṃgamardanam /
kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu // GarP_1,152.17 //

dāho 'tisāro 'sṛk chardirmukhagandho jvaro madaḥ /
kaphādarocakacchardikāsā ardhvāṃ gagauravam // GarP_1,152.18 //

prasekaḥ pīnasaḥ śvāsaḥ svarabhedo 'lpavahnitā /
doṣairmandānalatvena śothalepakapholbaṇaiḥ // GarP_1,152.19 //

srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca /
vidāho manasaḥ sthāne bhavantyanye hyupadravāḥ // GarP_1,152.20 //

pacyate koṣṭha evānnamamlayuktai rasairyutam /
prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye // GarP_1,152.21 //

raso hyasya na raktāya māṃsāya kurute tu tat /
upaṣṭabdhaḥ samantācca kevalaṃ vartate kṣayī // GarP_1,152.22 //

liṅgeṣvalpeṣvatikṣīṇaṃ vyādhau ṣaṭkaraṇakṣayam /
varjayetsādhayedeva sarveṣvapi tato 'nyathā // GarP_1,152.23 //

doṣairvyastaiḥ samastaiśca kṣayātsarvasya medasaḥ /
svarabhedo bhavettasya kṣāmo rūkṣaścalaḥ svaraḥ // GarP_1,152.24 //

śukavarṇābhakaṇṭhatvaṃ snigdhoṣṇopaśamo 'nilāt /
pittāttālugale dāhaḥ śoṣo bhavati santatam // GarP_1,152.25 //

limpanniva kaphaiḥ kaṇṭhaṃ mukhaṃ ghuraghurāyate /
svayaṃ viruddhaiḥ sarvaistu sarvāliṅgaiḥ kṣayo bhavet // GarP_1,152.26 //

dhūmāyatīva cātyarthamudeti śleṣmalakṣaṇam /
kṛcchrasādhyāḥ kṣayāścātra sarvairalpañca varjayet // GarP_1,152.27 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 153 /
dhanvantarirudāca /
arocakanidānte vakṣye 'haṃ suśrutādhunā /
arocako bhaveddoṣairjihvāhṛdayasaṃśrayaiḥ // GarP_1,153.1 //

sannipātena manasaḥ santāpena ca pañcamaḥ /
kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt // GarP_1,153.2 //

sarvaṃ vītarasaṃ śokakrodhādiṣu yathā manaḥ /
chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ // GarP_1,153.3 //

udāno 'dhikṛtāndoṣānsarvaṃ sandhyarhamasyati /
āśu kleśo 'sya lāvaṇyaprasekārucayaḥ kramāt // GarP_1,153.4 //

nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet /
tato vicchrinnalpālpakaṣāyaṃ phenilaṃ vamet // GarP_1,153.5 //

śabdodgarayutaḥ kṛcchramanukṛcchreṇa vegavat /
kāsāsyaśoṣakaṃ vātātsvarapīḍāsamanvitam // GarP_1,153.6 //

pittātkṣārodakanibhaṃ dhūmraṃ haritapītakam /
sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat // GarP_1,153.7 //

kaphātsnigdhaṃ ghanaṃ pītaṃ śleṣmatastu samākṣikam /
madhuraṃ lavaṇaṃ bhūri prasaktaṃ lomaharṣaṇam // GarP_1,153.8 //

makhaśvayathumādhuryatandrāhṛllāsakāsavān /
sarvairliṅgaiḥ samāpannastyājyo bhavati sarvathā // GarP_1,153.9 //

sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
vātādinaiva saṃkruddhakṛmiduṣṭānnaje gade /
śūlavepatuhṛllāso viśeṣātkṛmije bhavet // GarP_1,153.10 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 154
dhanvantariruvāca /
hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ // GarP_1,154.1 //

vātena śūnyātātyarthaṃ bhujyate rorudīti ca /
bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ // GarP_1,154.2 //

akasmāddīnatā śoko bhayaṃ śabde 'saiṣṇutā /
vepathurvepanānmohaḥ śvāsarodho 'lpanidratā // GarP_1,154.3 //

pittāttṛṣṇā śramo dāho svedo 'mlakaphajaḥ kramaḥ /
chardanaṃ hyamlapittasya dhūmakalpitako jvaraḥ // GarP_1,154.4 //

śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat /
kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ // GarP_1,154.5 //

hṛdroge hi tribhirdeṣaiḥ kṛmibhiḥ śyāvanetratā /
tamaḥ praveśo hṛllāsaḥ śothaḥ kaṇḍūḥ kaphastrutiḥ // GarP_1,154.6 //

hṛdayaṃ satataṃ cātra krakaceneva dīryate /
cikitsadāmayaṃ (raṃ) ghoraṃ tacchīghraṃ śīghramāriṇam // GarP_1,154.7 //

vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ /
ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam // GarP_1,154.8 //

sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt /
sarvadehabhrāmotkampatāpahṛddāhamohakṛt // GarP_1,154.9 //

jihvāmūlagalaklomatālutoyavahāḥ śirāḥ /
saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam // GarP_1,154.10 //

mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ /
kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ // GarP_1,154.11 //

pralāpaścittavibhraṃśo hyudgarāḍhyastathāmayaḥ /
mārutātkṣāmatādainyaṃ śaṅkhabhe (to) daḥ śiraubhramaḥ // GarP_1,154.12 //

gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ /
śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā // GarP_1,154.13 //

raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ /
kapho rasādvikupitastoyavāhiṣu mārutaḥ // GarP_1,154.14 //

srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ /
śūkairivācitaḥ kaṇṭho nidrā madhuravakratā // GarP_1,154.15 //

ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam /
ālasyamavipākañca yaḥ sa syātsarvalakṣaṇaḥ // GarP_1,154.16 //

āmodbhavācca raktasya saṃrodhādvātapittatā /
uṣṇākrāntasya sahasā śītāmbho bhajatastṛṣā // GarP_1,154.17 //

uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaivasā /
yā ca pānātipānotthā tīkṣṇāgre snehapākajā // GarP_1,154.18 //

snigdhakaṭvamlalavaṇabhojanena kaphodbhavā /
tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā // GarP_1,154.19 //

śoṣamohajvarādyanyadīrgharogopasargataḥ /
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā // GarP_1,154.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥ pañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 155
dhanvantariruvāca /
vakṣye madātyayādeśca nidānaṃ munibhāṣitam /
tīkṣṇāmlarūkṣasūkṣmāmlavyavāyāsukaraṃ laghu // GarP_1,155.1 //

vikāśi viśadaṃ madyaṃ medaso 'smādviparyayaḥ /
tīkṣṇodayāśca divyuktāścittopaplavino guṇāḥ // GarP_1,155.2 //

jīvitāntāḥ prajāyante viṣeṇotkarṣavartinā /
tīkṣṇādibhirguṇairmadyaṃ māndyadīnojaso guṇān // GarP_1,155.3 //

daśabhirguṇaiḥ saṃkṣomyaṃ ceto nayati cākriyam /
ādye made dvitīye 'pi prama (mo) dāyatane sthitaḥ // GarP_1,155.4 //

durvikalpahato mūḍhaḥ sukhamityabhimucyate /
madhyamottamayoḥ sandhiṃ prāpya rājāsano madaḥ // GarP_1,155.5 //

niraṅkuśa iva vyālo na kiñcinnācarettataḥ /
iyaṃ bhūmiravācyānāṃ dauḥ śīlasyedamāspadam // GarP_1,155.6 //

eko 'yaṃ bahumārgāyāḥ durgar (ma) terdarśakaḥ param /
niśceṣṭaḥ sannavākśete tṛtīye 'tra made sthitaḥ // GarP_1,155.7 //

maraṇādapi pāpātmā gataḥ pāpatarāṃ daśām /
dharmādharmaṃ sukhaṃ duḥ khaṃ mānānarthaṃ hitāhitam // GarP_1,155.8 //

na veda śīkamohārtaṃ śoṣa (ka) mohādisaṃyutaḥ /
sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ // GarP_1,155.9 //

nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ /
vātātpittātkaphātsarvairbhavedrogo madātyayaḥ // GarP_1,155.10 //

sāmānyalakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
vibhedaṃ prasabhaṃ tṛṣṇā saumyo glānirjvaro 'ruciḥ // GarP_1,155.11 //

purovibandhastimiraṃ kāsaḥ śvāsaḥ prajāgaraḥ /
svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ // GarP_1,155.12 //

svapnenevābhibhavati na coktaśca sa bhāṣateḥ /
pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ // GarP_1,155.13 //

śleṣmaṇaśchardirhṛllāso nidrā codaragauravam /
sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ // GarP_1,155.14 //

sahasā ruciraṃ cānyataradhvaṃsakaśoṣiṇau /
bhavetāṃ?mārutātkaṣṭādbhavetta sya viśeṣataḥ // GarP_1,155.15 //

dhvaṃsakaśleṣmaniṣṭhivāḥ kaṇṭhaśoṣo 'tinidratā /
śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk // GarP_1,155.16 //

hṛtkaṇṭharogaḥ saṃmohaḥ śvāsatṛṣṇāvamijvarāḥ /
nivartedyastu madyebhyo jitātmā buddhipūrvakṛt // GarP_1,155.17 //

vikāraiḥ kliśyate jātu na sa śarīramānasaḥ /
rajomohahitāhārapāsya syustrayo gadāḥ // GarP_1,155.18 //

vasāsṛkkledanāvāhisrotorodhaḥ sudbhavāḥ /
madamūrchāpasaṃnyāsā yathottarabalodbhavāḥ // GarP_1,155.19 //

mado 'tra doṣaiḥ sarvaistu raktamadyaviṣairapi /
śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ // GarP_1,155.20 //

rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
pittena krodhano raktapītābhaḥ kalahapriyaḥ // GarP_1,155.21 //

svapne 'sambaddhavākyādiḥ kaphāddhyānaparo hi saḥ /
sarvotthasannipātena raktastambhāṅgadūṣaṇam // GarP_1,155.22 //

pittaliṅgatvamādyena vikṛtehā svarājñatā /
visatkampotinidrā ca sarvebhyo 'bhyadhikaṃ śramaḥ // GarP_1,155.23 //

lakṣayellakṣaṇotkarṣādvātādīñchoṇitādiṣu /
aruṇaṃ nīlakṛṣṇaṃ vā sampraviśyanviśettamaḥ // GarP_1,155.24 //

śīghraṃ ca pratibudhyeta hṛtpīḍā vepathurbhramaḥ /
kāsaḥ śyāvāruṇā cchāyā mūrchāyāṃ mārutātmakaḥ // GarP_1,155.25 //

pittena raktaṃ pītaṃ vā nabhaḥ paśyanviśettamaḥ /
vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ // GarP_1,155.26 //

bhinnavatpītanīlābho raktanīlākulekṣaṇaḥ /
kaphena meghasaṃkāśaṃ paśyatyākāśamāviśet // GarP_1,155.27 //

tamaścirācca budhye hṛduraḥ suprasekavān /
gurubhistimitai (rai) raṅge rājadharmāvabandhān (vat) // GarP_1,155.28 //

sarvākṛtistribhirdeṣairapasmāra ivāparaḥ /
pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ // GarP_1,155.29 //

doṣaistu madamūrchāyāṃ kṛtavegeṣu dehinām /
svayamevopaśāmyanti saṃnyāsenauṣadhairnivā // GarP_1,155.30 //

vāgdehamanasāṃ ceṣṭāmākṣipyātibalābalāḥ /
sasanyāsaṃ nipatitāḥ prāṇāghātanasaṃśrayāḥ // GarP_1,155.31 //

bhavanti tena puruṣāḥ kāṣṭhabhūtā mṛtopamāḥ /
mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate // GarP_1,155.32 //

agādhe grāhabahule salilaugha ivārṇave /
saṃnyāse vinimajjantaṃ naramāśu nivartayet // GarP_1,155.33 //

madamānaroṣatoṣa pravṛttibhiritastataḥ /
yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena // GarP_1,155.34 //

balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi? /
pravibhajjyāttanurūpaṃ pibati tataḥ pibatyamṛta // GarP_1,155.35 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 156
dhanvantariruvāca /
athārśasāṃ nidānaṃ ca vyākhyāsyami ca suśruta ! /
sarvadā prāṇināṃ māṃse kīlakāḥ prabhavanti ye // GarP_1,156.1 //

arśāṃsi tasmāducyante gudamārganirodhanāt /
doṣastvaṅmāṃsamedāṃsi sandūṣya vividhākṛtīn // GarP_1,156.2 //

māṃsāṃkurānapānādau kurvantyarśāṃsi tāñjaguḥ /
sahajanmāntarotthena bhedo dvedhā samāsataḥ // GarP_1,156.3 //

śuṣkāgrāvāvibhedāśca gudasthānānusaṃśrayāḥ /
ardhapañcāṅgulistasmiṃstisro 'ghyardhāṅgulisthitāḥ // GarP_1,156.4 //

bālyapravāhiṇī tāsāmantramadhye visarjinī /
bāhyāsaṃvaraṇe tasyā gudādau bahiraṅgule // GarP_1,156.5 //

sārdhāṅgulapramāṇena romāṇyatra tataḥ param /
tatra hetuḥ sahotthānāṃ bālye bījopataptatā // GarP_1,156.6 //

arśasāṃ bījasṛṣṭistu mātāpitrapacārataḥ /
devatānāṃ prakope hi sānnipātasya cānyataḥ // GarP_1,156.7 //

asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ /
sahajāni viśeṣeṇa rūkṣadurdarśanāni tu // GarP_1,156.8 //

antarmukhāni pāṇḍūni dāruṇopadravāṇi ca /
yojyāni ca pṛthogdoṣasaṃsarganicayātsvataḥ // GarP_1,156.9 //

śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ /
doṣaprakopahetustu prāguktevastrasādini // GarP_1,156.10 //

agnau male 'tinicite punaścāyaṃ (ti) vyavāyataḥ /
pānasaṃkṣobhaviṣamakaṭhinakṣudrakāśanāt // GarP_1,156.11 //

bastinetragalauṣṭhotthatalabhedādighaṭṭanāt /
bhṛśaśītāmbusaṃsparśapratatātipravāhaṇāt // GarP_1,156.12 //

gatamūtraśakṛdvegadhāraṇāttadudīraṇāt /
jugupsātīsārameva grahaṇī so 'pyupadravaḥ // GarP_1,156.13 //

karṣaṇādviṣamādeścaceṣṭābhyo yoṣitāṃ punaḥ /
āmagarbhaprapatanādgarbhavṛddhiprapīḍanāt // GarP_1,156.14 //

īdṛśaiścāparairvāyurapānaḥ kupito male /
pāyorvalīṣu sadravṛttibhāsvanniḥ pūrṇamūrtiṣu // GarP_1,156.15 //

jāyanter'śāṃsitu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
viṣṭambhaḥ sāsthisadanaṃ piṇḍi (ṣṭa) kodveṣṭanaṃ bhramaḥ // GarP_1,156.16 //

sāndrotthonetrayoḥ śothaḥ śakṛdbhavedo 'tha vā grahaḥ /
mārutaḥ purato mūḍhaḥ prāyo nābheradhaścaran // GarP_1,156.17 //

saraktaḥ parikṛntaṃśca kṛcchrādākuñcati śvasan /
antrakūjanamāṭopaḥ kṣāritodgārabhūritā // GarP_1,156.18 //

prabhūtamūtramalpā viḍaśraddhā dhūmrakoṣṭhakaḥ /
śiraḥ pṛṣṭhorasāṃ śūlamālasyaṃ bhinnavarcasam // GarP_1,156.19 //

indriyārtheṣu laulyaṃ ca krodho duḥ khopacārataḥ /
āśaṅkā grahaṇī śothaḥ pāṇḍugulmodareṣu ca // GarP_1,156.20 //

etānyeva vivardhante jāteṣvahatanāmasu /
nivartamāno māno hi tairadhomārgarodhataḥ // GarP_1,156.21 //

kṣobhayedanilānanyān sarvendriyaśarīgān /
tathā mūtraśakṛtpittakaphānvāyuśca śoṣayan // GarP_1,156.22 //

muṣṇātyagniṃ tataḥ sarve bhavanti prāyaśor'śasaḥ /
kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tha niṣprabhaḥ // GarP_1,156.23 //

asārī vigatacchāyo jantudagdha ivadruma /
kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ // GarP_1,156.24 //

tathā kāśapipāsāsyavairasyaśvāsapīnasaiḥ /
klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ // GarP_1,156.25 //

klaibyabādhiryastaimityaśarkarāparipīḍitaḥ /
kṣāmo bhinnasvaro dhyāyanmuhuḥ ṣṭhīvannarocakī // GarP_1,156.26 //

sarvaparvāsthihṛnnābhīpāyuvaṅkṣaṇaśūlavān /
gudenastravatā pittaṃ balākodarasannibham // GarP_1,156.27 //

viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
pāṇḍupittaṃ haridrāktaṃ picchilaṃ copaveśyate // GarP_1,156.28 //

gudāṅkurā bahvanilāḥ śuṣkāścimacimānvitāḥ /
pīnāṅgārāruṇāḥ stabdhā viṣamāḥ paruṣākarāḥ // GarP_1,156.29 //

mitho visadṛśa vakrāstīkṣṇā visphuṭi(ri) tānanāḥ /
śimbīkharjṛrakarkandhūkārpāsaphalasannibhāḥ // GarP_1,156.30 //

kecitkadambapuṣpābhāḥ kecitsiddhārthakopamāḥ /
śiraḥ pārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ // GarP_1,156.31 //

kṣavathūdgāraviṣṭambhahṛdgahārocakapradāḥ /
kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ // GarP_1,156.32 //

tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
rukphenapicchānugataṃ vibaddhamupaveśyate // GarP_1,156.33 //

kṛṣṇatvagbaddhaviṇmūtranetravaktraśca jāyate /
gulmaplīhodarāṣṭhīlāsaṃbhavastasya caiva hi // GarP_1,156.34 //

pittottarā nīlamukhā raktapītāsitaprabhāḥ /
tanvagrastrāviṇo viśrāstanavo mṛdavaḥ ślathāḥ // GarP_1,156.35 //

śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ /
dāhaśo (ṣa) kajvarasvedatṛṇmūrchārucimohadāḥ // GarP_1,156.36 //

soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
yavamadhyā haritpītahāridratvaṅnakhādayaḥ // GarP_1,156.37 //

śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ /
utsannopacitasnigdhastabdhavṛttagurusthirāḥ // GarP_1,156.38 //

picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ /
karīrapanasāsthyābhāstathā gostanasannibhāḥ // GarP_1,156.39 //

vaṅkṣaṇānāhinaḥ puyubastinābhivikartanāḥ /
sakāśaśvāsahṛllāsaprasekārucipīnasāḥ // GarP_1,156.40 //

mahakṛcchraśirojāḍyaśiśirakṣārakāriṇaḥ /
klaibyāgnimārdavacchardyatīsārādivikāradāḥ // GarP_1,156.41 //

vasābhasakaphaprājyapurīṣāsṛkpravāhikāḥ /
na stravanti na bhidyante pāṇḍusnigdhatvagādayaḥ // GarP_1,156.42 //

saṃsṛṣṭaliṅgat saṃsarganicayātsarvalakṣaṇāḥ /
raktolbaṇā gude kīlāḥ pītākṛtisamanvitāḥ // GarP_1,156.43 //

vaṭaprasehasadṛśāḥ guñjāvidrumasannibhāḥ /
te 'tyarthaṃ duṣṭamuṣṇaṃ ca gāḍhaviṣṭaṃbhapīḍitāḥ // GarP_1,156.44 //

stravanti sahasā raktaṃ tasya cātipravṛttitaḥ /
kekābhaḥ pīḍyate duḥ khaiḥ śoṇitakṣayasambhavaiḥ // GarP_1,156.45 //

hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ /
mudgakodravajaṃbīrakarīracaṇakādibhiḥ // GarP_1,156.46 //

rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī /
adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan // GarP_1,156.47 //

purīṣaṃ vātaviṣṇūtrasaṃgaṃ kurvīta dāruṇam? /
tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet // GarP_1,156.48 //

ādhmānamudare viṣṭhā hṛllāsaparikartane /
bastau ca sutarāṃ śūlo gaṇḍaśvayathusaṃbhavaḥ // GarP_1,156.49 //

pavanasyordhvagāmitvāttataśchardyarucijvarāḥ /
hṛdrogagrahaṇīdoṣamūtrasaṃgapravāhikāḥ // GarP_1,156.50 //

bādhiryātiśiraḥ śvāsaśirorukkāśapīnasāḥ? /
manovikārastṛṭśvāsapittagulmodarādayaḥ // GarP_1,156.51 //

ete ca vātajā rogā jāyante bhṛśadāruṇāḥ /
durnāmāmṛtyūdāvartaparamo 'yamupadravaḥ // GarP_1,156.52 //

vātābhibhūtakoṣṭhānāṃ tairvināpi vijāyate /
sahajāni tu doṣāṇi yāni cābhyantare valau // GarP_1,156.53 //

sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ /
dvandvajāni dvitīyāyāṃ valā yānyāśritāni ca // GarP_1,156.54 //

kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca /
bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca // GarP_1,156.55 //

arśāṃsi sukhasādhyāni na cirotpattikāni ca /
meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu // GarP_1,156.56 //

gaṇḍūpadasya rūpāṇi picchilāni mṛdūni ca /
vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ // GarP_1,156.57 //

kīlopamaṃ sthirakharaṃ carmakīlaṃ ca tadviduḥ /
vātena todaḥ pāruṣyaṃ pittādasitavaktratā // GarP_1,156.58 //

śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
arśasāṃ praśame yatnamāśu kurvīta buddhimān /
tānyāśu hi gadandhā (kār) yya kuryurbaddhagudodaram // GarP_1,156.59 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍer'śonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 157
dhanvantariruvāca /
atīsāragrahaṇyośca nidānaṃ vacmi suśruta /
doṣairvyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ // GarP_1,157.1 //

atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ /
viśuṣkānnavasāsnehatilapiṣṭavirūḍhakaiḥ // GarP_1,157.2 //

madyarūkṣātimātrādirasātisnehavibhramāt /
kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ // GarP_1,157.3 //

vistraṃsayatyadhovātaṃ hatvā tenaiva cānalam /
vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ // GarP_1,157.4 //

prakalpate 'tīsārasya lakṣaṇaṃ tasya bhāvinaḥ /
bhedo hṛdgudakoṣṭheṣu gātrasvedo malagrahaḥ // GarP_1,157.5 //

ādhmānamavipākaśca tatra vātena vijvaram /
alpālpaṃ śabdaśūnyāḍhyaṃ viru (ba)ddhamupaveśyate // GarP_1,157.6 //

rūkṣaṃ saphenamacchaṃ ca gṛhītaṃ va muhurmuhuḥ /
tathādagdhagadābhāsaṃ picchilaṃ parikartayan // GarP_1,157.7 //

saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan /
pittena pītamaśitaṃ hāridraṃ śādvalaprabham // GarP_1,157.8 //

saraktamatidurgandhaṃ tṛṇmūrchāsvedadāhavān /
saśūlapāyusantāpapākavāñchleṣmaṇā ghanam // GarP_1,157.9 //

picchilaṃ tatrānusāramalpālpaṃ sapravāhikam /
saromaharpaḥ sekleśo gurubastigudodaraḥ // GarP_1,157.10 //

kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ /
bhayena kṣubhite citte śāyite drāvayetsa (ccha) kṛt // GarP_1,157.11 //

vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam /
vātapitte samaṃ liṅgamāhustadvacca śokataḥ // GarP_1,157.12 //

atīsāraḥ samāsena dvedhā sāmo nirāmakaḥ /
sāsṛgjātaṃ rasadrogo gauravādapsu muñcati? /
śakṛddurgandhamāṭopaviṣṭambhārtiprasekinaḥ // GarP_1,157.13 //

viparīto nirāmastu kaphātko 'pi na majjati /
atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ // GarP_1,157.14 //

tasya syādagninirvāṇakāryairatyarthasañcitaiḥ /
sāmaṃ śakṛnnirāmaṃ vā jīrṇaṃ yenātisāryate // GarP_1,157.15 //

so 'tisāro 'tisaraṇā dāśukārīḥ svabhāvataḥ /
sāmaṃśīrṇamajīrṇena jīrṇe pakvaṃ tu naiva ca // GarP_1,157.16 //

cirakṛd grahaṇīdoṣaḥ sañcayāṃścopaveśayet /
akasmādvārasurvedhamakasmātsandhinīmuhuḥ? /
sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate // GarP_1,157.17 //

prāgrūpāṅgasya sadanaṃ cirātpavana alpakaḥ /
praseko vaktravairasyamarucistṛṭśramobhramaḥ // GarP_1,157.18 //

āba (na) ddhodaratā chardiḥ karṇake 'pyanukūjakam /
sāmānyalakṣaṇaṃ kārśyaṃ vamaka stamako jvaraḥ // GarP_1,157.19 //

mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
tandrānilāttāluśoṣastimiraṃ karṇayoḥ svanaḥ // GarP_1,157.20 //

pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
rugṇeṣu vṛddhiḥ sarvaṣu kṣuttṛṣṇāparihartrikā // GarP_1,157.21 //

jīrṇejīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute /
vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ // GarP_1,157.22 //

cirādduḥ khaṃ dravaṃ śuṣkaṃ tundāraṃ śabdaphenavat /
punaḥ punaḥ sṛjedvarcaṃ pāyurucchvāsakāsavān // GarP_1,157.23 //

pītena pītanīlābhaṃ pītābhaṃ sṛjati dravam /
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ // GarP_1,157.24 //

śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ /
āsyopadāhaniṣṭhīvakāsahṛllāsapīnasāḥ // GarP_1,157.25 //

hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru /
udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam // GarP_1,157.26 //

sambhinnaśleṣmasaṃśliṣṭagurucāmlaiḥ (varcaḥ) pravartacam /
akṛśasyāpi daurbalyaṃ sarvaje sarvadarśanam // GarP_1,157.27 //

vibhāge 'ṅgasya ye proktā pipāsādyāstrayo malāḥ /
te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam // GarP_1,157.28 //

vātavyādhyaśmarīkuṣṭhamehodarabhagandaram /
arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ // GarP_1,157.29 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍetisāranidāna nāma saptañcāśaduttaraśatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 158
dhanvantariruvāca /
athāto mūtraghātasya nidānaṃ śṛṇu suśruta /
bastibastiśiromeḍhrakaṭīvṛṣaṇapāyu ca // GarP_1,158.1 //

ekasaṃvahanāḥ proktā gudāsthivivarāśrayāḥ /
adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ // GarP_1,158.2 //

pārśvebhyaḥ pūryate ślakṣṇai (sūkṣmaiḥ) syandamānairanāratam /
taistaireva praviśyaivandoṣānkuvanti viṃśatim // GarP_1,158.3 //

mūtrāghātaḥ pramehaśca kṛcchrānmarma samāśrayet /
bastivaṅkṣaṇameḍhrārtiyuktolpālpaṃ muhurmuhuḥ // GarP_1,158.4 //

mūtrāṇyāvātaje kṛcchrapītte pītaṃ sadāharuk /
raktaṃ vā kaphajo bastimeḍhragauravaśothavān // GarP_1,158.5 //

sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
yadā vāyurmukhaṃ bastervyāvartya pāriśoṣayan // GarP_1,158.6 //

mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
saṃjāyate 'śmarī ghorā pittaṃ goriva rocanā // GarP_1,158.7 //

śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
bastyādhmānaṃ tadāsannadeśohi parito 'tiruk // GarP_1,158.8 //

bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
sāmānyaliṅgaṃ ruṅnābhisīvanībastimūrdhasu // GarP_1,158.9 //

vistīrṇavā saṃ mūtraṃ syāttathā mārganirodhane /
baddhaṃ baddhvā sukhaṃ mehedacchaṃ gomedakopamam // GarP_1,158.10 //

tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
tatra bātābhisṛtyārtodantān khādati vepate // GarP_1,158.11 //

gṛhṇāti mehanaṃ nābhiṃ pīḍayatyatilakṣaṇam /
sānilaṃ muñcati śakṛnmuhurmehati binduśaḥ // GarP_1,158.12 //

śyāmarūkṣāśmarī cāsya syāccitā kaṇṭakairiva /
pittena dahyate bastiḥ pacyamāna ivoṣṇavān // GarP_1,158.13 //

bhallātakāsthisaṃsthānā raktā pītā sitāśmarā /
bastirnistudyata iva śleṣmaṇā śītalo guruḥ // GarP_1,158.14 //

aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā /
etā bhavanti bālanāṃ teṣāmeva ca bhūyasām // GarP_1,158.15 //

āśayopacayālpatvādgahaṇāharaṇe sukhī /
sukrāśmarī tu mahatī jāyate śukradhāraṇāt // GarP_1,158.16 //

sthānacyutamabhuktaṃ vā aṇḍayorantare 'nilaḥ /
śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī // GarP_1,158.17 //

bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī /
tasyāmutpannamātrāyāṃ śuṣkametya vilīyate // GarP_1,158.18 //

pīḍite jvarakāse 'sminnaśmaryeva ca śarkarā /
asau vā vāyunā bhinnā sā tvasminnamulomage // GarP_1,158.19 //

nireti saha mūtreṇa pratilome vipacyate /
mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut // GarP_1,158.20 //

mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca suvāmataḥ /
pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām // GarP_1,158.21 //

karoti tatra rugdāhaṃ spandanodveṣṭanāni ca /
binduśaśca pravarteta mūtraṃ bastau tu pīḍite // GarP_1,158.22 //

dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ /
dustaro dustarataro dvitīyaḥ prabalo 'nilaḥ // GarP_1,158.23 //

śakṛpmārgasya basteśca vāyurantaramāśritaḥ /
aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyaca (ba) lamunnatam // GarP_1,158.24 //

vātāṣṭhīleti sātmānaṃ viṣṇūtrānila (ti) sargakṛt /
viguṇaḥ kuṇḍalībhūto bastau tīvravyathonilaḥ // GarP_1,158.25 //

ābadhya mūtraṃ bhramati saṃstambhodveṣṭagauravam /
mūtramalpālpamathavā vimuñcati sakṛtsakṛt // GarP_1,158.26 //

vātakuṇḍaliketyeva mūtraṃ tu vidhṛte 'ciram /
na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk // GarP_1,158.27 //

vidhāraṇātpratihataṃ vātādāvartitaṃ yadā /
nābheradhastādudaraṃ mūtramāpūrayettadā // GarP_1,158.28 //

kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham /
tanmūtraṃ jāṭharacchidravaiguṇyenānilena vā // GarP_1,158.29 //

ākṣiptamalpamūtrasya vastau nābhau ca vā male /
sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam // GarP_1,158.30 //

mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ /
antarvasti mukhe tṛṣṇā sthirālpaṃ sahasā bhavet // GarP_1,158.31 //

aśmarītulyaruggranthirmūtragranthiḥ sa ucyate /
mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam // GarP_1,158.32 //

sthānāccyutaṃ mūtrayataḥ prāk paścādvā pravartate /
bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate // GarP_1,158.33 //

rūkṣadurbalayorvātenodāvartaṃ śakṛdyadā /
mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā // GarP_1,158.34 //

mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet /
pittavyāyāmatīkṣṇāmlabhojanādhmānakādibhiḥ // GarP_1,158.35 //

pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā // GarP_1,158.36 //

uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam /
rūkṣasya klāntadehasya bastisthau pittamārutau // GarP_1,158.37 //

mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam /
pittaṃ kapho dvādapi vā saṃhanyetenilenacet // GarP_1,158.38 //

kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet /
sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat // GarP_1,158.39 //

śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadantitam /
iti vistārataḥ proktā rogā mūtrapravartitāḥ // GarP_1,158.40 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidāna nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 159
dhanvanvariruvāca /
pramehāṇāṃ nidānante vakṣye 'haṃ śṛṇu suśruta ! /
pramehā viṃśatistatra śleṣmaṇo daśa pittataḥ // GarP_1,159.1 //

ṣaṭcatvāro 'nilātteca medomatrakaphāvahāḥ /
hāridramehī kaṭukaṃ haridrāsannibhaṃ śakṛt // GarP_1,159.2 //

vistraṃ māñjiṣṭhameheca mañjiṣṭhā salilopamam /
vistramuṣṇaṃ salavaṇaṃ raktābha raktamehataḥ // GarP_1,159.3 //

vasāmehī vasāmiśraṃ vasābhaṃ mūtrayenmuhuḥ /
majjābhaṃ majjamiśraṃ vā majjamehī muhurmuhuḥ // GarP_1,159.4 //

hastī matta ivājastraṃ mūtraṃ vegavivarjitam /
salasīkaṃ vivaddhaṃ ca hastimehī pramehati // GarP_1,159.5 //

madhumehī madhusamaṃ jāyate sa kila dvidhā /
kruddhe dhātukṣayādvāyau doṣāvṛtapathe yadā // GarP_1,159.6 //

āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet /
kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasāghyatām // GarP_1,159.7 //

kālenopekṣitaḥ sarvohyāyāti madhumehatām /
madhuraṃ yacca meheṣu prāyo madhviva mehati // GarP_1,159.8 //

sarve te madhumehākhyā mādhuryācca tanoryataḥ /
avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ // GarP_1,159.9 //

upadravāḥ prajāyante mehānāṃ kaphajanmanām /
bastimehanayostodomuṣkāvadaraṇaṃ jvaraḥ // GarP_1,159.10 //

dāhastṛṣṇāmlikā mūrchā viḍbhedaḥ pittajanmanām /
vātajānāmudāvartaḥ kampahṛdgahalolatāḥ // GarP_1,159.11 //

śūlamunnidrātā śoṣaḥ śvāsaḥ kāsañca jāyate /
śarāvikā kacchapikā jvālinī vinatālajī // GarP_1,159.12 //

masūrikā sarṣapikā putriṇī savidārikā /
vidradhiśceti piḍikāḥ pramehopekṣayā daśa // GarP_1,159.13 //

annasya kaphasaṃśleṣātprāyastatra pravartanam /
svādvamlalavaṇasnigdhagurupicchilaśītam // GarP_1,159.14 //

navaṃ dhānyaṃ surāsūpamāṃsekṣuguḍagorasam /
ekasthānāsanavati śayanaṃ vinivartanam // GarP_1,159.15 //

bastimāśritya kurute pramehāddūṣitaḥ kaphaḥ /
dūṣayitvā vapuḥ kledaṃ svedamedovasāmiṣam // GarP_1,159.16 //

pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam /
dhātuṃ bastimupānīya tatkṣayeccaiva mārutaḥ // GarP_1,159.17 //

sādhyāsādhyapratītyādyāḥ mehāstenaiva tadbhavāḥ /
same samakṛtā doṣe paramatvāttathāpi ca // GarP_1,159.18 //

sāmānya lakṣaṇanteṣāṃ prabhūtāvilamūtratā /
doṣadūṣyā viśeṣe 'pi tatsaṃyogaviśeṣataḥ // GarP_1,159.19 //

mūtravarṇādibhedena bhedo meheṣu kalpyate /
acchaṃ bahusitaṃ śītaṃ nirgandhamudakopamam // GarP_1,159.20 //

mehatyudakamehena kiñcidāvilapicchilam /
ikṣo rasamivātyarthaṃ madhuraṃ cekṣumehataḥ // GarP_1,159.21 //

sāndrī bhavetparyuṣitaṃ sāndramehena mehati /
surāmehī surātulyamuparyacchamadhoghanam // GarP_1,159.22 //

sahṛṣṭaromā piṣṭena piṣṭabadbahulaṃ sitam /
śukrābhaṃ śukramiśraṃ vā śukramehī pramehati // GarP_1,159.23 //

mūtrayetsikatāmehī sikatārūpiṇo malān /
śītamehī subahuśo madhuraṃ bhṛśaśītalam // GarP_1,159.24 //

śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃpramehati /
lālātantuyutaṃ mūtraṃ lālāmehena picchilam // GarP_1,159.25 //

gandhavarṇarasasparśeḥ kṣāreṇa kṣāratoyavat /
nīlamehana nīlābhaṃ kālamehī masīnibham // GarP_1,159.26 //

sandhimarmasu jāyante māṃsaleṣu ca dhāmasu /
antonnatā madhyaninmā akledasurujānvitā // GarP_1,159.27 //

śarāvamānasaṃsthānā piḍikā syāccharāvikā /
sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ // GarP_1,159.28 //

mahatī piḍikā nīlā vinatā nāma sā smṛtā /
dahati tvacamutthāne jvālinī kaṣṭadāyinī // GarP_1,159.29 //

raktā sitā sphoṭacitā dāruṇā tvalajī bhavet /
masūrākṛti saṃsthānā vijñeyā tu masūrikā // GarP_1,159.30 //

sarṣapopamasaṃsthānā jihvāpākamahārujā /
putriṇī mahatī cālpā susūkṣmā piḍikā smṛtā // GarP_1,159.31 //

vidārīkandavadvṛttā kaṭhinā ca vidārikā /
vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā // GarP_1,159.32 //

putriṇī ca vidārī ca duḥ sahā bahumedasaḥ /
sadyaḥ pittolbaṇāstvanyāḥ sambhavantyalpamedasaḥ // GarP_1,159.33 //

piḍikāstā bhaveyuḥ syāddoṣodreko yathāyatham /
prameheṇa vināpyetā jāyante duṣṭamedasaḥ // GarP_1,159.34 //

tāvacca nopalakṣyante yāvadvarṇañca varjitam /
hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam // GarP_1,159.35 //

yo mūtrayeta tanmaheṃ raktapittantu tadviduḥ /
svedo 'ṅgagāndhaḥ śithilatvamaṅge śyyāśanasvapnasukhābhiṣaṅgaḥ /
hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ // GarP_1,159.36 //

śītapriyatvaṃ galatāluśoṣo mādhurya māsye karapādadāhaḥ /
bhaviṣyato mehagaṇasya rūpaṃ mūtre 'pi dhāvanti pipīlikāśca // GarP_1,159.37 //

tṛṣṇā pramehe madhuraṃ prapicchaṃ madhvāmaye syādvividhovikāraḥ /
sampūraṇādvā kaphasambhavaḥ syātkṣīṇeṣu doṣeṣvanilātmako vā // GarP_1,159.38 //

sampūrṇarūpāḥ kaphapittamehāḥ krameṇa ye vai ratisambhavāśca /
sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam // GarP_1,159.39 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidāna nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 160 dhanvantariruvāca / nidānaṃ vidradhervakṣye gulmasya śṛṇu śuśruta ! / bhuktaiḥ paryuṣitātyuṣṇaśuṣkarūkṣavidāhibhiḥ // GarP_1,160.1 /

śrīgaruḍamahāpurāṇam- 160
dhanvantariruvāca /
nidānaṃ vidradhervakṣye gulmasya śṛṇu śuśruta ! /
bhuktaiḥ paryuṣitātyuṣṇaśuṣkarūkṣavidāhibhiḥ // GarP_1,160.1 //

jihmaśayyāviceṣṭābhistaistaiścāsṛkpradūṣaṇaiḥ /
duṣṭasatvaṅmāṃsamedo 'sthimadāmṛṣṭodarāśrayaḥ // GarP_1,160.2 //

yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ // GarP_1,160.3 //

doṣaiḥ pṛthaksamuditaiḥ śoṇitena stratena ca /
vahate tatra tatrāṅge dāruṇe grathito 'strutaḥ // GarP_1,160.4 //

antarā dāruṇaścaiva gambhīro gulmavardhanaḥ /
valmīkavatsamutstrāvī hyagnimāndyañca jāyate // GarP_1,160.5 //

nābhibastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇi /
hṛdaye vepamāne tu tatratatrātitīvraruk // GarP_1,160.6 //

śyāmāruṇaśirotthānapāko viṣamasaṃsthitiḥ /
saṃjñācchedabhramānāhasyandasarpaṇaśabdavān // GarP_1,160.7 //

raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān /
kṣiptotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt // GarP_1,160.8 //

saṃkleśaśītakastambhajṛmbhārocakagauravāḥ /
cirotthāno 'vipākaśca saṃkīrṇaḥ sannipātajaḥ // GarP_1,160.9 //

sāmarthyāccātra viḍbhedo bāhyābhyantaralakṣaṇam /
kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ // GarP_1,160.10 //

pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram /
śastrādyairabhighātottharaktaiśca rogakāraṇam // GarP_1,160.11 //

kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam // GarP_1,160.12 //

tenopadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ /
nābhau hi dhmātaṃ cedbastau mūtrakṛcchrañcajāyate // GarP_1,160.13 //

śvāsapraśvāsarodhaśca plīhāyāmatitṛṭ param /
galarodhaśca klomni syātsarvāṅgaprarujā hṛdi // GarP_1,160.14 //

pramohastamakaḥ kāsau hṛdayoddhaṭṭanantathā /
kukṣipārśvāntare caiva kukṣau doṣopajanma ca // GarP_1,160.15 //

tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ /
pārśvayośca vyathā pāyau pavanasya nirodhanam // GarP_1,160.16 //

āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
nābherūrdhvamukhātpakvātpradravantyapare gudāt // GarP_1,160.17 //

gudāstanābhije vidyāddoṣakledoccavidradhau /
kurute svādhiṣṭhānasya vivartaṃ sannipātajaḥ // GarP_1,160.18 //

pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ // GarP_1,160.19 //

vidradhiśca bhavettatra pāpānāṃ pāpayoṣitām /
mṛte tu garbhage caiva sambhavecchvayatharghanaḥ // GarP_1,160.20 //

stane samatthe duḥkhaṃ vā bāhyavidradhilakṣaṇam /
nārīṇāṃ sūkṣmaraktatvātkanyāyāntu na jāyate // GarP_1,160.21 //

kruddho ruddhagatirvāyuḥ śephamūlakaro?hi saḥ /
muṣkavaṅkṣaṇataḥ prāpya phalakoṣātivāhinīm // GarP_1,160.22 //

āpīḍya dhamanīvṛddhiṃ karoti phalakoṣayoḥ /
doṣo medaḥsu tatrāste savṛddhiḥ saptadhā gadaḥ // GarP_1,160.23 //

mūtrantayorapyanilādbāhye vābhyantare tathā /
vātapūrṇaḥ kharasparśo rūkṣo vātācca dāhakṛt // GarP_1,160.24 //

pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān /
kaphāttīvro guruḥ snigdhaḥ kaṇḍūmānkaṭhino 'lparuk // GarP_1,160.25 //

kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
kaphavanmedasāṃ vṛddhirmṛdutālaphalopamaḥ // GarP_1,160.26 //

mūtradhāraṇaśīlasya mūtrajastatra gacchataḥ /
alobhaḥ pūrṇadhṛtimānkṣobhaṃ yāti saranmṛdu // GarP_1,160.27 //

mūtrakṛcchramadhastācca valayaḥ phalakoṣayoḥ /
vātakopibhisahāraiḥ śītatoyāvagāhanaiḥ // GarP_1,160.28 //

viṇmūtradhāraṇāccaiva viṣamāṅgaviceṣṭanaiḥ /
kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā // GarP_1,160.29 //

pavano viguṇībhūya śoṇitaṃ tadadhonayet /
kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā // GarP_1,160.30 //

upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni // GarP_1,160.31 //

raktavṛddhirasādhye 'yaṃ vātavṛddhisamākṛtiḥ /
rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat // GarP_1,160.32 //

vāto 'ṣṭadhā pṛthadauṣaiḥ saṃspṛṣṭairnicayaṃ gataḥ /
ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ // GarP_1,160.33 //

jvaramūrchātisāraiśca vamanādyaiśca karmabhiḥ /
karśito balavānyāti śītārtaśca bubhukṣitaḥ // GarP_1,160.34 //

yaḥ pibatyannapānāni laṅghanaplāvanādikam /
sevate hīnasaṃjñābhirarditaḥ samudīrayan // GarP_1,160.35 //

snehasvedāvanabhyasya śoṣaṇaṃ vā niṣevayet /
śuddho vā suddhihānirvā bhajeta spandanāni vā // GarP_1,160.36 //

vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
sarvo raktayuto vātāddehasnoto 'nusāriṇaḥ // GarP_1,160.37 //

ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
sparśopalabhyaṃ gulmotthamuṣṇaṃ granthisvarūpiṇam // GarP_1,160.38 //

karṣaṇātkaphaviḍghātairmārgasyāvaraṇena vā /
vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyātkāṭhinyamāgataḥ // GarP_1,160.39 //

svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye /
tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca // GarP_1,160.40 //

gulama ityucyate bastinābhihṛtpārśvasaṃśrayaḥ /
vātajanye śiraḥ śūlajvara plīhāntrakūjanam // GarP_1,160.41 //

vedhaḥ sūcyeva viḍbhraṃśaḥ kṛcchre mūtraṃ pravartate /
gātre mukhe pade śothaḥ hyagnimāndyaṃ tathaiva ca // GarP_1,160.42 //

rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
anirūpitasaṃsthāno vividhāñjanayedvyathām // GarP_1,160.43 //

pipīlikāvyāpta iva gulmaḥ sphurati nudyate /
pittāddāhāmlakau mūrchā viḍbhedaḥ svedatṛḍjvarāḥ // GarP_1,160.44 //

hāridrayaṃ sarvagātreṣu gulmācchothasya darśanam /
hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca // GarP_1,160.45 //

kaphātstaimityamaruciḥ sadanaṃ śirasi jvaraḥ /
pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā // GarP_1,160.46 //

gulmo gabhīraḥ kaṭhino gururgarbhasthabālavat /
svasthānasthā adhāvantastata evātra mārakāḥ // GarP_1,160.47 //

prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ /
sarvajastīvrarugdāhaḥ śīghrapākī ghanonnataḥ // GarP_1,160.48 //

so 'sādhyo raktagulmastu striyā eva prajāyate /
ṛtau yā caiva śūlārtā yati vā yonirogiṇī // GarP_1,160.49 //

sevate vānilāṃśca strī kruddhastasyāḥ samīraṇaḥ /
nirudhyātyārtavaṃ yonyāṃ pratimāsaṃ vyavasthitam // GarP_1,160.50 //

sukṣau karoti tadgarbhe liṅgamāviṣkaroti ca /
hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā // GarP_1,160.51 //

krameṇa vāyoḥ saṃsargātpittaṃ yoniṣu sañcayam /
raktasya kurute tasyā vātapittoktagulmajān // GarP_1,160.52 //

garbhāśaye ca sutarāṃ śūlāṃścaivāsṛgāśraye /
yonistrāvaśca daurgandhyaṃ bhūyaḥ syandanavedane // GarP_1,160.53 //

kadāpi garbhavadgulmaḥ sarve te ratisambhavāḥ /
pākañcireṇa bhajate naidhate vidradhiḥ punaḥ // GarP_1,160.54 //

pacyate śīghramatyarthaṃ duṣṭaraktāśrayastu saḥ /
ataḥ śīghraṃ vidāhitvādvadradhiḥ so 'bhīdhīyate // GarP_1,160.55 //

gulmāntāraśraye bastidāhaśca plīhavedanā /
agnivarṇabalabhraṃśo vegānāṃ vā pravartanam // GarP_1,160.56 //

ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
vaivarṇyamatha vā kāso bahirunnatatādhikam // GarP_1,160.57 //

sāṭopamatyugrarujamādhmānamudare bhṛśam /
ūrdhvādho vātarodhena tamānāhaṃ pracakṣate // GarP_1,160.58 //

dhanaścāṣṭhyupamo granthilo 'ṣṭhīlātu samunnatā /
samastāliṅgasaṃyuktaḥ pratyaṣṭhīlā tadākṛtiḥ // GarP_1,160.59 //

pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni // GarP_1,160.60 //

ācopamādhmānamapaktiśaktiḥ āsannagulmasya bhavecca cihnam // GarP_1,160.61 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidāna nāma ṣaṣṭyuttaraśatatamodhyāyaḥ

śrīgaruḍamahāpurāṇam- 161
dhanvantariruvāca /
udarāṇāṃ nidānañca vakṣye suśruta tacchṛṇu /
rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu // GarP_1,161.1 //

anīrṇāmayāścāpyanye jāyante malasaṃcayāt /
ūrdhvādho vāyavo ruddhvā vyākulāvipravāhiṇī? // GarP_1,161.2 //

prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān /
ādhmāpya kukṣimudaramaṣṭadhā te ca bhedataḥ // GarP_1,161.3 //

pṛthagdoṣaiḥ samastauśca plīhavaṅkṣakṣatodakaiḥ /
tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ // GarP_1,161.4 //

naṣṭaceṣṭabalāhārāḥ kṛtapradhmāt kukṣayaḥ /
puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam // GarP_1,161.5 //

kṣunnāśo 'rucivatsarvaṃ savidāhañca pacyate /
jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevatenaraḥ // GarP_1,161.6 //

kṣīyate balamaṅgasya śvasityalpo 'viceṣṭitaḥ /
viṣayāvṛttibuddhiśca śokaśoṣādayo 'pica // GarP_1,161.7 //

rugbastisandhau satataṃ laghvalpabhojanairapi /
jarājīrṇo balabhraṃśo bhavejjaṭhararogiṇaḥ // GarP_1,161.8 //

svatantratandrālasatā malasargo 'lpavahnitā /
dāhaḥ śvayathurādhmānamantre salilasambhave // GarP_1,161.9 //

sarvatra toye maraṇaṃ śocanaṃ tatra niṣphalam /
gavākṣavacchirājālairudaraṃ guḍguḍāyate // GarP_1,161.10 //

nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati /
mārute hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ // GarP_1,161.11 //

saśabdo niḥ saredvāyurvahate mūtramalpakam /
nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham // GarP_1,161.12 //

tatravātodare śothaḥ pāṇipānmukhakukṣiṣu /
kurkṣipārśvodarakaṭīpṛṣṭharukparvabhadanam // GarP_1,161.13 //

śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā // GarP_1,161.14 //

satodabhedamudaraṃ nīlakṛṣṇaśirātatam /
ādhmātamudare śabdamadbhutaṃ vā karoti saḥ // GarP_1,161.15 //

vāyuścātra sarukcchabdaṃ vidhatte sarvathā gatim /
pittodare jvaro mūrchā dāhitvaṃ kaṭukāsyatā // GarP_1,161.16 //

bhramotisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate // GarP_1,161.17 //

dhūmāyate mṛdusparśaṃ kṣaiprapākaṃ pradūyate /
śleṣmodareṣu sadanaṃ svedaśvayathugauravam // GarP_1,161.18 //

nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
udaraṃ timiraṃ snigdhaṃ śuklakṛṣṇaśirāvṛtam // GarP_1,161.19 //

nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram /
tridoṣakopane taistaistridoṣajīnaitarmalaiḥ // GarP_1,161.20 //

sarvadūṣaṇaduṣṭāśca saraktāḥ sañcitā malāḥ /
koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam // GarP_1,161.21 //

kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
vardhate tacca sutarāṃ śītavātapradarśane // GarP_1,161.22 //

atyaśanācca saṃkṣobhādyānapānādiceṣṭhitaiḥ /
avihitaiśca pānādyairvamanavyādhikarṣaṇaiḥ // GarP_1,161.23 //

vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate /
śoṇitādvā rasādibhyo vivṛddho janayedvyathām // GarP_1,161.24 //

so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat? /
krameṇa vardhamānaśca kukṣau vyātatimāharet // GarP_1,161.25 //

śvāsakāsapipāsāsyavairasyādhmānakajvaraiḥ /
pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ // GarP_1,161.26 //

aruṇābhaṃ vicitrābhaṃ nīlahāridrarājitam /
udāvartena cānāhamohatṛḍdgahanajvaraiḥ // GarP_1,161.27 //

gauravārucikāṭhinyairvighātabhramasaṃkramāt /
plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam // GarP_1,161.28 //

pakve bhūte yakṛti ca sadā baddhamalo gude /
durnāmabhirudāvartairanyairvā pīḍito bhavet // GarP_1,161.29 //

varcaḥ pittakaphānbaddhānkaroti kupito 'nilaḥ /
apāno jaṭhare tena saṃruddho jvararukkaraḥ // GarP_1,161.30 //

kāśaśvāsorusadganaṃ śiroruṅnābhipārśvaruk /
malāsaṃgo 'ruciśchardirudare malamārutaḥ // GarP_1,161.31 //

sthiranīlāruṇaśirājālairudaramāvṛtam /
nābherupari ca prāyo gopucchākṛti jāyate // GarP_1,161.32 //

asthyādiśalyai ranyaiśca viddhe caivodare tathā /
pacyate yakṛtādiśca tacchidraiśca saranbahiḥ // GarP_1,161.33 //

āma eva gudāheti tato 'lpālpaḥ śakṛdrasaḥ /
sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ // GarP_1,161.34 //

śeṣaścāpūrya jaṭharaṃ ghoramārabhate tataḥ /
vardhate tadadho nābherāśu caiti jalātmatām // GarP_1,161.35 //

udrikte doṣarūpe ca vyāpte ca śvāsatṛṭbhramaiḥ /
chidrodaramidaṃ prāhuḥ paristrāvīti cāpare // GarP_1,161.36 //

pravṛttasnehapānādeḥ sahasāpathyasevinaḥ /
atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca // GarP_1,161.37 //

ruddhaḥ svamārgādanilaḥ kaphaśca jalamūrchitaḥ /
vardhate tu tadevāmbu tanmātrādvindurāśitaḥ // GarP_1,161.38 //

tatkopādudaraṃ tṛṣṇāgudasnutirujānvitam /
kāśaśvāsāruciyutaṃ nānāvarṇāśirātatam // GarP_1,161.39 //

toyapūrṇānmṛdusparśātsadṛśakṣobhavepathu /
bakodaraṃ sthiraṃsnigdhaṃ nāḍīmāvṛtya jāyate // GarP_1,161.40 //

upekṣāyāñca sarveṣāṃ svasthānāṃ paricālitāḥ /
pākā dravā dravīkuryuḥ sandhisrotomukhānyapi // GarP_1,161.41 //

svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
tadevodaramāpūrya kuryādudarāmayam // GarP_1,161.42 //

gurūdaraṃ sthitaṃ vṛttamāhatañca na śabdakṛt /
hīnabalaṃ tathā ghoraṃ nāḍyāṃ spṛṣṭañca sapati // GarP_1,161.43 //

śirāntardhānamudare sarvalakṣaṇamucyate /
vātapittakaphaplīhasannipātodakodaram // GarP_1,161.44 //

pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam // GarP_1,161.45 //

iti śrīgāruḍe mahāpurāṇme pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 162
dhanvantariruvāca /
pāṇḍuśothanidānañca śṛṇu suśrata vacmi te /
pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ // GarP_1,162.1 //

natrānilena balinā kṣiptākṣiptaṃ yadi sthitam /
dhamanīrdaśamīḥ prāpya vyāpnuvansakalāṃ tanum // GarP_1,162.2 //

tvagasṛkchleṣmamāṃsāni pradūṣyanrasamāśritam /
tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān // GarP_1,162.3 //

svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
yāto 'yaṃ prahatedugraḥ sa rogastena gauravam // GarP_1,162.4 //

dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ /
tato 'lparaktamedo 'sthiniḥ sāraḥ syācchlathendriyaḥ // GarP_1,162.5 //

śīryamāṇairivāṅgaistu dravatā hṛdayena ca /
śūlokṣikūṭavadane staimityaṃ tatra lālayā // GarP_1,162.6 //

hīnatṛṭ śiśiradveṣī śīrṇalobho hatānalaḥ /
mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī // GarP_1,162.7 //

sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt /
prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci // GarP_1,162.8 //

aruciḥ pītamūtratvaṃ svedābhāvo 'lpamṛtratā /
medaḥ samānilāttatra gāḍharukkledagātratā // GarP_1,162.9 //

kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā /
śotho nāsāsyavairasyaṃ viṭśoṣaḥ pārśvamūrchanā // GarP_1,162.10 //

pitte haritapittābhaḥ śirādiṣu jvarastamaḥ /
tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvakratā // GarP_1,162.11 //

viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā /
tandrā lavaṇavakratvaṃ romaharṣaḥ svarakṣayaḥ // GarP_1,162.12 //

kāśaśchardiśca nicayānnaṣṭaliṅgo 'tiduḥ sahaḥ /
utkṛṣṭenilapittābhyā kaṭurvā madhuraḥ kaphaḥ // GarP_1,162.13 //

dūṣayitvā vasādīṃśca raukṣyādraktavimokṣaṇam /
srotasāṃ saṃkṣayaṃ kuryādanurudhya ca pūrvavat // GarP_1,162.14 //

pāṇḍurogekṣayejāte nābhipādāsyamehanam /
purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam // GarP_1,162.15 //

yaḥ pittarogī seveta pittalaṃ tasya kāmalam /
koṣṭhaśā khodgataṃ pittaṃ dagdhvāsṛṅmāṃsamāharet // GarP_1,162.16 //

hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
dāhī vipākatṛṣṇāvān bhekābho durbalendriyaḥ // GarP_1,162.17 //

bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
upekṣayā ca śothādyāḥ sakṛcchrāḥ kumbhakāmalāḥ // GarP_1,162.18 //

haritaśyāmapittatve pāṇḍurogo yadā bhavet /
vātapitte bhramastṛṣṇā strīṣu harṣo mṛdujvaraḥ // GarP_1,162.19 //

tandrā vā cānalabhraṃśastaṃ vadanti halīmakam /
ālasyañcātibhavati teṣāṃ pūrvamupadravaḥ // GarP_1,162.20 //

śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ // GarP_1,162.21 //

nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam /
utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ // GarP_1,162.22 //

sarvahetuviśaṣaistu rūpabhedānnavātmakam /
doṣaiḥ pṛthagvidhaiḥ sarvairabhighātādviṣādapi // GarP_1,162.23 //

tadeva nīyamānantu sarvāṅge kāmajambhavet /
pṛthūnnatāgragrathitairviśeṣaiśca tridhā viduḥ // GarP_1,162.24 //

sāmānyahetuḥ śothānāṃ doṣajāto viśeṣataḥ /
vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam // GarP_1,162.25 //

atimātraṃ yadāsevedgurumatyantaśītalam /
lavaṇakṣāratīkṣṇāmlaśākāmbusvapnajāgaram // GarP_1,162.26 //

rodho vegasya vallūramajīrṇaśramamaithunam /
pacyate mārgagamanaṃ yānena kṣobhiṇāpi vā // GarP_1,162.27 //

śvāsakāsātisārārśojaṭharapradarajvarāḥ /
viṣṭambhālasyakacchardihikkāpāṇḍuvisarpakam // GarP_1,162.28 //

ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ /
sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ // GarP_1,162.29 //

tatpūrvarūpaṃ kṣavathuḥ śirāyāmaṅgagauravam /
vātācchothaścalo rūkṣaḥ khararomāruṇo 'sitaḥ // GarP_1,162.30 //

śaṅkhabastyantraśophartimedobhedāḥ prasuptitā /
vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum // GarP_1,162.31 //

sigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān /
tvaksarṣapavilipte ca tasmiṃścimicimāyate // GarP_1,162.32 //

pītaraktāsiṃtābhāsaḥ pittajātaśca śoṣakṛt /
śīghraṃ nāsau vā praśamenmadhye prāgdahate tanum // GarP_1,162.33 //

satṛṭdāhajvarasvedo bhramaklodamadabhramāḥ /
sābhilāṣī śakṛdbhedo gandhaḥ sparśasaho mṛduḥ // GarP_1,162.34 //

kaṇḍūmānpāṇḍuromā tvakkaṭhinaḥ śītalo guruḥ /
snigdhaḥślakṣṇaḥ sthiraḥ śūlo nidrācchardyagnimāndyakṛt // GarP_1,162.35 //

āghātena ca śastrādicchedabhedakṣatādibhiḥ /
himānilairdadhyanilairbhallātakapikacchajaiḥ // GarP_1,162.36 //

rasaiḥ śuṣkaiśca saṃsparśācchvayathuḥ syādvisarpavān /
bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ // GarP_1,162.37 //

viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt /
daṃṣṭrādantanakhāghātādaviṣaprāṇināmapi // GarP_1,162.38 //

viṇmūtraśukropahatamalavadvastusaṃṅkarāt /
viṣavṛkṣānilasparśādgarayogāvacūrṇanāt // GarP_1,162.39 //

mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
navo 'nupadravaḥ śothaḥ sādhyo 'sādhyaḥ pureritaḥ // GarP_1,162.40 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍusothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 163
dhanvantīraruvāca /
visarpādinidānante vakṣye suśruta tacchṛṇu /
syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat // GarP_1,163.1 //

adhiṣṭhānañca taṃ prāhurbāhyaṃ tatra bhayācchramāt /
yathāttarañca duḥ sādhyastatra doṣo yathāyatham // GarP_1,163.2 //

prakopanaiḥ prakupitā viśeṣeṇa vidāhibhiḥ /
dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ // GarP_1,163.3 //

tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt /
āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet // GarP_1,163.4 //

tatra vātātsa vīsarpo vātajvarasamavyathaḥ /
śothasphuraṇanistodabhedāyāsārtiharṣavān // GarP_1,163.5 //

pittāddrutagatiḥ pittajvaraliṅgo 'tilohitaḥ /
kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk // GarP_1,163.6 //

sannipātasamutthāśca sarvaliṅgasamanvitāḥ /
svadoṣaliṅgaiścīyante sarvaiḥ sphoṭairupekṣitāḥ /
te 'pi svedānvimuñcati bibhrato vraṇalakṣaṇam // GarP_1,163.7 //

vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ /
ganthibhedāgnisadanatamakārocakairyutaḥ // GarP_1,163.8 //

karoti sarvamaṅgañca dīptāṅgārāvakīrṇavat /
yaṃyaṃ deśaṃ visarpaśca visarpati bhavetsasaḥ // GarP_1,163.9 //

śāntāṅgārāsito nīlo rakto vāsu ca cīyate /
agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca // GarP_1,163.10 //

marmānusārī vīsarpaḥ syādvāto 'tibalastataḥ /
vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāñca śvāsamīrayet // GarP_1,163.11 //

hikkāñca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
kvacinmarmāratigrasto bhūmiśayyāsanādiṣu // GarP_1,163.12 //

ceṣṭamānastataḥ kliṣṭo manodehapramohavān /
duṣprabodho 'śnute nidrāṃ so 'gnivīsarpa ucyate // GarP_1,163.13 //

kaphena ruddhaḥ pavano bhittvātaṃ bahudhā kapham /
raktaṃ vā vṛddharaktasya tvakchirāsnāyumāṃsagam // GarP_1,163.14 //

dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām /
granthīnāṃ kurute mālāṃ saraktāntīvrarugjvarām // GarP_1,163.15 //

śvāsakāsātisārāsyaśoṣahikkāvamibhramaiḥ /
mohavaivarṇyamūrchāṅgabhaṅgagnisadanairyutām /
ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ // GarP_1,163.16 //

kaphapittājjvaraḥ stambho nidrā tandrā śirorujā /
aṅgāvasādavikṣeṃpau pralāpārocakabhramāḥ // GarP_1,163.17 //

mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam /
āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati // GarP_1,163.18 //

prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk /
pīḍakairavakīrṇo 'tipītalohitapāṇḍuraiḥ // GarP_1,163.19 //

snidhno 'sito mecakābho malinaḥ śothavānguruḥ /
gambhīrapākaḥ prāyoṣmaspṛṣṭaḥ klinnoṃ'vadīryate // GarP_1,163.20 //

pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ /
sarvago lakṣaṇaiḥ sarveḥ sarvagatvaksamarpaṇaḥ /
śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam // GarP_1,163.21 //

bāhyahetoḥ kṣatātkruddhvaḥ saraktaṃ pittamīrayan /
vīsarpaṃ mārutaḥ kuryātkulatthasadṛśaiścitam // GarP_1,163.22 //

sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
pathagdoṣaistrayaḥ sādhyā dvandvajāścānupadravāḥ // GarP_1,163.23 //

asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /
śīrṇasnāyuśirāmāṃsāḥ klinnāścaśavagandhayaḥ // GarP_1,163.24 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma tripaṣṭyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 164
dhanvantariruvāca /
mithyāhāravihāreṇa viśeṣeṇa virodhinā /
sādhunindāvadhādyuddhaharaṇādyaiśca sevitaiḥ // GarP_1,164.1 //

pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritāmalāḥ /
śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam // GarP_1,164.2 //

dūṣayanti ca saṃśoṣya niścarantastato bahiḥ /
tvacaḥ kurvānti vaivarṇyaṃ śiṣṭāḥ kuṣṭhamuśantitam // GarP_1,164.3 //

kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ /
prapadya dhātūnbāhyāntaḥ sarvānsaṃkledya cāvahet // GarP_1,164.4 //

sasvedakledasaṅkocānkṛmīn sūkṣmāṃścadāruṇān /
lomatvaksnāyudhamanīrākrāmati yathākramam // GarP_1,164.5 //

bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam /
kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ // GarP_1,164.6 //

sarveṣvapi tridoṣeṣu vyapadeśo 'dhikastataḥ /
vātena kuṣṭhaṃ kāpālaṃ pittenaudumbaraṃ kaphāt // GarP_1,164.7 //

maṇḍalākhyaṃ vicarco ca ṛṣyākhyaṃ vātapittajam /
carmaikakuṣṭhaṃ kiṭimaṃ sidhmālasavipādikāḥ // GarP_1,164.8 //

vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī /
puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā // GarP_1,164.9 //

sarvebhyaḥ kākaṇaṃ pūrvatrikaṃ dadru sakākaṇam /
puṇḍarīkaryajihve ca mahākuṣṭhāni sapta tu // GarP_1,164.10 //

atiślakṣṇakharasparśasvedāsvedavivarṇatāḥ /
dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ // GarP_1,164.11 //

vraṇānāmadhikaṃ śūlaṃ śīghrotpattiścirasthitiḥ /
rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam // GarP_1,164.12 //

romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam /
kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu // GarP_1,164.13 //

vistṛtākṛtiparyastandūṣitairlomabhiścitam /
kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam // GarP_1,164.14 //

udumbaraphalābhāsaṃ kuṣṭhamaudumbaraṃ vadet /
vartulaṃ bahulaketyuktaṃ dāharujādhikam // GarP_1,164.15 //

asaṃcchannamadaraṇaṃ kṛmivatsyādudumbaram /
sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam // GarP_1,164.16 //

anyonyasaktapucchūnabahukaṇḍūsnutikṛmi /
ślakṣṇapītābhāsaṃyuktaṃ maṇḍalaṃ parikīrtitam // GarP_1,164.17 //

sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
paruṣantatraraktāntamantaḥ śyāmaṃ samunnatam // GarP_1,164.18 //

ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate // GarP_1,164.19 //

asvedañcamatsyaśalkasannibhaṃ kiṭimaṃ punaḥ /
rūkṣāgnivarṇaṃ duḥ sparśaṃ kaṇḍūmatparuṣāsitam // GarP_1,164.20 //

antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret /
ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat // GarP_1,164.21 //

prāyeṇa cordhvakārśyañca kuṇḍaiḥ kaṇḍūparaiścitam /
raktairalaṃśukā pāṇipāde kuryādvipādikā // GarP_1,164.22 //

tīvrārtiṃ gāḍhakaṇḍūñca sarāgapiḍikācitam /
dīrghapratānadūrvāvadatasīkusumacchavi // GarP_1,164.23 //

ucchūnamaṇḍalo dadruḥ kaṇḍūmāniti kathyate /
sthūlamūlaṃ sadāhārti raktastrāvaṃ bahuvraṇam // GarP_1,164.24 //

sādahakakledarujaṃ prāyaśaḥ sarvajanma ca /
raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam // GarP_1,164.25 //

sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ // GarP_1,164.26 //

visphoṭapiṭikā pāmā kaṇḍūkledarujānvitāḥ /
sūkṣmā śyāmāruṇā rūkṣā prāyaḥ sphikpāṇikūrpare // GarP_1,164.27 //

sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
raktadalaṃ carmadalaṃ kākaṇaṃ tīvradāharuk // GarP_1,164.28 //

pūrvaraktañca kṛṣṇañca kākaṇaṃ triphalopamam /
kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet // GarP_1,164.29 //

doṣabhedāya vihitairādiśelliṅgakarmabhiḥ /
kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet // GarP_1,164.30 //

kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
kṛcchraṃ medomatañcaiva yāpyaṃ snāpvāsthimāṃsagam // GarP_1,164.31 //

akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalañca yat /
tatra tvaci sthite kaṣṭhe kāye vaivarṇyarūkṣātā // GarP_1,164.32 //

svedatāpaśvayathavaḥ śoṇite piśite punaḥ /
pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam // GarP_1,164.33 //

doṣasyābhīkṣṇayogena dalanaṃ syācca medasi /
nātisaṃjñāsti majjāsthinetravegasvarakṣyaḥ // GarP_1,164.34 //

kṣate ca krimibhiḥ śukre svadārāpatyabādhanam /
yathāpūrvāṇi sarvāṇi svaliṅgāni mṛgādiṣu // GarP_1,164.35 //

kaṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet /
nirdiṣṭamaparistrāvi tridhātūdbhavasaṃśrayam // GarP_1,164.36 //

vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat /
sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghana guru // GarP_1,164.37 //

sakaṇḍūraṃ kramādraktamāṃsamedaḥ su cādiśet /
varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram // GarP_1,164.38 //

aśuklaromabahulamasaṃśliṣṭaṃ mitho navam /
anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā // GarP_1,164.39 //

guhyapāṇitalauṣṭheṣu jātamapyacirantaram /
varjanīyaṃ viśeṣeṇa kilāsaṃ siddhimicchitā // GarP_1,164.40 //

sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ /
ekaśayyāsanāccaiva vastramālyānulepanāt // GarP_1,164.41 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidāna nāma catuḥ ṣaṣṭyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 165
dhanvantariruvāca /
krimayaśca dvidhā proktā bāhyabhyantarabhedataḥ /
bahirmalakaphāsṛgviṭjanmabhedāccaturvidhāḥ // GarP_1,165.1 //

nāmato viṃśatividhā bāhyāstatra malodbhavāḥ /
tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ // GarP_1,165.2 //

bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
dvidhā te koṣṭhapiḍikāḥ kaṇḍūgaṇḍānprakurvate // GarP_1,165.3 //

kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ /
madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ // GarP_1,165.4 //

kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ // GarP_1,165.5 //

rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ /
śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te // GarP_1,165.6 //

antrādā udarāveṣṭā hṛdayādā mahāgudāḥ /
cyuravo darbhakusumāḥ sugandhāste ca kurvate // GarP_1,165.7 //

hṛllāsamāsyaśravaṇamavipākamarocakam /
mūrchācchardijvarānāhakārśyakṣavathupīnasān // GarP_1,165.8 //

raktavāhiśirāsthānaraktajā jantavo 'ṇavaḥ /
apādā vṛttatāmrāśca saukṣmyātkecidadarśanāḥ // GarP_1,165.9 //

keśādā romavidhvaṃsā romadvīpā udumbarāḥ /
ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ // GarP_1,165.10 //

pakvāśaye purīṣotthā jāyante 'thovisarpiṇaḥ /
vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ // GarP_1,165.11 //

tadāsyodgāraniḥ śvāmaviḍgandhānuvidhāyinaḥ /
pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ // GarP_1,165.12 //

te pañcanāmnā krimayaḥ kakerukamakerukāḥ /
sausurādāḥ saśūlākhyā lelihā janayanti hi // GarP_1,165.13 //

vaṅbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ /
romaharṣāgnisadanaṃ gudakaṇḍūṃrvimārgagāḥ // GarP_1,165.14 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭhyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 166
dhanvantariruvāca /
vātavyādhinidānaṃ te vakṣye suśruta tacchṛṇu /
sarvathānarthakathane vighna eva ca kāraṇam // GarP_1,166.1 //

adṛṣṭaduṣṭapavanaśarīramaviśeṣataḥ /
sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ // GarP_1,166.2 //

sraṣṭā dhātā vibhurviṣṇuḥ saṃhartā mṛtyurantakaḥ /
tadvaduktaṃ ca yatnena yatitavyamataḥ sadā // GarP_1,166.3 //

tasyokte doṣavijñāne karma prākṛtavaikṛtam /
samāsavyāsato doṣabhedānāmavadhārya ca // GarP_1,166.4 //

pratyekaṃ pañcadhā vīro vyāpāraśceha vaikṛtaḥ /
tasyocyate vibhāgena sanidānaṃ salakṣaṇam // GarP_1,166.5 //

dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
catuḥ snoto 'vakāśeṣu bhūyastānyeva pūrayet // GarP_1,166.6 //

tebhyastu doṣapūrṇebhyaḥ pracchādya vivaraṃ tataḥ /
tava vāyuḥ sakṛtkruddhaḥ śūlānāhāntrakūjanam // GarP_1,166.7 //

malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham /
karotyeva punaḥ kāye kṛcchrānanyānupadravān // GarP_1,166.8 //

āmāśayotthavamathuśvāsakāsaviṣūcikāḥ /
kaṇḍūparodhagharmādivyādhīnūrdhvañca nābhitaḥ // GarP_1,166.9 //

śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
cakretīvrarujāśvāsagarāmayavivarṇatāḥ // GarP_1,166.10 //

antrasyāntañca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
māṃsamedogatagranthiṃ carmādāvupakarkaśam // GarP_1,166.11 //

gurvaṅgantudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā /
asthisthaḥ sakthisandhyasthiśūlaṃ tīvrañca lakṣayet // GarP_1,166.12 //

majjastho 'sthiṣu cāsthairyamasvapnaṃ yattadā rujām /
śukrasya śīghramutsaṅgasargānvikṛtimeva vā // GarP_1,166.13 //

tattadgarbhasthaśukrasthaḥ śirasyādhmānariktātā /
tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām // GarP_1,166.14 //

jalapūrṇadṛtisparśaṃ śoṣaṃ sandhigato 'nilaḥ /
sarvāṅgasaṃśrayastodabhedasphuraṇabhañjanam // GarP_1,166.15 //

stambhanākṣepaṇaṃ svapnaḥ sandhibhañjanakampanam /
yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ /
tadāṅgamākṣipatyeṣa vyādhirākṣepaṇaḥ smṛtaḥ // GarP_1,166.16 //

adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
tadāvaṣṭabhya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayet // GarP_1,166.17 //

sakṣipetparito gātraṃ hanuṃ vā cāsya nāmayat /
kṛcchrāducchvasitaṃ cāpi nimīlannayanadvayam // GarP_1,166.18 //

kapota iva kūjecca niḥ saṃgaḥ sopatantrakaḥ /
sa eva vāmanāsāyāṃ yuktastu marutā hṛdi // GarP_1,166.19 //

prāpnoti ca muhuḥ svāsthyaṃ muhurasvāsthyavānbhavet /
abhighātasamutthaśca duścikitsyatamo mataḥ // GarP_1,166.20 //

svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ // GarP_1,166.21 //

antardhāntugataścaiva vegastambhaṃ ca netrayoḥ /
karoti jṛmbhāṃ sadanaṃ daśanānāṃ hatodyamam // GarP_1,166.22 //

pārśvayorvedanāṃ bāhyāṃ hanupṛṣṭhasirograham /
dehasya bahirāyāmaṃ pṛṣṭhato hṛdaye śiraḥ // GarP_1,166.23 //

uraścotkṣipyate tatra skandho vā nāmyate tadā /
danteṣvāsye ca vaivarṇyaṃ hyasvedastatra gātrataḥ // GarP_1,166.24 //

bāhyāyāmaṃ hanustambhaṃ bravate vātarogiṇam /
viṇmūtramasṛjaṃ prāpya sasamīrasamīraṇāḥ? // GarP_1,166.25 //

āyacchanti tanordeṣāḥ sarvamāpādamastakam /
tiṣṭhataḥ pāṇḍumātrasya vraṇāyāmaḥ suvardhitaḥ // GarP_1,166.26 //

gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat /
jihvāvilekhanāduṣṇabhakṣaṇādatimānataḥ // GarP_1,166.27 //

kupito hanumūlasthaḥ stambhayitvānilo hanum /
karoti vivṛtāsyatvamathavā saṃvṛtāsyatām // GarP_1,166.28 //

hanastambhaḥ sa tena syātkṛcchrāccarvaṇabhāṣaṇam /
vāgvādinī śirāstambho jihvāṃ stambhayate 'nilaḥ // GarP_1,166.29 //

jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā /
śirasā bhāraharaṇādatihāsyaprabhāṣaṇāt // GarP_1,166.30 //

viṣamādupadhānācca kaṭhinānāṃ ca carvaṇāt /
vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ // GarP_1,166.31 //

vakrīkaroti vaktraṃ ca hyuccairhasitamīkṣitam /
tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām // GarP_1,166.32 //

dantacālaṃ svarabhraṃśaḥ śrutihānīkṣitagrahau /
gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate // GarP_1,166.33 //

niṣṭhīvaḥ pārśvatodaśca hyekasyākṣṇo nimīlanam /
jatrorūrdhvaṃ rujastīvrāḥ śarīrārdhadharo 'pi vā // GarP_1,166.34 //

tamāhurarditaṃ kecidekāṅgamatha cāpare /
raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ? // GarP_1,166.35 //

rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
tanuṃ gṛhītvā vāyuśca snāyustathaiva ca // GarP_1,166.36 //

pakṣamanyataraṃ hanti pakṣāghātaḥ sa ucyate /
kṛtsnasya kāyasyārdhaṃ syādakarmaṇyamacetanam // GarP_1,166.37 //

ekāṅgarogatāṃ kecidanye kakṣarujāṃ viduḥ /
sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile // GarP_1,166.38 //

śuddhavātakṛtaḥ pakṣaḥ kṛcchrasādhyatamo mataḥ /
kṛcchraścānyena saṃsṛṣṭo vivṛddhaḥ kṣayahetukaḥ // GarP_1,166.39 //

āmabaddhāyanaḥ kuryātsaṃstabhyāṅgaṃ kaphānvitaḥ /
asādhya eva sarvo hi bhaveddaṇḍāpatānakaḥ // GarP_1,166.40 //

aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ /
bahiḥ prasyanditaharaṃ janayatyeva bāhukam // GarP_1,166.41 //

talaṃ pratyaṅgulīnāṃ yaḥ kaṇḍarā bāhupṛṣṭhataḥ /
bāhvoḥ karmakṣayakarī vipūcī veti socyate // GarP_1,166.42 //

vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarāmākṣaipedyadā /
tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt // GarP_1,166.43 //

kampate gamanārambhe khañjanniva ca gacchati /
kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam // GarP_1,166.44 //

śītoṣṇadravasaṃsuṣkagurusnigdhaiśca sevitaiḥ /
jīrṇājīrṇe tathāyāsakṣobhasnigdhaprajāgaraiḥ // GarP_1,166.45 //

śleṣmabhedaḥ samaye paramatyarthasaṃcitam /
abhibhūyetaraṃ doṣaṃ śarīraṃ pratipadyate // GarP_1,166.46 //

sakthyasthīni prapūryāntaḥ śleṣmaṇā stambhitena tat /
tadāsthi snāti tenorostathā śītānilena tu // GarP_1,166.47 //

śyāmāṅgamaṅgastaimityatandrāmūrchārucijvaraiḥ /
tamūrustambhamityāha bāhyavātamathāpare // GarP_1,166.48 //

vātaśoṇitasaṃśotho jānumadhye mahārujaḥ /
jñeyaḥ kroṣṭukaśīrṣastu sthūlakroṣṭukaśīrṣavat // GarP_1,166.49 //

rukpādaviṣamanyaste śramādvā jāyate yadā /
vātena gulphamākṣitya tamāhurvātakaṇṭakam // GarP_1,166.50 //

pārṣṇipratyaṅgulīnābhau kaṇṭhe vā mārutārdite /
satikṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate // GarP_1,166.51 //

hṛṣyete caraṇau yasya bhavetāṃ cāpi suptakau /
pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ // GarP_1,166.52 //

pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
viśeṣataścaṅkramataḥ pādadāhaṃ tamādiśet // GarP_1,166.53 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭūṣaṣṭyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 167
dhanvantarīruvāca /
vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu /
viruddhādhyaśanakrodhadivāsvapnaprajāgaraiḥ // GarP_1,167.1 //

prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
sthūlānāṃ sukhināṃ cāpi kupyate vātaśoṇitam // GarP_1,167.2 //

agnighātādaśuddheśca nṛṇāmasṛji dūṣite /
vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ // GarP_1,167.3 //

tādṛśaivāsṛjā ruddhaḥ prāktadaiva pradūṣayet /
tathā vāto gude pīḍāṃ balāsaṃ vātaśoṇitam // GarP_1,167.4 //

saṃstabhya janayetpūrvaṃ paścātsarvatra dhāvati /
viśeṣādvamanādyaiśca pralambastasya lakṣaṇam // GarP_1,167.5 //

bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu // GarP_1,167.6 //

kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ /
bhūtvā bhūtvā praśāmyanti muhurāvirbhavanti ca // GarP_1,167.7 //

pādayormūlamāsthāya kadāciddhastayorapi /
ākhoriva vilaṃ kruddhaḥ kṛtsnaṃ dehaṃ bidhāvati // GarP_1,167.8 //

tvaṅmāṃsāśrayamattānaṃ tatpūrvaṃ jāyate tataḥ /
kālāntareṇa gambhīraṃ sarvadhātūnabhidravet // GarP_1,167.9 //

kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu // GarP_1,167.10 //

chindanniva caratyantaścakīkurvaṃśca vegavān /
karoti khañjaṃ paṅguṃ vā śarīraṃ sarvataścaran // GarP_1,167.11 //

vātādhike 'dhikaṃ tatra śūlasphuraṇabhañjanam /
śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatāvṛddhihānayaḥ // GarP_1,167.12 //

dhamanyaṅgulisandhīnāṃ saṃkocoṅgagraho tiruk /
śītadveṣānupaśayau stambhavepathusuptayaḥ // GarP_1,167.13 //

rakte śotho 'tiruktodastāmrāścimicimāyate /
snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ // GarP_1,167.14 //

pitte vidāhaḥ saṃmohaḥ svādo mūrchā madastṛṣā /
sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā // GarP_1,167.15 //

kaphe staimityagurutā suptisnigdhatvaśītatā /
kaṇḍūrmandā ca rugdbandvaṃ sarvaliṅgañca saṃkarāt // GarP_1,167.16 //

ekadoṣañca saṃsādhyaṃ yāpyañcaiva dvidoṣajam /
tridoṣajantyajedāśu raktapittaṃ sudāruṇam // GarP_1,167.17 //

raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ /
niveśyānyonyamāvārya vedanābhirharatyasūn // GarP_1,167.18 //

vāyau pañcātmake prāṇe raukṣyāccāpalyalaṅghanaiḥ /
atyāhārābhighātācca vegodīraṇacāraṇaiḥ // GarP_1,167.19 //

kupitaścakṣurādīnāmupaghātaṃ prakalpayet /
pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate // GarP_1,167.20 //

kaṇṭharodhomalabhraṃśacchardyarocakapīnasān /
kuryācca galagaṇḍadīṃstañjatrumūrdhvasaṃśrayaḥ // GarP_1,167.21 //

vyāno 'tigamanasnānakrīḍāviṣayacoṣṭitaiḥ /
viruddharūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ // GarP_1,167.22 //

puṃstvotsāhabalabhraṃśaśokacittaplavajvarān /
sarvākārādinistodaromaharṣaṃ suṣuptatām // GarP_1,167.23 //

kuṣṭhaṃ visarpamanyacca kuryāt sarvāṅgasādanam /
samāno viṣamājīrṇaśītasaṅkīrṇabhojanaiḥ // GarP_1,167.24 //

karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
śūlagulmagrahaṇyādīnyakṛtkāmāśrayāngadān // GarP_1,167.25 //

apāno rūkṣagurvannavegāghātātivāhanaiḥ /
yānapānasamutthānacaṅkramaiścātisevitaiḥ // GarP_1,167.26 //

kupitaḥ kurute rogānkṛtsnān pakvāśayāśrayān /
mūtrasukrapradoṣārśogudabhraṃśādikānbahūn // GarP_1,167.27 //

sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ /
snigdhatvādbodha kālasya śaityaśothāgnihānayaḥ // GarP_1,167.28 //

kaṇḍūrūkṣātināśena tadvidhopaśamena ca /
muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt // GarP_1,167.29 //

vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate /
pittaliṅgāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ // GarP_1,167.30 //

kaṭukoṣṇāmlalavaṇairvidāhaśītakāmatā /
śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam // GarP_1,167.31 //

laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ // GarP_1,167.32 //

raktavṛte sadāhārtistavaṅmāṃsāśrayajā bhṛśam /
bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca // GarP_1,167.33 //

śotho māṃsena kaṭhino hṛllāsapiṭikāstathā /
harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate /
calalagrano mṛduḥ śītaḥ śotho gātreṣu rocakaḥ // GarP_1,167.34 //

āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvataḥ /
sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte /
majjāvṛte tu viṣamaṃ jṛmbhaṇaṃ pariveṣṭanam // GarP_1,167.35 //

śūlañca paḍyimānaśca pāṇibhyāṃ labhate sukham /
śukrāvṛte tu śothe vai cātivego na vidyate // GarP_1,167.36 //

bhukte kukṣau rujā jīrṇe nikṛttirbhavati dhruvam /
mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet // GarP_1,167.37 //

chidrāvṛte vibandho 'tha svasthānaṃ parikṛnta ti /
patatyāśu jvarākrānto mūrchāṃ ca labhate naraḥ // GarP_1,167.38 //

sakṛt pīḍitamanyena duṣṭaṃ śukraṃ cirātsṛjet /
sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk // GarP_1,167.39 //

vilome mārute caiva hṛdayaṃ paripīḍyate /
bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte // GarP_1,167.40 //

rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
kramoṃ gaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ // GarP_1,167.41 //

samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
dāhaśca syādapāne tu male hāridravarṇatā // GarP_1,167.42 //

rajovṛddhistāpanañca tathā cānāhamehanam /
śleṣmaṇā prāvṛte prāṇe nādaḥ snoto 'varodhanam // GarP_1,167.43 //

ṣṭhīvanañcaiva sasvedaśvāsaniḥ śvāsasaṃgrahaḥ /
udāne gurugātratvamarucirvāksvaragrahaḥ // GarP_1,167.44 //

balavarṇapraṇāśaścā pāne parvāsthisaṃgrahaḥ /
gurutāṅgeṣu sarveṣu sthūlatvañcāgataṃ bhṛśam // GarP_1,167.45 //

samāne 'tikriyājñatvamasvedo mandavahnitā /
apāne sakalaṃ mūtraṃ śakṛtaḥ syātpravartanam? // GarP_1,167.46 //

iti dvāviṃśatividhaṃ vātaraktāmayaṃ viduḥ /
prāṇādayastathānyo 'nyaṃ samākrāntā yathākramam // GarP_1,167.47 //

sarve 'pi viṃśatividhaṃ vidyādāvaraṇañca yat /
hṛllāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ // GarP_1,167.48 //

hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte /
udānenāvṛte prāṇe bhaveddhai balasaṃkṣayaḥ // GarP_1,167.49 //

vicāraṇena vibhajetsarvamāvaraṇaṃ bhiṣak /
sthānānyapekṣya vātānāṃ vṛrdhihāniṃ ca karmaṇām // GarP_1,167.50 //

prāṇādīnāñca pañcānāṃ pittamāvaraṇaṃ mithaḥ /
pittādīnāmāvasatirmiśrāṇāṃ miśritaiśca taiḥ // GarP_1,167.51 //

miśraiḥ pittādibhistadvanmiśrāṇyapitvanekadhā /
tāṃllakṣayedavahito yathāsvaṃ lakṣaṇodayāt // GarP_1,167.52 //

śanaiḥ śanaiścopaśayāndṛḍhānapi muhurmuhuḥ /
viśeṣājjīvitaṃ prāṇa udāno balamucyate /
syāttayoḥ pīḍanāddhanirāyuṣañca balasya ca // GarP_1,167.53 //

āvṛtā vāyavo 'jñātā jñātā vā sthānavicyutāḥ /
prayatnenāpi duḥ sādhyā bhaveyurvānupadravāḥ // GarP_1,167.54 //

vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
bhavantyupadravāsteṣāmāvṛtānāmupekṣayā // GarP_1,167.55 //

nidānaṃ suśruta ! mayā ātreyoktaṃ samīritam /
sarvarogavivekāya narādyāyuḥ pravṛddhaye // GarP_1,167.56 //

evaṃ vijñāya rogādīṃścikitsāmatha vai caret /
triphalā sarvarogaghnī madhvājyaguḍasaṃyutā // GarP_1,167.57 //

savyoṣā triphalā vāpi sarvarogapramardinī /
śatāvarīguḍūcyagniviḍaṅgena yutāthavā // GarP_1,167.58 //

śatāvarī guḍūcyagniḥ śuṇṭhīmūṣalikā balā /
punarnavā ca bṛhatī nirguṇḍī nimbapatrakam // GarP_1,167.59 //

bhṛṅgarājaścāmalakaṃ vāsakastadrasena vā /
bhāvitā triphalā saptavāramekhamathāpivā // GarP_1,167.60 //

pūrvoktaśca yathālābhayuktaiścūrṇañca modakaḥ /
vaṭikā ghṛtatailaṃ vā kaṣāyo śoṣaroganut /
palaṃ palārdhakaṃ vāpi karṣaṃ karṣārdhameva vā // GarP_1,167.61 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyādhikaśatatamodhyāyaḥ

śrīgaruḍamahāpurāṇam- 168

nidānaṃ samāptam /
dhanvantariruvāca /
sarvarogaharaṃ siddhaṃ yogasāraṃ vadāmyaham /
śṛṇu suśrutaṃ saṃkṣepātprāṇināṃ jīvahetave // GarP_1,168.1 //

kaṣāyakaṭutiktāmlarūkṣāhārādibhojanāt /
cintāvyavayavyāyāmabhayaśokaprajāgarāt // GarP_1,168.2 //

uccairbhāṣātibhārācca karmayogātikarṣaṇāt /
vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye // GarP_1,168.3 //

uṣṇāmla lavaṇakṣārakaṭukājīrṇabhojanāt /
tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt // GarP_1,168.4 //

vidāhakāle bhuktasya madhyāhne jaladātyaye /
grīṣmakāler'ddharātre 'pi pittaṃ kupyati dehinaḥ // GarP_1,168.5 //

svādvamlalavaṇasnigdhaguruśītātibhojanāt /
navānnapicchilānūpamāṃsādeḥ sevanādapi // GarP_1,168.6 //

avyāyāma divāsvapnaśayyāsanasukhādibhiḥ /
kaphapradoṣo bhukte ca vasante ca prakupyati // GarP_1,168.7 //

dehapāruṣyasaṃkocatodaviṣṭambhakādayaḥ /
tathā ca suptā romaharṣastambhanaśoṣaṇam // GarP_1,168.8 //

śyāmatvamaṅgaviśleṣabalamāyāsavardhanam /
vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet // GarP_1,168.9 //

dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
kaṭvamlaśavavaigandhyasvedamūrchātitṛṭbhramāḥ // GarP_1,168.10 //

hāridraṃ haritatvañca pittaliṅgānvitairnaraḥ /
dehe snigdhatvamādhuryacirakāritvabandhanam // GarP_1,168.11 //

staimityatṛptisaṅghātaśothaśatilagauravam /
kaṇḍūnidrābhiyogaśca lakṣaṇaṃ kaphasambhavam // GarP_1,168.12 //

hetulakṣaṇasaṃsargādvidyādvyādhiṃ dvidoṣajam /
sarvahetusamutpannaṃ triliṅgaṃ sānnipātikam // GarP_1,168.13 //

doṣadhātumalādhāro dehināṃ deha ucyate /
teṣāṃ samatvamārogyaṃ kṣayavṛddherviparyayaḥ // GarP_1,168.14 //

vasāsṛṅmāṃsamedo 'sthimajjāśukrāṇi dhātavaḥ /
vātapittakaphā doṣā viṇmūtrādyā malāḥ smṛtāḥ // GarP_1,168.15 //

vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśīsthiro balī /
pittamamlakaṭūṣṇañcāpaṅktī rogakāraṇam // GarP_1,168.16 //

madhuro lavaṇaḥ snigdho guruḥ śleṣamātipicchilaḥ /
gudaśroṇyāśrayo vāyuḥ pittaṃ pakvāśayasthitam // GarP_1,168.17 //

kaphasyāmāśayasthānaṃ kaṇṭho vā mūrdhasandhayaḥ /
kaṭutiktakaṣāyāśca kopayanti samīraṇam // GarP_1,168.18 //

kaṭvamlalavaṇāḥ pittaṃ svādūṣṇalavaṇāḥ kapham /
eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ /
bhavanti rogiṇāṃ śāntyai svasthāne sukhahetavaḥ // GarP_1,168.19 //

cakṣuṣyo madhuro jñeyo rasadhātuvivahddhanaḥ /
amlottaro manohṛdyaṃ tathā dīpanapācanam // GarP_1,168.20 //

dīpanojvaratṛṣṇāghnastiktaḥ śodhanaśoṣaṇaḥ /
pittalo lekhana stambhī kaṣāyo grāhiśoṣaṇaḥ // GarP_1,168.21 //

rasavīryavipākānāmāśrayaṃ dravyamuttamam /
rasapākāntarasthāyi sarvadravyāśrayaṃ drutam // GarP_1,168.22 //

śītoṣṇaṃ lavaṇaṃ vīryamatha vā śaktiriṣyate /
rasānāṃ dvividhaḥ pāko kaṭureva ca // GarP_1,168.23 //

bhiṣagbheṣajarogārtaparicārakasampadaḥ /
cikitsāṅgānicatvāri viparītānyasiddhaye // GarP_1,168.24 //

deśakālavayovahnisāmyaprakṛtibheṣajam /
dehasattvabalavyādhīnbuddhvā karma samācaret // GarP_1,168.25 //

bahūdakanago 'nūpaḥ kaphamārutakopavān /
jāṅgalo 'paraśākhī ca raktapittagadottaraḥ // GarP_1,168.25*1 //

saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /
bāla ā ṣoḍaśānmadhyaḥ saptatervṛddha ucyate // GarP_1,168.26 //

kaphapittānilāḥ prāyo yathākramamudīritāḥ /
kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ // GarP_1,168.27 //

kṛśasya vṛṃhaṇaṃ kāryaṃsthūladehasya karṣaṇam /
rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ // GarP_1,168.28 //

sthairyavyāyāmasantoṣairboddhavyaṃ yatnato balam /
avikārī mahotsāho mahāsāhasiko naraḥ // GarP_1,168.29 //

pānāhārādayo yasya viruddhāḥ prakṛterapi /
śvasukhāyopakalpyante tatsāmyamiti kathyate // GarP_1,168.30 //

garbhiṇyāḥ ślaiṣmikairbhakṣyaiḥ ślaiṣmiko jāyate naraḥ /
vātalaiḥ pittalaistadvatsamadhāturhitāśanāt // GarP_1,168.31 //

kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ /
bahuvākyarataḥ svapnevātaprakṛtiko naraḥ // GarP_1,168.32 //

akālapalito gauraḥ prasvedī kopano budhaḥ /
svapne 'pi dīptimatprekṣī pittaprakṛtirucyate // GarP_1,168.33 //

sthiracittaḥ svaraḥ sūkṣmaḥ prasannaḥ snigdhamūrdhajaḥ /
svapne jalaśilālokī śleṣma prakṛtiko naraḥ // GarP_1,168.34 //

saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /
doṣasyetarasadbhāve 'pyadhikā prakṛtiḥ smṛtāḥ // GarP_1,168.35 //

mandastīkṣṇo 'tha viṣamaḥ samaścaiti caturvidhāḥ /
kaphapittānilādhikyāttatsāmyājjāṭharo 'nalaḥ // GarP_1,168.36 //

samasya pālanaṃ kāryaṃ viṣame vātanigrahaḥ /
tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam // GarP_1,168.37 //

prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam /
āmāmlarasaviṣṭambha lakṣaṇantaccaturvidham // GarP_1,168.38 //

āmādviṣūcikā caiva hṛdālasyādayastathā /
vacālavaṇatoyena chardanaṃ tatra kārayet // GarP_1,168.39 //

śukrābhāvo bhramo mūrchā tarṣo 'mlātsaṃpravartate /
apakvaṃ tatra śītāmbupānaṃ vātaniṣevaṇam // GarP_1,168.40 //

gātrabhaṅgaṃ śirojāḍyaṃ bhaktadoṣādayo gadān /
tasminsvāpo divā kāryolaṅghanaṃ ca vivarjanam // GarP_1,168.41 //

śūlagulmau ca viṇmūtrasthānaviṣṭambhasūcakau /
vidheyaṃ svedanaṃ tatra pānīyaṃ lavaṇodakam // GarP_1,168.42 //

āmamamlaṃ ca viṣṭabdhaṃ kaphapittānilaiḥ kramāt /
ālipya jaṭharaṃ prājño hiṅgutryūṣaṇasaindhavaiḥ // GarP_1,168.43 //

divāsvapnaṃ prakurvīta sarvājīrṇavināśanam /
ahitānnai rogarāśirahitānnaṃ tatastyajet // GarP_1,168.44 //

uṣṇāmbu vānupānaṃ ca mākṣikaiḥ pācanaṃ bhavet /
karīradadhimatsyaiśca prāyaḥ kṣīraṃ virudhyate // GarP_1,168.45 //

bilvaḥ śoṇā ca gambhārī pāṭalā gaṇikārikā /
dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat // GarP_1,168.46 //

śālaparṇo pṛśriparṇo bṛhatīdvayagokṣuram /
vātapittaharaṃ vṛṣyaṃ kanīyaḥ pañcamūlakam // GarP_1,168.47 //

ubhayaṃ daśasūlaṃ syātsannipātajvarāpaham /
kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate // GarP_1,168.48 //

etaistailāni sarpoṣi pralepādalakāṃ jayet /
kvāthāccaturguṇaṃ vāri pādasthaṃ syāccaturguṇam // GarP_1,168.49 //

snehañca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /
saṃvartitauṣadhaiḥ pāko bastau pāne bhavetsamaḥ /
kharo 'bhyaṅge mṛdurnasye pāko 'pi saṃprakalpayet // GarP_1,168.50 //

sthūladehandriyāścintyā prakṛtiryā tvadhiṣṭhitā /
ārogyamiti taṃ vidyādāyuṣmantamupācaret // GarP_1,168.51 //

yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk /
bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet // GarP_1,168.52 //

gulphajānulalāṭaṃ ca hanurgaṇḍastathaiva ca /
bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn // GarP_1,168.53 //

vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī /
kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasyataṃ tyajet // GarP_1,168.54 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 169
dhanvantariruvāca /
hitāhitavikekāya anupānavidhiṃ bruve /
raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam // GarP_1,169.1 //

mahāśāli paraṃ vṛṣyaṃ kalamaḥ śleṣmapittahā /
śītto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ // GarP_1,169.2 //

śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā /
tadvatpriyaṅgunīvārakoradūṣāḥ prakīrtitāḥ // GarP_1,169.3 //

bahuvāraḥ sakṛcchītaḥ śleṣmapittaharo yavaḥ /
vṛṣyaḥ śīto guruḥ svādurgodhūmo vātanāśanaḥ // GarP_1,169.4 //

kaphapittāstrajinmudgaḥ kaṣāyo madhurolaghuḥ /
māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ // GarP_1,169.5 //

avṛṣyaḥ śleṣmapittaghno rājamāṣo 'nilārtinut /
kulatthaḥ śvāsahikkāhṛtkaphagulmānilāpahaḥ // GarP_1,169.6 //

raktapittajvaronmātho śīto grāhī makuṣṭhakaḥ /
puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ // GarP_1,169.7 //

masūro madhuraḥ śīva saṃgrahī kaphapittahā /
tadvatsarvaguṇāḍhyaśca kalāyaścātivātalaḥ // GarP_1,169.8 //

āgkī kaphapittaghno śukralā ca tathā smṛtā /
atasī pittalā jñeyā siddhārthaḥ kaphavātajit // GarP_1,169.9 //

sakṣāramadhurasnigdho baloṣṇapittakṛttilaḥ /
balaghnā rūkṣalāḥ śītā vividhāḥ sasyajātayaḥ // GarP_1,169.10 //

citrakeṅgudinālīkāḥ pippalīmadhuśigravaḥ /
cavyācaraṇanirguṇḍītarkārīkāśamardakāḥ // GarP_1,169.11 //

sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ /
varṣābhūmārkarau vātakaphaghnau doṣanāśanau // GarP_1,169.12 //

tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt /
cāṅgerī kaphavātaghnī sarṣapaḥ sarvadoṣadam // GarP_1,169.13 //

tadvadeva ca kausmasumbhaṃ rājikā vātapittalā /
nāḍīcaḥ kaphapittaghnaḥ cucurmadhuraśītalaḥ // GarP_1,169.14 //

doṣaghnaṃ padmapatrañca tripuṭaṃ vātakṛtparam /
sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ // GarP_1,169.15 //

taṇḍukīyovipaharaḥ pālaṅkyāśca tathāpare /
mūlakaṃ doṣakṛcchāmaṃ svinnaṃ vātakaphāpadam // GarP_1,169.16 //

sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate /
karkoṭakaṃ savārtākaṃ padolaṃ kāravellakam // GarP_1,169.17 //

kuṣṭhamehajvaraśvāsakāsapittakaphāpaham /
sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam // GarP_1,169.18 //

kaliṅgālābunī pittanāśinī vātakāriṇī /
trapuṣorvāruke vātaśleṣmale pittavāraṇe // GarP_1,169.19 //

vṛkṣāmlaṃ kaphavātaghnaṃ jambīraṃ kaphavātanut /
vātaghnaṃ dāḍimaṃ grāhi nāgaraṅgaphalaṃ guru // GarP_1,169.20 //

keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut /
vātapittaharo māṣastvaksnigdhoṣṇānilāpahaḥ // GarP_1,169.21 //

saramāmalakaṃ vṛṣyaṃ madhuraṃ hṛdyamamlakṛt /
bhuktaprarocakā puṇyā harītakyamṛtopamā // GarP_1,169.22 //

straṃsanī kaphavātaghnī hyakṣastadvattridoṣajit /
vātaśleṣmaharaṃ tvamlaṃ straṃsanaṃ tintiḍīphalam // GarP_1,169.23 //

doṣalaṃ lakucaṃ svādu bakulaṃ kaphavātajit /
gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam // GarP_1,169.24 //

kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham /
kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam // GarP_1,169.25 //

pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam /
vātaghnaṃ kaphapittaghnaṃ grāhi viṣṭambhi jāmbavam // GarP_1,169.26 //

tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt /
viṣṭambhi vātalaṃ bilvaṃ priyālaṃ pavanāpaham // GarP_1,169.27 //

rājādanaphalaṃ mocaṃ panasaṃ nārikelajam /
śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca // GarP_1,169.28 //

drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit /
māgadhī madhurā pakvā śvāsapittaharā parā // GarP_1,169.29 //

ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt /
śuṇṭhīmaricapippalyaḥ kaphavātajito matāḥ // GarP_1,169.30 //

avṛṣyaṃ maricaṃ vidyāditi vaidyakasaṃmatam /
gulmaśūlavibandhaghnaṃ hiṅguvātakaphāpaham // GarP_1,169.31 //

yavānīdhanyakājājyaḥ vātaśleṣmanudaḥ param /
cakṣuṣyaṃ saindhavaṃ vṛṣyaṃ tridoṣaśamanaṃ smṛtam // GarP_1,169.32 //

sauvarcalaṃ vibandhaghnamuṣṇaṃ hṛcchūlanāśanam /
uṣṇaṃ śūlaharaṃ tīkṣṇaṃ viḍaṅgaṃ vātanāśanam // GarP_1,169.33 //

romakaṃ vātalaṃ svādu rocanaṃ kledanaṃ guru /
hṛtpāṇḍugalarogaghnaṃ yavakṣāro 'gnidīpanaḥ // GarP_1,169.34 //

dahano dīpanastīkṣṇaḥ sarjikṣāro vidāraṇaḥ /
doṣaghnaṃ nābhasaṃ vārilaghu hṛdyaṃ viṣāpaham // GarP_1,169.35 //

nādeyaṃ vātalaṃ rūkṣaṃ sārasaṃ madura laghu /
vātaśleṣmaharaṃ vārpyaṃ tāḍāgaṃ vātalaṃ smṛtam // GarP_1,169.36 //

raucyamagnikaraṃ rūkṣaṃ kaphaghnaṃlaghu nairjharam /
dīpanaṃ pittalaṃ kaupamaudbhidaṃ pittanāśanam // GarP_1,169.37 //

divārkakiraṇairjuṣṭaṃ rātrau caivenduraśmibhiḥ /
sarvadoṣavinirmuktaṃ tattulyaṃ gaganāmbunā // GarP_1,169.38 //

uṣṇaṃ vāri jvaraśvāsamedo 'nilakaphāpaham /
śṛtaṃ śītatridoṣaghnamuṣitaṃ tacca doṣalam // GarP_1,169.39 //

gokṣīraṃ vātapittagnaṃ snigdhaṃ gururasāyanam /
gavyādgurutaraṃ snigdhaṃ māhiṣ vahnināśanam // GarP_1,169.40 //

chāgaṃ raktātisāraghnaṃ kāsaśvāsakaphāpaham /
cakṣuṣyaṃ jīvanaṃ strīṇāṃ raktapitte canāvanam // GarP_1,169.41 //

paraṃ vātaharaṃ vṛṣyaṃ pittaśleṣmakaraṃ dadhi /
doṣaghnaṃ manthajātantu mastu srotoviśodhanam // GarP_1,169.42 //

grahaṇyarśo 'rditārtighnaṃ navanītaṃ navoddhṛtam /
vikārāśca kilāṭādyā guravaḥ kuṣṭhahetavaḥ // GarP_1,169.43 //

paraṃ grahaṇīśothārśaḥ pāṇḍvatīsāragulmanut /
tridoṣaśamanaṃ takraṃ kathitaṃ pūrvasūribhiḥ // GarP_1,169.44 //

vṛṣyañca madhuraṃ sarpirvātapittakaphāpaham /
gavyaṃ medhyañca cākṣuṣyaṃ saṃskārācca tridoṣajit // GarP_1,169.45 //

apasmāragadonmādamūrchāghnaṃ saṃskṛtaṅghṛtam /
ajādīnāñca sarpoṣi vidyādgokṣīrasadguṇaiḥ /
kaphavātaharaṃ mūtraṃ sarvakrimiviṣāpaham // GarP_1,169.46 //

pāṇḍutvodarakuṣṭhārśaḥ śothagulmapramehanut /
vātaśleṣmaharaṃ balyaṃ tailaṃ kaśyaṃ tilodbhavam // GarP_1,169.47 //

sārṣapaṃ kṛmipāṇḍughnaṃ kaphamedo 'nilāpaham /
kṣaumaṃ tailamacakṣuṣyaṃ pittahṛdvātanāśanam // GarP_1,169.48 //

akṣajaṃ kaphapittaghnaṃ keśyaṃ tvakśrotratarpaṇam /
tridoṣaghnaṃ madhu proktaṃ vātalañca prakīrtitam // GarP_1,169.49 //

hikkāśvāsakṛmicchardimehatṛṣṇāviṣāmaham /
ikṣavoraktapittaghno balyā vṛṣyāḥ kaphapradāḥ // GarP_1,169.50 //

phāṇitaṃ pittalaṃ tavriṃ surā matsyaṇḍikā laghuḥ /
khaṇḍaṃ vṛṣyaṃ tathā snigdhaṃ svādvasṛkpittavātajit // GarP_1,169.51 //

vātapittaharo rūkṣo vātaghnaḥ kaphakṛdguḍaḥ /
sa pittaghnaḥ paraḥ pathyaḥ purāṇo 'sṛkprasādanaḥ // GarP_1,169.52 //

raktipittaharā vṛṣyā sasnehā gaḍaśarkarā /
sarvapittakaraṃ madyamamlatvātkaphavātajit // GarP_1,169.53 //

raktapittakarāstīkṣṇāstathā sauvīrajātayaḥ /
pācano dīpanaḥ pathyo maṇḍaḥ syādbhṛṣṭataṇḍulaḥ // GarP_1,169.54 //

vātānulomanī laghvī peyā vastiviśodhanī /
satakradāḍimavyoṣā saguḍā madhupippalī // GarP_1,169.55 //

intīyaṃ sukṛtā peyā kāsaśvā sapravāhikāḥ /
pāyasaḥ kaphakṛdbalyaḥ kṛśarā vātanāśinī // GarP_1,169.56 //

sudhautaḥ prastrutaḥ snigdhaḥ sukhoṣṇo laghurocanaḥ /
kandamūlaphalehaiḥ sādhito bṛṃhaṇoguruḥ // GarP_1,169.57 //

īṣaduṣṇasevanācca laghuḥ sūpaḥ susādhitaḥ /
svinna niṣpīḍitaṃ śākaṃ hitaṃ snehādisaṃskṛtam // GarP_1,169.58 //

dāḍimāmalakairyūṣo vahnikṛdvātapittahā /
śvāsakāsapratiśyāyakaphaghno malakaiḥ kṛtaḥ // GarP_1,169.59 //

yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ /
mudgāmalakajo grāhī śleṣmapittavināśanaḥ // GarP_1,169.60 //

saguḍaṃ dadhi vātaghnaṃ saktavo rūkṣavātulāḥ /
ghṛtapūrṇo 'gnikārī syādvṛṣyā gurvo ca śaṣkulī // GarP_1,169.61 //

bṛṃhaṇāḥ sāmiṣā bhakṣyapiṣṭa kā gukhaḥ smṛtāḥ /
tailasiddhāśca dṛṣṭighnāstoyasvinnāśca durjarāḥ // GarP_1,169.62 //

atyuṣṇā maṇḍakāḥ pathyāḥ śītalā gukho matāḥ /
anupānañca pānīyaṃ śramatṛṣṇādināśanam // GarP_1,169.63 //

annapānādinā rakṣā kṛtsyādrogavarjitaḥ /
anuṣṇaḥ śikhikaṇṭhābho viṣañcaiva vivarṇakṛt // GarP_1,169.64 //

gandhasparśarasāstīvrābhoktuśca syānmanovyathā /
āghrāṇe cākṣirogaḥ syādasādhyaśca bhiṣagvaraiḥ /
vepathurjṛmbhaṇādyaṃ syādviṣasyaitattu lakṣaṇam // GarP_1,169.65 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe anupānādividhikathanaṃ nāmaikonasaptatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 170

dhanvantariruvāca /
jvaro 'ṣṭadhā pṛthagdvandvasaṃghātāgantujaḥ smṛtaḥ /
mustaparpaṭakośīracandanodīcyanāgaraiḥ /
śṛtaśītaṃ jalaṃ dadyātpipāsājvaraśāntaye // GarP_1,170.1 //

nāgaraṃ devakāṣṭhañca dhānyākaṃ bṛhatīdvayam /
dadyātpācanakaṃ pūrvaṃ jvaritāya jvarāpaham // GarP_1,170.2 //

āragvadhābhayāmustātiktāgranthikanirmitaḥ /
kaṣāyaḥ pācanaḥ sāme saśūle ca jvarehitaḥ // GarP_1,170.3 //

madhūkasārasindhūtthavacoṣaṇakaṇāḥ samāḥ /
ślakṣṇaṃ piṣṭvāmbhasā nasyaṃ kuryātsaṃjñāprabodhanam // GarP_1,170.4 //

trivṛdviśālātriphalākaṭukāragvadhaiḥ kṛtaḥ /
sakṣāro bhedanaḥ kvāthaḥ peyaḥ sarvajvarāpahaḥ // GarP_1,170.5 //

mahauṣadhāmṛtāmustacandanośīradhānyakaiḥ /
kvāthastṛtīyakaṃ hanti śarkarāmadhuyojitaḥ // GarP_1,170.6 //

apāmagajaṭākaṭyāṃ lohitaiḥ saptatantubhiḥ /
baddhvā vāre ravernūnaṃ jvaraṃ hanti tṛtīyakam // GarP_1,170.7 //

gaṅgāyā uttare kūle aputrastāpaso mṛtaḥ /
tasmai tilodakaṃ dadyānmuñcatyaikāhiko jvaraḥ // GarP_1,170.8 //

guḍūcyāḥ kvāthakalkābhyāṃ viphalāvāsakasya ca /
mṛdvīkāyā balāyāśca siddhāḥ snehā jvaracchidaḥ // GarP_1,170.9 //

dhātrīśivākaṇāvahnikvāthaḥ sarvajvarāntakaḥ /
jvarātisāraharaṇamauṣadhaṃ pravadāmyatha // GarP_1,170.10 //

pṛśriparṇobalāvilvanāgarotpaladhānyakaiḥ /
pāṭhendrayavabhūnimbamustaparpaṭakaiḥ śṛtāḥ /
jyantyāmamatīsāraṃ sajvaraṃ samahauṣadhāḥ // GarP_1,170.11 //

nāgarātiviṣāmustabhūnimbāmṛtavatsakaiḥ /
sarvajvaraharaḥ kvathaḥ sarvātīsāranāśanaḥ // GarP_1,170.12 //

mustaparpaṭakadivyaśṛṅgaveraśṛtaṃ payaḥ /
śālaparṇo pṛśriparṇo bṛhatī kaṇṭakārikā // GarP_1,170.13 //

balāśvadaṃṣṭrābilvādi pāṭhānāgaradhānyakam /
etadāhārasaṃyoge hitaṃ sarvātisāriṇām // GarP_1,170.14 //

bilvacūtāsthikvāthaśca khaṇḍaṃ madhvatisāranut /
atisāre hitā tadvatkuṭajatvakkaṇāyutā // GarP_1,170.15 //

vatsakātiviṣāviśvakaṇākandakaṣāyakaḥ /
prayuktaścāmaśūlāḍhye hyatīsāre saśoṇita // GarP_1,170.16 //

cikitsātha grahaṇyāstugrahaṇī cāgrināśinī /
citrakākvāthaklakābhyāṃ grahaṇīghnaṃ kṣṛtaṃ haviḥ /
gulmaśothodaraplīhaśūlārśoghnaṃ pradīpanam // GarP_1,170.17 //

sauvarcalaṃ saindhavañca viḍaṅgaudbhidameva ca /
sāmudreṇa samaṃ pañcalavaṇānyatra yojayet // GarP_1,170.18 //

bheṣajaṃ śastrakṣārāgnyastridhā vai cārśasāṃ haram /
viddhi taccārśasoghnantu yaddhi takraṃ navoddhṛtam // GarP_1,170.19 //

guḍūṭīṃ pippalīyuktāmabhayāṃ ghṛtabharjitām /
trivṛdarśovināśārthaṃ bhakṣayedamlaloṇikām // GarP_1,170.20 //

tilekṣurasasaṃyogaścārśaḥ kuṣṭha vināśanaḥ /
pañcakolaṃ samaricaṃ satryūṣaṇamathāgnikṛt // GarP_1,170.21 //

harītakī bhakṣyamāṇā nāgeraṇa guḍena vā /
saindhavopahitā vāpi sātatyenāgnidīpanī // GarP_1,170.22 //

phalatrikāmṛtāsātiktābhūnimbanimbajaḥ /
kvāthaḥ kṣaudrayuto hanyātpāṇḍurogaṃ sakāmalam // GarP_1,170.23 //

trivṛcca triphalā śyāmā pippalī śarkaga madhu /
modakaḥ sannipātānto raktapittajvarāpahaḥ // GarP_1,170.24 //

vāsāyāṃ vidyamānāyāmāśāyāṃ jīvitasya ca /
raktapittī kṣayī kāsī kimarthamavasīdati // GarP_1,170.25 //

āṭarūpakamṛdvīkāpathyākvāthaḥ saśarkaraḥ /
kṣaudrāḍhyaḥ kāsaniḥ śvāsaraktapittanibarhaṇaḥ // GarP_1,170.26 //

vāsārasaḥ khaṇḍamadhuyutaḥ pīto 'tharaktajit /
sallakībadarījambupriyālāmrārjunaṃ dhavaḥ /
pītaṃ kṣīrañca madhvāḍhyaṃ pṛthakchoṇitavāraṇam // GarP_1,170.27 //

samūlaphalapatrāyā nirguṇḍyāḥ svarasairghṛtam /
siddhaṃ pītvā kṣayakṣīṇī nirvyādirbhāti devavat // GarP_1,170.28 //

harītakī kaṇā śuṇṭhī maricaṃ guḍasaṃyutam /
kāsaghno modakaḥ proktastṛṣṇārocakanāśanaḥ // GarP_1,170.29 //

kaṇṭakāriguḍūcībhyāṃ pṛthaktriṃśatpale rase /
prasthaṃ siddhaṃ ghṛtaṃ syācca kāsanudvahnidāpanam // GarP_1,170.30 //

kṛṣṇā dhātrī śitā śuṇṭhī hakkāghnī madhusaṃyutā /
hikkāśvāsī pivedbhārṅgo saviśvāmuṣṇavāriṇā // GarP_1,170.31 //

tailāktaṃ svarabhede vā khādiraṃ dhārayenmukhe /
pathyāṃ pippalikāyuktāṃ saṃyuktāṃ nāgareṇa vā // GarP_1,170.32 //

viḍaṅgatrilācūrṇaṃ chardihṛnmadhunā saha /
āmrajambūkaṣāyaṃ vā pibonmākṣikasaṃyutam // GarP_1,170.33 //

chardi sarvāṃ praṇudati tṛṣṇāñcaivāpakarṣati /
triphalā bhramamūrchāhṛtpītā sā madhunāpi vā // GarP_1,170.34 //

pañcagavyaṃ hitaṃ pānādapasmāragrahādinut /
kūṣmāṇḍakaraso vājyaṃ sayaṣṭikaṃ tadarthakṛt // GarP_1,170.35 //

brāhmīrasavacākuṣṭhaśaṅkhapuṣpībhireva ca /
purāṇaṃ sevyamunmādagrahāpasmāradghṛnutam // GarP_1,170.36 //

aśvagandhākaṣāye ca kalke kṣīre caturguṇe /
ghṛtapakvantu vātaghnaṃ vṛṣyaṃ māṃ sāya putrakṛt // GarP_1,170.37 //

nīlīmuṇḍīrikācūrṇaṃ madhusarpiḥ samanvitam /
chinnākvāthaṃ pibanhanti vātaraktaṃ sudustaram // GarP_1,170.38 //

saguḍāḥ pañca pathyāśca kuṣṭārśovātasādanāḥ /
gaḍacīsvarasaṃ kalkaṃ cūrṇaṃ vā kvāthameva vā // GarP_1,170.39 //

vātaraktāntakaṃ kālāguḍūcīkvāthakalkataḥ /
kuṣṭhavraṇādiśamanaṃ śṛtamājyaṃ sadugdhakam // GarP_1,170.40 //

triphalāguggulurvātaraktamūrchāpahārakaḥ /
ūrustambhavināśāya gomūtreṇa ca gugguluḥ // GarP_1,170.41 //

śuṇṭhīgokṣurakakvāthaḥ sāmavātārtiśūlanut /
daśamūlāmṛtairaṇḍarāsnānāgaradārubhiḥ // GarP_1,170.42 //

kvātho hanti māhaśothaṃ marīcaguḍasaṃyutaḥ /
kāsaghno modakaḥ proktastṛṣṇārocakanāśanaḥ // GarP_1,170.43 //

kaṇṭakāriguḍūcībhyāṃ pṛthak triṃśatpale rase /
prasthasiddhaṃ ghṛtañcaiva kāsanuddhṛdi dīpanaḥ // GarP_1,170.44 //

kṛṣṇādhātrīsitāśuṇṭhīmarīcasaindhavānvitaḥ /
kvātha eraṇḍatailena sāmaṃ hantyanilaṃ gurum // GarP_1,170.45 //

balā punarnavairaṇḍabṛhatīdvayagokṣuraiḥ /
sahiṅgulavarṇa pītaṃ vātaśūlavimardanam // GarP_1,170.46 //

triphalānimbayaṣṭīkakaṭukāragvadhaiḥ śṛtam /
pāyayenmadhunā miśraṃ dāhaśūlopaśāntaye // GarP_1,170.47 //

triphalāpaḥ sayaṣṭīkāḥ pariṇāmārtināśanāḥ /
gomūtraśuddhamaṇḍūraṃ triphalācūrṇasaṃyutam /
vilihanmadhusarpirbhyāṃ śūlaṃ hanti tridoṣajam // GarP_1,170.48 //

trivṛtkṛṣṇāharītakyo dvicatuṣpañcabhāgikāḥ /
guṭikā guḍatulyāstā viḍvibandhagadāpahāḥ // GarP_1,170.49 //

harītakīyavakṣārapippalītrivṛtastathā /
ghṛtaiścūrṇamidaṃ peyamudāvartāvināśanam // GarP_1,170.50 //

trivṛddharītakīśyāmāḥ snuhīkṣīreṇa bhāvitāḥ /
vaṭikā mūtrapītāstāḥ śreṣṭāścānāhabhedikāḥ // GarP_1,170.51 //

tryūṣaṇatriphalādhanyaviḍaṅgacavyacitrakaiḥ /
kalkīkṛtairghṛtaṃ siddhaṃ saṃskāraṃ vātagulmanut // GarP_1,170.52 //

mūlaṃ nāgaramānītaṃ sakṣīraṃ hṛdayārtinut /
sauvacalaṃ tadardhantu śivānāñca ghṛtaṃ pibet // GarP_1,170.53 //

kaṇāpāṣāṇabhedairvā śilājatukacūrṇakam /
taṇḍulībhirguḍenāpi mūtrakṛcchrīti jīvati // GarP_1,170.54 //

amṛtānāgarīdhātrīvājigandhātrikaṇṭakām /
prapibedvātaregārtaḥ saśūlo mūtrakṛcchravān // GarP_1,170.55 //

sitātulyo yavakṣāraḥ sarvakṛcchranivāraṇaḥ /
nidigdhikāraso vāpi sakṣaudraḥ kṛcchranāśanaḥ // GarP_1,170.56 //

lavaṇaṃ triphalākalkairmūtrāghātaharaṃ smṛtam /
mūtre viruddhe karpūracūrṇaṃ liṅge praveśayet // GarP_1,170.57 //

kvāthaśca śigrumūlotthaḥ kaṭūṣṇośmānipātanaḥ /
sarvamehaharodhātryā rasaḥkṣaudraniśāyutaḥ /
triphalādārudārvyaṣṭakvāthaḥ kṣaudreṇa mehahā // GarP_1,170.58 //

asvapnaṃ ca vyavāyaṃ ca vyāyāmāścintanāni ca /
sthaulyamicchanpaparityaktaṃ krameṇābhipravardhayet // GarP_1,170.59 //

yavaśyāmākabhojī syāsthaulyakṛnmadhuvāriṇā /
uṣṇamannaṃ samaṇḍaṃ vā pibankṛśatanurbhavet // GarP_1,170.60 //

sacavyajīrakaṃ vyoṣā hiṅgusauvarcalāmalāḥ /
madhunā raktavaḥ pītā medhoghnā sarvadīpanāḥ // GarP_1,170.61 //

caturguṇe jale mūtre dviguṇe citrakāṇi ca /
kalkaiḥ siddha ghṛta prasthaṃ sakṣīraṃ jaṭharī pibet // GarP_1,170.62 //

kramavṛddhyā daśāhāni daśa paippālikaṃ dinam /
vardhayetpayasā sārdhaṃ tathaivāpānayetpunaḥ // GarP_1,170.63 //

kṣīraṣaṣṭikabhojīsyādevaṃ kṛṣṇasahasrakam /
bṛṃhaṇaṃ mudgamāyuṣyaṃ plīhodaravināśanam // GarP_1,170.64 //

punarnavākvāthakalkaiḥ siddhaṃ śothaharaṃ ghṛtam /
gāvā matreṇa saṃsevyaṃ pippalī vā payo 'nvitāḥ /
guḍana vābhayāṃ tulyāṃ viśvaṃ vā śotharogiṇā // GarP_1,170.65 //

tailameraṇḍajaṃ pītvā balāsiddhaṃ payo 'nvitam /
ādhmānaśūlopacitāmantravṛddhiñjayennaraḥ // GarP_1,170.66 //

bhraṣṭorucakatailena kalkaḥ pathyāsamudbhavaḥ /
kṛṣṇasaindhavasaṃyukto vaddhirogaharaḥ paraḥ // GarP_1,170.67 //

nirguṇḍīmūlanasyena gaṇḍamālā vinaśyati /
smuhīgaṇḍīrikāsvedo nāśayedarbudāni ca // GarP_1,170.68 //

hastikarṇapalāśasya galagaṇḍaṃ tu lepataḥ /
dhattūrairaṇḍanirguṇḍīvarṣābhūśigrusarṣapaiḥ // GarP_1,170.69 //

pralepaḥślīpadaṃ hanti cirotthamatidāruṇam /
śobhāñjanakasindhṛtthahiṅguṃ vidradhināśanam // GarP_1,170.70 //

śarapuṅkhā madhuyutā yātsarsvavraṇagepaṇī /
nimbapatrasya vālepaḥ śvayathuvraṇagepaṇaḥ // GarP_1,170.71 //

triphalā khadiro dārvo nyagrodho vraṇaśodhanaḥ /
sadyaḥ kṣataṃ vraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet // GarP_1,170.72 //

yaṣṭīmadhukayuktena kiñciduṣṇena sarpiṣā /
buddhvāgantuvraṇānvaidyo ghṛtakṣaudrasamanvitām // GarP_1,170.73 //

śītāṃ kriyāṃ prayuñjīta pittaraktoṣmanāśinīm /
kvātho vaṃśatvageraṇḍaśvadaṃṣṭravanidākṛtaḥ // GarP_1,170.74 //

sahiṅgusaindhavaḥ pītaḥ koṣṭhasthaṃ strāvayedasṛk /
yavakolakulatthānāṃ niḥsnehena rasena vā // GarP_1,170.75 //

bhuñjītānnaṃ yavāgvā vā pivetsaindhavasaṃyutam /
karañjāriṣṭanirguṇḍīraso hanyādvraṇakrimīn // GarP_1,170.76 //

triphalācūrṇasaṃyukto guggulurvaṭakīkṛtaḥ /
niryantraṇo vibandhaghno vradhanagepaṇaḥ // GarP_1,170.77 //

dūrvāsvarasasiddhaṃ vā talaṃ kampillakena vā /
dārvotvacaśca kalkena pradhānaṃ vraṇaropaṇam // GarP_1,170.78 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvarādicikitsānirūpaṇaṃ nāma saptatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 171
dhanvantariruvāca /
nāḍīvraṇādirogāṇāṃ cikitsāṃ śṛṇu suśruta /
nāḍīṃ śastreṇa saṃpāṭya nājīnāṃ vraṇavatkriyā // GarP_1,171.1 //

guggulutriphalāvyopaiḥ samāṃśairājyayojitaiḥ /
nāḍīduṣṭavraṇaṃ śūlaṃ bhagandaramatho jayet // GarP_1,171.2 //

nirguṇḍīrasatastailaṃ nāḍīduṣṭavraṇāpaham /
hitaṃ pāmāmayānāṃ tu pānābhyañjananāvanaiḥ // GarP_1,171.3 //

gaggutriphalākṛṣṇātripañcaikāṃśayojitā /
ghuṭi (guḍi) kāśothagulmārśobhagandaravatāṃ hitā // GarP_1,171.4 //

dhvajamadhye śirāvedhe viśuddhirupadaṃśake /
pāko rakṣyaḥ prayatnena śiśrakṣayakaro hi saḥ // GarP_1,171.5 //

paṭolanimbatriphalāguḍūcīkvāthamāpibet /
sagugguluṃ sakhadiramupadaṃśo vinaśyati // GarP_1,171.6 //

dahetkaṭāhe triphalāṃ sāmasī (ṣī) madhasaṃyutām /
upadaṃśe pralepo 'ya sadyo ropayate vraṇam // GarP_1,171.7 //

triphalānimbabhūnimbakarañjakhadirādibhiḥ /
kalkaiḥ kvāthairghṛtaṃ pakvamupadaṃśaharaṃ param // GarP_1,171.8 //

ādau bhagnaṃ viditvā tu secayecchītalāṃbunā /
pakvenālepanaṃ kāryaṃ bandhanaṃ ca kuśānvitam // GarP_1,171.9 //

māṣaṃ māṃsaṃ tathā sarpiḥ kṣīraṃ yūṣaḥ satījalaḥ /
bṛṃhaṇaṃ cānnapānaṃ syātpradeyaṃ bhagnarogiṇe // GarP_1,171.10 //

rasonamadhunāsājyasitākalkaṃ samaśnutā /
chinnabhinnacyutāsthīnāṃ sandhānamacirādbhavet // GarP_1,171.11 //

aśvatthatriphalāvyoṣāḥ savarabhiḥ samīkṛtaiḥ /
tulyo guggulunā yojyo bhagnasandhiprasādha (kṛt) kaḥ // GarP_1,171.12 //

sarvakuṣṭheṣu vamanaṃ recanaṃ raktamokṣaṇa /
vacāvāsāpaṭolānāṃ nimbasya kalinītvacaḥ // GarP_1,171.13 //

kaṣāyo madhunā pīto vātahṛnmadanānvitaḥ /
virecanaṃ prayoktavyaṃ trivṛtkarṇaphalatrikaiḥ // GarP_1,171.14 //

manaḥ śilāṃmarīcaistu tailaṃ kuṣṭhavināśanam /
sarvakuṣṭhe vilepo 'yaṃ śivāpañcaguḍaudanam // GarP_1,171.15 //

karañjailagajaiḥ kuṣṭhaṃ gomūtreṇa pralepataḥ /
karavīrodvartanaṃ ca tailāktasya ca kuṣṭhahṛt // GarP_1,171.16 //

haridrā malayaṃ rāsnā guḍūcyeḍagajastathā /
āragvadhaḥ karañjaśca lepaḥ kuṣṭhaharaḥ paraḥ // GarP_1,171.17 //

manaḥ śilāviḍaṅgāni vāgajī sarṣapāstathā /
karañjairmūtrapiṣṭo 'yaṃ lepaḥ kuṣṭaharor'kavat // GarP_1,171.18 //

viḍaṅgaiḍavacā kuṣṭhaniśāsindhūtthasarṣapaiḥ /
mūtrāmlapiṣṭo lepo 'yaṃ dadrūkuṣṭavināśanaḥ // GarP_1,171.19 //

prapunnāṭasubījāni dhātrī sarjarasaḥ snuhī /
sauvīrapiṣṭaṃ dadrūṇāmetadudvartanaṃ param // GarP_1,171.20 //

āragvadhasya patrāṇi āranālena peṣayet /
dadrūkiṭṭima (bha) kuṣṭhāni hanti sidhmānameva ca // GarP_1,171.21 //

uṣṇo pītā vāgujī ca kuṣṭhajitkṣīrabhojanaḥ /
tilājyatriphalākṣaudravyoṣabhallātaśarkarāḥ /
vṛṣyāḥ sapta samā medhyāḥ kaṣṭhahāḥ kāmacāriṇaḥ // GarP_1,171.22 //

viḍaṅgatriphalākṛṣṇācūrṇaṃ līḍhaṃ samākṣikam /
hanti kuṣṭhakrimimehanāḍīvraṇabhagandarān // GarP_1,171.23 //

yaḥ khādedabhayāriṣṭamariṣṭāmalakāniśāḥ /
sa jayetsarvakuṣṭhānimāsādūrdhvaṃ na saṃśayaḥ // GarP_1,171.24 //

dahyamānāyutaḥ kumbhe mūlage khadirāṅkuraḥ /
sākṣadhātrīrasaḥ kṣaudro hanyātkuṣṭhaṃ rasāyanam // GarP_1,171.25 //

dhātrī khadirayoḥ kkāthaṃ pītvā vāgajisaṃyutam /
śaṅkhendudhavalaṃ śvitraṃ hanti tūrṇaṃ na saṃśayaḥ // GarP_1,171.26 //

pītvā bhallātakaṃ tailaṃ māsādvyādhiṃ jayennaraḥ /
sevitaṃ khādiraṃ vāri pānādyaiḥ kuṣṭhajidbhavet // GarP_1,171.27 //

bhāvitaṃ malapūkvāthaiḥ somarājīphalaṃ bahu /
karṣaṃ bhakṣedalavaṇo hyakṣaphalguśṛtaṃ pibet // GarP_1,171.28 //

hanti śvitramasādhyaṃ ca lepe yojyāparājitā /
vāsā śuddhā ca triphalā paṭolaṃ ca karañjakam // GarP_1,171.29 //

nimbāśanaṃ kṛṣṇavetraṃ kvāthakalkena yaddhṛtam /
vajrakaṃ tadbhavetkuṣṭhaṃ śatavarṣāṇi jīvati // GarP_1,171.30 //

svarasena ca dūrvāyāḥ pacettailaṃ caturguṇam /
kacchūrvicarcikā pāmā abhyaṅgādeva naśyati // GarP_1,171.31 //

drumatvagarkakuṣṭhāni lavaṇāni ca mūtrakam /
gambhārikācitrakaistaistailaṃ kuṣṭhavraṇādinut // GarP_1,171.32 //

(athāmlapittacikitsā) dhātrīnimbaphalaṃ tadvadgomūtreṇa ca citrakam /
vāsāmṛtāparpaṭikānimbabhūnimbamārkaraiḥ (vaiḥ) /
triphalākulatthaiḥ kvāthaḥ sakṣaudraścāmlapittahā // GarP_1,171.33 //

phalatrikaṃ paṭolaṃ ca tiktakvāthaḥ sitāyutaḥ /
pīto yaṣṭīmadhuyuto jvaracchardyamlapittajit // GarP_1,171.34 //

vāsāghṛtaṃ tiktaghṛtaṃ pippalīghṛtameva ca /
amlapitte prayoktavyaṃ guḍakūṣmāṇḍakaṃ tathā // GarP_1,171.35 //

pippalī madhusaṃyuktā amlapittavināśinī /
śleṣmāgnimāndyanutpathyāpippalīguḍamodakaḥ // GarP_1,171.36 //

piṣṭvājājīṃ sadhanyākāṃ ghṛprasthaṃ vipācayet /
kaphapittāruciharaṃ mandānalavamiṃ haret // GarP_1,171.37 //

(ityamlapittacikitsā) pippalyamṛtabhūnimbavāsakāriṣṭaparpaṭaiḥ /
khadirāriṣṭakaiḥ kvātho visphoṭārtijvarāpahaḥ // GarP_1,171.38 //

triphalārasasaṃyuktaṃ sarpistrivṛtayāsaha /
prayoktavyaṃ virekārthaṃ vīsarpajvaraśāntaye // GarP_1,171.39 //

khādirātriphalāriṣṭapaṭolāmṛtavāsakaiḥ /
kvātho 'ṣṭakākhyo jayati romāntikamasūrikām // GarP_1,171.40 //

kuṣṭhavīsarpavisphoṭakaṇḍvādīnāṃ vighātakaḥ /
laśunānāṃ tu cṛrṇasya gharṣo maśakanāśanaḥ // GarP_1,171.41 //

carmakīlaṃ jarumaṇiṃ maśakāṃstilakālakān /
utkṛtya śastreṇa dahetkṣāgagnibhyāmaśeṣataḥ // GarP_1,171.42 //

paṭolanīlīlepaḥ syājjāla (jvālā) gardabharoganut /
guñjāphalaiḥ śṛtaṃ talaṃ bhṛṅgarājarasena tu /
kaṇṭha (ṇḍu) dāruṇakṛtkuṣṭhavātavyādhivināśanam // GarP_1,171.43 //

arkāsthimajjātriphalānālīchā bhṛṅgarājakam /
jīrṇe pakve lauhacūrṇaṃ kāñjikaṃ kṛṣṇakeśakṛt // GarP_1,171.44 //

kṣīrātsaśarkarasāddviprastho madhukātpale /
tailamya kuḍavaṃ pakvaṃ tannasyaṃ palitāpaham // GarP_1,171.45 //

mukharoge tu triphalāgaṇḍūṣaparidhāraṇam /
gṛhadhūma yavakṣārapāṭhāvyoparasāñjanam // GarP_1,171.46 //

tejodaṃ triphalālodhraṃ citrakaṃ ceti cūrṇitam /
sakṣaudraṃ dhārayedvaktre grīvādantāsyaroganut // GarP_1,171.47 //

paṭola nimbajamvvāgramālatīnavapallavāḥ /
pañcapallavakaḥ śreṣṭhaḥ kaṣayo mukhadhāvane // GarP_1,171.48 //

laśunārdrakaśigrūṇāṃ pārulyā mūlakasya ca /
rudantyāśca rasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe // GarP_1,171.49 //

tīvraśūlottare karṇe saśabde kledavāhini /
bastamūtraṃ kṣipetkoṣṇaṃ saindhavenāvacūrṇitam // GarP_1,171.50 //

jātīpatrarase tailaṃ pakvaṃ pūtikakarṇajit /
śuṇṭhītailaṃ sārṣapaṃ ca kroṣṇaṃ syātkarṇaśūlanut // GarP_1,171.51 //

pañcamūliśṛtaṃ kṣīraṃ syāccitrakaharītakī /
sarpirguḍaḥ ṣaḍaṅgaścayūṣaḥ pīnasaśāntaye // GarP_1,171.52 //

akṣikukṣibhavā rogāḥ pratiśyāyavraṇajvarāḥ /
pañcaite pañcarātreṇa praśamaṃ yānti laṅghanāt // GarP_1,171.53 //

dhātrīrasānāñca dṛśaḥ kopaṃ harati pūraṇāt /
sakṣaudraḥ saindhavo vāpi śigrudārvirasāñjanam // GarP_1,171.54 //

haridrādārusindhūtthapathyājanavagaurikaiḥ /
piṣṭairdatto bahirlapo netravyādhinivārakaḥ // GarP_1,171.55 //

mṛtabhraṣṭābhayālepāttriphalā kṣīrasaṃyutā /
śuṇṭhīnimbadalaiḥ piṣṭaiḥ sukhoṣṇaiḥ svalpasaindhavaiḥ /
dhāryaścakṣuṣi saṃkṣepācchothakaṇḍūrujāpahaḥ // GarP_1,171.56 //

abhayākṣāmṛtaṃ caikadvicaturbhāgikaṃ yutam /
madhvājyalīḍhaṃ kvātho vā sarvanetrarugardanam // GarP_1,171.57 //

candanatriphalāpūgapalāśatarumūlakaiḥ /
jalapiṣṭairiyaṃ virtiraśeṣatimirāpahā // GarP_1,171.58 //

dadhnātighṛṣṭaṃ maricaṃ rātryāndhyāpahamañjanam /
triphalākvāthakalkābhyāṃ sapayaskaṃ śṛtaṃ ghṛtam // GarP_1,171.59 //

timirāṇyacirāddhanyātpītametanniśāmukhe /
pippalītriphalā drākṣālohacūrṇaṃ sasaindhavam // GarP_1,171.60 //

bhṛṅgarājarasairghṛṣṭaṃ ghuṭikāñjanamiṣyate /
āndhyaṃ satimiraṃ kācaṃ hantyanyānnetrarogakān // GarP_1,171.61 //

trikaṭu triphalā nakta saindhavaṃ ca manaḥ śilā /
rucakaṃ śaṅkhanābhiśca jātīpuṣpāṇi nimbakam // GarP_1,171.62 //

rasāñjanaṃ bhṛṅgarājaṃ ghṛtaṃ madhu payastathā /
etatpiṣṭvā ca vaṭikā sarvanetrarugardinī // GarP_1,171.63 //

dagdhameraṇḍakaṃ mūlaṃ lepātkākikapeṣitam /
śiro 'rtiṃ nāśayatyāśu puṣpaṃ vā mucukundaka (ja) m // GarP_1,171.64 //

śatamūlyairaṇḍamūlacakrāvyāghrīpalaiḥ śṛtam /
tailaṃ nasyamaruśleṣmatimirordhvar (ddha) gadāpaham // GarP_1,171.65 //

nācanaṃ (lanaṇaṃ) saguḍaṃ viśvaṃ pippalī vā sasaindhavā /
bhujastambhādirogeṣu sarveṣūrdhvagadeṣu ca // GarP_1,171.66 //

sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam /
daśamūlīkaṣāyaṃ tu sarpiḥ saindhavasaṃyutam /
nasyamaṅgavibhedaghnaṃ sūryāvartaśiro 'rtinut // GarP_1,171.67 //

dadhnā sauvarcalājājīmadhūkaṃ nīlamutpalam /
pibetkṣaudrayutaṃ nārī vātāsṛgdarapīḍitā // GarP_1,171.68 //

vāsakasvarasaṃ paitte guḍūcyā rasameva vā /
jalenāmalakībījaṃ kalkaṃ vāsasitāmadhu // GarP_1,171.69 //

āmalakyā madhurasaṃ mūlaṃ kārpāsameva vā /
pāṇḍupradaraśāntyarthaṃ pibettaṇḍulavāriṇā // GarP_1,171.70 //

taṇḍulīyakamūlaṃ tu sakṣaudre sarasāñjanam /
taṇḍulodakasaṃpītaṃ sarvāṃścāsṛkdarāñjayet /
kuśamūlaṃ taṇḍulādbhiḥ pītaṃ cāsṛkdaraṃ jayet // GarP_1,171.71 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāḍīvraṇādicikitsāvarṇanaṃ nāmaikasaptatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 172
dhanvantariruvāca /
strīrogādicikitsāṃ ca vakṣye suśruta tacchṛṇu /
yonivyāpatsu bhūyiṣṭaṃ śasyate karma vātajit // GarP_1,172.1 //

vacopakuñcikājātīkṛṣṇāvāsakasaindhavam /
ajamodāyavakṣāraṃ citrakaṃ śarkarānvitam // GarP_1,172.2 //

piṣṭvāloḍya jalādyaiśca khādayeddhṛtabharjitam /
yonipārśvārtihṛdrogagulmārśo vinivartayet // GarP_1,172.3 //

badarīpatrasaṃlepādyonirbhinnā praśāmyati /
lodhratumbīphalālepādyonerdārḍhyaṃ karoti ca // GarP_1,172.4 //

pañcapallavapiṣṭāhvamālatīkusumairghṛtam /
ravipakvamasṛgdhāraṃ yonigandhavināśanam // GarP_1,172.5 //

sakāñjikaṃ japāpuṣpapuṣpaṃ jyotiṣmatīdalam /
dūrvāpiṣṭaṃ ca saṃprāśya citrakaṃ śarkarānvitam // GarP_1,172.6 //

dhātryañjanābhayācūrṇaṃ toyapītaṃ rajo haret /
sadugdhā lakṣmaṇā pītā nasyādvā putradā ṛtau // GarP_1,172.7 //

dugdhasyārdhāḍhakaṃ cājyamaśvagandhā ca putradā /
vandhyā putraṃ labhetpītvā ghṛtena vyopakesaram // GarP_1,172.8 //

kuśakāśorucṛkānāṃ mṛlairgokṣurakasya ca /
śṛtaṃ dugdhaṃ sitāyuktaṃ garbhiṇyāḥ śūlanutparam // GarP_1,172.9 //

pāṭhālāṅgalisiṃhāmyamayūrakūṭajaiḥ pṛthak /
nābhibasti bhagālepātsukhaṃ nārī prasūyate // GarP_1,172.10 //

sūtāyā hṛcchirobastiśūlamarkanda (kvalla) saṃjñitam /
yavakṣāraṃ pibettatra mastu koṣṇodakena vā // GarP_1,172.11 //

daśamūlīkṛtaḥ ktāthaḥ sājyaḥ mūtirujāpahaḥ /
śātilaṇḍulacūrṇaṃ tu sadugdhaṃ dugdhakṛdbhavet // GarP_1,172.12 //

vidārī kandasvarasaṃ mūlaṃ kārpāsajaṃ tathā /
dhātrī stanyaviśuddhyarthaṃ mudgayūparasāśinī // GarP_1,172.13 //

kuṣṭhā vacābhayā brāhmī madhurā kṣaudrasarpiṣā /
varṇāyuḥ kāntijananaṃ lehyaṃ vālamya dāpayet // GarP_1,172.14 //

stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pivet /
svedanaṃ nāgniśophārte mṛdā syādagnitaptayā // GarP_1,172.15 //

leho mustavipāyāśca vamikāsajvare pibet /
sustaśuṇṭhīviṣāvilvakūṭajairatisāranuta // GarP_1,172.16 //

madhu vyoṣaṃ mātuluṅgaṃ hikkācchardinivāraṇam /
kuṣṭhendrayavasiddhārthā niśā dūrvā ca kuṣṭhajit // GarP_1,172.17 //

mahāmuṇjitikojīcyakāthaiḥ snānaṃ grahāpaham /
saptacchadāmayaniśācandanaiścānulepanam // GarP_1,172.18 //

śaṅkhābjabījarudrākṣavacālauhādidhāraṇam /
oṃ kaṃ ṭaṃ yaṃ gaṃ vainateyāya namaḥ /
oṃ hoṃ hāṃ haḥ mantreṇa śāntirvālānāṃ mārjanādvalidānataḥ /
oṃ hrīṃ bālamrahādvaliṃ gṛhṇīta vālaṃ muñcata svāhā // GarP_1,172.19 //

taṇḍulādbhiḥ śirīpasya palaṃ pītaṃ viṣāpaham /
taṇḍulādbhiśca varṣābhvāḥ śuklāyāḥ sarpadaṃśanut // GarP_1,172.20 //

dadhyājyaṃ taṇḍulīyaṃ ca gṛhadhṛmo niśā tathā /
piṣṭaṃ pānaṃ tathā kṣaudraṃ sindhṛtthasya vipāntakam // GarP_1,172.21 //

aṅkoṭamūlaniṣkvāthaḥ sājyaḥ pīto viṣāntakaḥ /
yajjarāvyādhividhvaṃsi bheṣajaṃ tadrasāyanam // GarP_1,172.22 //

sindūtyarārkarāśuṇṭhīkaṇāmadhuguḍaiḥ kramāt /
varṣādiṣvabhayā sevyā rasāyanaguṇauṣiṇā // GarP_1,172.23 //

jvarasyānte 'bhayāṃ caikāṃ prabhuṅkte dve vibhītake /
bhuktvā madhvājyadhātrīṇāṃ catuṣkaṃ śatavarṣakṛt // GarP_1,172.24 //

pītāśvagandhā payasā ghṛtenāśeparoganut /
maṇḍūkaparṇyāḥ svaraso vidāryāścāmṛtopamaḥ // GarP_1,172.25 //

tiladhātrībhṛṅgarājau jagdhvā varṣaśatī bhavet /
trikaṭu triphalā vahnirguḍūcī ca śatāvarī // GarP_1,172.26 //

viḍaṅgalohacūrṇaṃ tu madhunā saha roganut /
triphalā ca kaṇā śuṇṭhī guḍūcī ca śatāvarī // GarP_1,172.27 //

viḍaṅgabhṛṅgarājādi bhāvitaṃ sarvaroganut /
cūrṇaṃ vidāryā madhvājyaṃ līḍhvā daśa striyo vrajet // GarP_1,172.28 //

ghṛtaṃ śatāvarīkalkaiḥ kṣīrairdaśaguṇaiḥ pacet /
śarkarāpippalīkṣaudrayuktaṃ vā jārakaṃ viduḥ // GarP_1,172.29 //

pratimarṣo 'vapīḍaśca nasyaṃ pravapanaṃ tathā /
śirovirecanaṃ ceti pañcakarma ca kathyate // GarP_1,172.30 //

māsairdvisaṃkhyairmāghādyaiḥ kramātṣaḍṛtavaḥ smṛtāḥ /
agnisevāmadhukṣīravikṛtīḥ paripevayet // GarP_1,172.31 //

strīyuktaḥ śiśire tadvadvasante na divā svapet /
tyajedvarṣāsu svapnādīñcharadindośca raśmayaḥ // GarP_1,172.32 //

pathyāni śālayo mudrā varṣāmbhaḥ kvathitaṃ payaḥ /
nimvātasīkusumbhānāṃ śigrusarṣapayostathā // GarP_1,172.33 //

jyotiṣmatīmūlakānāṃ tailāni ca haranti hi /
kṛmikuṣṭhapramehāṃśca vātaśleṣmaśirorujaḥ // GarP_1,172.34 //

dāḍimāmalakīkolakaramardpiyālakam /
jambīraṃ nāgaggaṃ ca āmrātakakapinthakam // GarP_1,172.35 //

pittalānyanilaghnāni kaphotkleśakarāṇica /
jalaṃ jīmūtakekṣvākukuṭajākṛtabandhanam // GarP_1,172.36 //

dhāmārgavaśca saṃyojyāḥ sarvathā vamaneṣvamī /
pūrvāhne vamanāyete madanendrayavī vacā // GarP_1,172.37 //

mṛdukoṣṭaśca pittena kharo vātakaphāśrayāt /
madhyamaḥ samadoṣe syāttrivṛttite virecanam // GarP_1,172.38 //

śarkarāmadhusaṃyuktaṃ saindhavaṃ nagaraṃ trivṛt /
harītakīvihaṅgāni gomūtreṇa virecanam // GarP_1,172.39 //

eraṇḍatailaṃ triphalākvāthaśca dviguṇastathā /
vātolbaṇeṣu doṣeṣu bhojayitvātha vāmayet // GarP_1,172.40 //

vaṃśādinetraṃ kurvīta paḍaṣṭadvādaśāṅgulam /
karkandhṛphalavacchidraṃ vastiruttānaśāyine // GarP_1,172.41 //

nirūhadāne 'pi vidhirayamevamudīritaḥ /
ardhatripaṭpale mātrā laghumadhyottamaḥ kramāt // GarP_1,172.42 //

pathyākṣavātryokadvicaturbhāga rugardanāḥ /
śatavaryasṛtābhṛṅgasindhuvārādibhāvitāḥ // GarP_1,172.43 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe strīrogacikitsādikayanaṃ nāma dvisaptatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 173
dhanvantariruvāca /
dravyāṇi madhurādīni vakṣye rāgaharāṇyaham /
śāliṣaṣṭikagodhṛmakṣīraṃ ghṛtaṃ rasā madha // GarP_1,173.1 //

majjāśṛṅgāṭakayavakaśervivārugīkṣuram /
gambhagī pauṣkaraṃ bījaṃ drākṣā kharjūrakaṃ balā // GarP_1,173.2 //

nārikalekṣvātmaṇuptā vidārī ca priyālakam /
madhukaṃ tālakaṣmāṇḍaṃ mukhyo 'yaṃ madhuro gaṇaḥ // GarP_1,173.3 //

mūrchādāhapraśamanaḥ paḍindriyaprasādanaḥ /
kṛmikṛtkaphakṛccaiva eko 'tyartha nipevitaḥ // GarP_1,173.4 //

śvāsakāsāmyamādhuryasvaraghātārvudāni ca /
galagaṇḍaślīpadāni guḍalepādi kārayet // GarP_1,173.5 //

dāḍimāmalakāmraṃ ca kapitthakaramardakau /
mātuluṅgāmrātakaṃ ca badaraṃ tintaḍīphalam // GarP_1,173.6 //

dadhi takraṃ kāñjikaṃ ca lakucaṃ cāmlave tasam /
amlo loṇaḥ śuṇṭhīyukto jāraṇaḥ pācano rasaḥ // GarP_1,173.7 //

kledano vātakṛddhṛpyo vidāhī cānulomanaḥ /
amlo 'tyarthaṃ sevyamānaḥ kuryāddhai dantaharṣakam // GarP_1,173.8 //

śarīrasya ca śaitilyaṃ svarakaṇṭhāsyahṛddahet /
chinnabhinnavraṇādīni pācayitvāgnibhāvitaḥ // GarP_1,173.9 //

lavaṇāni yavakṣārasarjikādiśca lāvaṇaḥ /
śodhanaḥ pācanaḥ kledī viśleṣasarpaṇādikṛt // GarP_1,173.10 //

mārgarodhī mārdavakṛtsa ekaḥ pariṣevitaḥ /
gātrakaṇḍūkoṣṭhaśothavaivarṇyaṃ janayedrasaḥ /
raktavātaṃ pittaraktaṃ puṃstvendriyarujādikam // GarP_1,173.11 //

vyoṣaśigrūmūlakaṃ devadāru ca kuṣṭhakam /
laśunaṃ valgujī phalaṃ mustāguggululāṅgalī // GarP_1,173.12 //

kaṭuko dīpanaḥ śodhī kuṣṭhakaṇḍūkaphāntakṛt /
sthaulyālasyakrimiharaḥ śukramedovirodhanaḥ /
eko 'tyarthaṃ sevyamānaḥ bhramadāhādikṛdbhavet // GarP_1,173.13 //

kṛtamālaḥ kīrāṇi haridrendrayavāstathā /
svādukaṇṭakavetrāṇi bṛhatīdvayaśaṅkhinī // GarP_1,173.14 //

guḍūcī cadravantī ca trivṛnmaṇḍūkaparṇyapi /
kāravellakavārtākukaravīrakavāsakāḥ // GarP_1,173.15 //

rohiṇī śaṅkhacūrṇaṃ ca karkoṭo vai jayantikā /
jātīvāruṇakaṃ nimbo jyotiṣmatī punarnavā // GarP_1,173.16 //

tikto rasaśchedanaḥ syādrocanī dīpanastathā /
śodhano jvaratṛṣṇāghno mūrchākaṇṭhārtikādijit // GarP_1,173.17 //

viṇmūtrakledasaṃśoṣo hyatyarthaṃ sa ca sevitaḥ /
hanustambhākṣepakārtiśiraḥ śūlabraṇādikṛt // GarP_1,173.18 //

triphalāsallakījambu āmrātakavacādikam /
tindukaṃ vakulaṃ śālaṃ pālaṅkīmudgacillakam // GarP_1,173.19 //

kaṣāyo grāhako ropī stambhanakledaśoṣaṇaḥ /
eko 'tyarthaṃ sevyamāno hṛdaye cātha pīḍakaḥ /
mukhaśoṣajvarādhmānamanyāstambhādikārakaḥ // GarP_1,173.20 //

haridrākuṣṭhalavaṇaṃ meṣaśṛṅgibalādvayam /
kacchurā sallakī pāṭhā punarnavā śatāvarī // GarP_1,173.21 //

agni mantho brahmadaṇḍī śvadaṃṣṭrairaṇḍake tathā /
yavakolakulatthādikarṣāśī daśamūlakam /
pṛthak samasto vātātorbahupittaharastathā // GarP_1,173.22 //

śatāvarī vidārī ca bālakośīracandanam /
dūrvā vaṭaḥ pippalī ca badarī sallakī tathā // GarP_1,173.23 //

kadalī cotpalaṃ padmamudumbarapaṭolakan /
atha śleṣmaharo vargo haridrāguḍakuṣṭhakam // GarP_1,173.24 //

śatapuṣpī ca jātī ca vyoṣāragvadhalāṅgalī /
sarpistailavasāmajjāḥ sneheṣu pravaraṃ smṛtam // GarP_1,173.25 //

tathā dhīsmṛtimedhāgnikāṅkṣiṇāṃ śasyate ghṛtam /
kevalaṃ paittike sarpirvātike lavaṇānvitam // GarP_1,173.26 //

deyaṃ bahukaphe vāpi vyoṣakṣārasamāyutam /
granthināḍīkṛmisleṣmamedomārutarogiṣu // GarP_1,173.27 //

tailaṃ lāghavadārḍhyāya krūrakoṣṭheṣu dehiṣu /
vātātapāmbubhārastrīvyāyāmakṣīṇadhātuṣu // GarP_1,173.28 //

rūkṣakleśakṣayātyāgnivātā vṛtapatheṣu /
atha dagdhvā śirājālaṃ yonikarma śiroruji (jam ) // GarP_1,173.29 //

uttamasya palaṃ mātrā tribhiścākṣaiśca madhyame /
jaghanyasya palārdhena snehakvāthauṣadheṣu ca // GarP_1,173.30 //

jalamuṣṇaṃ ghṛte deyaṃ pṛthak taile tu śasyate /
senehe pitte tu tṛṣṇāyāṃ pibeduṣṇodakaṃ naraḥ // GarP_1,173.31 //

vātānulomaṃ dīptāgrarvarcaḥ snigdhasya tanmatam /
rūkṣamya snedṛnaṃ kāryamabhisnigdhasya rūkṣaṇam // GarP_1,173.32 //

śyāmākakoradoṣānnatakrapiṇyākasakubhiḥ /
vātaśleṣmāṇi vāte vā kaphe vā sveda iṣyate /
na svedayedatimthūlarūkṣadurvalamūrchitān // GarP_1,173.33 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yogasamadivarṇanaṃ nāma trisaptanyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 174
dhanvatariruvāca /
ghṛtatailādi vakṣyāmi śṛṇu suśruta roganut /
śaṅkhapuṣpī vacā somā brāhmī brahmasuvarcalā // GarP_1,174.1 //

abhayā ca guḍūcī ca aṭarūpakavāgujī /
etairakṣasamairbhāgairghṛtaprasthaṃ vipācayet // GarP_1,174.2 //

kaṇṭakāryā rasaprasthakṣīraprasthamamanvitam /
etadbrāhmīghṛtaṃ nāma śrutimedhākaraṃ param // GarP_1,174.3 //

triphalācitrakabalānirguṇḍī nimbavāsakāḥ /
punarnavā guḍūcī ca bṛhatī ca śatāvarī // GarP_1,174.4 //

etairghṛtaṃ yathālābhaṃ sarvarogavimardanam /
balāśatakaṣāye tu tailasyārdhāḍhakaṃ pacet /
kalkairmadhūkamañjiṣṭhācandanotpalapadmakaiḥ // GarP_1,174.5 //

sūkṣmailāpippalīkuṣṭhatvagelāgurukesaraiḥ /
gandhāśvajīvanīyaiśca kṣīrāḍhakasamāśritam // GarP_1,174.6 //

etanmṛdvagninā pakvaṃ sthāpayedrājate śubhe /
sarvavātavikārāṃstu sarvadhātvantarāśrayān // GarP_1,174.7 //

tailametatpraśamayedvalyākyaṃ rājavallabham /
śatāvarīrasaprasthaṃ kṣīraprasthaṃ tathaiva ca // GarP_1,174.8 //

śatapuṣpaṃ devadāru māṃsī śaileyakaṃ balā /
candanaṃ tagaraṃ kuṣṭaṃ manaḥ śilā jyotiṣmatī // GarP_1,174.9 //

etaiḥ karṣasamaiḥ kalkaiḥ ghṛtaprasthaṃ vipācayet /
kuvjavāmanapaṅgūnāṃ badhiravyaṅgakuṣṭhinām // GarP_1,174.10 //

vāyunā bhagnagātrāṇāṃ ye ca sīdanti maithune /
jarājarjaragātrāṇāṃ cādhmānamukha śoṣiṇām // GarP_1,174.11 //

tvaggatāścāpi ye vātā śirāsnāyugatāśca ye /
sarvāṃstānnāśayatyāśu tailaṃ rogakulāntakam // GarP_1,174.12 //

nārāyaṇamidaṃ tailaṃ viṣṇunoktaṃ rugardanam /
pṛthaktailaṃ ghṛtaṃ kuryātsamastairauṣadhaiḥ pṛthak // GarP_1,174.13 //

śatāvaryā guḍūcyā vā citrakai gocanānvitaiḥ /
nirguṇḍyā vā prasāraḥ syātkaṇṭakāryā rasādibhiḥ // GarP_1,174.14 //

varṣābhūvālayā vāpi vāsakana phalatrikaiḥ /
brāhayā caigṇḍakenāpi bhṛṅgarājena kuṣṭinā // GarP_1,174.15 //

musalyā daśamūlena khadireṇa vaṭādibhiḥ /
vaṭikā modako vāpi cūrṇa syātsarvaroganut // GarP_1,174.16 //

ghṛtena madhunā vāpi adbhiḥ khaṇḍaguḍādibhiḥ /
lavaṇaiḥ kaṭukairyuktaṃ yathālābhaṃ ca geganut // GarP_1,174.17 //

citrakārkatrivṛdvāpi yavānīhayamārakam /
sudhāṃ ca bālāṃ gaṇikāṃ saptaparṇasuvarcikām // GarP_1,174.18 //

jyotiṣmatīñca saṃbhṛtya tailaṃ dhīro vipācayet /
etanniṣyandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare // GarP_1,174.19 //

śodhanaṃ gepaṇaṃ caiva sarvavarṇakaraṃ param /
citrakādyaṃ mahātailaṃ sarvarogaprabhañjanam // GarP_1,174.20 //

ajamodaṃ sasindūraṃ haritālaṃ niśādvayam /
kṣāradvayaṃ phenayutamārdraka sara (śavaḥ lodbhavam // GarP_1,174.21 //

indravāruṇyapāmārgakadalaiḥ syandanaiḥ samam /
ebhiḥ sarṣapajaṃ tailamajāmūtraiścayojitam // GarP_1,174.22 //

mṛdvagninā pacedetgavyakṣīreṇa saṃyutam /
ajamodādikaṃ tailaṃ gaṇḍamālāṃ vyapohati // GarP_1,174.23 //

vidagdhastu pacetpakvaṃ caiva viśodhayet /
ropaṇaṃ mṛdubhāvaṃ ca tailenānena kārayet // GarP_1,174.24 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brāhmīghṛtādivarṇanaṃ nāma catuḥ saptatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 175
rudra uvāca /
evaṃ dhanvantarirviṣṇuḥ suśrutādīnuvāca ha /
hariḥ punarharāyāha nānāyogānrugardanān // GarP_1,175.1 //

hariruvāca /
sarvajvareṣu prathamaṃ kāryaṃ śaṅkara laṅghanam /
kvathitodakapānaṃ ca tathā nirvātasevanam // GarP_1,175.2 //

agnisvedājjvarāstvevaṃ nāśamāyāntihīśvara /
vātajvaraharaḥ kvātho guḍūcyā mustakena ca // GarP_1,175.3 //

durālabhaiścaiva ghṛtaṃ pittajvaraharaḥ śṛṇu /
śuṇṭhīparpaṭamustaiśca bālakośīracandanaiḥ // GarP_1,175.4 //

sājyaḥ kvāthaḥ śleṣmajaṃ tu saśuṇṭhiḥ sadurālabhaḥ /
savālakaḥ sarvajjvaraṃ saśuṇṭhiḥ sahaparpaṭaḥ // GarP_1,175.5 //

kirātatiktairnārīguḍūcīśuṇṭhimustakaiḥ /
pittajvaraharaḥ syācca śṛṇvanyaṃ yogamuttamam // GarP_1,175.6 //

vālakośīrapāṭhābhiḥ kaṇṭakārikamustakaiḥ /
jvaranucca kṛtaḥ kvāthastathā vai suradāruṇā // GarP_1,175.7 //

dhanyākanimbamustānāṃ samadhuḥ sa tu śaṅkara /
paṭolapatrayuktastu guḍūcītriphalāyutaḥ // GarP_1,175.8 //

pīto 'khilajvaraharaḥ kṣudhākṛdvātanuttvidam /
harītakīpiplīnāmāmalīcitrakodbhavam // GarP_1,175.9 //

cūrṇaṃ jvaraṃ ca kvathitaṃ dhānya (dhanyā) kośīrapaparpaṭaiḥ /
āmalakyā guḍūcyā ca madhuyuktaṃ sacandanam // GarP_1,175.10 //

samastajvaranucca syātsannipātaharaṃ śṛṇu /
haridrānimbatriphalāmustakairdevadāruṇā // GarP_1,175.11 //

kaṣāyaṃ kaṭurohiṇyā sapaṭolaṃ sapatrakam /
tridoṣajvaranuccasyātpītaṃ tu kvathitaṃ jalam // GarP_1,175.12 //

kaṇṭakāryā nāgarasya guḍūcyā puṣkareṇa ca /
jagdhvā nāgabalācūrṇaṃ śvasakāsādinudbhavet // GarP_1,175.13 //

kaphavātajvare deyaṃ jalamuṣṇaṃ pipāsine /
viśvaparpaṭakośīramustacandanasādhitam // GarP_1,175.14 //

dadyātsuśītalaṃ vāri tṛṭchardijvaradāhanut /
bilvādipa pañcamūlasya kvāthaḥ syādvātike jvare // GarP_1,175.15 //

pācanaṃ pippalīmūlaṃ guḍṛcīviśvabheṣajam /
vātajvare tvayaṃ kvātho dattaḥ śāntikaraḥ paraḥ // GarP_1,175.16 //

pittajvaraghnaḥ samadhuḥ kvāthaḥ parpaṭanimbayoḥ /
vidhāne kriyamāṇe 'pi ysaya saṃjñā na jāyate // GarP_1,175.17 //

pādayostu lalāṭe vā dahellauhaśalākayā /
tiktā pāṭhā parpaṭāśca viśālā triphalā trivṛt /
sakṣīro bhedanaḥ kvāthaḥ sarvajvaraviśodhanaḥ // GarP_1,175.18 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaraharanānāyogādivarṇanaṃ nāma pañcasaptatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 176
śrībhagavānuvāca /
saptarātrātprajāyante khalvāṭasya kacāḥ śubhāḥ /
dagdhahastidantalepātsājākṣīrarasāñjanāt // GarP_1,176.1 //

bhṛṅgarājarasenaiva caturbhāgena sādhitam /
keśavṛddhikaraṃ tailaṃ guñjācūrṇānvitena ca // GarP_1,176.2 //

elāmāṃsīkuṣṭhamurāyuktamabhyaṅgataḥ śivam /
guñjāphalaṃ samādeyaṃ lepanaṃ candraluptanut // GarP_1,176.3 //

āmrāsthicūrṇalepādvai keśāḥ sūkṣmā bhavanti ca /
karañjāmalakailālalākṣālepo 'ruṇāpahaḥ // GarP_1,176.4 //

āmrāsthimajjāmalakalepātkeśā bhavanti vai /
baddhamūlā ghanā dīrghāḥ snagdhāḥ syurnotpatanti ca // GarP_1,176.5 //

viḍaṅgagandhapāṣāṇasādhitaṃ tailamuttamam /
sacaturguṇagomūtraṃ manasaḥ śilameva vā // GarP_1,176.6 //

śiro 'bhyaṅgācchirājanmayūkālikhyāḥ kṣayaṃ nayet /
navadagdhaṃ śaṅkhacūrṇaṃ ghṛṣṭasīsakalepitam // GarP_1,176.7 //

kacāḥ ślakṣṇā mahākṛṣṇā bhavanti vṛṣabhadhvaja /
bhṛṅgarājaṃ lohacūrṇaṃ triphalā bījapūrakam // GarP_1,176.8 //

nīlī ca karavīraṃ ca guḍametaiḥ samaṃ śṛtam /
palitānīha kṛṣṇāni kuryāllepānmahauṣadham // GarP_1,176.9 //

āmrāsthimajjā triphalā nī (tā) lī ca bhṛṅga rājakam /
jīrṇaṃ pakvaṃ lohacūrṇaṃ kāñjikaṃ kṛṣṇakeśakṛt // GarP_1,176.10 //

cakramardakabījāni kuṣṭhameraṇḍamūlakam /
atyamlakāñjikaṃ piṣṭvā lepānmastakaroganut // GarP_1,176.11 //

saindhavaṃ ca vacā hiṅgu kuṣṭhaṃ nāgeśvaraṃ tathā /
śatapuṣpā devadāru ebhistailaṃ tu sādhitam // GarP_1,176.12 //

gopurīparasenaiva caturbhāgena saṃyutam /
tatkaṇabharaṇādugrakarṇaśūlaṃ kṣayaṃ nayet // GarP_1,176.13 //

meṣamūtrasaindhavābhyāṃ karṇayorbharaṇācchiva /
karṇayoḥ pūtināśaḥ syātkṛmistrāvādikasya ca // GarP_1,176.14 //

mālatīpuppadalayo rasena bharaṇāttathā /
gojalenaiva pūreṇa pūyastrāvo vinaśyati // GarP_1,176.15 //

kaṣṭhamāṣamarīcāni tagaraṃ madhu pippalī /
apāmārgo 'śvagandhā ca bṛhatī sitasarṣapāḥ // GarP_1,176.16 //

yavāstilāḥ saindhavaṃ ca pādikodvartanaṃ śubham /
liṅgabāhustanānāṃ ca karṇayorvṛddhikṛdbhavet /
kaṭutailaṃ bhallātakaṃ bṛhatī phaladāḍimam // GarP_1,176.17 //

valkalaiḥ sādhitairliptaṃ liṅgaṃ tena vivardhate // GarP_1,176.18 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe keśotpattyādivarṇanaṃ nāma ṣaṭsaptatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 177
hariruvāca /
sobhāñjanapatrarasaṃ madhuyuktaṃ hi cakṣuṣoḥ /
bha (ca) raṇādrogaharaṇaṃ bhavennāstyatra saṃśayaḥ // GarP_1,177.1 //

aśītitilapuṣpāṇi jātyāśca kusumāpi ca /
uṣānimbāmalāśuṇṭhīpippalītaṇḍulīyakam // GarP_1,177.2 //

chāyāsuṣkāṃ vaṭīṃ kuryātpiṣṭvā taṇḍulavāriṇā /
madhunā sahasā cākṣṇorañjanāttimirādinut // GarP_1,177.3 //

bibhītakāsthimajjā tu śaṅkhanābhirmanaḥ śilā /
nimbapatramarīcā ni ajāmūtreṇa peṣayet // GarP_1,177.4 //

puṣpaṃ rātryandhatāṃ hanti timiraṃ paṭalaṃ tathā /
caturbhāgāni śaṅkhasya tadardhena manaḥ śilā // GarP_1,177.5 //

saindhavaṃ ca tadardhenatvetatpiṣṭvādakena tu /
chāyāśuṣkāṃ tu vaṭikāṃ kṛtvā nayanamañjayet // GarP_1,177.6 //

timiraṃ paṭalaṃ hanti piciṭaṃ ca mahauṣadham /
trikaṭu triphalāṃ caiva karaṃ jasya phalāni ca // GarP_1,177.7 //

saindhavaṃ rajanīdve va bhṛṅgarājarasena hi /
piṣṭvā tadañjanādeva timirādivināśanam // GarP_1,177.8 //

āṭarūṣakamūlaṃ tu kāñjikāpiṣṭameva tu /
tenākṣibūmilepācca cakṣuḥ śūlaṃ vinaśyati // GarP_1,177.9 //

satakraṃ badarīmūlaṃ pītaṃ vākṣivyathāṃ haret /
saindhaṃvaṃ kaṭutailaṃ ca apāmārgasya mūlakam // GarP_1,177.10 //

kṣīrakāñjikasaṃghṛṣṭaṃ tāmrapātre tu tena ca /
añjanātpiñjaṭasyaiva nāśo bhavati śaṅkara // GarP_1,177.11 //

oṃ dadru sara kroṃ hrīṃ ṭhaḥ ṭhaḥ dadru sara hrīṃ hrīṃ oṃ uṃ ū sara krīṃ krīṃ ṭhaḥ ṭhaḥ /
ādyā hi vaśāmāyānti mantreṇānena cāñjanāt // GarP_1,177.12 //

bilvakanīlikāmūlaṃ piṣṭamabhyañjanena ca /
anenāñjitamātreṇa naśyanti timirāṇi hi // GarP_1,177.13 //

kaṭukaṃ (pippalī) tagaraṃ caiva haridrāmalakaṃ vacā /
khadirapiṣṭavāttaśca añjanānnetraroganut // GarP_1,177.14 //

nīrapūrṇamukho dhauti bṛhanmānena yo 'kṣiṇī /
prabhāte netrarogaiśca nityaṃ sarvaiḥ pramucyate // GarP_1,177.15 //

śuklairaṇḍasya mūlena patreṇāpi prasādhitam /
chagadagdhasekamauṣṇyāccakṣuṣorvātaśalanat // GarP_1,177.16 //

candanaṃ saindhavaṃ vṛddhapālāśaśca harītakī /
paṭalaṃ kusumaṃ nīlī ca (va) krikāṃ harate 'ñjanam // GarP_1,177.17 //

guñjāmūlaṃ chāgamūtre ghṛṣṭaṃ timiranucca tat raupyatāmrasuvarṇānāṃ hastaghṛṣṭaśalākayā // GarP_1,177.18 //

ghṛṣṭamudvartanaṃ rudra kāmalāvyādhināśanam /
ghoṣāphalamapāghrātaṃ pītakāmalanāśanam // GarP_1,177.19 //

dūrvādāḍimapuṣpaṃ tu alaktakaharītakī /
nāsārśavātaraktanunnasyādvai svarasena hi // GarP_1,177.20 //

āpiṣṭvā jāṅgalī mū (tū) laṃ tadrasena vṛṣadhvaja /
nasyādārādvinaśyeta nāśārśo nīlalohita // GarP_1,177.21 //

gavyaṃ ghṛtaṃ sarjarasaṃ rudra dhanyākasaindhavam /
dhuttūrakaṃ gairikaṃ ca etaiḥ sādhitasikthakam // GarP_1,177.22 //

satailaṃ vraṇanutsyācca sphuṭitoddhaṭitādhare /
jātīpatraṃ ca carvitvā vidhṛtaṃ mukharoganut // GarP_1,177.23 //

bhakṣātkesarabījasya dantāḥ syuścalitāḥsthirāḥ /
muṣṭakaṃ kuṣṭhamelā ca yaṣṭikaṃ madhuvālakam // GarP_1,177.24 //

dhanyākametadadanānmukhadurgandhanuddhara /
kaṣāyaṃ kaṭukaṃ vāpi tiktaśākasya bhakṣaṇāt // GarP_1,177.25 //

talayuktasya nityaṃ syānmukhadurgandhatākṣayaḥ /
dantavraṇāni sarvāṇi kṣayaṃ gacchantyanena tu // GarP_1,177.26 //

kāñjikasya satailasya gaṇḍūṣakavalāsthitiḥ /
tāmbūlacūrṇadagdhasya mukhasya vyādhinucchiva ! // GarP_1,177.27 //

parityaktaśleṣmaṇaśca śuṇṭhīcarvaṇato yathā /
mātuluṅgadalānyelā yaṣṭī madhu ca pippalī // GarP_1,177.28 //

jātīpatramathaiṣāṃ ca cūrṇaṃ līḍhvā tathā kṛtam /
śephālikajaṭāyāśca carvaṇaṃ galaśuṇṭhinut // GarP_1,177.29 //

nāsāśirāraktakarṣānnaśyecchaṃśakara jihvikā /
rasaḥ śirīṣabījānāṃ haridrāyāścaturguṇaḥ // GarP_1,177.30 //

tena pakvena bhūteśa nasyaṃ mastakaroganut /
galarogā vinaśyanti nasyamātreṇa tatkṣaṇāt // GarP_1,177.31 //

dantakīṭavināśaḥ myādguñjāmūlasya carvaṇāt /
kākajaṅghāsnuhīnīlīkavāyo madhumojitaḥ // GarP_1,177.32 //

dantākrāntāndantajāṃśca kṛmīnnāśayate śiva /
ghataṃ karkaṭapādena dugdhonmiśreṇa sādhitam // GarP_1,177.33 //

tena cāmyaṅgitādantāḥ kuryuḥ kaṭakaṭānna hi /
liptvā karkaṭapādena kevalenāthavāśiva // GarP_1,177.34 //

trisaptāhaṃ vāḥ piṣṭāni jyotiṣmatyāḥ phalāni hi /
śuklābhayāmajjalepāddantasyāṅkakalaṅkanut // GarP_1,177.35 //

lodhrakuṅkumamañjiṣṭhālohakā leyakāni ca /
yavataṇḍulametaiśca yaṣṭī madhusamanvitaiḥ // GarP_1,177.36 //

vāripiṣṭairvaktralepaḥ strīṇāṃ śobhanavaktrakṛt /
dvibhāgaṃ chāgadugdhena tailaprasthaṃ tu sādhitam // GarP_1,177.37 //

raktavandanamañjiṣṭhālakṣāṇāṃ karṣakeṇa vā /
yaṣṭīmadhukuṅkumābhyāṃ saptāhānmukhakāntikṛt // GarP_1,177.38 //

śuṇṭhīpippalicūrṇaṃ tu guḍūcī kaṇṭakārikā /
ebhiśca kvathitaṃ vāri pītaṃ cāgniṃ karoti vai // GarP_1,177.39 //

vātaśūlakṣayaṃ caiva kageti prathameśvara /
karañjaparpaṭośīraṃ bahatī kaṭurohiṇī // GarP_1,177.40 //

gokṣuraṃ kvathitaṃ tvabhirvāri pītaṃ śramāpahan /
dāhaṃ pittaṃ jvaraṃ śoṣaṃ mūrchāṃ caiva kṣayaṃ nayet // GarP_1,177.41 //

madhvājyapippalīcūrṇaṃ kvathitaṃ kṣīrasaṃyutam /
pītaṃ hṛdrogakāsasya viṣamajvaranudbhavet // GarP_1,177.42 //

kvāthaupadhīnāṃ sarvāsāṃ karṣārdhaṃ grāhyameva ca /
vayo 'nurūyato jñeyo viśeṣo vṛṣabhadhvaja // GarP_1,177.43 //

dugdhaṃ pītaṃ tu saṃyuktaṃ gopurīṣarasena ca /
viṣamajvaranutsyācca kākajandhārasastathā // GarP_1,177.44 //

maśuṇṭhi kvathitaṃ kṣīgmajāyā jvaranudbhavet /
yaṣṭīmadhukamustaṃ ca saindhavaṃ bṛhatīphalam // GarP_1,177.45 //

etairnasvapridānācca nidrā syātpurupasya ca /
marīcapradhvaśvalālānasyānnidrā bhavecchiva // GarP_1,177.46 //

mūlaṃ tu kākajaṅghāyā nidrākṛtsyācchirasthitam /
siddhaṃ tailaṃ kāñjikena tathā sarjarasena ca // GarP_1,177.47 //

śītodakasamāyuktaṃ lepātsantāpanāśanam /
śoṇitajvaradāhebhyo jātasantāpanuttathā // GarP_1,177.48 //

śṛkaśaivālamanthaśca śuṇṭhīpāpāṇabhedakam /
śauvāñjanaṃ gokṣuraṃ vā varuṇacchannameva ca // GarP_1,177.49 //

saubhāñjanasya mūlaṃ ca etaiḥ kvathitavāri ca /
dattvā hiṅguyavakṣāraṃ pītaṃ vātavināśanam // GarP_1,177.50 //

pippalī pippalīmūlaṃ tathā bhallātakaṃ śiva /
vāryetaiḥ kvathitaṃ pītaṃ varaśūlāpahārakṛt // GarP_1,177.51 //

aśvagandhāmūlakābhyāṃ siddhā valmīkamṛttikā /
etayā mardanādrudra ūrustambhaḥ praśāmyati // GarP_1,177.52 //

bṛhatīkasya vai mūlaṃ saṃpiṣṭamudakena ca /
pītaṃ saṃghātavātasya vipāṭanakṛdeva ca // GarP_1,177.53 //

pītaṃ takreṇa mūlaṃ ca ārdrasya tagarasya ca /
haret jhiñjinīvātaṃ?vai vṛkṣamindrāśaniryathā // GarP_1,177.54 //

asthisaṃhāramekena bhaktena saha vāditam /
patiṃ māṃsarasenāpi vātanuccāsthibhaṅganut // GarP_1,177.55 //

ghṛtaliptaṃ saśuṣkaṃ ca chāgīkṣīreṇa saṃyutam /
tallopātpādayārnaṃśyetsakṣepye cātra saṃśayaḥ // GarP_1,177.56 //

madhvājyasaindhavaṃ sikthaṃ guḍakairikaguggulaiḥ /
sasarjarasasphuṭitaḥ klomaśuddhiśca lepanāt // GarP_1,177.57 //

kaṭutailena lipto vai vidhūmāgnau pratāpitaḥ /
mṛttikārakhāditaḥ pādaḥ samaḥ syādvṛṣabhadhvaja // GarP_1,177.58 //

sarjarasāḥ sikthakaṃ ca jīrakaṃ ca harītakī /
utsādhitaghṛtābhyaṅgo hyagnidagdhavyathāpanut // GarP_1,177.59 //

tilatailaṃ cāgnidagdhaṃ yavabhasmasamanvitam /
agnidagdhavraṇaṃ naśyedbrahuśaḥ kṛtalepataḥ // GarP_1,177.60 //

navanītaṃ māhiṣaṃ ca dagdhapiṣṭatilāni ca /
sabhallākaṃ vraṇaṃ naśyeddhṛcchūlaṃ nasyalepanāt // GarP_1,177.61 //

karpūragavyasarpirbhyāṃ prahāraḥ pūrito hara /
śastrodbhavaḥ sabaddhaśca śuklavarṇena śaṅkara ! /
pākaṃ ca vedanāṃ caiva saṃspṛśedvṛṣabhadhvaja // GarP_1,177.62 //

āmra (tasya) mūlarasenaiva śastraghātaḥ prapūritaḥ /
ḍhaukate śastraghātābhyāṃ nirvraṇo ghṛpūritaḥ // GarP_1,177.63 //

śarapuṅkhā lajjālukā pāṭhā caiṣāṃ tu mūlakam /
jalapiṣṭaṃ tasya lepācchastraghātaḥ praśāmyati // GarP_1,177.64 //

mūlaṃ ca kākajaṅghāyāstrirātreṇaiva śoṣitaḥ /
pākapūtiṃ vedanāṃ ca hanti vai rohito vraṇe // GarP_1,177.65 //

sajalaṃ tilatailaṃ ca apāmārgasya mūlakam /
tatsekadānānnaśyecca prahārodbhavavedanā // GarP_1,177.66 //

abhayāṃ saindhavaṃ śuṇṭhīmetatpiṣṭvodakena tu /
bhakṣayitvā hyajīrṇasya nāśo bhavati śaṅkara ! // GarP_1,177.67 //

kaṭibaddhaṃ nimbamūlamakṣisūlaharaṃ bhavet /
śaṇamūlaṃ satāmbūlaṃ dagdhamindriyakasya (lpa) hṛt // GarP_1,177.68 //

annasvinnaharidrā ca śvetasarṣapamūlakam /
bījāni mātuluṅgasya eṣāmudvartanaṃ samam /
saptarātraprayogeṇa śubhadehakaraṃ bhavet // GarP_1,177.69 //

śvetāparājitāpatraṃ nimbapatrarasena tu /
nasyadānāḍḍākinīnāṃ mātṝṇāṃ brahmarakṣasām /
mokṣaḥ syānmadhusāreṇa nasyācca vṛṣabhadhvaja // GarP_1,177.70 //

mūlaṃ śvetajayantyāśca puṣyarkṣe tu samāhṛtam /
śvetāparājitārkasya citrakasya ca mūlakam /
kṛtvā tu vaṭikāṃ nārī tilakena vaśī bhavet // GarP_1,177.71 //

pippalīlohacūrṇaṃ tu śuṇṭhīścāmalakāni ca /
samāni rudra jānīyātsaindhavaṃ madhuśarkarā // GarP_1,177.72 //

udumbarapramāṇena saptāhaṃ bhakṣaṇātsamam /
pumāṃśca balavānsa syājjīvedvarṣaśatadvayam /
oṃ ṭha ṭha ṭha iti sarvavaśyaprayogeṣu prayuktaḥ sarvakāmakṛt // GarP_1,177.73 //

saṃgṛhya vidvānkākasya nilayaṃ pradahecca tat /
citāgnau bhasma tacchatrordattaṃ śirasi śaṅkara // GarP_1,177.74 //

tamuccāṭayate rudra śṛṇu tadyogamuttamam /
niḥ kṣiptaṃ ca purīṣaṃ vai vanamūṣikacarmaṇi // GarP_1,177.75 //

kaṭitantunibaddhaṃ vai kuryānmalanirodhanam /
kṛṣṇakākasya raktena yasya nāma pralipya ca // GarP_1,177.76 //

cyutadale madhyamadhye tato niḥ kṣipyate hara ! /
sa khādyate kākavṛndairnārī puruṣa eva ca // GarP_1,177.77 //

śarkarāmadhvajākṣīraṃ tilagokṣurakaṃ samam /
sa śatruṃ nāśayedrudra ! uccāṭitamidaṃ hara ! // GarP_1,177.78 //

ulūkakṛṣṇakākasya bilvasyātha samicchatam /
rudhireṇa samāyuktaṃ yayornāmnā tu hūyate /
tayormadhye mahāvairaṃ bhavennāstyatra saṃśayaḥ // GarP_1,177.79 //

bhāvitaṃ ṛkṣadugdhena matsyasya rohitasya ca /
māṃsaṃ tatsādhitaṃ tailaṃ tadabhyaṅgācca roganut /
candanodakanasyāttu romotthānaṃ bhavetpunaḥ // GarP_1,177.80 //

haste lāṅgalikākandaṃ gṛhītaṃ tena lepitam /
śarīraṃ yena sa pumānvṛddherdarpaṃ vyapohati // GarP_1,177.81 //

mayūrarudhireṇaiva jīvaṃ saṃharate śiva /
jvalatāṃ tu bhujaṅgānāṃ bilasthānāmapīśvara // GarP_1,177.82 //

dehaścitāgnau dagdhaśca sarpasyājagarasya hi /
tadbhasma saṃmukhe kṣiptaṃ śatraṇāṃ bhaṅgakṛdbhavet // GarP_1,177.83 //

mantreṇānena tatkṣiptaṃ mahābhaṅgakaraṃ ripoḥ /
oṃ ṭha ṭha ṭha cāhīhicāhīhi svāhā /
oṃ udaraṃ pāhihi pāhihisvāhā // GarP_1,177.84 //

sudarśanāyā malaṃ tu puṣyarkṣe tu samāhṛtam /
niḥ kṣiptaṃ gṛhamadhye tu bhujaṅgā varjayanti tat // GarP_1,177.85 //

arkamūlena raviṇā arkāgnijvalitā śiva /
yuktā siddhārthatailena vartirmārgāhināśinī // GarP_1,177.86 //

mārjārapalalaṃ viṣṭhā haritālaṃ ca bhāvitam /
chāga mūtreṇa tallipto mūṣiko mūṣikānharet // GarP_1,177.87 //

mukto hi mandire rudra nātra kāryā vicāraṇā /
viphalārjunapuṣpāṇi bhallātakaśirīṣakam // GarP_1,177.88 //

lākṣā sarjarasaścaiva viḍaṅgaścaiva gugguluḥ /
etairdhūpo makṣikāṇāṃ maśakāṇāṃ vināśanaḥ // GarP_1,177.89 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe netrāñjanādinirūpaṇaṃ nāma saptasaptatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 178

hariruvāca /
brahmadaṇḍīvacākuṣṭhaṃ priyaṅgarnāgakeśaram /
dadyāttāmbūlasaṃyuktaṃ strīṇāṃ mantreṇa tadvaśam /
oṃ nārāyaṇyai svāhā // GarP_1,178.1 //

tāmbūlaṃ yasya dīyeta sa vaśī syātsumantrataḥ /
oṃ hariḥ hariḥ svāhā // GarP_1,178.2 //

godantaṃ haritālañca saṃyuktaṃ kākajihvayā /
cūrṇokṛtya yasya śire dīyate sa vaśī bhavet /
śvetasarṣapanirmālyaṃ yadgṛhe tadvināśakṛt // GarP_1,178.3 //

vaibhī takaṃ śākhoṭakaṃ mūlaṃ patreṇa saṃyutam /
sthāpyate yadgṛhadvāre tatra vai kalaho bhavet // GarP_1,178.4 //

khañjarīṭasya māṃsaṃ tu madhunā saha peṣayet /
ṛtukāleyonilepātpuruṣo dāsatāmiyāt // GarP_1,178.5 //

aguruṃ gugguluṃ caiva nīlotpalasamanvitam /
guḍena dhūpayitvā tu rājadvāre priyo bhavet // GarP_1,178.6 //

śvetāpa rājitāmūlaṃ piṣṭaṃ rocanayā yutam /
yaṃ paśyettilakenaiva vaśī karyānnṛpālaye // GarP_1,178.7 //

kākajaṅghā vacā kuṣṭhaṃ nimbapatraṃ sukuṅkumam /
ātmaraktasamāyuktaṃ vaśī bhavati mānavaḥ // GarP_1,178.8 //

āraṇyasya biḍālasya gṛhitvā rudhiraṃ śubham /
karañjataile tadbhāvyaṃ rudrāgnau kajjalaṃ tataḥ /
pātayetpadmapatreṇa hādṛśyaḥ syāttadañjanāt // GarP_1,178.9 //

oṃ namaḥ khaḍgavajrapāṇaye mahāyakṣasenāpataye svāhā /

oṃ rudraṃ hrāṃ hrīṃ varaśaktā tvaritāvidyā /
oṃ mātaraḥ stambhayasvāhā /
sahasraṃ parijapyāttu vidyeyaṃ cauravāriṇī /
mahāsugandhikāmūlaṃ śukraṃ stambhetkaṭau sthitam // GarP_1,178.10 //

oṃ namaḥ sarvasattvebhyo namaḥ siddhiṃ kuru kuru svāhā /
saptābhimantritaṃ kṛtvā karavīrasya puṣpakam /
strīṇāmagre bhrāmayacca kṣaṇādvai sā vaśe bhavet // GarP_1,178.11 //

brahmadaṇḍīṃ vacāṃ patraṃ madhunā saha peṣayet /
aṅgalepācca vanitā nānyaṃ bhartāramicchati // GarP_1,178.12 //

brahmadaṇḍīśikhā vaktre kṣiptā śukrasya stambhanam /
mūlaṃ jayantyā vaktrasthaṃ vyavahāre jayapradam // GarP_1,178.13 //

bhṛṅgarājasya mūlaṃ tu piṣṭaṃ śukreṇa saṃyutam /
akṣiṇī cāñjayitvā tu vaśī karyānnaraṃ kila // GarP_1,178.14 //

aparājitāśikhāntu nīlotpalasamanvitām /
tāmbūlena pra (dānā) dadyācca vaśīkaraṇamuttamam // GarP_1,178.15 //

aṅguṣṭhe ca pade gulphe jānau ca jaghane tathā /
nābhau vakṣasi kukṣau ca kakṣe kaṇṭhe kapolake // GarP_1,178.16 //

oṣṭhe netre lalāṭe ca mūrdhni candrakalāḥ sthitāḥ /
strīṇāṃ pakṣe site kṛṣṇe ūrdhvādhaḥ saṃsthitā nṛṇām // GarP_1,178.17 //

vāmāṅge dakṣiṇāṅge ca kramādrudra dravādikṛt /
catuḥ ṣaṣṭi kalāḥ proktāḥ kāmaśāstre vaśīkarāḥ /
āliṅganādyā nārīṇāṃ kamārīṇāṃ vaśīkarāḥ // GarP_1,178.18 //

rocanāgandhupuṣpāṇi nimbapuṣpaṃ priyaṅgavaḥ /
kuṅkamaṃ candanañcaiva tilakena jagadvaśet // GarP_1,178.19 //

oṃ hrīṃ gauri devi saubhāgyaṃ putravaśādi dehi me /
oṃ hrīṃ lakṣmi ! devi saubhāgyaṃ sarvaṃ trailokyamohanam // GarP_1,178.20 //

sagandhasya haridrāyāḥ kuṅkamānāṃ ca lepataḥ /
vaśayedrudra dhūpaśca tathāpuṣpasugandhayoḥ // GarP_1,178.21 //

durālabhā vacā kuṣṭhaṃ kuṅkumañca śatāvarī /
tilatailena saṃyuktaṃ yonilepādvaśī naraḥ // GarP_1,178.22 //

nimbakāṣṭhasya dhūmena dhūpayitvā bhagaṃ vadhūḥ /
subhagāsyātsāti rudra patirdāso bhaviṣyati // GarP_1,178.23 //

māhiṣaṃ navanītañca kaṣṭañca madhuyaṣṭikā /
saubhāgyaṃ bhagalepātsyāt patirdāso bhavettathā // GarP_1,178.24 //

madhuyaṣṭiśca gokṣīraṃ tathā ca kaṇṭakārikā /
etāni samabhāgāni pibeduṣṇena vāriṇā /
caturbhāgāvaśeṣeṇa garbhasambhavamuttamam // GarP_1,178.25 //

mātuluṅgasya bījāni kṣīreṇa saha bhāvayet /
tatpītvā labhate garbhaṃ nātra kāryā vicāraṇā // GarP_1,178.26 //

mātuluṅgasya bījāni mūlānyeraṇḍakasya ca /
ghṛtena saha saṃyojya pāyayetputrakākṣiṇī // GarP_1,178.27 //

paśvagandhā mṛta dugdha kvathitaṃ mutrakārakam /
palāśasya tu bījāni kṣaudreṇa saha peṣayet /
rajasvalā tu pītvā syātmuṣpagarbhavivarjitā // GarP_1,178.28 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hyaṣṭasaptatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 179
hariruvāca /
haritālaṃ yavakṣāṃraṃ patrāṅgaṃ raktacandanam /
jātihiṅgulakaṃ lākṣāṃ paktvā dantānpralepayet // GarP_1,179.1 //

harītakīkaṣāyeṇa mṛṣṭvā dantānpralepayet /
dantāḥ syurlohitāḥ puṃsaḥ śvetā rudra na saṃśayaḥ // GarP_1,179.2 //

mūlakaṃ svidya mandāgnau rasaṃ tasya prapūrayet /
karṇayoḥ pūraṇāttena karṇastrāvo vinaśyati // GarP_1,179.3 //

arkapatraṃ gṛhītvā tu mandāgnau tāpayecchanaiḥ /
niṣpīḍya pūrayetkarṇau karṇaśūlaṃ vinaśyati // GarP_1,179.4 //

priyaṅgumadhukā caiva dhātakyutpalapāṅktibhiḥ /
mañjiṣṭhā lodhralākṣābhiḥ kapitthasvarasena ca /
pacettailaṃ tathā strīṇāṃ naśyetkledaḥ prapūraṇāt // GarP_1,179.5 //

śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgumahauṣadham /
satapuṣpāvacā kuṣṭhaṃ dāru śigra rasāñjanam // GarP_1,179.6 //

sauvarcalaṃ yavakṣāraṃ tathā sarjakasaindhavam /
tathā granthirviḍaṃ mustaṃ madhuyuktaṃ caturguṇam // GarP_1,179.7 //

mātuluṃ garasastadvatkadalyāśca raso hi taiḥ /
pakvatailaṃ haredāśu strāvādīṃśca na saṃśayaḥ // GarP_1,179.8 //

karṇayoḥ kṛmināśaḥ syātkaṭutailasya pūraṇāt /
haridrā nimbapatrāṇi pippalyo maricāni ca // GarP_1,179.9 //

viḍaṅgabhadraṃ mustañca saptamaṃ viśvabheṣajam /
gomūtreṇa ca piṣṭvaiva kṛtvā ca vaṭikāṃ hara ! /
ajīrṇahṛdbhaveccaikaṃ dvayaṃ viṣūcikāpaham // GarP_1,179.10 //

paṭolaṃ madhunā hanti gomūtreṇa tathābudam /
eṣā ca śaṅkarī vartiḥ sarvanetrāmayā pahā // GarP_1,179.11 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekonāśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 180

hariruvāca /
vacā māṃsī ca bilvañca tagaraṃ padmakesaram /
nāgapuṣpaṃ priyaṅguñca samabhāgāni cūrṇayet /
anena dhūpito martyaḥ kāmavadvicarenmahīm // GarP_1,180.1 //

karpūraṃ devadāruñca madhunā saha yojayet /
liṅgalepācca tenaiva vaśīkuryātstriyaṃ kila // GarP_1,180.2 //

maithunaṃ puruṣo gacchedgṛhṇīyātsvakamindriyam /
vāmahastena vāmañca hastaṃ liṃpettu yatstriyāḥ /
āliptā strī vaśaṃ yāti nānyaṃ puruṣamicchati // GarP_1,180.3 //

oṃ raktacāmuṇḍe amukaṃ me vaśamānaya ānaya oṃ hrīṃ hraiṃ hraḥ phaṭ /
imaṃ japtvāyutaṃ mantraṃ tilakena ca śaṅkara ! /
gorocanāsaṃyutena svaraktena vaśī bhavet // GarP_1,180.4 //

saindhavaṃ kṛṣṇalavaṇaṃ sauvīraṃ matsyapittakam /
madhu sarpiḥ sitāyuktaṃ strīṇāṃ tadbhagalepanāt // GarP_1,180.5 //

yaḥ pumānmaithunaṃ gacchennānyāṃ nārīṃ gamiṣyati /
śaṅkapuṣpī vacā māṃsī soma rājī ca phalgukam // GarP_1,180.6 //

māhiṣaṃ navanītañca tvakīkṛtya bhiṣagvaraḥ /
samūlāni sa patrāṇi kṣīreṇājyena peṣayet // GarP_1,180.7 //

guṭikāṃ śodhitāṃ kṛtvā nārīyonyā praveśayet /
daśavāraṃ prasūtāpi punaḥ kanyā bhaviṣyati // GarP_1,180.8 //

sarṣapāśca vacā caiva madanasya phalāni ca /
mārjāraviṣṭhā dhattura strīkeśena samanvitaḥ // GarP_1,180.9 //

cāturthikaharo dhūpo ḍākinījvaranāśakaḥ /
arjunasya ca puṣpāṇi bhallātakaviḍaṅgake // GarP_1,180.10 //

balā caiva sarjarasaṃ sauvīrasarṣapāstathā /
sarpayūkāmakṣikāṇāṃ dhūmo maśakanāśanaḥ // GarP_1,180.11 //

bhūtalāyāśca cūrṇena stambhaḥ syādyonipūraṇāt /
tena lepanato yonau bhagastambhastu jāyate // GarP_1,180.12 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe aśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 181
hariruvāca /
tāmbūlañca ghṛtaṃ kṣaudraṃ lavaṇaṃ tāmrabhājane /
tathā payaḥ samāyuktaṃ cakṣuḥ śūlaharaṃ param // GarP_1,181.1 //

harītakī vacā kuṣṭhaṃ vyoṣaṃ hiṅgu manaḥ śilā /
kāse śvāse ca hikkāyāṃ lihyātkṣaudraṃ ghṛplutam // GarP_1,181.2 //

pippalītriphalācūrṇaṃ madhunā lehayennaraḥ /
naśyate pīnasaḥ kāsaḥ śvāsaśca balavattaraḥ // GarP_1,181.3 //

samūlacitrakaṃ bhasmapippalīcūrṇakaṃ lihet /
śvāsaṃ kāsañca hikkāñca madhumiśraṃ vṛṣadhvaja ! // GarP_1,181.4 //

nīlotpalaṃ śarkarā ca madhukaṃ padmakaṃ samam /
taṇḍulodakasaṃmiśraṃ praśamedraktavikriyāḥ // GarP_1,181.5 //

śuṇṭhī ca śarkarā caiva tathā kṣaudreṇa saṃyutā /
kokilasvara eva syādguṭikā bhuktimātrataḥ // GarP_1,181.6 //

haritālaṃ śaṅkhacūrṇaṃ kadalīdalabhasmanā /
etaddravyeṇa codvartya lomaśātanamuttamam // GarP_1,181.7 //

lavaṇaṃ haritālañca tumbinyāśca phalāni ca /
lākṣārasasamāyuktaṃ lomaśātanamuttam // GarP_1,181.8 //

sudhā ca haritālañca śaṅkhabhasma manaḥ śilā /
saindhavena sahaikatra chāgamūtreṇa peṣayet // GarP_1,181.9 //

tatkṣaṇodvartanādeva lomaśātanamuttamam /
śaṅkhamāmalakaṃ patraṃ dhātakyāḥ kusumāni ca // GarP_1,181.10 //

piṣṭvā tatpayasā sārdhaṃ saptāhaṃ dhārayenmukhe /
snigdhāḥ śvetāśca dantāśca bhavanti vimalaprabhāḥ // GarP_1,181.11 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekāśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 182
hariruvāca /
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam /
hemante śiśire caiva varṣāsu dadhi śasyate // GarP_1,182.1 //

bhukte tu śarkarā pītā navanītena buddhikṛt /
guḍasya tu purāṇasya palamekantu bhakṣayet /
strīsahasrañca saṃgacchetpumānbalayuto hara ! // GarP_1,182.2 //

kuṣṭhaṃ saṃcūrṇitaṃ kṛtvā ghṛtamākṣikasaṃyutam /
bhakṣayetsvapnavelāyāṃ balīpalitanāśanam // GarP_1,182.3 //

atasīmāṣagodhūmacūrṇaṃ kṛtvā tu pippalī /
ghṛtena lepayedgatramobhiḥ sārdhaṃ vicakṣaṇaḥ /
kandarpasadṛśo martyo nityaṃ bhavati śaṅkara ! // GarP_1,182.4 //

yavāstilāśvagandhā ca muśalī saralā guḍam /
ebhiśca racitāṃ jagdhvā taruṇo balavānbhavet // GarP_1,182.5 //

hiṅgu sauvarcalaṃ śuṇṭhīṃ pītvā tu kvathitodakaiḥ /
pariṇāmākhyaśūlañca ajīrṇañcaiva naśyati // GarP_1,182.6 //

dhātakīṃ somarājīñca kṣīreṇa saha peṣayet /
durbalaśca bhavetsthūlo nātra kāryā vicāraṇā // GarP_1,182.7 //

śarkarāmadhusaṃyuktaṃ navanītaṃ balī lihet /
kṣīrāśī ca kṣayī puṣṭiṃ medhāñcaivātulāṃ vrajet // GarP_1,182.8 //

kulīracūrṇaṃ sakṣīraṃ pītañca kṣayareganut /
bhallātakaṃ viḍaṅgañca yavakṣārañca saindhavam // GarP_1,182.9 //

manaḥ śilā śaṅkhacūrṇaṃ tailapakvaṃ tathaiva ca /
lomāni śātayatyeva nātra kāryā vicāraṇā // GarP_1,182.10 //

mālūrasya rasaṃ gṛhya jalaukāṃ tatra peṣayet /
hastau saṃlepayettena tvagnistambhanamuttamam // GarP_1,182.11 //

śālmalīrasamādāya kharamūtre nidhāya tam /
agnayādau vikṣipettena hyagnistambhanamuttamam // GarP_1,182.12 //

vāyasyā udaraṃ gṛhya maṇḍūkavasayā saha /
guṭikāṃ kārayettena tato 'gnau saṃkṣaipetsudhīḥ /
evametatprayogeṇa hyagnistambhanamuttamam // GarP_1,182.13 //

muṇḍītvakca vacā mustaṃ maricaṃ tagaraṃ tathā /
carvitvā ca tvimaṃ sadyo jihvayā jvalanaṃ lihet // GarP_1,182.14 //

gorocanāṃ bhṛṅgarājaṃ cūrṇokṛtyaghṛtaṃ samam /
divyāmbhasaḥ stambhanaṃ syānmantreṇānena vai tathā /
oṃ agnistambhanaṃ kuru kuru // GarP_1,182.15 //

oṃ namo bhagavate jalaṃ stambhaya saṃ saṃ saṃ keka kekaḥ caracara /
jalastambhanamantro 'yaṃ jalaṃ stambhayate śiva ! // GarP_1,182.16 //

gṛdhrāsthiñca gavāsthiñca tathā nirmālyameva ca /
areryo nikhaneddvāre pañcatvamu payāti saḥ // GarP_1,182.17 //

pañcaraktāni puṣpāṇi pṛthagjātyā samālabhet /
kuṅkumena samāyuktamātmaraktasamanvitam // GarP_1,182.18 //

puṣpeṇa tu samaṃ piṣṭvā rocanāyāḥ palaikataḥ /
striyā puṃsā kṛto rudra ! tilako 'yaṃ vaśīkaraḥ // GarP_1,182.19 //

brahmadaṇḍī tu puṣyeṇa bhakṣye pāne vaśīkaraḥ /
yaṣṭi madhu palaikena pakvamuṣṇodakaṃ pibet // GarP_1,182.20 //

viṣṭambhikāñca hṛcchūlaṃ haratyeva maheśvara ! /
oṃ hrūṃ jaḥ /
mantro 'yaṃ harate rudra ! sarvavṛścikajaṃ viṣam // GarP_1,182.21 //

pippalī navanītañca śṛṅgaveraṃ ca saindhavam /
maricaṃ dadhi kuṣṭhañca nasye pāne viṣaṃ haret // GarP_1,182.22 //

triphalārdrakakuṣṭhaṃ ca candanaṃ ghṛtasaṃyutam /
etatpānācca lepācca viṣanāśo bhavecchiva ! // GarP_1,182.23 //

pārāvatasya cākṣīṇi haritālaṃ manaḥ śilā /
etadyogādviṣaṃ hanti vainateya ivoragān // GarP_1,182.24 //

saindhavaṃ tryūṣaṇaṃ caiva dadhimadhvājyasaṃyutam /
vṛścikasya viṣaṃ hanti lepo 'yaṃ vṛṣabhadhvaja ! // GarP_1,182.25 //

brahmadaṇḍītilānkvāthya cūrṇaṃ trikaṭukaṃ pibet /
nāśayedrudra ! gulmāni niruddhaṃ raktameva ca // GarP_1,182.26 //

pītvā kṣīraṃ kṣaudrayutaṃ nāśayedasṛjaḥ strutim /
āṭarūpakamūlena bhagaṃ nābhiṃ ca lepayet /
sukhaṃ prasūyate nārī nātra kāryā vicāraṇā // GarP_1,182.27 //

śarkarāṃ madhusaṃyuktāṃ pītvā taṇḍulavāriṇā /
raktātisāraśamanaṃ bhavatīti vṛṣadhvaja ! // GarP_1,182.28 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dvyāśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 183
hariruvāca /
maricaṃ śṛṅgaveraṃ ca kuṭajatvacameva ca /
pānācca grahaṇī naśyecchaśāṅkāṅkitaśekhara ! // GarP_1,183.1 //

pippalī pippalīmūlaṃ maricaṃ tagaraṃ vacā /
devadārurasaṃ pāṭhāṃ kṣīreṇa saha peṣayet // GarP_1,183.2 //

anenaiva prayogeṇa hyatisāro vinaśyati /
marīcatilapuṣpābhyā mañjanaṃ kāmalāpaham // GarP_1,183.3 //

harītakī samaguḍā madhunā saha yojitā /
virecanakarī rudra ! bhavatīti na saṃśayaḥ // GarP_1,183.4 //

triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī /
urustambhaharaṃ hyetaduttamantu virecanam // GarP_1,183.5 //

harītakī śṛṅgaveraṃ devadāru ca candanam /
kvāthayecchāgadugdhena apāmārgasya mūlakam /
ūrustambhaṃ jayantyā vā saptarātreṇa nāśayet // GarP_1,183.6 //

anantāśṛṅgaverasya sūkṣmacūrṇāni kārayet /
guggulaṃ guḍatulyaṃ ca guṭikāmupayujyaca /
vāyuḥ snāyugataṃ caiva agnimāndyaṃ ca nāśayet // GarP_1,183.7 //

saṅkhapuṣpīntu puṣpeṇa samuddhṛtya sapatrikām /
samūlāṃ chāgadugdhena apasmāraharaṃ pibet // GarP_1,183.8 //

aśvagandhābhaye caiva udakena samaṃ pibet /
raktapittaṃ vinaśyettu nātra kāryā vicāraṇā // GarP_1,183.9 //

harītakīkuṣṭhacūrṇaṃ kṛtvā āsyaṃ ca pūrayet /
śītaṃ pītvātha pānīyaṃ sarvacchardinivāraṇam // GarP_1,183.10 //

gaḍūcīpadmakāriṣṭadhānyākaṃ raktacaṃndanam /
pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt /
oṃ huṃ nama iti // GarP_1,183.11 //

śrotre baddhvā śaṅkhapuṣpīṃ jvaraṃ mantreṇa vai haret /
oṃ jambhinī stambhinī mohaya sarvavyādhīnme vajreṇa ṭhaḥ ṭhaḥ sarvavyādhīnme vajreṇa phaṭ iti // GarP_1,183.12 //

puṣpamaṣṭaśataṃ japtvā haste dattvā nakhaṃ spṛśet /
cāturthiko jvaro rudra anye caiva jvarāstathā // GarP_1,183.13 //

jmbūphalaṃ haridrā ca sarpasyaiva tu kañcukam /
sarvajvarāṇāṃ dhūpo 'yaṃ haraścāturthikasya ca // GarP_1,183.14 //

karavīraṃ bhṛṅgapatraṃ lavaṇaṃ kuṣṭhakarkaṭe /
caturguṇena mūtreṇa pacettailaṃ harecca tat /
pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai // GarP_1,183.15 //

pippalīmadhupānācca tathā madhurabhojanāt /
plīhā vinaśyate rudra tathā sūraṇasevanāt // GarP_1,183.16 //

pippalīñca haridrāñca gomūtreṇa samanvitām /
prakṣipecca gudadvāre arśāṃsi vinivārayet // GarP_1,183.17 //

ajādugdhamārdrakañca pītaṃ plīhādināśanam /
saindhavañca viḍaṅgāni somarājī tu sarṣapāḥ // GarP_1,183.18 //

rajanī dve viṣañcaiva gomūtreṇaiva peṣayet /
kuṣṭhanāśaśca tallepānnimbapatrādinā tathā // GarP_1,183.19 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tryaśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 184

hariruvāca /
rajanīkadalīkṣāralepaḥ sidhmavināśanaḥ /
kuṣṭhasya bhāgamekantu pathyābhāgadvayaṃ tathā /
uṣṇodakena saṃpīya kaṭiśūlavināśanam // GarP_1,184.1 //

abhayā navanītañca śarkarāpippalīyutam /
pānādarśoharaṃ syācca nātra kāryā vicāraṇā // GarP_1,184.2 //

āṭarūṣakapatreṇa ghṛtaṃ mṛdvagninā pacet /
cūrṇaṃ kṛtvā tu lepo 'yaṃ arśarogaharaḥ paraḥ // GarP_1,184.3 //

guggulutriphalāyuktaṃ pītvā naśyedbhagandaram /
ajājīśṛṅgaverañca dathā maṇḍaṃ vipācayet // GarP_1,184.4 //

lavaṇena tu saṃyuktaṃ mūtrakṛcchravināśanam /
yavakṣāraṃ śarkarā ca mūtrakṛcchravināśakṛt // GarP_1,184.5 //

citāgniḥ khañjarīṭasya viṣṭhā pheno hayasya ca /
saubhāñjanaṃ vāsanetraṃ nara etaistu dhūpitaḥ /
adṛśyastridaśaiḥ sarvaiḥ kiṃ punarmānavaiḥ śiva // GarP_1,184.6 //

tilatailaṃ yavāndagdhvā maṣīṃ kṛtvā tu lepayet /
tenaiva saha tailena agnidagdhaḥ sukhī bhavet // GarP_1,184.7 //

lajjāloḥ śarapuṅkhāyā lepaḥ sājyo 'gnināśanaḥ /
oṃ namo bhagavate ṭha ṭha chindhi chindhi jvalanaṃ prajvalitaṃ nāśaya nāśaya huṃ phaṭ // GarP_1,184.8 //

kare baddhaṃ tu nirguṇḍyā mūlaṃ jvaraharaṃ drutam /
mūlañca śvetaguñjāyāḥ kṛtvā tatsaptakhaṇḍakam // GarP_1,184.9 //

haste badhvā nāśayecca arśāṃsyeva na saṃśayaḥ /
viṣṇukrāntājamūtreṇa cauravyāghnādirakṣaṇam // GarP_1,184.10 //

brahmadaṇḍyāstu mūlāni sarvakarmāṇi kārayet /
triphalāyāstu cūrṇaṃ hi sājyaṃ kuṣṭhavināśanam // GarP_1,184.11 //

ājyaṃ punarnavābilvaiḥ pippalībhi sādhitam /
hareddhakkāṃ śvāsakāsau pītaṃ strīṇāñca garbhakṛt // GarP_1,184.12 //

bhakṣayedvā narībījaṃ payasājyena pācitam /
ghṛtaśarkarayā yuktaṃ śukraḥ syādakṣayastataḥ // GarP_1,184.13 //

viḍaṅgaṃ madhukaṃ pāṭhāṃ māṃsīṃ sarjarasaṃ tathā /
rahidrāṃ triphalāñcaiva mapāmārgaṃ manaḥ śilām // GarP_1,184.14 //

udumbaraṃ dhātakīñca tilatailena paṣeyet /
yoniṃ liṅgaṃ ca mrakṣeta strīpusoḥ syātpriyaṃ mithaḥ // GarP_1,184.15 //

namaste īśavaradāya ākarṣiṇi vikarṣiṇi mugdhe svāhā iti /
yonilaṅgasya tailena śaṅkara mlakṣaṇāttataḥ // GarP_1,184.16 //

punarnavāmṛtā dūrvā kanakañcaindravāruṇī /
bīje naiṣāṃ jātikāyā rasena rasamardanam // GarP_1,184.17 //

mūṣāya madhyagaṃ kṛtvā rasaṃ māraṇamīritam /
madhvājyasahitaṃ dugdhaṃ valīpalitanāśanam // GarP_1,184.18 //

madhvājyaṃ guḍatāmrañca kāravellarasastathā /
dahanācca bhavedraupyaṃ suvarṇakaraṇaṃ śṛṇu // GarP_1,184.19 //

pītaṃ dharattūpuṣpañca sīsakañca palaṃ matam /
lāṅgalikāyāḥ śākhā ca svarṇañca dahanādbhavet // GarP_1,184.20 //

dhattūrabījatailena dīpaprajvalanāddhara /
samādhāvupaviṣṭantu gaganastho na paśyati // GarP_1,184.21 //

vṛṣasya mṛnmayasyaiva yukto bheko nigṛhyate /
śaṅkarāvayavairyukto dhūpaṃ ghrātvā ca garjati /
vismayaṃ kurute caiva vṛṣavannātra saṃśayaḥ // GarP_1,184.22 //

rātrau ca sārṣapaṃ tailaṃ kīṭaṃ khadyo tanāmakam /
tābhyāṃ dīpaḥ prajvalito vāgmijvālakalāpavat // GarP_1,184.23 //

cūrṇaṃ chucchundarīdhaṃ dagdhvā rudra pralepayet /
tapyate takṣaṇāddagdho yadi samyakpralepayet /
candanena bhavenmokṣaḥ pānāllepātsukhī bhavet // GarP_1,184.24 //

kuñjarasya madāktasya svayaṃ netre śivavāñjayet /
yuddhe vijayate so 'pi mahāśūraśca jāyate // GarP_1,184.25 //

dantaṃ ḍuṇḍubhasarpasya mukhe saṃgṛhya vai kṣipet /
tiṣṭhate ca jalāntastu nirvikalpaṃ sthale yathā // GarP_1,184.26 //

kumbhīranetradaṃṣṭrāśca asthīni rudhiraṃ tathā /
vasātailasamāyuktamekatra tanniyojayet /
ātmānaṃ mlakṣayettena jale tiṣṭheddinatrayam // GarP_1,184.27 //

kumbhīrakasya netrāṇi hṛdayaṃ kacchapasya ca /
mūṣikasya vasāsthīni śiśumāravasā tathā /
etānyekatra saṃlepājjale tiṣṭhedyathā gṛhe // GarP_1,184.28 //

lohacūrṇaṃ takrapītaṃ pāṇḍurogaharaṃ bhavet /
taṇḍulīya kagokṣūramūlaṃ pītaṃ payonvitam // GarP_1,184.29 //

kamalādiharaṃpitaṃ mukharogaharaṃ tathā /
jātīmūlaṃ takrapītaṃ kolamūlaṃ tvajīrṇanut // GarP_1,184.30 //

satakraṃ kuśamalaṃ vā markaṭī mūlameva vā /
kāñjikena ca vākucyā mūlaṃ vai dantaroganut // GarP_1,184.31 //

tathendravāruṇīmūlaṃ vāripītaṃ viṣādihṛt /
surabhikāmūlapā nādvā tannāśo bhavecchiva // GarP_1,184.32 //

śirorogaharaṃ lepādguñjācūrṇaṃ sakāñjikam /
balā cātibalā yaṣṭī śarkarā madhusaṃyutā // GarP_1,184.33 //

vandhyāgarbhakarī pītā nātra kāryā vicāraṇā /
śvetāparājitāmūlaṃ pippalīśuṇṭhikāyutam // GarP_1,184.34 //

paripiṣṭaṃ śirolepācchiraḥ śūlavināśanam /
nirguṇḍikāśikhāṃ pītvā gaṇḍamālāṃ vināśayet // GarP_1,184.35 //

ketakīpatrajaṃ kṣāraṃ guḍena saha bhakṣayet /
takreṇa śarapuṅkhāṃ vā pītvā plīhāṃ vināśayet // GarP_1,184.36 //

mātulaṅgasya niryāsaṃ guḍājyena samanvitam /
vātapittajaśūlāni hanti vai pānayogataḥ /
śuṇṭhī sauvarcalaṃ hiṅgu pītaṃ hṛdayaroganut // GarP_1,184.37 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyaśāstre caturaśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 185 /
hariruvāca /
āṃ gaṇapataye iti ayaṃ gaṇapaternmantro dhanavidyāpradāyakaḥ // GarP_1,185.1 //

imamaṣṭasahasrañca japtvā baddhvā śikhāṃ tataḥ /
vyavahāre jayaḥ syācca śataṃ jāpānnṛṇāṃ priyaḥ // GarP_1,185.2 //

tilānāṃ tu ghṛtāktānāṃ kṛṣṇānāṃ rudra homayet /
aṣṭottarasahasrantu rājā vaśyastribhirdinaiḥ // GarP_1,185.3 //

aṣṭamyāñca caturdaśyāmupoṣyābhyarcya vighnarāṭ /
tilākṣatānāṃ juhuyādaṣṭottarasahasrakam /
apājitaḥ syādyuddhe ca sarve tañca siṣevire // GarP_1,185.4 //

japtvā cāṣṭasahasrantu tataścāṣṭaśatena hi /
śikhāṃ baddhvā rājakule vyavahāre jayo bhavet // GarP_1,185.5 //

hrīṅkāraṃ savisargañca prātaḥ kāle narastu yaḥ /
strīṇāṃ lalāṭe vinyasya vaśatāṃ nayati dhruvam // GarP_1,185.6 //

susamāhitacittena vinyasya pramadālaye /
sotkāmāṃ kāminīṃ kuryānnātra kāryā vicāraṇā // GarP_1,185.7 //

juhuyādayutaṃ yastu śuciḥ prayatamānasaḥ /
dṛṣṭimātre sadā tasya vaśyamāyānti yoṣitaḥ // GarP_1,185.8 //

manaḥ śilāpatrakañca sagorocanakuṅkumam /
kṛta ebhiśca tilake vaśyamāyānti yoṣitaḥ // GarP_1,185.9 //

bhṛṅgarāṭ sahadevā ca vacā śvetāparājitā /
tenaiva tilakaṃ kṛtvā trailokyaṃ vaśatāṃ nayet // GarP_1,185.10 //

gorocanā mīnapittamābhyāñca kṛtavartikaḥ /
yaḥ pumāṃstilakaṃ kuryādvāmahastakaniṣṭhayā /
sa karoti vaśe sarvaṃ trailokyaṃ nātra saṃśayaḥ // GarP_1,185.11 //

gorocanā mahādeva ! dhātuśoṇitabhāvitā /
etairvaitilakaṃ kṛtvā sā naraṃ yaṃ nirīkṣate /
tatkṣaṇāttaṃ vaśe kuryā nnātra kāryā vicāraṇā // GarP_1,185.12 //

nāgeśvarañca śaileyaṃ tvakpatrañca harītakī /
candanaṃ kuṣṭhasūkṣmailāraktaśālisamanvitā // GarP_1,185.13 //

etairdhūpo vaśakaraḥ smarabāṇaiḥ smārārdanaḥ /
ratikāle mahādeva pārvatīpriya śaṅkara // GarP_1,185.14 //

nijaśukraṃ gṛhī tvā tu vāmahastena yaḥ pumān /
kāminīcaraṇaṃ vāmaṃ liṃpetsa syātstriyāḥ priyaḥ // GarP_1,185.15 //

saindhavañca mahādeva pārāvatamalaṃ madhu /
ebhirlipte tu liṅge vai kāminīvaśakṛdbhavet // GarP_1,185.16 //

puṣpāṇi pañcaraktāni gṛhītvā yāni kāni ca /
tattulyañca priyaṅguñca peṣayedekayogataḥ /
anena liptaliṅgasya kāminīvaśatāmiyāt // GarP_1,185.17 //

hayagandhā ca mañjiṣṭhā mālatīkusumāni ca /
śvetasaṣarpa etaiśca liptaliṅgaḥ striyāḥ priyaḥ // GarP_1,185.18 //

mūlantu kākajaṅghāyā dugdhapītantu śoṣanut /
aśvagandhānāgabalāguḍamāṣaniṣeviṇaḥ /
rūpaṃ bhavedyathā tadvannavayauvanacāriṇām // GarP_1,185.19 //

lauhacūrṇasamāyuktaṃ triphalācūrṇameva vā /
madhunā sevitaṃ rudra pariṇāmākhyaśūlanut // GarP_1,185.20 //

kvathitodakapānantu śambūkakṣārakaṃ tathā /
mṛgaśṛṅgaṃ hyagnidagdhaṃ gavyājyena samanvitam /
pīta hṛtpṛṣṭhaśūlānāṃ bhavennāśakaraṃ śiva // GarP_1,185.21 //

hiṅgu sauvarcalaṃ śuṇṭhī vṛṣadhvaja mahauṣadham? /
ebhistu kvathitaṃ vāri pītaṃ vai sarvaśūlanut // GarP_1,185.22 //

apāmārgasya vai mūlaṃ sāmudralavaṇānvitam /
āsvādi tamajīrṇasya śūlasya syādvimardanam // GarP_1,185.23 //

vaṭarohāṅkuro rudra taṇḍulodakagharṣitaḥ /
pītaḥ satakro 'tīsāraṃ kṣayaṃ nayati śaṅkara // GarP_1,185.24 //

aṅkoṭamūlaṃ karṣārdhaṃ piṣṭaṃ taṇḍulavāriṇā /
sarvātīsāragrahaṇīṃ pītaṃ harati bhūtapa // GarP_1,185.25 //

marīcaśuṇṭhikuṭajatvakcūrṇañca guḍānvitam /
kramāttaddviguṇaṃ pītaṃ grahaṇīvyādhināśanam // GarP_1,185.26 //

śvetāparājitāmūlaṃ haridrāsikthataṇḍulāḥ /
apāmārgatrikaṭukameṣāñca vaṭikā śiva /
viṣūcikāmahāvyādhiṃ haratyeva na saṃśayaḥ // GarP_1,185.27 //

triphalāguru bhūteśa śilājatu harītakī /
ekaikameṣāṃ cūrṇantu madhunā ca vimiśritam /
pītaṃ sarvañca mehantu kṣayaṃ nayati śaṅkara // GarP_1,185.28 //

arkakṣīraprasthamekaṃ tilatailaṃ tathaiva ca /
manaḥ śilāmarīcānāṃ sindūrasya palaṃ palam // GarP_1,185.29 //

cūrṇaṃ kṛtvā tāmrapātre tvātapaiḥ śoṣayettataḥ /
pītaṃ snuhīgataṃ dugdhaṃ saindhavaṃ śūlanudbhavet // GarP_1,185.30 //

trikaṭutriphalānaktaṃ tilatailaṃ tathaiva ca /
manaḥ śilā nimbapatraṃ jātīpuṣpamajāpayaḥ // GarP_1,185.31 //

tanmūtraṃ saṅkhanābhiśca candanaṃ gharṣayettataḥ /
ebhiśca vartikāṃ kṛtvā tvakṣiṇī cāñjayettataḥ // GarP_1,185.32 //

naśyate paṭalaṃ kācaṃ puṣpañca timirādikam /
vibhītakasya vai cūrṇaṃ samadhu śvāsanāśanam // GarP_1,185.33 //

pippalītriphalācūrṇaṃ madhusaindhavasaṃyutam /
sarvarogajvaraśvāsaśoṣapīnasahṛdbhavet // GarP_1,185.34 //

devadārośca vai cūrṇaṃ ajāmatreṇa bhāvayet /
ekaviṃśativāraṃvaitvakṣiṇī tena cāñjayet /
rātryandhatā paṭalatā naśyennirlomatā tathā // GarP_1,185.35 //

pippalīketakaṃ rudra haridrāmalakaṃ vacā /
sarvākṣirogā naśyeyuḥ sakṣīrādañjanāttataḥ // GarP_1,185.36 //

kākajaṅghāśigrumūle mukhena vidhṛte śiva /
carvitvā dantakīṭānāṃ vināśo hi bhaveddhara // GarP_1,185.37 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mantratantravaidyaprayodṛpañcāśītyadhiśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 186
hariruvāca /
pītaḥ sāro guḍūcyāśca madhunā ca pramehanut /
pītaṃ gohālikāmūlaṃ tiladadhyājyasaṃyutam // GarP_1,186.1 //

niruddhamūtraṃ kvathitaṃ nivartayati śaṅkara /
tathā hikkāṃ haretpītaṃ sauvarcalayutañca vai // GarP_1,186.2 //

gorakṣakarkaṭīmūlaṃ piṣṭaṃ śītodakena ca /
pītaṃ dinatrayeṇaiva nāśayedrudra śarkarām // GarP_1,186.3 //

piṣṭvā vai mālatīmūlaṃ grīṣmakāle samāhitam /
sādhitaṃ chāgadugdhena patiṃ śarkasyānvitam /
harenmūtranirodhañca haredvai pāṇḍuśarkarām // GarP_1,186.4 //

dvijayaṣṭyāśca vai mūlaṃ piṣṭaṃ taṇḍulavāriṇā /
gaṇḍamālāṃ harellepādasādhyaṃ galagaṇḍakam // GarP_1,186.5 //

rasāñjanaṃ harītakyāścūrṇaṃ tenaiva guṇṭhanāt /
nāśayetpuruṣo vyādhīnnātra kāryā vicāraṇā // GarP_1,186.6 //

karavīramūlalepādvai lepātpūgaphalasya ca /
puṃvyādhirnaśyate rudra yogamanyaṃ vadāmyaham // GarP_1,186.7 //

dantīmūlaṃ haridrā ca citrakaṃ tasya lepanāt /
bhagandaravināśaḥ syādanyaṃ yogaṃ vadāmyaham /
jalaukājagdharaktañca bhagandaramumāpate // GarP_1,186.8 //

triphalājalaghṛṣṭañca mārjārāsthi vilepitam /
tato na prastravedraktaṃ nātra kāryā vicāraṇā // GarP_1,186.9 //

haridrānekavārañca snuhīkṣīreṇa bhāvitā /
vaṭikār'śovināśāya tallepādvṛṣabhadhvaja /
ghoṣāphalaṃ saindhavañca piṣṭvā cārśoharaṃ param // GarP_1,186.10 //

gavyājyaṃ sādhitaṃ pītaṃ palāśakṣāravāriṇā /
triguṇena trikaṭukaṃ arśāṃsi kṣapayecchiva // GarP_1,186.11 //

bilvasya ca phalaṃ dagdhaṃ raktārśaḥ pravināśanam /
jagdhavā kṛṣṇatilāneva navanītayutānapi // GarP_1,186.12 //

śuṇṭhīcūrṇaṃ yavakṣārayuktaṃ tulyaguḍānvitam /
agnivṛddhiṃ karotyeva pratyūṣe vṛṣabhadhvaja // GarP_1,186.13 //

śuṇṭhyā ca kvathitaṃ vāri pītaṃ cāgniṃ karoti vai /
harītakīṃ saindhavañca citrakaṃ rudra pippalī // GarP_1,186.14 //

cūrṇamuṣṇodakenaiṣāṃ pītaṃ cātikṣudhākaram /
sājyaṃ sūkaramāṃsaṃ vai pītaṃ cātikṣudhākaram // GarP_1,186.15 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṣaḍaśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 187
hariruvāca /
hastikarṇapalāśasya patrāṇi? cūrṇayeddhara /
sarvarogavinirmuktaṃ cūrṇaṃ palaśataṃ śiva // GarP_1,187.1 //

sakṣīraṃ bhakṣītaṃ kuryātsaptāhena vṛṣadhvaja /
naraṃ śrutidharaṃ rudra mṛgendragativikramam // GarP_1,187.2 //

padmarāgapratīkāśaṃyuktaṃ daśaśatāyuṣā /
ṣoḍaśābdākṛtiṃ rudra satataṃ dugdhabhojanāt // GarP_1,187.3 //

madhusarpiḥsamāyuktaṃ dugdhamāyuṣkaraṃ bhavet /
tajjagdhaṃ madhunā sārdhaṃ daśavarṣa sahasriṇam // GarP_1,187.4 //

kuryānnaraṃ śrutidharaṃ pramadājanavallabham /
dadhnā nityaṃ bhakṣitantu vajradehakaraṃ bhavet // GarP_1,187.5 //

keśarājisamāyuktaṃ naraṃ varṣasahasriṇam /
tacca kāñjikasaṃyuktaṃ naraṃ kuryācca bhakṣitam // GarP_1,187.6 //

śatavarṣaṃ divyadehaṃ valīpalitavarjitam /
jagdhaṃ triphalayā kṣaudraṃ cakṣuṣmantaṃ karoti vai // GarP_1,187.7 //

andhaḥ paśyettu cūrṇasya sājyasyaiva tu bhakṣaṇāt /
mahiṣīkṣīrasaṃyuktastallepaḥ kṛṣṇakeśakṛt // GarP_1,187.8 //

khalvāṭasya ca vai keśā bhavanti vṛṣabhadhvaja /
tailayuktena cūrṇena valīpalitanāśanam // GarP_1,187.9 //

tadudvartanamātreṇa sarvarāgaḥ pramucyate /
sacchāgakṣīracūrṇena dṛṣṭiḥ syānmāsato 'ñjanāt // GarP_1,187.10 //

palāśasya ca bījāni śrāvaṇe vituṣāṇi ca /
gṛhītvā navanītena teṣāṃ cūrṇaṃ ca bhakṣayet // GarP_1,187.11 //

karṣārdhamekaṃ seveta natvā nityaṃ hariṃ prabhum /
purāṇaṣaṣṭidhānyasya pathyamambu pibanhara /
jīvedvarṣasahasrāṇi valīpalitavarjitaḥ // GarP_1,187.12 //

bhṛṅgarājasya vai mūlaṃ puṣyarkṣe tu samāhṛtam /
vidhāya tasya cūrṇaṃ vai sasauvīrañca bhakṣayetaṃ // GarP_1,187.13 //

māsamātraprayogeṇa valīpalitavarjitaḥ /
śatāni pañca jīvecca naro nāgabalo bhavet /
bhavecchrutidharo rudra puṣyarkṣe caiva bhakṣaṇāt // GarP_1,187.14 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āyuṣkarayogodṛsaptāśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 188

hariruvāca /
nirvraṇaḥ syātpūyaṃhīno prahāro ghṛpūritaḥ /
apāmārgasya vai mūlaṃ hastābhyāñca vimarditam /
tadrasena prahārasya raktastrāvo na pūraṇāt // GarP_1,188.1 //

rudra lāṅgalikāmūlaṃ cekṣudarbhastathaiva ca /
tena vraṇamukhaṃ liptaṃ śalyaṃ niḥ sa rati vraṇāt /
cirakālapraviṣṭo 'pi tena mārgeṇa śaṅkara // GarP_1,188.2 //

bālamūlaṃ meṣaśṛṅgīmūlaṃ vā vārigharṣitam /
tena liptaṃ ciraṃ jātaṃ vraṇaṃ nāḍyāḥ praśāmyati // GarP_1,188.3 //

jagdhaṃ māhiṣapadhnā ca yuktaṃ kodravabhaktakam /
hiṅgumūlasya vai cūrṇaṃ dattaṃ nāḍīvraṇāpaham // GarP_1,188.4 //

brahmayaṣṭiphalaṃ piṣṭaṃ vāriṇā tenalepitam /
tena ghṛṣṭaṃ raktadoṣaḥ praṇaśyati na saṃśayaḥ // GarP_1,188.5 //

yavabhasma viḍaṅgañca gandhapāṣāṇameva ca /
śuṇṭhireṣāñcaiva cūrṇaṃ bhvitaṃ rudhireṇavai // GarP_1,188.6 //

kṛkalāsasya talliptaṃ vidradhiṃ nāśayecchiva /
saubhāñjanasya bījāni tvatasīmasinā saha // GarP_1,188.7 //

saurasarṣapayuktāni sarvāṇyetāni śaṅkara /
piṣṭānyanamlatakreṇa granthikaṃ nāśayeddhi vai // GarP_1,188.8 //

śvetāparājitāmūlaṃ piṣṭaṃ taṇḍulavāriṇā /
tena nasyapradānātsyādbhūtavṛndasya vidravaḥ // GarP_1,188.9 //

agastyapuṣpanasyaṃ vai samarīcaṃ tu śūlahṛt /
bhujaṅgacarma vai hiṅgu nimbapatraṃ tathā yavāḥ /
gaurasarṣama ebhiḥ syāllepo bhūtaharaḥ śiva // GarP_1,188.10 //

gorocanā marīcāni pippalī saindhavaṃ madhu /
añjanaṃ kṛtamebhiḥ syādgrahabhūtaharaṃ śiva // GarP_1,188.11 //

guggulūlūkapucchābhyāṃ dhūpo grahaharo bhavet /
cāturthikajvarairmukto kṛṣṇavastrāvaguṇṭhitaḥ // GarP_1,188.12 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vraṇāci dṛmāṣṭāśītyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 189
hariruvāca /
śvetāparājitāpuṣparasenākṣṇośca pūraṇe /
paṭalaṃ nāśamāyāti nātra kāryā vicāraṇā // GarP_1,189.1 //

mūlaṃ gokṣurakasyaiva carvitvā nīlalohita /
dantakīṭavyathā naśyetsurāsuravimardan // GarP_1,189.2 //

nārī puṣpādine pītvā gokṣīreṇopavāsataḥ /
śvetārkasya tu vai mūlaṃ tasyāstadgulmaśūlanut // GarP_1,189.3 //

śvetārkapuṣpaṃ vidhinā gṛhītaṃ pūrvamantritam /
ṛtuśuddhā ca lalanā kaṭau baddhvā prasūyate // GarP_1,189.4 //

hastabaddhaṃ palāśasya apāmārgasya vā hara /
mūlaṃ sarvajvaraharaṃ bhūtapretādinudbhavet // GarP_1,189.5 //

pītaṃ vṛścikamūlañca prātaḥ paryuṣitāmbunā /
sārdhaṃ vināśayeddāhajvarañca parameśvara // GarP_1,189.6 //

śikhāyāñcaiva tadbaddhaṃ bhavedaikāhikāhinut /
pītaṃ paryuṣitādbhiśca bhavetsarvaviṣāpahṛt // GarP_1,189.7 //

yasya lajjālukāmūlaṃ dīyate ca svaretasā /
sārdhaṃ sa vairaṃ saṃyāti pumānstrī vā na saṃśayaḥ // GarP_1,189.8 //

piṣṭvā gavyaghṛtenaiva pāṭhāmūlaṃ pibettu yaḥ /
sarvaṃ viṣaṃ vinaśyecca nātra kāryā vicāraṇā // GarP_1,189.9 //

mūlaṃ paryuṣitodena śirīṣasya yathā tathā /
raktacitrakamūlasya rasasya bharaṇāddhara /
karṇayoḥ kāmalāvyādhināśaḥ syānnātra saṃśayaḥ // GarP_1,189.10 //

śvetakokilākṣamūlaṃ chāgīkṣīreṇa saṃyutam /
trisaptāhena vai pītaṃ kṣayarogaṃ kṣayaṃ nayet // GarP_1,189.11 //

nārikelasya vai puṣpaṃ chāgakṣīreṇa saṃyutam /
pibecca trividhastasya raktavāto vinaśyati // GarP_1,189.12 //

kuryātsudarśanāmūlaṃ mālyena susamāhṛtam /
kaṇṭhabaddha tryāhikādigrahabhūtavināśanam // GarP_1,189.13 //

puṣpaṃ dhavalaguñjāyā gṛhītaṃ mūlameva ca /
mukhe tu nihitaṃ rudra harennānāviṣaṃ bahu // GarP_1,189.14 //

haste baddhaṃ kāṇḍayuktaṃ kaṇṭhe baddhaṃ grahādihṛt /
kṛṣṇāyāntu caturdaśyāṃ kaṭibaddhaṃ samāhṛtam /
siṃhādiśvāpadādbhītiṃ harecca nīlalohita // GarP_1,189.15 //

viṣṇukrāntāmūlamīśa karṇabaddhantu dhārayet /
paṭṭasūtreṇa bhūteśa makarādibhayaṃ na vai // GarP_1,189.16 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekonanavatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 190
hariruvāca /
aparājitāyā mūlañca gomūtreṇa samanvitam /
pītañcāśu haratyeva gaṇḍamālāṃ na saṃśayaḥ // GarP_1,190.1 //

athendravāruṇīmūlaṃ vidhinā pītamīśvara /
jiṅgiṇyairaṇḍakaṃ rudra śūkaśimbyā samanvitam /
śītodakañca tatryastaṃ bāhugrīvāvyathāṃ haret // GarP_1,190.2 //

māhiṣaṃ navanītañca aśvagandhā ca pippalī /
vacā kuṣṭhadvayaṃ lepo liṅgasrotastanārtihṛt // GarP_1,190.3 //

kuṣṭhanāgabalācūrṇaṃ navanītasamanvitam /
tallepo yuvatīnāñca kuryādvṛttojakau śubhau // GarP_1,190.4 //

indravāruṇikāmūlaṃ yasya nāmnā sudūrataḥ /
niḥ kṣipyate samutpāṭya tasya plīhā vinaśyati // GarP_1,190.5 //

punarnavāyāḥ śuklāyā mūlaṃ taṇḍulavāriṇā /
pītaṃ vidradhinutsyācca nātra kāryā vicāraṇā // GarP_1,190.6 //

kadalīdalakṣārantu pānīyena prasādhitam /
tasyādanādvinaśyanti udaravyādhayo 'khilāḥ // GarP_1,190.7 //

kadalyā mūlamādāya guḍājyena samanvitam /
agninā sādhitaṃ jagdhamudarasthakrimīnharet // GarP_1,190.8 //

nityaṃ nimbadalānāñca cūrṇamāmalakasya ca /
pratyūṣe bhakṣayeccaiva tasya kuṣṭhaṃ vinaśyati // GarP_1,190.9 //

harītakīviḍaṅgañca haridrā sitasarṣapāḥ /
somarājasya mūlāni karañjasya ca raundhavam /
gomūtrapiṣṭānyetāni kuṣṭharogaharāṇi vai // GarP_1,190.10 //

ekaśca triphalābhāgastathā bhāgadvayaṃ śivā /
somarājasya bījānāṃ jagdhaṃ pathyena dadrunut // GarP_1,190.11 //

amlatakraṃ sagomūtraṃ kvathitaṃ lavaṇānvitam /
kāṃsyaghṛṣṭaṃ kharaṃ lepātkuṣṭhadadruvināśanam // GarP_1,190.12 //

haridrā haritālaśca dūrvāgomūtrasaindhavam /
ayaṃ lepo hanti dadruṃ pāmānaṃ ca garaṃ tathā // GarP_1,190.13 //

soma rājasya bījāni navanītayutāni ca /
madhunāsvāditāni syuḥ śuklakuṣṭhaharāṇi vai /
takrānnapānato rudra nātra kāryā vicāraṇā // GarP_1,190.14 //

śvetāparā jitāmūlaṃ vartitaṃ cāsya vāriṇā /
tallepo rudra māsena śuklakuṣṭhavināśanaḥ // GarP_1,190.15 //

māhiṣaṃ navanītañca sindūraṃ samarīcakam /
pāmā vilepanānnaśyeddur nāmā vṛṣabhadhvaja // GarP_1,190.16 //

viśuṣkagāmbhārīmūlaṃ pakvaṃ kṣīreṇa saṃyutam /
bhakṣitaṃ śuklapittasya vināśakaramīśvara // GarP_1,190.17 //

mūlakasya tu bījāni hyapā mārgarasena vai /
piṣṭāni tena lepena sidhmakaṃ rudra naśyati // GarP_1,190.18 //

kadalīkṣārasaṃyuktaharidrā sidhmakāpahā /
rambhāpāmārgayoḥ kṣāra eraṇḍena vimiśritaḥ /
tadabhyaṅgānmahādeva ! sadyaḥ sidhma vinaśyati // GarP_1,190.19 //

kūṣmāṇḍanālakṣāraśca sagomūtraśca tattvataḥ /
jalapiṣṭā haridrā ca siddhā mandānalenahi // GarP_1,190.20 //

māhiṣeṇa purīṣeṇa veṣṭitā vṛṣabhadhvaja /
asyā udvartanaṃ kuryādaṅgasauṣṭhavamīśvara // GarP_1,190.21 //

tilasarṣapasaṃyuktaṃ haridrādvayakuṣṭhakam /
tenodvartitadehaḥ syāddurgandhaḥ surabhiḥ pumān // GarP_1,190.22 //

manoharaścānudinaṃ dūrvāṇāṃ kākajaṅghāyā /
arjunasya tu puṣpāṇi jambūpatrayutāni ca /
salodhrāṇi ca tallepo dehadurgandhatāṃ haret // GarP_1,190.23 //

yuktaṃ lodhrabhavairnoraiścūrṇantu kanakasya ca /
tenodvartitadehasya na syādgrīṣmaprabādhikā // GarP_1,190.24 //

dugdhenoṣasi sekaśca gharmadoṣaśca naśyati /
kākajaṅghodvartanantu hyaṅgarāgakaraṃ bhavet // GarP_1,190.25 //

madhuyaṣṭī śarkarā ca vāsakasya raso madhu /
etatpītaṃ raktapittakāmalāpāṇḍuroganut // GarP_1,190.26 //

raktapittaṃ haretpīto vāsakasya raso madhu /
prātaḥ kāle toyapānātpīnasaṃ dāruṇaṃ haret // GarP_1,190.27 //

bibhītakasya vai cūrṇaṃ pippalyāḥ saindhavasya ca /
pītaṃ sakāñjikaṃ hanti svarabhedaṃ maheśvara // GarP_1,190.28 //

cūrṇamāmalakaṃ sevyaṃ pītaṃ gavyapayo 'nvitam /
manaḥ śilā balāmūlaṃ kolapaṇa ca gugguluḥ // GarP_1,190.29 //

jātipatraṃ kolapatraṃ tathā caiva manaḥ śilā /
ebhiścaiva kṛtā vartirbadaryagnau maheśvara /
dhūmapānaṃ kāsaharaṃ nātra kāryā vicāraṇā // GarP_1,190.30 //

triphalāpippalīcūrṇaṃ bhakṣitaṃ madhunāyutam /
bhojanādau hi samadhu pipāsājva(tva)ritaṃ haret // GarP_1,190.31 //

bilvamūlañca samadhuguḍūcīkvathitaṃ jalam /
pītaṃ harecca trivadhaṃ chardiṃ naivātrasaṃśayaḥ /
pītā dūrvā chardinutsyātpiṣṭātaṇḍulavāriṇā // GarP_1,190.32 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 191
hariruvāca /
punarnavāyā mūlañca śvetaṃ puṣye samāhṛtam /
vāri pītaṃ tasya pārśva bhavaneṣu na pannagāḥ // GarP_1,191.1 //

tārkṣyamūrtiṃ vahedyo vai bhallūkadantanirmitām /
sa pannagairna dṛśyeta yāvajjīvaṃ vṛṣadhvaja // GarP_1,191.2 //

pibecchalmalimūlaṃ yaḥ puṣyarkṣe rudra vāriṇā /
tasminnapāstadaśanā nāgāḥ syurnātra saṃśayaḥ // GarP_1,191.3 //

puṣye lajjālukāmūle hastabaddhe tu pannagān /
gṛhṇīyāllepato vāpi nātra kāryā vicāraṇā // GarP_1,191.4 //

puṣyeśvetārkamūlantu pītaṃ śītena vāriṇā /
naśyetu daṃśakaviṣaṃ karavīrādijaṃ viṣam // GarP_1,191.5 //

mahākālasya vai mūlaṃ piṣṭaṃ tatkāñjikena vai /
voḍrāṇāṃ ḍuṇḍubhānāṃ ca tallopo harate viṣam // GarP_1,191.6 //

taṇḍulīyakamūlaṃ ca piṣṭaṃ taṇḍulavāriṇā /
ghṛtena saha pītantu haretsarvāviṣāṇi ca // GarP_1,191.7 //

nīlīlajjālukāmūlaṃ piṣṭaṃ taṇḍulavāriṇā /
pītaṃ taddaṃśakaviṣaṃ naśyedekena vobhayoḥ // GarP_1,191.8 //

kūṣmāṇḍakasya svarasaḥ saguḍaḥ sahaśarkaraḥ /
pītaḥ sadugdho hanyācca daṃśakasyaviṣaṃ ca vai // GarP_1,191.9 //

tathā kodravamūlasya mohasya hara eva ca /
yaṣṭīmadhusamāyuktā tathā pītā ca śarkarā // GarP_1,191.10 //

sadugdhā ca trirātreṇa mūṣakānāṃ viṣaṃ haret /
culukatrayapānācca vāriṇaḥ śītalasya vai // GarP_1,191.11 //

tāmbūladagdhamukhasya lālāstrāvo vinaśyati /
ghṛtaṃ saśarkaraṃ ṣītvā madyapānamado na vai // GarP_1,191.12 //

kṛṣṇāṅkolasya mūlena pītaṃ sukvathitaṃ jalam /
tato naśyadgaraviṣaṃ trirātreṇa maheśvara // GarP_1,191.13 //

uṣṇaṃ gavyaghṛtaṃ caiva saindhavena samanvitam /
nāśayettanmahādeva vedanāṃ vṛścikodbhavām // GarP_1,191.14 //

kusubhaṃ kaṅkumañcaiva haritālaṃ manaḥ śilā /
karañjaṃ piṣitaṃ caiva hyarkamūlaṃ ca śaṅkara // GarP_1,191.15 //

viṣaṃnṛṇāṃ vinaśyettu eteṣāṃ bhakṣaṇācchiva /
dīpatailapradānācca daṃśairākīṭajaiḥ śiva /
kharjūrakaviṣaṃ naśyettadā vai nātra saṃśayaḥ // GarP_1,191.16 //

daṃśasthānaṃ vṛścikasya śuṇṭhī tagarasaṃyutā /
naśyenmadhumakṣikāyā eteṣāṃ lepato viṣam // GarP_1,191.17 //

śatapuṣpā saindhavañca sājyaṃ vā tena lepayet /
śirīṣasya tu bījaṃvai siddha kṣīreṇa gharṣitam // GarP_1,191.18 //

tallepena mahādeva naśyetkukkurajaṃ viṣam /
jvalitāgnirvāriseko tathā dardurajaṃ viṣam // GarP_1,191.19 //

dhattūrakarasonmiśraṃ kṣīrādyaguḍapānataḥ /
śūnāṃ viṣaṃ vinaśyettu śaśāṅkāṅkitaśekhara // GarP_1,191.20 //

vaṭanimbaśamīnāñca valkalaiḥ kvathitaṃ jalam /
tatsekānmukhadantānāṃ naśyedvai viṣavedanā // GarP_1,191.21 //

lepanāddevadārośca gairikasya ca lepanāt /
nāgeśvaro daridre dve tathā mañjiṣṭhakā hara /
ebhirlepādvinaśyettu lūtāviṣamumāpate // GarP_1,191.22 //

karañjasya tu bījāni varuṇacchadameva ca /
tilāśca sarṣapā hanyurviṣaṃ vai nātra saṃśayaḥ // GarP_1,191.23 //

ghṛtaṃ kumārīpatraṃ vai dattaṃ salavaṇaṃ hara /
turaṅgamaśarīrāṇāṃ kaṇḍūrnaśyeddaśāhataḥ // GarP_1,191.24 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekanavatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 192
hariruvāca /
citrakasyāṣṭabhāgāśca śūraṇasya ca ṣoḍaśa /
śuṇṭhyā bhāgāśca catvāro maricānāṃ dvayaṃ tathā // GarP_1,192.1 //

tritayaṃ pippalīmūlaṃ viḍaṅgānāṃ catuṣṭayam /
aṣṭau muśalikābhāgāstriphalāyāścatuṣṭayam /
dviguṇena guḍenaiṣāṃ modakāniha kārayet // GarP_1,192.2 //

tadbhakṣaṇamajīrṇaṃ hi pāṇḍurogañja kāmalam /
atīsārāṃśca mandāgniṃ plīhāñcaiva nivārayet // GarP_1,192.3 //

bilvāgnimanthaḥ śyonākapāṭalāpāribhadrakam /
prasāraṇyaśvagandhā ca bṛhatī kaṇṭakārikā // GarP_1,192.4 //

balā cātibalā rāsnā śvadaṃṣṭrā ca punarnavā /
eraṇḍaḥ śārivā parṇo guḍūcī kapikacchukā // GarP_1,192.5 //

eṣāṃ daśapalānbhāgānkvāthayetsalile 'male /
tena pādāvaśeṣeṇa tailapātre vipācayet // GarP_1,192.6 //

ājaṃ vā yadi gavyaṃ kṣīraṃ dattvā caturguṇam /
śatāvarīṃ saindhavañca tailatulyaṃ pradāpayet // GarP_1,192.7 //

dravyāṇiyāni peṣyāṇi tāni vakṣyāmi tacchṛṇu /
śatapuṣpā devadārurbalā parṇo vacāguru // GarP_1,192.8 //

kuṣṭhaṃ māṃsī saindhavañca palamekaṃ punarnavā /
pāne nasye tathābhyaṅge tailametatpradāpayet // GarP_1,192.9 //

hṛcchūlaṃ pārśvaśūlañca gaṇḍamālāñca nāśayet /
apasmāraṃ vātaraktaṃ vapuṣmāṃśca pumānbhavet // GarP_1,192.10 //

garbhamaśvatarī vindyātkiṃ punarmānuṣī hara /
aśvānāṃ vātabhagnānāṃ kuñjarāṇāṃ nṛṇāṃ tathā /
tailametatprayoktavyaṃ sarvavātavikāriṇām // GarP_1,192.11 //

hiṅgutumburuśuṇṭhībhiḥ siddhaṃ tailantu sārṣapam /
etaddhi puraṇaṃ śreṣṭhaṃ karṇaśūlāpahaṃ param // GarP_1,192.12 //

śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram /
takraṃ caturguṇaṃ dadyāttailametadvipācayet // GarP_1,192.13 //

bādhiryaṃ karṇaśūlañca pūyastrāvañca karṇayoḥ /
krimayaśca vinaśyanti tailasyāsya prapūraṇāt // GarP_1,192.14 //

śuṣkamūlakaśuṇṭhīnāṃ kṣāro hiṅgulanāgaram /
śatapuṣpā vacā kuṣṭhaṃ dāruśigrurasāñjanam // GarP_1,192.15 //

sauvarcalaṃ yavakṣāraṃ sāmudraṃ saindhavaṃ tathā /
granthikaṃ viḍamustaṃ ca madhu śuktaṃ caturguṇam // GarP_1,192.16 //

mātuluṅgarasaścaiva kadalīrasa eva ca /
tailamebhirvipaktavyaṃ karṇaśūlāpahaṃ param // GarP_1,192.17 //

bādhiryaṃ karṇanādaśca pūyastrāvaśca dāruṇam /
pūraṇādasya tailasya krimayaḥ karṇayorhara // GarP_1,192.18 //

sadyo vināśamāyānti śaśāṅkakṛtaśekhara /
kṣāratailamidaṃ śreṣṭhaṃ mukhadantamalāpaham // GarP_1,192.19 //

candanaṃ kuṅkumaṃ māṃsī karpūraṃ jātipatrikā /
jātīkaṅkolapūgānāṃ lavaṅgasya phalāni ca // GarP_1,192.20 //

agurūṇi ca kastūrī kuṣṭhaṃ tagarapādikā /
gorocanā priyaṅguśca balā caiva tathā nakhī // GarP_1,192.21 //

saralaṃ saptaparṇaṃ ca lākṣā cāmalakī tathā /
tathā tu padmakaṃ caiva hyetaistailaṃ prasādhayet // GarP_1,192.22 //

prasvedamaladurgandhakaṇḍū kuṣṭhaharaṃ param /
gacchati strīśataṃ rudra bandhyāpi labhate sutam // GarP_1,192.23 //

yavānī citrakaṃ dhānyaṃ tryūṣaṇaṃ jīrakaṃ tathā /
sauvarcalaṃ viḍagañca pippalīmūlarājikam // GarP_1,192.24 //

ebhiḥ pacedraghṛtaprasthaṃ jalaprasthāṣṭasaṃyutam /
tathār'śogulmaśvayathuṃ hanti vahniṃ karoti vai // GarP_1,192.25 //

maricaṃ trivṛtaṃ kuṣṭhaṃ haritālaṃ manaḥ śilā /
devadāru haridre dve kuṣṭhaṃ māṃsī ca candanam // GarP_1,192.26 //

viśālā karavīrañca arkakṣīraṃ śakṛdrasaḥ /
eṣāñca kārṣiko bhāgo viṣasyārdhapalaṃ bhavett // GarP_1,192.27 //

prasthaṃ saṭukatailasya gomūtre 'ṣṭaguṇe pacet /
mṛtpātre lohapātre vā śanairmṛdvagninā pacet // GarP_1,192.28 //

pāmā vicarcikā caiva dadrurvisphocakānica /
abhyaṅgena praṇaśyanti komalatvañca jāyate // GarP_1,192.29 //

prabhūtānyapi śvitrāṇi tailenānena mardayet /
cirotthitamapi śvitraṃ vinaṣṭaṃ tatkṣaṇādbhavet // GarP_1,192.30 //

paṭolapatraṃ kaṭukā mañjiṣṭhā śārivā niśā /
jātīśamīnimbapatraṃ madhukaṃ kvathitaṃ ghṛtam // GarP_1,192.31 //

ebhirlepātsayurarujo vraṇā vistrāviṇaḥ śiva /
śaṅkhapuṣpī vacā somo brāhmī brahmasuvarcalāḥ // GarP_1,192.32 //

abhayā ca guḍūcī ca āṭarūṣakavākucī /
etairakṣasamairbhāgairghṛtaprasthaṃ vipācayet // GarP_1,192.33 //

kaṇṭakāryā rasaprasthaṃ kṣīraprasthasamanvitam /
etadbrāhmīghṛtaṃ nāma smṛtimedhākaraṃ param // GarP_1,192.34 //

agnimantho vacā vāsā pippalī madhu saindhavam /
saptarātraprayogeṇa kinnarairiva gīyate // GarP_1,192.35 //

apāmārgaḥ guḍūcī ca vacā kuṣṭhaṃ śatāvarī /
śaṅkhapuṣpābhayā sājyaṃ viḍaṅgaṃ bhakṣitaṃ samam /
tribhirdinairnaraṃ kuryādgranthāṣṭaśatadhāriṇam // GarP_1,192.36 //

adbhirvā payasājyena māsamekantu sevitā /
vacā karyānnaraṃ prājñaṃ śrutidhāraṇasaṃyutam // GarP_1,192.37 //

candrasūryagrahe pītaṃ palamekaṃ payo 'nvitam /
vacāyāstatkṣaṇaṃ kuryānmahāprajñāyutaṃ naram // GarP_1,192.38 //

bhūnimbanimbatriphalāparpaṭaiśca śṛtaṃ jalam /
paṭolīmustakābhyāñca vāsakena ca nāśayet // GarP_1,192.39 //

visphoṭakāni raktañca nātra kāryā vicāraṇā /
katakasya phalaṃ śaṅkhaṃ saindhavaṃ tryūṣaṇaṃ vacā // GarP_1,192.40 //

phenī rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥ śilā /
eṣāṃ vartirhanti kācaṃ timiraṃ paṭalaṃ tathā // GarP_1,192.41 //

prasthadvayaṃ māṣakasya kvāthaśca droṇamambhasām /
caturbhāgāvaśeṣeṇa tailaprasthaṃ vipācayet // GarP_1,192.42 //

kāñjikasyāḍhakaṃ dattvā piṣṭānyetāni dāpayet /
punarnavā gokṣurakaṃ saindhavaṃ tryūṣaṇaṃ vacā // GarP_1,192.43 //

lavaṇaṃ suradāruśca mañjiṣṭhā kaṇṭakārikā /
nasyātpānāddharatyeva karṇaśūlaṃ sudāruṇam // GarP_1,192.44 //

bādhiryaṃ sarvarogāṃśca hyabhyaṅgācca maheśvara /
paladvayaṃ saindhavañca śuṇṭhī citrakapañcakam // GarP_1,192.45 //

sauvīrapañcaprasthaṃ ca tailaprasthaṃ pacettataḥ /
asṛgdarasvaraplīhāsarvavātavikāranut // GarP_1,192.46 //

udumbaraṃ vaṭaṃ plakṣaṃ jambūdvayamathārjunam /
pippalī ca kadambañca palāśaṃ lodhratindukam // GarP_1,192.47 //

madhūkamāmrasarjañca badaraṃ padmakeśaram /
śirīṣabījaṅkatakametatkvāthena sādhitam /
tailaṃ hanti vraṇāṃllepāccirakālabhavānapi // GarP_1,192.48 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dvinavatyadhika śatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 193
hariruvāca /
palāṇḍujīrake kuṣṭhamaśvagandhājamodakam /
vacā trikaṭukañcaiva lavaṇaṃ cūrṇamuttamam // GarP_1,193.1 //

brāhmīrasairbhāvitañca sarpirmadhusamanvitam /
saptāhaṃ bhakṣitaṃ kuryānnirmalāñca matiṃ parām // GarP_1,193.2 //

siddhārthakaṃ vacā hiṅgu karañjaṃ devadāru ca /
mañjiṣṭhā triphalā viśvaṃ śirīṣo rajanīdvayam // GarP_1,193.3 //

priyaṅgunimbatrikraṭu gomūtreṇaiva gharṣitam /
nasayamālepanañcaiva tathā codvartanaṃ hitam // GarP_1,193.4 //

apasmāraviṣonmādaśoṣālakṣmījvarāpaham /
bhūtebhyaścabhayaṃ hanti rājadvāreṣu yojanāt // GarP_1,193.5 //

nimbaṃ kuṣṭhaṃ haridre dve śigru sarṣapajaṃ tathā /
devadāru paṭolañca dhānyaṃ takreṇa gharṣitam // GarP_1,193.6 //

dehaṃ tailākta gātraṃ vai nayedudvartanena ca /
pāmāḥ kuṣṭhāni naśyeyuḥ kaṇḍūṃ hanti ca niścitam // GarP_1,193.7 //

sāmudraṃ saindhavaṃ kṣāro rājikā lavaṇaṃ viḍam /
kaṭuloharajaścaivaṃ trivṛtsūraṇakaṃ samam /
dadhigomūtrapayasā mandapāvakapācitam // GarP_1,193.8 //

balāgnivardhakaṃ cūrṇaṃ pibeduṣṇena vāriṇā /
jīrṇe 'jīrṇe tu bhuñjati māṃsyādighṛtamuttamam // GarP_1,193.9 //

nābhiśūlaṃ mūtraśūlaṃ gulmaplīhabhavañca yat /
sarvaśūlaharaṃ cūrṇaṃ jaṭharānaladīpanam /
pariṇāmasamutthasya śūlasya ca hitaṃ param // GarP_1,193.10 //

abhayāmalakaṃ drākṣā pippalī kaṇṭakārikā /
śṛṅgī punarnavā śuṇṭhī jagdhā kāsaṃ nihanti vai // GarP_1,193.11 //

abhayāmalakaṃ drākṣā pāṭhā caiva vibhītakam /
śarkarāyā samaṃ caiva jagdhaṃ jvaraharaṃ bhavet // GarP_1,193.12 //

triphalā badaraṃ drākṣā pippalī ca virekakṛt /
harītakī soṣṇānīralavaṇañca virekakṛt // GarP_1,193.13 //

kūrmamatsyāśvamahiṣagośṛgālāśca vānarāḥ /
viḍālabarhikākāśca varāholūkakukkuṭāḥ // GarP_1,193.14 //

haṃsa eṣāñca viṇmūtraṃ māṃsaṃ vā roma śoṇitam /
dhūpaṃ dadyājjvarārtebhya unmattebhyaśca śāntaye // GarP_1,193.15 //

etānyauṣadhajātāni kathitāni umāpate /
nighnanti tāśca rogāṃśca vṛkṣamindrāśaniryathā // GarP_1,193.16 //

auṣadhaṃbhagavānviṣṇuḥ saṃsmṛto roganudbhavet /
dhyāto 'rcitaḥ stuto vāpi nātra kāryā vicāraṇā // GarP_1,193.17 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trinavatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 194
hariruvāca /
sarvavyādhiharaṃ vakṣye vaiṣṇavaṃ kavacaṃ śubham /
yena rakṣā kṛtā śambhordaityānkṣapayataḥ purā // GarP_1,194.1 //

praṇamya devamīśānamajaṃ nityamanāmayam /
devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam // GarP_1,194.2 //

badhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam /
amoghāpratimaṃ sarvaṃ sarvaduḥ khanivāraṇam // GarP_1,194.3 //

viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ /
harirme rakṣatu śiro hṛdayañca janārdanaḥ // GarP_1,194.4 //

mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ /
prātu netre vāsudevaḥ śrotre saṅkarṣaṇo vibhuḥ // GarP_1,194.5 //

pradyumnaḥ pātu me ghrāṇamaniruddhastu carma ca /
vanamālī galasyāntaṃ śrīvatso rakṣatāmadhaḥ // GarP_1,194.6 //

pārśvaṃ rakṣatu me cakraṃ vāmaṃ daityanivāraṇam /
dakṣiṇantu gadā devī sarvāsuranivāriṇī // GarP_1,194.7 //

udaraṃ musalaṃ pātu pṛṣṭhaṃ me pātu lāṅgalam /
ūrdhvaṃ rakṣatu me śārṅgaṃ jaṅghe rakṣatu nandakaḥ // GarP_1,194.8 //

pārṣṇo rakṣatu śaṅkhaśca padmaṃ me caraṇāvubhau /
sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍaḥ sadā // GarP_1,194.9 //

varāho rakṣatu jale viṣameṣu ca vāmanaḥ /
aṭavyāṃ narasiṃhaśca sarvataḥ pātu keśavaḥ // GarP_1,194.10 //

hiraṇyagarbho bhagavānhiraṇyaṃ me prayacchatu /
sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me // GarP_1,194.11 //

śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ /
sarvānsūdayatāṃ śatrūnmadhukaiṭabhamardanaḥ // GarP_1,194.12 //

sadākarṣatu viṣṇuśca kilbiṣaṃ mama vigrahāt /
haṃso matsyastathā kūrmaḥ pātu māṃ sarvatodiśam // GarP_1,194.13 //

trivikramastu me devaḥ sarvapāpāni kṛntatu /
tathā nārāyaṇo devo buddhiṃ pālayatāṃ mama // GarP_1,194.14 //

śeṣo me nirmalaṃ jñānaṃ karotvajñānanāśanam /
vaḍavāmukho nāśayatāṃ kalmaṣaṃ yatkṛtaṃ mayā // GarP_1,194.15 //

padbhyāṃ dadātu paramaṃ sukhaṃ mūrdhni mama prabhuḥ /
dattātreyaḥ prakurutāṃ saputrapaśubāndhavam // GarP_1,194.16 //

sarvānarīnnāśayatu rāmaḥ paraśunā mama /
rakṣoghnastu daśarathiḥ pātu nityaṃ mahābhujaḥ // GarP_1,194.17 //

śatrīnhalena me hanyādrāmo yādavanandanaḥ /
pralambakeśicāṇūrapūtanākaṃsanāśanaḥ /
kṛṣṇasya yo bālabhāvaḥ sa me kāmānprayacchatu // GarP_1,194.18 //

andhakāratamoghoraṃ puruṣaṃ kṛṣṇaṣiṅgalam /
paśyāmi bhayasantrastaḥ pāśahastamivāntakam // GarP_1,194.19 //

tato 'haṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ /
dhanyo 'haṃ nirbhayo nityaṃ yasya me bhagavānhariḥ // GarP_1,194.20 //

dhyātvā nārāyaṇaṃ devaṃ sarvopadravanāśanam /
vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale // GarP_1,194.21 //

apradhṛṣyo 'smi bhūtānāṃ sarvadevamayo hyaham /
smaraṇāddevadevasya viṣṇoramitatejasaḥ // GarP_1,194.22 //

siddhirbhavatu me nityaṃ yathāmantramudāhṛtam /
yo māṃ paśyati cakṣurbhyāṃ yañcaḥ paśyāmi cakṣuṣā /
sarveṣāṃ pāpaduṣṭānāṃ viṣṇurbadhnātu cakṣuṣī // GarP_1,194.23 //

vāsudevasya yaccakraṃ tasya cakrasya ye tvarāḥ /
te hi cchindantu pāpānme mama hiṃsantu hiṃsakān // GarP_1,194.24 //

rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca /
vivāde rājamārgeṣu dyūteṣu kalaheṣu ca // GarP_1,194.25 //

nadīsantāraṇe ghore saṃprāpte prāṇasaṃśaye /
agnicauranipāteṣu sarvagrahanivāraṇe // GarP_1,194.26 //

vidyutsarpaviṣodvege roge vai vighnasaṅkaṭe /
japyametajjapennityaṃ śarīre bhayamāgate // GarP_1,194.27 //

ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān /
vikhyātaṃ kavacaṃ guhyaṃ sarpapāpapraṇāśanam /
svamāyākṛtinirmāṇaṃ kalpāntagahanaṃ mahat // GarP_1,194.28 //

anādyanta ! jagadbīja ! padmanābha ! namo 'stu te / oṃ kālāya svāhā / oṃ kālapuruṣāya svāhā / oṃ kṛṣṇāya svāhā / oṃ kṛṣṇarūpāya svāhā / oṃ caṇḍāya svāhā / oṃ caṇḍarūpāya svāhā / oṃ pracaṇḍāya svāhā / oṃ pracaṇarūpāya svāhā / oṃ sarvāya svāhā / oṃ sarvarūpāya svāhā / oṃ namo bhuvaneśāya trilokadhātre iha viṭi siviṭi siviṭi svāhā/ oṃ namaḥ ayokhetaye ye ye saṃjñāpaya daityadānavayakṣarākṣasabhūtapiśācakūṣmāṇḍāntāpasmārakacchardanaduddharrāṇāmekāhikadvyāhikatryāhikacāturthikamauhūrtikadinajvararātrijvarasandhyājvarasarvajvarādīnāṃ lūtākīṭakaṇṭakapūtanābhujaṅgasthāvarajaṅgamaviṣādī nāmidaṃ śarīraṃ mama pathyaṃ tvaṃ kuru sphuṭa sphuṭa sphuṭa prakoṭa laphaṭa vikaṭadaṃṣṭra pūrvato rakṣatu oṃ hai hai hai hai dinakarasahasrakālasamāhato jaya paścimato rakṣa oṃ nivi nivi pradīptajvalanajvālākāra mahākapila uttarato rakṣa oṃ vili vili mili mili garuḍi garuḍi gaurīgāndhārīviṣamohaviṣamaviṣamāṃ mahohayatu svāhā dakṣiṇato rakṣa māṃ paśya sarvabhūtabhayopadravebhyo rakṣa rakṣa jaya jaya vijaya tena hīyate riputrāsāhaṅkṛtavādyato bhayanudabhayato 'bhayaṃ diśatucyutaṃ /

tadudaramakhilaṃ viśantu yugaparivartasahasrasaṃkhyeyo 'staṃhaṃsamiva praviśanti raśmayaḥ /
vāsudevasaṅkarṣaṇapradyumnāścāniruddhakaḥ /
sarvajvarānmamaghnantu viṣṇurnārāyaṇo hariḥ // GarP_1,194.29 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaiṣṇavakavacakathanaṃ nāma caturnavatyuttaraśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 195
hariruvāca /
salvakāmapradāṃ vidyāṃ saptarātreṇa tāṃ śṛṇu /
namastubhyaṃ bhagavate vāsudevāya dhīmahi // GarP_1,195.1 //

pradyumnāyāniruddhāya namaḥ saṅgarṣaṇāya ca /
namo vijñānamātrāya paramānandamūrtaye // GarP_1,195.2 //

ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye /
tvadrūpāṇi ca sarvāṇi tasmāttubhyaṃ namo namaḥ // GarP_1,195.3 //

hṛṣīkeśāya mahate namaste 'nantamūrtaye /
yasminnidaṃ yataścaitattiṣṭhatyagre 'pi jāyate // GarP_1,195.4 //

mṛnmayīṃ vahasi kṣoṇīṃ tasmai te brahmaṇe namaḥ /
yanna spṛśanti na viduḥ manobuddhīndriyāsavaḥ /
antarbahistvaṃ carasi vyomatulyaṃ namāmyaham // GarP_1,195.5 //

oṃ namo bhagavate mahāpurāṣāya mahābhūtapataye sakalasattvabhāvivrīḍanikarakamalareṇūtpalanibhadharmākhyavidyayā? caraṇāravindayugala parameṣṭhin namaste /
avāpa vidyādharatāṃ citraketośca vidyayā // GarP_1,195.6 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākye ācārakāṇḍe pañcanavatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 196
hariruvāca /
avāpa japtvā cendratvaṃ viṣṇudharmākhyavidyayā /
sarvāñchatrūnvinirjitya tāñca vakṣye maheśvara // GarP_1,196.1 //

pādayorjānunorūrvorudare hṛdyathorasi /
mukhe śirasyānupūrvamoṅkā rādīni vinyaset // GarP_1,196.2 //

namo nārāyaṇāyeti viparyāsamathāpi ca /
karanyāsaṃ tataḥ kuryāddvādakṣaravidyayā // GarP_1,196.3 //

praṇavādiyakārāntamaṅgulyaṃ guṣṭhaparvasu /
nyaseddhṛdaya oṅkāraṃ manuṃ mūrdhni samastakam // GarP_1,196.4 //

oṅkārantu bhruvormadhye śikānetrādimūrdhataḥ /
oṃ viṣṇave iti imaṃ mantranyāsamudīrayet // GarP_1,196.5 //

ātmānaṃ paramaṃ dhyāyeccheṣaṃ yacchaktibhiryutam /
mama rakṣāṃ hariḥ kuryānmatsyamūrtirjale 'vatu // GarP_1,196.6 //

trivikramastathākāśe sthale rakṣatu vāmanaḥ /
aṭavyāṃ narasiṃhastu rāmo rakṣatu parvate // GarP_1,196.7 //

bhūmau rakṣatu vārāhau vyomni nārāyaṇo 'vatu /
karmabandhācca kapilo datto rogācca rakṣatu // GarP_1,196.8 //

hayagrīvo devatābhyaḥ kumāro makaradhvajāt /
nārado 'nyārcanāddevaḥ kūrmo vai nairṛte sadā // GarP_1,196.9 //

dhanvantīraścāpathyācca nāgaḥ krodhavaśātkila /
yajño rogātsamastācca vyāso 'jñānācca rakṣatu // GarP_1,196.10 //

buddhaḥ pāṣaṇḍasaṃghātātkalkī rakṣatu kalmaṣāt /
pāyānmadhyandine viṣṇuḥ prātarnārāyaṇo 'vatu // GarP_1,196.11 //

madhuhā cāparāhne ca sāyaṃ rakṣatu mādhavaḥ /
hṛṣīkeśaḥ pradoṣe 'vyātpratyūṣe 'vyājjanārdanaḥ // GarP_1,196.12 //

śrīdharo 'vyādardharātre padmanābho niśīthake /
cakrakaumodakībāṇā ghnantu śatrūṃśca rākṣasān // GarP_1,196.13 //

śaṅkhaḥ padmaṃ ca śatrubhyaḥ śārṅgaṃ vai garuḍastathā /
buddhīndriyamanaḥ prāṇānpāntu pārśvavibhūṣaṇaḥ // GarP_1,196.14 //

śeṣaḥ sarpasvarūpaśca sadā sarvatra pātu mām /
vidikṣu dikṣu ca sadā nārasiṃhaśca rakṣatu // GarP_1,196.15 //

etaddhārayamāṇaśca yaṃ yaṃ paśyati cakṣuṣā /
sa vaśī syādvipāpmā ca rogamukto divaṃ vrajet // GarP_1,196.16 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṣaṇṇavatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 197
dhanvantariruvāca /
gāruḍaṃ saṃpravakṣyāmi garuḍena hyudīritam /
kaśyapāya sumitreṇa viṣahṛdyena gāruḍaḥ // GarP_1,197.1 //

pṛthivyāpastathā tejo vāyurākāśamevaca /
kṣityādiṣveva vargāśca hyete vai maṇḍalādhipāḥ // GarP_1,197.2 //

pañcatattve sthitā devāḥ prāpyante viṣṇusevakaiḥ /
dīrghasvaravibhinnāśca napuṃsakavivarjitāḥ // GarP_1,197.3 //

saṣaḍaṅgaḥ śivaḥ prokto hṛcchiraśca śikhā kramāt /
kavacaṃ netramastraṃ syānnyāsaḥ svasthalasaṃsthitiḥ // GarP_1,197.4 //

sarvasiddhipradasyānte kālavahnira dho 'nilaḥ /
ṣaṣṭhasvarasamāyuktamardhendusaṃyutaṃ param // GarP_1,197.5 //

parāparavibhinnāśca śivasyordhvādha īritāḥ /
repheṇāṅgeṣu sarvatra nyāsaṃ kuryādyathāvidhi // GarP_1,197.6 //

hṛdi pāṇitale dehe karṇe netre karoti ca /
japāttu sarvasiddhiḥ syāccaturvaktrasamāyutām // GarP_1,197.7 //

caturaśrāṃ suvistāraṃ pītavarṇāntu cintayet /
pṛthivīṃ cendradevatyāṃ madhye varuṇamaṇḍalam // GarP_1,197.8 //

madhye padmaṃ tathāyuktamardhacandraṃ suśītalam /
indranīladyutiṃ saumyamathavāgneyamaṇḍalam // GarP_1,197.9 //

trikoṇaṃ svasthikairyuktaṃ jvālāmā lānalaṃ smaret /
bhinnāñjananibhākāraṃ svavṛttaṃ bindubhūṣitam // GarP_1,197.10 //

kṣīrormisadṛśākāraṃ śuddhasphaṭikavarcasam /
plāvayantaṃ jagatsarvaṃ vyomāmṛtamanuṃsmaret // GarP_1,197.11 //

vāsukiḥ śaṅkhapālaśca sthitau pārthivamaṇḍale /
karkoṭaḥ padmanābhaśca vāruṇe tau vyavasthitau // GarP_1,197.12 //

āgneye cāpi kulikastakṣaścaiva mahābjakau /
vāyumaṇḍalasaṃsthau ca pañca bhūtāni vinyaset // GarP_1,197.13 //

aṅguṣṭhādikaniṣṭhāntamanulomavilomataḥ /
parvasandhiṣu ca nyasyā jayā ca vijayā tathā // GarP_1,197.14 //

āsyādisvapurasthāne nyasyācchivapaḍaṅgakam /
kaniṣṭhādau hṛdādau ca śikhāyāṃ karayornyaset // GarP_1,197.15 //

vyāpakantu tatvapūrvaṃ kramādaṅguliparvasu /
bhūtānāñca punarnyāsaḥ śivāṅgāni tathaiva ca // GarP_1,197.16 //

praṇavādinamaścānte nāmnaiva ca samanvitaḥ /
sarvamantreṣu kathito vidhiḥ sthāpanapūjane // GarP_1,197.17 //

ādyākṣaraṃ tannāmnaśca mantro 'yaṃ parikīrtitaḥ /
aṣṭānāṃ nāgajātīnāṃ mantraḥ sānnidhyakārakaḥ // GarP_1,197.18 //

oṃ svāhā kramaśaścaiva pañcabhūtapurogatam /
eṣa sākṣādbhavettārkṣyaḥ sarvakarmaprasādhakaḥ // GarP_1,197.19 //

karanyāsaṃ svaraiḥ kṛtvā śarīre tu punarnyaset /
jvalantaṃ cintayetprāṇamātmasaṃśuddhikārakam // GarP_1,197.20 //

bījantu cintayetpaścādvarṣāntamamṛtātmakam /
evañcāpyāyanaṃ kṛtvā mūrdhni sañcintya cātmanaḥ // GarP_1,197.21 //

pṛthivīṃ pādayordadyāttaptakāñcanasaprabhām /
aśeṣabhuvanākīrṇāṃ lokapālasamanvitām // GarP_1,197.22 //

etāṃ bhagavatīṃ pṛthvīṃ svadehe vinyased budhaḥ /
śyāmavarṇamayaṃ dhyāyetpṛthivīdviguṇaṃ bhavet // GarP_1,197.23 //

jvālāmālākulaṃ dīptamābrahmabhuvanāntakam /
nābhigrīvāntare nyasya trikoṇaṃ maṇḍalaṃ raveḥ // GarP_1,197.24 //

bhinnāñjananibhākāraṃ nikhilaṃ vyāpya saṃsthitam /
ātmamūrtisthitaṃ dhyāyedvāyavyaṃ tīkṣṇamaṇḍalam // GarP_1,197.25 //

sikhopari sthitaṃ divyaṃ śuddhasphaṭikavarcasam /
apramāṇamahāvyomavyāpakaṃ cāmṛtopamam // GarP_1,197.26 //

bhūtanyāsaṃ purā kṛtvā nāgānāñca yathākramam /
lakārāntā binduyutā mantrā bhūtakrameṇa tu // GarP_1,197.27 //

śivabījaṃ tato dadyāttato dhyāyecca maṇḍalam /
yoyasya kramākhyāto maṇḍalasya vicakṣaṇaḥ /
tasya taccintayedvarṇaṃ karmakāle vidhānavit // GarP_1,197.28 //

pādapakṣaistathā cañcatkṛṣṇanāgairvibhūṣitam /
tārkṣyaṃ dhyāyettato nityaṃ viṣe sthāvarajaṅgame // GarP_1,197.29 //

grahabhūtapiśāce ca ḍākinīyakṣarākṣase /
nāgairviveṣṭitaṃ kṛtvā svadehe vinyasecchivam // GarP_1,197.30 //

dvidhā nyāsaḥ samākhyāto nāgānāṃ caiva bhūtayoḥ /
evaṃ dhyātvā karma kuryādātmatattvādikaṃ kramāt // GarP_1,197.31 //

tritattvaṃ pratham dattvā sivatattvaṃ tataḥ param /
yathā dehe tathā deve aṅgulīnāṃ ca parvasu // GarP_1,197.32 //

dehe nyāsaṃ purā kṛtvā hyanulomavilomataḥ /
kandaṃ nālaṃ tathā padmaṃ dharmaṃ jñānādimeva ca // GarP_1,197.33 //

dvitīyasvarasambhinnaṃ vargāntena tu pūjayet /
śaumiti karṇikāmadhye mūrdhni repheṇa saṃyutam // GarP_1,197.34 //

akacaṭatapayaśā vargāḥ pūrvādike nyaset /
patrāntakesarānte tu dvau dvau pūrvādikau tathā // GarP_1,197.35 //

keśare tu svarānnyasyādīśāntānṣoḍaśārcayet /
vāmādyāḥ śaktayaḥ proktāstritattvantu tato nyaset // GarP_1,197.36 //

āvāhayettato mardhni śivamaṅgaṃ tataḥ param /
karṇikāyāṃ nyaseddevaṃ sāṃgaṃ tatra puraḥ saram // GarP_1,197.37 //

pṛtivī paścime patre āpaścottarasaṃsthitāḥ /
tejastu dakṣiṇe patre vāyuṃ pūrveṇa pūjayet // GarP_1,197.38 //

svabījaṃ mūrtirūpantu prāguktaṃ pārakalpayet /
yaṃ vāyumūlaṃ nairṛtye rephastvanalasaṃsthitaḥ // GarP_1,197.39 //

vaṃ ca tvīśe sadā pūjya oṃ hṛdisthañca pūjayet /
tanmātrānbhūtamātrāṃstānbahireva prapūjayet // GarP_1,197.40 //

śivāṅgāni tataḥ paścāddhyātvā saṃpūjayettataḥ /
āgneyyāṃ hṛdayaṃ pūjya śira īśānagocare // GarP_1,197.41 //

nairṛtye tu śikhāṃ dadyādvāyavyāṃ kavacaṃ nyaset /
astrantu bāhyato dadyānnetramuttarasaṃsthitam // GarP_1,197.42 //

patrāgre karṇikagre tu bījāni paripūjayet /
anantādikulīrāntā aṣṭau nāgāḥ kramātsthitāḥ // GarP_1,197.43 //

pūrvādikakrameṇaiva tvīśaparyantameva ca /
pūjayecca sadā mantrī vidhānena pṛthakpṛthak // GarP_1,197.44 //

hṛdi padme vidhānena śilādau dattamaṇḍale /
etatkāryaṃ samuddiṣṭaṃ nityanaimittike 'pi ca // GarP_1,197.45 //

ātmānaṃ cintayennityaṃ kāmarūpaṃ manoharam /
plāvayantaṃ jagatsarvaṃ sṛṣṭisaṃhārakārakam // GarP_1,197.46 //

jvālāmālābhiruddīptaṃ ābrahmabhuvanāntakam /
daśabāhuṃ caturvaktraṃ piṅgākṣaṃ śūlapāṇinam // GarP_1,197.47 //

daṃṣṭrākarālamatyugraṃ trinetraṃ śaśiśekharam /
bhairavantu smaretsiddhyai garuḍaṃ sarvakarmasu // GarP_1,197.48 //

nāgānāṃ nāśanārthāya garuḍaṃ bhīmabhīṣaṇam /
pādau pātālaṃ saṃsthau ca diśaḥ pakṣāstu saṃśritāḥ // GarP_1,197.49 //

sapta svargā urasi ca brahmāṇḍaṃ kaṇṭhamāśritam /
pūrvādīśānaparyantaṃ śirastasya vicintayet // GarP_1,197.50 //

sadāśivaśikhāntasthaṃ śaktitritayameva ca /
parātparaṃ śivaṃ sākṣāttārkṣyaṃ bhuvananāyakam // GarP_1,197.51 //

trinetramugrarūpañca viṣanāgakṣayaṅkaram /
grasanaṃ bhīmavaktraṃ ca garuḍaṃ mantravigraham // GarP_1,197.52 //

kālāgnimiva dīptaṃ ca cintayetsarvakarmasu /
evaṃ nyāsavidhiṃ kṛtvā yadyanmanasi cintayet // GarP_1,197.53 //

tattadeva bhavetsādhyaṃ naro vai garuḍāyate /
pretā bhūtāstathā yakṣā nāgā gandharvarākṣasāḥ /
darśanāttasya naśyanti jvarāścāturthikādayaḥ // GarP_1,197.54 //

dhanvantariruvāca /
evaṃ sa garuḍaṃ proce garuḍaḥ kaśyapāya ca /
maheśvaro yathā gaurīṃ prāha vidyāṃ tathā śṛṇu // GarP_1,197.55 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptanavatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 198 bhairava uvāca / nityaklinnāmatho vakṣye tripurāṃ bhuktimuktidām / oṃ hrīṃ āgaccha devi aiṃ hrīṃ hrīṃ rekhākāraṇam / oṃ hrīṃ kledinī bhaṃ namaḥ madanakṣobhiṇā tathā / ai yaṃ yaṃ krīṃ vā guṇarekhayā hrīṃ madanāntare ca / aiṃ hrīṃ hrīṃ ca nirañjanā vāgati madanāntarekhe khanetrāvalīti ca / vegavati mahāpretāsanāya ca pūjayet / oṃ hrīṃ kraiṃ naiṃ kraiṃ nityaṃ madadrave krīṃ namaḥ / aiṃ hrīṃ tripurāyai namaḥ / oṃ hrīṃ krīṃ paścimavaktraṃ oṃ aiṃ hrīṃ hrīṃ ca tathottaram /

aiṃ hrīṃ dakṣiṇamūrdhvaṃvaktraṃ tu paścimam /
oṃ hrīṃ pāśāya krīṃ aṅkuśāya aiṃ kapālāya namaḥ /
ādyaṃ bhayaṃ aiṃ hrīṃ ca tathā śiraḥ tathā śikhāyai kavace /
aiṃ hrīṃ krīṃ astrāyaphaṭ // GarP_1,198.1 //

pūrve kāmarūpāya asitāṅgāya bhairavāya namo brahmāṇyai /
dakṣiṇe cai kandāya vai namaḥ rurubhaivāya māheśvaryā vā āvāhayet // GarP_1,198.2 //

tathā paścime caṇḍāya vai namaḥ /
kaumāryai cottare colkāya krodhāya namaḥ vaiṣṇavyai // GarP_1,198.3 //

agnikoṇe aghorāyonmattabhairavāyeti vārāhyai /
rakṣaḥ koṇe sārāya kapāline bhairavāya māherndyai // GarP_1,198.4 //

vāyukoṇe jālandharāya bhīṣaṇāya bhairavāya cāmuṇḍāyai /
īśakoṇake vaṭukāya saṃhārañcaṇḍikāñca prapūjayet // GarP_1,198.5 //

ratiprītikāmadevānpañcabāṇānyajedatha /
dhyānārcanājjapyahomāddevī siddhā ca sarvadā // GarP_1,198.6 //

nityā ca tripurā vyādhiṃ hanyājjvālāmukhīkramāt /
jvālāmukhīkramaṃ vakṣye sā pūjyā madhyataḥ śubhā // GarP_1,198.7 //

nityāruṇā madanāturā mahāmohā prakṛtyapi /
mahendrāṇī ca kalanākarṣiṇī bhāratī tathā // GarP_1,198.8 //

brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā /
vārāhī caiva māhendrī cāmuṇḍā cāparājitā // GarP_1,198.9 //

vijayā cājitā caivamohinī tvaritā tathā /
stambhinī jṛmbhiṇī pūjyā kālikā padmabāhyataḥ /
jvālāmukhīkramaṃ cārcedviṣādiharaṇaṃ bhavet // GarP_1,198.10 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe aṣṭanavatyadhikaśatatamodhyāyaḥ

śrīgaruḍamahāpurāṇam- 199
bhairava uvāca /
atha cūḍāmaṇiṃ vakṣye śubhāśubhaviśuddhaye /
sūryaṃ devīṃ gaṇaṃ soma smṛtvā tu vilikhennaraḥ // GarP_1,199.1 //

trirekhā gomūrtrikābhā athavā praśravākyataḥ /
diśasthānaprasūto vā dhvajādīngaṇayetkramāt // GarP_1,199.2 //

dhvajo dhūmo 'tha siṃhaśca śvā vṛṣaḥ kharadantinau /
dhvāṅkṣaśca aṣṭamo jñeyo nāma mantraiśca tānnyaset // GarP_1,199.3 //

dhvajasthāne dhvajaṃ dṛṣṭvā rājyacintādhanādikam /
dhvajasthāne sthito dhūmro dhātucintā ca lābhakṛt // GarP_1,199.4 //

dhvajasthāne sthite siṃhe dhanalābhādikaṃ bhavet /
sthite śunidhvajasthāne dāsīcintāsukhādikam // GarP_1,199.5 //

dhvajasthāne vṛṣaṃ dṛṣṭvā sthānacintā ca lābhakam /
dhvajasthāne kharaṃ dṛṣṭvā duḥ khakleśādikaṃ bhavet // GarP_1,199.6 //

dhvajasthāne gajaṃ dṛṣṭvā sthānacintājayādikam /
dhvajasthāne tathā dhvāṅkṣe kleśacintā dhanakṣayaḥ // GarP_1,199.7 //

dhūmrasthāne dhvajaṃ dṛṣṭvā pūrvaṃ duḥ khaṃ tato dhanam /
dhūmre dhūmraṃ tathā dṛṣṭvā kaliduḥ khādikaṃ bhavet // GarP_1,199.8 //

dhūmrasthāne sthite siṃhe manaścintādhanādikam /
dhūmrasthāne śuni sthite jayalābhādikaṃ bhavet // GarP_1,199.9 //

dhūmrasthāne vṛṣaṃ dṛṣṭvā nārīgo 'śvadhanādikam /
dhūmrasthāne kharaṃ dṛṣṭvā vyādhiścāpi dhanakṣayaḥ // GarP_1,199.10 //

dhūmrasthāne gaje dṛṣṭe rājyalābhajayādikam /
dhūmrasthāne sthite dhvāṅkṣe dhanarājyavināśanam // GarP_1,199.11 //

siṃhasthāne dhvajaṃ dṛṣṭvā rājyalābhādi nirdiśet /
siṃhasthāne sthite dhūmre kanyāprāptirdhanādikam // GarP_1,199.12 //

siṃhasthāne sthite siṃhe jayo mitrasamāgamaḥ /
kauleyake siṃhagate strīcintā grāmalābhakam // GarP_1,199.13 //

siṃha sthāne vṛṣaṃ dṛṣṭvā gṛhakṣetrārthalābhakam /
siṃhasthāne gajaṃ dṛṣṭvā grāmasvāmitvameva ca // GarP_1,199.14 //

siṃhasthāne gajaṃ dṛṣṭvā ārogyāyuḥ sukhādikam /
siṃhasthānesthite dhvāṅkṣe kanyādhānyaguṇādikam // GarP_1,199.15 //

śunaḥ sthāne dhvajaṃ dṛṣṭvā sthānacintāsukhādikam /
śunaḥ sthāne sthite dhūmre kalahaṃ kāryanāśanam // GarP_1,199.16 //

śunaḥ sthāna sthite siṃhe kāryāsiddhirbhaviṣyati /
sthite śuni śunaḥ sthāne dhananāśo bhaviṣyati // GarP_1,199.17 //

śunaḥ sthāne vṛṣaṃ dṛṣṭvā rogī rogādvi mucyate /
śunaḥ sthāne kharaṃ dṛṣṭvā kalahasya bhayaṃ bhavet // GarP_1,199.18 //

śunaḥ sthāne gajaṃ dṛṣṭvā putrabhāryāsamāgamaḥ /
śvasthāne ca sthite dhvāṅkṣe pīḍāsyātkulanāśanam // GarP_1,199.19 //

vṛṣasthāne dhvajaṃ dṛṣṭvā rājapūjāsukhādikam /
vṛṣasthāne sthite dhūmre rājapūjāsukhādikam // GarP_1,199.20 //

vṛṣasthāne sthite siṃhe saubhāgyañca dhanādikam /
sthite śuni vṛṣasthāne balaśrīkāma īritaḥ // GarP_1,199.21 //

vṛṣasthāne vṛṣaṃ dṛṣṭvā kīrtituṣṭisukhādikam /
vṛṣasthāne kharaṃ dṛṣṭvā mahālābhādikaṃ bhavet // GarP_1,199.22 //

vṛṣasthāne gajaṃ dṛṣṭvā strīgajādisamāgamaḥ /
vṛṣasthāne sthite dhvāṅkṣe sthānamānasamāgamaḥ // GarP_1,199.23 //

kharasthāne dhvajaṃ dṛṣṭvā rogaśokādikaṃ bhavet /
kharasthāne sthite dhūmre taskarādibhayaṃ bhavet // GarP_1,199.24 //

kharasthāne sthite siṃhe pūjāśrīvijayādikam /
sthite śunikharasthāne santāpadhananāśanam // GarP_1,199.25 //

kharasthāne vṛṣaṃ dṛṣṭvā sukhaṃ priyasamāgamaḥ /
kharasthāne kharaṃ dṛṣṭvā duḥ khīpīḍādi nirdiśet // GarP_1,199.26 //

kharasthāne gajaṃ dṛṣṭvā sukhaputtrādikaṃ bhavet /
kharasthāne sthite dhvāṅkṣe kalaho vyādhireva ca // GarP_1,199.27 //

gajasthāne dhvajaṃ dṛṣṭvā strījayaśrīsukhādikam /
gajasthānesthite dhūmre dhanadhānyasamāgamaḥ // GarP_1,199.28 //

gajasthāne sthite siṃhe jayasiddhisamāgamaḥ /
sthite śuni gajasthāne ārogyaṃ sukhasampadaḥ // GarP_1,199.29 //

gajasthāne vṛṣaṃ dṛṣṭvā rājamānadhanādikam /
gajasthāne kharaṃ dṛṣṭvā pūrvaṃ duḥ khaṃ tataḥ sukham // GarP_1,199.30 //

gajasthāne gajaṃ dṛṣṭvā kṣetradhānyasukhādikam /
gajasthānesthite dhvāṅkṣe dhanadhānyasamāgamaḥ // GarP_1,199.31 //

dhvāṅkṣasthāne dhvajaṃ dṛṣṭvā kāryanāśo bhaviṣyati /
dhvāṅkṣasthāne sthite dhūmre kaliduḥ khaṃ gamiṣyati // GarP_1,199.32 //

dhvāṅkṣasthāne sthite siṃhe vigraho duḥ khameva ca /
dhvāṅkṣasthāne sthite śvāne gṛhabhaṅgabhayādikam // GarP_1,199.33 //

dhvāṅkṣasthāne vṛṣaṃ dṛṣṭvā sthānabhraṃśabhayādikam /
dhvāṅkṣasthāne kharaṃ dṛṣṭvā dhananāśaparājayau // GarP_1,199.34 //

dhvāṅkṣasthāne gajaṃ dṛṣṭvā dhanakīrtyādikaṃ bhavet /
dhvāṅkṣasthāne sthite dhvāṅkṣe videśagamanādikam // GarP_1,199.35 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanavatyadhikaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 200
bhairava uvāca /
vakṣye vāyujayaṃ devi jayā jayavideśakam /
vāyvagnijalaśakrākhyaṃ maṅgalānāñcatuṣṭayam // GarP_1,200.1 //

vāmadakṣiṇasaṃsthaśca vāyuśca bahulo bhavet /
ūrdhvavāhī bhavedagniradhastu varuṇo bhavet // GarP_1,200.2 //

mahendro madhyasaṃsthastu śuklapakṣe tu vāmagaḥ /
kṛṣṇapakṣe dakṣiṇaga udayasya tryahantryaham // GarP_1,200.3 //

vahetpratipadādye ca viparīte bhavennatiḥ /
udayaḥ sūryamārgeṇa candreṇāstamayo yadi // GarP_1,200.4 //

vardhante guṇasaṃghātā anyathā vighnamaucitam /
saṃkrāntyaḥ ṣoḍaśaproktā divā rātrau varānane // GarP_1,200.5 //

yadā ca saṃkramedvāyurardhārdhaprahare sthitaḥ /
svāsthyāhānistadā jñeyā vāyurbhramati dehiṣu // GarP_1,200.6 //

dakṣiṇe ca puṭe vāyurhito bhojanamaithune /
khaḍgahasto jayedyuddhe ripūnkāmasamanvitaḥ // GarP_1,200.7 //

vāmeva gamanaṃ śreṣṭhaṃ sarvakāryeṣu bhūṣitam /
vāyurvahati tatrasthaḥ praśro bhūtasya śobhanaḥ // GarP_1,200.8 //

māhendre vāruṇe vāte ko 'pi doṣo na jāyate /
anāvṛṣṭirdakṣavāhe vṛṣṭiḥ syādvāmavāhake // GarP_1,200.9 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 201
dhanvantariruvāca /
hayāyurvedamākhyāsye hayaṃ sarvārthalakṣaṇam /
kākatuṇḍaḥ kṛṣṇajihvo vṛkṣāsyaścoṣṇatālukaḥ // GarP_1,201.1 //

karālo hīnadantaśca śṛṅgī viraladantakaḥ /
ekāṇḍaścaiva jātāṇḍaḥ kañcukī dvikhurī stanī // GarP_1,201.2 //

mārjārapādo vyāghrābhaḥ kuṣṭhavidradhisannibhaḥ /
yamajo vāmanaścaiva mārjāraḥ kapilocanaḥ // GarP_1,201.3 //

etaddoṣī hayastyājya uttamo 'śvasturuṣkajaḥ /
madhyamaḥ pañcahastaśca kanīyāṃśca trihastakaḥ // GarP_1,201.4 //

asaṃhatā ye ca vāhā hrasvakarṇāstathaiva ca /
śabalābhāḥ prabhāveṣu na dīnāścirajīvinaḥ // GarP_1,201.5 //

revantapūjanāddhomādrakṣyāśca dvijabhājenāt /
saralaṃ nimbapatrāṇi guggulaṃ sarṣapānghṛtam? // GarP_1,201.6 //

tilañcaiva vacāṃ higuṃ badhnīyādvājino gale /
āgantujaṃ doṣajantu vraṇaṃ dvividhamīritam // GarP_1,201.7 //

cirapākaṃ vātajantu śleṣmajaṃ kṣiprapākakam? /
kaṇṭhadāhātmakaṃ pittācchoṇitānmandavedanam // GarP_1,201.8 //

āgantujantu śastrādyairduṣṭavraṇaviśodhanam /
eraṇḍamūlaṃ dviniśaṃ citrakaṃ viśvabheṣajam // GarP_1,201.9 //

rasonaṃ saindhavaṃ vāpi takrakāñjikapoṣitam /
tilasaktukapiṇḍikā dadhiyuktā sasaindhavā /
nimbapatrayutaṃ piṇḍaṃ vraṇaśodhanaropaṇam // GarP_1,201.10 //

paṭolaṃ nimbapatrañca vacā citrakameva ca /
pippalīśṛṅgaverañca cūrṇamekatra kārayet // GarP_1,201.11 //

etatpānātkrimiśleṣmamandānilavināśanam /
nimbapatraṃ paṭo lañca triphalā khadiraṃ tathā // GarP_1,201.12 //

kvāthayitvā tato vāhaṃ sṛtaraktaṃ vicakṣaṇaḥ /
tryahameva pridātavyaṃ hayakuṣṭhopaśāntaye // GarP_1,201.13 //

savraṇeṣu ca kuṣṭheṣu tailaṃ sarṣapajaṃ hitam /
laśunādikaṣāyaśca pānabhuktyupaśāntaye // GarP_1,201.14 //

mātuluṅgarasopetaṃ māṃsīnāṃ rasakena vā /
sadyo dadyāttatra nasyamanyairvātaiḥ susaṃyutaiḥ // GarP_1,201.15 //

paladvayaṃ prathame 'hni ekaikapalavṛddhitaḥ /
yāvaddināni pūrṇāni palānyaṣṭādaśottame // GarP_1,201.16 //

adhame 'ṣṭapalāni syurmadhyame syuścaturdaśa /
śarannidāghayornaivadeyaṃ naiva tu dāpayet // GarP_1,201.17 //

tailena vātike roge śarkarājyapayonvitaiḥ /
kaṭutailaiḥ kaphe vyoṣaiḥ pitte catriphalāmbubhiḥ // GarP_1,201.18 //

śāliṣaṣṭikadugdhāśī hayo hina jugupsitaḥ /
pakvajambūnibho hemavarṇo 'śvo na jugupsitaḥ // GarP_1,201.19 //

ardhapraharaṇe dhurye gugguluṃ prāśayeddhayam /
bhojayetpāyasaṃ dugdhaṃ satvaraṃ susthiro hayaḥ // GarP_1,201.20 //

vikāre bhojane dugdhaṃ śālyannaṃ vātale dadet /
karṣamāṃsarasaiḥ pitte madhumudgarasājyakaiḥ // GarP_1,201.21 //

kaphe mudgānkulatthānvā kaṭutiktānkaphe haye /
bādhirye vyādhite grāse tridoṣādau tu gugguluḥ // GarP_1,201.22 //

ghāsairdūrvā sarvaroge prathame 'hni palaṃ dadet /
vivardhayettataḥ karṣamekāhni palapañcakam // GarP_1,201.23 //

pāne ca bhojane caiva aśītipalakaṃ param /
madhye ṣaṣṭiścādhameṣu catvāriṃśacca bhogiṣu // GarP_1,201.24 //

vraṇe kuṣṭheṣu khañjeṣu triphalākvāthasaṃyutam /
mandāgnau śotharoge ca gavāṃ mūtreṇa yojitam // GarP_1,201.25 //

vātapitte vraṇe vyādhau gokṣīraṃ ghṛtasaṃyutam /
deyaṃ kṛśānāṃ puṣṭyarthaṃ māṃsairyuktaṃ ca bhojanam // GarP_1,201.26 //

supiṣṭāyāḥ pradātavyaṃ guḍūcyāḥ palapañcakam /
prabhāte ghṛtasaṃyuktaṃ śaradgīṣme ca vājinām // GarP_1,201.27 //

rogaghnaṃ puṣṭidaṃ cāpi balatejovivardhanam /
tadevāśvāyadātavyaṃ kṣīrayuktamathāpi vā // GarP_1,201.28 //

guḍūcīkalpayogena śatāvaryaśvagandhayoḥ /
catvāri trīṇi madhyasya jaghanyasya palāni hi // GarP_1,201.29 //

akasmādyatra vāhānāmekarūpaṃ yadā bhavet /
mriyate ca yadā kṣipramupasargaṃ tamādiśet // GarP_1,201.30 //

homādyai rakṣayā viprabhojanairbalikarmaṇā /
śāntyopasargaśāntiḥ syāddharītakyādikalpataḥ // GarP_1,201.31 //

harītakī gavāṃ mūtraistailena lavaṇānvitā /
ādau pañca tataḥ pañca vṛddhyā pūrṇaśatāvadhi /
uttamā ca śataṃ mātrāstvaśītiḥ ṣaṣṭireva vā // GarP_1,201.32 //

gajāyurvedamākhyāsye uktāḥ kalpā gaje hitāḥ /
gaje caturguṇā mātrāstābhirgajarugardanaḥ // GarP_1,201.33 //

gajo pasargavyādhīnāṃ śamanaṃ śāntikarma ca /
pūjayitvā surānviprānratnairgāṃ kapilāṃ dadet // GarP_1,201.34 //

dantidantadvaye mālāṃ nibandhīyādupoṣitaḥ /
mantreṇa mantritānvaidyairvacāsiddhārthakāṃstathā // GarP_1,201.35 //

sūryādiśivadurgāśrīviṣṇvarcā rakṣayedgajam /
baliṃ dadyācca bhūtebhyaḥ snāpayecca caturghaṭaiḥ // GarP_1,201.36 //

bhojanaṃ mantritaṃ dadyādbhasmanoddhūnayedgajamam /
bhūtarakṣā śubhā medhyā vāraṇaṃ rakṣayetsadā // GarP_1,201.37 //

triphalāpañcakole ca daśamūlaṃ viḍaṅgakam /
śatāvarīguḍūcī ca nimbavāsakakiṃśukāḥ // GarP_1,201.38 //

gajarogavināśāya hito rūkṣaḥ kaṣāyakaḥ /
āyurvedadvayoktānāmuktaṃ saṃkṣepasārataḥ // GarP_1,201.39 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gajāśvāyurvedanirūpaṇaṃ nāmaikādhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 202

hariruvāca /
ekaṃ punarnavāmūlamapāmārgasya vā śiva /
sarasaṃ yoniniḥ kṣiptaṃ varāṅgasya vyathāṃ haret /
prasūtivedanāñcaiva taruṇīnāṃ vyathāṃ haret // GarP_1,202.1 //

bhūmi kūṣmāṇḍamūlaṃ vai śālicūrṇamathāpi vā /
saptāhaṃ dugdhapītaṃ syātstrīṇāṃ bahupayaskaram // GarP_1,202.2 //

rudrendravāruṇīmulaṃ lepātstrīstanavedanā /
naśyeta ghṛtapakvā ca kāryāvaśyantu polikā // GarP_1,202.3 //

bhakṣitā sā maheśāna yoniśūlaṃ vināśayet /
pralepitā kāravellamūlenaiva vinirgatā // GarP_1,202.4 //

yoniḥ praveśamāyāti nātra kāryā vicāraṇā /
nīlīpaṭolamūlāni sājyāni tilavāriṇā // GarP_1,202.5 //

piṣṭānyeṣāṃ pralepo vai jvālāgardabharāganat /
pāṭhāmūlaṃ rudra pītaṃ piṣṭaṃ taṇḍulavāriṇā // GarP_1,202.6 //

pāparogaharaṃ syācca kuṣṭhapānaṃ tathaiva ca /
vāsyodakañca samadhu pītamantargatasya vai // GarP_1,202.7 //

pāparogasya santāpanivṛktiṃ kurute śiva /
ghṛtatulyā rudra lākṣā pītā kṣīreṇa vai saha // GarP_1,202.8 //

pradaraṃ harate rogaṃ nātra kāryā vicāraṇā /
dvijayaṣṭī trikaṭukaṃ cūrṇaṃ pītaṃ harecchiva // GarP_1,202.9 //

tilakvāthena saṃyuktaṃ raktagulmaṃ striyā hara /
kusumasya nibaddhañca taruṇīnāṃ maheśvara // GarP_1,202.10 //

raktotpalasya vai kandaṃ-śarkarātilasaṃyutam /
pītaṃ saśarkaraṃ strīṇāṃ dhārayedgarbhapātanam // GarP_1,202.11 //

raktastrāvasya nāśaḥ syācchītodakaniṣevaṇāt /
pītantu kāñjika rudra kvathitaṃ śarapuṅkhayā // GarP_1,202.12 //

hiṅgustraindhavasaṃyuktaṃ śīghraṃ strīṇāṃ prasūtikṛt /
mātuluṅgasya vai mūlaṃ kaṭibaddhaṃ prasūtikṛt // GarP_1,202.13 //

apāmārgasya vai mūle garbhavatyāstu nāmataḥ /
utpāṭyamāne sakale puttraḥ syādānyathā sutā // GarP_1,202.14 //

apāmārgasya vai mūle nārīṇāṃ śirasi sthite /
garbhaśūlaṃ vinaśyeta nātra kāryā vicāraṇā // GarP_1,202.15 //

karpūra-madanaphala-madhukaiḥ pūritaḥ śiva /
yoniḥ subhā syādvṛddhāyā yuvatyāḥ kiṃ punarhara // GarP_1,202.16 //

yasya bālasya tilakaḥ kṛto gaurocanākhyayā /
śarkarā-kuṣṭhapānañca dattaṃ sa syācca nirbhayaḥ /
viṣa-bhūta-grahādibhyo vyādhibhyo bālakaḥ śiva // GarP_1,202.17 //

śaṅkha-nābhi-vacā-kuṣṭha-lohānāṃ dhāraṇaṃ sadā /
bālānāmupasargebhyo rudra rakṣākaraṃ bhavet // GarP_1,202.18 //

palāśacūrṇaṃ samadhu gavyājyāmalakānvitam /
saviḍaṅgaṃ pītamātraṃ naraṃ kuryānmahāmatim // GarP_1,202.19 //

māsaikena mahādeva jarā-maraṇavarjitaḥ // GarP_1,202.20 //

palāśabījaṃ saghṛtaṃ tila-madhvanvitaṃ samam /
saptāhaṃ bhakṣitaṃ rudra jarāṃ nayati saṃkṣayam // GarP_1,202.21 //

rudrāmalakacūrṇaṃ vai madhu-taila ghṛtānvitam /
jagdhvā māsaṃ yuvā syācca naro vāgīśvarī bhavet // GarP_1,202.22 //

śivāmalakacūrṇaṃ vai madhunā udakena vā /
balāni kuryānnāsāyāḥ pratyūṣe bhakṣitaṃ śiva // GarP_1,202.23 //

kuṣṭhacūrṇaṃ sājya-madhu prātarjagdhvā bhavennaraḥ /
sākṣātsurabhideho vai jīvedvarṣasahasrakam // GarP_1,202.24 //

māṣasya vidalānye vituṣāṇi maheśvara /
ghṛtabhāvitaśuṣkāṇi payasā sādhitāni vai // GarP_1,202.25 //

samādhvājyapayobhiśca bhakṣayitvā ca kāmayet /
strīṇāṃ śataṃ mahādeva tatkṣaṇānnātra saṃśayaḥ // GarP_1,202.26 //

rasaścairaṇḍatailena gandhakena śubho bhavet /
trikālodakasaṃghuṣṭo balakṛdbhakṣaṇādbhavet // GarP_1,202.27 //

dugdhaṃ vituṣamāṣaiśca śimbābījaiśca sādhitam /
apāmārgasya tailena pītaṃ strīśatakāmakṛt // GarP_1,202.28 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nānāvidhoṣadhaprayogānirūpaṇaṃ nāma dvyuttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 203
hariruvāca /
yā gaurdveṣṭiṃ svakaṃ vatsaṃ tasyā deyaṃ svakaṃ payaḥ /
lavaṇena samāyuktaṃ tasyā vatsaḥ priyo bhavet // GarP_1,203.1 //

śuno 'sthi kaṇṭhabaddhaṃ hi mahiṣāṇāṃ gavā tathā /
kṛmijālaṃ pātayati sakalaṃ nātra saṃśayaḥ // GarP_1,203.2 //

gojaṅganābhipātaḥ syādguñjāmūlasya bhakṣaṇāt // GarP_1,203.3 //

varuṇaphalasyarasaṃ kareṇa mathitaṃ śiva /
catuṣpāda-dvipadayoḥ kṛmijālaṃ nipātayet // GarP_1,203.4 //

vraṇañca śamayedrudra jayāyāḥ pūraṇāt tathā /
gajamūtrasya vai pānaṃ go-mahiṣyupasarganut // GarP_1,203.5 //

samasūra śālibījaṃ pītaṃ takreṇa gharṣitam /
kṣīre go-mahīṣasyaiva goḥ puṃsaśca hitaṃ bhavet // GarP_1,203.6 //

patrañca śarapuṅkhāyā dattaṃ salavaṇaṃ śiva /
vārisphoṭaṃ hayānāñca kesarāṇāṃ vināśayet // GarP_1,203.7 //

ghṛtakumārīpatrameva dattaṃ salakṣaṇaṃ hara /
turagama-kesarāṇāṃ kaṇḍūnaṃśyenna saṃśayaḥ // GarP_1,203.8 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nānauṣadhaprayoganirūpaṇaṃ nāma tryuttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 204
sūta uvāca /
evaṃ dhanvantariḥ prāha suśrutāyaca vaidyakam /
ata nāmāni vakṣyāmi oṣadhīnāṃ samāsataḥ // GarP_1,204.1 //

sthirā vidārigandhā ca śālapaṇyaśumatyapi /
lāṅgalī kalasī caiva kroṣṭupucchā guhā matā // GarP_1,204.2 //

punarnavātha parṣābhūḥ kaṭhilyā kāruṇā tathā /
eraṇḍaścoruvūkaḥ syādāmardo vardhamānakaḥ // GarP_1,204.3 //

jhaṣā nāgabalā jñeyā śvadaṃṣṭrā gokṣuro mataḥ /
śatāvarī varā bhīru pīvarīndīvarī varī // GarP_1,204.4 //

vyāghrī tu bṛhatī kṛṣṇā haṃsapādī madhustravā /
dhāmanī kaṇṭakārī syātkṣudrā siṃhī nidigdhikā // GarP_1,204.5 //

vṛścikā tryamṛtā kālī viṣaghnī sarpadaṃṣṭrikā /
markaṭī cātmaguptā syādārṣeyī kapikacchukā // GarP_1,204.6 //

mudgaparṇo kṣudrasahā māṣaparṇo mahāsahā /
tyajā parā ca mahā jñeyā daṇḍayonyaṅkasaṃjñayā /
nyagrodhastu vaṭo jñeyaḥ aśvatthaḥ kapilo mataḥ // GarP_1,204.7 //

plakṣo 'tha gardabhāṇḍaḥ syātparkaṭī ca kapītanaḥ /
pārthastu kakubho dhanvi vijñeyor'junanāmabhiḥ // GarP_1,204.8 //

nandīvṛkṣaḥ prarohī syātpuṣṭikārīti cocyate /
vañjulo vetaso jñeyo bhallātaścāpyaruṣkaraḥ // GarP_1,204.9 //

lodhraḥ sāravako dhṛṣṭastirīṭaścāpi kīrtitaḥ /
bṛhatphalā mahājambūrjñeyā bālaphalā parā // GarP_1,204.10 //

tṛtīyā jalajambūḥ syānnādeyī sā ca kīrtitā /
kaṇā kṛṣṇopakuñcī ca śauṇḍī māgadhiketi ca // GarP_1,204.11 //

kathitā pippalī tajjñaistanmūlaṃ granthikaṃ smṛtam /
ūṣaṇaṃ maricaṃ jñeyaṃ śuṇṭhī viśvaṃ mahauṣadham // GarP_1,204.12 //

vyoṣaṃ kaṭutrayaṃ vidyāttryūṣaṇaṃ tacca kīrtyate /
lāṅgalī halinī ca syāccheyasī gaja pippalī // GarP_1,204.13 //

trāyantī trāyamāṇā syādutsāyā suvahā smṛtā /
citrakaḥ syācchikhī vahniragnisaṃjñābhirucyate // GarP_1,204.14 //

ṣaḍgranthogrā vacā jñeyā śvetā haimavatīti ca /
kuṭajo vṛkṣakaḥ śakro vatsako girimāllikā // GarP_1,204.15 //

kaliṅgendrayavāriṣṭaṃ tasya bījāni lakṣayet /
mustakto meghanāmā syātkauntī jñeyā hareṇukā // GarP_1,204.16 //

elā ca bahulā proktā sūkṣmailā ca tathā truṭiḥ /
padmā bhārṅgo tathā kāñjī jñeyā brāhmaṇayaṣṭikā // GarP_1,204.17 //

mūrvā madhurasā jñeyā tejanī tiktavallikā /
mahānimbo bṛhannimbo dīpyakaḥ syādyavānikā // GarP_1,204.18 //

viḍaṅgaṃ krimaśatruḥ syādrāmaṭhaṃ hiṅgurucyate /
ajājī jīrakaṃ jñeyā kāravī copakuñcikā // GarP_1,204.19 //

vijñeyā kaṭukā tiktā tathā kaṭukarohiṇī /
tagaraṃ syānnataṃ vakraṃ cocaṃ tvacavarāṅgakam // GarP_1,204.20 //

udīcyaṃ bālakaṃ proktaṃ hrīberaṃ cāmbunāmabhiḥ /
patrakaṃ dalasaṃjñābhiścārakaṃ taskarāhvayam // GarP_1,204.21 //

hemābhaṃ nāgasaṃjñābhirnāgakeśara ucyate /
asṛkkuṅkumamākhyātaṃ tathā kāśmīrabāhlikam // GarP_1,204.22 //

ayo lohaṃ samuddiṣṭaṃ yaugikairlohanāmabhiḥ /
puraṃ kuṭanaṭaṃ vidyānmahiṣākṣaḥ palaṅkaṣā // GarP_1,204.23 //

kāśmarī kaṭphalā jñeyā śrīparṇo ceti kīrtitā /
śallakī gajabhakṣyā ca patrī ca surabhī stravaḥ // GarP_1,204.24 //

dhātrīmāmalakīṃ vidyādakṣaścaiva vibhītakaḥ /
pathyābhayā ca vijñeyā pūtanā ca harītakī // GarP_1,204.25 //

triphalā phalamevoktā tacca jñeyaṃ phalatrikam /
udakīryo dīrghavṛntaḥ karañjaśceti kīrtitaḥ // GarP_1,204.26 //

yaṣṭī yaṣṭyāhvayaṃ proktaṃ madukaṃ madhuyaṣṭikā /
dhātakī tāmraparṇo syātsamaṅgā kuñjarā matā // GarP_1,204.27 //

sitaṃ malayajaṃ śītaṃ gośīrṣaṃ sitacandanam /
vidyādraktaṃ candanaṃ ca dvitīyaṃ raktacandanam // GarP_1,204.28 //

kākolī ca smṛtā vīrā vayasyā cārkapuṣpikā /
śṛṅgī karkaṭaśṛṅgī ca mahāghoṣā ca kīrtitā // GarP_1,204.29 //

tugākṣīrī śubhā vāṃśī vijñeyā vaṃśalocanā /
mṛdvikā ca smṛtā drākṣā tathā gostanikā matā // GarP_1,204.30 //

syāduśīraṃ mṛṇālañca sevyaṃ lāmajjakaṃ tathā /
sārañca gopavallī ca gopī bhadrā ca kathyate // GarP_1,204.31 //

dantī kaṭaṅkaṭerī ca jñeyā dāruniśeti ca /
haridrā rajanī proktā pītikā rātrināmikā // GarP_1,204.32 //

vṛkṣādanī chinnaruhā nīlavallī rasāmṛtā /
vasukoṭaśca vijñeyo vāśiraḥ kāmpillo mataḥ // GarP_1,204.33 //

pāṣāṇabhedako 'riṣṭo hyasmabhitkuṭṭabhedakaḥ /
ghaṇṭākaḥ śuṣkako jñeyo vaco 'tha sūcako mataḥ // GarP_1,204.34 //

suraso bījakaścaiva pītaśālo 'bhidhīyeta /
vajravṛkṣo mahāvṛkṣaḥ snuhī snukca sudhā guḍā // GarP_1,204.35 //

tulasīṃ surasāṃ vidyādupastheti ca kathyate /
kuṭherako 'pyarjunakaḥ parṇo saugandhiparṇikraḥ // GarP_1,204.36 //

nīlaśca sindhuvāraśca nirguṇḍīti sugandhikā /
jñeyā sugandhiparṇoti vāsantī kulajeti ca // GarP_1,204.37 //

kālīyakaṃ pītakāṣṭhaṃ katakākhyaḥ punaḥ smṛtaḥ /
gāyatrīkhadiro jñeyastadbhedaḥ kandaro mataḥ // GarP_1,204.38 //

indī varaṃ kuvalayaṃ padmaṃ nīlotpalaṃ smṛtam /
saugandhikaṃ śatadalamabjaṃ kamalamucyate // GarP_1,204.39 //

ajavarṇo bhavedūrjo vājikarṇo 'śvakarṇakaḥ /
śleṣmāntakastathā śelurbahuvāraśca kathyate // GarP_1,204.40 //

sunandakaḥ kakudbhadraṃ chatrākī chatrasaṃjñakā /
kabarī kumbhako dhṛṣṭaḥ kṣudvidho dhanakṛttathā // GarP_1,204.41 //

kṛṣṇārjakaḥ karālaśca kālamānaḥ prakīrtitaḥ /
prācī balā nadīkrāntā kākajaṅghātha vāyasī // GarP_1,204.42 //

jñeyā mūṣikaparṇo tu bhramantī cākhuparṇikā /
viṣamuṣṭirdrāvaṇañca keśamuṣṭirudāhṛtā // GarP_1,204.43 //

kiṃlihīṃ kaṭukīṃ vidyādantakaścāmlavetasaḥ /
aśvatthā bahupatrā ca vijñeyā cāmalakyapi // GarP_1,204.44 //

arūṣakraṃ patra śūkaṃ kṣīrī rājādanaṃ matam /
mahāpatraṃ dāḍimaṃ ca tameva karakaṃ vadet // GarP_1,204.45 //

masūrī vidalī śaṣpā kālindīti nirucyate /
kaṇṭakākhyā mahāśyāmā vṛkṣapādīti vakṣyate // GarP_1,204.46 //

vidyā kuntī nikumbhā ca tribhaṅgī tripuṭī trivṛt /
saptalā yavatiktā ca carmā carmakaseti ca // GarP_1,204.47 //

śaṅkhinī sukumārī ca tiktākṣī cākṣipīlukam /
gavākṣī cāmṛtā śvetā girikarṇo gavādinī // GarP_1,204.48 //

kāmpillako 'tha raktāṅgo guṇḍā rocaniketi ca /
hemakṣīrī smṛtā pītā gaurī vai kāladugdhikā // GarP_1,204.49 //

gāṅgerukī nāgabalā viśālā cendravāruṇī /
tārkṣyaṃ śailaṃ nīlavarṇamañjanañca rasāñjanam // GarP_1,204.50 //

niryāso yaśca śālmalyāḥ sa mocarasasaṃjñakaḥ /
pratyakpuṣpī kharī jñeyā apāmārgo mayūrakaḥ // GarP_1,204.51 //

siṃhāsyavṛṣavāsākamāṭarūṣakamādiśet /
jīvako jīvaśākaśca karburañca śaṭīṃ viduḥ // GarP_1,204.52 //

kaṭphalaṃ somavṛkṣaḥ syādagnigandhā sugandhikā /
śatāṅgaṃ śatapuṣpā ca miṃsirmadhurikāmatā // GarP_1,204.53 //

jñeyaṃ puṣkaramūlañca puṣkaraṃ puṣkarāhvayam /
yāso 'tha dhanvayāsaśca duṣparśo 'tha durālabhā // GarP_1,204.54 //

vākucī somarājī ca somavallīti kīrtitā /
mārkavaḥ keśarājaśca bhṛṅgarājo nigadyate // GarP_1,204.55 //

proktastveḍagajastajjñaiścakramardakasaṃjñakhaḥ /
suraṅgītagaraḥ snāyuḥ kalanāśā tu vāyasī // GarP_1,204.56 //

mahākālaḥ smṛto belastaṇḍulīyo ghanastanaḥ /
ikṣvākustiktatumbī syāttiktālaburnigadyate // GarP_1,204.57 //

dhāmārgavo 'tha koṣātakyatha yāminī /
vidyātkośatakībhedaṃ kṛtabhedanasaṃjñakā // GarP_1,204.58 //

tathā jīmūtakākhyā ca khuḍḍāko devatāḍakaḥ /
gṛdhranakhī gṛdhranakhī hiṅgukākādanī matā // GarP_1,204.59 //

aśvāriścaiva boddhavyaḥ karavīro 'śvamārakaḥ /
sindhuḥ saindhavasindhūtthamaṇimanthamudāhṛtam // GarP_1,204.60 //

kṣāro yavāgrajaścaiva yavakṣāro 'bhidhīyate /
sarjikā sarjikākṣāro dvitīyaḥ parikīrtitaḥ // GarP_1,204.61 //

kāśīśaṃ puṣpakāśīśaṃ vijñeyaṃ nettrabheṣajam /
dhātukāśīśakāśī ca saṃjñeyaṃ tacca kīrtitam // GarP_1,204.62 //

saurāṣṭrī mṛttikākṣāraṃ kākṣī vai paṅkaparpaṭī /
vidyātsamākṣikaṃ dhātu tāpyaṃ tāpyutthasambhavam // GarP_1,204.63 //

śilā manaḥ śilā jñeyā nepālī kulaṭīti ca /
ālaṃ manastālakaṃ vā haritālaṃ vinirdiśet // GarP_1,204.64 //

gandhako gandhapāṣāṇo rasaḥ pārada ucyate /
tāmramaudumbaraṃ śulbaṃ vidyānmlecchamukhaṃ tathā // GarP_1,204.65 //

adrisārastvayastīkṣṇaṃ lohakañcāpi kathyate /
mākṣikaṃ madhu ca kṣaudraṃ tacca puṣparasaṃ smṛtam // GarP_1,204.66 //

jyeṣṭhantu sodakaṃ tatsyātkāñjikantu suvīrakam /
sītā sitopalā caiva matsyaṇḍīśarkarā smṛtā // GarP_1,204.67 //

tvagelāpatrakaistulyaistrisugandhi trijātakam /
nāgakeśarasaṃyuktaṃ taccaturjātamiṣyate // GarP_1,204.68 //

pippalī pippalīmūlaṃ cavyacitrakanāgaraiḥ /
kathitaṃ pañcakolañca kolakaṃ kolasaṃjñayā // GarP_1,204.69 //

priyaṅguḥ kaṅgukā jñeyā koradūṣaśca kodravaḥ /
tripuṭaḥ puṭasaṃjñaśca kalāpo laṅgako mataḥ // GarP_1,204.70 //

satīno vartulaścaiva veṇuścāpi prakīrtitaḥ /
picukaṃ pitalaṃ cākṣaṃ biḍālapadakaṃ tathā // GarP_1,204.71 //

vidyātkarṣaṃ tathā cāpi suvarṇaṃ kavalagraham /
palārdhaṃ śuktimicchanti tathāṣṭaumāṣakāstviti // GarP_1,204.72 //

palaṃ bilvañca muṣṭiḥ syāddve pale prasṛtiṃ vadet /
añjaliṃ kuḍavañcaiva vidyātpalacatuṣṭayam // GarP_1,204.73 //

aṣṭamānaṃ palānyaṣṭau tacca mānamiti smṛtam /
caturbhiḥ kuḍavaiḥ prastha prasthāścatvāra āḍhakaḥ // GarP_1,204.74 //

kāśapātrañca saṃprokto droṇaścacaturāḍhake /
tulā palaśataṃ proktaṃ bhāgo viṃśatpalaḥ smṛtaḥ // GarP_1,204.75 //

mānamevaṃ vidhaṃ proktaṃ prasthadravyeṣu paṇḍitaiḥ /
dravadravyeṣu coddiṣṭaṃ dviguṇaṃ parikīrtitam // GarP_1,204.76 //

bhadradāru devakāṣṭhaṃ dāru syāddevadārukam /
kuṣṭhamāmayamākhyātaṃ māṃsīñca naladaṃśanam // GarP_1,204.77 //

śaṅkhaḥ śuktinakhaḥ śaṅkho vyāghro vyāghranakhaḥ smṛtaḥ /
puraṃ palaṅkaṣaṃ vidyānmahiṣākṣañca gugguluḥ // GarP_1,204.78 //

raso gandharaso bole sarjaḥ sarjaraso mataḥ /
priyaṅguḥ phalinī śyāmā gaurī kānteti cocyate // GarP_1,204.79 //

karañjau naktamālaḥ syātpūtikaścirabilvakaḥ /
śigruḥ śobhāñjano nāma jñānamānaśca kīrtitaḥ // GarP_1,204.80 //

jayā jayantī śaraṇī nirguṇḍī sindhuvārakaḥ /
moraṭā pīluparṇo ca tuṇḍī syāttuṇḍikerikā // GarP_1,204.81 //

madano gālavo bodho ghoṭā ghoṭī ca kathyate /
caturaṅgula sampāko vyādhighātābhisaṃjñakaḥ // GarP_1,204.82 //

vidyādāragvadhaṃ rājavṛkṣaṃ raivatasaṃjñakam /
dantī kākendutiktā syātkaṇṭakī ca vikaṅkataḥ // GarP_1,204.83 //

nimbo 'riṣṭaḥ samākhyātaḥ paṭolaṃ kolakaṃ viduḥ /
vayasthā ca viśalyā ca cchinnā chinnaruhā matā // GarP_1,204.84 //

vaśā dantyamṛtā ceti guḍūcīnāmasaṃgrahaḥ /
kirātatiktakaścaiva bhūnimbaḥ kāṇḍatiktakaḥ // GarP_1,204.85 //

sūta uvāca /
nāmānyetāni ca hare vanyānāṃ bheṣajāṃ tathā /
ato vyākaraṇaṃ vakṣye kumāroktañca śaunaka // GarP_1,204.86 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe caturattaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 205
kumāra uvāca /
atha vyākaraṇaṃ vakṣye kātyāyana samāsataḥ /
siddhaśabdavivekāya bālavyutpattihetave // GarP_1,205.1 //

suptiṅantaṃ padaṃ khyātaṃ supaḥ sapta vibhaktayaḥ /
svaujasaḥ prathamā proktā sā prātipadikātmake // GarP_1,205.2 //

sambodhane ca liṅgādāvukte karmaṇi kartari /
arthavatprātipadikaṃ dhātupratyayavarjitam // GarP_1,205.3 //

amauśaso dvitīyā syāttatkarma kriyate ca yat /
dvitīyā karmaṇi proktāntarāntareṇa saṃyute // GarP_1,205.4 //

ṭābhyāṃbhisastṛtīyā syātkaraṇe kartarīritā /
yena kriyate karaṇaṃ tatkartā yaḥ karoti saḥ // GarP_1,205.5 //

ṅebhyāṃbhyasaścaturtho syātsampradāne ca kārake /
yasmai ditsā dhārayate rocate sampradānakam // GarP_1,205.6 //

pañcamī syānṅasibhyāṃbhyohyapādāne ca kārake /
yato 'paiti samādatte upādatte bhayaṃ yataḥ // GarP_1,205.7 //

ṅasosāmaśca ṣaṣṭhī syātsvāmisambandhamukhyake /
ṅayoḥ supo vai saptamī syātsā cādhikaraṇe bhavet // GarP_1,205.8 //

ādhāraścādhikaraṇaṃ rakṣārthānāṃ prayogataḥ /
īpsitaṃ cānīpsitaṃ yattadapādānakaṃ smṛtam // GarP_1,205.9 //

pañcamī paryupāṅyoge itararte 'nyadiṅmukhe /
enayoge dvitīyā syātkarmapravacanīyakaiḥ // GarP_1,205.10 //

vīpsetthambhāvacihne 'bhirbhāgenaiva paripratī /
anureṣu sahārthe ca hīne 'nūpaśca kathyate // GarP_1,205.11 //

dvitīyā ca caturtho syācceṣṭāyāṃ gatikarmaṇi /
aprāṇe hi vibhaktī dbe manyakarmaṇyanādare // GarP_1,205.12 //

namaḥ svastisvadhāsvāhālaṃvaṣaḍyoga īritā /
caturtho caiva tādarthye tumarthādbhāvavācinaḥ // GarP_1,205.13 //

tṛtīyā sahayoge syātkutsiteṅge viśeṣaṇe /
kāle bhāve saptamī syādetairyoge 'piṣaṣṭhyati // GarP_1,205.14 //

svāmīśvarādhipatibhiḥ sākṣidāyādaprasūtaiḥ /
nirdhāraṇe dve vibhakto ṣaṣṭhī hetuprayogake // GarP_1,205.15 //

smṛtyarthakarmaṇi tathā karoteḥ pratiyatnake /
hiṃsārthānāṃ prayoge ca kṛti karmaṇi kartari // GarP_1,205.16 //

na kartṛkarmaṇoḥ ṣaṣṭhī niṣṭhayoḥ prātipadike /
dvividhaṃ prātipadikaṃ nāma dhātustathaiva ca // GarP_1,205.17 //

bhūvāndibhyastiṅo laḥ syāllakārā daśa vai smṛtāḥ /
tiptasūjhi prathamo madhyaḥ sipthasthottamapūruṣaḥ // GarP_1,205.18 //

mibvasmastu parasmai hi padānāṃ cātmanepadam /
tātāñjha prathamo madhya sthāsāthāndhvamathottamaḥ // GarP_1,205.19 //

ādeśā iḍbahimahi dhātutotha ṇijādivat /
nāmni prayujyamāne 'pi prathamaḥ puruṣo bhavet // GarP_1,205.20 //

madhyamo yuṣmadi prokta uttamaḥ puruṣo 'smadi /
bhūvādyā dhātavaḥ proktāḥ sanādyantāstathā tataḥ // GarP_1,205.21 //

laḍīrito vartamāne smenātīte ca dhātutaḥ /
bhūte 'nadyatane laṅvā loḍādyāśiṣi dhātutaḥ // GarP_1,205.22 //

vidhyādāvevānumato loḍvācyo mantraṇe bhavet /
nimantraṇādhīṣṭasaṃpraśre prārthaneṣu tathāśiṣi // GarP_1,205.23 //

liṅatīte parokṣe syālliḍ bhūte ḷḍ bhaviṣyati /
syādanadyatane tadvadbhaviṣyati tu dhātutaḥ // GarP_1,205.24 //

dātorḷṅ kriyātipattau liṅarthe leṭ prakīrtitaḥ /
kṛtastriṣvapi vartante bhāve karmaṇi kartari // GarP_1,205.25 //

sadṛśāstavyatā ṇyadyadanīyāśca tṛjādayaḥ // GarP_1,205.26 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vyākaraṇanirūpaṇaṃ nāma pañcottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 206
sūta uvāca /
siddhodāharaṇaṃ vakṣye saṃhitādipuraḥ saram /
viprāḥ svasāgatā vīdaṃ suttamaṃ syātpitṝṣabhaḥ // GarP_1,206.1 //

ḷkāro viśrutā sevaṃ lāṅgalīṣā manīpayā /
gaṅgodakaṃ tavalkāra ṛṇārṇaṃ prārṇamityapi // GarP_1,206.2 //

śītārtaśca tavalkāraḥ saindrī saukāra ityapi /
vadhvāsanañca pitrartho lanubandho naye jayet // GarP_1,206.3 //

nāyako lavaṇaṃ gāvasta ete na ta īśvarāḥ /
devīgṛhamatho atra a avehi paṭū imau // GarP_1,206.4 //

amī aśvāḥ ṣaḍasyeti tanna vāk ṣaḍdalāni ca /
taccarettallu nātīti tajjalaṃ tacchmaśānakam // GarP_1,206.5 //

sugannatra pacannatra bhavāṃśchādayatīti ca /
bhavājjhanatkaraścaiva bhavāṃstarati saṃsmṛtam // GarP_1,206.6 //

bhavāṃllikhati tāñcakre bhavāñśete 'pyanīdṛśaḥ /
bhavāṇḍīnaṃ tvantarasi tvaṅkaroṣi sadārcanam // GarP_1,206.7 //

kaścaretkaṣṭakāreṇa ka kuryātka phale sthitaḥ /
kaḥśete caiva kaḥṣaṇḍaḥ kasko yāti ca gauravam // GarP_1,206.8 //

ka ihātra ka evāhurdevā āhuśca bho vraja /
svabhūrviṣṇurvrajati ca gīṣpatiścaiva dhūrpatiḥ // GarP_1,206.9 //

asmāneṣa vrajetsasyādṛksāma sa ca gacchati /
kuṭīcchāyā tathā chāyā sandhayo 'nye tathedṛśāḥ // GarP_1,206.10 //

samāsāḥ ṣaṭ samākhyātāḥ sa dvijaḥ karmadhārayaḥ /
dvigustrivedī grāmaśca ayaṃ tatpuruṣaḥ smṛtaḥ // GarP_1,206.11 //

tatkṛtaśca tadarthaśca vṛkabhītiśca yaddhanam /
jñānadakṣeṇa tattvajño bahuvrīhirathāvyayī // GarP_1,206.12 //

bhāvo 'dhistri yathoktaṃ tu dvandvo devarṣimānavāḥ /
taddhitāḥ pāṇḍavaḥ śaivo brāhayaṃ ca brahmatādayaḥ // GarP_1,206.13 //

devāgnisakhipatyaṃśukroṣṭusvāyambhuvaḥ pitā /
nā praśastāścarā gaurglaurabajantāśca puṃsyapi // GarP_1,206.14 //

halantaścāśvayukkṣmābhuṅmarutkravyānmṛgāvidhaḥ /
ātmā rājā yuvā panthāḥ pūṣabrahmahaṇau halī // GarP_1,206.15 //

viḍve dhā uśanānaḍvānmadhuliṭ kāṣṭhataṭ tathā /
banavāryasthivastūni jagatsāmāhanī tathā // GarP_1,206.16 //

karmasarpirvapusteja ajjhalantā napuṃsake /
jāyā jarā nadī lakṣmīḥ śrīstrībhūmirvadhūrapi // GarP_1,206.17 //

bhrūḥ punarbhūstathā dhenuḥ svasā mātā ca nau striyaḥ /
vāksragdiṅmutkrudhaḥ prāyo yuvatiḥ kukubhastathā // GarP_1,206.18 //

dyodivau prāvṛṣaścaiva sumāna uṣṇigastriyām /
guṇadravyakriyāyogātstrīliṅgāṃśca vadāmi te // GarP_1,206.19 //

śuklakīlālapāścaiva śuciśca grāmaṇīḥ sudhīḥ /
paṭuḥ kamalabhūḥ kartā sumato bahavaḥ sunauḥ // GarP_1,206.20 //

satyā nāgnyastathā puṃso hyabhakṣayata dīrghapāt /
sarvaviśvobha ye cobhau ekonyānyatarāṇi ca // GarP_1,206.21 //

ḍataro ḍatamo nemastvaḥ samo 'tha simetarau /
pūrvaścaivādharaścaiva dakṣiṇaścottarāvarau // GarP_1,206.22 //

paraścāntaramapyetadyattyatkimadasastvidam /
yuṣmadasmattatprathamacaramālpatayārdhakāḥ // GarP_1,206.23 //

tathā katipayo dvau cetyevaṃ sarvādayastathā /
śṛṇotyādyā juhotiśca jahātiśca dadhātyapi // GarP_1,206.24 //

dīpyatiḥ stūyatiścaiva puttrīyati dhanīyati /
truṭyati mriyate caiva cicīṣati ninīṣati // GarP_1,206.25 //

sarve tiṣṭhanti sarvasmai sarvasmātsarvanto gataḥ /
sarveṣāṃ caiva sarvasminnevaṃ viśvādayastathā // GarP_1,206.26 //

pūrve pūrvāśca pūrvasmātpūrvasminpūrva īritaḥ /
sūta uvāca /
suptiṅantuṃ siddharūpaṃ nāmamātreṇa darśitam /
kātyāyanaḥ kumārāttu śrutvā vistaramabravīt // GarP_1,206.27 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamān- ācāradṛ nāma ṣaḍuttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 207
sūta uvāca /
vāsudevaṃ guruṃ natvā gaṇaṃ śambhuṃ sarasvatīm /
mātrāvarṇaprabhedena cchando vakṣye 'lpabuddhaye // GarP_1,207.1 //

sarvādimadhyāntagalau mnau bhyau jrau stau trikā gaṇāḥ /
āryā catuṣkalādyantasarvamadhye caturgaṇāḥ // GarP_1,207.2 //

vyañjanānto visargāntau dīrgho yuktaparo guruḥ /
sānusvāraśca pādānto vā ityukto dvimātrakaḥ // GarP_1,207.3 //

yadā nāpi kramaṃ yoge laghutāpi kvacidguroḥ /
ślokacāryādisaṃjñā syādyatirvicchedasaṃjñikā // GarP_1,207.4 //

jñeyaḥ pādaśca turyāṃśo yuk samaṃ viṣamantvayuk /
samamardhasamaṃ vṛttaṃ viṣamañca tṛtīyakam // GarP_1,207.5 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe chandaḥ śāstrechandaḥsaṃjñāparibhāṣānirūpaṇaṃ nāma saptottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 208
sūta uvāca /
āryālakṣma tvaṣṭa gaṇāḥ sadā jo viṣame na hi /
ṣaṣṭhe jo nlau vāpi bhavet padaṃ ṣaṣṭhe dvitīyalāt // GarP_1,208.1 //

āditaḥ saptame hrasvā dvitīyārdhe śare tataḥ /
trigaṇāṅghriśca pathyā syādvipulā vahnilaṅghanāt // GarP_1,208.2 //

gmadhye dvituryau jau capalā mukhapūrvādicāpalā /
dvitīyārdhe sajaghanā āryājāteśca lakṣaṇam // GarP_1,208.3 //

āryā prathamārdhalakṣma gītiḥ syācceddaladvaye /
upagītirdvitīyārdhādudgītirvyatyayādbhavet // GarP_1,208.4 //

āryāgītiścāntagururgotijāteśca lakṣaṇam /
ṣaṭ kalā viṣame cetsyuḥ same 'ṣṭau na nirantarāḥ /
samā parāśritā na syādvaitālīye ralau guruḥ // GarP_1,208.5 //

anter yau pūrvavadidamaupacchandasikaṃ matam // GarP_1,208.6 //

bhādgau syādāpātalikā jñeyātho dakṣiṇāntikā /
parāśrito dvitīyo laḥ pādeṣu nikhileṣvapi // GarP_1,208.7 //

udīcyavṛttirasame prācyavṛttistu yugmake /
sapañcamaścaturthāṃśe yugapattau pravṛttakam // GarP_1,208.8 //

udīcyādyaṅghrisaṃyogādyugmapādaikapādikā /
cāruhāsinyayugmāṅghrau vaitālīyasya saṃgrahaḥ // GarP_1,208.9 //

vaktraṃ nādyānnasau syātāṃ caturthādyagaṇo bhavet /
pathyāvaktraṃ jena same viparītādiranyathā // GarP_1,208.10 //

usame naśca capalā vipulā laghusaptamā /
nikhile vā saitavasya mrau ntau cābdhestatpūrvakau // GarP_1,208.11 //

ṣoḍaśalo 'caladhṛtirmātrāsamakamucyate // GarP_1,208.12 //

navamalastathā go 'ntyaḥ jo nlauvāthāmbudheryathā /
viślokaḥ syāttaccatuṣkadviguṇādvānavāsikā // GarP_1,208.13 //

bāṇāṣṭanavakeṣu syāllaścitrā ṣoḍaśātmikā /
samamātrāsamādiṣṭaṃ padākulakamīritam // GarP_1,208.14 //

vṛttamātrā vinā varṇairlā varṇā gurubhirvinā /
guruvo lairdale nityaṃ pramāṇamiti niścitam // GarP_1,208.15 //

aṣṭāviṃśātilā gantā prathamārdhe dvitīyake /
triṃśadasyāṃ śikhā gantā khañjātadvyatyayādbhavet // GarP_1,208.16 //

ṣoḍaśānaṅgakrīḍā gā dvātriṃśaccarame ca lāḥ /
saptaviṃśātilā gantā dalayo rucirā dvayoḥ // GarP_1,208.17 //

mātrāvṛttāni coktāni varṇavṛttāni vacmi vai // GarP_1,208.18 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe chandaḥ śāstre āryāvṛttādichandolakṣaṇanirūpaṇaṃ nāmāṣṭottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 209
sūta uvāca /
śrīrukthā gena sā jñeyā utyukthā strī gurudvayam /
mo nārī ro mṛgī madhyā magau kanyā pratiṣṭhayā // GarP_1,209.1 //

bho gau paṅktiḥ suprātiṣṭhā tanumadhyā tayau smṛtā /
nayābhyāṃ bālalalitā gāyatrīcchanda eva hi // GarP_1,209.2 //

masagairmadalekhā syāduṣṇikchandaḥ smṛtaṃ budhaiḥ /
bhau gau citrapadā khyātā vidyunmālā mamau gagau // GarP_1,209.3 //

māṇavakaṃ bhāttalagā mnau gau haṃsarutaṃ smṛtam /
samānikā rajagalā jaralā gaḥ pramāṇikā /
ābhyāmanyadvitānaṃ syādanuṣṭupchanda īritam // GarP_1,209.4 //

ranasaiḥ syāddhalamukhī nau maḥ śiśubhṛtā bhavet /
bṛhatīchanda ityuktaṃ smau jagau sa virājitam // GarP_1,209.5 //

paṇavaṃ syānmanayagairmayūrasāriṇī bhavet /
rajābhyāñca ragābhyāñca rukmavatī bhamau sagau // GarP_1,209.6 //

mattā mabhasagairyuktā narajā go manoramā /
paṅkticchandaḥ samākhyātaṃ jasatā gāvupasthitam // GarP_1,209.7 //

tau jo gāvindravajrā syājjatajgā gupapūrvikā // GarP_1,209.8 //

upajātayo 'nyādyantāḥ sumukhī najajā lagau /
bhabhabhā gau dodhakaṃ syācchālinī matatā gagau // GarP_1,209.9 //

abdhilokaiśca vicchedo vātorṃmo mamatā gagau /
śrīrbhatau nanagāḥ proktā pañcabhiḥ ṣaḍūbhireva ca // GarP_1,209.10 //

maganā no go bhramaravilāsitamudāhṛtam /
rathoddhatār nau ralagāḥ svāgatā ranabhā gagau // GarP_1,209.11 //

vṛttā nanau sagau gaḥ syānnau ralau gaḥ samadrikā /
rajarā lgau śyenikā syājjasatā gau śikhaṇḍitam /
triṣṭupchandaḥ samākhyātaṃ piṅgalena mahātmanā // GarP_1,209.12 //

ranau bhasau candravartma vaṃśasthaṃ syājjatau jarau /
tato jarāvindravaṃśā vedasaistoṭakaṃ smṛtam /
nbhau bhrau drutavilambitaṃ puṭaśca syānnanau mayau // GarP_1,209.13 //

vasuvedaiśca viratirmuditavadanā tviyam /
nanararaiḥ samākhyātā nayanā yastathā bhavet // GarP_1,209.14 //

sā tu kusumavicitrā jaloddhatagatī rasaiḥ /
jasau jasau ca pādeṣu catūraiḥ stragviṇī matā // GarP_1,209.15 //

bhujaṅgaprayātaṃ vṛttaṃ catubhiryaiḥ prakīrtitam /
prayaṃvadā nabhajraiśca maṇimālā tayau tayau // GarP_1,209.16 //

guhavaktraiśca sannidrā lalitā syāttabhau jarau /
pramitākṣarā sajasasairujjvalā tu nanau bharau // GarP_1,209.17 //

mamau yayau vaiśvadevī pañcāśvaiśca yatirbhavet /
mabhau samau jaladharamālābdhyantyairyatibhavet // GarP_1,209.18 //

nau tatau gaḥ kṣamāvṛttaṃ turagaiśca rasairyatiḥ /
praharṣiṇī manau jrau gā vahnibhirdaśabhiryatiḥ // GarP_1,209.19 //

jabhau sajau go rucirā caturbhiśca grahairyatiḥ /
mattamayūraṃ matayāḥ sagau devagrahairyatiḥ // GarP_1,209.20 //

mañjubhāṣiṇī sajsā jgau sunandinī sajasā magau /
nanau tatau candrikā gaḥ saptabhiśca rasairyatiḥ // GarP_1,209.21 //

asambādhā matanasā gagau bāṇagrahairyatiḥ /
nanarāḥ so ladhuguruḥ svaraiḥ proktāparājitā // GarP_1,209.22 //

nanau bhanau praharaṇakalikeyaṃ lagau tathā /
vasantatilakā siṃhonnatā tabhjā jagau guruḥ // GarP_1,209.23 //

bhajau sanau gagāvinduvadanātha sukeśaram /
naranā ralagāḥ pāde śarkarī pratipāditā // GarP_1,209.24 //

caturdaśalaghuḥ syācca śreṣṭhā śaśikalā sagā /
rasagrahayatiḥ sraksrā vasuśailayatistathā // GarP_1,209.25 //

syānmaṇiguṇanikaro mālinī nanamā yayau /
vasusvarayatiḥ syācca najau bhajrāḥ prabhadrakam // GarP_1,209.26 //

elā sayau nanau yaḥsyāccitralekhāsvarāṣṭakaiḥ /
marau mayau yaśca bhavedukteyamati śarkarī // GarP_1,209.27 //

svarātkhaṃ vṛṣabhagajajṛmbhitaṃ bhrananā nagau /
najabhajarā vāṇinī gaḥ piṅgalenāṣṭirīritā // GarP_1,209.28 //

rasarudraiḥ śikhariṇī yamau nasabhalā guruḥ /
vasugrayatiḥ pṛthvī jasau jasayalā guruḥ // GarP_1,209.29 //

daśasvarairvaṃśapatrapatitaṃ bhraunnabhā lagau /
ṣaḍvedāśvaiśca hariṇī nasamā rasalā guruḥ // GarP_1,209.30 //

mandākrāntabdhiṣaḍnagairmabhanāstatagā guruḥ /
nardaṭakaṃ najabhajā jalau go yatireva ca // GarP_1,209.31 //

saptartvabdhiḥ kokilakamatyaṣṭiḥ syācca pūrvavat /
bhūtartvaśvaiḥ kusumitalatā mtau nyau yayau dhṛtiḥ // GarP_1,209.32 //

rasartvaśvairyamau nsau rau meghavisphūrjitā ragau /
śārdūlavikrīḍitaṃ maḥ sūryaśvaiḥ sajsatāstagau // GarP_1,209.33 //

chando hyatidhṛtiḥ proktamata ūrdhvaṃ kṛtirbhavet /
saptāśvartuḥ suvadanā bhrau manau yabhalā guruḥ // GarP_1,209.34 //

vṛttaṃ rajau rajau pāde rajau go laḥ kṛtirbhavet /
trisaptakaiḥ snagdharā syātprakṛtirmnabhanaistriyaiḥ // GarP_1,209.35 //

digarkairbhadrakaṃ bhrau nrau naranā go yathākṛtiḥ /
najau bhaśvāśvalalitaṃ jabhau jabhalagā bhavet // GarP_1,209.36 //

mattākrīḍañcāṣṭabāṇadaśakairmau tanau nanau /
nalau guruśca vikṛtiśchinnā saṃkṛtirucyate // GarP_1,209.37 //

pañcāśvārkairbhatau tanvī nasabhā bhanayā gaṇāḥ /
krauñcapadā bāṇaśaravasuśailairbhamau sabhau // GarP_1,209.38 //

nau nau go 'tikṛtiḥ proktā cchando hyutkṛtirucyate /
vasvīśāśvairmamatanaiḥ syādbhujaṅgavijṛmbhitam // GarP_1,209.39 //

nanarasairlagayuktaiśca apavāhākhyakaṃ yatiḥ /
guhaiḥ ṣaḍbhī rasairbāṇairmonāḥ ṣaṭsagagā gaṇāḥ // GarP_1,209.40 //

caṇḍavṛttiprapāto 'sau daṇḍako nau tato 'garaḥ /
raphevṛddhāntakādasya vyālajīmūtakādayaḥ // GarP_1,209.41 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe samavṛttalakṣaṇādinirūpaṇaṃ nāma navottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 210
sūta uvāca /
sasasalagāśca viṣame pāde yadyupacitrakam /
same bhau bhagagāḥ syuśca drutamadhyā bhabhau bhagau // GarP_1,210.1 //

gaḥ pāde viṣame 'nyatra najau jyau ca gaṇau smṛtau // GarP_1,210.2 //

viṣame vegavatī sā gaḥ same bhau bho gagau gaṇāḥ /
pāde 'same tajau ro gaḥ same masau jagau garuḥ /
bhavedbhadravirāṭ ketumatī tu viṣame sajau // GarP_1,210.3 //

sagau same bhrau nagagā ākhyānakī tvathāsame /
tau jo gagau same pāde jatajā gurukadvayam // GarP_1,210.4 //

viparītākhyānakaṃ syādviṣame jastajau gagau /
tatau jagau same gaḥ syāt piṅgalena hyudāhṛtam // GarP_1,210.5 //

pāde 'tha viṣame caiva puṣpitāgrā nanau rayau /
same najau jarau gaśca vaitālīyaṃ vadanti hi /
vṛttañcāparavaktrākhyamaupacchandasikaṃ param // GarP_1,210.6 //

vāṅmatī rajarā yaḥ syādayugme jarajā ragau // GarP_1,210.7 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍer'ddhasamavṛttalakṣaṇādinirūpaṇaṃ nāma daśottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 211
sūta uvāca /
prathamo 'ṣṭākṣaraiḥ pādo dvitīyo dvādaśākṣaraiḥ /
tṛtīyaḥ ṣoḍaśārṇaiśca viṃśadvarṇaiścaturthakaḥ // GarP_1,211.1 //

sāmānyalakṣaṇaṃ padacaturūrdhvābhiradhasya hi // GarP_1,211.1 //

āpīḍaḥ sarvalaḥ proktaḥ pūrvapādāntagadvayaḥ // GarP_1,211.2 //

dvitīye 'ṣṭākṣaraiḥ pāde kalikā prathamer'kaje /
lavalī syāttṛtīye 'tha pūrvavaccāṣṭa kākṣare /
proktā cāmṛtadhāreyaṃ caturaṣṭākṣare sati // GarP_1,211.3 //

(iti padacaturūrdhvaprakaraṇam) /
sajau salau ca prathame nasajā go dvitīyake /
tṛtīye bhanabhā gaśca caturthe sajasā jagau // GarP_1,211.4 //

pūrvavatsyātsaurabhakaṃ tṛtīye 'ghrau ranau bhagau /
lalitañcādgatāvatsyātṛtīyeṃ'ghrau nanau sasau // GarP_1,211.5 //

(ityudgatāprakaraṇam) /
upasthitapracupitaṃ prathame 'ghrau masau jabhau /
gau dvitīye sanajarā gastṛtīye nanau ca saḥ /
nau najau yaścaturthe syāccheṣa pādāśca pūrvavat // GarP_1,211.6 //

tṛtīrye 'ghrau viśeṣaśca vṛttaṃ syānnau sanau nasau // GarP_1,211.7 //

ārṣabhaṃ tajarāḥ pāde tṛtīye 'nyacca pūrvavat /
pūrvavatprathamaṃ śeṣe tajrāḥ śuddhavirāḍbhavet // GarP_1,211.8 //

(ityupasthitapracupitaprakaraṇam) /
viṣamākṣarapādaṃ vā pañcaṣaṭkādi yāvakam /
chando 'tra noktā gātheti daśadharṃmādivadbhavet // GarP_1,211.9 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣamavṛttalakṣaṇādinirūpaṇaṃ nāmaikādaśottaradviśaśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 212
sūta uvāca /
prastāra ādyago 'tho laḥ paratulyo 'tha pūrvagaḥ /
naṣṭamadhye sameṃ'ke laḥ same 'rdhe viṣame guruḥ // GarP_1,212.1 //

pratilomaguṇaṃ lādyaṃ dviruddiṣṭaka ekanut // GarP_1,212.2 //

saṃkhyā dvirardhe rūpe tu śūnyaṃ śūnye dvirīritam /
tāvadardhe tadguṇitaṃ dvirdvyūnantu tadantataḥ // GarP_1,212.3 //

pare pūrṇaṃ pare pūrṇaṃ meruḥ prastārato bhavet // GarP_1,212.4 //

lagasaṃkhyā vṛttasaṃkhyā cādyāṅgulamathordhvataḥ /
saṃkhyaiva dviguṇaikonācchandaḥ sāro 'yamīritaḥ // GarP_1,212.5 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamān- ācā- chandolakṣaṇaṃ nāma dvādaśottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 213
sūta uvāca /
hareḥ śrutvābravīdbrahmā yathā vyāsāya śaunaka /
brāhmaṇādisamācāraṃ sarvadaṃ te tathā vade // GarP_1,213.1 //

śrutismṛtī tu vijñāya śrautaṃ karma samācaret /
śrautaṃ karma na ceduktaṃ tadā smārtaṃ samācaret // GarP_1,213.2 //

tatrāpyaśaktaḥ karaṇe sadācāraṃ caredvudhaḥ /
śrutismṛtī ha viprāṇāṃ locane karmadarśane // GarP_1,213.3 //

śrutyuktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ /
siṣṭācāreṇa saṃprāptastrayo dharmāḥ sanātanāḥ // GarP_1,213.4 //

satyaṃ dānaṃ dayālobho vidyejyā pūjanaṃ damaḥ /
aṣṭau tāni pavitrāṇi śiṣṭācārasya lakṣaṇam // GarP_1,213.5 //

tejomayāni pūrveṣāṃ śarīrāṇīndriyāṇi ca /
na lipyate pātakena padmapatramivāmbhasā // GarP_1,213.6 //

nivāsamukhyā varṇānāṃ dharmācārāḥ prakīrtitāḥ /
satyaṃ yajñastapo dānametaddharmasya lakṣaṇam // GarP_1,213.7 //

adattasyānupādānaṃ dānamadhyayanaṃ japaḥ /
vidyā vittaṃ tapaḥ śaucaṃ kule janma tvarogitā // GarP_1,213.8 //

saṃsārocchittihetuśca dharmādeva pravartate /
dharmātsukhaṃ ca jñānaṃ ca jñānānmokṣo 'dhigamyate // GarP_1,213.9 //

ijyādhyayanadānāni yathāśāstraṃ sanātanaḥ /
brahmakṣattriyavaiśyānāṃ sāmānyo dharma ucyate // GarP_1,213.10 //

yājanādhyayane śuddhe viśuddhācca pratigrahaḥ /
vṛttitrayamidaṃ prāhurmunayaḥ śreṣṭhavarṇinaḥ // GarP_1,213.11 //

śastreṇājīvanaṃ rājño bhūtānāñcābhirakṣaṇam /
pāśupālyaṃ kṛṣiḥ paṇyaṃ vaiśyasyājīvanaṃ smṛtam // GarP_1,213.12 //

śūdrasya dvijaśuśrūṣā dvijānāmanupūrvaśaḥ /
gurau vāso 'gniśuśrūṣā svādhyāyo brahmacāriṇaḥ // GarP_1,213.13 //

triḥ snātā snāpitā bhaikṣyaṃ gurau prāṇāntikī sthitiḥ /
samekhalo jaṭī daṇḍī muṇḍī vā gurusaṃśrayaḥ // GarP_1,213.14 //

agnihotropacaraṇaṃ jīvanaṃ ca svakarmabhiḥ /
dharmadāreṣu kalpeta parvavarjaṃ ratikriyāḥ // GarP_1,213.15 //

devapitratitibhyaśca pūjādiṣvanukalpanam /
śrutismṛtyarthasaṃsthānaṃ dharmo 'yaṃ gṛhamedhinaḥ // GarP_1,213.16 //

jaṭitvamagnihotratvaṃ bhūśayyājinadhāraṇam /
vane vāsaḥ payomūlanīvāraphalavṛttitā // GarP_1,213.17 //

pratiṣiddhānnivṛttiśca triḥ snānaṃ vratadhāritā /
devatātithipūjā ca dharmo 'yaṃ vanavāsinaḥ // GarP_1,213.18 //

sarvārambhaparityāgo bhikṣānnaṃ vṛkṣamūlatā /
niṣparigrahatādrohaḥ samatā sarvajantuṣu // GarP_1,213.19 //

priyāpriyapariṣvaṅgesukhaduḥ khādhikāritā /
sabāhyābhyantare śaucaṃ vāgyamo dhyānacāritā // GarP_1,213.20 //

sarvaidriyasamāhāro dhāraṇādhyānanityatā /
bhāvasaṃśuddhiretyeṣa parivrāḍdharma ucyate // GarP_1,213.21 //

ahiṃsā sūnṛtā vāṇī satyaśauce kṣamā dayā /
varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate // GarP_1,213.22 //

yathoktakāriṇaḥ sarve prayānti paramāṃ gatim /
ā bodhātsvapanaṃ yāvat gṛhidharmaṃ ca vacmi te // GarP_1,213.23 //

brāhme muhūrte budhyeta dharmārthau cānucintayet /
kāyakleśāṃśca tanmūlānvedatattvārthameva ca // GarP_1,213.24 //

śarvaryante samutthāya kṛtaśaucaḥ samāhitaḥ /
snātvā sandhyāmupāsīta sarvakālamatandritaḥ // GarP_1,213.25 //

prātaḥ sandhyāmupā sīta dantadhāvanapūrvikām /
ubhe mūtrapurīṣe ca divā kuryādudaṅmukhaḥ // GarP_1,213.26 //

rātrau ca dakṣiṇe kuryādubhe sandhye yathā divā /
chāyāyāmandhakāre vā rātrau vāhani vā dvijaḥ // GarP_1,213.27 //

yathā tu samukhaḥ kuryātprāṇabādhābhayeṣu ca /
gomayāṅgāravalmīkaphālākṛṣṭe śubhe // GarP_1,213.28 //

mārgopajīvyacchāyāsu na mūtraṃ ca purīṣakam /
antarjalāddevagṛhādvalmīkānmūṣikasthalāt // GarP_1,213.29 //

pareṣāṃ śaucaśiṣṭācca śmaśānācca mṛdaṃ tyajet /
ekāṃ liṅge mṛdaṃ dadyādvāma haste mṛdaṃ dvidhā // GarP_1,213.30 //

ubhayordve ca dātavye mūtraśaucaṃ pracakṣate /
ekāṃ liṅge gude tistrastathā vāmakare daśa // GarP_1,213.31 //

pañca pāde daśaikasminkarayoḥ saptamṛttikāḥ /
ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā // GarP_1,213.32 //

dvitīyā ca tṛtīyā ca tadardhā parikīrtitā /
upaviṣṭastu viṇmūtraṃ kartuṃ yastu na vindati // GarP_1,213.33 //

sa kuryādardhaśaucaṃ tu svasya śaucasya sarvadā /
divā śaucasya rātryardhaṃ yadvā pādo vidhīyate // GarP_1,213.34 //

svasthasya tu yathoddiṣṭamārtaḥ kuryādyathābalam /
vasā śukramasṛṅ majjā lālā viṇmūtrakarṇaviṭ // GarP_1,213.35 //

śleṣmāśradūṣikā svedo dvādaśaite nṛṇāṃ malāḥ /
manyeta yāvatā śuddhiṃ tāvacchaucaṃ samācaret // GarP_1,213.36 //

pramāṇaṃ śaucasaṃkhyāyā nādiṣṭairavaśiṣyate /
śaucaṃ tu dvividhaṃ proktaṃ bāhyamābhyantaraṃ tathā // GarP_1,213.37 //

mṛjjalābhyāṃ smṛtaṃ bāhyaṃ bhāvaśuddhirathāntaram /
trirācāmedapaḥ pūrvaṃ dviḥ pramṛjyāttato mukham // GarP_1,213.38 //

saṃmṛjyāṅguṣṭhamūlena tribhirāsyamupaspṛśet /
aṅguṣṭhena pradeśinyā ghrāṇaṃ paścādanantaram // GarP_1,213.39 //

aṅguṣṭhānāmikābhyāṃ ca cakṣuḥ śrotre punaḥ punaḥ /
kaniṣṭhāṅgaṣṭhayornābhiṃ hṛdayaṃ tu talena vai // GarP_1,213.40 //

sarvābhistu śiraḥ paścādbāhū cāgreṇa saṃspṛśet /
ṛco yajūṃṣi sāmāni triḥ paṭhanprīṇayetkramāt // GarP_1,213.41 //

atharvāṅgirasau pūrvaṃ dviḥ pramārṣṭyatha tansukham /
itihāsapurāṇāni vedāṅgāni vedāṅgāni yathākramam // GarP_1,213.42 //

khaṃ mukhe nāsike vāyuṃ netre sūryaṃ śrutī (tīrdi) diśaḥ /
prāṇagranthimatho nābhiṃ brahmāṇaṃ hṛdaye spṛśet // GarP_1,213.43 //

rudraṃ mūrdhnā samālabhya prīṇātyatha śikhāmṛṣīn /
bāhū yamendravaruṇakuberavasudhānalān // GarP_1,213.44 //

abhyukṣya caraṇau viṣṇumindraṃ viṣṇu karadvayam /
agnirvāyuśca sūryendugirayo 'ṅguliparvasu // GarP_1,213.45 //

gaṅgādyāḥ saritastāsu yā rekhāḥ karamadhyagāḥ /
uṣaḥ kāle tu saṃprāpte śaucaṃ kṛtvā yathārthavat // GarP_1,213.46 //

tataḥ snānarṃ pkurvīta dantadhāvanapūrvakam /
mukhe paryuṣite nityaṃ bhavatyaprayato naraḥ // GarP_1,213.47 //

tasmātsarvaprayatnena kuryādvai dantaghāvanam /
kadambabilvakhadirakaravīravaṭārjunāḥ // GarP_1,213.48 //

yūthī ca bṛhatī jātī karañjārkātimuktakāḥ /
jambūmadhūkā pāmārgaśirīṣodumbarāsanāḥ // GarP_1,213.49 //

kṣīrikaṇṭakivṛkṣādyāḥ praśastā dantadhāvane /
kaṭutiktakaṣāyāśca dhanārogyasukhapradāḥ // GarP_1,213.50 //

prakṣālya bhuktvā ca śucau deśe tyaktvā tadācāmet /
amāyāṃ ca tathā ṣaṣṭhyāṃ navamyāṃ pratipadyapi // GarP_1,213.51 //

varjayeddantakāṣṭhantu tathaivārkasya vāsare /
abhāve danta kāṣṭhasya niṣiddhāyāṃ tathā tithau // GarP_1,213.52 //

aṣāṃ dvādaśagaṇḍūṣaiḥ kurvīta mukhaśodhanam /
prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hitam // GarP_1,213.53 //

sarvamar hati śuddhātmā prātaḥ snāyī japādikam /
atyantamalinaḥ kāyo navacchidrasamanvitaḥ // GarP_1,213.54 //

stravatyeṣa divā rātrau prātaḥ snānaṃ viśodhanam /
manaḥ prasādajananaṃ rūpasaubhāgyavardhanam // GarP_1,213.55 //

śokaduḥ khapraśamanaṃ gaṅgāsnānavadācaret /
adya haste tu nakṣatre daśamyāṃ jyeṣṭhake site // GarP_1,213.56 //

daśapāpa harāyāṃ ca adatvā dānakalmaṣam /
viruddhācaraṇaṃ hiṃsā paradāropasevanam // GarP_1,213.57 //

pāruṣyānṛtapaiśunyamasambaddhābhibhāṣaṇam /
paradravyābhidhānaṃ ca manasāniṣṭacintanam // GarP_1,213.58 //

etaddaśāghaghātārthaṃ gaṅgāsnānaṃ karomyaham /
prātaḥ saṃkṣepataḥ snānaṃ vānaprasthagṛhasthayoḥ // GarP_1,213.59 //

yatestriṣavaṇaṃ snānaṃ sakṛtta brahmacāriṇaḥ /
ācamya tīrthamāvāhya snāyātsmṛtvāvyayaṃ harim // GarP_1,213.60 //

tisraḥ koṭyastu vijñeyā mandehā nāma rākṣasāḥ /
udayantaṃ durātmānaḥ sūryamicchanti khāditum // GarP_1,213.61 //

sa hanti sūryaṃ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
dahanti mantrapūtena toyenānalarūpiṇā // GarP_1,213.62 //

ahorātrasya yaḥ sandhiḥ sā sandhyā bhavatīti ha /
dvināḍikā bhavetsandhyā yāvadbhavati darśanam // GarP_1,213.63 //

gandhyākarmāvasāne tu svayaṃ homo vidhīyate /
svayaṃ homaphalaṃ yattu tadanyena na jāyate // GarP_1,213.64 //

ṛtvikputro gururbhrātā bhāgineyo 'tha viṭpatiḥ /
ebhireva hutaṃ yattu taddhutaṃ svayameva hi // GarP_1,213.65 //

brahmā vai gārhapatyāgnirdakṣaṇāgnistrilocanaḥ /
viṣṇurāhavanīyāgniḥ kumāraḥ satya ucyate // GarP_1,213.66 //

kṛtvā homaṃ yathākālaṃ saurānmantrāñjapettataḥ /
samāhitātmā sāvitrīṃ praṇavaṃ ca yathoditam // GarP_1,213.67 //

praṇave nityayuktasya vyāhṛtīṣu ca saptasu /
tripadāyāṃ ca sāvitryāṃ na bhayaṃ vidyate kvacit // GarP_1,213.68 //

gāyattrīṃ yo japennityaṃ kalyamutthāya mānavaḥ /
lipyate na sa pāpena padmapatramivāmbhasā // GarP_1,213.69 //

śvetavarṇā samuddiṣṭā kauśaiyavasanā tathā /
akṣasūtradharā devī padmāsanagatā śubhā // GarP_1,213.70 //

āvāhya yajupānena tejo 'sīti vidhānataḥ /
etadyajuḥ purā daivairdṛṣṭidarśanakāṅkṣibhiḥ // GarP_1,213.71 //

ādityamaṇḍalāntaḥ sthāṃ brahmalokasthitāmapi /
tatrāvāhya japitvāto namaskārādvisarjayet // GarP_1,213.72 //

pūrvāhna eva kurvīta devatānāṃ ca pūjanam /
na viṣṇoḥ paramo devastasmāttaṃ pūjayetsadā // GarP_1,213.73 //

brahmaviṣṇuśivāndevānna pṛthagbhāvayetsudhīḥ /
loke 'sminmaṅgalānyaṣṭau brāhmaṇo gaurhutāśanaḥ // GarP_1,213.74 //

hiraṇyaṃ sarpirāditya āpo rājā tathāṣṭamaḥ /
etāni satataṃ paśyedarcayecca pradakṣiṇam // GarP_1,213.75 //

vedasyādhyayanaṃ pūrvaṃ vicārobhyasanaṃ japaḥ /
taddānaṃ caiva śiṣyabhyo vedābhyāso hi pañcadhā // GarP_1,213.76 //

vedārthaṃ yajñaśāstrāṇi dharmaśāstrāṇi caiva hi /
mūlyena lekhayitvā yo dadyādyāti sa vaidikam // GarP_1,213.77 //

itihā sapurāṇāni likhitvāyaḥ prayacchati /
brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇīkṛtam // GarP_1,213.78 //

mṛtīye ca tathā bhāge poṣyavargārthasādhanam /
mātā pitā gururbhrātā prajā dīnāḥ samāśritāḥ // GarP_1,213.79 //

abhyāgato 'tithiścāgniḥ poṣyavargā udāhṛtaḥ /
bharaṇaṃ poṣyavargasya praśastaṃ svargasādhanam // GarP_1,213.80 //

bharaṇaṃ poṣya vargasya tasmādyatnena kārayet /
sa jīvati varaścaiko bahubhiryopajīvyati // GarP_1,213.81 //

jīvanto mṛtakāstvanye puruṣāḥ svodarambharāḥ /
svakīyodarapūrtiśca kukkurasyāpi vidyate // GarP_1,213.82 //

arthebhyo 'pi vivṛddhebhyaḥ sambhūtebhyastatastataḥ /
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // GarP_1,213.83 //

sarvaratnākarā bhūmirdhānyāni paśavaḥ striyaḥ /
arthasya kāryayogitvādartha ityabhidhīyate // GarP_1,213.84 //

adroheṇaiva bhūtānāmalpadroheṇa vā punaḥ /
yā vṛttistāṃ samāsthāya vipro jīvedanāpadi // GarP_1,213.85 //

dhanaṃ tu trividhaṃ jñeyaṃ śuklaṃ śabalameva ca /
kṛṣṇaṃ ca tasya vijñeyo vibhāgaḥ saptadhā pṛthak // GarP_1,213.86 //

kramāyattaṃ prītidattaṃ prāptaṃ ca saha bhāryayā /
aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ dhanam // GarP_1,213.87 //

vaiśeṣikaṃ dhanaṃ dṛṣṭaṃ brāhmaṇasya trilakṣaṇam /
yājanādhyāpane nityaṃ viśuddhaśca (ddhācca) pratigrahaḥ // GarP_1,213.88 //

trividhaṃ kṣatriyasyāpi prāhurvaiśeṣikaṃ dhanam /
śuddhārthaṃ labdhakarajaṃ daṇḍāptaṃ jayajaṃ tathā // GarP_1,213.89 //

vaiśeṣikaṃ dhanaṃ dṛṣṭaṃ vaiśyasyāpi vilakṣaṇam /
kṛṣigorakṣavāṇijyaṃ śūdrasyaibhyastvanugrahāt // GarP_1,213.90 //

kusīdakṛṣivāṇijyaṃ prakurvīta svayaṃ param (kṛtam) /
āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ // GarP_1,213.91 //

bahavo vartanopāyā ṛṣibhiḥ parikīrtitāḥ /
sarveṣāmapi caivaiṣāṃ kusīdamadhikaṃ viduḥ // GarP_1,213.92 //

anāvṛṣṭyā rājabhayānmūṣikādyairupadravaiḥ /
kṛṣyādike bhavedbādhā sā kusīde na vidyate // GarP_1,213.93 //

śuklapakṣe tathā kṛṣṇe rajanyāṃ divasepi vā /
uṣṇe varṣati śīte vā vardhanaṃ na nivartate // GarP_1,213.94 //

deśaṃ gatānāṃ yā vṛddhirnānāpaṇyopajīvinām /
kusīdaṃ kurvataḥ samyak saṃsthitasyaiva jāyate // GarP_1,213.95 //

labdhalābhaḥ pitṝndevānbrāhmaṇāṃścaiva pūjayet /
te tṛptāstasya taddoṣaṃ śamayanti na saṃśayaḥ // GarP_1,213.96 //

vaṇikkusīdaṃ dadyādyo vastraṃ gāṅkāñcanādikam /
kṛṣīvalo 'nnapānādiyānaśayyāsanāni ca // GarP_1,213.97 //

rājabhyo viṃśatiṃ dattvā paśusvarṇādikaṃ śatam /
pādenāsya ca yāvakyaṃ kuryātsaṃcayamātmavān // GarP_1,213.98 //

ardhena cātmabharaṇaṃ nityanaimittikāṃnvitam /
pādaṃ cetyarthayāmasya mūlabhūtaṃ vivardhayet // GarP_1,213.99 //

vidyā śilpaṃ bhūtiḥ sevā gorakṣā vipaṇiḥ kṛṣiḥ /
vṛttirbhaikṣyaṃ kusīdaṃ ca daśa jīvanahetavaḥ // GarP_1,213.100 //

pratigrahārjitā vipre kṣatriye śastranirjitā /
vaiśye nyāyārjitāḥ svārthāḥ śūdre śuśrūṣayārjitāḥ // GarP_1,213.101 //

nadī bahūdakā śākamṛtparṇāni samitkuśāḥ /
āgneyo brahmaghoṣaśca viprāṇāṃ dhanamuttamam // GarP_1,213.102 //

ayācitopapanne tu nāsti doṣaḥ pratigrahe /
amṛtaṃ tadvidurdevāstasmāttannaiva varjayet // GarP_1,213.103 //

gurudravyāṃścaujjihīrṣurarciṣyande vatātithīn /
sarvataḥ pratigṛhṇīyānna tuṣyettu svayaṃ tataḥ // GarP_1,213.104 //

sādhutaḥ pratigṛhṇīyādatha vāsādhuto dvijaḥ /
guṇavānalpadoṣaśca nirguṇo hi nimajjati // GarP_1,213.105 //

evaṃ tvakṣavṛttyā vā kṛtvā bharaṇamātmanaḥ /
kuryādviśuddhiṃ parataḥ prāyaścittaṃ dvijottamaḥ // GarP_1,213.106 //

caturthe ca tathā bhāge snānārthaṃ mṛda māharet /
tilapuṣpakuśādīni snānaṃ cākṛtrime jale // GarP_1,213.107 //

nityaṃ naimittikaṃ kāmyaṃ kriyāṅgaṃ malakarṣaṇam /
mārjanācamāvagāhāścāṣṭasnānaṃ prakīrtitam // GarP_1,213.108 //

asnātastu pumānnārhe japāgnihavanādiṣu /
prātaḥ snānaṃ tadarthaṃ tu nityasnānaṃ prakīrtitam // GarP_1,213.109 //

cāṇḍālaśavaviṣṭhādyānspṛṣṭvā snānaṃ rajasvalām /
snānārhastu yadā snāti snānaṃ naimittikaṃ hi tat // GarP_1,213.110 //

puṣyasnānādikaṃ snānaṃ daivajñavidhicoditam /
taddhi kāmyaṃ samuddiṣṭaṃ nākāmastatprayojayet // GarP_1,213.111 //

japtukāmaḥ pavitrāṇi arciṣyandevatātithīn /
snānaṃ samācaredyastu kriyāṅgaṃ tacca kīrtitam // GarP_1,213.112 //

malāpakarṣaṇārthāya pravṛttistatra nānyathā /
saraḥ sudevakhāteṣu tīrtheṣu ca nadīṣu ca // GarP_1,213.113 //

snānameva kriyā yasmātkriyāsnānamataḥ param /
adbhirgātrāṇi śudhyanti tīrthasnānātphalaṃ labhet // GarP_1,213.114 //

mārjanānmajjanairmantraiḥ pāpamāśu praṇaśyati /
nityaṃ naimittikaṃ cāpi kriyāṅgaṃ malakarṣaṇam // GarP_1,213.115 //

tīrthābhāve tu kartavyamuṣṇodakaparodakaiḥ /
bhūmiṣṭhāduddhṛtaṃ puṇyaṃ tataḥ prastravaṇodakam // GarP_1,213.116 //

tato 'pi sārasaṃ puṇyaṃ tasmānnādeyamucyate /
tīrthatoyaṃ tataḥ puṇyaṃ gāgaṃ puṇyaṃ tu sarvataḥ // GarP_1,213.117 //

gāgaṃ payaḥ punātyāśu pāpamāmaraṇāntikam /
gayāyāṃ ca kurukṣetre yattoyaṃ samupasthitam // GarP_1,213.118 //

tasmāttu gāṅgamaparaṃ jānīyāttoyamuttamam /
putrajanmani yogeṣu tathā saṃkramaṇe raveḥ // GarP_1,213.119 //

rāhośca darśane snānaṃ praśastaṃ niśi nānyathā /
uṣasyuṣasi yatsnānaṃ sandhyāyāmudite ravau // GarP_1,213.120 //

prājāpatyena tattulyaṃ mahāpātakanāśanam /
yatphalaṃ dvādaśābdāni prājāpatye kṛte bhavet // GarP_1,213.121 //

prātaḥ snāyī tadāpnoti varṣeṇa śraddhayānvitaḥ /
ya icchedvipulān bhogāṃścandrasūryagrahopamān // GarP_1,213.122 //

prātaḥ snāyī bhavennityaṃ māsau dvau māghaphālgunau /
yastu māghaṃ samāsādya prātaḥ snāyī haviṣyabhuk // GarP_1,213.123 //

itipāpaṃ mahāghoraṃ māsādeva vyapohati /
mātaraṃ pitaraṃ vāpi bhrātaraṃ suhṛdaṃ gurum // GarP_1,213.124 //

yamuddiśya nimajjeta dvādaśāṃśaṃ labhettu saḥ /
tuṣyatyāmalakairviṣṇurekādaśyā viśeṣataḥ // GarP_1,213.125 //

śrīkāmaḥ sarvadā snānaṃ kurvotāmalakairnaraḥ /
santāpaḥ kīrtiralpāyurdhanaṃ nidhanameva ca // GarP_1,213.126 //

ārogyaṃ sarvakāmāptirabhyaṅgādbhāskarādiṣu /
upoṣitasya vratinaḥ kṛttakeśasya nāpitaiḥ // GarP_1,213.127 //

tāvacchrīstiṣṭhati prītā yāvattailaṃ na saṃspṛśet /
evaṃ snātvā pitṝndevānmanuṣyāṃstarpayennaraḥ // GarP_1,213.128 //

nābhimātre jale sthitvā cintayedūrjamānasaḥ /
āgacchantu me pitara imaṃ gṛhṇantvapoñjalim // GarP_1,213.129 //

trīṃstrīnevāñjalīndadyādākāśe dakṣiṇe tathā /
vasitvā vasanaṃ śuṣkaṃ sthalasthā starṇabarhiṣi // GarP_1,213.130 //

vidhijñāstarpaṇaṃ kuryurna pātre tu kadācana /
yadapāṃ krūramāṃsāttu yadamedhyaṃ tu kiñcana // GarP_1,213.131 //

aśāntaṃ malinaṃ yacca tatsarvamapagacchatu /
gṛhītvānena mantreṇa toyaṃ savyena pāṇinā // GarP_1,213.132 //

prakṣipoddiśi nairṛtyāṃ rakṣo 'pahataye tu tat /
niṣiddhabhakṣaṇādyattu pāpādyacca pratigrahāt // GarP_1,213.133 //

duṣkṛtaṃ yacca me kiñcidbāṅmanaḥ kāyakarmabhiḥ /
punātu me tadindrastu varuṇaḥ sabṛhaspatiḥ // GarP_1,213.134 //

savitā ca bhagaścaiva munayaḥ sanakādayaḥ /
ābrahmastambaparyantaṃ jagattṛpyatviti bruvan // GarP_1,213.135 //

kṣipedabañjalīṃstrīstu kurvansaṃkṣepatarpaṇam /
surāṇāmarcanaṃ kuryādbrahmā dīnāmamatsarī // GarP_1,213.136 //

brāhmavaiṣṇavaraudraiśca sāvitrairmaitravāruṇaiḥ /
talliṅgairarcayenmantraiḥ sarvadevānnamasya ca // GarP_1,213.137 //

namaskāreṇa puṣpāṇi vinyasettu pṛthakpṛthak /
sarvadevamayaṃ viṣṇuṃ bhāskaraṃ cāpyathārcayet // GarP_1,213.138 //

dadyātpuruṣasūktena yaḥ puṣpāṇyapa eva vā /
arcitaṃ syājjagādidaṃ tena sarvaṃ carācaram // GarP_1,213.139 //

anyaiśca tāntrikairmantraiḥ pūjayecca janārdanam /
ādāvarghyaṃ pradātavyaṃ tataḥ paścādvilepanam // GarP_1,213.140 //

tataḥ puṣpāñjaliṃ dhūpamu pahāraphalāni ca /
snānamantarjale caiva mārjanācamanaṃ tathā // GarP_1,213.141 //

jalābhimantraṇaṃ yacca tīrthasya parikalpayet /
aghamarṣaṇasūktena trivāraṃ tveva nityaśaḥ // GarP_1,213.142 //

snāne caritamityetatsamuddiṣṭaṃ mahātmabhiḥ /
brahmakṣatraviśāṃ caiva mantravatsnānamiṣyate // GarP_1,213.143 //

tūṣṇīmeva tu śūdrasya sanamaskārakaṃ smṛtam /
adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam // GarP_1,213.144 //

homo daivī balirbhauto na yajño 'tithipūjanam /
gavā goṣṭhe daśaguṇaṃ agnyagāre śatādhikam // GarP_1,213.145 //

siddhakṣetreṣu tīrtheṣu devatāyataneṣu ca /
sahasraśatakoṭīnāmanantaṃ viṣṇusannidhau // GarP_1,213.146 //

pañcame ca tathā bhāge saṃvibhāgo yathārthataḥ /
pitṛde vamanuṣyāṇāṃ koṭīnāṃ copadiśyate // GarP_1,213.147 //

brāhmaṇebhyaḥ pradāyāgra yaḥ suhṛdbhiḥ sahāśnute /
sa pretya labhate svargamannadānaṃ samācaran // GarP_1,213.148 //

pūrvaṃ madhuramaśrīyāllavaṇāmlau ca madhyataḥ /
kaṭutiktakaṣāyāṃśca payaścaiva tathāntataḥ // GarP_1,213.149 //

śākaṃ ca rātrau bhūmiṣṭhamatyantaṃ ca vivarjayet /
nacaikarasasevāyāṃ prasajjeta kadācana // GarP_1,213.150 //

samṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam /
vaiśyasya cānnamevānnaṃ śūdrānnaṃ rudhiraṃ smṛtam // GarP_1,213.151 //

amāvāsī vasedatra ekahāyanameva vā // GarP_1,213.152 //

tatra śrīścaiva lakṣmīśca vasate nātra saṃśayaḥ /
udare gārhapatyāgniḥ pṛṣṭhadeśe tu dakṣiṇaḥ // GarP_1,213.153 //

āsye cāhavanīyo 'gniḥ satyaḥ parva ca mūrdhani /
yaḥ pañcāgnīnimānveda āhitāgniḥ sa ucyate // GarP_1,213.154 //

śariramāpaḥ somaṃ ca vividhaṃ cānnamucyate /
prāṇo hyagnistathādityastribhoktā eka eva tu // GarP_1,213.155 //

annaṃ balāya me bhūmerapāmagnyanilasya ca /
bhavatyetatpariṇatau mamāpyavyāhataṃ sukham // GarP_1,213.156 //

hastena parimārjyātha kuryāttāmbūlabhakṣaṇam /
śravaṇaṃ cetihāsasya tatkuryātsusamāhitaḥ // GarP_1,213.157 //

itihāsapurāṇādyaiḥ ṣaṣṭhasaptamakenayet /
tataḥ sandhyāmupāsīta snātvā vai paścimāṃ naraḥ // GarP_1,213.158 //

etadvā divase proktamanuṣṭhānaṃ mayā dvija /
ācāraṃ yaḥ paṭhedvidvāñchṛṇuyātsa divaṃvrajet /
ācārādirdharmakartā keśavo hi smṛto dvija // GarP_1,213.159 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 214
brahmovāca /
atha snānavidhiṃ vakṣye snānamūlā kriyā yataḥ /
mṛdgomayatilāndarbhānpuṣpāṇi surabhīṇi ca // GarP_1,214.1 //

āharetsnānakāle ca snānārtho prayataḥ śuciḥ /
gandhodakāntaṃ vivikte (dhaṃ) sthāpayettānyatha kṣitau // GarP_1,214.2 //

tridhā kṛtvā mṛdaṃ tāṃ tu gomayaṃ ca vicakṣaṇaḥ /
adbhirmṛdbhiśca caraṇau prakṣālyātha karau tathā // GarP_1,214.3 //

upavītī baddhaśikhaḥ samyagācamya vāgyataḥ /
uruṃ rājetyṛcā toyamupasthāya pradakṣiṇam // GarP_1,214.4 //

āvartayettadudakaṃ ye te śatamititryṛcā // GarP_1,214.5 //

oṃ uruṃ hi rājā varuṇaścakāra sūryāya panthānamanveta vā /
pratidhātā ca vaktārastāhṛdayāvipaścit /
namo 'gnyaruṇāyā bhiṣṭutovaruṇasya pāśaḥ /
varuṇāya namaḥ // GarP_1,214.6 //

oṃ ye te śataṃ varuṇaye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /

tebhirno adya savitota viṣṇurviśve muñcantu marutaḥ svarkāḥ svāhā /
sumitriyāna ityabañjalimākṛtyottareṇa toyaṃ paścādvirājya caiva viniḥ kṣipet /
oṃ sumitriyā na āpa oṣadhayaḥ santu /
durmitriyāstasmai santu yo 'smāndveṣṭi yañca vayaṃ dviṣmaḥ // GarP_1,214.7 //

pādau kaṭiṃ caiva pūrvaṃ mṛdbhistribhistribhiḥ /
prakṣālya hastā vācamya namaskṛtya jalaṃ tataḥ // GarP_1,214.8 //

oṃ idaṃ viṣṇurvicakrame tredhā nidhe padam samūḍhamasya pāṃsure /
mahāvyāhṛtibhiḥ paścādācāmetprayato 'pi san // GarP_1,214.9 //

mārjayedvai mṛdāṅgāni idaṃ viṣṇuriti tvṛcā /
bhāskarābhimukho majjedāpo asmānitityṛcā // GarP_1,214.10 //

oṃ āpo asmānmātaraḥ śundhayantu ghṛtena no ghṛtaṣvaḥ punantu /
viśvaṃ hi ripraṃ pravahanti devīrudidābhyaḥ śucirāpūta emi // GarP_1,214.11 //

tato 'vṛghṛṣya pātrāṇi nimajyonmajya vai śanaiḥ /
gomayena vilipyātha mānastoka ityṛcā // GarP_1,214.12 //

oṃ mānastoke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
mā no vīrānrudrabhāmino 'badhīrhaviṣmantaḥ sadamitvā havāmahe // GarP_1,214.13 //

tato 'bhiṣiñcenmantraistu varuṇaistu yathākramam /
imaṃme varuṇe dvābhyāṃ tvannaḥ satvanna ityapi // GarP_1,214.14 //

āpo tvantumasīti ca muñcantvavabhṛteti ca /
oṃ imaṃme varuṇa śrudhīhavamadyā ca mṛḍayatvā mavasyurācake // GarP_1,214.15 //

oṃ tattvayāmi brahmaṇā vandamānastadāśāste yajamāno havirbhiḥ / aheḍamāno varuṇeha bodhyuruśaṃ samāna āyuḥ pramoṣīḥ / oṃ tvanno agne varuṇasya vidvāndevasya heḍo avayāsisīṣṭhāḥ / yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsipramumugdhyasmatsvāhā / oṃ sa tvanno agnevamo bhavatī nediṣṭho asyā uṣasovyuṣṭau / avayakṣvano varuṇaṃ rarāṇo vīhimṛḍīkaṃ suhavo na edhi / oṃ āpo nauṣadhi hiṃsārdhamno rājastato varuṇo nomuñcā yadāharaghnyā iti varuṇeti śapārmahe tato varuṇa no muñca / oṃ uduttamaṃ varuṇa pāśamasmadavādhamaṃ vimadhyamaṃśrathāya / athāvayamādityavrate tavānāgaso aditaye syāma /

muñcantumāmapyathādvaruṇasya tvat /
aho yamasya patnīmānaḥ sarvasmādeva kilbiṣāt /
avabhṛthanicaṃ punarvicerusi nityaṃ prannaḥ /
avadevairdevakṛtā manoyāsi samavatyai kṛtaṃ puṣpācchā devadhīmalpāhī // GarP_1,214.16 //

abhiṣicya tathātmānaṃ nimajyācamya vai punaḥ /
darbheṇa pāyayenmantrairaliṅgaiḥ pāvanairimaiḥ // GarP_1,214.17 //

āpohiṣṭheti tisṛbhiridamāpo haviṣmatīḥ /
devīrāpa iti dvābhyāṃ āpodevā iti tryṛcā // GarP_1,214.18 //

drupadādiva iti ca śanno devīrapāṃ rasaḥ /
āpo devo pāvamānyaḥ punantvādyā ṛco nava // GarP_1,214.19 //

citpatirmeti ca śanaiḥ plāvyātmanaṃ samāhitaḥ /
hiraṇyavarṇā iti ca pāvamānyastathā parāḥ // GarP_1,214.20 //

taratsāmā śuddhavatyaḥ pavitrāṇi ca śaktitaḥ /
vāruṇyā bahavaḥ puṇyāḥ śaktitaḥ saṃprayojayet // GarP_1,214.21 //

oṃ kāreṇa vyāhṛtibhirgāyatryā ca samanvitaḥ /
ādāvante ca kurvīta abhiṣekaṃ yathākramam // GarP_1,214.22 //

jalamadhyasthitasyaiva mārjanaṃ tu vidhīyate /
antarjale japenmantraṃ triḥ kṛtvā cāghamarṣaṇam // GarP_1,214.23 //

drupadādyāstrirāvartedayaṃ gauriti ca tryṛcam /
anyāṃścaiva tu mantrānvā smṛtidṛṣṭānsamāhitaḥ // GarP_1,214.24 //

savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ vā japedbudhaḥ āvartayedvā praṇavaṃ smaredvā viṣṇamavyayam // GarP_1,214.25 //

viṣṇorāyatanaṃ tvāpaḥ sa evāppatirucyate /
tasyaivaṃ tanavastvetāstasmāttaṃ hyapsu saṃsmaret // GarP_1,214.26 //

tadviṣṇoriti mantreṇa nimajyāpsu punaḥ punaḥ /
gāyattrī vaiṣṇavī hyeṣā viṣṇoḥ saṃsmaraṇāya vai // GarP_1,214.27 //

oṃ idamāpapravahatā svaṃ malaṃ kṣālalohitam /
yathātvahotrāmṛtaṃ yacca śophe abhīṣaṇam // GarP_1,214.28 //

āpo mā tasmādenasaḥ pāvamānaśca muñcatu iviṣmato vimā āpohaviṣmān āvirāsati / haviṣmān deva asuro haviṣmān astu sūryaḥ / devīrāpo apā patnyā yaśca ūrmirhaviṣyaḥ indriyavānmādityantanaḥ taṃ devebhyo devatā dābhuśukralebhyasteṣāṃ bhāgakarṣivasisamudrasya dakṣiṇyāgrayāsimenāpograrbhiraśmatamodhoḥ / āpo devī madhumatīragṛhṇantu hyannatī rājasvatilāḥ / yābhirmitrāvaruṇasya siñcayābhirindramanayatyanna vātī vadrupadāṃ śanno devī apāmasṛgdvayasaṃsūrye santaṃ samāhitaṃ apāṃrasasya yo rasya yo gṛhṇāsyuttamam / āpo devīrupasūrya madhumatīvayasyāya prajābhyaḥ tāsā māsthānātvarjihatāmoṣadhayaḥ sapippalāḥ / punantu mā pitaraḥ saumyāsaḥ punantvanāpi pitā sahasāḥ pavitreṇa gatāyuṣā / punantu mā pitāmahāḥ punantu prapitāmahāḥ / pavitreṇa gatāyuṣā viśvamāyurvyaśravaiḥ / agna āyūṃṣi parasatmācarorjamiṣañca tvace vāvasvatvacchūnām / punantu mā devajanāḥ punantu manasā dhiyaḥ / punantu viśvā bhūtāni jātavedaḥ ! punīhi mā / pavitreṇa punīhi mā śukreṇa deva dīdyat / agne kratvā kratūṃranu / yatte pavitramarciṣyagne vitatamantarā brahmā tena punātu mā / pavamānaḥ suvarjanaḥ / pavitreṇa vicarṣaṇiḥ / yaḥ potā sa punātu mā / ubhābhyāṃ deva savitaḥ / pavitreṇa savena ca / idaṃ brahmapunīmahe / vaiśvadevīḥ punatī devyā gṛbhnāsyāmisāvakṣyastānnovīta pūjyāḥ / tayāmadantaḥ sadhamādeṣu vayaṃ syāma patayo rayīṇām / citpa tirmā punātvacchidreṇa pavitreṇa sūryasya raśmibhiḥ / tasya te pavitrapūtasya yatkāmaḥ / praṇitacchakeyaṃ devo vākpatirmā savitā tvacchidreṇa pavitreṇa sūryasya raśmibhiḥ / tasya te pavitrapate ! pavitrapūtasya catkāmaḥ / punastacchakeyaṃ dyupatiṃ ayaṃ gauḥ pṛśrirakramīsadaśaśataṃ mātaraṃ punaḥ pitarañca prayasmaḥ /

devo mā savitā punātvacchidreṇa pavitreṇa sūryasya raśmibhiḥ /
tasya te pavitrapate pavitrapūtasya yatkāmaḥ punātacchakeyam? /
oṃ tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
divīva cakṣurātatam // GarP_1,214.29 //

snātvaivaṃ vāsasī dhaute acchinne paridhāya ca /
prakṣālya ca mṛdādbhiśca hastau prakṣālya vai tadā // GarP_1,214.30 //

ācānte punārācāmenmantreṇa snānabhojane /
drupadāṃ ca trirāvartya tathā caivāghamarṣaṇam // GarP_1,214.31 //

ācamyāplāvya cātmānaṃ trirācamyaśanerasūn /
athopatiṣṭedādityaṃ mūrdhni puṣpānvitāñjaliḥ // GarP_1,214.32 //

prakṣipyodakamaddhūya udutyaṃ citramityapi /
taccakṣurdeva iti ca haṃsaḥ śuciṣadityapi // GarP_1,214.33 //

etāñjapedūrdhvabāhuḥ sūryamīkṣya samāhitaḥ /
gāyattrīṃ ca tathā śaktyā upasthāya divākaram // GarP_1,214.34 //

vibhrāḍityanuvākena sūktena puruṣasya ca /
śivasaṅkalpena ca tathā maṇḍalabrāhmaṇena ca // GarP_1,214.35 //

divākīrtyā tathā cānyaiḥ saurairmantraiśca śaktitaḥ /
japayajñastu kartavyaḥ sarvadevapraṇītakaiḥ // GarP_1,214.36 //

adhyātmavidyāṃ vidhivajjapedvā japasiddhaye /
savyaṃ kṛtvā trirācamya śriyaṃ medhāṃ dhṛtiṃ kṣitim // GarP_1,214.37 //

vācaṃ vāgīśvarīṃ puṣṭiṃ tuṣṭiñca paritarpayet /
umāmarundhatīṃ caiva śacīṃ mātarameva ca // GarP_1,214.38 //

jayāṃ ca vijayāṃ caiva sāvitrīṃ śāntimeva ca /
svāhāṃ svadhāṃ dhṛtiṃ caiva tathaivāditimuttamām // GarP_1,214.39 //

ṛṣipatnīśca kanyāśca tarpayetkāmyadevatāḥ /
sarvamaṅgalakāmastu tarpayetsarvamaṅgalām // GarP_1,214.40 //

ābrahmastambaparyantaṃ jagattṛpyatvidaṃ bruvan /
kṣipedapo 'ñjalīṃstrīṃśca kurvankāṅkṣeta tarpaṇam // GarP_1,214.41 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe snānavidhivivaraṇaṃ nāma caturdaśottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 215
brahmovāca /
tarpaṇaṃ sampravakṣyāmi devādipitṛtuṣṭidam // GarP_1,215.1 //

oṃ modāstṛpyantām / oṃ pramodāstṛpyantām / oṃ sumukhāstṛpyantām / oṃ durmukhāstṛpyantām / oṃ vighnāstṛpyantām / oṃ vighnakartārastṛpyantām / oṃ chandāṃsi tṛpyantām / oṃ vedāstṛpyantām / oṃ oṣadhayastṛpyantām / oṃ sanātanastṛpyatām / oṃ itarācāryāstṛpyantām / oṃ saṃvatsaraḥsāvayavastṛpyatām / oṃ devāstṛpyantām / oṃ apsarasastṛpyantām / oṃ devāndhakāstṛpyantām / oṃ sāgarastṛpyantām / oṃ nāgāstṛpyantām / oṃ parvatāstṛpyantām / oṃ sarinmanuṣyā yakṣāstṛpyantām / oṃ rakṣāṃsi tṛpyantām / oṃ piśācāstṛpyantām / oṃ suparṇāstṛpyantām / oṃ bhūtāni tṛpyantām / oṃ bhūtagrāmāścaturvidhāstṛpyantām / oṃ dakṣastṛpyatām / oṃ pracetāstṛpyatām / oṃ marīcistṛpyatām / oṃ ātristṛpyatām / oṃ aṅgirāstṛpyatām / oṃ pulastyastṛpyatām / oṃ pulahastṛpyatām / oṃ kratustṛpyatām / oṃ nāradastṛpyatām ! oṃ bhṛgustṛpyatām / oṃ viśvāmitrastṛpyatām / oṃ raivatastṛpyatām / oṃ cākṣuṣastṛpyatām / oṃ mahātejāstṛpyatām / oṃ vaivasvatastṛpyatām /

oṃ dhruvastṛpyatām /
oṃ dhavastṛpyatām /
oṃ anilastṛpyatām /
oṃ prabhāsastṛpyatām // GarP_1,215.2 //

nīvītī / oṃ sanakastṛpyatām / oṃ sanandanastṛpyatām / oṃ sanātanastṛpyatām / oṃ kapilastṛpyatām / oṃ āsuristṛpyatām / oṃ voḍhustṛpyatām / oṃ pañcaśikhastṛpyatām / oṃ manuṣyāṇāṃ kavyavāhastṛpyatām /

oṃ analastṛpyantām /
oṃ somastṛtām /
oṃ yamastṛpyatām /
oṃ aryamātṛpyatām // GarP_1,215.3 //

prācīnāvītī / oṃ agniṣvāttāḥ pitarastṛpyantām / oṃ somapāḥ pitarastṛpyantām / oṃ barhiṣadaḥ pitarastṛpyantām / yamāya namaḥ / dharmarājāya namaḥ / mṛtyave namaḥ / antakāya namaḥ / vaivasvatāya namaḥ / kālāya namaḥ / sarvabhūtakṣayāya namaḥ / audumbarāya namaḥ! dadhnāya namaḥ / nīlāya namaḥ /

parameṣṭhine namaḥ /
vṛkodarāya namaḥ /
citrāya namaḥ /
citraguptāya namaḥ // GarP_1,215.4 //

brahmādistambaparyantaṃ jagattṛpyatu / oṃ pitṛbhyaḥ svadhā namaḥ / oṃ pitāmahebhyaḥ svadhā namaḥ / oṃ prapitāmahebhyaḥ svadhā namaḥ / oṃ mātṛbhyaḥ svadhānamaḥ / oṃ pitāmahībhyaḥ svadhā namaḥ / oṃ prapitāmahībhyaḥ svadhā namaḥ / oṃ mātāmahebhyaḥ svadhā namaḥ / oṃ pramātāmahebhyaḥ svadhā namaḥ / oṃ vṛddhapramātāmahebhyaḥ svadhānamaḥ tṛpyatāmiti / udīratāmavara utparāso unmadhyamāḥ pitaraḥ somyāsaḥ / asuṃya īyuravṛkā ṛtajñāsteno 'vantupitarohaveṣu / gotroccāraṇena prathamāñjaliḥ pituḥ / oṃ aṅgiraso naḥ pitarodṛ- /

atharvāṇobhṛgavaḥdṛ - /
teṣāṃ vayaṃ sumatau yajñiyānāṃ api bhadre saumanase syāma /
oṃ āyantu naḥ pitaraḥ saumyāsogniṣvāttāḥ pathibhirdevayānaiḥ /
asminyajñe svadhayā madanto 'dhibruvantu te 'vantvasmān // GarP_1,215.5 //

oṃ ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisnutaṃ svadhā stha tarpayata me pitṝn / oṃ pitṛbhyaḥ svadhā namaḥ / oṃ pitāmahebhyaḥ svadhā namaḥ / oṃ prapitāmahebhyaḥ svadhāna namaḥ / oṃ mātāmahebhyaḥ svadhā namaḥ / oṃ pramātāmahebhyaḥ svadhā namaḥ / oṃ vṛddhapramātāmahebhyaḥ svadhā namaḥ / pitāmahasyadṛ /

oṃ akṣanpitaro amīmadanta pitaro amī tṛpyantaḥ pitaraḥ śuṃ(sva) dhadhvaṃ pibeha pitaro 'pi vānatrayāṃśca viśrayāṃśca bhavanapavitratvā rathapati te jātavedāḥ svadhābhiryajñaṃ sukṛtaṃ jupasva? /
oṃ ṇaduvātā ṛtāyate madhu kṣaranti sindhavaḥ /
mādhvīrnaḥ santvoṣadhīrmadhunaktamutoṣaso madhumatpārthivaṃ rajaḥ /
madhu dyaurastu naḥ pitā madhu mānno vanaspatirmadhubhām astu sūryo mādhvīrgāvo bhavantu naḥ // GarP_1,215.6 //

prapitāmahasyāñjalidānam / oṃ namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro ghorāya namo vaḥ pitaro manyave /

namo vaḥ pitaro gṛhānna pitaro dattaḥ /
namo vaḥ pitaro dadhme tadvaḥ pitaro vāsaḥ /
mātāmahānāṃ trirañjalidṛ /
tato mātrādīnāndṛ // GarP_1,215.7 //

ye cāsmākaṃ kule jātā aputrā gotriṇo mṛtāḥ /
te tṛpyantu mayā dattaṃ vastraniṣpīḍanodakam // GarP_1,215.8 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devāditarpaṇanirūpaṇaṃ nāma pañjadaśottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 216 brahmovāca / vaiśvadevaṃ pravakṣyāmi homalakṣaṇamuttamam /

prajvālya cāgniṃ paryukṣya-oṃ kraṣyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ /
ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānat /
oṃ pāvaka vaiśvānara idamāsanaṃ araṇīgarbhasaṃskṛtatejorūpa mahābrahman muhūrtāstriṣu vaiśvānaraṃ pratibodhayāmi /
oṃ vaiśvānare na ubhayaṃ āprayātu parāvataḥ agnirna svadyutīrūpapṛṣṭho divi pṛṣṭho 'śvi pṛthivyāṃ pṛṣṭhā vivevā oṣadhīcāviveśa vaiśvānaraḥ sahasā pṛṣṭho 'gniḥ namo divya sa ṣaṣṭhāṃ naktam // GarP_1,216.1 //

oṃ prajāpataye svāhā / oṃ somāya svāhā / oṃ bṛhaspataye svāhā / oṃ agniṣomābhyāṃ svāhā / oṃ indrāgnibhyāṃ svāhā / oṃ dyāvāpṛthivībhyāṃ svāhā / oṃ indrāya svāhā / oṃ viśvebhyo devebhyaḥ svāhā / oṃ brahmaṇe svāhā / oṃ adbhyaḥ svāhā / oṃ oṣadhivanaspatibhyaḥ svāhā / oṃ grahyāya svāhā / oṃ devadevatābhyaḥ svāhā / oṃ indrāya svāhā / oṃ indrapuruṣebhyaḥ svāhā / oṃ yamāya svāhā / oṃ yamapuruṣāya svāhā / oṃ sarvebhyo bhūtebhyo divācāribhyaḥ svāhā /

oṃ vasudhāpitṛbhyaḥ svāhā /
oṃ ye bhūtā pracaranti dīnāca nimihanto bhuvanasya madhye /
tebhyo baliṃ puṣṭikāmo dadāmi mayi puṣṭiṃ puṣṭipatirdadātu /
oṃ ācāṇḍālapatirdadātu ācāṇḍālapatitavāyasebhyaḥ // GarP_1,216.2 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaiśvadevanirūpaṇaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 217
brahmovāca /
atha sandhyāvidhaṃ vakṣye dvijātīnāṃ samāsataḥ /
apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi vā // GarP_1,217.1 //

yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ // GarP_1,217.2 //

gāyattrīcchando viśvāmitra ṛṣistripāt / samudrāḥ kukṣiścandrādityau locanau / agnirmukham / viṣṇurhṛdayam / brahmarudrau śiraḥ / rudraḥ śikhā / upanaya ne viniyogaḥ / oṃ bhūḥ pāde / bhuvaḥ jānuti / svaḥ hṛdaye / mahaḥ śirasi / janaḥ śikhāyām / tapaḥ kaṇṭhe / satyaṃ lalāṭe / oṃ hṛdayāya namaḥ /

oṃ bhūḥ śirase svāhā /
oṃ bhuvaḥ śikhāyai vauṣaṭ /
oṃ svaḥ kavacāya huṃ /
oṃ bhūrbhuvaḥ svaḥ astrāya phaṭ // GarP_1,217.3 //

oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyaṃ tatstripadā /

oṃ āpo jyo 'tī raso 'mṛtaṃ brahma bhūrbhuvaḥ svarom /
oṃ sūryaścetyādi /
oṃ āpaḥ punantvityādi /
oṃ agniścetyādi // GarP_1,217.4 //

oṃ āyātu varade devi ! pūrvāhne brahmadevatā /
gāyattrī nāma yā sandhyā raktāṅgī raktavāsasā /
varahaṃsasamārūḍhā śrīmatpuṣkarasaṃsthitā // GarP_1,217.5 //

kamaṇḍaludharā śāntā akṣamālāvidhāriṇī /
āyātu varadā devī madhyāhne śvetarūpiṇī // GarP_1,217.6 //

māheśvarī ca sāvitrī śuklavastrādimaṇḍitā /
vṛṣaskandhasamārūḍhā triśūlavaradhāriṇī // GarP_1,217.7 //

āyātu varadā devī aparāhne sarasvatī /
atasīkusumaprakhyā vaiṣṇavī garuḍāsanā // GarP_1,217.8 //

pītavastrā śaṅkhacakragadāpadmasamanvitā /
śvetavarṇā samuddiṣṭā ravimaṇḍalasaṃsthitā // GarP_1,217.9 //

śvetapadmasanāsīnā śvetapuṣpopaśobhitā /
oṃ āpo hiṣṭhā mayo bhuvastā na urje dadhāta naḥ // GarP_1,217.10 //

maheraṇāya cakṣuse / oṃ yo vaḥ śivatamo rasaḥ / tasya bhājayeteha naḥ / aśatīriva mātaraḥ / oṃ tasmā araṅgamāma vo yasya kṣayāya jinvatha / āpo jana yathā ca naḥ / oṃ sumitriyā na āpa oṣadhayaḥ santu oṃ durmitriyāstasmai santu yo 'smān dveṣṭi yañca vayaṃ dviṣmaḥ / oṃ drupadādivamumucānaḥ svinnaḥ snāto malādiva / pūtaṃ pavitreṇevājyamāpaḥ śundhantu mainasaḥ / oṃ ṛtaṃ ca satyaṃ cābhīddhāttapaso 'dhyajāyata / tatorātryajāyata /

tataḥ samudror'ṇavaḥ samudrādarṇavādadhisaṃvatsaro ajāyata /
ahaurātrāṇi vidadhadviśvasya miṣato vaśī /
sūryācandramasau dhātā yathāpūrvamakalpayat /
divaṃ ca pṛthivīṃ cāntarikṣamatho svaḥ // GarP_1,217.11 //

gāyattryā viśvāmitra ṛṣirgāyattrīchandaḥ / savitā devatā jape viniyogaḥ / oṃ udutyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ / dṛśe viśvāya sūryam / oṃ citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgneḥ / āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca / oṃ taccakṣardevahitaṃ purastācchukramuccarat / paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam /

śṛṇuyāma śaradaḥ śatam /
oṃ viśvataścakṣuruta viśvatomukhoviśvato bāhuruta viśvataspāt /
saṃbāhubhyāṃ dhamati saṃpatraidyārvābhūmī janayandeva ekaḥ /
devā gātuvido nāṅgavidvānādbhamitamanasaspata imaṃ devayajñaṃ svāhā vātedhāḥ japet // GarP_1,217.12 //

uttare śikhare jāte bhūmyāṃ parvatavāsinī /
brahmaṇā samanujñātā gaccha devi ! yathāsukham // GarP_1,217.13 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sandhyāvidhinirūpaṇaṃ nāma saptadaśottaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 218
brahmovāca /
vyāsa ! śrāddhamahaṃ vakṣye bhuktimuktipradaṃ nṛṇām /
pūrvaṃ nimantrayedviprānviśeṣādbrahmacāriṇaḥ // GarP_1,218.1 //

pradakṣiṇopavītena devānvāmopavītinā /
pitṝnnimantrayetpādau kṣālayedvākyamantrataḥ // GarP_1,218.2 //

oṃ svāgataṃ bhavadbhiriti praśraḥ /
oṃ susvāgatāmiti tairukte oṃ viśvebhyo devebhya etatpādodakamarghyaṃ svāheti devabrāhmaṇapādayordevatīrthenābhugnakuśasahitajaladānam // GarP_1,218.3 //

tato dakṣiṇā bhimukhena vāmopavītenāmukagotrebhyo asmatpitṛpitāmahaprapitāmahebhyo yathānāmaśarmabhya etatpādodakamarghyaṃ svadheti pitrādibrāhmaṇapādayoḥ pitṛtīrthena ābhugnakuśakusumasahitajaladānam // GarP_1,218.4 //

evaṃ mātāmahādibhyaḥ /
etadācamanīyaṃ svāhā svadheti brāhmaṇahaste eṣavor'ghya iti brāhmaṇahaste puṣpadānam // GarP_1,218.5 //

oṃ siddhamidamāsanam iha siddhamityabhidhāya oṃ bhūḥ oṃ bhuvaḥ oṃ svaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyamiti saptavyāhṛtibhiḥ pūrvamukhandevabrāhmaṇopaveśanam /
uttaradiṅmukhaṃpitṛbrāhmayoṇopaveśanam /
oṃ devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca /
namaḥ svadhāyai svāhāyai nityameva bhavantute iti trirjapet // GarP_1,218.6 //

oṃ adyāsmindeśe amukamāse amukarāśiṅgate savitaryamukatithāvamukagotrāṇāmasmatpitṛpitāmahaprapitāmahānāṃ yathānāmaśarmaṇāṃ viśvedevapūrvakandṛśrāddhaṃ kariṣye / oṃ viśvebhyo devabhyaḥ svāhā oṃ viśvedevānāvāhayiṣye / āvāhayetyukte oṃ viśvedevāḥ sa āgata śṛṇutām imaṃ havam / edaṃ barhirniṣīdata oṃ viśvedevāḥ śṛṇutemaṃ ivaṃ me ye antarikṣe ya upadyaviṣṭa / ye agnijihvā uta vā yajatrā āsadyāsminbarhiṣi mādayadhvam / oṃ oṣadhayaḥ saṃvadante somena saha rājñā /

yasmai kṛṇoti brāhmaṇastaṃ rājanpārayāmasi /
oṃ āgacchantu mahābhāgā viśvedevā mahābalāḥ /
ye atra vihitāḥ śrāddhe sāvadhānā bhavantu te /
oṃ apahatāsurā rakṣāṃsi vediṣada iti tritriryavavikiraṇam // GarP_1,218.7 //

oṃ pātramahaṃ kariṣye /
oṃ karuṣvetyanujñātaḥ kṛtvā pātre pavitraniṣevaṇam // GarP_1,218.8 //

oṃ śanno devīrabhiṣṭaya āpo bhavantu pītaye / śaṃyorabhistravantu na iti pātre jaladānam / oṃ yavo 'si yavayāsmadveṣo yavayārātīriti yavadānam / gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm / īśvarīṃ sarvabhūtānāṃ tā (tvā) mihopahvaye śriyamiti gandhadānam / oṃ yā divyā āpaḥ payasā saṃbabhūvuryā antarikṣauta pārthavīryāḥ /

hiraṇyavarṇā yajñiyāstāna āpaḥ śivāḥ śaṃ syonā suhavā bhavantu /
eṣor'gho nama iti brāhmaṇahaste jalaṃ dattvānenaiva pātreṇa pavitragrahaṇaṃ kṛtvā saṃstravaṃ pavitraṃ ca brāhmaṇapārśve dadyāt /
tataḥ prathamapātre saṃstravajalaṃ saṃsthāpya kuśopari ūrdhvamukhaṃ sthāpanaṃ kuryat /
tadupari kuśadānam // GarP_1,218.9 //

viśvebhyo devebhyaḥ etāni gandhapuṣpadhūpadīpavāso yugayajño pavītāni namaḥ /
gandhādidānamacchidramastu /
astviti brāhmaṇaprativacanam // GarP_1,218.10 //

tataḥ pitṛpitāmahaprapitāmahānāṃ mātāmahapramātāmahavṛddhapramātāmahānāṃ sapatnīkānāṃ śrāddhamahaṃ kariṣye iti anujñāvacanam /
kuruṣveti brāhmaṇairukte /
oṃ devatābhyaḥ pitṛbhyaśca- ititrirjapet // GarP_1,218.11 //

oṃ amukagotrebyo 'smatpitṛpitāmahebhyo yathānāmaśarmabhyaḥ sapatnīkebhyaḥ idamāsanaṃ svadhā iti brāhmaṇavāme āsanadānam / oṃ pitṝnāvāhayiṣye / oṃ / āvāhayetyukte oṃ uśantastvā nidhīmahyuśantaḥ samidhīmahi / uśannu śata āvaha pitṝnhaviṣe uttave / oṃ āyantu naḥ pitaraḥ saumyāso 'gniṣvāttāḥ pathibhirdevayānaiḥ / asminyajñe svadhayā madanto 'dhibruvantu tevantvasmān ityāvāhanam /

oṃ apahatā surā rakṣāṃsi vediṣadaḥ iti tilavikiraṇam /
pūrvavaktrameṇa sthāpitapātreṣūdakadānam /
oṃ tilo 'si somadevatyo gosavo devanirmitaḥ /
pratnamadbhiḥ pṛktaḥ svadhayā pitṝṃllokānprīṇīhi naḥ svāhā iti tiladānam // GarP_1,218.12 //

gandhapuṣpe hastābhyāṃ dattvā pitṛpātramutthāpya yā divyeti paṭhitvā amukagotrāsmatpitaḥ ! amukadevaśarman ! sapatnīka ! eṣa te 'rghyaḥ svadhā /
apavitraṃ pātraṃ gṛhītvā vāmapārśve dakṣiṇe kuśopari oṃ pitṛbhyaḥ sthānamasītyadhomukhapātrasthāpanam // GarP_1,218.13 //

oṃ śundhantāṃ lokāḥ pitṛsadanāḥ pitṛsadanamasi / adhomukhapāttrasparśanam / amukagotrebhyo 'smatpitṛpitāmaha prapitāmahebhyaḥ sapatnīkebhya etāni gandhapuṣpadhūpadīpavāsoguṇasottarīyayajñopavītāni vaḥ svadhā pitṛtīrthena gandhādidānam / gandhādidānamakṣayyamastu / saṃkalpasiddhirastu / brāhmaṇavacanam /

evaṃ mātāmahādīnāmanujñāpanādikarma /
oṃ yādivyetibhūmisaṃmārjanam /
tato ghṛtāktamannaṃ gṛhītvā dakṣiṇopavītī pitṛbrāhmaṇam oṃ agnau karaṇamahaṃ kariṣye /
oṃ kuruṣveti tenokte oṃ agnaye kavyavāhanāya svāhā iti āhutidvayaṃ devabrāhmaṇahaste dattvā avaśiṣṭānnaṃ piṇḍārthaṃ sthāpayitvā aparamardhaṃ pitrādipātre mātāmahādipātre ca niḥ kṣipet // GarP_1,218.14 //

pātramudrādi nidhāya kuśaṃ dattvā adhomukhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā oṃ pṛthivīte pātraṃ dyaurapidhānaṃ brāhmaṇasya mukhe amṛte amṛtaṃ juhomi svāhā pātrābhimantraṇam /
idaṃ viṣṇurvicakrame tredhā nidadhe padam /
samūḍhamasya pāṃsure /
viṣṇo havyaṃrakṣasva ityannamadhye adhomukhadvijāṅguṣṭhaniveśanam // GarP_1,218.15 //

apahateti triryavavikiraṇam /
oṃ nihanmi sarvaṃ yadamedhyavadbhaveddhatāśca sarve 'suradānavā mayā /
rakṣāṃsi yakṣāḥ sapiśācasaṅghā hatā mayā yātudhānāśca sarve iti siddhārthavikiraṇam // GarP_1,218.16 //

tato dhūrilocanasaṃjñakebhyodavebhya etadannaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ svāheti vārikuśādyairanusaṅkalpanam /
oṃ annamidamakṣayyamastu oṃ saṃṅkalpasiddhirastu // GarP_1,218.17 //

tato viparītopavītena savyañjanaṃ saghṛtamannaṃ pitrādi brāhmaṇapātre nidhāya tadupari bhūmisaṃlagnakuśaṃ dattvā oṃ pṛthivī te pātraṃ iti mantreṇa uttānābhyāṃ pātraṃ gṛhītvā oṃ idaṃ viṣṇorityannopari uttānaṃ dvijāṅguṣṭhaṃ niveśayet /

oṃ apahateti tilavikiraṇam /
bhūmipātitavāmajānuḥ amukagotrebhyaḥ asmatpitṛpitāmahebhyaḥ sapatnīkebhyaḥ etadannaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ pratiṣiddhavarjitaṃ svadhā /
annaṃ saṅkalpya oṃ ūrjaṃ vahantīramṛtaṃ ghṛta payaḥ kīlālaṃ paristrutaṃ svadhāstu tarpayata me pitaram /
dakṣiṇāmukhavaridhāratyāgaḥ // GarP_1,218.18 //

oṃ śrāddhamidamacchidramastu oṃ saṅkalpasiddharastu /
oṃ bhūrbhuvaḥ svastatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ pracodayāt iti visajayitvā oṃ madhuvātā ṛtāyate madhukṣarantu sindhavaḥ mādhvīrnaḥ santvoṣadhīrmadhunaktamutoṣaso madhutpārthivaṃ rajaḥ /
madhudyaurastu naḥ pitā madhumānno vanaspatiḥ madhumānastu sūryo mādhvīrgāvo bhavantu naḥ /
madhu madhu madhu iti japaḥ // GarP_1,218.19 //

yathāsukhaṃ vāgyatā juṣadhvam iti brūyāt /
buktavatsu saptavyādhādikaṃ pitṛstotraṃ japet /
tacca-saptavyādhā daśārṇeṣu mṛgāḥ kālañjare girau /
cakravākāḥ śarādvīpe haṃsāḥ sarasi mānase // GarP_1,218.20 //

te 'bhijātāḥ kurukṣetre brāhmaṇā vedapāragāḥ /
prasthitā dūramadhvānaṃ yūyaṃ kimavasīdatha // GarP_1,218.21 //

tatastṛpyasva dakṣiṇābhimukho vāmopavītī tadutsṛṣṭāgrataḥ /
oṃ agnidagdhāśca ye jīvā ye 'pyadagdhāḥ kule mama /
bhūmau dattena tṛpyantu tṛptā yāntu parāṅgatim /
iti bhūmau kuśopari saghṛtamannaṃ jalaplutaṃ vikiret // GarP_1,218.22 //

tato brāhmaṇakrameṇa jalagaṇḍūṣaṃ dattvā pūrvavatsavyāhṛtikāṃ gāyattrīṃ madhuvātetitryṛcaṃ japtvā oṃ rucitaṃ bhavadbhiriti devabrāhmaṇapraśraḥ /

surucitamiti tenokte oṃ śeṣamannamiti praśraḥ /
iṣṭaiḥ saha bhojanam /
pitrādibrāhmaṇaṃ vāmopavītena oṃ tṛptāḥ stha iti praśraḥ /
oṃ tṛptāḥ sma iti tenokte bhūmyabhyukṣaṇaṃ maṇḍalacatuṣkoṇaṃ ti lavikiraṇam // GarP_1,218.23 //

oṃ amukagotra ! asmatpitaḥ ! amukadevadarśan ! sapatnīka ! etatte piṇḍāsanaṃ svadhā / itthaṃ rekhāmadhye pitāmahāya khavyāhṛtikāṃ gāyattrīṃ madhuvāteti trarjapannannaṃ sājyaṃ piṇḍaṃ kṛtvā kuśopari amukagotra asmatpitaḥ ! amukadevaśraman ! sapatnīka eṣa piṇḍaste svadhā / itthaṃ rekhāmadhye pitāmahāya /

tataḥ savyāhṛtikāṃ gāyattrīṃ madhuvāteti trirjaṃpanpiṇḍavikiraṇaṃ piṇḍāntike /
oṃ lepabhujaḥ prīyantamiti staraṇkuśeṣu hastamārjanaṃ prakṣālitapiṇḍodakena oṃ amukagotra ! asmatpitaḥ ! amukaśarman sapatnīka etatte jalamavanekṣva ye cātratvāmanujāśca tvāmanu tasmai tesvadheti pitṛpiṇḍasecanam /
piṇḍapātramadhomukhaṃ kṛtvā baddhāñjaliḥ oṃ pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti japet /
apaḥ spṛṣṭvā vāmena parāvṛttya udaṅmukhaḥ prāṇāṃstriḥ saṃyamya ṣaḍbhya ṛtubhyo namaḥ iti japaḥ // GarP_1,218.24 //

vāmenaiva parāvṛtya puṣpadānam / akṣatañcāriṣṭañcāstu me puṇyaṃ śāntipuṣṭidṛ / dakṣiṇāmukhaḥ amī madantaḥ pitaro yathābhāgamāvṛṣāyiṣata iti japaḥ /

vāsaḥ śithilīkṛtvāñjaliṃ kṛtvā oṃ namo vaḥ pitaro namo vaḥ iti japaḥ /
gṛhānnaḥ pitaro datta iti gṛhavīkṣaṇam /
tataḥ sadā vaḥ pitaro dveṣma iti vīkṣya etadvaḥ pitaro vāsa ityuccārya amukagotra etatte vāsaḥ svadhā iti sūtradānam /
vāmena pāṇinā udakapātraṃ gṛhītvā ūrjaṃ vahantīramṛtaṃ ghṛtaṃ payaḥ ityādi piṇḍopari dhārātyāgaḥ // GarP_1,218.25 //

pūrvasthāpitapātraśeṣodakaiḥ pratyekaṃ piṇḍasecanaṃ-piṇḍamāvāhya gandhādidānaṃ-piṇḍopari kuśapatrañca dattvā oṃ akṣannamīmadantahya va priyā adhūṣata astoṣatasvabhānavo viprā naviṣṭhayāmatī /
yo jānvindra te harīti trirjapaḥ // GarP_1,218.26 //

oṃ itthaṃ mātāmahādibrāhmaṇānāmācamanam / oṃ susuprokṣitamastviti bhūmyabhyukṣaṇaṃ kṛtvā / oṃ apāṃ madhye sthitā devāḥ sarvamapsu pratiṣṭhitam / brāhmaṇasya kare nyastāḥ śivā āpo bhavantu naḥ / śivā āpaḥ santviti brāhmaṇahaste jaladānam / lakṣmīrvasatipuṣpeṣu lakṣmīrvasati puṣkare / lakṣmīrvasati goṣṭheṣu saumanasyaṃ sadāstu te /

saumanasyamastviti puṣpadānam /
akṣataṃ cāstu me puṇyaṃ śāntiḥ puṣṭirdhṛtiśca me /
yadyacchreyaskaraṃ loke tattadastu sadā mama /
oṃ akṣatañcāriṣṭañcāstu iti yavataṇḍuladānam // GarP_1,218.27 //

amukagotrāṇāmasmatpitṛpitāmahaprapitāmahānāṃ sapatnīkānāmidamannapānādikamakṣayyamastviti pitrādibrāhmaṇahaste tilajaladānam / astviti brāhmaṇo vadet / etanmātāmahādīnāmakṣayyamāśiṣaḥ / oṃ aghorāḥ pitaraḥ santu gotraṃ no vardhatāṃ--dātāro no 'bhivardhantāṃ vedāḥ santatireva ca /

śraddhā ca no mā vyagamadbahudeyañca no 'stviti /
annañca no bahu bhavedatithīṃśca labhemahi /
yācitāraśca naḥ santu mā ca yāciṣma kañcana /
etāḥ satyāśiṣaḥ santu // GarP_1,218.28 //

saumanasyamastu /
astvityukte pradattapiṇḍasthāne arghyārthapavitramocanam /
kuśapavitraṃ gṛhītvātena kuśena pitrādibrāhmaṇaṃ spṛṣṭvā svadhāṃ vācayiṣye-oṃ vācyatāṃ-oṃ pitṛpitāmahebhyo yathānāmaśarmabhyaḥ sapatnīkebhyaḥ svadhocyatām /
astusvadhā ityukte ūrjaṃ vahantīramṛtaṃ ghṛtamiti piṇḍopari vāridhārāṃ dadyāt // GarP_1,218.29 //

tataḥ oṃ viśvedevā asminyajñe prīyantā--devabrāhmaṇahaste yavodakadānam /
oṃ prīyantāmiti tenokte oṃ devatābhya iti trirjapet // GarP_1,218.30 //

adhomukhaḥ piṇḍapātrāṇi cālayitvā ācamya dakṣiṇopavītī pūrvābhimukhaḥ oṃ amukagotrāya amukadevaśarmaṇe brāhmaṇāya sapatnīkāya śrāddhapratiṣṭhārthadakṣiṇāmetadrajataṃ tubhyamahaṃ sampradade iti dakṣiṇāṃ dadyāt /
iti devūbrāhmaṇāya dakṣiṇādānam // GarP_1,218.31 //

tataḥ pitṛbrāhmaṇe piṇḍāḥ sampannā iti praśraḥ / susampannā iti piṇḍe kṣīradhārāṃ dattvā piṇḍacālanaṃ atithibrāhmaṇe piṇḍapātramuttānaṃ kṛtvā oṃ vāje vāje vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ / asyamadhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhirdevayānairiti piṇḍā divisarjanaṃ-āmāvājasya prasavo jagamyādeme dyāvāpṛthivī viśvarūpe āmāgantāṃ pitarā cāmā somo 'mṛtatvena gamyāt /

iti devavisarjanam /
oṃ abhigamyatāmiti pitṛbrāhmaṇavisarjanam /
brāhmaṇairanudgatasya nivartanam /
gavādiṣu piṇḍapratipādanamiti śeṣaḥ // GarP_1,218.32 //

ayaṃ śrāddhavidhiḥ proktaḥ paṭhitaḥ pāpanāśanaḥ /
anena vidhinā śrāddhaṃ kṛtaṃ vai yatra kutracit // GarP_1,218.33 //

akṣayā syātpitṝṇāñca svargaprāptirdhruvā tathā /
ityuktaṃ pārvaṇaṃ śrāddhaṃ pitṝṇāṃ brahmalokadam // GarP_1,218.34 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pārvaṇaśrāddhakathanaṃ nāmāṣṭradaśādhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 219

brahmovāca /
nityaśrāddhaṃ pravakṣyāmi pūrvavattadviśeṣavat /
oṃ amukagotrāṇāmasmatpitṛpitāmahānāṃ amukaśarmaṇāṃ sapatnīkānāṃ śrāddhaṃ siddhānnena yuṣmāsvahaṃ kariṣye /
āsanādikamatra syādviśvedevāvivarjitam // GarP_1,219.1 //

vṛddhiśrāddhaṃ pravakṣyāmi pūrvavattadviśeṣakam /
jātaputramukhadarśanādau vṛddhi śrāddhaṃ pūrvābhimukheṣu dakṣiṇopavītiṣu sayavabadarakuśairdevatīrthena namaskārāntena dakṣiṇopacāreṇa kartavyam // GarP_1,219.2 //

dakṣiṇajānu gṛhītvā adyāsmadīyāmukavṛddhau amukagātrāṇāmasmatprapitāmahīpitāmahīmātṝṇāmamukadevīnāmamukagotrāṇāṃ śrāddhe kartavye vasusatyasaṃjñakānāṃ viśveṣāṃ devānāṃ śrāddhaṃ siddhānnenayuṣmāsu mayā kartavyamiti devabrāhmaṇāmantraṇam /
oṃ kariṣyasīti tenokta itthamevāparadevabrāhmaṇāmantraṇam // GarP_1,219.3 //

tataḥ amukavṛddhau amukagotrāyā matprapitāmahyā amukadevyā nāndīmukhyāḥ śrāddhaṃ siddhānnena yuṣmāsu mayā kartavyamiti prapitāmahībrāhmaṇāmantraṇam /
kariṣyāmīti tenokte itthameva pramātāmahyādibrāhmāṇamantraṇam // GarP_1,219.4 //

devapitṛsarvadevabrāhmaṇaṃ śrāddhakaraṇānujñāpanam / āsane oṃ viśvedevāsa āgata śṛṇutāma imaṃrṭha ivam / taṃ barhirniṣīdata /

oṃ viśvedevāḥ śṛṇutemaṃ ivaṃ ye me antarikṣe ya udadyaviṣṭa /
pe agnijihvā utavā yadatrā āsādyāsminbarhiṣi mādayadhvam /
oṃ āgacchantu iti viśvedevāvāhanaṃ-gandhādidānam /
acchidrāvadhāraṇavācanam // GarP_1,219.5 //

tataḥ prapitāmahīprabhṛtīnāmanujñāpanamāsanadānaṃ gandhādidānañca acchidrāvadhāraṇavācanam / itthaṃ pitāmahyāḥ mātuḥ / tataḥ prapitāmahādīnāṃ anujñāpanam /

āsanamāvāhanaṅgandhādidānaṃ-vṛddhapramātāmahādīnāmanujñāpanādikaraṇam /
oṃ vasusatyasaṃjñakebhyo devebhya etadannaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ savadaraṃ sadadhi pratiṣiddhavarjitaṃ nama iti annasaṅkalpanam /
oṃ amukagotre ! matpitāmahamukadevi nāndīmukhi ! etadannaṃ sabadaraṃ sadadhi namaḥ /
evaṃ mātāmahaprabhātāmahebhyaḥ // GarP_1,219.6 //

ekoddiṣṭaṃ puro 'vaśyaṃ tadviśeṣaṃ vade śṛṇu / prathamaṃ nimantraṇaṃ pādaprakṣālanam āsanam /

adya amukagotrasya matpituramukadevaśarmaṇaḥ pratisāṃvatsarikamekoddiṣṭaśrāddhaṃ siddhānnena yuṣmāsvahaṃ kariṣye /
śrāddhakaraṇānujñāpanam āsanaṃ gandhādidānam annānukalpanam /
japyaṃ nivītī /
uttarābhimukhībhūyātithiśrāddhaṃ kuryāt // GarP_1,219.7 //

tatasmṛptiṃ jñātvā dakṣiṇābhimukhīvāmopavītī ucchiṣṭasamīpe agnidagdhā iti annavikiraṇam /
amukagotramatpitaramukadevaśarmannetatte jalamavanenikṣva ye cātra tvāmanuyāśca tvāmanutasmai te svadhā iti rekhopari vāridhārādānam /
śeṣaṃ pūrvavat // GarP_1,219.8 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekonaviṃśādhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 220
brahmovāca /
sapiṇḍīkaraṇaṃ vakṣye pūrṇe 'bde tatkṣaye 'hani /
kṛtaṃ samyagyathākāle pretādeḥ pitṛlokadam // GarP_1,220.1 //

sapiṇḍīkaraṇaṃ kuryādaparāhne tu pūrvavat / pitāmahādibrāhmaṇanimantraṇam /

oṃ purūravārdravasaṃjñakebhyo devebhya etadāsanaṃ namaḥ /
vāmapārśve cāsanadānam /
āvāhanam /
tataḥ pitāmahaprapitāmahavṛddhaprapitāmahānāṃ sapatnīkānāṃ śrāddhamahaṃ kariṣye ityanujñāgrahaṇaṃ-pātratrayakaraṇaṃ-pātropari kuśaṃ dattvā pātrāntareṇa pidhāya acchidrāvadhāraṇāntaṃ parisamāpya tathaiva piturapi sapatnīkasya pretapadāntanāmnā śrāddhakaraṇānujñāpanaṃ devapātrācchidrāvadhāraṇam // GarP_1,220.2 //

tatparisamāpya pitāmahaprapitāmahavṛddhaprapitāmahakrameṇa pātrāṇāṃ manāk cālanam / uddhāṭanaṃ kṛtvā--oṃ ye samānāḥ samanasaḥ pitaro yamarājye /

teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
oṃ ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
teṣāṃ śrīrmayi kalpatāmasmin loke śataṃ samāḥ /
etanmantradvayena pitṛpātrodakaṃ pitāmahaprapitāmahapātre vṛddhaprapitāmahapātraṃ parityajya pitāmahaprapitāmahayorudakaṃ pavitrañca pitṛpātre kṣipet // GarP_1,220.3 //

tataḥ pitṛbrāhmaṇahaste pātrasthapavitradānam /
pātrasthapuṣpeṇa śirasaḥ karapādārcanaṃ brāhmaṇahaste 'nya jaladānaṃ--hastābhyāṃ pātramutthāpya oṃ yā divyeti paṭhitvā oṃ amukagotra matpitāmaha amukadevaśarman sapatnīka eṣa te arghyaḥ svadhā /
pitṛpātreṇaiva pitāmahabrāhmaṇahaste stokamarghyodakaṃ sapavitraṅgṛhītvāstokamudakaṃ piṇḍasecanārthaṃ pātrāntareṇa pidhāya pitṛbrāhmaṇavāmapārśva dakṣiṇāgrakuśopari pitṛbhyaḥ stānamasīti adhomukhapātrasthapanam // GarP_1,220.4 //

pitāmahaprapitāmahavṛddhaprapitāmahebhyo gandhādidānamagnaukaraṇam /
avaśiṣṭānnaṃ prapitāmahādipātre kṣipet /
pitāmahapātrābhimantraṇaparyantakrameṇa samāpyāpi brāhmaṇapātrābhimantraṇam /
aṅguṣṭhaniveśanaṃ tilavikaraṇaṃ kṛtvā amukagotra etatte annaṃ saghṛtaṃ sapānīyaṃ savyañjanaṃ pratiṣiddhavarjitaṃ ye cātra tvā manuyāśca tvāmanu tasmai te svadhā iti // GarP_1,220.5 //

tato devaprabhṛtibhya apośānaṃ dadyāt / atithiprāptau atidhiśrāddhaṃ kuryāt / asminnavasare vikiraṇam / pitāmāhadau praśraṃ kṛtvā pitṛbrāhmaṇam oṃ svaditaṃ bhavadbhiriti praśraḥ / oṃ amukagotra matpitaḥ amukaśarman sapatnīka eṣa te piṇḍo ye cātratvāmanuyāśca tvāmanu tasmai svadheti piṇḍapātramacchidramastu / tataḥ saṅkalpa siddhivācanaṃ samāpya piṇḍaṃ dvidhā kṛtvā ye samānāḥ sumanasa iti mantradvayaṃ paṭhitvā pitāmahavṛddhaprapitāmahapātreṣu kṣipet / piṇḍeṣu gandhādikaṃ dattvā piṇḍacālanam / atithibrāhmaṇe svaditādipraśraḥ /

brāhmaṇānāmācamanam /
bhuktikrameṇa tāmbūladānam /
suprokṣitamastu śivā āpaḥ santu--vṛddhaprapitāmahakrameṇa brāhmaṇahaste jaladānam /
gotrasyākṣayyamastu pitṛbrāhmaṇahaste upatiṣṭatāmiti satijaladānam // GarP_1,220.6 //

aghorāḥ pitaraḥ santu astvityukte svadhāṃ vācayiṇya iti pitāmāhadibrāhmaṇānujñāpanam // GarP_1,220.7 //

oṃ vācyatāṃ ityukte oṃ pitāmahādibhyaḥ svadhocyatām /

astu svadhetyukte pitṛbrāhmaṇa pitṛbhyaḥ svadhocyatāmiti /
astu svadhetyukte oṃ ūrjaṃ vahantīriti dakṣiṇābhimukhavāridhārātyāgaḥ /
oṃ viśvedevā asmin yajñe prīyantāmiti devabrāhmaṇahaste oṃ yavodakadānam /
oṃ devatābhya iti trirjapaḥ // GarP_1,220.8 //

piṇḍapātrāṇi cālayitvā ācamya pitāmahādibhyo dakṣiṇāṃ dattvā tataḥ pitṛ brāhmaṇāya āśiṣo me pradīyantāmityāśīḥ prārthanam /
pratigṛhyatāmityukte dātāro no 'bhivardhantāmiti pātramuttānaṃ kṛtvā vāje vājedṛvisarjanam /
abhiraṇyatāmiti pitṛbrāhmaṇavisarjanam // GarP_1,220.9 //

sapiṇḍīkaraṇaśrāddhaṃ vyāsaproktaṃ mayā tava /
śrāddhaṃ viṣṇuḥ śrāddhakartā phalaṃ śrāddhādikaṃ hariḥ // GarP_1,220.10 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrāddhānuṣṭhānaṃ nāmaviṃśādhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 221
brahāmovāca /
dharmasāramahaṃ vakṣye saṃkṣepācchuṇu śaṅkara /
bhuktimuktipradaṃ sūkṣmaṃ sarvapāpavināśanam // GarP_1,221.1 //

śrutaṃ dharmaṃ balaṃ dhairyaṃ sukhamutsāhameva ca /
śoko harati vai nṝṇāṃ tasmācchokaṃ parityajet // GarP_1,221.2 //

karmadārāḥ karmalokāḥ karmasambandhibāndhavāḥ /
karmāṇi prerayantīha puruṣaṃ sukhaduḥ khayoḥ // GarP_1,221.3 //

dāname paro dharmo dānātsarvamavāpyate /
dānāḥtsvargaśca rājyañca dadyāddanaṃ tato naraḥ // GarP_1,221.4 //

ekato dānamevāhuḥ samagravaradakṣiṇam /
ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam // GarP_1,221.5 //

tapasā brahmacaryeṇa yajñaiḥ snānena vā punaḥ /
dharmasya nāśakā ye ca te vai nirayagāminaḥ // GarP_1,221.6 //

ye ca homajapasnānadevatārcanatatparāḥ /
satyakṣamādayāyuktāste narāḥ svargagāminaḥ // GarP_1,221.7 //

na dātā sukhaduḥ khānāṃ na ca hartāsti kaścana /
bhuñjate svakṛtānyeva duḥ khāni ca sukhāni ca // GarP_1,221.8 //

dharmārthaṃ jīvitaṃ yeṣāṃ durgāṇyatitaranti te /
santuṣṭaḥ ko na śaknoti phalamūlaiśca vartitum // GarP_1,221.9 //

sarva eva hi saukhyena saṅkaṭānyavagāhate /
idameva hi lobhasya kāryaṃ syā datiduṣkaram // GarP_1,221.10 //

lobhātkrodhaḥ prabhavati lobhāddrohaḥ pravartate /
lobhānmohaśca māyā ca māno matsara eva ca // GarP_1,221.11 //

rāgadveṣānṛtakrodhalomamohamadojjhitaḥ /
yaḥ sa śāntaḥ paraṃ lokaṃ yāti pāpavivarjitaḥ // GarP_1,221.12 //

devatā munayo nāgā gandharvā guhyakā hara /
dhārmikaṃ pūjayantīha na dhanāḍhyaṃ na kāminam // GarP_1,221.13 //

anantabalavīryeṇa prajñayā pauruṣeṇa vā /
alabhyaṃ labhate martyastatra kā parivedanā // GarP_1,221.14 //

sarvasattvadayālutvaṃ sarvendriyavinigrahaḥ /
sarvatrānityabuddhitvaṃ śreyaḥ paramidaṃ smṛtam // GarP_1,221.15 //

paśyannivāgrato mṛtyuṃ yo dharmaṃ nācarennaraḥ /
ajāgalastanasyeva tasya janma nirarthakam // GarP_1,221.16 //

bhrūṇahā brahmahā goghnaḥ pitṛhā gurutalpagaḥ /
bhūmiṃ sarvaguṇopetāṃ dattvā pāpaiḥ pramucyate // GarP_1,221.17 //

na godānātparaṃ dānaṃ kiñcidastīti me matiḥ /
yā gaurnyāyārjitā dattā kṛtsnaṃ tārayate kulam // GarP_1,221.18 //

nānnadānātparaṃ dānaṃ kiñcidasti vṛṣadhvaja ! /
annena dhāryate sarvaṃ carācaramidaṃ jagat // GarP_1,221.19 //

kanyādānaṃ vṛṣotsargastīrthasevā śrutaṃ tathā /
hastyaśvarathadānāni maṇiratnavasundharāḥ // GarP_1,221.20 //

annadānasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm /
annātprāṇā balaṃ tejaścānnādvīryaṃ dhṛtiḥ smṛtiḥ // GarP_1,221.21 //

kūpavāpītaḍāgādīnārāmāṃścaiva kārayet /
trisaptakulamuddhṛtya viṣṇuloke mahīyate // GarP_1,221.22 //

sādhūnāṃ darśanaṃ puṇyaṃ tīrthādapi viśiṣyate /
kālena tīrthaṃ phalati sadyaḥ sādhusamāgamaḥ // GarP_1,221.23 //

satyaṃ damastapaḥ śaucaṃ santoṣaśca kṣamārjavam /
jñānaṃ śamo dayā dānameṣa dharmaḥ sanātanaḥ // GarP_1,221.24 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dharmasārakathanaṃ nāmaikaviṃśādhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 222

brahmovāca /
prāyaścittādi vakṣye 'haṃ narakaughavimardanam /
makṣikā vipruṣo nārī bhuvi toyaṃ hutāśanaḥ /
mārjāro nakulaścaiva śucīnyetāni nityaśaḥ // GarP_1,222.1 //

yaḥ śūdrocchiṣṭasaṃspṛṣṭaṃ pramādādbhakṣayeddvijaḥ /
ahorātroṣito bhūtvā pañcagavyena śudhyati // GarP_1,222.2 //

vipro vipreṇa saṃspṛṣṭa ucchiṣṭena kadācana /
snānaṃ japyañca kartavyaṃ dinasyānte ca bhojanam // GarP_1,222.3 //

annaṃ samakṣikākeśaṃ śudhyedvāntena tatkṣaṇāt /
yaśca pāṇitale bhuṅkte aṅgulyā bāhunā ca yaḥ // GarP_1,222.4 //

ahorātreṇa śudhyeta pibedyadi na vāryuta /
pītaśeṣantu yattoyaṃ vāmahastena madyavat // GarP_1,222.5 //

carmamadhyagataṃ toyamaśuci syānna tatpibet /
antyajātiravijñāto nivasedyasya veśmani // GarP_1,222.6 //

cāndrāyaṇaṃ parākaṃ vā dvijātīnāṃ viśodhanam /
prājāpatyantu śūdrasya paścājjñāte tathāpare // GarP_1,222.7 //

yastatra bhuṅkte pakvānnaṃ kṛcchrārdhaṃ tasya dāpayet /
teṣāmapi ca yo bhuṅkte kṛcchrapādo vidhīyate // GarP_1,222.8 //

rajakānāñca śailū ṣaveṇucarmopajīvinām /
etadannañca yo bhuṅkte dvijaścāndrāyaṇaṃ caret // GarP_1,222.9 //

cāṇḍālakūpabhāṇḍeṣu ajñānāccetpibejjalam /
kuryātsāntapanaṃ viprastadardhañca viśaḥ smṛtam // GarP_1,222.10 //

pādaṃ śūdrasya dātavyamajñānādantyaveśmani /
prāyaścittaṃ trikṛcchraṃ syātparākamantyajāgatau // GarP_1,222.11 //

antyajocchiṣṭabhukcchudhyeddvijaścāndrāyaṇena ca /
cāṇḍālannaṃ yadā bhuṅkte pramādādaindavañcaret // GarP_1,222.12 //

kṣattrajātiḥ sāntapanaṃ ṣaḍdvirātraṃ pare tathā /
ekavṛkṣa tu caṇḍālaḥ pramādādbrāhmaṇo yadi /
phalaṃ bhakṣayate tatra ahorātreṇa śudhyati // GarP_1,222.13 //

bhuktvopaviṣṭo 'nācāntaścaṇḍālaṃ yadi saṃspṛśet /
gāyattryaṣṭasahasrantu drupadāṃ vā śataṃ japet // GarP_1,222.14 //

cāṇḍālaśvapacairvāpi viṇmūtre tu kṛte dvijāḥ /
prāyaścittaṃ trirātraṃ syātparākaścāntyajāgatau // GarP_1,222.15 //

akāmataḥ striyo gatvā parākastatra sādhakaḥ /
antyajātiprasūtasya prāyaścittaṃ na vidyate // GarP_1,222.16 //

madyādiduṣṭabhāṇḍeṣu yādapaḥ pibati dvijaḥ /
kṛcchrapādena śudhyedvai punaḥ saṃskārakarmaṇā // GarP_1,222.17 //

ye pratyavasitā viprā vajrāgnipavanādiṣu /
annapānādi saṃgṛhya cikīrṣanti gṛhāntaram // GarP_1,222.18 //

cārayettrīṇi kṛcchāṇi trīṇi cāndrāyaṇāni vai /
jātakarmādisaṃskāraṃ vasiṣṭho munirabravīt // GarP_1,222.19 //

prājāpatyādibhirdraṣṭā strī śudhyettu dvibhojanāt /
ucchiṣṭocchiṣṭasaṃspṛṣṭaṃśunā śūdreṇa vā dvijaḥ // GarP_1,222.20 //

upoṣya rajanīmekāṃ pañcagavyena śudhyati /
varṇabāhyena saṃspṛṣṭaḥ pañcarātreṇa vai tadā // GarP_1,222.21 //

aduṣṭāḥ santatā dhārāḥ vātoddhūtāśca reṇavaḥ /
striyo bālāśca vṛddhāśca na duṣyanti kadācana // GarP_1,222.22 //

nityamāsyaṃ śuci strīṇāṃ śakuntaiḥ pātitaṃ phalam /
prastrave ca śucirvatsaḥ śvā mṛgagrahaṇe śuciḥ // GarP_1,222.23 //

udake codakasthaṃ tu sthaleṣu sthalajaṃ śuci /
pādau sthāpyau ca tatraiva ācāntaḥ śucitāmiyāt // GarP_1,222.24 //

śudhyettadbhasmanā kāṃsyaṃ surayā yanna lipyate /
mūtreṇa surayā miśraṃ tapanaiḥ khalu śudhyati // GarP_1,222.25 //

gavāghrātāni kāṃsyāni śūdrocchiṣṭāni yāni ca /
kākaśvāpahatānyeva śudhyanti daśa bhasmanā // GarP_1,222.26 //

śūdrabhājanabhoktā yaḥ pañcagavyaṃ tryupoṣitaḥ /
ucchiṣṭaṃ spṛśate vipraḥ śvasūdraścāparādhikaḥ // GarP_1,222.27 //

upoṣitaḥ pañcagavyācchudhyetspṛṣṭvā rajasvalām /
anudakeṣu deśeṣu coravyāghrākule pathi // GarP_1,222.28 //

kṛtvā mūtrapurīṣantu dravyahasto na duṣyati /
bhūmauniḥ kṣaipya taddravyaṃ śaucaṃ kṛtvā samāhitaḥ // GarP_1,222.29 //

āranālaṃ dadhi kṣīraṃ takrantu kṛsarañca yat /
śūdrādapi ca tadgāhyaṃ māṃsaṃ madhu tathāntyajāt // GarP_1,222.30 //

gauḍīṃ paiṣṭīñca mādhvīkaṃ viprādiryaḥ surāṃ pibet /
surāṃ pibandvijaḥ śudhyedagnivarṇāṃ surāṃ piban // GarP_1,222.31 //

vipraḥ pañcaśataṃ japyaṃ gāyatryāḥ kṣatriyasya ca śataṃ vipraśca bhuktvānnaṃ pānapātreṇa sūtake // GarP_1,222.32 //

śucirvipro daśāhena kṣattriyo dvādaśāhataḥ /
vaiśyaḥ pañcadaśāhana śūdro māsena śudhyati // GarP_1,222.33 //

rājñāṃ yuddheṣu yajñādau deśāntaragateṣu ca /
bāle prete māsike ca sadyaḥ śaucaṃ vidhīyate // GarP_1,222.34 //

avivāhā tathā kanyā dvijo mauñjīvivarjitaḥ /
jatadantaśca bālaśca kumārī ca trivarṣikā // GarP_1,222.35 //

teṣāṃ śuddhistrirātreṇa garbhastrāve trirātribhiḥ /
sūtāyāṃ māsatulyāśca caturthe 'hni rajasvalā // GarP_1,222.36 //

durbhikṣe rāṣṭrasaṃpate sūtake mṛtakepi vā /
niyamāśca na duṣyanti dānadharmaparāstathā // GarP_1,222.37 //

dakṣikāle vivāhādau devadvijanimantrite /
pūrvasaṃkalpite vāpi nāśaucaṃ mṛtasūtake // GarP_1,222.38 //

prasūtapatnīsaṃsparśādaśuciḥ syāttathā dvijaḥ /
agnayo yatra hūyante vedo vā yatra paṭhyate // GarP_1,222.39 //

satataṃ vaiśvadevā di na teṣāṃ sūtakaṃ bhavet /
aśuddhe ca gṛhe bhukte trirātrācchudhyati dvijaḥ // GarP_1,222.40 //

brāhmaṇī kṣatriyā vaiśyā śūdrā caiva rajasvalā /
anyonyasparśanāttatra brāhmaṇī tu trirātrataḥ // GarP_1,222.41 //

dvirātrataḥ kṣatriyā ca śuddhā vaiśyā hyupoṣitā /
śūdrā snānena śudhyettu droṇārthaṃ na visarjayet // GarP_1,222.42 //

kākaśvānopanī tantu annaṃ bāhyantu tattyajet /
suvarṇādbhaiḥ samabhyukṣya hutāśe ca pratāpayet // GarP_1,222.43 //

kūpe ca patitāndṛṣṭvā śvaśṛgālau ca markaṭam /
tatkūpasyodakaṃ pītvā śudhyedviprastribhirdinaiḥ /
kṣatriyo 'hardvayenaiva vaiśyo vaikāhataḥ param // GarP_1,222.44 //

asthi carma malaṃ vāpi mūṣikāṃ yadi kūpataḥ /
uddhṛtya codakaṃ pañca gavyācchuddhyettu śodhitam // GarP_1,222.45 //

taḍāge puṣkariṇyādau bhasmādiṃ pātayettathā /
ṣaṭkumbhānapa utddhṛya pañcagavyena śudhyati // GarP_1,222.46 //

strīrajaḥ patitaṃ madhye triṃśatkumbhānsamuddharet /
agamyāgamanaṃ kṛtvā madyagomāṃsabhakṣaṇam // GarP_1,222.47 //

śudhye ccāndrāyaṇādvipraḥ prājāpatyena bhūmipaḥ /
vaiśyaḥ sāntapanācchūdraḥ pañcāhobhirviśudhyati // GarP_1,222.48 //

prāyaścitte kṛte dadyādgavāṃ brāhmaṇabhojanam /
krīḍāyāṃ śayanīyādau nīlīvastraṃ na duṣyati // GarP_1,222.49 //

nīlīvastraṃ na spṛśecca nīlī ca nirayaṃ brajet /
vrahmaghnaśca surāpaśca steyī ca gurutalpagaḥ // GarP_1,222.50 //

ṛkṣaṃ dṛṣṭvā viśudhyante tatsaṃyogī ca pañcamaḥ /
tato dhenuśataṃ dadyādbrāhmaṇānāntu bhojanam // GarP_1,222.51 //

brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
nyasyedātmānamagnau vā susamiddhe surāpakaḥ // GarP_1,222.52 //

steyī sarvaṃ vedavide brāhmaṇāyopapādayet /
vṛṣamekaṃ sahasraṃ gāṃ dadyācca gurutalpagaḥ // GarP_1,222.53 //

kṛtapāpaścaredrodhe dvau pādau bandhayanpaśoḥ /
sarvakṛcchraṃ nipānesyātkāntāre gṛhadāhataḥ // GarP_1,222.54 //

kaṇṭhābharaṇadoṣeṇa kṛcchrapādaṃ mṛte gavi /
asthibhaṅgaṃ gavāṃ kṛtvā śṛṅgabhaṅgamathāpi vā // GarP_1,222.55 //

tvagbhedaṃ pucchanāśe vā māsārdhaṃ yāvakaṃ pibet /
sarvaṃ hastyaśvaśastrādyairniścayaṃ kṛcchrameva tu // GarP_1,222.56 //

ajñānātprāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
punaḥ saṃskāramāyānti trayo varṇā dvijātayaḥ // GarP_1,222.57 //

vapanaṃ mekhlā daṇḍo bhaikṣyacaryāvratāni ca /
nivartante dvijātīnāṃ punaḥ saṃskārakarmaṇi // GarP_1,222.58 //

āmamāṃsaṃ ghṛtaṃ kṣaudraṃ snehaśca kālasambhavāḥ /
antyabhāṇḍasthitāḥ sarve niṣkrāntāḥ śucayaḥ smṛtāḥ // GarP_1,222.59 //

tailādighṛtamādhvīkaṃ paṇyadravyaṃ dravastathā /
ekabhaktaṃ kramānnaktaṃ ekaikāhamayācitam /
upavāsaḥ pādakṛcchraṃ kṛcchārdhadviguṇaṃ hi yat // GarP_1,222.60 //

prājāpatyantu tatsyācca sarvapātakanāśanam /
kṛcchraṃ saptopavāsaiśca mahāsāntapanaṃ smṛtam // GarP_1,222.61 //

tryahamuṣṇaṃ pibecchāpaḥ tryahamuṣṇaṃ payaḥ pibet /
tryamuṣṇaṃ pibetsarpistaptakṛcchramaghāpaham // GarP_1,222.62 //

dvādaśāhopavāsena parākaḥ sarvapāpahā /
ekaikaṃ vardhayetpiṇḍaṃ śukle kṛṣṇe ca hrāsayet // GarP_1,222.63 //

payaḥ kāñcanavarṇāyāḥ śvetavarṇaṃ ca gomayam /
gomūtraṃ tāmravarṇāyā nīlavarṇabhavaṃ ghṛtam // GarP_1,222.64 //

dadhi syātkṛṣṇavarṇāyā darbhodakasamāyutam /
gomūtramāṣakāṇyaṣṭau gomayasya catuṣṭayam // GarP_1,222.65 //

kṣīrasya dvādaśa proktā dadhnastu daśa ucyate /
ghṛtasya māṣakāḥ pañca pañcagavyaṃ malāpaham // GarP_1,222.66 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścitakathanaṃ nāma dvāviṃśatyadhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 223
brahmovāca munibhiścaritā dharmā bhaktyā vyāsa mayoditāḥ /
yairviṣṇustuṣyate caiva sūryādiparicāraṇāt // GarP_1,223.1 //

tarpaṇena ca homena sandhyāyā vandanena ca /
prāpyate bhagavān viṣṇurdharmakāmārthamokṣadaḥ // GarP_1,223.2 //

dharmo hi bhagavānviṣṇuḥ pūjī viṣṇostu tarpaṇam /
homaḥ sandhyā tathā dhyānaṃ dhāraṇā sakalaṃ hariḥ // GarP_1,223.3 //

sūca uvāca /
pralayaṃ jagato vakṣye tatsarvaṃ śṛṇu śaunaka /
caturyugasahasrantu kalpaikābjadinaṃ smṛtam // GarP_1,223.4 //

kṛtatretādvāparādiyugāvasthā nibodhame /
kṛte dharmaścatuṣpācca satyaṃ dānaṃ tapo dayā // GarP_1,223.5 //

dharmapātā hariśceti santuṣṭā jñānino narāḥ /
caturvaṃṣarsahasrāṇi narā jīvanti vai tadā // GarP_1,223.6 //

kṛtānte kṣattriyairviprā viṭśūdrāśca jitā dvijaiḥ /
śūraścātibalo viṣṇū rakṣāṃsi ca jaghāna ha // GarP_1,223.7 //

tretāyuge tripāddharmaḥ satyadānadayātmakaḥ /
narā yajñaparāstasmiṃstathā kṣatrodbhavaṃ jagat // GarP_1,223.8 //

rakto harirnaraiḥ pūjyo narā daśaśatāyuṣaḥ /
tatra viṣṇurbhomarathaḥ kṣatriyā rākṣasānahan // GarP_1,223.9 //

dvipādavigro dharmaḥ pītāñcācyute gate /
catuḥ śatāyuṣo lokā dvijakṣatrodbhavāḥ prajāḥ // GarP_1,223.10 //

tatra dṛṣṭvālpabuddhīṃśca viṣṇurvyāsasvarūpadhṛk /
tadekantu yajurvedaṃ? caturdhā vyabhajatpunaḥ // GarP_1,223.11 //

śiṣyānadhyāpayāmāsa samastāṃstānnibodha me /
ṛgvedamatha pailant sāmavedañca jaiminim // GarP_1,223.12 //

atharvāṇaṃ sumantuntu yajurvedaṃ mahāmunim /
vaiśampāyanamaṅgantu purāṇaṃ sūtameva ca /
aṣṭādaśapurāṇāni yair vedyo harireva hi // GarP_1,223.13 //

sargaśca pratisargaśca vaṃśo manvantarāṇi ca /
vaṃśānucaritaccaiva purāṇaṃ pañcalakṣaṇam // GarP_1,223.14 //

brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavatantathā /
bhaviṣyannāradīyañcaskāndaṃ liṅgaṃ varāhakam // GarP_1,223.15 //

mārkaṇḍeyaṃ tathāgneyaṃ brahmavaivartameva ca /
kaurmaṃ mātsyaṃ gāruḍañca vāyavīyamanantaram /
aṣṭādaśasamuddiṣṭaṃ brahmāṇḍamiti saṃjñitam // GarP_1,223.16 //

anyānyupapurāṇāni munibhiḥ kathitāni tu /
ādyaṃ sanatkumāroktaṃ nārasiṃhamathāparam // GarP_1,223.17 //

tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam /
caturthaṃ śivadharmākhyaṃ syānnandīśvarabhāṣitam // GarP_1,223.18 //

durvāsasoktamāścaryaṃ nāradoktamataḥ param /
kāpilaṃ vāmanañcaiva tathaivośanaseritam // GarP_1,223.19 //

brahmāṇḍaṃ vāruṇañcātha kālikāhvayameva ca /
māheśvaraṃ tathā sāmbamevaṃ sarvārthasañcayam /
parāśaroktamaparaṃ mārīcaṃ bhārgavāhvayam // GarP_1,223.20 //

purāṇaṃ dharmaśāstrañca vedāstvaṅgāni yanmune /
nyāyaḥ śaunaka mīmāṃsā āyurvedārthaśāstrakam /
gāndharvaśca dhanurvedo vidyā hyaṣṭādaśasmṛtāḥ // GarP_1,223.21 //

dvāparāntena ca harirgurubhāramapāharat /
ekapādasthite dharme kṛṣṇatvañcācyute gate // GarP_1,223.22 //

janāstadā durācārā bhaviṣyanti ca nirdayāḥ /
sattvaṃ rajastama iti dṛśyante puruṣe guṇāḥ /
kālasañcoditāste 'pi parivartanta ātmani // GarP_1,223.23 //

prabhūtañca yadā sattvaṃ mano burdhondriyāṇi ca /
tadā kṛtayugaṃ vidyājjñāne tapasi yadratiḥ // GarP_1,223.24 //

yadā karmasu kāmyeṣu śaktiryaśasi dehinām /
tadā tretā rajobhūtiriti jānīhiśaunaka // GarP_1,223.25 //

yadā lobhastvasantoṣo māno dambhaśca matsaraḥ /
karmaṇāñcāpi kāmyānāṃ dvāparaṃ tadrajastamaḥ // GarP_1,223.26 //

yadā sadānṛtaṃ nandrā nidrā hiṃsādisādhanam /
śokamohau bhayaṃ dainyaṃ sa kalistamasi smṛtaḥ // GarP_1,223.27 //

yasmiñjanāḥ kāminaḥ syuḥ śaśvatkaṭukabhāṣiṇaḥ /
dasyūtkṛṣṭā janapadāvedāḥ pāṣaṇḍadūṣitāḥ // GarP_1,223.28 //

rājānaśca prajābhikṣāḥ śiśrodaraparājitāḥ /
avratā vaṭacavo 'śaucā bhikṣavaśca kuṭumbinaḥ // GarP_1,223.29 //

tapasvinogrāmavāsāḥ nyāsino hyarthalolupāḥ /
hrasvakāyā mahāhārāścaurāste sādhavaḥ smṛtāḥ // GarP_1,223.30 //

tyakṣyanti bhṛtyāśca patiṃ tāpasastyakṣyati vratam /
śūdrāḥ pratigrahiṣyanti vaiśyā vrataparāyaṇaḥ // GarP_1,223.31 //

udvignāḥ santi ca janāḥ piśācasadṛśāḥ prajāḥ /
anyāyabhojanenāgnidevatātithipūjanam // GarP_1,223.32 //

kariṣyenti kalau prāpte na ca pitryodakakriyām /
strīparāśca janāḥ sarve śūdraprāyāśca śaunaka // GarP_1,223.33 //

bahuprajālpabhāgyāśca bhaviṣyanti kalau striyaḥ /
śiraḥ kaṇḍūyanaparā ājñāṃ bhetsyanti bhartsitāḥ // GarP_1,223.34 //

viṣṇuṃ na pūjayiṣyanti pāṣaṇḍopahatā janāḥ /
kalerdeṣanidherviprā asti hyeko mahāguṇaḥ // GarP_1,223.35 //

kīrtanādeva kṛṣṇasya mahābandhaṃ parityajet /
kṛte yadyyāyato viṣṇuṃ tretāyāṃ japataḥ phalam // GarP_1,223.36 //

dvāpare paricaryāyāṃ kalau taddharikīrtanāt /
tasmāddhyeyo harirnityaṃ geyaḥ pūjyaśca śaunaka // GarP_1,223.37 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yugadharmakathanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 224
sūta uvāca /
caturyugasahasrānte brāhmo naimittiko layaḥ /
anāvṛṣṭiśca kalpānte jāyate śatavārṣikī // GarP_1,224.1 //

utiṣṭhanti tadā raudrā divi sapta divākarāḥ /
te tu pītvā jalaṃ sarvaṃ śoṣayanti jagattrayam // GarP_1,224.2 //

bhūrbhuvaḥ svarmaharlokaṃ carācaraṃ janastathā /
viṣṇuśca rudro bhūtvāsau pātālāni dahatyadhaḥ // GarP_1,224.3 //

viṣṇurdahettrilokañci mukhānmeghān sṛjatyalam /
varṣante vai varṣaśataṃ nānāvarṇā mahāghanāḥ // GarP_1,224.4 //

viṣṇurūpaḥśataṃ vāti varṣāṇāṃ vāyurūrjitaḥ /
viṣṇure kārṇavī bhūte varṣe brahmasvarūpadhṛk /
śete 'nantāsane viṣṇurnaṣṭe sthāvarajaṅgame // GarP_1,224.5 //

suptvā varṣasahasraṃ sa jagadbhūyo 'sṛjaddhariḥ /
atha prākṛtikaṃ vakṣye pralayaṃ śṛṇu śaunaka // GarP_1,224.6 //

pūrṇe saṃvatsaraśate saṃhṛtya sakalaṃ jagat /
brahmāṇaṃ nyasya dehe hi mukto yogabalairhariḥ // GarP_1,224.7 //

ye gatā brahmaṇaḥ sthānaṃ te 'pi yānti paraṃ padam /
anāvṛṣṭyarkasampannā āsanmeghāstathā dvija /
śataṃ varṣāṇi varṣadbhirmedhairaṇḍaṃ prapūryate // GarP_1,224.8 //

antargatena toyena bhinnamaṇḍaṃ jagatpateḥ /
pūrṇe brahmāyuṣi gate bhidyate 'mbhasi līyate // GarP_1,224.9 //

evaṃ sā jagadādhārā toye corvo pralīyate /
āpastejasi līyante tejo vāyau pralīyate // GarP_1,224.10 //

vāyuḥ khe khañca bhūtādau viśate ca tadā mahān /
mahānprapadyate 'vyaktaṃ prakṛtiḥ puruṣe pare // GarP_1,224.11 //

śatavarṣaṃ hariḥ śete sṛjatyatha dinagame /
avyaktādikrameṇaiva vyaktībhūtaṃ carācaram // GarP_1,224.12 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe naimittikapralayonāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 225
sūta uvāca /
ādhyātmikāditāpāṃstrīñjñātva saṃsrācakravit /
utpannajñānavairāgyaḥ prāpnotyātyantikaṃ layam // GarP_1,225.1 //

saṃsāracakraṃ vakṣye 'hamādābutkrāntikālataḥ /
yadvinā puruṣārtho na līnaḥ syātparamātmani // GarP_1,225.2 //

ūrdhvavāsī narastyaktvā dehamanyatprapadyate /
nīyatedvādaśāhena yamasya yamapūruṣaiḥ // GarP_1,225.3 //

tatra yadvāndhavāstoyaṃ prayacchanti tilaiḥ saha /
yacca piṇḍaṃ prayacchanti yamaloke tadaśnute // GarP_1,225.4 //

gataśca narakaṃ pāpātsvargaṃ yāti svapuṇyataḥ /
pāpakṛdyāti narakaṃ puṇyakṛdyāti vai divam // GarP_1,225.5 //

svargācca narakāttyaktaḥ strīṇāṃ garbhe bhavatyapi /
nābhibhūtañca tasyaiva yāti bījadvayaṃ hi tat // GarP_1,225.6 //

kalalaṃ budbrudamayaṃ tataḥ śoṇitameva ca /
peśyāḥ palasamo 'ṇḍaḥ syādaṅkuraṃ tata ucyate // GarP_1,225.7 //

upāṅgānyaṅgulīnetranāsāsyaśravaṇāni ca /
āvahaṃ yāti cāṅgebhyastatparantu nakhādikam // GarP_1,225.8 //

tvaco romāṇi jāyante keśāścaiva tataḥ param /
naraścādhomukhaḥ sthitvā daśame ca saḥ jāyate // GarP_1,225.9 //

tatastu vaiṣṇavī māyā vṛṇotyatyantamohinī /
bālatvaṃ tvatha kaumāraṃ yauvanaṃ vṛddhatāmapi // GarP_1,225.10 //

tataśca maraṇaṃ tattaddharmāmāpnoti mānavaḥ /
evaṃ saṃsāracakre 'smin bhrāmyate ghaṭīyantravat // GarP_1,225.11 //

narakātpratimuktastu pāpayoniṣu jāyate /
patitātpratigṛhyātha adhoyoniṃ vrajedbudhaḥ // GarP_1,225.12 //

narakātpratimuktastu kṛmirbhavati yācakaḥ /
upādhyāyavyalīkaṃ tu kṛtvā śvā bhavati dvija // GarP_1,225.13 //

tajjāyāṃ manasā vāñchaṃstaddravyaṃ vāpyasaṃśayam /
gardabhojāyate janturmitrasyaivāpamānakṛt // GarP_1,225.14 //

pitarau pīḍayitvā tu kacchapatvañca jāyate /
bhurtuḥ piṇḍamupāśvasto vañjayitvā tameva yaḥ // GarP_1,225.15 //

so 'pi mohasamāpanno jāyate vānaro mṛtaḥ /
nyāsāpahartā narakādvimukto jāyate kṛmiḥ // GarP_1,225.16 //

asūyakaśca narakānmukto bhavati rākṣasaḥ /
viśvāsahartā ca naro mīnayonau prajāyate // GarP_1,225.17 //

yavadhānyāni saṃhṛtya jāyate mūṣako mṛtaḥ /
paradārābhimarśāttu vṛko ghoro 'bhijāyate // GarP_1,225.18 //

bhrātṛbhāryāprasaṃgena kokilo jāyate naraḥ /
gurvādibhāryāgamanācchūkaro jāyate naraḥ // GarP_1,225.19 //

yajñadānavivāhānāṃ vighnakartā bhavetkṛmiḥ /
devatāpitṛviprāṇāmadattvā yo 'nnamaśnute // GarP_1,225.20 //

pramukto narakādvāpi vāyasaḥ sanprajāyate /
jyeṣṭhabhrātrapamānācca krauñcayonau prajāyate // GarP_1,225.21 //

śūdrastu brāhmaṇīṃ gatvā kṛmiyonau prajāyate /
tasyāmapatyamutpādya kāṣṭhāntaḥ kaṭīko bhavet // GarP_1,225.22 //

kṛtaghnaḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā /
aśastraṃ puruṣaṃ hartā naraḥ sañjāyate kharaḥ // GarP_1,225.23 //

kṛmiḥ strīvadhakartā ca bālahantā ca jāyate /
bhojanañcorayitvā tu makṣikā jāyate naraḥ // GarP_1,225.24 //

hṛtvājyañcaiva mārjārastilahṛccaiva mūṣakaḥ /
ghṛtaṃ hṛtvā ca nakulaḥ kāko madbhuramāmiṣam // GarP_1,225.25 //

madhu hṛtvā naro daṃśa-pūpaṃ hṛtvā pipīlikaḥ /
apo hṛtvā tu pāpātmā vāyasaḥ samprajāyate // GarP_1,225.26 //

hṛte kāṣṭhe ca hārītaḥ kapoto vā prajāyate /
hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate // GarP_1,225.27 //

kārpāsike hṛte krauñco vahrihartā bakastathā /
mayūro varṇakaṃ hṛtvā śākapatrañca jāyate // GarP_1,225.28 //

jīvañjīvakatāṃ yāti raktavastvapahṛnnaraḥ /
chuchundariḥ śubhāngandhāñchaśaṃ hṛtvā śaśo bhavet // GarP_1,225.29 //

ṣaṇḍāḥ kalāpaharaṇe kāṣṭhahṛttṛṇakīṭakaḥ /
puṣpaṃ hṛtvā daridrastu paṅguryācakahṛnnaraḥ // GarP_1,225.30 //

śākahartā ca hārītastoyahartā ca cātakaḥ /
gṛhahṛnnarakāngatvā rauravādīnsudāruṇān // GarP_1,225.31 //

tṛṇagulmalatāvallītvagghārī tarutāṃ vrajet /
eṣa eva kramo dṛṣṭo gosuvarṇādihāriṇām // GarP_1,225.32 //

vidyāpahārī mūkaḥ syādgatvā ca narakānbahan /
asamiddhe hute cāgnau mandāgniḥ khalu jāyate // GarP_1,225.33 //

paranindā kṛtaghnatvaṃ parasīmābhighātanam /
naiṣṭhuryaṃ nirghṛṇatvañca paradāropasevanam // GarP_1,225.34 //

parasvaharaṇāśaucaṃ devatānāṃ ca kutsanam /
nikṛtya bandhanaṃ nṝṇāṃ kārpaṇyañca nṛṇāṃ vadhaḥ /
upalakṣaṇādvijānīyānmuktānāṃ narakādanu // GarP_1,225.35 //

dayā bhūteṣu saṃvādaḥ paralokaṃ prati kriyā /
satyaṃ hitārthamuktiśca vedaprāmāṇyadarśanam // GarP_1,225.36 //

gurudevarṣisiddharṣisevanaṃ sādhusaṃyamaḥ /
satkriyāṣvasanaṃ maitrī svargasya lakṣaṇaṃ viduḥ /
aṣṭāṅgayogavijñānātprāpnotyātyantikaṃ phalam // GarP_1,225.37 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmavipākādikathanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 226
sūta uvāca vakṣye sāṅgaṃ mahāyogaṃ bhuktimuktikaraṃ param /
sarvapāpapraśamanaṃ bhaktyānupaṭhitaṃ śṛṇu // GarP_1,226.1 //

mameti mūlaṃ duḥ khasya na mameti nivartanam /
dattātreyo hyalarkāya imamāha mahāmatiḥ // GarP_1,226.2 //

ahamityaṅkurotpanno mameti skandhavānmahān /
gṛhakṣetrāṇi śākhāśca yatra dārābhipallavaḥ // GarP_1,226.3 //

dhanadhānye mahāpatre pāpamūlo 'tidurgamaḥ /
vidhivatsukhaśāntyarthaṃ jāto 'jñānamahātaruḥ // GarP_1,226.4 //

chinno vidyākuṭhāreṇa te gatā layamīśvare /
prāpya brahmarasaṃ pītaṃ nīrajaskamakaṇṭakam // GarP_1,226.5 //

prāpnuvanti parāḥ prājñāḥ sukhanirvṛtimeva ca /
mūrtendriyalayaṃ nūnaṃ na tvaṃ rājan na cāpyaham // GarP_1,226.6 //

na tanmātrādikaṃ vācā naivāntaḥ karaṇaṃ tathā /
kaṃ vā paśyasi rājendra pradhānamidamāvayoḥ // GarP_1,226.7 //

mṛtaḥ pare 'hni kṣetrajñaḥ saṃjāto 'yaṃ guṇātmakaḥ /
ekatve 'pi pṛthagbhāvastathā kṣetrātmano nṛpa // GarP_1,226.8 //

jñānapūrvaviyogo 'sau jñāne naṣṭe ca yoginaḥ /
sā muktirbrahmaṇā caikya manaikyaṃ prākṛtairguṇaiḥ // GarP_1,226.9 //

tadgṛhaṃ yatra vasati tadbhojyaṃ yena jīvati /
yanmuktaye tadevoktaṃ jñānājñāne na cānyathā // GarP_1,226.10 //

upabhogena puṇyānā mapuṇyānāñca pārthiva /
kartavyānāñca nityānāṃ kṣayantvakaraṇāttathā // GarP_1,226.11 //

ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
yamāḥ pañcātha niyamāḥ śaucaṃ dvividhamīritam // GarP_1,226.12 //

santoṣastapasā śāntirvāsudevārcanaṃ damaḥ /
āsana padmakādyuktaṃ prāṇāyāmo marujjayaḥ // GarP_1,226.13 //

pratyekaṃ trividhaḥ so 'pi pūrakumbhakarecakaiḥ /
laghuryo daśamātrastu dviguṇaḥ sa tu madhyamaḥ // GarP_1,226.14 //

triguṇābhistu mātrābhiruttamaḥ sa udāhṛtaḥ /
japadhyānayutau garbho viparītastvarbhakaḥ // GarP_1,226.15 //

prathame najayetsvapnaṃ madhyamena ca vepathum /
vipākaṃ hi tṛtīyena jātāndoṣāstvanukramāt // GarP_1,226.16 //

āsanasthantuyuñjīta kṛtvā ca praṇavaṃ hṛdī /
pārṣṇibhyāṃ liṅgavṛṣaṇau sparśannakāgramānasaḥ // GarP_1,226.17 //

rajasā tamaso vṛttiṃ sattvena rajasastathā /
nirudhya niścalo bhūtvā sthito yuñjīta yogavit // GarP_1,226.18 //

indriyāṇīndriyārthebhyaḥ prāṇādīnamna eva ca /
nigṛhya samavāyena pratyāhāra mupakramet // GarP_1,226.19 //

prāṇāyāmā daśāṣṭau ca dhāraṇā sā vidhīyate /
dve dhāraṇe smṛto yogo yogibhistattvadarśibhiḥ // GarP_1,226.20 //

prāṅnāḍyāṃ hṛdaye cātra tṛtīyā ca tathorasi /
kaṇṭhe mukhe nā sikāgre netre bhrūmadhyamūrdhasu // GarP_1,226.21 //

kiñcittasmātparasmiṃśca dhāraṇā daśadhā smṛtā /
daśaitā dhāraṇāḥ prāpya prāpnotyakṣararūpatām // GarP_1,226.22 //

yathāgniragnau saṃkṣiptastathātmā paramātmani /
brahmarūpaṃ mahāpuṇyamomityekākṣaraṃ japet // GarP_1,226.23 //

akāraśca tathokāro makāraścākṣaratrayam /
etāstistrastato mātrāḥ sattvarājasatāmasāḥ // GarP_1,226.24 //

nirguṇā yogigamyādyārdhamātrā parā sthitā /
gāndhārīti ca vijñeyā gāndhārasvarasaṃśrayā /
ityetadakṣaraṃ brahma paramoṅkārasaṃjñitam // GarP_1,226.25 //

ahaṃ brahma paraṃ jyotiḥ sthūladehavivarjitam /
ahaṃ brahma paraṃ jyotirjarāmaraṇavarjitam // GarP_1,226.26 //

ahaṃ brahma paraṃ jyotiḥ pṛthivyā malavarjitam /
ahaṃ brahma paraṃ jyotirvāyvākāśavivarjitam // GarP_1,226.27 //

ahaṃ brahma paraṃ jyotiḥ sūkṣmadehavivarjitam /
ahaṃ brahmaparaṃ jyotiḥ sthānāsthānavivarjitam // GarP_1,226.28 //

ahaṃ brahma paraṃ jyotirgandhamātravivarjitam /
ahaṃ brahma paraṃ jyotiḥ śrotratvakparivarjitam // GarP_1,226.29 //

ahaṃ brahma paraṃ jyotirjihvāghrāṇavivarjitam /
ahaṃ brahma paraṃ jyotiḥ prāṇāpānavivarjitam // GarP_1,226.30 //

ahaṃ brahma paraṃ jyotirvyānodānavivarjitam /
ahaṃ brahma paraṃ jyotirajñānaparivarjitam // GarP_1,226.31 //

ahaṃ brahma paraṃ jyotisturīyaṃ paramaṃ padam /
dehendriyamanobuddhiprāṇāhaṅkāravarjitam // GarP_1,226.32 //

nityaśuddhabuddhaṃmuktamahāmānandamadvayam /
ahaṃ brahma paraṃ jyotirjñānarūpo vimuktaye // GarP_1,226.33 //

sūta uvāca /
ityaṣṭāṅgo mayā yoga uktaḥ śaunaka muktidaḥ /
nityanaimittikaṃ gatvā layaṃ prākṛtabandhanāḥ // GarP_1,226.34 //

utpadyante hi saṃsāre naikaṃ yātvā parātmanām /
vimucyate vimuktaśca jñānādajñānamohitaḥ // GarP_1,226.35 //

tato naṃ mriyate duḥ khī na rogī na ca vandhavān /
na pāpairyujyate yogī narake na vipacyate // GarP_1,226.36 //

garbhavāse sa no duḥ khī sa syānnārāyaṇo 'vyayaḥ /
bhaktyā tvananyayā labhyo bhagavānbhuktimuktidaḥ // GarP_1,226.37 //

dhyānena pūjayā japyaiḥ samyak stotrairyatavrataiḥ /
yajñairdānaiścittaśuddhistayā jñānañca labhyate // GarP_1,226.38 //

praṇavādikamantraiśca japyairmuktiṃ gatā dvijāḥ /
indro 'pi paramaṃ sthānaṃ gandharvāpsaraso varāḥ // GarP_1,226.39 //

prāptā devāśca devatvaṃ munitvaṃ munayo gatāḥ /
gandharvatvañca gandharvā rājatvañca nṛpādayaḥ // GarP_1,226.40 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍeṣṭāṅgayogakathanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 227
sūta uvāca /
viṣṇubhaktiṃ pravakṣyāmi yayā sarvamavāpyate /
yathā bhaktyā haristuṣyettathā nānyena kenacit // GarP_1,227.1 //

mahataḥ śreyaso mūlaṃ prasavaḥ puṇyasantateḥ /
jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ // GarP_1,227.2 //

tasmātsevā budhaiḥ proktā bhaktisādhanabhūyasī /
te bhaktā lokanāthasya nāmakarmādikīrtane // GarP_1,227.3 //

muñcantyaśrūṇi saṃharṣādye prahṛṣṭanūruhāḥ /
jagaddhāturmaheśasya divyājñācaraṇā vayam // GarP_1,227.4 //

iha nityakriyāḥ kuryuḥ snigdhā ye vaiṣṇavāstu te /
brahmākṣaraṃ na śṛṇvanvai tayā bhagavateritam // GarP_1,227.5 //

praṇāmapūrvakaṃ bhaktyā yo vadedvaiṣṇavo hi saḥ /
tadbhaktajanavātsalyaṃ pūjanaṃ cānumodanam // GarP_1,227.6 //

tatkathāśravaṇe prītiraśrunetrāṅgavikriyāḥ /
yena sarvātmanā viṣṇau bhaktyā bhāvo niveśitaḥ // GarP_1,227.7 //

viprebhyaśca kṛtātmatvānmahābhāgavato hi saḥ /
viśvopakaraṇaṃ nityaṃ tadarthaṃ saṅgavarjanam /
svayamabhyarcanañcaiva yo viṣṇuñcopajīvati // GarP_1,227.8 //

bhaktiraṣṭavidhā hyeṣā yasminmleccho 'pi vartate /
sa viprendro muniḥ śrīmānsa yāti paramāṃ gatim // GarP_1,227.9 //

tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hariḥ /
smṛtaḥ saṃbhāṣito vāpi pūjito vā dvijottamaḥ /
punāti bhagavadbhaktaścaṇḍālo 'pi yadṛcchayā // GarP_1,227.10 //

dayāṃ kuru prapannāya tavāsmīti ca yo vadet /
abhayaṃ sarvabhūtebhyo dadyādetad vrataṃ hareḥ // GarP_1,227.11 //

mantrajāpisahasrebhyaḥ sarvavedāntapāragaḥ /
sarvavedāntavitkoṭyāṃ viṣṇubhakto viśiṣyate // GarP_1,227.12 //

ekāntinaḥ svavapuṣā gacchanti paramaṃ padam /
ekāntena samo viṣṇustasmādeṣāṃ parāyaṇaḥ // GarP_1,227.13 //

yasmādekāntinaḥ proktāstadbhāgavatacetasaḥ /
priyāṇāmapi sarveṣāṃ devadevasya supriyaḥ // GarP_1,227.14 //

āpatsvapi sadā bhasya bhaktiravyabhicāriṇā /
yā prītiradhikā viṣṇorviṣayeṣvanapāyinī // GarP_1,227.15 //

viṣṇuṃ saṃsmarataḥ sā me hṛdayānnopasarpati /
dṛḍhabhakto 'pi vedādisarvaśāstrārthapāragaḥ // GarP_1,227.16 //

yo na sarveśvare bhaktastaṃ vidyātpuruṣādhamam /
nādhītavedaśāstro 'pi na kṛto 'dhvarasambhavaḥ /
yo bhaktiṃ vahate viṣṇau tena sarvaṃ kṛtaṃ bhavet // GarP_1,227.17 //

yajvānaḥ kratumukhyānāṃ vedānāṃ pāragā api /
na tāṃ yānti gatiṃ bhaktā yāṃ yānti munisattamāḥ // GarP_1,227.18 //

yaḥ kaścidvaiṣṇavo loke mithyācāro 'pyanāśramī /
punāti sakalāṃllokānsahasrāṃśurivoditaḥ // GarP_1,227.19 //

ye nṛśaṃsā durātmānaḥ pāpācararatāstathā /
te 'pi yānti paraṃ sthānaṃ nārāyaṇaparāyaṇāḥ // GarP_1,227.20 //

dṛḍhā janārdane bhaktiryadaivāvyabhicāriṇī /
tadā kiyatsvargasukhaṃ saiva nirvāṇahetukā // GarP_1,227.21 //

bhrāmyatāṃ tatra saṃsāre narāṇāṃ kurmadurgame /
hastāvalambane hyekaṃ yena tuṣyejjanārdanaḥ /
na śṛṇoti guṇāndivyāndevadevasya cakriṇaḥ /
sa maro badhiro jñeyaḥ sarvadharmabahiṣkṛtaḥ // GarP_1,227.22 //

nāmni saṃkīrtite viṣṇoryasya puṃso na jāyate /
śarīraṃ pulakodbhāsi tadbhavetkuṇapopamam // GarP_1,227.23 //

yasminbhaktirdvijaśreṣṭha muktirapyacirādbhavet /
niviṣṭamanasāṃ puṃsāṃ sarvathā vṛjinakṣayaḥ // GarP_1,227.24 //

svapuruṣamabhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
parihara madhusūdanaprāpannanprabhurahamanyanṛṇāṃ na vaiṣṇavānām // GarP_1,227.25 //

api cetsudurācāro bhajate māmananyabhāk /
sādhureva sa mantavyaḥ samyagavyavasito hi saḥ // GarP_1,227.26 //

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ sa gacchati /
viprendra pratijānīhi viṣṇubhakto na naśyati // GarP_1,227.27 //

dharmārthakāmaḥ kiṃ tasya muktistasya kare sthitā /
samastajagatāṃ mūlaṃ yasya bhaktiḥ sthirā harau // GarP_1,227.28 //

daivī hyeṣā guṇamayī harermāyā duratyayā /
tameva ye prapadyante māyāmetāṃ taranti te // GarP_1,227.29 //

kiṃ yajñārādhane puṃsā śiṣyate harimedhasām /
bhaktyaivārādhyate viṣṇurnānyattatropakārakam // GarP_1,227.30 //

na dānairvividhairdattaiḥ puṣpairnaivānulepanaiḥ /
toṣameti mahātmāsau yathā bhaktyā janārdanaḥ // GarP_1,227.31 //

saṃsāraviṣavṛkṣasya dve phale hyamṛtopame /
kadācitkeśave bhaktistadbhaktairvā samāgamaḥ // GarP_1,227.32 //

patreṣu puṣpeṣu phaleṣu toyeṣvakaṣṭalabhyeṣu sadaiva satsu /
bhaktyaikalabhye puruṣe purāṇe muktyaikalābhe kriyate prayatnaḥ // GarP_1,227.33 //

āsphoṭayanti pitaraḥ pranṛtyanti pitāmāhaḥ /
vaiṣṇavosmatkule jātaḥ sa naḥ santārayiṣyati // GarP_1,227.34 //

ajñāninaḥ sukhare samadhikṣipanto yatpāpino 'pi śiśupālasuyodhanādyāḥ /
muktiṃ gatāḥ smaraṇamātravidhūtapāpāḥ kaḥ saṃśayaḥ paramabhaktimatāṃ janānām // GarP_1,227.35 //

śaramaṃ taṃ prapannā ye dhyānayogavivarjitāḥ /
te 'pi mṛtyumatikramya yānti tadvaiṣṇavaṃ padam // GarP_1,227.36 //

bhavodbhavakleśaśatairhatastathā paribhramannindriyarandhrakairhayaiḥ /
niyamyatāṃ mādhava ! me manohayastvadaṅghriśaṅkau dṛḍhabhaktibandhane // GarP_1,227.37 //

viṣṇureva paraṃ brahma tribhedamiha paṭhyate /
vedasiddhāntamārgeṣu tanna jānanti mohitāḥ // GarP_1,227.38 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhagavadbhaktivivaraṇaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 228
sūtauvāca /
muktihetumanādyantamajamavyayamakṣayam /
yo namet sarvalokasya namasyo jāyate naraḥ // GarP_1,228.1 //

viṣṇumānandamadvaitaṃ vijñānaṃ sarvagaṃ prabhum /
praṇamāmi sadā bhaktyā cetasā hṛdayālayam // GarP_1,228.2 //

yo 'ntastiṣṭhannaśeṣasya paśyatīśaḥ śubhāśubham /
taṃ sarvasākṣiṇaṃ viṣṇuṃ namasye parameśvaram // GarP_1,228.3 //

śaktenāpi namaskāraḥ prayuktaścakrapāṇaye /
saṃsāratṛṇavargāṇāmudvejanakaro hi saḥ // GarP_1,228.4 //

kṛṣṇe sphurajjaladharodaracārukṛṣṇe lokādhikārapuruṣe paramaprameye /
eko hi bhāvaguṇamātradṛḍhapraṇāmaḥ sadyaḥ śvapākamapi sādhayituṃ saśaktaḥ // GarP_1,228.5 //

praṇamya daṇḍabadbhūmau namaskāreṇa yor'cayet /
sa yāṃ gatimavāpnoti na tāṃ kratuśatairapi // GarP_1,228.6 //

durgasaṃsārakāntārākūpāre 'pi pradhāvatām /
ekaḥ kṛṣṇe namaskāro muktyā tāṃstārayiṣyati // GarP_1,228.7 //

āsīno vā śayāno vātiṣṭhan vā yatra tatra vā /
namo nārāyaṇāyeti mantraikaśaraṇo bhavet // GarP_1,228.8 //

nārāyaṇeti śabdo 'sti vāgasti vaśavartinī /
tathāpi narake mūḍhāḥ patantīti kimadbhutam // GarP_1,228.9 //

caturmukho vā yadi koṭivaktro bhavennaraḥ kopi viśuddhacetāḥ /
sa vai guṇānāmayutaikadeśaṃ vadenna vā devavarasya viṣṇoḥ // GarP_1,228.10 //

vyāsādyā munayaḥ sarve stuvanto madhusūdanam /
matikṣayānnivartante na govindaguṇakṣayāt // GarP_1,228.11 //

avaśenāpi yannāmni kīrtite sarvapātakaiḥ /
pumān vimucyate sadyaḥ siṃhatrasto mṛgā yathā /
baddhaḥ parikarastena mokṣāya gamanaṃ prati // GarP_1,228.12 //

svapne 'pi nāma spṛśato 'pi puṃsaḥ kṣayaṃ karotyakṣayapāparāśim /
pratyakṣataḥ kiṃ punaratra puṃsā prakīrtite nāmni janārdanasya // GarP_1,228.13 //

namaḥ kṛṣṇācyutānantavāsudevetyudīritam /
yairbhāvabhāvitairviprana te yamapuraṃ yayuḥ // GarP_1,228.14 //

kṣayo bhavedyathā vahnestamaso bhāskarodaye /
tathaiva kaluṣaughasya nāmasaṃkīrtanāddhareḥ // GarP_1,228.15 //

kva nākapṛṣṭhagamanaṃ punarāyāti na kṣayam /
gacchatāṃ dūramadhvānaṃ kṛṣṇamūrchitacetasām // GarP_1,228.16 //

pātheyaṃ puṇḍarīkākṣanāmasaṃkīrtanaṃ hareḥ /
saṃsārasarpasaṃdaṣṭaviṣaceṣṭaikabheṣajam /
kṛṣṇeti vaiṣṇavaṃ kṣāntaṃ japtvā mukto bhavennaraḥ // GarP_1,228.17 //

dhyāyan kṛte japenmantraistretāyāṃ dvāparer'cayan /
yadāpnoti tadāpnoti tadāpnoti kalau saṃsmṛtyakeśavam // GarP_1,228.18 //

jihvāgre vartate yasya harirityakṣaradvayam /
saṃsārasāgaraṃ tīrtvā sa gacchedvaiṣṇavaṃ padam // GarP_1,228.19 //

vijñātaduṣkṛtisahasrasamāvṛto 'piśreyaḥ parantu pariśuddhima bhīpsamānaḥ /
spapnāntare na hi punaśca bhavaṃ sa paśyennārāyaṇastutikathāparamo manuṣyaḥ // GarP_1,228.20 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇubhaktivivaraṇaṃ nāmāṣṭāviṃśatyuttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 229
sūta uvāca /
aśeṣalokanāthasya sāramārādhanaṃ hareḥ /
dadyātu puruṣasūkteṇa yaḥ puṣpāṇyapa eva ca // GarP_1,229.1 //

arcitaṃ syājjagadidaṃ tena sarvaṃ carācaram /
yo na pūjayate viṣṇuṃ taṃ vidyādbrahmaghātakam // GarP_1,229.2 //

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam /
taṃ yo na dhyāyate viṣṇuṃ sa viṣṭhāyāṃ krimirbhavet // GarP_1,229.3 //

narake pacyamānastu yamena paribhāṣitaḥ /
kintvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // GarP_1,229.4 //

udakenāpyabhāvena dravyāṇāmarcitaḥ prabhuḥ /
yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na cārcitaḥ // GarP_1,229.5 //

na tatkaroti sā mātā na pitā nāpi bāndhavaḥ /
yatkaroti hṛṣīkeśaḥ santuṣṭaḥ śraddhayārcitaḥ // GarP_1,229.6 //

varṇāśramācāravatā puruṣeṇa paraḥ pumān /
viṣṇurārādhyate panthā nānyastattoṣakārakaḥ // GarP_1,229.7 //

na dānairvividhairdattairna puṣpairnānulepanaiḥ /
toṣameti mahātmāsau yathā bhaktyā janārdanaḥ // GarP_1,229.8 //

sampadaiśvaryamāhātmyaiḥ santatyā na ca karmaṇā /
vimuktaiścaikatā labhyā mūlamārādhanaṃ hareḥ // GarP_1,229.9 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjānirūpaṇaṃ nāmaikonatriśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 230
sūta uvāca /
ālokya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // GarP_1,230.1 //

kiṃ tasya dānaiḥ kintīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ /
yo nityaṃ dhyāyate devaṃ nārāyaṇamananyadhīḥ // GarP_1,230.2 //

ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca /
nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm // GarP_1,230.3 //

prayaścittānyaśeṣāṇi tapaḥ karmāṇi yāni vai /
viddhi teṣāmaśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // GarP_1,230.4 //

kṛtapāpe 'nuraktiśca yasya puṃsaḥ prajāyate /
prāyaścittantu tasyaikaṃ hareḥ saṃsmaraṇaṃ param // GarP_1,230.5 //

muhūrtamapi yo dhyāyennārāyaṇamatandritaḥ /
so 'pi svargatimāpnoti kiṃ punastatparāyaṇaḥ // GarP_1,230.6 //

jāgratsvapnasuṣupteṣu yogasthasya ca yoginaḥ /
yā kācinmanaso vṛttiḥ sā bhavatyacyutāśrayāt // GarP_1,230.7 //

uttiṣṭhannipatanviṣṇuṃ pralapanviviśaṃstathā /
bhuñjañjāgracca govindaṃ mādhavaṃ yaśca saṃsmaret // GarP_1,230.8 //

svesve karmaṇyabhirataḥ kuryāccittaṃ janārdane /
eṣā śāstrānusāroktiḥ kimanyairbahubhāṣitaiḥ // GarP_1,230.9 //

dhyānameva paro dharmo dhyānameva paraṃ tapaḥ /
dhyānameva paraṃ śaucaṃ tasmāddhyānaparo bhavet // GarP_1,230.10 //

nāsti viṣṇoḥ paraṃ dhtheyaṃ tapo nānaśanātparam /
tasmātpradhānamatroktaṃ vāsudevasya cintanam // GarP_1,230.11 //

yaddurlabhaṃ paraṃ prāpyaṃ manaso yanna gocaram /
tadapyaprārthitaṃ dhyāto dadāti madhusūdanaḥ // GarP_1,230.12 //

pramādātkurvatāṃ karma pracyavetādhvareṣu yat /
smaraṇādeva tadviṣṇoḥ saṃpūrṇaṃ syāditi śrutiḥ // GarP_1,230.13 //

dhyānena sadṛśo nāsti śodhanaṃ pāpakarmaṇām /
āgāmidehahetūnāṃ dāhako yogapāvakaḥ // GarP_1,230.14 //

viniṣpannasamādhistu muktimatraiva janmani /
prāpnoti yogī yogāgnidagdhakarmā ca yo 'cirāt // GarP_1,230.15 //

yathāgnirudyataśikhaḥ kakṣaṃ dahati vānilaḥ /
tathā cittasthite viṣṇau yoginā sarvakilbiṣam // GarP_1,230.16 //

yathāgniyogātkanakamamalaṃ saṃprajāyate /
saṃpluṣṭo vāsudevena manuṣyāṇāṃ sadā malaḥ // GarP_1,230.17 //

gaṅgāsnānasahasreṣu puṣkarasnānakoṭiṣu /
yatpāpaṃ nilayayāti smṛte naśyati taddharau // GarP_1,230.18 //

prāṇāyāmasahasnaistu yatpāpaṃ naśyati dhruvam /
kṣaṇamātreṇa tatpāpaṃ harerdhyānātpraṇaśyati // GarP_1,230.19 //

kaliprabhāvādduṣṭoktiḥ pāṣaṇḍānāṃ tathoktayaḥ /
na krāmenmānasaṃ tasya yasya cetasi keśavaḥ // GarP_1,230.20 //

sā tithistadahorātraṃ sa yogaḥ sa ca candramāḥ /
lagnaṃ tadeva vikhyātaṃ yatra saṃsmaryate hariḥ // GarP_1,230.21 //

sā hānistanmahacchidraṃ sā cārthajaḍamūkatā /
canmuhūrtaṃ kṣaṇo vāpi vāsudevo na cintyate // GarP_1,230.22 //

kalau kṛta yugaṃ tasya kalistasya kṛte yuge /
hṛdi no yasya govindo yasya cetasi nācyutaḥ // GarP_1,230.23 //

yasyāgratastathā pṛṣṭhe gacchatastiṣṭhato 'pi vā /
govinde niyataṃ cetaḥ kṛtakṛtyaḥ sadaiva saḥ // GarP_1,230.24 //

vāsudeve mano yasya japahomārcanādiṣu /
tasyāntarāyo maitreya vevendratvādikaṃ phalam // GarP_1,230.25 //

asaṃtyajya ca gārhasthayaṃ sa taptvā ca mahattapaḥ /
chinatti pauruṣīṃ māyāṃ keśavārpitamānasaḥ // GarP_1,230.26 //

kṣamāṃ kurvanti kruddheṣu dayāṃ mūrkheṣu mānavāḥ /
mudañca dharmaśīleṣu govinde hṛdayasthite // GarP_1,230.27 //

dhyāyennārāyaṇaṃ devaṃ snānadānādikarmasu /
prāyaściteteṣu sarveṣu duṣkṛteṣu viśeṣataḥ // GarP_1,230.28 //

lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parābhavaḥ /
yeṣāmindīvaraśyāmo hṛdayastho janārdanaḥ // GarP_1,230.29 //

kīṭapakṣigaṇānāñca harau saṃnyastacetasām /
ūrdhvā hyeva gatiścāsti kiṃ punarjñānināṃ nṛṇām // GarP_1,230.30 //

vāsudevatarucchāyā nātiśītātitāpadā /
narakadvāraśamanī sā kimarthaṃ na sevyate // GarP_1,230.31 //

na ca durvāsasaḥ śāpo rājyañcāpi śacīpateḥ /
hantuṃ samarthaṃ hi sakhe hṛtkṛte madhusūdane // GarP_1,230.32 //

vadatastiṣṭhato 'nyadvā svecchayā karma kurvataḥ /
nāpayāti yadā cintā siddhāṃ manyeta dhāraṇām // GarP_1,230.33 //

dhyeyaḥ sadā savitṛmaṇḍalamadhyavarto nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ /
keyūravānmakarakuṇḍalavānkirīṭī hārī hiraṇmayavapurdhṛtaśaṅkhacakraḥ // GarP_1,230.34 //

na hi dhyānena sadṛśaṃ pavitramiha vidyate /
śvapacānnāni bhuñjāno pāpī naivātra lipyate // GarP_1,230.35 //

sadā cittaṃ samāsaktaṃ jantorviṣayagocare /
yadi nārāyaṇe 'pyevaṃ ko na mucyeta bandhanāt // GarP_1,230.36 //

sūta uvāca /
viṣṇubhaktiryasya citte kaṃ vā jīvo nametsadā /
sa tārayati cātmānaṃ tadaiva duritārṇavāt // GarP_1,230.37 //

tañjñānaṃ yatra govindaḥ sā kathā yatra kāśavaḥ /
tatkarma yattadarthāya kimanyairbahubhāṣitaiḥ // GarP_1,230.38 //

sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
tāveva kevalau ślāghyau yau tatpūjākarau karau // GarP_1,230.39 //

praṇāmamīśasya śiraḥ phalaṃ vidustadarcanaṃ pāṇiphalaṃ divaukasaḥ /
manaḥ phalaṃ tadguṇakarmacintanaṃ vacastu govindaguṇastutiḥ phalam // GarP_1,230.40 //

merumandaramātro 'pi rāśiḥ pāpasya karmaṇaḥ /
keśavasmaraṇādeva tasya sarvaṃ vinaśyati // GarP_1,230.41 //

yatkiñcitkurute karma puruṣaḥ sādhvasādhu vā /
sarvaṃ nārāyaṇe nyasya kurvannapi na limpati // GarP_1,230.42 //

tṛṇādicaturāsyāntaṃ bhūtagrāmaṃ caturvidham /
carācaraṃ jagatsarvaṃ prasuptaṃ māyayā tava // GarP_1,230.43 //

yasminnyastamatirna yāti narakaṃ svargo 'pi yaccintane vighno yatra navā viśetkathamapi brāhmo 'piloko 'lpakaḥ /
muktiñcetasi saṃsthito jaḍadhiyāṃ puṃsāṃ dadātyavyayaḥ kiñcitraṃ yadayaṃ prayāti vilayaṃ tatrācyute kīrtite // GarP_1,230.44 //

agnikāryaṃ japaḥ snānaṃ viṣṇordhyānañca pūjanam /
gantuṃ duḥ khodadheḥ kuryurye ca tatra naranti te // GarP_1,230.45 //

rāṣṭrasya śaraṇaṃ rājā pitaro bālakasya ca /
dharmaśca sarvamartyānāṃ sarvasya śaraṇaṃ hariḥ // GarP_1,230.46 //

ye namanti jagadyoniṃ vāsudevaṃ sanātanam /
na yebhyo vidyate tīrthamadhikaṃ munisattam // GarP_1,230.47 //

anargharatnapūjāñca kuryātsvādhyāyameva ca /
tamevoddiśya govindaṃ dhyāyannityamatandritaḥ // GarP_1,230.48 //

śūdraṃ vā bhagavadbhaktaṃ niṣādaṃ śvapacaṃ tathā /
dvijajāti samaṃmanyo na yāti narakaṃ naraḥ // GarP_1,230.49 //

ādareṇa sadā stauti dhanavantaṃ dhanecchayā /
tathā viśvasya kartāraṃ ko na mucyeta bandhanāt // GarP_1,230.50 //

yathā prāptavano vahnirdahatyārdramapīndhanam /
tathāvidhaḥ sthito viṣṇuryogināṃ sarvakilviṣam // GarP_1,230.51 //

ādīptaṃ parvataṃ yadvannāśrayanti mṛgādayaḥ /
tadvatpāpani sarvāṇi yogābhyāsarataṃ naram // GarP_1,230.52 //

yasya yāvāṃśca viśvāsastasya siddhistu tāvatī /
etavāneva kṛṣṇasya prabhāvaḥ parimīyate // GarP_1,230.53 //

vidveṣādapi govindaṃ damaghoṣātmajaḥ smaran /
śiśupālo gatastattvaṃ kiṃ punastatparāyaṇaḥ // GarP_1,230.54 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇumahātmyavarṇanaṃ nāma triṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 231
sūta uvāca /
nārasiṃhastutiṃ vakṣye śivoktaṃ śaunakādhunā /
pūrvaṃ mātṛgaṇāḥ sarve śaṅkaraṃ vākyamabruvan // GarP_1,231.1 //

bhagavan bhakṣayiṣyāmaḥ sadevāsuramānuṣam /
tvatprasādājjagatsarvaṃ tadanujñātumarhasi // GarP_1,231.2 //

śaṅkarauvāca /
bhavatībhiḥ prajāḥ sarvā rakṣaṇīyā na saṃśayaḥ /
tasmāḍvorataraprāyaṃ manaḥ śīghraṃ nivartyatām // GarP_1,231.3 //

ityevaṃ śaṅkareṇoktamanādṛtya tu tadvacaḥ /
bhakṣayāmāsuravyagrāstrailokyaṃ sacarācaram // GarP_1,231.4 //

trailokye bhakṣyamāṇe tu tadā mātṛgaṇena vai /
nṛsiṃharūpiṇaṃ devaṃ pradadhyau bhagavāñchivaḥ // GarP_1,231.5 //

anādinidhanaṃ devaṃ sarvabhūtabhavodbhavam /
vidyujjihvaṃ mahādaṃṣṭraṃ sphuratkesaramālinam // GarP_1,231.6 //

ratnāṅgadaṃ samukuṭaṃ hemakesarabhūṣitam /
khoṇisūtreṇa mahatā kāñcanena virājitam // GarP_1,231.7 //

nīlotpaladalaśyāmaṃ ratnanūpurabhūṣitam /
tejasākrāntasakalabrahmāṇḍodaramaṇḍapam // GarP_1,231.8 //

āvartasadṛśākāraiḥ saṃyuktaṃ deharomabhiḥ /
sarvapuṣpairyojitāñca dhārayaṃśca mahāstrajam // GarP_1,231.9 //

sa dhyātamātro bhagavānpradadau tasya darśanam /
yādṛśena rūpeṇa dhyāto rudraistu bhaktitaḥ // GarP_1,231.10 //

tādṛśenaiva rūpeṇa durnirīkṣyeṇa daivataiḥ /
praṇipatya tu deveśaṃ tadā tuṣṭāva śaṅkaraḥ // GarP_1,231.11 //

śaṅkara uvāca /
namaste 'sta jagannātha narasiṃhavapurdhara /
daityeśvarendrasaṃhārinakhaśuktivirājita // GarP_1,231.12 //

nakhamaṇḍalasabhinnahemapiṅgalavigraha /
namo 'stu padmanābhāya śobhanāya jagadguro /
kalpāntāmbhodanirghoṣa sūryakoṭisamaprabha // GarP_1,231.13 //

sahasrayamasaṃtrāsa sahasrendraparākrama /
hasastradhanadasphīta sahasracaraṇātmaka // GarP_1,231.14 //

sahasracandapratima ! sahasrāṃśuharikrama /
sahasrarudratejaska sahasrabrahmasaṃstuta // GarP_1,231.15 //

sahasrarudrasaṃjapta sahasrākṣanirīkṣaṇa /
sahasrajanmamathana sahasrabandhanamocana // GarP_1,231.16 //

sahasravāyuvegākṣa sahasrājñakṛpākara /
stutvaivaṃ devadeveśaṃ nṛsiṃhavapuṣaṃ harim /
vijñāpayāmāsa punarvinayāvanataḥ śivaḥ // GarP_1,231.17 //

andhakasya vināśāya yā sṛṣṭā mātaro mayā /
anādṛtya tu madvākyaṃ bhakṣyantvadbhutāḥ prajāḥ // GarP_1,231.18 //

sṛṣṭvā tāśca na śakto 'haṃ saṃhartumaparājitaḥ /
pūrvaṃ kṛtvā kathaṃ tāsāṃ vināśamabhirocaye // GarP_1,231.19 //

evamuktaḥ sa rudreṇa narasihavapurhariḥ /
sahasrahevīrjihvāgrāttadā vāgīśvaro hariḥ // GarP_1,231.20 //

tathā suragaṇānsarvānraudrānmātṛgaṇānvibhuḥ /
saṃhṛtya jagataḥ śarma kṛtvā cāntardadhe hariḥ // GarP_1,231.21 //

nārasiṃhamidaṃ stotraṃ yaḥ paṭhenniyatendriyaḥ /
manorathapradastasya rudrasyeva na saṃśayaḥ // GarP_1,231.22 //

dhyāyennṛsiṃhaṃ taruṇārkanetraṃ sidāmbujātaṃ jvalitāgnivatkram /
anādimadhyāntamaja purāṇaṃ parāpareśaṃ jagatāṃ nidhānam // GarP_1,231.23 //

japedidaṃ santataduḥ khajālaṃ jahāti nīhāramivāṃśumālī /
samātṛvargasya karoti mūrtiṃ yadā tadā tiṣṭhati tatsamīpe // GarP_1,231.24 //

deveśvarasyāpi nṛsiṃhamūrteḥ pūjāṃ vidhātuṃ tripurāntakārī /
prasādya taṃ devavaraṃ sa labdhvā avyājjaganmātṛgaṇebhya eva ca // GarP_1,231.25 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nṛsiṃhastotraṃ nāmaikatriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 232
sūta uvāca /
kulāmṛtaṃ pravakṣyāmi stotraṃ yattu haro 'bravīt /
pṛṣṭaḥ śrīnāradenaiva nāradāya tathā śṛṇu // GarP_1,232.1 //

nārada uvāca /
yaḥ saṃkāre sadā dvandvaiḥ kāmakrodhaiḥ śubhāśubhaiḥ /
śabdādiviṣayairbaddhaḥ pīḍyamānaḥ sa durmatiḥ // GarP_1,232.2 //

kṣaṇaṃ vimucyate janturmṛtyusaṃsārasāgarāt /
bhagavañchrotumicchāmi tvatto hi tripurāntaka // GarP_1,232.3 //

tasya tadvacanaṃ śrutvā nāradasya trilocanaḥ /
uvāca tamṛṣiṃ śambhuḥ prasannavadano haraḥ // GarP_1,232.4 //

maheśvara uvāca /
jñānāmṛtaṃ paraṃ guhyaṃ rahasyamṛṣisattama /
vakṣyāmi śṛṇu duḥ khaghnaṃ bhavabandhabhayāmaham // GarP_1,232.5 //

tṛṇādi caturāsyāntaṃ bhūtagrāmaṃ caturvidham /
carācaraṃ jagatsarvaṃ prasuptaṃ yasya māyayā // GarP_1,232.6 //

tasya viṣṇo prisādena yadi kaścitprabudhyate /
sa nistarati saṃsāraṃ devānāmapi dustaram // GarP_1,232.7 //

bhogaiśvaryamadonmattastatattvajñānaparāṅmukhaḥ /
putradārakuṭumbeṣu mattāḥ sīdantijantavaḥ // GarP_1,232.8 //

sarva ekārṇave magnā jīrṇā vanagajā iva /
yastvānanaṃ nibadhnāti durmatiḥ kośakāravat // GarP_1,232.9 //

tasya muktiṃ na paśyāmi janmakoṭiśatairapi /
tasmānnārada sarveṣāṃ devānāṃ devamavyayam /
ārādhayetsadā samyagadhyāyedviṣṇuṃ mudānvitaḥ // GarP_1,232.10 //

yastu viśvamanādyantamajamātmani saṃsthitam /
sarvajñamacalaṃ viṣṇuṃ sadā dhyāyetsamucyate // GarP_1,232.11 //

devaṃ garbhocitaṃ viṣṇuṃ sadā dhyāyanvimucyate /
aśirīraṃ vidhātāraṃ sarvajñānamanoratim /
acalaṃ sarvagaṃ viṣṇuṃ sadā dhyāyanvimucyate // GarP_1,232.12 //

nirvikalpaṃ nirābhāsaṃ niṣprapañcaṃ nirāmayam /
vāsudevaṃ guruṃ viṣṇuṃ sadā dhyāyanvimucyate // GarP_1,232.13 //

sarvātmakañca vai yāvadātmacaitanyarūpakam /
śubhamekākṣaraṃ viṣṇuṃ sadā dhyāyanvimucyate // GarP_1,232.14 //

vākyātītaṃ trikālajñaṃ viśveśaṃ lokasākṣiṇam /
sarvasmāduttamaṃ viṣṇuṃ sadā dhyāyanvimucyate // GarP_1,232.15 //

brahmādidevagandharvairmunibhiḥ siddhacāraṇaiḥ /
yogibhiḥ sevitaṃ viṣṇuṃ sadā dhyāyanvimucyate // GarP_1,232.16 //

saṃsārabandhanāmuktimicchaṃlloko hyaśeṣataḥ /
stutvaivaṃ varadaṃ viṣṇuṃ sadā dhyāyanvimucyate // GarP_1,232.17 //

saṃsārabandhanātko 'pi muktimicchansamāhitaḥ /
anantamavyayaṃ devaṃ viṣṇaṃ viśvapratiṣṭhitam /
viśveśvaramajaṃ viṣṇuṃ saṃdā dhyāyanvimucyate // GarP_1,232.18 //

sūta uvāca /
nāradena purā pṛṣṭa evaṃ sa vṛṣabhadhvajaḥ /
yettena tasmai vyākhyātaṃ tanmayā kathitaṃ tava // GarP_1,232.19 //

tameva satatandhyāyannirvyayaṃ brahma niṣkalam /
avāpsyasi dhruvaṃ tāta ! śāśvataṃ padamavyayam // GarP_1,232.20 //

aśvamedhasahasrāṇi vājapeyaśatāni ca /
kṣaṇamekāgracittasya kalāṃ nārhanti ṣoḍaśīm // GarP_1,232.21 //

śrutvā suraṛṣirviṣṇoḥ prādhānyamidamīśvarāt /
sa viṣṇuṃ samyagārādhya siddhaḥ padamavāptavān // GarP_1,232.22 //

yaḥ paṭhecchṛṇuyādvā pi nityameva stavottamam /
koṭijanmakṛtaṃ pāpamapi tasya praṇaśyati // GarP_1,232.23 //

viṣṇoḥ stavamidaṃ divyaṃ mahādevena kīrtitam /
prayatnādyaḥ paṭhennitya mamṛtatvaṃ sa gacchati // GarP_1,232.24 //

iti śrīgāruḍe mahāpurāṇe kulāmṛtastotraṃ nāma dvātriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 233
sūta uvāca /
stotraṃ tatsaṃ pravakṣyāmi mārkaṇḍeyana bhāṣitam /
dāmodaraṃ prapanno 'smi kinno mṛtyuḥ kariṣyati // GarP_1,233.1 //

śaṅkhacakradharaṃ devaṃ vyaktarūpiṇamavyayam /
adho 'kṣajaṃ prapannosmi kinno mṛtyuḥ kariṣyati // GarP_1,233.2 //

varāhaṃ vāmanaṃ viṣṇuṃ nārasiṃhaṃ janārdanam /
mādhavaṃ ca prapanno 'smi kinno mṛtyuḥ kariṣyati // GarP_1,233.3 //

puruṣaṃ puṣkarakṣetrabījaṃ puṇyaṃ jagatpatim /
lokanāthaṃ prapanno 'smi kinno mṛtyuḥ kariṣyati // GarP_1,233.4 //

sahasraśirasaṃ devaṃ vyaktāvyaktaṃ sanātanam /
mahāyogaṃ prapanno 'smi kinno mṛtyuḥ kariṣyati // GarP_1,233.5 //

bhūtātmānaṃ mahātmānaṃ yajñayonimayonijam /
viśvarūpaṃ prapanno 'smi kinno mūtyuḥ kariṣyati // GarP_1,233.6 //

ityudīritamākarṇya stotraṃ tasya mahātmanuḥ /
apayātastato mṛtyurviṣṇudūtaiḥ prapīḍitaḥ // GarP_1,233.7 //

iti tena jito mṛtyurmārkaṇḍeyena dhīmatā /
prasanne puṇḍarīkākṣe nṛsiṃhe nāstidurlabham // GarP_1,233.8 //

mṛtyvaṣṭakamidaṃ puṇyaṃ mṛtyupraśamanaṃ śubham /
mārkaṇḍeyahitārthāya svayaṃ viṣṇuruvāca ha // GarP_1,233.9 //

idaṃ yaḥ paṭhate bhaktyā trikālaṃ niyataṃ śuciḥ /
nākāle tasya mṛtyuḥ syānnarasyācyutacetasaḥ // GarP_1,233.10 //

hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatamaprameyam /
vicintya sūryādatirājamānaṃ mṛtyuṃ sa yogi jitavāṃstathaiva // GarP_1,233.11 //

iti śrīgāruḍe mahāpurāṇe mārkaṇḍeyakṛtaṃ mṛtyvaṣṭakastotraṃ nāma trayastriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 234
sūta uvāca /
vakṣye 'hamacyutastotraṃ śṛṇu śaunaka sarvadam /
brahmā pṛṣṭo nāradāya yathovāca tathā param // GarP_1,234.1 //

nārada uvāca /
yathākṣayo 'vyayo viṣṇuḥ stotavyo varado mayā /
pratyahaṃ cārcanākāle tathā tvaṃ vaktumarhasi // GarP_1,234.2 //

te dhanyāste sujanmānaste hi sarvasukhapradāḥ /
saphalaṃ jīvitaṃ teṣāṃ ye stuvanti sadācyutam // GarP_1,234.3 //

brahmovāca /
mune stotraṃ pravakṣyāmiḥ vāsudevasya muktidam /
śṛṇu yena stutaḥ samyak pūjākāle prasīdati // GarP_1,234.4 //

oṃ namo (bhagavateḥ vāsudevāca namaḥ sarvāpahāriṇe /
namo viśuddhadehāya namo jñānasvarūpiṇe // GarP_1,234.5 //

namaḥ sarvasureśāya namaḥ śrīvatsadhāriṇe /
namaścarmāsihastāya namaḥ paṅkajamāline // GarP_1,234.6 //

namo viśvapratiṣṭhāya namaḥ pītāmbarāya ca /
namo nṛsiṃharūpāya vaikuṇṭhāya namonamaḥ // GarP_1,234.7 //

namaḥ paṅkajanābhāya namaḥ kṣīrodaśāyine /
namaḥ sahasraśīrṣāya namo nāgāṅgaśāyine // GarP_1,234.8 //

namaḥ paraśuhastāya namaḥ kṣattrāntakāriṇe /
namaḥ satyapratijñāya hyajitāya namonamaḥ // GarP_1,234.9 //

namastrai lokyanāthāya namaścakradhāraya ca /
namaḥ śivāya sūkṣmāya purāṇāya namonamaḥ // GarP_1,234.10 //

namo vāmanarūpāya balirājyāpahāriṇe /
namo yajñavarāhāya govindāya namonamaḥ // GarP_1,234.11 //

namaste paramānanda namaste paramākṣara /
namaste jñānasadbhāva namaste jñānadāyaka // GarP_1,234.12 //

namaste paramādvaita namaste puruṣottama /
namaste viśvakṛddeva namaste viśvabhāvana // GarP_1,234.13 //

namaste stādviśvanātha namasteḥ viśvakāraṇa /
namaste madhudaityaghna namaste rāvaṇāntaka // GarP_1,234.14 //

namaste kaṃsakeśighna namaste kaiṭabhārdana /
namaste śatapatrākṣa namaste garuḍadhvaja // GarP_1,234.15 //

namaste kālanemighna namaste garuḍāsana /
namaste devakīputra namaste vṛṣṇinandana // GarP_1,234.16 //

namaste rukmiṇīkānta namaste ditinandana /
namaste gokulāvāsa namaste gokulapriya // GarP_1,234.17 //

jaya gopavapuḥ kṛṣṇa jaya gopījanapriya /
jaya govardhanādhāra jaya gokulavardhana // GarP_1,234.18 //

jaya rāvaṇavīraghna jaya cāṇūranāśana /
jaya vṛṣṇikuloddyota jaya kālīyamardana // GarP_1,234.19 //

jaya satya jagatsākṣin jaya sarvārthasādhaka /
jaya vedāntavidvedya jaya sarvada mādhava // GarP_1,234.20 //

jaya sarvāśrayāvyakta jaya sarvaga mādhava /
jaya sūkṣma cidāndana jaya cittanirañjana // GarP_1,234.21 //

jayaste 'stu nirālamba jaya śānta sanātana /
jaya nātha jagatpuṣṭa (tpūjya) jaya viṣṇo namo 'stūte // GarP_1,234.22 //

tvaṃ gurustvaṃ hare śiṣyastvaṃ dīkṣāmantramaṇḍalam /
tvaṃ nyāsamudrāsamayāstvaṃ ca puṣpādisādhanam // GarP_1,234.23 //

tvamādhārastvaṃ hyanantastvaṃ kūrmaḥstvaṃ dharāmbujam /
dharmajñānādayastvaṃ hi vedimaṇḍalaśaktayaḥ // GarP_1,234.24 //

tvaṃ prabho chalabhṛdrāmastvaṃ punaḥ sa kharāntakaḥ /
tvaṃ brahmarṣiścadevastvaṃ viṣṇuḥ satyaparākramaḥ // GarP_1,234.25 //

tvaṃ nṛsiṃhaḥ parānando varāhastvaṃ dharādharaḥ /
tvaṃ suparṇastathā cakraṃ tvaṃ gadā śaṅkha eva ca // GarP_1,234.26 //

tvaṃ śrīḥ prabho tvaṃ muṣṭisatvaṃ tvaṃ mālā deva śāvatī /
śrīvatsaḥ kaustubhastvaṃ hi śārṅgo tvaṃ ca tatheṣudhiḥ // GarP_1,234.27 //

tvaṃ khaḍgacarmaṇā sārdhaṃ tvaṃ dikpālāstathā prabho /
tvaṃ vedhāstvaṃ vidhātā ca tvaṃ yamastvaṃ hutāśanaḥ // GarP_1,234.28 //

tvaṃ dhaneśastvamīśānastvamindrastvamapāṃpatiḥ /
tvaṃ rakṣo 'dhipatiḥ sādhyastvaṃ vāyustvaṃ niśākaraḥ // GarP_1,234.29 //

ādityā vasavo rudrā aśvinau tvaṃ marudgaṇāḥ /
tvaṃ daityā dānavā nāgāstvaṃ yakṣā rākṣasāḥ khagāḥ // GarP_1,234.30 //

gandharvāpyarasaḥ siddhāḥ pitarastvaṃ mahāmarāḥ /
bhūtāni viṣayastvaṃ hi tvamavyaktendriyāṇi ca // GarP_1,234.31 //

manobuddhirahaṅkāraḥ kṣetrajñastvaṃ hṛdīśvaraḥ /
tvaṃ yajñastvaṃ vaṣaṭkārastvamoṅkāraḥ samitkuśāḥ // GarP_1,234.32 //

tvaṃ vedī tvaṃ hare dīkṣā tvaṃ yūpastvaṃ hutāśanaḥ /
tvaṃ patnī tvaṃ puroḍāśastvaṃ śālā strukca tvaṃ stuvaḥ // GarP_1,234.33 //

grāvāṇaḥ sakalaṃ tvaṃ hi sadasyāstvaṃ sadākṣiṇaḥ /
tvaṃ sūrpādistvaṃ ca brahmā musalolūkhale dhruvam // GarP_1,234.34 //

tvaṃ hotā yajamānastvaṃ tvaṃ dhānyaṃ paśuyājakaḥ /
tvamadhvaryustvamudgātā tvaṃ yajñaḥ puruṣottamaḥ // GarP_1,234.35 //

dikpātālamahi vyoma dyaustvaṃ nakṣatrakārakaḥ /
devatiryaṅmanuṣyeṣu jagadetaccarācaram // GarP_1,234.36 //

yatkiñciddṛśyate deva brahmāṇḍamakhilaṃ jagat /
tava rūpamidaṃ sarvaṃ dṛṣṭyarthaṃ saṃprakāśitam // GarP_1,234.37 //

nāthayante paraṃ brahma daiverapi durāsadam /
kastañjānāti vimalaṃ yogagamyamatīndriyam // GarP_1,234.38 //

akṣayaṃ puruṣaṃ nityamavyaktamajamavyayam /
pralayotpattirahitaṃ sarvavyāpinamīśvaram // GarP_1,234.39 //

sarvajñaṃ nirguṇaṃ śuddhamānandamajaraṃ param /
bodharūpaṃ dhruvaṃ śāntaṃ pūrṇamadvaitamakṣayam // GarP_1,234.40 //

avatāreṣu yā mūrtirvidūre deva dṛśyate /
paraṃ bhāvaṃmajānantastvāṃ bhajanti divaukasaḥ // GarP_1,234.41 //

kathaṃ tvāmīdṛśaṃ sūkṣmaṃ śaknomi puruṣottama /
arādhayitumīśāna manogamyamagocaram // GarP_1,234.42 //

iha yanmaṇḍale nātha pūjyate vidhivatkramaiḥ /
puṣpadhūpādibhiryatra tatra sarvā vibhūtayaḥ // GarP_1,234.43 //

saṃkarṣaṇādibhedena tava yat pūjitā mayā /
kṣantumarhasi tatsarvaṃ yatkṛtaṃ na kṛtaṃ mayā // GarP_1,234.44 //

na śaknomi vibho samyakkartuṃ pūjāṃ yathoditām /
yatkṛtaṃ japahomādi asādhyaṃ puruṣottama // GarP_1,234.45 //

viniṣpādayituṃ bhaktyā ata stvāṃ kṣamayāmyaham /
divā rātrau ca sandhyāyāṃ sarvāvasthāsu ceṣṭataḥ // GarP_1,234.46 //

acalā tu hare ! bhaktistavāṅghriyugale mama /
śarire na (ṇa) tathā prītirna ca dharmādikeṣu ca // GarP_1,234.47 //

yathā tvayi jagannātha prītiṃrātyantikī mama /
kiṃ tena na kṛtaṃ karma svargamokṣādisādhanam // GarP_1,234.48 //

yasya viṣṇau dṛḍhā bhaktiḥ sarvakāmaphalaprade /
pūjāṃ kartuṃ tathā stotraṃ kaḥ śaknoti tavācyuta // GarP_1,234.49 //

stutaṃ tu pūjitaṃ me 'dya tatkṣamasva namo 'stu te /
iti cakradhārastotraṃ mayā samyagudāhṛtam /
stauhi viṣṇuṃ mune bhaktyā yadīcchasi paraṃ padam // GarP_1,234.50 //

stotreṇānena yaḥ stauti pūjākāle jagadghurum // GarP_1,234.51 //

acirāllabhate mokṣaṃ chitvā saṃsārabandhanam /
anyo 'pi yo japedbhaktyā trisandhyaṃ niyataḥ śuciḥ // GarP_1,234.52 //

idaṃ stotraṃ mune so 'pi sarvakāmamavāpnuyāt /
putrārtho labhate putrānbaddho mucyate bandhanāt // GarP_1,234.53 //

rogādvimucyate rāgī labhate nirdhano dhanam /
vidyārtho labhate vidyāṃ bhagyaṃ kīrti ca vindati // GarP_1,234.54 //

jāti smaratvaṃ medhāvī yadyadicchati cetasā /
sa dhanyaḥ sarvavitprājñaḥsa sādhuḥ sarvakarmakṛt // GarP_1,234.55 //

sa satyavākūchucirdātā yaḥ stauti puruṣottamam /
asaṃbhāṣyā hi te sarve sarvadharmabahiṣkṛtāḥ // GarP_1,234.56 //

yeṣāṃ pravartane nāsti harimuddiśya satkriyā /
na śuddhaṃ vidyate tasya mano vākca durātmanaḥ // GarP_1,234.57 //

yasya sarvārthade viṣṇau bhaktirnāvyabhicāriṇī /
ārādhya vidhivaddevaṃ hariṃ sarvasukhapradam // GarP_1,234.58 //

prāpnoti puruṣaḥ samyagyadyatprārthayate phalam /
karma kāmādikaṃ sarvaṃ śraddhadhānaḥ surottamaḥ /
asurādivapuḥ siddhairdeyate yasya nāntaram // GarP_1,234.59 //

sakalamunibhirādyaścintyate yo hi śuddho nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī /
tamajamamṛtamīśaṃ vāsudevaṃ nato 'smi bhayamaraṇavihīnaṃ nityamānandarūpam // GarP_1,234.60 //

nikhilabhuvana nāthaṃ śāśvataṃ suprasannaṃ tvativimalaviśuddhaṃ nirguṇaṃ bhavapuṣpaiḥ /
sukhamuditasamastaṃ pūjayāmyātmabhāvaṃ viśatu hṛdayapadme sarvasākṣī cidātmā // GarP_1,234.61 //

evaṃ mayoktaṃ paramaprabhāvamādyantahīnasya parasya viṣṇoḥ /
tasmādvicintyaḥ parameśvaro 'sau vimuktikāmena nareṇa samyak // GarP_1,234.62 //

bodhasvarūpaṃ puruṣaṃ purāṇamādityavarṇaṃ vimalaṃ viśuddham /
sañcintya viṣṇuṃ paramadvitīyaṃ kastatra yogī na laṃya prayāti // GarP_1,234.63 //

imaṃ stavaṃ yaḥ satataṃ manuṣyaḥ paṭhecca tadvatprayataḥ praśāntaḥ /
sa dhūtapāpmā vitataprabhāvaḥ prayāti lokaṃ vitataṃ murāreḥ // GarP_1,234.64 //

yaḥ prārthayatyarthamaśeṣasaukhyaṃ dharmaṃ ca kāmaṃ ca tathaiva mokṣam /
sa sarvamutsṛjya paraṃ purāṇaṃ prayāti viṣṇuṃ śaraṇaṃ vareṇyam // GarP_1,234.65 //

vibhuṃ prabhuṃ viśvadharaṃ viśuddhamaśeṣasaṃsāravināśahetum /
yo vāsudevaṃ vimalaṃ prapannaḥ sa mokṣamāpnoti vimuktasaṅgaḥ // GarP_1,234.66 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'cyutastotraṃ nāma catustriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 235
sūta uvāca vedāntasāṅkhyasiddhāntabrahmajñānaṃ vadāmyaham /
ahaṃ brahma paraṃ jyotirviṣṇurityeva cintayan // GarP_1,235.1 //

sūrye hṛdvyomni vahnau ca jyotirekaṃ tridhā sthitam /
yathā sarpiḥ śīrasthaṃ gavāṃ na kurute balam // GarP_1,235.2 //

nirgataṃ karmasaṃyuktaṃ dattaṃ tāsāṃ mahā balam /
tathā viṣṇuḥ śarīrastho na karoti hitaṃ naṇām // GarP_1,235.3 //

vinārādhanayā devaḥ sarvagaḥ parameśvaraḥ /
ārurukṣumatīnāṃ tu karmajñānamudāhṛtam // GarP_1,235.4 //

ārūḍhayogavṛkṣāṇāṃ jñānaṃ tyāgaṃ paraṃ matam /
jñātumicchati śabdādīnrāgo dveṣo 'tha jāyate // GarP_1,235.5 //

lobho mohaḥ krodha etairyuktaḥ pāpaṃ naraścaret /
hastāvupasthamudaraṃ vākcaturtho catuṣṭayam // GarP_1,235.6 //

etatsusaṃyataṃ yasya sa vipraḥ kathyate budhaiḥ (dhaḥ) /
paravittaṃ na gṛhṇāti na hiṃsāṃ kurute tathā // GarP_1,235.7 //

nākṣakrīḍārato yastu hastau tasya susaṃyatau /
parastrīvarjanaratastasyopasthaṃ susaṃyatam // GarP_1,235.8 //

alolupamidaṃ bhuṅkte jaṭharaṃ tasya saṃyatam /
satyaṃ hitaṃ mitaṃ brūte yasmādvāktasya saṃyatā // GarP_1,235.9 //

yasya saṃyatānyetāni tasya kiṃ tapasādhvaraiḥ /
aikyaṃ yadbuddhimanasorindriyāṇāṃ ca sarvadā // GarP_1,235.10 //

sabījaṃ vāpi nirbojaṃ dhyānametatprakīrtitam /
bhruvormadhye sthitāṃ buddhiṃ viṣayeṣu yunakti yaḥ // GarP_1,235.11 //

handriyāṇāmuparame manasi hyavyavasthite // GarP_1,235.12 //

svapnānpaśyatyasau jīvo bāhyānābhyantarānatha /
jīvo jāgradavasthāyāmevamāhurvipāścitaḥ // GarP_1,235.13 //

hṛdi sthitaḥ sa tamasā mohito na smaratyapi /
yadā tasya kuto veti suṣuptiriti kathyate // GarP_1,235.14 //

jāgrato yasya no tandrā na moho na bhramastathā /
utpadyate na jānāti śabdārthaviṣayānvaśī // GarP_1,235.15 //

indriyāṇi samāhṛtya viṣayebhyo manastathā /
buddhyāhaṅkāramapi ca prakṛtyā buddhimeva ca // GarP_1,235.16 //

saṃyamya prakṛtiṃ cāpi cicchaktyā kevale sthitaḥ /
paśyatyātmāni cātmānamātmanātmaprakāśakam // GarP_1,235.17 //

cidrūpamamṛtaṃ śuddhaṃ niṣkriyaṃ vyāpakaṃ śivam /
turīyāyāmavasthāyāmāsthito 'sau na saṃśayaḥ // GarP_1,235.18 //

śabdādayo guṇāḥ pañca sattvādyāśca guṇāstrayaḥ /
puryaṣṭakasya padmasya patrāṇyaṣṭau ca tāni hi // GarP_1,235.19 //

sāmyāvasthā guṇakṛtā prakṛtistatra karṇikā /
karṇikāyāṃ sthito devo dehī cidrūpa eva hi // GarP_1,235.20 //

puryaṣṭakaṃ parityajya prakṛtiñca guṇātmikām /
yadā yāti tadā jīvo yāti muktiṃ na saṃśayaḥ // GarP_1,235.21 //

prāṇāyāmo japaścaiva pratyāhāro 'tha dhāraṇā /
dhyānaṃ samādhirityete ṣaḍ yogasya prasādhakāḥ // GarP_1,235.22 //

pāpakṣaye devatānāṃ prītirindriyasaṃyamaḥ /
japadhyānayuto garbho viparītastvagarbhakaḥ // GarP_1,235.23 //

ṣaṭtriṃśanmātrakaḥ śreṣṭhaścaturviṃśatimātrakaḥ /
madhyo dvādaśamātrastu oṅkāraṃ satataṃ japet // GarP_1,235.24 //

vācake praṇave jñāte vācyaṃ brahma prasīdati /
(oṃnamo viṣṇave).ṣaṣṭhākṣaraśca japtavyo gāyattrī dvādaśākṣarī // GarP_1,235.25 //

sarveṣāmindriyāṇāṃ tu pravṛtirviṣayeṣu ca /
nivṛttirmanasastasyāḥ pratyāhāraḥ prakīrtitaḥ // GarP_1,235.26 //

indriyāṇīndriyārthebhyaḥ samāhṛtya hito hi saḥ /
sahasā saha buddhyā ca pratyāhāreṣu saṃsthitaḥ // GarP_1,235.27 //

prāṇāyāmairdvādaśabhiryāvatkālaḥkṛto bhavet /
yastāvatkālaparyantaṃ mano brahmaṇi dhārayet // GarP_1,235.28 //

tasyaiva brahmaṇā proktaṃ dhyānaṃ dvādaśa dhāraṇāḥ /
tuṣyeta niyato yuktaḥ samādhiḥ so 'bhīdhīyate // GarP_1,235.28*1 //

dhyāyanna calate yasya manobhidhyāyato bhṛśam // GarP_1,235.29 //

prāpyāvadhikṛtaṃ kālaṃ yāvatsā dhāraṇā smṛtā /
dhyeye saktaṃ mano yasya dhyeyamevānupaśyati // GarP_1,235.30 //

nānyaṃ padārthaṃ jānāti dhyānametatprakīrtitam /
dhyeye mano niścalatāṃ yāti dhyeyaṃ vicintayan // GarP_1,235.31 //

yattaddhyānaṃ paraṃ proktaṃ munibhirdhyānacintakaiḥ /
dhyeyameva hi sarvatra dhyātā tanmayatāṃ gataḥ // GarP_1,235.32 //

paśyati dvaitarahitaṃ samādhiḥ so 'bhidhīyate /
manaḥ saṅkalparahitamindriyārthānna cintayet // GarP_1,235.33 //

yasya brahmaṇi saṃlīnaṃ samādhisthaṃ tadocyate /
dhyāyataḥ paramātmānamātmasthaṃ yasya yoginaḥ // GarP_1,235.34 //

manastanmayatāṃ yāti samādhisthaḥ sa kīrtitaḥ /
cittasya sthiratā bhrāntirdairmanasyaṃ pramādatā // GarP_1,235.35 //

yogināṃ kathitā doṣā yogavighnapravartakāḥ /
sthityarthaṃ manasaḥ sarvaṃ sthūlarūpaṃ vicintayet // GarP_1,235.36 //

tadvrataṃ niścalībhūtaṃ sūyyasthaṃ sthiratāṃ vrajet /
na vinā paramātmānaṃ kiñcijjagati vidyate // GarP_1,235.37 //

viśvarūpaṃ tamevaikamiti jñātvā vimuñcati /
oṅkāraṃ paramaṃ brahma dhyāyedabjasthitaṃ vibhum // GarP_1,235.38 //

kṣetrakṣetrajñarahitaṃ japenmātrātrayānvitam /
hṛdi sañcintayetpūrvaṃ pradhānaṃ tasya copari // GarP_1,235.39 //

tamo rajastathā sattvaṃ maṇḍalatritayaṃ kramāt /
kṛṣṇaraktasitaṃ tasminpuruṣaṃ jīvasaṃjñitam // GarP_1,235.40 //

tasyopari guṇaiśvaryamaṣṭapatraṃ saroruham /
jñānaṃ tu karṇikā tatra vijñānaṃ kesarāḥ smṛtāḥ // GarP_1,235.41 //

vairāgyanālaṃ tatkando vaiṣṇavo dharma uttamaḥ /
karṇikāyāṃ sthitaṃ tatra jīvavanniścalaṃ vibhu // GarP_1,235.42 //

dhyāyedurasi saṃyuktamoṅkāraṃ muktisādhakam /
dhyāyanyadi tyajetprāṇānyāti brahma svasannidhim // GarP_1,235.43 //

hariṃ saṃsthāpya dehābje dhyāyanyo gī ca bhaktibhāk /
ātmānamātmanā kecitpaśyanti dhyānacakṣuṣaḥ // GarP_1,235.44 //

sāṃkhyabuddhyā tathaivānye yogenānye tu yoginaḥ /
brahmaprakāśakaṃ jñānaṃ bhavabandhavibhedanam // GarP_1,235.45 //

tatraikacittatāyogo muktido nātra saṃśayaḥ /
jitendriyātmakaraṇo jñānadṛpto hi yo bhavet // GarP_1,235.46 //

sa muktaḥ kathyate yogī paramātmanyavasthitaḥ /
āsanasthānavidhayo na yogasya prasādhakāḥ // GarP_1,235.47 //

vilambajanakāḥ sarve vistarāḥ parikīrtitāḥ /
śiśupālaḥ siddhimāpa smaraṇābhyāsagauravāt // GarP_1,235.48 //

yogābhyāsaṃ prakurvantaḥ pasyantyātmānamātmanā /
sarvabhūteṣu kāruṇyaṃ vidveṣaṃ viṣayeṣu ca // GarP_1,235.49 //

guptaśiśrodarādiśca kurvanyogī vimucyate /
indriyairindriyārthāṃstu na jānāti naro yadā // GarP_1,235.50 //

kāṣṭhavadbrahmasaṃlīno yogī muktastadā bhavet /
sarvavarṇāḥ śriyaḥ sarvāḥ kṛtvā pāpāni bhasmasāt // GarP_1,235.51 //

dhyānāgninā ca medhāvī labhate paramāṃ gatim /
manthanāddṛśyate hyagnistadvaddhyānena vai hariḥ // GarP_1,235.52 //

brahmātmanoryadaikatvaṃ sa yogaścottamottamaḥ /
bāhyarūpairna muktistu cāntasthaiḥ syādyamādibhiḥ // GarP_1,235.53 //

sāṅkhyajñānena yogena vedāntaśravaṇena ca /
pratyakṣatātmano yā hi sā muktirabhidhīyate /
anātmanyātmarūpatvamasataḥ satsvarūpatā // GarP_1,235.54 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmavijñānasvarūpaṇaṃ nāma pañcatriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 236
śrībhagavānuvāca /
ātmajñānaṃ pravakṣyāmi śṛṇu nārada tattvataḥ /
advaitaṃ sāṅkhyamityāhuryogastatraikacittatā // GarP_1,236.1 //

advaitayogasampannāste mucyante 'tibandhanāt /
atītārabdhamāgāmi karma naśyati bodhataḥ // GarP_1,236.2 //

sadvicārakuṭhāreṇa cchinnasaṃsārapādapaḥ /
jñānavairāgyatīrthena labhate vaiṣṇavaṃ padam // GarP_1,236.3 //

jāgratsvapnasuṣuptaṃ ca māyā tripuramucyate /
atraivāntargataṃ sarvaṃ śāśvate nādvaye pade // GarP_1,236.4 //

nāmarūpakriyāhīnaṃ sarvaṃ tatparamaṃ padam /
jagatkṛtveśvaro 'nantaṃ svayamatra praviṣṭavān // GarP_1,236.5 //

vedāhametaṃ puruṣaṃ cidrūpaṃ tamasaḥ param /
so 'hamasmīti mokṣāya nānyaḥ panthā vimuktaye // GarP_1,236.6 //

śravaṇaṃ mananaṃ dhyānaṃ jñānānāṃ caiva sādhanam /
yajñadānatapastīrthavedairmuktirna labhyate // GarP_1,236.7 //

tyāgena kenaciddhyānapūjākarmādibhiryathā /
dvividhaṃ vedavacanaṃ kuru karma tyajeti ca // GarP_1,236.8 //

yajñādayo vimuktānāṃ niṣkāmānāṃ vimuktaye /
antaḥ karaṇaśuddhyarthamūcurevātra kecana // GarP_1,236.9 //

ekena janmanā jñānanmuktirna dvaitabhāvinām /
yogabhraṣṭāḥ kuyogāśca viprā yogikulodbhavāḥ // GarP_1,236.10 //

karmaṇā badhyate janturjñānānmukto bhavādbhavet /
ātmajñānantvāśrayedvai ajñānaṃ yadato 'nyathā // GarP_1,236.11 //

yadā sarve vimucyante kāmā yesyahṛdi sthitāḥ /
tadāmṛtatvamāpnoti jīvanneva na saṃśayaḥ // GarP_1,236.12 //

vyāpakatvātkathaṃ yāti ko yāti kva sa yāti ca /
anantatvānnadeśo 'sti amūrtitvādgatiḥ kutaḥ // GarP_1,236.13 //

advayatvānna ko 'pyasti bodhatvājjaḍatā kutaḥ /
ekoddiṣṭaṃ yadanyasya mativāggatisaṃsthiti (m) // GarP_1,236.14 //

kathamākāśakalpasya gatirāgatisaṃsthiti /
jāgratsvapnasuṣuptaṃ ca māyayā parikalpitam // GarP_1,236.15 //

vastu taijasakaṃ prājñe yattu puṇyamakhaṇḍakam /
yathā te priyātmā naḥ sarveṣāṃ ca tathā priyaḥ // GarP_1,236.16 //

bodhamārge yathā cittaṃ sarveṣāṃ ca tathā mate /
sarvadā sarvabhūtānāṃ sarvasya ca mahāmune // GarP_1,236.17 //

nāhamatrātmavijñānaṃ tasmātpūrṇaṃ nirantaram /
jāgratsvapnaṃ tathā vṛttaṃ sauṣuptasukhameva ca // GarP_1,236.18 //

smaraṇaṃ vismṛtārthasya nāsti cetkasya jāyate /
satyamastu tathā vāṇu aśarīraṃ paraṃ tathā // GarP_1,236.19 //

nāsti cetsukhaduḥ khānāṃ sarveṣāṃ vedanaṃ katham /
sadā sarvatra sarvajñaḥ sarvasya hṛdaye na yet // GarP_1,236.20 //

sākṣibhūtaḥ samāśritya ko jānāti viceṣṭitam /
satya jñānānanta bhinnaṃ syānnasatyaṃ jñānataḥ pṛthak // GarP_1,236.21 //

nānantyātpṛthagānandaṃ nāpyamānandataḥ pṛthak /
tvameva paramaṃ brahma satyajñānādilakṣaṇam // GarP_1,236.22 //

ahaṃ brahma paraṃ tattvaṃ jñātvā tvakhilavidbhavet /
yathaikamṛnmaye jñāte sarvametaccarācaram // GarP_1,236.23 //

yathaikahemamaṇinā sarvaṃ hemamayaṃ bhavet /
jñānaṃ tathaivamīśena jñānināpyakhilaṃ jagat // GarP_1,236.24 //

yathāndhakāradoṣeṇa rajjuḥ samyaṅnadṛśyate /
yathā saṃmohadoṣeṇa cātmā samyaṅnadṛśyate // GarP_1,236.25 //

sarpadhārādibhirbhedarainyathā vastukalpanam /
vyomādinā sarūpādyairanyathātmā prakalpyate // GarP_1,236.26 //

pratyakṣamapi yaddravyandurdarśamiti bhāṣate /
vyomādinā sarūpādyairanyathā kalpitaistathā // GarP_1,236.27 //

tathā hi rajjururagaḥ śuktiḥ kārajataṃ yathā /
mṛgatṛṣṇāpathāyāmbhastṛptiṃ viṣṇo tathā jagat // GarP_1,236.28 //

hāhiṣṇodvijā kathi dbhohamitidṛ /
grahanāśātpunardhyāyanbrāhmaṇyaṃ manyate yathā // GarP_1,236.29 //

māyāviṣṭastathā jīvo dehohamiti manyate /
māyānāśātpunaḥ svīyarūpaṃ brahmāsmi manyate // GarP_1,236.30 //

grahanāśādyathā mānyajanokrūramavekṣate /
svarūpadarśanāccāyaṃ māyā nāśantayā vinā // GarP_1,236.31 //

anāditvaṃ samaṃ dvābhyāṃ svarūpaṃ tadvilakṣaṇam /
ekaḥ satyaṃ tathā bhāgī vicāreṇa paraṃ mṛṣā // GarP_1,236.32 //

ajopi hi sakṛtpretya saṃbhavāmyātmamāyayā /
māyecchayā dvidhā sa syātpatiḥ patnī sukhaṃ jagat // GarP_1,236.33 //

aṣṭāviṃśatibhedaistu traiguṇyaṃ vidyate pṛthak /
caturaśītirlakṣyante naranāryākṛtīni ca // GarP_1,236.34 //

eṣuviśvaṃ prabhavati khaṇḍajaṃ māyayā yathā /
ādāvante ca santyete nāmarūpakriyādayaḥ // GarP_1,236.35 //

sattāvakalpanaṃ kāle na santi paramārthataḥ /
yathā rathādayaḥ svapne santo naiva ca satyataḥ // GarP_1,236.36 //

tathā jāgradavasthāyāṃ bhūtāni na tu sannidhau /
dvairūpyaṃ māyayā yāti jāgratsvapnapadajña (kṣa) yoḥ // GarP_1,236.37 //

evametatparaṃ brahma svapnajāgratpadadvaye /
suṣuptamacalaṃ rūpamadvayaṃ padamucyate // GarP_1,236.38 //

māyāvicārasiddhaiva vicāreṇa vilīyate /
āpātarahitā sāpi kalpanā kālavartinī // GarP_1,236.39 //

evaṃ tasyā (dātyā) tmanādityaṃ siddhamekasya satyajā /
satostitvaṃ vasātitvādastitvāsatyatāṃ tataḥ // GarP_1,236.40 //

jñānaṃ tatopyananto naḥ pūrṇontaḥ śukamātmanā /
na nityabhāvājjātohamakṛtvādamṛtosmyaham /
dīpavaddhṛdaye jyotirahaṃ brahmāsmi muktaye // GarP_1,236.41 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ātmajñānasvarūpavarṇanaṃ nāma ṣaṭtriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 237
śrībagavānuvāca /
gītāsāraṃ pravakṣyāmi arjunāyoditaṃ purā /
aṣṭāṅgayogayuktātmā sarvavedāntapāragaḥ // GarP_1,237.1 //

ātmalābhaḥ paro nānya atmadehādivarjitaḥ /
hīnarūpādidehāntaḥ karaṇatvādilocanaḥ // GarP_1,237.2 //

bijñānarahitaḥ prāṇaḥ suṣuptau hi pratīyate /
nāhamātmā ca duḥ khādisaṃsārādisamanvayāt // GarP_1,237.3 //

vidhūma iva dīptārcirādīpta (ditya) iva dīptimān /
vaidyuto 'gnirivākāśe hṛtsaṅge ātmanātmani // GarP_1,237.4 //

śrotrādīni na paśyanti svaṃsvamātmānamātmanā /
sarvajñaḥ sarvadarśo ca kṣetrajñastāni paśyanti // GarP_1,237.5 //

yadā prakāśate hyātmā paṭe dīpo jvalanniva /
jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ // GarP_1,237.6 //

yathādarśatalaprakhye paśyatyātmānamātmani /
indriyāṇīndriyārthāṃśca mahābhūtāni pañcakam // GarP_1,237.7 //

manobuddhirahaṅkāramavyaktaṃ puruṣaṃ tathā /
prasaṃkhyāya paraṃvyāpto vimukto bandhavairbhavet // GarP_1,237.8 //

indriyagrāmamakhilaṃ manasābhiniveśya ca /
manaścaivāpyahaṅkāre pratiṣṭhāpya ca pāṇḍava // GarP_1,237.9 //

ahaṃ kāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi /
prakṛtiṃ puruṣe sthāpya puruṣaṃ brahmaṇi nyaset // GarP_1,237.10 //

ahaṃ bahma paraṃ jyotiḥ prasaṃkhyāya vimucyate /
navadvāramidaṃ gehaṃ tisṛṇāṃ?pañcasākṣikam // GarP_1,237.11 //

kṣetrajñādhiṣṭhitaṃ vidvānyo veda sa varaḥ kaviḥ /
aśvamedhasahasrāṇi vājapeyaśatāni ca /
jñānayajñasya sarvāṇi kalāṃ nārhanti ṣocśīm // GarP_1,237.12 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīmadbhagavadgītāsāranirūpaṇaṃ nāma saptatriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 238
śrībhagavānuvāca /
yamaśca niyama.pārtha āsanaṃ prāṇasaṃyamaḥ /
pratyāhārastathā dhyānaṃ dhāraṇārjuna saptamī // GarP_1,238.1 //

samādhiriti cāṣṭāṅgo yoga ukto vimuktaye /
karmaṇā manasā vācā sarvabhūteṣu sarvadā // GarP_1,238.2 //

hiṃsāvirāmako dharmo hyāhiṃsā paramaṃ sukham /
vidhinā yā bhaveddhiṃsā sā tvahiṃsā prakīrtitā // GarP_1,238.3 //

satyaṃ brūyātpriyaṃ brūyānna brūyātsatyamapriyam /
priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ // GarP_1,238.4 //

yaccadravyāpaharaṇaṃ cauryādvātha balena vā /
steyaṃ tasyānācaraṇamasteyaṃ dharmasādhanam // GarP_1,238.5 //

karmaṇā manasā vācā sarvāvasthāsu sarvadā /
sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate // GarP_1,238.6 //

dravyāṇāmapyanādānamāpatsvapi tathecchayā /
aparigrahamityāhustaṃ prayatnena varjayet // GarP_1,238.7 //

dvidhā śaucaṃ mṛjjalābhyāṃ bāhya bhāvādathāntarāt /
yadṛcchālābhatastuṣṭiḥ santoṣaḥ sukhalakṣaṇam // GarP_1,238.8 //

manasaścaindriyāṇāṃ ca aikāgryaṃ paramaṃ tapaḥ /
śarīraśoṣaṇaṃ vāpi kṛcchracāndrāyaṇādibhiḥ // GarP_1,238.9 //

vedāntaśatarudrīyapraṇavādijapa budhāḥ /
sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate // GarP_1,238.10 //

stutismaraṇapūjādivāṅmanaḥ kāyakarmabhiḥ /
aniścalā harau bhaktiretadīśvaracintanam /
āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā // GarP_1,238.11 //

prāṇaḥ svadehajo vāyurāyāmastannirodhanam /
indriyāṇāṃ vicaratāṃ viṣayeṣu tvasatsviva // GarP_1,238.12 //

śrīgaruḍamahāpurāṇam- 239
brahmovāca /
brahmagītāṃ pravakṣyāmi yajjñātvā mucyate bhavān /
ahaṃbrahmāsmi vākyotthajñānānmokṣo bhavennaṇām // GarP_1,239.1 //

vākyajñānaṃ bhavejjñānādahaṃbrahma padārthayoḥ /
padadvayārthau dvividhau vācyau lakṣyau smatau budhaiḥ // GarP_1,239.2 //

vākyavācyaśca śabalo lakṣyaḥ śudvaḥ prakīrtitaḥ /
prāṇapiṇḍātmakoḥ yanacetasāmatulaṃ na yatu? // GarP_1,239.3 //

tathā vedairavāgrūpamahaṃśabdena sevyate /
pratyagrūnaṃ tvadvitīyamahaṃśabdena manyate // GarP_1,239.4 //

avyayānandacaitanyaṃ parokṣasahitaṃ param /
prāṇapiṇḍātmako yotha sa dvitīyavibhāgakaḥ // GarP_1,239.5 //

pārokṣyeprekṣaṇo hyatra bhāgo lakṣyeta vāhamā /
tathā brahmapadenaiva prāṇapiṇḍātmakāraṇām // GarP_1,239.6 //

niṣṭhā parokṣatā ceti parityāgena vakṣyate /
advayānandacaitanyaṃ pratyagbrahmapadena tu // GarP_1,239.7 //

advayānandacaitanyaṃ lakṣayitvā sthitasya ca /
brahmāhamasmyahaṃ brahma cāhaṃbrahmapadārthayoḥ // GarP_1,239.8 //

ahaṃbrahmāsmivākyācca svanubhūtiphalārthakam /
aikyajñānaṃ tu hi bhavedvedāntāddūrato dhruvam // GarP_1,239.9 //

jñānādajñānakāryasya nivṛttyā muktiraikyataḥ // GarP_1,239.10 //

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmagītāsāravarṇanaṃ nāmaikonacatvāriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 239
śrībhagavānuvāca /
sannapi brahma tasmātkhaṃ marutkhācca tato 'nalaḥ // GarP_1,239.1 //

agnerāpastataḥ pṛthvī prapañcākṛtisūtikā /
tataḥ saptadaśaṃ liṅgaṃ pañcakarmendriyāṇi ca // GarP_1,239.2 //

vākpāṇipādaṃ pāyuścāpyupasthamatha dhīndriyam /
śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ syātpañca vāyavaḥ // GarP_1,239.3 //

prāṇopānaḥ samānaśca vyānastūdāna eva ca /
manontaḥ karaṇaṃ dhīśca syānmanaḥ saṃśayātmakam // GarP_1,239.4 //

buddhirniścayarūpā tu etatsūkṣmasvarūpakam /
hiraṇyagarbhamātmīyasūtraṃ tatkāryāliṅgakam // GarP_1,239.5 //

pañcīkṛtāni bhūtāni hyapañcīkṛtabhūtataḥ /
pañcīkṛtebhyo bhūtebhyo brahmāṇḍaṃ samajāyata // GarP_1,239.6 //

lokaprasiddhaṃ sthūlākhyaṃ śarīraṃ caraṇādimat /
pañcīkṛtāni bhūtāni tatkāryaṃ tatsthameva ca // GarP_1,239.7 //

sarvaṃ śarīrajātaṃ ca prāṇināṃ sthūlamīritam /
tridhāhri paramātmasthaṃ śarīraṃ procyate budhaiḥ // GarP_1,239.8 //

dehadvayābhigāmī ca tvamatho jīva ekataḥ /
svabhedavākyādbrahmaiva praviṣṭaṃ dehayordvayoḥ // GarP_1,239.9 //

jalārkvavadvadaravajjīvaḥ prāṇādidhāraṇaḥ /
jāgratsvapnasuṣuptīnāṃ sākṣī jīvaḥ sa ca smṛtaḥ // GarP_1,239.10 //

jāgratsvapnasuṣuptyākhyairvyātiriktaśca nirguṇaḥ /
nirgātāvayavosaṃgo nityaśuddhasvabhāvakaḥ // GarP_1,239.11 //

paramātmaiva yajjāgratsvapnādyairyastridhā mataḥ /
antaḥ karaṇarāśeścaivāntaḥ karaṇaḥsthitaḥ // GarP_1,239.12 //

jāgratsvapnasuṣuptīśca paśyato vikṛtiḥ sadā /
phalakriyākārakayorjāgradādīnvadāmyaham // GarP_1,239.13 //

indriyairatha vijñānaṃ jāgratsthānamudīritam /
jāgratsaṃskārasaṃbhūtapratyayo viṣayārthinaḥ // GarP_1,239.14 //

svapnaṃ suṣuptiḥ karaṇopasaṃghāte dhiyaḥ (pa) sthita (ti) /
brahmaṇaḥ kāraṇāvasthāyāṃ sthitiḥ kālakātmanā // GarP_1,239.15 //

kramatokramato jīvo jāgradādi sa paśyati /
samādhyāraṃbhakāle tu pūrvamevāvadhārayet // GarP_1,239.16 //

mumukṣāvatha saṃjāte antaḥ karaṇakevale /
vilāpayetkṣetrajātaṃ tatkṣetraṃ pariśeṣayet // GarP_1,239.17 //

pañcīkṛtebhyo bhūtebhyo bhāṇḍādi vyatiriktakam /
yathā mṛdo ghaṭo bhinno nāsti tatkāryatastathā // GarP_1,239.18 //

pañcīkṛtāni bhūtāni apañcīkṛtabhūtataḥ /
śaṃsaṃti vyatirekeṇa śiṣṭāḥ sūkṣmaśarīrakam // GarP_1,239.19 //

apañcīkṛtabhūtebhyo na liṅgaṃ vyatiriktakam /
pṛthvyādhāraṃ vinā nāsti vinā nāsti ca tena sā // GarP_1,239.20 //

tejaśca vāyunā nāsti vāyuḥ khena vinā na hi /
yadbrahmaṇā ca khaṃ nāsti śuddha brahma vinā ca kham // GarP_1,239.21 //

śuddhabhāvastadā jāgratsvapnādīnāmasaṃbhavaḥ /
jīvatvavarjitaḥ prāptātmacaitanyānurūpataḥ // GarP_1,239.22 //

nityaṃ śuddhaṃ buddhamuktaṃ satyaṃ brahmādvitīyakam /
tattvaṃpadāntau śiṣṭau ca tatkāro brahmavācakaḥ // GarP_1,239.23 //

ukāraśca akāraśca makāroyamṛgadvayaḥ /
brahmāhamasmyahaṃ brahmajñānamajñānavardhanam // GarP_1,239.24 //

ayamātmā paraṃ jyotiścinnāmānandarūpakaḥ /
satyaṃ jñānamanataṃ hi tvamasīti śrutīritam // GarP_1,239.25 //

ahaṃ brahmāsmi nirlepamahaṃ brahmāsmi sarvagam /
yosāvādityapuruṣasosāvahamanādimat /
gītāsāror'junāyokto yena brahmaṇi vai layaḥ // GarP_1,239.26 //

iti śrīgāruḍe mahāpurāṇe prathamāṃśe ācārakāṇḍe brahmagītāsāro nāmekonacatvāriṃśaduttaradviśatatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 240
hariruvāca /
purāṇaṃ gāruḍaṃ rudra proktaṃ sāraṃ mayātava /
brahmādīnāṃ śṛṇvatāṃ ca bhuktimuktipradāyakam // GarP_1,240.1 //

vidyākīrtiprabhālakṣmījayārogyādikārakam /
yaḥ paṭhecchṛṇuyādrudra sarvavitsa divaṃ vrajet // GarP_1,240.2 //

brahmovāca /
iti vyāsa mayā viṣṇoḥ purāṇaṃ muktidaṃ śrutam /
vyāsa uvāca /
śrutvaitadgāruḍaṃ puṇyaṃ brahmāsmānityuvāca ha // GarP_1,240.3 //

dakṣanārada mukhyādin brahma dhyānhariṃ gataḥ /
mayāpi tubhyaṃ sūtena purāṇaṃ kathitaṃ param // GarP_1,240.4 //

yacchrutvā sarvavitprāptakāmo brahma phalaṃ bhavet /
viṣṇuḥ sāratamaṃprāha garuḍaṃ gāruḍaṃ tataḥ // GarP_1,240.5 //

mahāsāraṃ dharmakāmadhanamokṣādidāyakam /
sūta uvāca /
śaunaka pravaraṃ proktaṃ purāṇaṃ gāruḍaṃ tava // GarP_1,240.6 //

yadabravītpurā vyāsaḥ sāraṃ māṃ gāruḍeritam /
vyāsaḥ śrutvā brahmaṇaśca purāṇaṃ gāruḍaṃ śubham /
devaṃ dhyāyanvedamekaṃ caturdhā vyabhajaddhariḥ // GarP_1,240.7 //

aṣṭādaśapurāṇāni tāni māṃ prāha vai śukaḥ /
idaṃ tu gāruḍaṃ śreṣṭhaṃ mayā te śaunakeritam // GarP_1,240.8 //

munīnāṃ śṛṇvatāṃ madhye pṛcchataḥ sarvavācakam /
yaḥ paṭhecchaṇuyādvāpi śrāvayedvā samāhitaḥ // GarP_1,240.9 //

saṃlikhellekhayedvāpi dhārayetpustake nanu /
dharmārtho prāpnuyāddharmarthārtho cārthamāpnuyāt // GarP_1,240.10 //

kāmā navāpnuyātkāmī mokṣārtho mokṣamāpnuyāt /
yadyadicchati tatsarvaṃ gāruḍaśravaṇāllabhet // GarP_1,240.11 //

brāhmaṇo vedapārasya gantā syānnātra saṃśayaḥ /
kṣattriyo kṣattriyasyāpi rakṣitā bhavatīha ca // GarP_1,240.12 //

nānyasya śravaṇaṃ hi syātpurāṇaṃ vedasaṃmitam /
vadedyadi sa mūḍhātmā kīrtihānimavāpnuyāt // GarP_1,240.13 //

anyasmai ca vadedvidvān brāhmaṇontarito ya di /
brāhmaṇāntaritai sarvaiḥ śrotavyaṃ gāruḍaṃ tvidama // GarP_1,240.14 //

yathā viṣṇustathā tārkṣyastārkṣyastotrāddhariḥ stutaḥ /
gāruḍaṃ vasurājaśca śrutvā sarvamavāpa ha // GarP_1,240.15 //

varuruvāca /
namasyāmi mahābāhuṃ khagedra harivāhanam /
viṣṇordhvasaṃsthānaṃ vitrāsitamahāsuram // GarP_1,240.16 //

namaste nāgadarpaghna vinatānandavardhana /
supakṣapāta niddabha dīnadaityanirīkṣita // GarP_1,240.17 //

parasparasya śāpena supratīkavibhāvasū /
gajakacchapatāṃ prāptau bhrātaraucaiva saṃyutau // GarP_1,240.18 //

yaducchritau yojanāni jastaddviguṇāyataḥ /
kūrmastriyojanotsodhā śatayojanavamaḍalaḥ // GarP_1,240.19 //

na khādyau tau tvayānīcau caturbhujau ca pakṣipa? /
parasparakṛtācchāpadoṣācca parimocitau // GarP_1,240.20 //

niṣādadeśasvādena devaṃ brūsmāniditam? /
viṣādīśastato muktastatrāpi brāhmaṇastvayā // GarP_1,240.21 //

vaṭārohiṇavṛkṣasya yojanānāṃ śatāyutā /
śākhā bhinnā tvayā yatra vālakhilyāḥ samāsthitāḥ // GarP_1,240.22 //

tvayā yatnakṛtā kṛtvānakhasthau gajakacchapau /
nabhaspapinirālaṃbe sarvataḥ parivāritau // GarP_1,240.23 //

tvayā jitā raṇe devāḥ sarve śakrapurogamāḥ /
āhṛtaṃ tatpurā somaṃ vāhniṃ nirvāpya kāśyape // GarP_1,240.24 //

nāgau dṛṣṭiviṣau kṛtvā rajasā tu vicakṣuṣau /
tīkṣṇāgreṇa na sā bhaṅktvāvikravetau manohataḥ? // GarP_1,240.25 //

āhṛtyāpi tvayā somaṃ nītameva na bhaktitaḥ /
tena viṣṇordhvajasthānaṃ vāhanatvaṃ gato hyasi // GarP_1,240.26 //

tvayā niḥ kṣipya darbheṣu somaṃ nāgāśca vañcitāḥ /
jahāra cāmṛtaṃ pātraṃ śīghraṃ vai brahmasūdana // GarP_1,240.27 //

yatra jihvādvidhābhūtāḥ pannagānāṃ dvijottama /
vinatā mocitā dāsyātkadvā pūrvajitā raṇe // GarP_1,240.28 //

uccaiḥ śravāḥ sa kiṃvarṇaḥ śukla ityeva bhāṣate /
kṛṣṇavarṇamahaṃ manye pūrvadṛṣṭamuvāca ha // GarP_1,240.29 //

tvayā vajrapahāreṇa pakṣamuktaṃ purā svataḥ? /
dadhīcavajraśakrāṇāṃ māturarthāya nānyathā // GarP_1,240.30 //

tasya pakṣasya devendro yadānītaṃ hi dṛṣṭavān /
tadā tava suparṇoti nāma sthānaṃ jagattraye // GarP_1,240.31 //

dhyānamātrādvinaśyettu viṣaṃ sthāvarajaṅgamam /
paṭhedvā śṛṇuyādyaśca bhuktiṃ muktimavāpnuyāt // GarP_1,240.32 //

sūta uvāca /
vasurājo gāruḍaṃ vai śrutvā sarvamavāptavān /
garuḍo bhagavānviṣṇudhyāṃyansarvavāptavān // GarP_1,240.33 //

taduktaṃ gāruḍaṃ puṇyaṃ purāṇaṃ yaḥ paṭhennaraḥ /
sarvakāmamavāpyātha prāpnoti paramāṃ gatim // GarP_1,240.34 //

ślokapādaṃ paṭhitvā ca sarvapāpakṣayo bhavet /
yasyedaṃ vartate geha tasya sarvaṃ bhavediha // GarP_1,240.35 //

gāruḍaṃ yasya haste tu tasya hastagato nayaḥ /
yaḥ paṭhecchṛṇuyādetadbhuktiṃ muktiṃ samāpnuyāt // GarP_1,240.36 //

dharmārthakāmamokṣāṃśca prāpnuyācchravaṇāditaḥ /
putrārtho labhate putrān kāmārtho kāmamāpnuyāt // GarP_1,240.37 //

vidyārtho labhate vidyāṃ jayārtho labhate jayam /
brahmahatyādinā pāpī pāpaśuddhimavāpnuyāt // GarP_1,240.38 //

vandhyāpi labhate puttraṃ kanyā vindati satpatim /
kṣemārtho labhate kṣemaṃ bogārtho bogamāpnuyāt // GarP_1,240.39 //

maṅgalārtho maṅgalāni guṇārtho guṇamāpnuyāt /
kāvyārtho ca kavitvaṃ ca sārārtho sāramāpnuyāt // GarP_1,240.40 //

jñānārtho labhate jñānaṃ sarvasaṃsāramardanam /
idaṃ svastyayanaṃ dhanyaṃ gāruḍaṃ garuḍeritam // GarP_1,240.41 //

nākāle maraṇaṃ tasya ślokamekaṃ tu yaḥ paṭhet /
ślokārdhapaṭhanādasya duṣṭaśatrukṣayo dhruvam // GarP_1,240.42 //

sūtācchrutvā śaunakastunaumiṣe munibhiḥ kratau /
ahaṃ braheti saṃdhyāyanmuktobhūdgaruḍadhvajāt // GarP_1,240.43 //

oṃ

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe garuḍapurāṇamāhātmyaṃ nāma catvāriṃśaduttaradviśatatamo 'dhyāyaḥ

śubhaṃ bhūyāt /

iti śrīgāruḍe prathamāṃśa ācārakāṇḍaḥ samāptaḥ /

śrīgaruḍamahāpurāṇam

śrīgaṇeśāya namaḥ /

tatrādime dvitīyāṃśe pretakāṇḍo dharmakāṇḍanāmārabhyate / oṃ namo bhagavate vāsudevāya /

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ caiva tato jayamudīrayet // GarP_2,1.Mang //

dharmandṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ /
kratukusumo mokṣaphalo madhusūdanapādapo jayati // GarP_2,1.1 //

naimiṣe 'nimiṣakṣetre śaunakādyā munīśvarāḥ /
karmaṇāmantare sūtaṃ svāsīnamidamabruvan // GarP_2,1.2 //

sūta jānāsi sakalaṃ vastu vyāsaprasādataḥ /
tena naḥ sandihānānāṃ sandehaṃ chettumarhasi // GarP_2,1.3 //

yathā tṛṇajalauketi nyāyamā śritya kañcana /
dehino 'nyatanuprāptiṃ kecittvevaṃ vadanti hi // GarP_2,1.4 //

kecitpunaryātanānāṃ yāmīnāmupabhogataḥ /
paścāddehāntaraprāptiṃ vadanti kimu tatrasat // GarP_2,1.5 //

sūta uvāca /
sādhu pṛṣṭaṃ mahābhāgāḥ śṛṇudhvaṃ bhavatāṃ punaḥ /
sandeho nopapadyeta lokārthaṃ kila pṛcchatām // GarP_2,1.6 //

tadahaṃ kṛṣṇagaruḍasaṃvādadvārakaṃ dvijāḥ /

apākariṣye sandehaṃ bhavatāṃ bhāvitātmanām // GarP_2,1.7 //

namaḥ kṛṣṇāya munaye ya enaṃ samupāśritāḥ /
añjastaranti saṃsārasāgaraṃ kunadīmiva // GarP_2,1.8 //

ekadā vainateyasya lokānāṃ lokanaspṛhā /
babhūva so 'tha babhrāma teṣu nāma harergṛṇan // GarP_2,1.9 //

sa pātālaṃ bhuvaṃ svargaṃ bhrāntvālabdhaśamāśayaḥ /
lokaduḥ khenātiduḥ khī punarvaikuṇṭhamāgamat // GarP_2,1.10 //

na rajo na tamaścaiva sattvaṃ tābhyāṃ ca miśritam /
yatra pravartate naiva sattvameva pravartate // GarP_2,1.11 //

na yatra māyā nāśaśca na cai rāgādayo malāḥ /
śyāmāvadātāḥ surucaḥ śatapatravilocanāḥ // GarP_2,1.12 //

surāsurārcitā yatra gaṇā viṣṇoḥ supeśasaḥ /
piśaṅgavastrābhāraṇā maṇiyuṅniṣkabhūṣitāḥ // GarP_2,1.13 //

caturbhujāḥ kuṇḍalino maulino mālinastathā /
bhrājiṣṇubhirvimānānāṃ paṅkibhirye mahātmanām // GarP_2,1.14 //

dyotante dyotamānānāṃ pramadānāṃ ca paṅktibhiḥ /
śrīryatra nānāvibhavairhareḥ pādau mudārcati // GarP_2,1.15 //

hariṃ gāyati dolāsthaṃ gīyamānālibhiḥ svayam /
dadarśa śrīhariṃ tatra śrīpatiṃ sātvatāṃ patim // GarP_2,1.16 //

jagatpatiṃ yajñapatiṃ pārṣadaiḥ pariṣevitam /
sunandanandaprabalārhaṇamukhyairnirantaram // GarP_2,1.17 //

bhṛtyaprasādasumukhamāyatāruṇalocanam /
kirīṭinaṃ kuṇḍalinaṃ śriyā vakṣasi lakṣitam // GarP_2,1.18 //

pītāṃśukaṃ caturbāhuṃ prasannahasitānanam /
abhyarhaṇāsanāsīnaṃ tābhiḥ śaktibhirāvṛtam // GarP_2,1.19 //

pradhānapuruṣābhyāṃ ca mahatā cāhamā tathā /
ekādaśondriyaiścaiva pañcabhūtaistathaiva ca // GarP_2,1.20 //

svarūperamamāṇaṃ tamīśvaraṃ vinatāsutaḥ /
taddarśanāhlādayutasvānto hṛṣyattanūruhaḥ // GarP_2,1.21 //

locanābhyāmaśru muñcanpremamagno nanāma ha /
namāgataṃ nataṃ svīya vāhanaṃ viṣṇurabravīt /
bhūmiḥ kā laṅghitā pakṣiṃstvayeyantamanehasam // GarP_2,1.22 //

garuḍa uvāca /
tava prasādādvaikuṇṭha trailokyaṃ sacarācaram // GarP_2,1.23 //

mayā vilokitaṃ sarvaṃ jagatsthāvarajaṅgamam /
bhūrlokātsatyaparyantaṃ puraṃ yāmyaṃ vinā prabho // GarP_2,1.24 //

bhūrlokaḥ sarvalokānāṃ pracuraḥ sarvajantuṣu /
mānuṣyaṃ sarvabhūtānāṃ bhuktimuktyālayaṃ śubham // GarP_2,1.25 //

ataḥ sukṛtināṃ loko na bhūto na bhaviṣyati // GarP_2,1.26 //

gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
svargāpavargasya phalārjanāya bhavanti bhūyaḥ puruṣāḥ suratvāt // GarP_2,1.27 //

pretaḥ kaukṣipyate kasmātpañcaratnaṃ mukhe katham /
adhastāccālitā darbhāḥ pādau yāmyāṃ vyavasthitau // GarP_2,1.28 //

kimarthaṃ putrapautrāśca tasya tiṣṭhanti cāgrataḥ /
kimarthaṃ dīyate dānaṃ godānamapi keśava // GarP_2,1.29 //

bandhumitrāṇyamitrāśca kṣamāpayanti tatkatham /
tilālohaṃ hiraṇyaṃ ca karpāsaṃ lavaṇaṃ tathā // GarP_2,1.30 //

saptadhānyaṃ kṣitirgāvo dīyante kenahetunā /
kathaṃ hi mriyate janturmṛto vai kutra gacchati // GarP_2,1.31 //

ativāhaśarīraṃ ca kathaṃ hi śrayate tadā /
śavaṃ skandhe vahetputro agnidātā ca pautrakaḥ // GarP_2,1.32 //

ājyenābhyañjanaṃ kasmātkuta ekāhutikriyā /
vasundharā kimarthaṃ ca kutaḥ strīśabdakīrtanam // GarP_2,1.33 //

yamasūktaṃ kimarthaṃ ca udīcyā diśamāharet /
pānīyamekavastreṇa sūryabimbanirīkṣaṇam // GarP_2,1.34 //

yavasarṣapadūrvāstu pāṣāṇe nimbapatrakam /
vastraṃ naraśca nārī ca vidadhyādadharottaram // GarP_2,1.35 //

annādyaṃ gṛhamāgatya na bhoktavyaṃ janaiḥ saha /
navakāṃścaiva piṇḍāṃśca kimarthaṃ dadate sutāḥ // GarP_2,1.36 //

kimarthaṃ catvare dugdhaṃ yātre pakve ca mṛnmaye /
kāṣṭhatrayaṃ gaṇābaddhaṃ kṛtvā rātrau catuṣpathe // GarP_2,1.37 //

niśāyāṃ dīyate dīpo yāvadabdaṃ dinedina /
dāhodakaṃ kimarthaṃ ca kimarthaṃ ca janaiḥ saha // GarP_2,1.38 //

bhagavannāti vāhaśca nava piṇḍāḥ pradāpayet /
kathaṃ deyaṃ pitṛbhyaśca vāhasyāvāhanaṃ katham // GarP_2,1.39 //

idañcetkriyate deva kasmātpiṇḍaṃ pradāpayet /
kiṃ tatpradīyate tasya piṇḍadānādyanantaram // GarP_2,1.40 //

asthisañcayanaṃ caiva ghaṭasphoṭaṃ tathaiva ca /
dvitīye 'hni kutaḥ snānaṃ caturthe sāgnike dvije // GarP_2,1.41 //

daśame kiṃ malasnānaṃ kāryaṃ sarvajanaiḥ saha /
kasmāttailodvartanaṃ ca skandhavāhagṛhaṃ nayet // GarP_2,1.42 //

tailodvartanakaṃ cāpi dadhuḥ sthūlajalāśaye /
daśame 'hani yatpiṇḍaṃ taddadyā dāmiṣeṇa tu // GarP_2,1.43 //

piṇāñcaikādaśe kasmādvṛṣotsargādipūrvakam /
bhājanopānahau cchatraṃ vāsāṃsi tvaṅgulīyakam // GarP_2,1.44 //

trayodaśe 'hni deyaṃ syātpadadānaṃ kimarthakam /
śrāddhāni ṣoḍaśaitāni abdaṃ yāvatkuto ghaṭaḥ // GarP_2,1.45 //

annādyenodakenaiva ṣaṣṭyādhikaśatatrayam /
dinedine ca dātavyaṃ ghaṭānnaṃ pretatṛptaye // GarP_2,1.46 //

prāpte kāle vai mriyate anityā mānavāḥ prabho // GarP_2,1.47 //

chidraṃ tu naiva paśyāmi kuto jīvaḥ sa nirgataḥ /
kuto gacchanti bhūtāni pṛthivyāpo manastathā /
tejo vadasva me nātha vāyurākāśameva ca // GarP_2,1.48 //

kutaḥ karmendriyāṇīha pañcabuddhīndriyāṇi ca /
vāyavaścaiva pañcaite kathaṃ gacchanti cātyayam // GarP_2,1.49 //

lobhamohādayaḥ pañca śarīre caiva taskarāḥ /
tṛṣṇā kāmo hyahaṅkāraḥ kuto yānti janārdanā // GarP_2,1.50 //

puṇyaṃ vāpyathavāpuṇyaṃ yatkiñcitsukṛtaṃ tathā /
naṣṭe dehe kuto yānti dānāni vividhāni ca // GarP_2,1.51 //

sapiṇḍanaṃ kimarthaṃ ca pūrṇe saṃvatsare 'pi vā /
pretasya melanaṃ keṣāṃ kiṃvidhaṃ tatra kārayet // GarP_2,1.52 //

mūrchanātpananādvāpi vipattiryadi jāyate /
ye dagdhā ye tvadagdhāśca patitā ye narā bhuvi // GarP_2,1.53 //

yāni cānyāni bhūtāni teṣāmante bhavecca kim /
pāpino ye durācārā ye cānye gatabuddhayaḥ // GarP_2,1.54 //

ātmaghātī brahmahā ca steyī viśvāsaghātakaḥ /
kapilāyāḥ pibecchūdro yaḥ paṭhedidamakṣaram // GarP_2,1.55 //

dhārayedbrahmasūtraṃ vā kā gatistasya mādhava /
śūdrasya brāhmaṇī bhāryā saṃgṛhītā yadā bhavet // GarP_2,1.56 //

bhīto 'haṃ pāpinastasmāttanme vada jagatprabho /
anyacca śṛṇu viśvātmanmayā kautukinā rayāt // GarP_2,1.57 //

lokāṃllokayatā loke jagāhe viśvamaṇḍalam /
tatrājani janāndṛṣṭvā duḥ kheṣveva nimajjataḥ // GarP_2,1.58 //

svānte me durdharā pīḍā tatpīḍāto garīyasī /
tridive ditijātebhyo bhūmau mṛtyurugādibhiḥ // GarP_2,1.59 //

iṣṭavastuviyo gaiśca pātāle māmakaṃ bhayam /
evaṃ na nirbhayaṃ sthānamanyadīśa bhavatpadāt // GarP_2,1.60 //

asatyaṃ svapnamāyāvatkālena kavalīkṛtam /
tatrāpi bhārate varṣe bahuduḥ khasya bhāginaḥ // GarP_2,1.61 //

janā dṛṣṭā mayā rāgadveṣamohādiviplutāḥ /
kecidandhāḥ kekarākṣāskhaladvācastu paṅgavaḥ // GarP_2,1.62 //

khañjāḥ kāṇāśca badhirā mūkāḥ kuṣṭhāśca lomaśāḥ /
nānārogaparītāśca khapuṣpāccābhimāninaḥ // GarP_2,1.63 //

teṣāṃ doṣasya vaicitryaṃ mṛtyorgocaratāmapi /
dṛṣṭvā prasumanāḥ prāptaḥ ko mṛtyuścitratā katham // GarP_2,1.64 //

mṛtiryasya vidhānena maraṇādapyanantaram /
vidhinābdakriyā yasya na sa durgatimāpnuyāt // GarP_2,1.65 //

ṛṣibhyastu mayā pūrvamiti sāmānyataḥ śrutam /
jñānāya taddviśeṣasya pṛcchāmīdamiti prabho // GarP_2,1.66 //

mriyamāṇasya kiṃ kṛtyaṃ kiṃ dānaṃ vāsavānuja /
vāhamṛtyorantarāle ko vidhirdahanasya ca // GarP_2,1.67 //

sadyo vilambato vā kiṃ dehamanyaṃ prapadyate /
saṃyamanyāṃ kramyamāṇamāvarṣaṃ kā mṛtikriyā // GarP_2,1.68 //

prāyaścittaṃ durmateḥ kiṃ pañcakādimṛtasya ca /
prasādaṃ kuru me mohaṃ chettumarhasyaśeṣataḥ // GarP_2,1.69 //

sarvamantemayā pṛṣṭaṃ brūhi lokahitāya vai // GarP_2,1.70 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśākhye dharmakāṇḍe (pretakhaṇḍe) śrīkṛṣṇagaruḍasaṃvāde praśraprapañco nāma prathamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 2
śrīkṛṣṇa uvāca /
sādhu pṛṣṭaṃ tvayā bhadra mānuṣāṇāṃ hitāya vai /
śṛṇuṣvāvahito bhūtvā sarvamevaurdhvadaihikam // GarP_2,2.1 //

samyagvibhedarahitaṃ śrutismṛtisamuddhṛtam /
yanna dṛṣṭaṃ suraiḥ sendrairyogibhiryogacintakaiḥ // GarP_2,2.2 //

guhyadguhyataraṃ tacca nākhyātaṃ kasyacitkvacit /
bhaktastvaṃ hi mahābhāga vainateyaṃ bravīmi te // GarP_2,2.3 //

aputrasya gatirnāstu svargo naiva ca naiva ca /
yena kenāpyupāyena kāryaṃ janma sutasya hi // GarP_2,2.4 //

tārayennarakātputtro yadi mokṣo na vidyate /
skandhaḥ putreṇa kartavyo hyagnidātā ca pautrakaḥ // GarP_2,2.5 //

tiladarbhaiśca bhūmyāṃ vai kuṭī ṛtumatī bhavet /
pañca ratnāni vaktre tu yena jīvaḥ prarohati // GarP_2,2.6 //

yadā puṣpaṃ pranaṣṭaṃ hi kva tadā garbhadhāraṇam /
ādarācca tato bhūmau yena garbhaṃ pradhāryate // GarP_2,2.7 //

lepyā tu gomayairbhūmistilāndarbhānviniḥ kṣipet /
tasyāmevāturo muktaḥ sarvaṃ dahati kilbiṣam // GarP_2,2.8 //

darbhatūlī nayetsvargamāturasya na saṃśayaḥ /
darbhāṃstatra kṣipedvātha tūlīgendukamadhyataḥ // GarP_2,2.9 //

sarvatra vasudhāpūtā yatra lepo na vidyate /
yatra lepaḥ sthitastatra punarlepena śudhyati // GarP_2,2.10 //

yātudhānāḥ piśācāśca rākṣasāḥ krūrakarmiṇaḥ /
alepaṃ hyāturaṃ muktaṃ viśantyete viyonayaḥ // GarP_2,2.11 //

nityahomastathā śrāddhaṃ pādaśaucaṃ dvije tathā /
maṇḍalena vinā bhūmyāmāturo mucyate na hi // GarP_2,2.12 //

brahmā viṣṇuśca rudraśca śrīrhutāśastathaiva ca /
maṇḍale copatiṣṭhanti tasmātkurvīta maṇḍalam // GarP_2,2.13 //

anyathā mriyate vālo vṛddhastārkṣyayuvāthavā /
yonyantaraṃ na gacchetsa krīḍate vāyunā saha // GarP_2,2.14 //

miśritaṃ lohitāmiśraṃ tadevaṃ janma jīyate /
tasyaiva vāyubhūtasya na śrāddhaṃ nodakakriyā // GarP_2,2.15 //

mama svedasamudbhūtāstilāstārkṣya pavitrakāḥ /
asurā dānavā daityā vidravanti tilaistathā // GarP_2,2.16 //

tilāḥ śvetāstilā kṛṣṇāstilā gomūtrasaṃnnibhāḥ /
dahantu te me pāpāni śarīreṇa kṛtāni vai // GarP_2,2.17 //

eka eva tilo datto hemadroṇatilaiḥ samaḥ /
tarpaṇe dānahomeṣu datto bhavati cākṣayaḥ // GarP_2,2.18 //

darbhā romasamudbhūtāstilāḥ svedeṣu nānyathā /
devatā dānavāstṛptāḥ śrāddhena pitarastathā // GarP_2,2.19 //

prayogavidhinā brahmā viśvaṃ cāpyupajīvanām /
apasavyādito brahmā pitaro devadevatāḥ // GarP_2,2.20 //

tena te pitarastṛptā apasavye kṛte sati /
darbhamūle sthito brahmā madhye devo janārdanaḥ // GarP_2,2.21 //

darbhāgre śaṅkaraṃ vidyāttrayo devāḥ kuśe smṛtāḥ /
viprā mantrāḥ kaśā vahnistulasī ca khageśvara // GarP_2,2.22 //

naite nirmālyatāṃ yānti kriyamāṇāḥ punaḥ punaḥ /
tulasī brāhmaṇā gāvo viṣṇurekādaśī khaga // GarP_2,2.23 //

pañca pravahaṇānye bhavābdhau majjatāṃ nṛṇām /
viṣṇurekādaśī gītā tulasī vipradhenavaḥ // GarP_2,2.24 //

asāre durgasaṃsāre ṣaṭpadī muktidāyinī /
tilāḥ pavitramatulaṃ darbhāścāpi tulasyatha // GarP_2,2.25 //

nivārayanti caitāni durgatiṃ yāntamāturam /
hastābhyāmuddhareddarbhāṃstoyena prokṣayedbhuvi // GarP_2,2.26 //

mṛtyukāle kṣipeddarbhānkarayorāturasya ca /
darbhaistu kṣipyate yo 'sau darbhaistu pariveṣṭitaḥ // GarP_2,2.27 //

viṣṇuloke sa vai yāti mantrahīno 'pi mānavaḥ /
tūlīṃ kṛtvā kṛtau pādau saṃsthitau kṣitipṛṣṭhataḥ // GarP_2,2.28 //

prāyāścittaṃ viśuddhāgnau saṃsāre 'sārasāgare /
gomayenopalimpettu darbhāstaraṇasaṃsthite // GarP_2,2.29 //

yane dattena dānena sarvaṃ pāpaṃ vyapohati /
lavaṇaṃ tadrasaṃ divyaṃ sarvakāmapradaṃ nṛṇām // GarP_2,2.30 //

yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
pitṝṇāṃ ca priyaṃ bhavyaṃ tasmātsvargapradaṃ bhavet // GarP_2,2.31 //

viṣṇudehasamudbhūto yato 'yaṃ lavaṇo rasaḥ /
etatsalavaṇaṃ dānaṃ tena śaṃsanti yoginaḥ // GarP_2,2.32 //

brāhmaṇakṣattriyaviśāṃ strīṇāṃ śūdrajanasya ca /
āturasya yadā prāṇā na yānti vasudhātale // GarP_2,2.33 //

lavaṇaṃ tu tadā deyaṃ dvārasyodvāṭanaṃ divaḥ /
anyacca śṛṇu pakṣīndra mṛtyo rūpaṃ prapañcataḥ // GarP_2,2.34 //

yasya kālena no yāyādviyogaḥ prāṇadehayoḥ /
prāṇinaśca svasamaye mṛtyuratyantavismṛtiḥ // GarP_2,2.35 //

yathā vāyurjaladharānvikarṣati yatastataḥ /
tadvajjaladavattārkṣya kālasyaiva vaśānugāḥ // GarP_2,2.36 //

sāttvikā rājasāścaiva tāmasā ye ca kecana /
bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu // GarP_2,2.37 //

ādityaścandramāḥ śambhurāpo vāyuḥ śatakratuḥ /
agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā // GarP_2,2.38 //

saritaḥ sāgarāścaiva bhāvābhāvau ca sarpahan /
sarve kālena sṛjyante saṃkṣipyante yathā punaḥ // GarP_2,2.39 //

kālena saṃhriyante ca nṛnaṃ mṛtyāvupasthite /
daivayogāttdā vyādhiḥ kaścidutpadyate khaga // GarP_2,2.40 //

vaikalyamindriyāṇāṃ ca balau joraṃhasāṃ bhavet /
yugapadvaścikakoṭiśūkadaṃśo bhavedyadi // GarP_2,2.41 //

tadānumīyate tena pīḍā mṛtyubhavā khaga /
tataḥ kṣaṇena caitanye vikale jaḍatāṃ gate // GarP_2,2.42 //

pricālyante tataḥ prāṇā yāmyairnikaṭavartibhiḥ /
bībhatsaṃ tu tadā rūpaṃ prāṇaiḥ kaṇṭhagatairbhavet // GarP_2,2.43 //

phemudgirate so 'tha mukhaṃ lālākulaṃ bhavet /
aṅguṣṭhamātrapuruṣo hāhā kurvaṃstatastanoḥ // GarP_2,2.44 //

tadaiva nīyate dvatairyāmyairvokṣansvakaṃ gṛham /
bhūya eva hite tāta mṛtyukāladaśāmimām // GarP_2,2.45 //

aṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
bhinatti marmasthānāni dīpyamāno nirindhanaḥ // GarP_2,2.46 //

udāno nāma pavanastataścordhvaṃ pravartate /
bhaktānāmabubhukṣāṇāmadhogatinirodhakṛt // GarP_2,2.47 //

yairnānṛtāni coktāni prītibhedaḥ kṛto na ca /
āstikaḥ śraddadhānaśca sa sukhaṃ mṛtyumṛcchati // GarP_2,2.48 //

yo na kāmānna saṃraṃbhānna dveṣāddharmamutsṛjet /
yathoktakārī saumyaśca sa sukhaṃ mṛtyumṛcchati // GarP_2,2.49 //

mohajñānapradātāraḥ prāpnuvanti mahattamaḥ /
kūṭasākṣī mṛṣāvādī ye ca viśvāsaghātakāḥ // GarP_2,2.50 //

te mohaṃ mṛtyumṛcchanti tathā ye vedanindakāḥ /
vibhīṣakāḥ pūtigandhā yaṣṭimudgarapāṇayaḥ // GarP_2,2.51 //

āgacchanti durātmāno yamasya puruṣāstadā /
prāpte tvīdṛkpathe ghore jāyate tasya vepathuḥ // GarP_2,2.52 //

krandatyavirataṃ so 'pi pitṛmātṛsutānapi /
sāsya vāgasphuṭā yatnenaikavarṇā vibhāsate // GarP_2,2.53 //

dṛṣṭirvai bhrāmyate trāsācchvāsācchuṣyati cānanam /
sa tato vedanāviṣṭastaccharīraṃ vimuñcati // GarP_2,2.54 //

aspṛśyaṃ kutsanīyaṃ ca tatkṣaṇādeva jāyate /
uktaṃ mṛtyoḥ svarūpaṃ tu prasaṅgādanyadapyatha // GarP_2,2.55 //

vaicitryasyottaraṃ praśre dvitīyasya vadāmi te /
karmaṇāṃ prāktanānāṃ tu tadasattvenaṃ bhadetaḥ // GarP_2,2.56 //

bhavedbhogasya vaicitryaṃ bhrāmyatāṃ prāṇināmiha /
devatvamasuratvaṃ ca yakṣatvādisukhapradam // GarP_2,2.57 //

mānuṣatvaṃ paśutvaṃ ca pakṣitvādyatiduḥ khadam /
karmaṇāṃ tāratamyena bhavatīha khageśvara // GarP_2,2.58 //

atra te kīrtayiṣyāmi vipākaṃ karmaṇāmaham /
vaicitryasya spuṭatvāyayairjovaḥ saṃsaratyayam // GarP_2,2.59 //

mahāpātakajānghorānnarakānprāpya dāruṇān /
karmakṣayātprajāyante mahāpātakinaḥ kṣitau // GarP_2,2.60 //

jāyante lakṣaṇairyaistutāni me śṛṇu sattama /
mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonimṛcchati // GarP_2,2.61 //

kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt /
tṛṇagulmatātvaṃ ca kramaśo gurutalpagaḥ // GarP_2,2.62 //

brahmahā kṣayarogī syātsurāpaḥ śyāvadantakaḥ /
hemahārī tu kunakhī duścarmā gurutalpagaḥ // GarP_2,2.63 //

yo yena saṃvasatyeṣāṃ sa talliṅgo 'bhijāyate /
saṃvatsareṇa patati patitena sahācaran // GarP_2,2.64 //

saṃlāpasparśaniḥ śvāsasahayānāśanāsanāt /
yājanādhyāpanādyaunātpāpaṃ saṃkramate nṛṇām // GarP_2,2.65 //

gatvā dārānpareṣāñca brahmasvamapahṛtya ca /
araṇye nirjane deśe jāyate brahmarākṣasaḥ // GarP_2,2.66 //

hīnajātau prajāyeta ratnānāmapahārakaḥ /
patraṃ ca śākhino hṛtvā gandhāṃśchucchundarī pumān // GarP_2,2.67 //

mūṣako dhānyahārī syādyānamuṣṭraḥ phalaṃ kapiḥ /
nirmantrabhojanātkāko gṛdhro hṛtvā hyupaskaram // GarP_2,2.68 //

madhudaṃśaḥ phalaṃ gṛdhro gāṃ godhāgniṃ bakastathā /
syācchvetakuṣṭhī strīvastra hyarucī rasahārakaḥ // GarP_2,2.69 //

kāṃsyahārī tu haṃsaḥ syātparasvasya ca hārakaḥ /
apasmārī gurorhantā krūrakṛdvāmano bhavet // GarP_2,2.70 //

dharmapatnīṃ tyajañchabdavedhī prāṇī bhavetkṣitau /
devaviprasvāpahārī pāṇḍuraḥ paramāṃsabhuk // GarP_2,2.71 //

bhakṣyābhakṣyo gaṇḍamālī mahārogī prajāyate /
nyāsāpahārī kāṇaḥ syāstrījīvaḥ khañjako bhavet // GarP_2,2.72 //

kaumāradāratyāgī ca durbhago 'thai kamiṣṭabhuk /
vātagulmī viprayoṣidgāmī vā jambuko bhavet // GarP_2,2.73 //

śayyāhartā kṣapaṇakaḥ pataṅgo vastrahārakaḥ /
mātsaryādapi jātyandho kapālī dīpahārakaḥ // GarP_2,2.74 //

kauśiko mitrahantā ca kṣayī pitrādinindakaḥ /
skhaladvāganṛtavādī kūṭasākṣī jalodarī // GarP_2,2.75 //

maśakaḥ so 'tha cachinnoṣṭho vivāhe vighnakṛdbhavet /
syādvātha vṛṣalaḥ so 'yaṃ catvare vai viṇmūtrakṛt // GarP_2,2.76 //

mūtrakṛcchrī dūṣakastu kanyāyāḥ klībatāmiyāt /
dvīpī syādvedavikretā varāho 'yājyayājakaḥ // GarP_2,2.77 //

yatastato 'śranmārjāro khadyoto vahadāhakaḥ /
kṛmiḥ paryuṣitādaḥ syānmatsarī bhramaro bhavet // GarP_2,2.78 //

agnyutsādī tu kuṣṭhī syādadattā'dānato vṛṣaḥ /
sarpo gohārako 'nnasya hārakaḥ syādajīrṇavān // GarP_2,2.79 //

jalahārī tu matsyaḥ syātkṣīrahārī balākikā /
annaṃ paryuṣitaṃ vipre pradadatkubjatāṃ vrajet // GarP_2,2.80 //

phalāni harate yastu santatirmriyate khaga /
adattvā bhakṣyamaśrāti hyanapatyo bhavennaraḥ // GarP_2,2.81 //

pravajyāgamanādrājan bhavenmarupiśācakaḥ /
cātako jalahartā syājjanmāndhaḥ puṃstakaṃ haran // GarP_2,2.82 //

pratiśrutya dvijebhyor'thamadadajjambuko bhavet /
parivādādijātīnāṃ labhate kācchapīṃ tanum // GarP_2,2.83 //

durbhagaḥ phalavikretā vṛkaśca vṛṣalīpatiḥ /
mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk // GarP_2,2.84 //

jalaprastravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ /
hareḥ kathāṃ na śṛṇvanti ye na sādhujanastavam // GarP_2,2.85 //

tānnarānkarṇamūlo 'yaṃ vyāpnuyānnetarāñjanān /
parasyānanasaṃsthaṃ yo grāsaṃ hari mandadhīḥ // GarP_2,2.86 //

devopakaraṇānyenaṃ gaṇḍamālinamīhate /
dambhenācarate dharmaṃ gajacarmā bhavettu saḥ // GarP_2,2.87 //

śiro 'rtipramukhā rogā yānti viśvāsaghātakam /
liṅgapīḍī śivasvaṃ ca śivanirmālyameva ca // GarP_2,2.88 //

striyo 'pyanena mārgeṇa hṛtvā doṣamavāpnuyuḥ /
eteṣāmeva jantūnāṃ bhāryātvamupajāyate // GarP_2,2.89 //

bhogānte narakasyaitatsarvamityavadhāraya /
khagha pradarśyametattu mayoktaṃ te samāsataḥ /
dravyaprakārā hi yathā tathaiva prāṇijātayaḥ // GarP_2,2.90 //

evaṃ vicitrairnijakarmabhirnṛṇāṃ sukhasya duḥ khasya ca janmanāmapi /
vaicitryamuktaṃ śubhakarmataḥ śubhaṃ tathāśubhāccāśubhamīrayanti // GarP_2,2.91 //

etatte sarvaṃmākhyātaṃ yatpṛṣṭo 'hamiha tvayā // GarP_2,2.92 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe pratakā(kha)ṇḍe śrīkṛṣṇagaruḍasaṃvāde aurdhvadehikavidhikarmavipākayorvarṇanaṃ nāma dvitīyo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 3
sūta uvāca /
evamutsāhitaḥ pakṣī svarūpaṃ nirayasya tu /
papracchanarakāṇyevaṃ śrutvā cotkūlitāntaraḥ // GarP_2,3.1 //

garuḍa uvāca /
narakāṇāṃ svarūpaṃ me vada yeṣu vikarmiṇaḥ /
pātyante duḥ khabhūyiṣṭhāsteṣāṃ bhedāṃśca kīrtaya // GarP_2,3.2 //

śrībhagavānuvāca /
narakāṇāṃ sahasrāṇi vartante hyaruṇānuja /
śakyaṃ vistarato naiva vaktuṃ prādhānyato bruve // GarP_2,3.3 //

rauravaṃ nāma narakaṃ mukhyaṃ tadvainibodha me /
raurave kūṭasākṣī tu yāti yaścānṛtī naraḥ // GarP_2,3.4 //

yojanānāṃ sahasre dve rauravo hi pramāṇataḥ /
jānumātrapramāṇaṃ tu tatra gartaṃ sudustaram // GarP_2,3.5 //

tatrāṅgāracayaughena kṛtaṃ taddharaṇīsamam /
tatrāgninā sutīvreṇa tāpitāṅgārabhūminā // GarP_2,3.6 //

tanmadhye pāpakarmāṇaṃ vimuñcanti yamānugāḥ /
sa dahyamānastīvreṇa vahninā paridhāvati // GarP_2,3.7 //

padepade ca pādo 'sya sphuṭyate śīryate punaḥ /
ahorātreṇoddharaṇaṃ pādanyāsena gacchati // GarP_2,3.8 //

evaṃ sahasraṃ vistīrṇaṃ yojanānāṃ vimucyate /
tato 'nyatpāpaśuddhyarthaṃ tādṛṅnirayamṛcchati // GarP_2,3.9 //

rauravaste samākhyātaḥ prathamo narako mayā /
mahārauravasaṃjñaṃ tu śṛṇuṣva narakaṃ khaga // GarP_2,3.10 //

yojanānāṃ sahasrāṇi santi pañca samantataḥ /
tatra tāmramayī bhūmiradhastasyā hutāśanaḥ // GarP_2,3.11 //

tayā tapantyā sā sarvā prodyadvidyutsamaprabhā /
vibhāvyate mahāraudrā pāpināṃ darśanādiṣu // GarP_2,3.12 //

tasyāṃ baddhakarābhyāṃ ca padbhyāṃ caiva yamānugaiḥ /
mucyate pāpakṛnmadhye luṇṭhamānaḥ sa gacchati // GarP_2,3.13 //

kākairbakairvṛkolūkairmaśakairvṛścikaistathā /
bhakṣyamāṇaistathā raudrairgato mārge vikṛṣyate // GarP_2,3.14 //

dahyamāno gatamatirbhrāntastāteti cākulaḥ /
vadatyasakṛdudvagno na śāntimadhigacchati // GarP_2,3.15 //

evaṃ tasmānnarairmokṣastvatikrāntairavāpyate /
varṣāyutāyutaiḥ pāpaṃ yaiḥ kṛtaṃ duṣṭabuddhibhiḥ // GarP_2,3.16 //

tathānyastu tato nāma so 'tiśītaḥ svabhāvataḥ /
mahārauravavaddīrghastathāndhatamasā vṛtaḥ // GarP_2,3.17 //

śītārtāstatra badhyante narāstamasi dāruṇe /
parasparaṃ samāsādya parirabhyāśrayanti te // GarP_2,3.18 //

dantāsteṣāṃ ca bhajyante śītārtiparikampitāḥ /
kṣutṛṣātibalāḥ pakṣinnatha tatrāpyupadavāḥ // GarP_2,3.19 //

himakhaṇḍavaho vāyubhinattyasthīni dāruṇaḥ /
majjāsṛgasthigalitamaśrantyatra kṣudhānvitāḥ // GarP_2,3.20 //

āliṅgyamānā bhrāmyante parasparasamāgame /
evaṃ tatrāpi sumahānkleśastamasi mānavaiḥ // GarP_2,3.21 //

prāpyate śakuniśreṣṭha yo bahūkṛtasañcayaḥ /
nikṛntana iti khyātastato 'nyo narakottamaḥ // GarP_2,3.22 //

kulālacakrāṇi tatra bhrāmyantyavirataṃ khaga /
teṣvāpāṣye nikṛṣyante kālasūtreṇa mānavāḥ // GarP_2,3.23 //

yamānumāṅgulisthena āpādatalamastakam /
na caiṣāṃ jīvitabhraṃśo jāyate pakṣisattama // GarP_2,3.24 //

chinnāni teṣāṃ śataśaḥ khaṇḍānyaikyaṃ vrajanti hi /
evaṃ varṣasahasrāṇi bhrāmyante pāpakarmiṇaḥ // GarP_2,3.25 //

tāvadyāvadaśeṣaṃ ca tatpāpaṃ saṃkṣayaṃ gatam /
aprātaṣṭhaṃ ca narakaṃ śṛṇuṣva gadato mama // GarP_2,3.26 //

tatrasthairnārakairduḥ khamasahyamanubhūyate /
tānyeva tatra cakrāṇi ghaṭīyantrāṇi cānyataḥ // GarP_2,3.27 //

duḥ khasya hetubhūtāni pāpakarmakṛtāṃ nṛṇām /
cakreṣvāropitāḥ kecidbhāmyante tatra mānavāḥ // GarP_2,3.28 //

yāvadvarṣasahasrāṇi na teṣāṃ sthitirantarā /
ghaṭīyantreṣu badvā ye baddhā toyavaṭī yathā // GarP_2,3.29 //

bhrāmyante mānavā raktamudgirantaḥ punaḥ punaḥ /
antrairmukhaviniṣkrāntairnetrairantrāvalambibhaiḥ // GarP_2,3.30 //

duḥ khāni prāpnuvantīha yānyasahyāni jantubhiḥ /
asipatravanaṃ nāma narakaṃ śṛṇu cāparam // GarP_2,3.31 //

yojanānāṃ sahasraṃ yo jvalatyagnyāśṛtāvaniḥ /
saptatīvrakarāścaiṇḍaryatra tīvra sudāruṇe // GarP_2,3.32 //

pratapanti sadā tatra prāṇino narakaukasaḥ /
tanmadhye caraṇaṃ śītasnigdhapatraṃ vibhāṣyate // GarP_2,3.33 //

patrāṇi yatra khaṇḍāni phalānāṃ pakṣisattama /
śvānaśca tatra subalāścarantyāmiṣabhojanāḥ // GarP_2,3.34 //

mahāvaktrā mahādaṃṣṭrā vyāghrā iva mahābalāḥ /
tataśca vanamālokya śiśiracchāyamagrataḥ // GarP_2,3.35 //

prayānti prāṇinastatra kṣuttāpaparipīḍitāḥ /
mātarbhrātastāta iti krandamānāḥ suduḥ khitāḥ // GarP_2,3.36 //

dahyamānāṅghriyugalā dharaṇisthena vahninā /
teṣāṃ gatānāṃ tatrāpi ati śītiḥ samīraṇaḥ // GarP_2,3.37 //

pravāti tena pātyante teṣāṃ khaḍgāstathopari /
chinnāḥ patanti te bhūmau jvalatpāvakasaṃcaye // GarP_2,3.38 //

lelihyamāne cānyatra taptāśeṣamahītale /
sārameyāśca te śīghraṃ śātayanti śarīrataḥ // GarP_2,3.39 //

teṣāṃ khaṇḍānyanekāni rudatāmatibhīṣaṇe /
asipatravanaṃ tāta mayaitatparikīrtitam // GarP_2,3.40 //

ataḥ paraṃ bhīmataraṃ taptakuṃbhaṃ nibodha me /
samantatastaptakumbhā vahnijvālāsamanvitāḥ // GarP_2,3.41 //

jvaladagnicayāstaptatailāyaścūrṇapūritāḥ /
eṣu duṣkṛtakarmāṇo yāmyaiḥ kṣiptā hyadhomukhāḥ // GarP_2,3.42 //

kvāthyante visphuṭadgātrā galanmajjājalānvitāḥ /
sphuṭatkapālenatrāsthicchidyamānā vibhīṣaṇaiḥ // GarP_2,3.43 //

gṛdhrairutpāṭya mucyante punasteṣveva vegitaiḥ /
punaścimacimāyante tailanaikyaṃ vrajanti ca // GarP_2,3.44 //

dravībhūtaiḥ śirogātraiḥ snāyumāṃsatvagāsthibhiḥ /
tato yāmyairnarairāśu darvyāghaṭṭanaghaṭṭitāḥ // GarP_2,3.45 //

kṛtāvarte mahātaile kvāthyante pāpakarmiṇaḥ /
eṣa te vistareṇoktastaptakumbho mayā khaga // GarP_2,3.46 //

ādimo rauravaḥ prokto mahārauravako 'paraḥ /
atiśītastṛtīyastu caturtho hi nikṛntanaḥ // GarP_2,3.47 //

apratiṣṭhaḥ pañcamaḥ syādasipatravano 'paraḥ /
saptamastaptakumbhastu saptaite narakā matāḥ // GarP_2,3.48 //

śrūyantenyānyapi tathā narakāṇi narādhamāḥ /
karmaṇāṃ tāratamyena teṣuteṣu patanti hi // GarP_2,3.49 //

tathā hi narako rodhaḥ śūkarastāla eva ca /
taptakumbho mahājvālaḥ śabalo 'tha vimohanaḥ // GarP_2,3.50 //

krimiśca krimabhakṣaśca lālābhakṣo viṣañjanaḥ /
adhaḥ śirāḥ pūyavaho rudhirāndhaśca viḍrabhujaḥ // GarP_2,3.51 //

tathā vaitaraṇī sū (mū) masipatravanaṃ tathā /
agnijvālo mahāghoraḥ sandaṃśo vāpyabhojanaḥ // GarP_2,3.52 //

tamaśca kālasūtraṃ ca lohaścāpyabhidastathā /
apratiṣṭho 'pyavīciśca narakā evamādayaḥ // GarP_2,3.53 //

tāmasā narakāḥ sarve yamasya viṣaye sthitāḥ /
yeṣu duṣkṛtakarmāṇaḥ patanti hi pṛthakpṛthak // GarP_2,3.54 //

bhūmeradhastātte sarve rauravādyāḥ prakīrtitāḥ /
rogho goghno bhrūṇahā ca agnidātā naraḥ patet // GarP_2,3.55 //

sūkare brahmahā majjetsurāpaḥ svarṇataskaraḥ /
tāle patetkṣattrahantā hatvā vaiśyaṃ ca durgatiḥ // GarP_2,3.56 //

brahmahatyāṃ ca yaḥ kuryādyaśca syādgurutalpagaḥ /
svasṛgāmī taptakumbhī tathā rājabhaṭo 'nṛtī // GarP_2,3.57 //

taptalohaiśca vikretā tathā bandhanarakṣitā /
mādhvī vikrayakartāṃ ca yastu bhaktaṃ parityajet // GarP_2,3.58 //

mahājvālī duhitaraṃ snuṣāṃ gacchati yastu vai /
vedo vikrīyate yaiśca vedaṃ dūṣayate tu yaḥ // GarP_2,3.59 //

guruṃ caivāvamanyante vākśaraistāḍayanti ca /
agamyāgāmī ca naro narakaṃ śabalaṃ vrajet // GarP_2,3.60 //

vimohe patate śūre maryādāṃ yo bhinatti vai /
duriṣṭaṃ kurute yastu kṛmibhakṣaṃ prapadyate // GarP_2,3.61 //

devabrāhmaṇavidveṣṭā lālābhakṣe patatyapi /
kuṇḍakartā kulālaśca nyāsahartā cikitsakaḥ // GarP_2,3.62 //

ārāmeṣvagnidātā ca ete yānti viṣañjane /
asatpratigrahī yastu tathaivāyājyayājakaḥ // GarP_2,3.63 //

na kṣattrairjovate yastu naro gacchedadhomukham /
kṣīraṃ surāṃ ca māsaṃ lākṣāṃ gandhaṃ rasaṃ tilān // GarP_2,3.64 //

evamādīni vikrīṇan ghore pūyavahe patet /
yaḥ kukkuṭānnibadhnāti mārjārān sūkarāṃśca tān /
pakṣiṇaśca mṛgāṃśchā gānso 'pyevaṃ narakaṃ vrajet // GarP_2,3.65 //

ājāviko māhiṣikastathā cakrī dhvajī ca yaḥ /
raṅgopajīviko vipraḥ śākunirgrāmayājakaḥ // GarP_2,3.66 //

agāradāhī garadaḥ kuṇḍāśī somavikrayī /
surāpo māṃsabhakṣī ca tathā ca paśughātakaḥ // GarP_2,3.67 //

rudhirāndhe patantyete patantyete evamāhurmanīṣiṇaḥ /
upaviṣṭantvekapaṅktyāṃ viṣaṃ sambhojayanti ye // GarP_2,3.68 //

patanti niraye ghore viḍbhuje nātra saṃśayaḥ /
madhugrāho vaitaraṇīmākrośī mūtrasaṃjñake // GarP_2,3.69 //

asipatravane 'saucī krodhanaśca etedapi /
agnijvālāṃ mṛgavyādho bhojyate yatra vāyasaiḥ // GarP_2,3.70 //

ijyāyāṃ vratalopācca sandaṃśe narake patet /
skandante yadi vā svapne yatino brahmacāriṇaḥ // GarP_2,3.71 //

putrairadhyāpitā ye ca putrairājñāpitāśca ye /
te sarve narakaṃ yānti nirayaṃ cāpyabhojanam // GarP_2,3.72 //

varṇāśramaviruddhāni krodhaharṣasamanvitāḥ /
karmāṇi ye tu kurvanti sarve nirayavāsinaḥ // GarP_2,3.73 //

upariṣṭātsthito ghora uṣṇātmā rauravo mahān /
sudāruṇaḥ suśītātmā tasyā dhastāmasaḥ smṛtaḥ // GarP_2,3.74 //

evamādikrameṇaiva sarve 'dho 'dhaḥ paristhitāḥ /
duḥ khotkarṣaśca sarveṣu karmasvapi nimittataḥ // GarP_2,3.75 //

sukhotkarṣaśca sarvatra dharmasyehanimitataḥ /
paśyantinarakāndevā hyadhovaktrānsudāruṇān // GarP_2,3.76 //

nārakāścāpi te devānsarvānpaśyanti ūrdhvagān /
etānyānyāni śataśo narakāṇi viyadgate // GarP_2,3.77 //

dinedine tu narake pacyate dahyatenyataḥ /
śīryate bhidyate 'nyatra cūryate klidyatenyataḥ // GarP_2,3.78 //

kvathyate dīpyate 'nyatra tathā vātahato 'nyataḥ /
ekaṃ dinaṃ varṣaśatapramāṇaṃ narake bhavet // GarP_2,3.79 //

tataḥ sarveṣu nistīrṇaḥ pāpī tiryaktvamaśnate /
kṛmikīṭapataṅgeṣu sthāvaraikaśapheṣu ca // GarP_2,3.80 //

gatvā vanagajāḍhyeṣu goṣvaṣu tathaiva ca /
kharo 'śvo 'śvataro gauraḥ śarabhaścamarī tathā // GarP_2,3.81 //

ete caikaśaphāḥ ṣaṭ ca śṛṇu pañcanakhānataḥ /
anyāsu bahupāpāsu duḥ khadāsu ca yo niṣu // GarP_2,3.82 //

mānuṣyaṃ prāpyate kubjo kutsito vāmano 'pi vā /
caṇḍālapukkasādyāsu narayoniṣu jāyate // GarP_2,3.83 //

muhurgarbhe vasantyeva mriyante ca muhurmuhuḥ /
avaśiṣṭena pāpena puṇyena ca samanvitaḥ // GarP_2,3.84 //

tataścārohiṇīṃ yoniṃ śūdravaiśyanṛpādikam /
vipradevendratāṃ cāpi kadācidadhirohati // GarP_2,3.85 //

evaṃ tu pāpakarmāṇo nirayeṣu patantyadhaḥ /
yathā puṇyakṛto yānti tanme nigadataḥ śṛṇu // GarP_2,3.86 //

te yamena vinirdiṣṭāṃ yoniṃ puṇyagatiṃ narāḥ /
pragītagandharvagaṇā nṛtyotsavasamākulāḥ // GarP_2,3.87 //

hāranūpuramādhuryaiḥ śobhitānyamalāni tu /
prayāntyāśu vimānāni divyagandhasragujjvalāḥ // GarP_2,3.88 //

tasmācca pracyutā rājñāmanyeṣāṃ ca mahātmanām /
jāyante nīrujāṃ gehe sa dvṛttipīrapālakāḥ // GarP_2,3.89 //

bhogānsamprāpnuvantyugrāṃstato yāntyūrdhvamanyathā /
avarohiṇīṃ samprāpya pūrvavadyanti mānavāḥ // GarP_2,3.90 //

jātasya mṛtyuloke vai prāṇino maraṇaṃ dhruvam /
pāpiṣṭhānāmadomārgājjīvo niṣkramate dhruvam // GarP_2,3.91 //

pṛthivyāṃ līyate pṛthvī āpaścaiva tathāpsu ca /
tejastejasi līyate samīre ca samīraṇaḥ // GarP_2,3.92 //

ākāśe ca tathākāśaṃ sarvavyāpi niśākare /
tatra kāmastathā krodhaḥ kāye pañcendriyāṇi ca // GarP_2,3.93 //

ete tārkṣya samākhyātā dehe tiṣṭhanti taskarāḥ /
kāmaḥ krodho hyahaṅkāro manastatraiva nāyakaḥ // GarP_2,3.94 //

saṃhāraścaiva kālo 'sau puṇyapāpena saṃyutaḥ /
pañcendriyasamāyuktaḥ sakalairvibudhaiḥ saha // GarP_2,3.95 //

praviśetsa nave dehe pṛhe daradhe guhī yathā /
śarīre ye samāsīnāḥ sarve vai sapta dhātavaḥ // GarP_2,3.96 //

ṣāṭkauśiko hyayaṃ kāyaḥ sarve vātāśca dehinām /
mūtraṃ purīṣaṃ tadyogādye cānye vyādhayastathā // GarP_2,3.97 //

pittaṃ śleṣmā tathā majjā māṃsaṃ vai meda eva ca /
asthi śukraṃ tathā snāyurdehena saha dahyati // GarP_2,3.98 //

eṣa te kathitastārkṣya vināsaḥ sarvadehinam /
kathayāmi punasteṣāṃ śarīraṃ ca yathā bhavet // GarP_2,3.99 //

ekastambaṃsnāyubaddhaṃ sthūṇātrayavibhūṣaṇam /
indriyaiśca samāyuktaṃ navadvāraṃ śarīrakam // GarP_2,3.100 //

viṣayaiśca samākrāntaṃ kāmakrodhasamākulam /
rāgadveṣasamākīrṇaṃ tṛṣṇādurgamataskaram // GarP_2,3.101 //

lobhajālaparicchinnaṃ mohavastreṇa veṣṭitam /
subaddhaṃ māyayā caitallobhenādhiṣṭhitaṃ puram // GarP_2,3.102 //

etadguṇasamākīrṇaṃ śarīraṃ sarvadehinām /
ātmānaṃ ye na jānanti te narāḥ paśavaḥ smṛtāḥ // GarP_2,3.103 //

evameva samākhyātaṃ śarīraṃ te caturvidham /
caturaśītilakṣāṇi nirmitā yonayaḥ purā // GarP_2,3.104 //

udbhijjāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
etatte sarvamākhyātaṃ nirayasya prapañcataḥ // GarP_2,3.105 //

athayāmi kramaprāptaṃ praṣṭu vā vartate spṛhā // GarP_2,3.106 //

iti śrīgāruḍe mahāpurāṇe dharmakāṇḍe dvitīyāṃśe pretakalpe śrīkṛṣṇagaruḍasaṃvāde narakatatpraveśanirgamanādivarṇanaṃ nāma tṛtīyo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 4
śrīkṛṣṇa uvāca /
jñānato 'jñānato vāpiyannaraiḥ kaluṣaṃ kṛtam /
tasya pāpasya śuddhyarthaṃ vidheyā niṣkṛtirnaraiḥ // GarP_2,4.1 //

bhasmādisnānadaśakamādau kuryādvicakṣaṇaḥ /
yathāśakti ṣaḍabdādipratyāmnāyāccaredapi // GarP_2,4.2 //

tadardhaṃ vā tadardhaṃ vā tadardhārdhamathāpi vā /
yathāśaktyā tataḥ kuryāddaśa dānāni vai śṛṇu // GarP_2,4.3 //

gobhūtilahiraṇyājyavāsodhanyaguḍāstathā /
rajataṃ lavaṇaṃ caiva dānāni daśa vai viduḥ // GarP_2,4.4 //

prāyaścitte tvāgatā ye tebhyo dadyānnaro daśa /
tato yamadvārapathe pūyaśoṇitasaṃkule // GarP_2,4.5 //

nadīṃ vaitaraṇīṃ tartuṃ dadyādvaitaraṇīṃ ca gām /
kṛṣṇastanī sakṛṣṇāṅgī sā vai vaitaraṇī smṛtā // GarP_2,4.6 //

tilā lohaṃ hiraṇyaṃ ca karpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāva ekaikaṃ pāvanaṃ smṛtam // GarP_2,4.7 //

etānyaṣṭau mahādānānyuttamāya dvijātaye /
ātureṇa tu deyāni padarūpāṇi me śṛṇu // GarP_2,4.8 //

chatro pānahavastrāṇi mudrikā ca kamaṇḍaluḥ /
āsanaṃ bhājanaṃ padaṃ cāṣṭavidhaṃ smṛtam // GarP_2,4.9 //

tilāpātraṃ sarpiḥ pātraṃ śayyā sopaskarā tathā /
etatsarvaṃ pradātavyaṃ yadiṣṭaṃ cātmano 'pi tat // GarP_2,4.10 //

aśvo rathaśca mahīṣī vyañjanaṃ vastrameva ca /
brāhmaṇebhyaḥ pradātavyaṃ brahmapūrvamapi svayam // GarP_2,4.11 //

dānā nyanyānyapi khaga tarpayetsvīyaśaktitaḥ /
prāyāścittaṃ kṛtaṃ yena daśa dānānyapi kṣitau // GarP_2,4.12 //

dānaṃ gorvaitaraṇyāśca dānānyaṣṭau tathāpi vā /
tilapātraṃ sarpiḥ pātraṃ śayyādānaṃ tathaiva ca // GarP_2,4.13 //

padadānaṃ ca vidhivannāsau nirayagarbhagaḥ /
svātantryeṇāpi lavaṇadānamicchanti sūrayaḥ // GarP_2,4.14 //

viṣṇudehasamutpanno yato 'yaṃ lavaṇo rasaḥ /
āturasya yadā prāṇā na yānti vasudhātale // GarP_2,4.15 //

lavaṇaṃ ca tadā deyaṃ dvārasyodvāṭanaṃ divaḥ /
yānikāni ca dānāni svayaṃ dattāni mānavaiḥ // GarP_2,4.16 //

tānitāni ca sarvāṇi upatiṣṭhanti cāgrataḥ /
prāyaścittaṃ kṛtaṃ yena sāṅgaṃ khaga sa vai pumān // GarP_2,4.17 //

pāpāni bhasmasātkṛtvā svargaloke mahīyate /
amṛtaṃ tu gavāṃ kṣīraṃ yataḥ patagasattam // GarP_2,4.18 //

tasmāddadāti yo dhenumamṛtatvaṃ sa gacchati /
dānānyaṣṭau tu dattvā vai gandharvanilaye vaset // GarP_2,4.19 //

ālayastatra raudre hi dahyate yena mānavaḥ /
chatradānena succhāyā jāyate pathi tuṣṭidā // GarP_2,4.20 //

asipatravanaṃ dhāramatikrāmati vai sukham /
aśvārūḍhaśca vrajati dadate yadyupānahau // GarP_2,4.21 //

bhojanāsanadānena sukhaṃ mārge bhunakti vai /
pradeśe nirjale dātā sukhī syādvai kamaṇḍaloḥ // GarP_2,4.22 //

yamadūtā mahāraudrāḥ karālāḥ kṛṣṇapiṅgalāḥ /
na pīḍayanti dākṣiṇyādvastrābharaṇadānataḥ // GarP_2,4.23 //

tilapātraṃ tu viprāya dattaṃ patraratha dhruvam /
nāśayettrividhaṃ ṣāpaṃ vāṅmanaḥ kāyasambhavam // GarP_2,4.24 //

ghṛtapātrapradāne rudraloke vasennaraḥ /
sarvopaskarasaṃyuktāṃ śayyāṃ dattvā dvijātaye // GarP_2,4.25 //

nānāpsarobhirākīrṇaṃ vimānamadhirohati /
ṣaṣṭivarṣasahasrāṇi krīḍitvā śakramandire // GarP_2,4.26 //

indralokātparibhraṣṭa iha loke nṛpo bhavet /
sarvopaskaraṇopetaṃ yuvānaṃ doṣavarjitam // GarP_2,4.27 //

yo 'śvaṃ dadāti viprāya svargaloke ca tiṣṭhati /
yāvanti romāṇi haye bhavanti hi khageśvara // GarP_2,4.28 //

tāvato rājitāṃllokānāpnuvanti hi puṣkalān /
caturbhisturagairyuktaṃ sarvopakaraṇairyutam // GarP_2,4.29 //

rathaṃ dvijātaye dattvā rājasūyaphalaṃ labht // GarP_2,4.30 //

dugdhādhikāṃ ca mahiṣīṃ navameghavarṇāṃ santuṣṭatarṇakavalīṃ jaghanābhirāmām /
dattvā suvarṇatilakāṃ dvijapuṅgavāya lokodayaṃ sa jayatīti kimatra citram // GarP_2,4.31 //

tālavṛntasya dānena vāyunā vījyate pathi /
kāntiyuk subhagaḥ śrīmān bhavatyambaradānataḥ // GarP_2,4.32 //

rasānnopaskarayutaṃ gṛhaṃ viprāya yor'payet /
na hīyate tasya vaṃśaḥ svargaṃ prāpnotyanuttamam // GarP_2,4.33 //

bhavatyatra khagaśreṣṭha phalagaukhalāghavam /
śraddhāśraddhāvibhedena dānagauravalāghavāt // GarP_2,4.34 //

tato yenāmbudānāni kṛtānyatra rasāstathā /
tadā khaga tathāhlādamāpadi pratipadyate // GarP_2,4.35 //

annāni yena dattāni śraddhāpūtena cetasā /
so 'pi tṛptimavāpnoti vināpyannena vai tadā // GarP_2,4.36 //

āsanne maraṇe kuryātsaṃnyāsaṃ cedvidhānataḥ /
āvarteta punarnāsau brahmabhūyāya kalpate // GarP_2,4.37 //

āsannamaraṇo matyaścettīrthaṃ pratinayite /
tīrthaprāptau bhavenmuktirmriyate yadi mārgagaḥ /
padepade kratusamaṃ bhavettasya na saṃśayaḥ // GarP_2,4.38 //

gṛhṇīyāccedanaśanaṃ vrataṃ vidhivadāgate /
mṛtyau na so 'pi saṃsāre bhūyaḥ paryaṭati dvija // GarP_2,4.39 //

kiṃ dānamiti turyasya praśnasyottaramīritam /
dāhamṛtyorantare kimitipraśnottaraṃ śṛṇu // GarP_2,4.40 //

gataprāṇaṃ tato jñātvā snātvā putrādirāśu tam /
śavaṃ jalena śuddhena kṣālayedavicārayan // GarP_2,4.41 //

paridhāpyāhate vastre candanaiḥ prokṣayettanum /
tato mṛtasya sthāne vai ekoddiṣṭaṃ samācaret // GarP_2,4.42 //

prayogapūrvaṃ dāhasya yogyatādiryathā bhavet /
āṃsanaṃ prākṣaṇa ca syānna syādetaccatuṣṭayam // GarP_2,4.43 //

āvāhanārcana caiva pāntrālambhāvagāhane /
bhaveddānānnasaṅkalpaḥ piṇḍadānaṃ sadā bhavet // GarP_2,4.44 //

padārthapañcakaṃ na syādrekhā pratyavanejanam /
dadyādakṣayyamudakaṃ na syādetattrayaṃ punaḥ // GarP_2,4.45 //

svadhāvācanamāśīśca tilakaṃ ca khagottama /
ghaṭaṃ dadyātsamāṣānnaṃ dadyāllohasya dakṣiṇām // GarP_2,4.46 //

piṇḍasya cālanaṃ proktaṃ naiva proktamidaṃ trikam /
pracchādanavisargau ca svastivācanakaṃ tathā // GarP_2,4.47 //

eṣu ṣaṭsu vidhiḥ proktaḥ śrāddheṣu malineṣu te /
ṣaḍeva maraṇasthāne dvāri cātvarike tathā // GarP_2,4.48 //

viśrāme kāṣṭhacayane tathā sañcayane khaga /
mṛtisthāne śavo nāma bhūmistuṣyati devatā // GarP_2,4.49 //

pāntho dvāri bhavettena prītā syādvāstudevatā /
catvare khecarastena tuṣyedbhṛtādidevatā // GarP_2,4.50 //

viśrāme bhūtasaṃjño 'yaṃ tuṣṭastena diśo daśa /
citāyāṃ sādhaka iti sañcitau preta ucyate // GarP_2,4.51 //

tiladarbhaghṛtedhāṃsi gṛhītvā tu sutādayaḥ /
gāthāṃ yamasya sūktaṃ vāpyadhīyānā vrajanti hi // GarP_2,4.52 //

aharaharnīyamāno gāmaśvaṃ puruṣaṃ vṛṣam /
vaivasvato na tṛpyeta surayā tviva durmatiḥ // GarP_2,4.53 //

imāṃ gāthamapeteti sūktaṃ vā pathi saṃpaṭhet /
dakṣiṇasyāṃ diśyaraṇyaṃ vrajeyuḥ sarvabāndhavāḥ // GarP_2,4.54 //

pathi śrāddhadvayaṃ kuryātpūrvoktavidhinā khaga /
tataḥ śanairbhūtale vai dakṣiṇāśirasaṃ śavam // GarP_2,4.55 //

sthāpayitvā citābhūmau pūrvoktaṃ śrāddhamācaret /
tṛṇakāṣṭhatilājyādi svayaṃ ninyuḥ sutādayaḥ // GarP_2,4.56 //

śūdrānītaiḥ kṛtaṃ karma sarvaṃ bhavati niṣphalam /
prācīnāvītinā bhāvyaṃ dakṣiṇābhimukena ca // GarP_2,4.57 //

vedī tatra prakartavyā yathāśāstramathāṇḍaja /
pratevastraṃ dvidhā kṛtvārdhena taṃ chādayettataḥ // GarP_2,4.58 //

ardhaṃ śmaśānavāsārthaṃ bhūmāveva viniḥ kṣipet /
tataḥ pūrvoktavidhinā piṇḍaṃ pretakare nyaset // GarP_2,4.59 //

ājyenābhyañjanaṃ kāryaṃ sarvāṅgeṣu śavasya ca /
dāhamṛtyorantarāle vidhiḥ piṇḍasya taṃ śṛṇu // GarP_2,4.60 //

pūrvoktaiḥ pañcabhiḥ piṇḍaiḥ śavasyāhutiyogyatā /
anyathā copaghātācca rākṣasādyā bhavanti hi // GarP_2,4.61 //

saṃmṛjya copalipyātha ullikhyoddhṛtya vedikām /
abhyukṣyopasamādhāya vahniṃ tatra vidhānataḥ // GarP_2,4.62 //

puṣpākṣataiśca saṃpūjya devaṃ kravyādasaṃjñakam /
śrautena tu vidhānena hyāhitāgniṃ dahedvudhaḥ // GarP_2,4.63 //

caṇḍālāgniṃ citāgniṃ ca patitāgniṃ parityajet /
tvaṃ bhūtakṛjjagadyonistvaṃ lokaparipālakaḥ // GarP_2,4.64 //

upasaṃhara tasmāttvamenaṃ svargaṃ nayāmṛtam /
iti kravyādamabhyarcya śarīrāhutimācaret // GarP_2,4.65 //

ardhadagdhe tathā dehe dadyādājyāhutiṃ tataḥ /
asmāttvamadhijāto 'si tvadayaṃ jāyatāṃ punaḥ // GarP_2,4.66 //

asau svargāya lokāya svāhetyuktvā tu nāmataḥ /
evamājyāhutiṃ dattvā tilamiśrāṃ samantrakam // GarP_2,4.67 //

roditavyaṃ tato gāḍhamevaṃ tasya sukhaṃ bhavet /
dāhasyānantaraṃ tatra kṛtvā sañcayanikriyām // GarP_2,4.68 //

pretapiṇḍaṃ pradadyācca dāhārtiśamanaṃ khaga /
tataḥ pradakṣiṇaṃ kṛktvā citāprasthānavīkṣakāḥ // GarP_2,4.69 //

kaniṣṭhapūrvāḥ snānārthaṃ gaccheyuḥ sūktajāpakāḥ /
tato jālasamīpe tu gatvā prakṣālya cāṃśukam // GarP_2,4.70 //

paridhāya punastacca brṛyustaṃ puruṣaṃ prati /
udakaṃ tu kariṣyāmaḥ sacailaṃ puruṣāstataḥ // GarP_2,4.71 //

kurudhvamityeva vadecchatavarṣāvare mṛte /
putrādyā vṛddhapūrvāste ekavastrāḥ śikhāṃ vinā // GarP_2,4.72 //

prācīnāvītinaḥ sarve viśeyurmaunino jalam /
apanaḥ śośucadaghamanena pitṛdiṅmukhāḥ // GarP_2,4.73 //

jalāvaghaṭṭanaṃ cava na kuryuḥ snānakārakāḥ /
tatastaṭe samāgatya śikhāṃ baddhvā ṛjūn kuśān // GarP_2,4.74 //

dakṣiṇāgrahastayostu kṛtvātha satilaṃ jalam /
ādāyāñjalinā yāmyāṃ duḥ khī paitṛkatīrthataḥ // GarP_2,4.75 //

ekavāraṃ trivāraṃ vā daśavāramathāpi vā /
bhūmāvaśmani vā sarve kṣipeyurvāgyatāḥ khaga // GarP_2,4.76 //

tṛpyantu tṛpyatāṃ vāpi tarpayāmyupatiṣṭhatām /
pretaitadamukagotretyukteṣvevaṃ samuccaret // GarP_2,4.77 //

jalāñjalau kṛte paścādvidheyaṃ dantadhāvanam /
tyajanti gotriṇaḥ sarve dināni nava kāśyapa // GarP_2,4.78 //

tata uttīryodakādvai vastrāṇi paridhāya ca /
snānavastraṃ sakṛtpīḍya viśeyuḥ śucibhūtale // GarP_2,4.79 //

aśrupātaṃ na kurvīta dattvā dāhajalāñjalim /
śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato 'vaśaḥ // GarP_2,4.80 //

ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ /
tatasteṣūpaviṣṭeṣu purāṇajñaḥ sukṛtsvakaḥ // GarP_2,4.81 //

śokāpanodaṃ kurvīta saṃsārānityatāṃ bruvan /
mānuṣye kadalīstanbhe asāre sāramārgaṇam // GarP_2,4.82 //

karoti yaḥ sa saṃmūḍho jalabudvadrasannibhe /
pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvamāgataḥ // GarP_2,4.83 //

karmabhiḥ svaśarīrotthaistatra kā paridevanā /
gantrī vasumatī nāśamudadhirdaivatāni ca // GarP_2,4.84 //

phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati /
evaṃ saṃśrāvayettatra mṛduśādvalasaṃsthitān // GarP_2,4.85 //

te 'yi saṃśrutya gaccheyurgṛhaṃ bālapuraḥ sarāḥ /
vidaśya rnibapatrāṇi niyatā dvāri veśmanaḥ // GarP_2,4.86 //

ācamya vahnisalilaṃ gomayaṃ gaurasarṣapān /
dūrvāpravālaṃ vṛṣabhamanyadapyatha maṅgalam // GarP_2,4.87 //

praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ /
śrautena tu vidhānena āhitāgniṃ dehadvadhaḥ // GarP_2,4.88 //

ūnadvivarṣaṃ nikhanenna kuryādudakaṃ tataḥ /
yoṣitpativratā yā syādbhartāraṃ yānugacchati // GarP_2,4.89 //

prayoga pūrvaṃ bhartāraṃ namaskṛtyāruheccitim /
citibhraṣṭā tu yā mohātsā prājāpatyamācaret // GarP_2,4.90 //

tisraḥ koṭyordhakoṭī ya yāni lomāni mānuṣe /
tāvatkālaṃ vasetsvarge bhartāraṃ yānugacchati // GarP_2,4.91 //

vyālagrāhī yathā vyālaṃ bilāduddharate balāt /
tadvaduddhṛtya sā nārī tenaiva saha modate // GarP_2,4.92 //

tatra sā bhartṛparamā stūyamānāpsarogaṇaiḥ /
krīḍate patinā sārdhaṃ yāvadindrāścaturdaśa // GarP_2,4.93 //

brahmaghno vā kṛghno vā mittrighno vā bhavetpatiḥ /
punātyavidhavā nārī tamādāya mṛtā tu yā // GarP_2,4.94 //

mṛte bhartari yā nārī samāroheddhutāśanam /
sārandhatīsamācārā svargaloke mahīyate // GarP_2,4.95 //

yāvaccāgnau mṛte patyau strī nātmānaṃ pradāhayet /
tāvanna mucyate sā hi strīśarīrātkathañcana // GarP_2,4.96 //

mātṛkaṃ paitṛkaṃ caiva yatra caiva pradīyate /
kulatrayaṃ punātyeṣā bhartāraṃ yānugacchati // GarP_2,4.97 //

ārtārte mudite hṛṣṭā proṣite malinā kṛśā /
mṛte mriyeta yā patyau sā strī jñeyā pativratā // GarP_2,4.98 //

pṛthak citāṃ samāruhya na priyā gantumarhati /
kṣattriyādyāḥ savarṇāśca āroheyurapīha tāḥ // GarP_2,4.99 //

cāṇḍālīmavadhiṃ kṛtvā brāhmaṇītaḥ samo vidhiḥ /
agarbhiṇīnāṃ sarvāsāmabālatākme(kā)nāmapi // GarP_2,4.100 //

dahanasya vidhiḥ proktaḥ sāmānyena mayā khaga /
viśeṣamapi tasyāsya kañcitkiṃ śrotumicchati // GarP_2,4.101 //

garuḍa uvāca /
proṣite tu mṛte svāminyasthnināśamupeyuṣi /
kathaṃ dāhaḥ prakartavyastanme vada jagatpate // GarP_2,4.102 //

śrīkṛṣṇa uvāca /
asthīni cenna labhyante proṣitasya narasya ca /
teṣāñca hi gatisthānaṃ vidhānaṃ kathayāmyaham // GarP_2,4.103 //

śṛṇu tārkṣya paraṃ gopyaṃ patyurdurmaraṇeṣu yat /
laṅghanairye mṛtā jīvāṃ daṃṣṭribhiścābhighātitāḥ // GarP_2,4.104 //

kaṇṭhagrahe vilagnānāṃ kṣīṇānāṃ tuṇḍaghātinām /
viṣāgnivṛṣaviprebhyo viṣūcyā cātmaghātakāḥ // GarP_2,4.105 //

patanodbandhanajalairmṛtānāṃ śṛṇu saṃsthitim /
sarpavyāghraiḥ śṛṅgibhiśca upasargopalodakaiḥ // GarP_2,4.106 //

brāhmaṇaiḥ śvāpadaiścaiva patanairvṛkṣavaidyutaiḥ /
nakhairlohairgireḥ pātairbhittipātairbhṛgostathā // GarP_2,4.107 //

kaṭvāyāmantarikṣe ca cauracāṇḍālatastathā /
udakyāśunakīśūdrarajakādivibhūṣitāḥ // GarP_2,4.108 //

ūrdhvocachiṣṭādharocchiṣṭobhayocchiṣṭāstu ye mṛtāḥ /
śastraghātairmṛtā ye cāsyaśvaspṛṣṭāstathaiva ca // GarP_2,4.109 //

tattu durmaraṇaṃ jñeyaṃ yacca jātaṃ vidhaiṃ vinā /
tena pāpena narakān bhuktvā pretatvabhāginaḥ // GarP_2,4.110 //

na teṣāṃ kārayeddāhaṃ sūtakaṃ nodakakriyām /
na vidhānaṃ mṛtādyañca na kuryā daurdhvadaihikam // GarP_2,4.111 //

na piṇḍadānaṃ kartavyaṃ pramādāccetkaroti hi /
nopatiṣṭhati tatsarvamantarikṣe vinaśyati // GarP_2,4.112 //

atastasya sutaiḥ pauttraiḥ sapiṇḍaiḥ śubhamicchubhiḥ /
nārāyaṇabaliḥ kāryo lokagarhābhiyā khaga // GarP_2,4.113 //

tathā teṣāṃ bhavecchaucaṃ nānyathetyabravīdyamaḥ /
kṛte nārāyaṇabalāvaurdhvadehikayogyatā // GarP_2,4.114 //

tasya suddhikaraṃ karma tadbhavenna tadanyathā /
nārāyaṇabaliṃ samyak tīrthe sarvaṃ prakpayet // GarP_2,4.115 //

kṛṣṇāgre kārayedbiprairyena pūto bhavennaraḥ /
pūrvantu tarpaṇaṃ kāryaṃ vipraiḥ paurāṇavaidikaiḥ // GarP_2,4.116 //

sarvauṣadhyakṣatairmiśrairviṣṇumuddiśya tarpayet /
kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi // GarP_2,4.117 //

dakṣiṇābhimukho bhūtvā pretaṃ viṣṇumiti smaran /
anādinidhano devaḥ śaṅkhacakragadādharaḥ // GarP_2,4.118 //

akṣayaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhava /
tarpaṇasyāvasāne syādvītarāgo vimatsaraḥ // GarP_2,4.119 //

jitendriyamanā bhūtvā śuciṣmāndharmatatparaḥ /
bhaktyā tatra prakurvīta śrāddhānyekādaśaiva tu // GarP_2,4.120 //

sarvakarmavidhāne ekaikāgre samāhitaḥ /
toyavrīhiyavāndadyādgodhūmāṃśca priyaṅgavaḥ // GarP_2,4.121 //

haviṣyānnaṃ śubhaṃ mudrāṃ chatroṣṇīṣe ca dāpayet /
dāpayetsarvasaṃsyāni kṣīraṃ kṣaudrasamānvitam // GarP_2,4.122 //

vastropānahasaṃyuktaṃ dadyādaṣṭavidhaṃ padam /
dpayetsarvapāpebhyo na kuryātpaṅktivañcanam // GarP_2,4.123 //

bhūmau sthiteṣu piṇḍeṣu gandhapuṣpākṣatānvitam /
dātavyaṃ sarvaṃviprebhyo vedaśāstravidhānataḥ // GarP_2,4.124 //

śaṅkhe khaḍge 'tha vā tāmre tarpaṇañca pṛthakpṛthak /
dhyānadhāraṇasaṃyukto jānubhyāmavanīṃ gataḥ // GarP_2,4.125 //

ṛcā vai dāpayedarghamarghoddiṣṭaṃ pṛthakpṛthak /
brahmā viṣṇuśca rudraśca yamaḥ pretaśca pañcamaḥ // GarP_2,4.126 //

pṛthakkumbhe tataḥ sthāpyāḥ pañcaratnasamanvitāḥ /
vastrayajñopavītāni pṛthaṅmudgāḥ padāni ca // GarP_2,4.127 //

pañca śrāddhāni kurvīta devatānāṃ yathāvidhi /
jaladhārāṃ tataḥ kuryātpiṇḍepiṇḍe pṛthakpṛthak // GarP_2,4.128 //

śaṅkhe vā tāmrapātre vā alābhe mṛnmaye pi vā /
tilodakaṃ samādāya sarvoṣadhimasanvitam // GarP_2,4.129 //

tāmrapātraṃ tilaiḥ pūrṇaṃ sahiraṇyaṃ sadakṣiṇam /
dadyādbrāhmaṇamukhyāya padadānaṃ tathaica // GarP_2,4.130 //

yamoddeśetilāṃllauhaṃ tato dadyācca dakṣiṇām /
evaṃ viṣṇubaliṃ dattvā yathāśaktyā vidhānataḥ // GarP_2,4.131 //

samuddharati tatkṣipraṃ nātra kāryā vicāraṇa nāgadaṃśānmṛto yastu viśeṣastantu me śṛṇu // GarP_2,4.132 //

suvarṇabhāraniṣpannaṃ nāgaṃ kṛtvā tathaiva gām /
viprāya dattvā vidhivatpiturānṛṇyamāpnuyāt // GarP_2,4.133 //

evaṃ sarpabaliṃ dattvā sarpadoṣādvimucyate /
paścātputtalakaṃ kāryaṃ sarvoṣadhisamanvitam // GarP_2,4.134 //

palāśasya ca vṛntānāṃ vibhāgaṃ śṛṇu kāśyapa /
kṛṣṇājinaṃ samāstīrya kuśaiśca puruṣākṛtim // GarP_2,4.135 //

śatatrayeṇa ṣaṣṭyā ca vṛntaiḥ prokto 'sthisañcayaḥ /
vinyasya tāni vṛntāni aṅgeṣveṣu pṛthak pṛthak // GarP_2,4.136 //

catvāriṃśacchirobhāge grīvāyāṃ daśa vinyaset /
viṃśatyuraḥ sthale dadyādviṃśatiñjaṭhare tathā // GarP_2,4.137 //

bāhudvaye śataṃ dadyātkaṭideśe ca viṃśatim /
ūrudvaye śatañcāpi triṃśajjaṅghādvaye nyaset // GarP_2,4.138 //

dadyāccatuṣṭayaṃ śiśne ṣaḍ dadyādvṛṣāṇadvaye /
daśa pādāṅgulībhāge evamasthīni vinyaset // GarP_2,4.139 //

nārikelaṃ śiraḥ sthāneṃ tumbaṃ dadyācca tāluke /
pañcaratnaṃ mukhe dadyājjihvāyāṃ kadalīphalam // GarP_2,4.140 //

antreṣu nālikaṃ tadyādvālukāṅghrāṇe eva ca /
vasāyāṃ mṛttikāṃ dadyāddharitālamanaḥ śilāḥ // GarP_2,4.141 //

pāradaṃ retasaḥ sthāne purīṣe pittalaṃ tathā /
manaḥ śilā tathā gātre tilapakvantu sandhiṣu // GarP_2,4.142 //

yavapiṣṭaṃ yathā māṃse madhu śoṇitameva ca /
keśeṣu ca jaṭājūṭaṃ tvacāyāñca mṛgatvacam // GarP_2,4.143 //

karṇayostālapatrañca stanayoścaiva guñjikāḥ /
nāsāyāṃ śatapatrañca kamalaṃ nābhimaṇḍale // GarP_2,4.144 //

vṛntākaṃ vṛṣaṇadvandve liṅge syādgṛñjanaṃ śubham /
ghṛtaṃ nābhyāṃ pradeyaṃ syātkau pīne ca trapusmṛtam // GarP_2,4.145 //

mauktikaṃ stanayormūrdhni kuṅkumeva vilepanam /
karpūrāgurudhūpaiśca śubhairmālyaiḥ sugandhibhiḥ // GarP_2,4.146 //

paridhānaṃ paṭṭasūtraṃhṛdaye caiva vinyaset /
ṛddhivṛddhī bhujau dvau ca cakṣurbhyāñca kapardakam // GarP_2,4.147 //

danteṣu dāḍimībījānyaṅgulīṣu ca campakam /
sindūraṃ netrakoṇe ca tāmbūlādyupahārakam // GarP_2,4.148 //

sarvauṣadiyutaṃ pretaṃ kṛtvā pūjāṃ yathoditām /
sāgnike cāpi vidhinā yajñapātraṃ nyasyetkramāt // GarP_2,4.149 //

striyaḥ punantu ma śira imaṃ me varuṇena ca /
pretasya pāvanaṃ kṛtvā śālagrāmaśilodakaiḥ // GarP_2,4.150 //

viṣṇumuddiśya dātavyā suśīlā gauḥ payasvinī /
tilā lauhaṃ hiraṇyañca karpāsaṃ lavaṇaṃ tathā // GarP_2,4.151 //

saptadhānyaṃ kṣitirgāva ekaikaṃ pāvanaṃ smṛtam /
tilapātraṃ tato dadyātpadadānaṃ tathaiva ca // GarP_2,4.152 //

kartavyaṃ vaiṣṇavaṃ śrāddhaṃ pretamuktyarthamātmanaḥ /
pretamokṣaṃ tataḥ kuryāddhṛdi viṣṇuṃ prakalpyaca // GarP_2,4.153 //

evaṃ puttalakaṃ kṛtvā dāhayedvidhipūrvakam /
tacchruddhaye tu saṃskartā putrādirniṣkṛtiṃ caret // GarP_2,4.154 //

trīnkṛcchrānṣaḍdvādaśa ca tathā pañcadaśāpi ca /
prāyaścittanimittānusāreṇa vipravatsmṛtaḥ // GarP_2,4.155 //

aśaktau gohiraṇyādi pratyāmnāyaṃ caredapi /
ātmano 'nadhikāritve śuddhimevaṃ caredvundhaḥ // GarP_2,4.156 //

aśuddhena tu yaddattamuddiśyāśuddhimeva ca /
nopatiṣṭhati tatsarvamantarikṣe vinaśyati // GarP_2,4.157 //

śuddhiṃ sampādya kartavyaṃ dahanādyaurdhvadehikam /
akṛtvā niṣkṛtiṃ yastu kurute dahanādikam // GarP_2,4.158 //

matipūrvamamatyā ca kramāttaniṣkṛtiṃ śṛṇu /
kṛtvāgnimudakaṃ snānaṃ sparśanaṃ vahanaṃ kathām // GarP_2,4.159 //

rajjucchedāśrupātañca taptakṛcchreṇa śudhyati /
eṣāmanyatamaṃ pretaṃ yo vahettu dehata vā // GarP_2,4.160 //

kaṭodakakriyāṃ kṛtvā kṛcchra sāntapanaṃ caret /
nimitte laghuni svalpaṃ mahanmahati kalpayet // GarP_2,4.161 //

garuḍa uvāca /
kṛcchrasya taptakṛcchrasya tathā sāntapanasya ca /
lakṣaṇaṃ brūhi me svāmiṃstrayāṇāmapi suvrata // GarP_2,4.162 //

śrīkṛṣṇa uvāca /
tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitam /
upavāsastryahañcaiva eṣa kṛcchra udāhṛtaḥ // GarP_2,4.163 //

taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
ekarātropavāsaśca taptakṛcchra udāhṛtaḥ // GarP_2,4.164 //

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
jagdhvā pare 'hnyupavasetkṛcchraṃ sāntapanañcaran // GarP_2,4.165 //

mayā te 'yaṃ samākhyāto durmṛtasya vidhiḥ khaga /
tadā mṛtaṃ vijānīyāddīpanirvāṇamāgataḥ // GarP_2,4.166 //

agnidāhaṃ tataḥ kuryātsūtakañca dinatrayam /
daśāhaṃ gartapiṇāḍañca kartavyaṃ pretapūrvakam // GarP_2,4.167 //

evaṃ vidhiṃ tataḥ kuryāttataḥ pretaśca muktibhāk /
mṛtabhrāntyā pratikṛteḥ kṛte dāhe sa vai yadi // GarP_2,4.168 //

āyāti tena kartavyaṃ majjanaṃ ghṛkuṇḍake /
jātakarmādisaṃskārāḥ kartavyāḥ punareva tu // GarP_2,4.169 //

ūḍhāmeva svakāṃ bhāryāmudvahedvidhivatpumān /
varṣe pañcadaśe pakṣin dvādaśe vā gate sati // GarP_2,4.170 //

ajñātasya proṣitasya kṛtvā pratikṛtiṃ dahet /
rajasvalāsūtikayorviśeṣaṃ maraṇe śṛṇu // GarP_2,4.171 //

sūtikāyāṃ mṛtāyāntu evaṃ kurvanti yājñikāḥ /
kumbhe salilamādāya pañcagavyaṃ tathaiva ca // GarP_2,4.172 //

puṇyābhirabhimantryāpo vācā śuddhiṃ labhettataḥ /
śatasūrpodakenādau snāpayitvā yathāvidhi // GarP_2,4.173 //

tenaiva snāpayitvā tu dāhaṃ kuryātsvageśvara /
pañcabhiḥ snāpayitvā tu gavyaiḥ pretāṃ rajasvalām // GarP_2,4.174 //

vastrāntarākṛtiṃ kṛtvā dāhayedvidhipūrvakam /
mṛtasya pañcake dāhavidhiṃ vacmi śṛṇuṣva me // GarP_2,4.175 //

ādau kṛtvā dhaniṣṭhārdhametannakṣatrapañcakam /
revatyantaṃ sadā dūṣyamaśubhaṃ sarvadā bhavet // GarP_2,4.176 //

dāhastatra na kartavyo viṣādaḥ sarvajantuṣu /
na jalaṃ dīyate teṣu aśubhaṃ sarvadā bhavet // GarP_2,4.177 //

pañcakānantaraṃ sarvaṃ kāryaṃ kartavyamanyathā /
puttrāṇāṃ gotriṇāṃ tasya santāpo 'pyupajāyate // GarP_2,4.178 //

gṛhe hānirbhavatyeva ṛkṣeṣveṣu mṛtasya ca /
atha vā ṛkṣamadye ca dāhastu vidhipūrvakaḥ // GarP_2,4.179 //

kriyate mānuṣāṇāntu sa vā āhutipūrvakaḥ /
viprairvidhirataḥ kāryo mantraistu vidhipūrvakam // GarP_2,4.180 //

śavasthānasamīpe tu kṣeptavyāḥ puttalāstataḥ /
darbhakḷptāstu catvāra ṛkṣamantrābhimantritāḥ // GarP_2,4.181 //

tato dāhaḥ prakartavyastaiśca puttalakaiḥ saha /
sūtakānte tadā puttraiḥ kāryaṃ śāntikapauṣṭikam // GarP_2,4.182 //

pañcakeṣu mṛto yo 'sau na satiṃ labhate naraḥ /
tilān gāñca suvarṇañca tamuddiśya ghṛtaṃ dadet // GarP_2,4.183 //

viprāṇāṃ dāpayeddānaṃ sarvavighnavināśanam /
bhojanopānahaucchattraṃ hemamudrā ca vāsasī // GarP_2,4.184 //

dakṣiṇā dīyate vipre pātakasya pramocanaḥ /
mayāte 'yaṃ samākhyāto vidhiḥ pañcaharaḥ sthitaḥ /
saṃyaminyāṃ yathāyānaṃ yathāvarṣaṃ mṛtakriyā // GarP_2,4.185 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde dahanavidhikṛcchralakṣaṇadagdhāgamanarajasvalāmaraṇavidhipañcakamaraṇaprāyaścittanirūpaṇaṃ nāma caturtho 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 5
śrīkṛṣṇa uvāca /
evaṃ dagdhvā naraṃ pretaṃ snātvā kṛtvā tilodakam /
agrataḥ strījano gacchedvrajeyuḥ pṛṣṭhato narāḥ // GarP_2,5.1 //

prāśayennimbapatrāṇi rudanto nāmapūrvakam /
vidhātavyaṃ cācamanaṃ pāṣāṇopari saṃsthite // GarP_2,5.2 //

te praviśya gṛhaṃ sarve sutādyāśca sapiṇḍakāḥ /
bhaveyurdaśarātraṃ vai yata āśaucakaṃ khaga // GarP_2,5.3 //

krītalabdhāśanāḥ sarve svapeyuste pṛthakpṛthak /
akṣāralavaṇānnāḥ syurnimajjeyuśca te tryaham // GarP_2,5.4 //

amāṃsabhojanāścādhaḥ śayīranbrahmacāriṇaḥ /
parasparaṃ na saṃspṛṣṭā dānādhyayanavarjitāḥ // GarP_2,5.5 //

malināścādhomukhāśca dīnā bhogavivarjitāḥ /
aṅgasaṃvāhanaṃ keśamārjanaṃ varjayanti te // GarP_2,5.6 //

mṛnmaye patraje vāpi bhuñjīraṃste ca bhājane /
uvāsantu te kuryurekāhamatha vā tryaham // GarP_2,5.7 //

garuḍa uvāca /
āśaucina iti proktamāśaucasya ca vai prabho /
lakṣaṇaṃ kiṃ kiyatkālaṃ bhāvyaṃ vā tadyutairnaraiḥ // GarP_2,5.8 //

śṛkṛṣṇa uvāca /
apanodyantvidaṃ kālādibhirāśu niṣedhakṛt /
piṇḍādhyayanadānādeḥ puṅgato 'tiśayo hi tat // GarP_2,5.9 //

daśāhaṃ śāvamāśaucaṃ sapiṇḍeṣu vidhīyate /
janane 'pyevameva syānnipuṇaṃ śuddhimicchatām // GarP_2,5.10 //

janmanyekodakānāntutrirātrācchuddhiriṣyate /
śāvasya śeṣācchudhyanti tryahādudakadāyinaḥ // GarP_2,5.11 //

ādantajananatsadya ā caulānnaiśikī smṛtā /
trirātramā vratādeśāddaśarātramataḥ param // GarP_2,5.12 //

āśaucaṃ te samākhyātaṃ saṃkṣepātprakṛtaṃ bruve /
jalaṃ tridivamākāśe sthāpyaṃ kṣīrañca mṛnmaye // GarP_2,5.13 //

atra snāhi pibātreti mantreṇānena kāśyapa /
kāṣṭhatraye guṇairbaddhe prītyai rātrau catuṣpathe // GarP_2,5.14 //

prathame 'hni tṛtīye vā saptame navame tathā /
asthisaṃcayanaṃ kāryaṃ dine tadgotrajaiḥ saha // GarP_2,5.15 //

tadūrdhvamaṅgasaṃsparśaḥ sapiṇḍānāṃ vidhīyate /
yogyāḥ sarvakriyāṇāṃ ca samānasalilāstathā // GarP_2,5.16 //

pretapiṇḍaṃ bahirdadyāddarbhamātravivarjitam /
prāgudīcyāṃ caruṃ kṛtvā snātvā prayatamānasaḥ // GarP_2,5.17 //

bhūmāvasaṃskṛtānāṃ ca saṃskṛtānāṃ kuśeṣu ca /
navabhirdivasaiḥ piṇḍānnava dadyātsamāhitaḥ // GarP_2,5.18 //

daśamaṃ piṇḍamutsṛjya rātriśeṣe śucirbhavet /
asagotraḥ sagotro vā yadi strī yati vā pumān // GarP_2,5.19 //

prathame 'hani yo dadyātsa daśāhaṃ samāpayet /
śālinā saktubhirvāpi śākairvāpyatha nirvapet // GarP_2,5.20 //

prathame 'hani yaddravyaṃ tadeva syāddaśāhikam /
yāvadāśaucamekaikasyāñjalerdānamucyate // GarP_2,5.21 //

yadvā yasmindine dānaṃ tasmiṃstaddinasaṃkhyayā /
daśāhe 'ñjalayaḥ pakṣinpañcāśadantime // GarP_2,5.22 //

dvivṛddhyā vā bhavetpakṣinnañjalīnāṃ śataṃ punaḥ /
yadāhi tryahamāśaucaṃ tadā vāñjalayo daśa // GarP_2,5.23 //

trayo 'ñjalaya evaṃ tu prathame 'hanivai tadā /
catvārastu dvitīye 'hni tṛtīye syustrayastathā // GarP_2,5.24 //

śatāñjali yadā pakṣinnādye triṃśattadāhani /
catvāriṃśaddvitīye 'hni triṃśadahni tṛtīyake // GarP_2,5.25 //

evaṃ jalasyāñjalayo vibhājyāḥ pakṣayordvayoḥ /
sarveṣu pitṛkāryeṣu putro mukyo 'dhikāravān // GarP_2,5.26 //

piṇḍaprasekastūṣṇīñca puṣpadhūpādikaṃ tathā /
daśame 'hani samprāpte snānaṃ grāmādvahiścaret // GarP_2,5.27 //

tatra tyājyāni vāsāṃsi keśaśmaśrunakhāni ca /
vipraḥ śudhyatyapaḥ spṛṣṭvā kṣattriyo vāhanaṃ tathā // GarP_2,5.28 //

vaiśyaḥ pratodaṃ raśmīnvā śūdro yaṣṭiṃ kṛtakriyaḥ /
mṛtādalpavayobhiśca sapiṇḍaiḥ parivāpanam // GarP_2,5.29 //

kāryantu ṣoḍaśī ṣaḍbhiḥ piṇḍairdaśabhiraiva ca /
prathamā malinā hyetairādaśāhaṃ mṛterbhavet // GarP_2,5.30 //

dināni daśa yānṣiṇḍānkurvantyatra sutādayaḥ /
pratyahaṃ te vibhajyante caturbhāgaiḥ khagottama // GarP_2,5.31 //

bhāgadvayena dehaḥ syāttṛtīyena yamānugāḥ /
tṛpyanti hi caturthena svayamapyupajīvati // GarP_2,5.32 //

ahorātraistu navabhirdeho niṣpattimāpnuyāt /
śirastvādyena piṇḍena pretasya kriyate tathā // GarP_2,5.33 //

dvitīyena tu karṇākṣināsikaṃ tu samāsataḥ /
galāṃsabhujavakṣaśca tṛtīyena tathā kramāt // GarP_2,5.34 //

caturthena ca piṇḍena nābhiliṅgagudaṃ tathā /
jānujaṅghaṃ tathā pādau pañcamena tu sarvadā // GarP_2,5.35 //

sarvamarmāṇi ṣaṣṭhena saptamena tu nāḍayaḥ /
dantalomānyaṣṭamena vīryantu navamena ca // GarP_2,5.36 //

daśamena tu pūrṇatvaṃ tṛptatā kṣudviparyayaḥ /
madhyamāṃ ṣoḍaśīṃ vacmi vainateya śṛṇuṣva me // GarP_2,5.37 //

viṣṇavādiviṣṇuparyantānyekādaśa tathā khaga /
śrāddhāni pañca devānāmityeṣāṃ madhyaṣīḍaśī // GarP_2,5.38 //

nimittaṃ durmatiṃ kṛtvā yadi nārāyaṇo baliḥ /
ekādaśāhe kartavyo vṛṣotsargo 'pi tatra vai // GarP_2,5.39 //

ekādaśāhe pretasya yasyātsṛjyeta no vṛṣaḥ /
pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi // GarP_2,5.40 //

akṛtvā yadvṛṣotsargaṃ kṛtaṃ vai piṇḍapātanam /
niṣphalaṃ sakalaṃ vidyātpramītāya na tadbhavet // GarP_2,5.41 //

vṛṣotsargādṛte nānyatkiñcidasti mahītale /
putraḥ patnyatha dauhitraḥ pitā vā duhitātha vā // GarP_2,5.42 //

mṛtādanantaraṃ tasya dhruvaṃ kāryo vṛṣotsavaḥ /
caturvatsatarīyukto yasyotsṛjyeta vā vṛṣaḥ // GarP_2,5.43 //

alaṅkṛto vidhānena pretatvaṃ tasya no bhavet /
ekādaśe 'hni samprāpte vṛṣālābho bhavedyadi // GarP_2,5.44 //

darbhaiḥ piṣṭaistu sampādya taṃ vṛṣaṃ mocayedvudhaḥ /
vṛṣotsarjanavelāyāṃ vṛṣābhāva (lābha) kathañcana // GarP_2,5.45 //

mṛttikābhistu darbhairvā vṛṣaṃ kṛtvā vimocayet /
yadiṣṭaṃ jīvatastasya dadyādekādaśe 'hani // GarP_2,5.46 //

mṛtamuddiśya dātavyaṃ śayyādhenvādikaṃ tathā /
viprānbahūn bhojayīta pretasya kṣudviśāntaye // GarP_2,5.47 //

tṛtīyāṃ ṣoḍaśīṃ vacmi vainateya śṛṇuṣva tām /
dvādaśa pratimāsyāni ādyaṃ ṣāṇmāsikaṃ tathā // GarP_2,5.48 //

sapiṇḍīkaraṇaṃ caiva tṛtīyā ṣoḍaśī matā /
dvādaśāhe tripakṣe ca ṣaṇmāse māsike 'bdike // GarP_2,5.49 //

tṛtīyāṃ ṣoḍaśīmenāṃ vadanti matabhedataḥ /
yasyaitā ni na dattāni pretaśrāddhāni ṣoḍaśa // GarP_2,5.50 //

piśācatvaṃ sthiraṃ tasya dattaiḥ śrāddhaśatairapi /
ekādaśe dvādaśe vā dine ādyaṃ prakīrtitam // GarP_2,5.51 //

māsādau pratimāsañca śuddhaṃ mṛtatithau khaga /
ekenāhnā tribhirvāpi hīneṣu vinatāsuta // GarP_2,5.52 //

māsaṣaṇmāsavarṣeṣu tripakṣeṣu bhavanti hi /
śrāddhānyathasyātsāpiṇḍyaṃ pūrṇe varṣe tadardhake // GarP_2,5.53 //

tripakṣe 'bhyudaye vāpi dvādaśāhe 'tha vā nṛṇām /
ānantyātkuladharmāṇāṃ puṃsāñcaivāyuṣaḥ kṣayāt // GarP_2,5.54 //

asthiratvāccharīrasya dvādaśāhe praśasyate /
sapiṇḍīkaraṇeṣvevaṃ vidhiṃ pakṣīndra me śṛṇu // GarP_2,5.55 //

ekoddiṣṭavidhānena kāryaṃ tadapi kāśyapa /
tilagandhodakairyuktaṃ kuryātpātracatuṣṭayam // GarP_2,5.56 //

pātraṃ pretasya tatraikaṃ pitryaṃ pātratrayaṃ tathā /
secayetpitṛpātreṣu pretapātraṃ khaga triṣu // GarP_2,5.57 //

caturo nirvapetpiṇḍānpūrvanteṣu samāpayet /
tataḥ prabhṛti vai pretaḥ pitṛsāmānyamaśnute // GarP_2,5.58 //

tataḥ pitṛtvamāpanne tasminprete khageśvara /
śrāddhadharmairaśeṣaistu tatpūrvānarcayetpitṝn // GarP_2,5.59 //

ekacityārohaṇe ca ekāhni maraṇe tathā /
sāpiṇḍyantu striyā nāsti mṛte bhartuḥ striyo bhavet // GarP_2,5.60 //

pākaikyamatha kālaikyaṃ kartraikyañca bhavetkhaga /
śrāddhādau saha dāhe ca patipatnyorna saṃśayaḥ // GarP_2,5.61 //

bharturmṛtatitheranyatithau citimathāruhet /
tāṃmṛtāhani tu samprāpte pṛthak piṇḍena yojayet // GarP_2,5.62 //

pratyabdañca yugapattu samāpayet // GarP_2,5.63 //

yasya saṃvatsarādarvāk sapiṇḍīkaraṇaṃ bhavet /
māsikañcodakumbhañca deyaṃ tasyāpi vatsaram // GarP_2,5.64 //

navaśrāddhaṃ sapiṇḍatvaṃ śrāddhānyapi ca ṣoḍaśa /
ekenaiva tu kāryāṇi saṃvibhaktadhaneṣvapi // GarP_2,5.65 //

pitāmahībhiḥ sāpiṇḍyaṃ tathā mātāmahaiḥ saha /
uktaṃ bhartrāpi sāpiṇḍyaṃ striyā veṣayabhedataḥ // GarP_2,5.66 //

navaśrāddhasya te kālaṃ vakṣyāmi śṛṇu kāśyapa /
maraṇāhni mṛtisthāne śrāddhaṃ pakṣinprakalpayet // GarP_2,5.67 //

dvitīyañca tato mārge viśrāmo yatra kāritaḥ /
tataḥ sañcayanasthāne tṛtīyaṃ śrāddhamucyate // GarP_2,5.68 //

pañcame saptame tadvadaṣṭame navame tathā /
daśamaikādaśe caiva nava śrāddhāni vai khaga // GarP_2,5.69 //

śrāddhāni nava caitāni tṛtīyā ṣoḍaśī smṛtā /
ekoddiṣṭavidhānena kāryāṇi manujaistathā // GarP_2,5.70 //

prathame 'hni tṛtīye vā pañcame saptame tathā /
navamaikādaśe caiva navaśrāddhaṃ prakīrtitam // GarP_2,5.71 //

ucyante ṣaḍimānīha nava syurapi yāgetaḥ /
uktāni te mayā tāni ṛṣīṇāṃ matabhedataḥ // GarP_2,5.72 //

rūḍhipakṣo mamābhīṣṭo yogaḥ kaiścidiheṣyate /
ādye dvitīye dātavyastathaivaikaṃ pavitrakam // GarP_2,5.73 //

pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu /
praśrastatrābhiraṇyeti yajamānadvijanmanā // GarP_2,5.74 //

akṣayyamamukasyeti vaktavyaṃ viratau tathā /
ekoddiṣṭaṃ me nibodha cetthamāvatsaraṃ smṛtam // GarP_2,5.75 //

sapiṇḍīkaraṇādūrdhvaṃ yāni śrāddhāni ṣoḍaśa /
ekoddiṣṭavidhānena caredvā pārvaṇādṛte // GarP_2,5.76 //

pratyabdaṃ yo yathā kuryāttathā kuryātsa tānyapi /
ekādaśe dvādaśe 'hni preto bhuṅkte dinadvayam // GarP_2,5.77 //

yoṣitaḥ puruṣasyāpi piṇḍaṃ preteti nirvapet /
sāpiṇḍye tu kṛte tasya pretaśabdo nivartate // GarP_2,5.78 //

dīpadānaṃ prakartavyamāvarṣantu gṛhādbahiḥ /
annaṃ dīpo jalaṃ vastramanyadvādīyate ca yat // GarP_2,5.79 //

tṛptidaṃ pretaśabdena sapiṇḍīkaraṇāvadhi /
abdakṛtyaṃ mayoktante samāsādvinatāsuta // GarP_2,5.80 //

vaivasvatagṛhe yānaṃ yathā tattu nibodhameḥ /
trayodaśe 'hni śravaṇākarmaṇonantarantu saḥ // GarP_2,5.81 //

tvaggṛhītāhivattārkṣya gṛhīto yamakiṅkaraiḥ /
tasminmārge vrajatyeko gṛhīta iva markaṭaḥ // GarP_2,5.82 //

vāyvagrasārivadrūpaṃ dehamanyatprapadyate /
tatpiṇḍajaṃ pātanārthamanyattu pitṛsambhavam // GarP_2,5.83 //

tatpramāṇavayo 'vasthāsaṃsthānāṃ pragbhavo yathā /
ṣaḍaśīti sahasrāṇi yojanānāṃ pramāṇataḥ // GarP_2,5.84 //

adhvāntarāliko jñeyo yamamānuṣalokayoḥ /
sādhikārdhakrośayutaṃ yojanānāṃ śatadvayam // GarP_2,5.85 //

catvāriṃ śattathā sapta pratyahaṃ yāti tatra saḥ /
aṣṭācatvāriṃśatā ca traiṃśatā divasairiti // GarP_2,5.86 //

vaivasvatapuraṃ yāti kṛṣyamāṇo yamānugaiḥ /
evaṃ krameṇa yātabye mārge pāparataistu yat // GarP_2,5.87 //

jāyate saprapañcaṃ tacchṛṇu tvamaruṇānuja /
trayodaśadine dattaḥ pāśairbaddhvātidāruṇaiḥ // GarP_2,5.88 //

yamasyāṅkuśahasto vai bhṛkuṭīkuṭilānanaḥ /
daṇḍaprahārasambhrāntaḥ kṛṣyate dakṣiṇāṃ diśam // GarP_2,5.89 //

kuśakaṇṭakavalmīkaśaṅkupāṣāṇakarkaśe /
tathā pradīptajvalane kvacicchvabhraśatotkaṭe // GarP_2,5.90 //

pradīptādityatapte ca dahyamānaḥ sadaṃśake /
kṛṣyate yamadūtaiśca śivāvannādabhīṣaṇaiḥ // GarP_2,5.91 //

prayātiḥ dāruṇe mārge pāpakarmā yamālaye /
kalevare dahyamāne mahāntaṃ kṣayamṛcchati // GarP_2,5.92 //

bhakṣyamāṇe tathaivāṅge bhidyamāne ca dāruṇam /
chidyamāne cirataraṃ janturduḥ khamavāpnute // GarP_2,5.93 //

svena karmavi pākena dehāntaragato 'pi san /
purāṇi ṣoḍaśāmuṣmanmārge tāni ca me śṛṇu // GarP_2,5.94 //

yāmyaṃ sauripuraṃ nagedvabhavanaṃ gandharvaśailāgamau krauñcaṃ krūrapuraṃ vicitrabhavanaṃ bahvāpadaṃ duḥ khadam /
nānākrandapuraṃ sutaptabhavanaṃ raudraṃ payovarṣaṇaṃ śītāḍhyaṃ bahubhītiṣoḍaśapurāṇyetānyadṛṣṭani te // GarP_2,5.95 //

tatra yāmya puraṃ gacchanputraputreti ca bruvan /
hāheti krandate nityaṃ svakṛtaṃ duṣkṛtaṃ smaran // GarP_2,5.96 //

aṣṭādaśodine tārkṣya tatpura prāpnuyādasau /
puṣpabhadrā nadī yatra nyagrodhaḥ priyadarśanaḥ // GarP_2,5.97 //

viśrāmecchāṃ karotyatra kārayanti na te bhaṭāḥ /
kṣitau dattaṃ sutaistasya snehādvā kṛpayā tathā // GarP_2,5.98 //

māsikaṃ piṇḍamaśnāti tataḥ sauripuraṃ vrajet /
vrajannevaṃ pralapate mudgarāhatipīḍitaḥ // GarP_2,5.99 //

jalāśayo naiva kṛto mayā tadā manuṣyatṛptyai paśupakṣitṛptaya /
gotṛptihetorna ca gocaraḥ kṛtaḥ śarīra he nistara yattvayā kṛtam // GarP_2,5.100 //

tatra nāmnā tu rājāsau jaṅgamaḥ kāmarūpadhṛk /
bhayāt taddarśanājjātādbhuṅkte piṇḍaṃ sa śaṅkitaḥ // GarP_2,5.101 //

tripakṣe jalasaṃyuktaṃ kṣitau dattaṃ tato vrajet /
vrajannevaṃ pralapate khaḍgāghātaprapīḍitaḥ // GarP_2,5.102 //

na nityadānaṃ na gavāhnikaṃ kṛtaṃ pustaṃ ca dattaṃ na hi vedaśāstrayoḥ /
purāṇadṛṣṭo na hi sevito 'dhvā śarīra he nistara yattvayā kṛtam // GarP_2,5.103 //

nagendranagaraṃ gatvā bhuktvā cānnaṃ tathāvidham /
māsi dvitīye yaddattaṃ bāndhavaistu tato vrajet // GarP_2,5.104 //

vrajannevaṃ pralapate kṛpāṇatsarutāḍitaḥ /
parādhānamabhūtsarvaṃmama mūrkhaśiromaṇeḥ // GarP_2,5.105 //

mahatā puṇyayogena mānuṣyaṃ labdhavānaham /
tṛtīye māsi samprāpte gandharvanagare śubham // GarP_2,5.106 //

tṛtīyamāsikaṃ piṇḍaṃ tatra bhuktvā brajatyasau /
vrajannevaṃ vilapate tadagreṇāhataḥ pathi // GarP_2,5.107 //

mayā na dattaṃ na hutaṃ hutāśane tapo na taptaṃ himaśailagahvare /
na sevitaṃ gāṅgamaho mahājalaṃ śarīra he nistara yattvayā kṛtam // GarP_2,5.108 //

turye śailāgamaṃ māsi prāpnuyāttatra varṣaṇam /
tasyopari bhavetpakṣinpāṣāṇānāṃ nirantaram // GarP_2,5.109 //

caturthamāsikaṃ śrāddhaṃ bhuktvā tatra prasarpati /
sa patanneva vilapanpāṣāṇādyatipīḍitaḥ // GarP_2,5.110 //

na jñānamārgo na ca yogamārgo na karmamārgo na ca bhaktimārgaḥ /
na sādhusaṅgātkimapi śrutaṃ mayā śarīra he nistara yattvayā kṛtam // GarP_2,5.111 //

tataḥ krūrapura māsi pañcame yāti kāśyapa /
bhuvi dattaṃ piṇḍajalaṃ bhuktvā krūrapuraṃ vrajet // GarP_2,5.112 //

vrajannevaṃ vilapate paṭṭiśaiḥ pātitaḥ pathi /
hā mātarhāpitarbhrātaḥ sutā hā hā mama striyaḥ // GarP_2,5.113 //

yuṣmābhirnopadiṣṭo 'hamavasthāṃ prāpta īdṛśīm /
evaṃ lālapyamānaṃ te yamadūtā vadantihi // GarP_2,5.114 //

kva mātā kva pitā mūḍha kva jāyā kva sutaḥ suhṛt /
svakarmopārjite bhuṅkṣvaṃ mūrkha yātāściraṃ pathi // GarP_2,5.115 //

jānāsi śambalamalaṃ balamadhvagānāṃ no 'śambalaḥ prayatate paralokagatyai /
gantavyamasti tava niścitameva tena mārgeṇa yena na bhavet krayavikrayo 'pi // GarP_2,5.116 //

ūnaṣāṇmāsike krauñce bhuktvā piṇḍantu sodakam /
ghaṭīmātrantu viśramya vicitranagaraṃ vrajet // GarP_2,5.117 //

vrajannevaṃ vilapate śūlāgreṇa vidāritaḥ // GarP_2,5.118 //

kutra yāmi na hi gāmi jīvitaṃ hā mṛtasya maraṇaṃ punarna vai /
itthameva vilapan prayātyasau yātanārhadhṛtavigrahaḥ pati // GarP_2,5.119 //

vicitranagare tatra vicitro nāma pārithivaḥ /
tatra ṣaṇmāsapiṇḍena tṛptaḥ san vrajate puraḥ // GarP_2,5.120 //

vrajannevaṃ vilapate prāsāgreṇa prapīḍitaḥ // GarP_2,5.121 //

mātā bhrātā pitā putraḥ ko 'pi me vartate na vā /
yo māmuddharate pāpaṃ patantaṃ duḥ khasāgare // GarP_2,5.122 //

vrajatastatra mārge tu tatra vaitaraṇī śubhā /
śatayojanavistīrṇā pūyaśoṇitasaṃkulā // GarP_2,5.123 //

āyāti tatra dṛśyante nāvikā dhīvarādayaḥ /
te vadanti pradattā gauryadi vaitaraṇī tvayā /
nāvamenāṃ samāroha sukenottara vai nadīm // GarP_2,5.124 //

tatra yena pradattā gauḥ sa sukhenaiva tāṃ taret /
adāyī tatra ghṛṣyeta karagrāhantu nāvikaiḥ // GarP_2,5.125 //

ukhaiḥ kākairbakolūkaistīkṣṇatuṇḍairvitudyate /
manujānāṃ hitaṃ dānamante vaitaraṇī khaga // GarP_2,5.126 //

dattā pāpaṃ dahet sarvaṃ mama lokantu sā nayet /
maptame māsi samprāpte puraṃ bahvāpadaṃ mṛtaḥ // GarP_2,5.127 //

vrajettu sodakaṃ bhuktvā piṇḍaṃ vai saptamāsikam /
vrajannevaṃ vilapate parighāhatipīḍitaḥ // GarP_2,5.128 //

na dattaṃ na hutaṃ taptaṃ na snātaṃ na kṛtaṃ hitam /
yādṛśaṃ caritaṃ karma mūḍhātman bhuṅkṣva tādṛśam // GarP_2,5.129 //

māsyaṣṭame duḥ khade tu pare bhuktvātha sodakam /
piṇḍaṃ prayātsayau tārkṣya nānākrandapuraṃ tataḥ // GarP_2,5.130 //

prayāṇe ca pravadate musalāghātapīḍitaḥ /
kva jāyācaṭulaiścāṭupaṭubhirvacanairmama // GarP_2,5.131 //

bhojanaṃ bhallabhallībhirmusalaiśca kva māraṇam /
navame māsi dattaṃ vai nānākrandapure tataḥ // GarP_2,5.132 //

piṇḍamaśrāti karuṇaṃ nānākrandān karotyapi /
daśame māsi dattaṃ vai sutaptabhavanaṃ tataḥ // GarP_2,5.133 //

sarannevaṃ vilapate halāhatihataḥ pathi /
kva sūnupeśalakaraiḥ pādasaṃvāhanaṃ mama // GarP_2,5.134 //

kva dūtavajrapratimakairmatpadakarṣaṇam /
daśame māsi piṇḍādi tatra bhuktvā prasarpati // GarP_2,5.135 //

māse caikādaśe pūrṇe puraṃ raudraṃ sa gacchati /
gacchanneva vilapate yathā pṛṣṭhe prapīḍitaḥ // GarP_2,5.136 //

kvāhaṃ satūlīśayane parivartan kṣaṇe kṣaṇe /
bhaṭahastabhraṣṭayaṣṭikṛṣṭapṛṣṭhaḥ kva vā punaḥ // GarP_2,5.137 //

kṣitau dattañca piṇḍādi bhuktvā tatra tato vrajet /
payovarṣaṇamityetannāmakaṃ puramaṇḍaja // GarP_2,5.138 //

vrajannevaṃ vilapate kuṭhārairmūrdhni tāḍitaḥ /
kva bhṛtyakomalakarairgandhatailāvasecanam // GarP_2,5.139 //

kva kīnāśānugaiḥ krodhātkuṭhāraiḥ śirasi vyathā /
ūnābdikañca yacchrāddhaṃ tatra bhuṅkte suduḥ khitaḥ // GarP_2,5.140 //

saṃpūrṇe tu tato varṣe śītāḍhyaṃ nagaraṃ vrajet /
gacchannevaṃ churikayā cchinnajihvastu roditi // GarP_2,5.141 //

priyālāpaiḥ kva ca sasamadhuratvasya varṇanam /
uktamātre 'sipatrādijihvācchedaḥ kva caiva hi // GarP_2,5.142 //

vārṣikaṃ piṇḍadānādi bhuktvā tatra prasarpati /
bahubhītikaraṃ tattat piṇḍajaṃ devamāsthitaḥ // GarP_2,5.143 //

prakāśayati pāppānamātmānañca vinindati /
yoṣidapyevametasmin mārge vai paridevati // GarP_2,5.144 //

tato yāmyaṃ nātidūre nagaraṃ sa hi gacchati /
catvāriṃśadyojanāni caturyuktānivistṛtam // GarP_2,5.145 //

trayodaśa pratīhārāḥ śravaṇā nāma tatra vai /
śravaṇākarmatastuṣyantyanyathā krodhamāpnuyuḥ // GarP_2,5.146 //

tatastatrāśu raktākṣaṃ bhinnāñjanacayopamam /
mṛtyukālāntakādīnāṃ madhye paśyati vai yamam // GarP_2,5.147 //

daṃṣṭrākarālavadanaṃ bhṛkuṭīdāruṇākṛtim /
virūpairbhoṣaṇairvaktrairvṛtaṃ vyādhiśataiḥ prabhum // GarP_2,5.148 //

daṇḍāsaktamahābāhuṃ pāśahastaṃ subhairavam /
tannirdiṣṭāṃ tato janturgatiṃ yāti śubhāśubhām // GarP_2,5.149 //

pāpī pāpāṃ gatiṃ yāti yathā te kathitaṃ purā /
chatropānahadātāro ye ca veśmapradāyakāḥ // GarP_2,5.150 //

ye tu puṇyakṛtastatra te paśyanti yamaṃ tadā /
saumyākṛtiṃ kuṇḍalinaṃ maulimantaṃ dhṛtaśriyam // GarP_2,5.151 //

ekādaśe dvādaśe hi ṣaṇmāse ābdike tathā /
viprān bahūn bhojayet tatra yanmahatī kṣudhā // GarP_2,5.152 //

jīvan putrakalatrādipradiṣṭamitaraiḥ khaga /
yo na sādhayati svārthamevaṃ paścāddhikhidyate // GarP_2,5.153 //

etat te sarvamākhyātaṃ saṃyaminyāṃ yathāgati /
proktamāvarṣakṛtyaṃ te kimanyacchrotumicchasi // GarP_2,5.154 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde varṣakṛtyayamalokamārgayātanādinirūpaṇaṃ nāma pañcamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 6
garuḍa uvāca /
api sādhanayuktasya tīrthadānaratasya ca /
akṛte tu vṛṣotsarge paralokagatirna hi // GarP_2,6.1 //

tasmāt kṛṣṇa vṛṣotsargaḥ kartavya iti me śrutam /
kiṃ phalaṃ vṛṣayajñasya purā kena kṛto hare // GarP_2,6.2 //

anaḍvān kīdṛśaḥ proktaḥ kasmin kāle viśeṣataḥ /
ko vidhistasya nirdiṣṭaḥ sarvaṃ me kṛpayā vada // GarP_2,6.3 //

śrīkṛṣṇa uvāca /
itihāsaṃ mahāpuṇyaṃ pravakṣyāmi khageśvara /
brahmaputreṇa yat proktaṃ rājānaṃ vīravāhanam // GarP_2,6.4 //

virādhanagare rājā vīravāhananāmakaḥ /
dharmātmā satyasandhaśca vadānyo vipratuṣṭikṛt // GarP_2,6.5 //

sa kadācidvanaṃ vīro mahātmākheṭakaṃ gataḥ /
kiñcit praṣṭumanāstārkṣya vasiṣṭhasyāśramaṃ yayau // GarP_2,6.6 //

namaskṛtya muniṃ tatra kṛtāsanaparigrahaḥ /
paśrayāvanato rājā papraccha ṛṣisaṃsadi // GarP_2,6.7 //

rājovāca /
mune mayā kṛto dharmo yathāśakti prayatnataḥ /
yamasya śāsanaṃ śrutvā bibhemi nitarāṃ hṛdi // GarP_2,6.8 //

yamañca yamadūtāṃśca nirayān ghoradarśanān /
na paśyāmi mahābhāga tathā vada dayānidhe // GarP_2,6.9 //

vasiṣṭha uvāca /
dharmā bahuvidhā rājan varṇyante śāstrakovidaiḥ /
sūkṣmatvānna vijānanti karmamārgavimohitāḥ // GarP_2,6.10 //

dānaṃ tīrthaṃ tapo yajñāḥ saṃnyāsaḥ paitṛko mahaḥ /
dharmeṣu gṛhyamāṇeṣu vṛṣotsargo viśeṣitaḥ // GarP_2,6.11 //

eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // GarP_2,6.12 //

brahmahatyādipāpāni jñānājñānakṛtāni ca /
nīlodvāhena śudhyettu samudraplavanena vā // GarP_2,6.13 //

ekādaśāhe rājendra yasya notsūjyate vṛṣaḥ /
pretatvaṃ niścalaṃ tasya kṛtaiḥ śrāddhaistu kiṃ bhavet // GarP_2,6.14 //

yathākathañcit kartavyastīrthe vā pattane 'tha vā /
vṛṣayajñaiḥ pramucyate nānyathā sādhanaiḥ khaga // GarP_2,6.15 //

vṛṣabhaṃ pañcakalyāṇaṃ yuvānaṃ kṛṣṇakaṃbalam /
goyūthamadhye nitarāṃ vicarantaṃ vidhānataḥ // GarP_2,6.16 //

catasṛbhirvatsakābhirdvābhyāñcaivaikayā khaga /
vivāhya maṅgaladravyairmantravattaṃ samutsṛjet // GarP_2,6.17 //

iha ratīti ṣaḍṛgbhirhemaṃ kuryādvibhāvasoḥ /
kārtikyāṃ māghavaiśākhyāṃ saṃkrame pātaparvasu // GarP_2,6.18 //

tīrthe pitryekṣayāhe ca viśeṣeṇa praśasyate /
lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ // GarP_2,6.19 //

pītaḥ khuraviṣāṇeṣu sa nīlo vṛṣa ucyate /
śvetavarṇo bhavedvipro lohitaḥ kṣattra ucyate // GarP_2,6.20 //

pītavarṇo bhavedvaiśyaḥ śūdraḥ kṛṣṇaḥ smṛto budhaiḥ /
yathāvarṇaṃ samuddiṣṭo varṇeṣu brāhmaṇādiṣu // GarP_2,6.21 //

atha vā raktavarṇastu sarveṣāmeva śasyate /
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // GarP_2,6.22 //

āśāsate sutaṃ jātaṃ vṛṣotsargaṃ kariṣyati /
dharmastvaṃ vṛṣarūpeṇa jagadānandadāyakaḥ // GarP_2,6.23 //

aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me /
gaṅgāyamunayoḥ peyamantarvedi tṛṇaṃ cara // GarP_2,6.24 //

dharmarājasya purato vācyaṃ me sukṛtaṃ vṛṣa /
dakṣiṇāṃse triśūlāṅkaṃ vāmorau cakracihnitam // GarP_2,6.25 //

iti saṃprārthya vṛṣabhaṃ gandhapuṣpākṣatādibhiḥ /
vṛṣaṃ tatsatarīyuktaṃ pūjayitvā samutsṛjet // GarP_2,6.26 //

tasmādrājan vidhānena vṛṣotsargaṃ samācara /
bahusādhanayuktasya nānyathā sadgatistava // GarP_2,6.27 //

āsīttretāyuge pūrvaṃ videhanagare nṛpa /
brāhmaṇo dharmavatseti svakarmanirataḥ sudhīḥ // GarP_2,6.28 //

viṣṇubhakto 'titejasvī yathālābhena tuṣṭikṛt /
pitṛparvaṇi saṃprāpte kuśāryo kānanaṃ yayau // GarP_2,6.29 //

aṭannitastatastatra cinvan kuśapalāśakam /
sahasopetya puruṣāścātvāraścārudarśanāḥ // GarP_2,6.30 //

vibhrāntamanasaṃ gṛhya pratyagjagmurvihāyasā /
bahuvṛkṣasamākīrṇaṃ giridurgabhayānakam // GarP_2,6.31 //

vanādvanāntaraṃ ninyurnadīnadasamākulam /
sa tatra nagaraṃ rājan dadarśa bahuvistaram // GarP_2,6.32 //

gopuradvāraracitaṃ saudhaprāsādamaṇḍitam /
catvarāpaṇapaṇyādinaranārīsamākulam // GarP_2,6.33 //

tūryadvandvābhinirghoṣavīṇāpaṭahanāditam /
kāṃścitkṣudhārditāndīnānmalinānvigataujasaḥ // GarP_2,6.34 //

tato 'tituṣṭānmalinānvastrakhaṇḍasamāvṛtān /
agrato hṛṣṭapuṣṭāṃśca svarṇavastropaśobhitān // GarP_2,6.35 //

tato 'pi surasaṃkāśānsa dṛṣṭvā vismito 'bhavat /
kiṃ svapna uta māyā vai madīyo mānaso bhramaḥ // GarP_2,6.36 //

sandihānaṃ dvijaṃ ninyuḥ puruṣā rājasannidhim /
sataddadarśa viprastu svarṇaprāsādamandire // GarP_2,6.37 //

siṃhāsanaṃmahādivyaṃ chatracāmaravījitam /
tatropa viṣṭaṃ rājānaṃ kirīṭakanakojjvalam // GarP_2,6.38 //

mahatyā ca śriyā yuktaṃ stūyamānaṃ suvandibhiḥ /
rājāpi dṛṣṭvā taṃ vipraṃ pratyutthāya kṛtāñjaliḥ // GarP_2,6.39 //

pūjayāmāsa vidhivanmadhuparkāsa nādibhiḥ /
santuṣṭamanasaṃ devamastauṣītparayā mudā // GarP_2,6.40 //

adya me saphalaṃ janma pāvitañca kulaṃ prabho /
viṣṇubhaktasya dharmasya yatte dṛggocaraṃ gataḥ // GarP_2,6.41 //

natvā stutvā bahuvidhamuvācānuvasannṛpaḥ /
yataḥ samāgato devaḥ punastatraiva nīyatām // GarP_2,6.42 //

iti śrutvā vaco rājñaḥ papraccha dvijapuṅgavaḥ /
brāhmaṇa uvāca /
ko 'yaṃ deśa- kuto lokā uttamā madhyamādhamāḥ // GarP_2,6.43 //

kena puṇyena tu bhavānpārameṣṭyavibhūṣitaḥ /
kimarthamahamānītaḥ punastatraiva nīyate // GarP_2,6.44 //

apūrvamiva paśyāmi sarvaṃ svapnagato yathā /
rājovāca /
svadharmanirato yastu haribhaktirataḥ sadā // GarP_2,6.45 //

virakta indriyārthebhyaḥ sa me pūjyo na saṃśayaḥ /
tīrthayātrāparo nityaṃ vṛṣotsargaviśeṣavit // GarP_2,6.46 //

satyadānaparo yastu sa namasyo divaukasām /
darśanārthamihānītaḥ pūjārhaśca parantapa // GarP_2,6.47 //

anugṛhāṇa māṃ deva kṣamasva mama sāhasam /
ityuktvā darśayāmāsa mantriṇāṃ saṃjñayā bhruvaḥ // GarP_2,6.48 //

vadiṣyati samagraṃ te svayaṃ vaktuṃ na sāmpratam /
sāmantaḥ sarvavedajño jñātvā hārdaṃ nṛpasya ca // GarP_2,6.49 //

vipaściduvāca /
pūrvajanmani vaiśyo 'yaṃ viśvambhara iti śrutaḥ /
virādhanagare vipra dvijadevavibhūṣite // GarP_2,6.50 //

vaiśyavṛttyā sadā jīvankuṭumbaparipālakaḥ /
gavāṃ śuśrūṣako nityaṃ brāhmaṇānāñca pūjakaḥ // GarP_2,6.51 //

pātradānaparo nityamātitheyāgnisevakaḥ /
gārhasthyaṃ vidhivaccakre bhāryayā satyamedhayā // GarP_2,6.52 //

smārtena lokānajayacchrautena ta havirbhujaḥ /
kadācidbandhubhiḥ sākaṃ kṛtvā tīrthāni bhūriśaḥ // GarP_2,6.53 //

yāvadāyāti sadanaṃ dṛṣṭavālloṃmaśaṃ pathi /
daṇḍavatpraṇipatyāśu kṛtāñjalipuṭaṃ sthitam // GarP_2,6.54 //

papraccha vinayopetaṃ karuṇāvārivāridhiḥ /
ṛṣiruvāca /
kuta āgamyate sādho brāhmaṇairbandhubhiryutaḥ // GarP_2,6.55 //

dṛṣṭvā tvāṃ dharmanilayaṃ praklinnaṃ mānasaṃ mama /
viśvambhara uvāca /
śīryamāṇaṃ śarīraṃ hi jñātvā mṛtyuṃ puraḥ sthitam // GarP_2,6.56 //

bharyayā dharmacāriṇyā tīrthayātrāṃ vinirgataḥ /
kṛtvā tīrthāni vidhivadviśrāṇya vipulaṃ vasu // GarP_2,6.57 //

yāvadbrajāmyahaṃ veśma bhavān dṛṣṭipathaṃ gataḥ /
lomaśa uvāca /
tīrthāni santi bhūrīṇi varṣai'smin bhārate śubhe // GarP_2,6.58 //

yattvayā hyupacīrṇāni tāni sarvāṇi me vada /
vaiśya uvāca /
gaṅgā ca sūrya tanayā mahāpuṇyā sarasvatī // GarP_2,6.59 //

daśāśvamedhairayajadyatra brahmā sureśvaraḥ /
tīrtharājastataḥ kāśī mahādevo dayānidhiḥ // GarP_2,6.60 //

mṛtānāṃ yatra jantūnāṃ karṇe japati tārakam /
pulahasyāśramaṃ puṇyaṃ phalgutīrthañca gaṇḍakī // GarP_2,6.61 //

cakratīrthaṃ naimiṣañca śivatīrthamanantakam /
gopratārakanāgeśamayodhyābindusaṃjñitam // GarP_2,6.62 //

yatrāsta muktidaḥ sākṣādrāmo rājīvalocanaḥ /
āgneyaṃ vāyukauberaṃ kaumāraṃ bhūruhāṃ punaḥ // GarP_2,6.63 //

saukaraṃ mathurā yatra nityaṃ sannihato hariḥ /
puṣkaraṃ satyatīrthañca jvālatīrthaṃ dineśvaram // GarP_2,6.64 //

indratīrthaṃ kurukṣetraṃ yatra prācī sarasvatī /
tāpī payoṣṇī nirvindhyā malayaḥ kṛṣṇaveṇikā // GarP_2,6.65 //

godāvarī daṇḍakañca tāmracūḍaṃ sadodakam /
dyāvābhūmīśvaraṃ dṛṣṭvā śrīśailaḥ parvateśvaraḥ // GarP_2,6.66 //

asaṃkhyaliṅgatīrthāni yatra santi sadā mune /
veṅkaṭādrau mahātejāḥ śrīraṅgākhyaḥ svayaṃ hariḥ // GarP_2,6.67 //

veṅkaṭī nāma tatraiva devī mahiṣamardinī /
candratīrthaṃ bhadravaṭaḥ kāverīkuṭilācalau // GarP_2,6.68 //

avaṭodā tāmraparṇo trikṛṭaḥ kollako giriḥ /
vāsiṣṭhaṃ brahmatīrthañca jñānatīrthaṃ mahodadhiḥ // GarP_2,6.69 //

hṛṣīkeśaṃ virājañca viśālaṃ nīlaparvataḥ /
bhīmakūṭaḥ śvetagirī rudratīrthamumāvanam // GarP_2,6.70 //

avāpa girijā devī tapasā yatra śaṅkaram /
vāruṇaṃ sūryatīrthañca haṃsatīrthaṃ mahodayam // GarP_2,6.71 //

nimajjya yatra kākolā rājahaṃsatvamāyayuḥ /
asuro yatra devatvamavāpa snānamātrataḥ // GarP_2,6.72 //

viśvarūpaṃ vanditīrthaṃ ratneśaḥ kuhakācalaḥ /
naranārāyaṇaṃ dṛṣṭvā mucyate pāpakoṭibhiḥ // GarP_2,6.73 //

sarasvatīdṛṣadvatyau narmadā śarmadā nṛṇām /
nīlakaṇṭhaṃ mahākālaṃ puṇyaṃ cāmarakaṇṭakam // GarP_2,6.74 //

candrabhāgā vetravatī vīrabhadraṃ gaṇeśvaram /
gokarṇaṃ bilvatīrthañca karmakuṇḍaṃ satārakam // GarP_2,6.75 //

snānamātreṇa yatrāśu mucyate karmabandhanāt /
anyānyapi ca tīrthāni kṛtāni kṛpayā tava // GarP_2,6.76 //

utpadyate śubhā buddhiḥ sādhūnāṃ yadanugrahaḥ /
ekataḥ sarvatīrthāni karuṇāḥ sādhavo 'nyataḥ // GarP_2,6.77 //

anugrahāya bhūtānāṃ caranti caritavratāḥ /
tvaṃ guruḥ sarvarṇānāṃ vidyayā vayasādhikaḥ // GarP_2,6.78 //

ataḥ pṛcchāmyahaṃ kiñcidādhibhūtaṃ cirantanam /
kiṃ kuryāṃ kaṃ nu pṛcche 'haṃ mano me 'ticalaṃ mune // GarP_2,6.79 //

niḥ spṛhaṃ brahmaviṣaye viṣayeṣvatilālasam /
manāgapi na sahate virahaṃ timiraṃ bruvat // GarP_2,6.80 //

mohitaṃ vividhairbhāvaiḥ karmaṇāṃ kṣetramuttamam /
śāntiṃ yathā samāyāti sampannamiva bhūsura // GarP_2,6.81 //

vivekapravaṇaṃ śuddhaṃ yathā syātkṛpayā vada /
ṛṣiruvāca /
manastu prabalaṃ nityaṃ savikāraṃ svabhāvataḥ // GarP_2,6.82 //

vaśaṃ nayanti kariṇaṃ pramattamapi hastipāḥ /
tathāpi sādhusaṅgatyā sādhanairapyatandritaḥ // GarP_2,6.83 //

tīvreṇa bhaktiyogena vicāreṇa vaśaṃ nayet /
itihāsaṃ pravakṣyāmi tava pratyayakārakam // GarP_2,6.84 //

nārado 'kathayanmahyaṃ svavṛttagatajanmanaḥ /
nārada uvāca /
kasyaciddvijamukhyasya dāsīputtraḥ purā mune // GarP_2,6.85 //

śikṣito bālabhāve 'pi pāṭhito nitarāmaham /
tatrāpi saṅgatirjātā mahatāṃ puṇyakarmaṇām // GarP_2,6.86 //

prāvṛṭkāle mama gṛhe sthitānāṃ bhāgyayogataḥ /
śuśrūṣaṇānuvṛttyā ca praśrayeṇa damena ca // GarP_2,6.87 //

santoṣaṃ paramaṃ prāpya kṛpayā tvidamabruvan /
manīṣā nirmalā yena jātā mama śubhārthinī // GarP_2,6.88 //

yayā viṣṇumayaṃ sarvamtmanyeva dadṛśivān /
munaya ūcuḥ /
śṛṇu vatsa pravakṣyā mo hitāya tava bālaka // GarP_2,6.89 //

yena vai dhriyamāṇena ihāmutra sukhaṃ bhavet /
devatiryaṅmanuṣyāśca saṃsāre vividhā janāḥ // GarP_2,6.90 //

nibaddhāḥ karmapaśaiste bhuñjan bhogān pṛthagvidhān /
devatvaṃ yāti sattvena rajasā ca manuṣyatām // GarP_2,6.91 //

tiryaktvaṃ tamasā janturvāsanānugato 'budhaḥ /
māturlabdhvā punarjanma mriyate ca punaḥ punaḥ // GarP_2,6.92 //

evaṃ gatvā hyasaṃkhyātā yonīstāḥ karmabhūrapi /
mānuṣyaṃ durlabhaṃ labdhvā kadāciddaivayogataḥ // GarP_2,6.93 //

anugraheṇa mahatāṃ hariṃ jñātvā vimucyate /
rogagrāhaṃ mohajālamapāraṃ bhavasāgaram // GarP_2,6.94 //

na paśyāmi titīrṣoranyad rāmasmaraṇaṃ vinā /
navanīyaṃ yathā dadhno jyotiḥ kāṣṭhādapi kvacit // GarP_2,6.95 //

manthanaiḥ sādhanairevaṃ paraṃ jñātvā sukhī bhavet /
ātmā nityo 'vyayaḥ satyaḥ sarvagaḥ sarvabhṛnmahān // GarP_2,6.96 //

aprameyaḥ svayañjyotiragrāhyo manasāpi yaḥ /
saccidānandarūpo 'sau sarvaprāṇihṛdi sthitaḥ // GarP_2,6.97 //

vinaśyatsvapi bhāveṣu na vinaśyati karhicit /
ākāśaḥ sarvabhūteṣu sthitastejojale tathā // GarP_2,6.98 //

ātmā sarvatra nirlepaḥ pārthiveṣu yathānilaḥ /
bhaktānukampī bhagavān sādhūnāṃ rakṣaṇāya ca // GarP_2,6.99 //

āvirbhavati lokeṣuguṇīvājñaiḥ pratīyate /
evaṃvivekatvayā yo buddhyā saṃśīlayeddhṛdi // GarP_2,6.100 //

bhaktiyogena santuṣṭa ātmānaṃ darśayedajaḥ /
tataḥ kṛtārtho bhavati sadā sarvatra niḥ spṛhaḥ // GarP_2,6.101 //

ato 'haṅkāramutsṛjya sānubandhe kalevare /
caredasaṃgo lokeṣu svapnaprāyeṣu nirmamaḥ // GarP_2,6.102 //

kva svapne niyataṃ dhairyamindrajāle kva satyatā /
kva nityatā śaranmeghe kva vā satyaṃ kalevare // GarP_2,6.103 //

avidyākarmajanitaṃ dṛśyamānaṃ carā caram /
jñātvācāravaśī yogī tataḥ siddhimavāpsyasi // GarP_2,6.104 //

ityuktvā te gatāḥ sarve sādhavo dīnavatsalāḥ /
so 'haṃ taduktamārgeṇa tathaivācaramanvaham // GarP_2,6.105 //

tato 'cireṇātmanīdaṃ dṛṣṭavānahamadbhutam /
jyotirmayaṃ sadānandaṃ śaracchītāṃśunirmalam // GarP_2,6.106 //

niṣicya sukhasandohairmāṃ kṛtvādhikasaspṛham /
antarhitaṃ mahatejo yathā saudāminī divi // GarP_2,6.107 //

bhaktyā tadeva manasi bhāvayannahamadbhutam /
kāle kalevaraṃ tyaktvā gatavān harimavyayam // GarP_2,6.108 //

tasyecchayā punarbrahman brahmaṇo me 'bhavajjaniḥ /
anugrahādbhagavatastriṣu lokeṣu niḥ spṛhaḥ // GarP_2,6.109 //

āpīḍayan muhurvoṇāṃ gāyamānaścarāmyaham /
ityuktvā me svānubhavaṃ yayau yādṛcchiko muniḥ // GarP_2,6.110 //

mamāpi paramāścaryaṃ santoṣaśca mahānabhūt /
ataste sādhusaṅgatyā bhaktyā ca paramātmanaḥ // GarP_2,6.111 //

viśuddhaṃ nirmalaṃ śāntaṃ mano nirvṛtimeṣyati /
anekajanmajanitaṃ pātakaṃ sādhusaṃgame // GarP_2,6.112 //

kṣipraṃ naśyati dharmajña jalānāṃ śarado yathā /
vaiśya uvāca /
pītvā te vākyapīyūṣaṃ svāntaṃ me śāntimāgamat // GarP_2,6.113 //

sarvatīrthaphalaṃ me 'dhya sañjātaṃ tava darśanāt /
iti śrutvā vacastasya provāca ṛpisattamaḥ // GarP_2,6.114 //

lomaśa uvāca /
hitāya tava rājendra trivargaphalamicchataḥ /
yattvayā sukṛtaṃ bhūrivṛṣotsargaṃ vinā kṛtam // GarP_2,6.115 //

manye 'kiñcatkaraṃ sarvaṃ nīhārasalilaṃ yathā /
vṛṣotsargasamaṃ kiñcit sādhanaṃ na mahītale // GarP_2,6.116 //

anāyāsena gacchanti gatiṃ te puṇyakarmaṇām /
vṛṣotsargaḥ kṛto yena aśvamedhasya yājakaḥ // GarP_2,6.117 //

ubhau samau mayā dṛṣṭau divyau tau śakrasannidhau /
atastvaṃ puṣkaraṃ gatvā vṛṣotsargaṃ vidhāya ca // GarP_2,6.118 //

tato yāhi gṛhaṃ sādho yena sarvaṃ kṛtaṃ bhavet /
vipaściduvāca /
tataḥ sa punarāgatya kārtikyāṃ puṣkare vare // GarP_2,6.119 //

varāharūpī bhagavān yatrāste yajñapūrakaḥ /
cakāra vidhivat sarvaṃ yudkamṛṣisattamaiḥ // GarP_2,6.120 //

gatāni bahutīrthāni tato lomaśasaṃgatiḥ /
tato 'dhikataraṃ jātaṃ puṇyaṃ nīlavivāhajam // GarP_2,6.121 //

sabhuktvā viṣayān divyān vimānavaramāśritaḥ /
tena rājakule janma vīrasenasya dharmataḥ // GarP_2,6.122 //

vīrapañcānanākhyātañcaturvargaikasādhakam /
prakurvato vṛṣotsargaṃ tatra ye paricārakāḥ // GarP_2,6.123 //

divyarūpābhavan spṛṣṭā gopucchodakaśīkaraiḥ /
surūpāḥ puṣṭavapuṣaḥ paśyanto dūrasaṃsthitāḥ // GarP_2,6.124 //

tato dūratarā ye ca dṛśyante malinā janāḥ /
durbhagā malinā rūkṣāḥ kṛśā vigatavāsasaḥ // GarP_2,6.125 //

vṛṣayajñamapaśyanto ye cāsūyāṃ prakurvate /
sarvaṃ niveditaṃ rājñaścaritaṃ pūrvajanmanaḥ // GarP_2,6.126 //

dharmyaṃ vicitramākhyānaṃ śrutaṃ me yat parāśarāt /
atastvaṃ svagṛhaṃ gaccha kṛpāṃ kṛtvā mamopari // GarP_2,6.127 //

śrutvā vipaścidvākyaṃ sa vismayaṃ paramaṃ gataḥ /
gṛhaṃ jagāma vipro 'sau prāpito rājasevakaiḥ // GarP_2,6.128 //

vasiṣṭha uvāca /
tasmādrājan vṛṣotsargaṃ variṣṭhaṃ sarvakarmaṇām /
samācara vidhānena yadi bhīto yamādapi // GarP_2,6.129 //

vṛṣotsargasamaṃ kiñcit sādhanaṃ nadivaḥ param /
mayā dharmarahasyaṃ te kathitaṃ rājasattama // GarP_2,6.130 //

patiputravatī nārī bharturagre mṛtā yadi /
vṛṣotsargaṃ na kurvīta gāṃ dadyācca payasviḥ nīm // GarP_2,6.131 //

śrīkṛṣṇa uvāca /
śrutvā vākyaṃ vasiṣṭhasya rājā madhupurīṃ gataḥ /
cakāra vidhivat sarvaṃ vṛṣotsargamahaṃ khaga // GarP_2,6.132 //

gṛhaṃ gatvā sa ātmānaṃ kṛtakṛtyamamanyata /
kālena nidhanaṃ prāpto nīto vaivasvatānugaiḥ // GarP_2,6.133 //

sa kālanagaraṃ hitvā gato dūrataraṃ pathi /
śrāddhadevapuraṃ kutretyevaṃ dūtānapṛcchata // GarP_2,6.134 //

pāpino yatra pātyante yāmyai pāpaviśuddhaye /
yatra devaḥ sa dharmādharmavicetanaḥ // GarP_2,6.135 //

gataṃ pāpapuraṃ tattu na draṣṭavyaṃ bhavādṛśaiḥ /
agre dṛṣṭvā dharmarājamūcuste paramādarāt // GarP_2,6.136 //

divyarūpastadā devo devagandharvasaṃyutaḥ /
ātmānaṃ darśayā māsa tasya rājño mahātmanaḥ // GarP_2,6.137 //

praṇamya daṇḍavadrājā kṛtāñjaliḥ puraḥ sthitaḥ /
tuṣṭāva bahudhā devaṃ harṣapuritamānasaḥ // GarP_2,6.138 //

dharmarājo 'pi rājānaṃ praśasyedamuvāca ha /
nīyatāṃ devalokāya yatra bhogāḥ supuṣkalāḥ // GarP_2,6.139 //

tadvīravāhanaḥ śrutvā papracchasamavartinam /
na jāne kena puṇyena svargaṃ nayasi māṃ vibho // GarP_2,6.140 //

dharmarāja uvāca /
tvayā kṛtāni puṇyāni dānaṃ yajñāḥ savistarāḥ /
mathurāyāṃ vṛṣotsargo vasiṣṭhavacanāt kila // GarP_2,6.141 //

dharmaḥ svalpo 'pi nṛpate yadi samyagupāsitaḥ /
dvijadevaprasādena sa yāti bahuvistaram // GarP_2,6.142 //

ityuktvā yamunābhrātā kṣaṇādantardhimāyayau /
vīrabāhurdivaṃ gatvā devaiḥ saha mumoda ha // GarP_2,6.143 //

śrīkṛṣṇa uvāca /
mayā te kathitaṃ pakṣin vṛṣayajñaḥ suvistaraḥ /
prāṇināṃ karmanirhāraṃ śrutvā pāpaiḥ pramucyate // GarP_2,6.144 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvidṛ dhadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde vṛṣotsargamāhātmyanirūpaṇaṃ nāma ṣaṣṭho 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 7
garuḍa uvāca /
śrutaṃ me mahādākhyānaṃ vṛṣotsargaphalaṃ hare /
punaranyāṃ kathāṃ brūhi yatra te mahimādbhutaḥ // GarP_2,7.1 //

śrīkṛṣṇa uvāca /
ahaṃ te kathayāmyadya saṃvādaṃ paramādbhutam /
santaptakasya ca pretaistadrūpajñāpanāya vai // GarP_2,7.2 //

vipraḥ santaptakaḥ kaścit tapasādagdhakilbiṣaḥ /
saṃsārāsāratāṃ jñātvāraṇyaṣveva cacāra ha // GarP_2,7.3 //

vaikhānasamunivrātaiḥ prāṇipātakṛtekṣaṇaḥ /
sa kadācit tīrthayātrāmuddiśya smāṭatidvijaḥ // GarP_2,7.4 //

pratyākṛṣṭendriyatvācca bahirvṛttinirodhakaḥ /
saṃskāramātragamano mārgabhraṣṭo babhūva ha // GarP_2,7.5 //

calannevaṃ snānakāle madhyāhne 'thābhilāṣukaḥ /
jalasyonmīlya nayane diśaḥ sarvā nyabhīlayat // GarP_2,7.6 //

sa dadarśa tadā gulmairvorudvṛkṣaśataiścitam /
tvaksāraiḥ śākhiśākhābhiḥ saṃkulaṃ gahanaṃvanam // GarP_2,7.7 //

tatra tālāstamālāśca priyālāḥ panasāstathā /
śrīparṇo śālaśākhoṭasyandanāstindukāstathā // GarP_2,7.8 //

sarjārjunāmrātakāśca śleṣmā takabhibhītakau /
picumardaściñciṇī ca karkandhūkarṇikārakāḥ // GarP_2,7.9 //

ete cānye ca bahavo vṛkṣāsteṣu na dṛśyate /
pakṣiṇāmapi vai panthā manuṣyasya kutaḥ punaḥ // GarP_2,7.10 //

tasmin vane mahāghore siṃhavyāghrasamākule /
tarakṣugavayairṛkṣairmahiṣaiśca niṣevite // GarP_2,7.11 //

kuñja rairurubhirnāgairmarkaṭaiśca tathāmṛgaiḥ /
śvāpadaiśca tathā cānyaiḥ piśācai rākṣasairvṛte // GarP_2,7.12 //

santaptako dvijaḥ kiñcidbhayasantrastamānasaḥ /
kāndiśīkaḥ samabhavaḍh yadbhaviṣyo yayau punaḥ // GarP_2,7.13 //

jhaṅkāreṣu ca jhillīnāṃ ghūkānāṃ ghūtkṛteṣvapi /
dattakarṇaḥ kunīlāṅgaścacāla padapañcakam // GarP_2,7.14 //

sa tatra vaṭavṛkṣāgre snāyuvaddhaṃ śavaṃ tathā /
dadarśa tadbhujaścaiva pañca pretān sudāruṇām // GarP_2,7.15 //

śirāsthicarmaśeṣāṅgān pṛṣṭhalagnodarān khaga /
tyaktānnāsikayā netrakūpapātabhayādiva // GarP_2,7.16 //

sūcīkrakakacakavrātaghātapātitakīkasān /
vasāktanavamastiṣkasvādanityamahotsavān // GarP_2,7.17 //

raṇatkoṭimahādaṃṣṭrānasthigranthyavaghaṭṭitān /
tāndṛṣṭvā trastahṛdayo gatimākuñcya saṃsthitaḥ // GarP_2,7.18 //

te vilokyāgataṃ vipramaṭavīṃ janavarjitām /
ahaṃ pūrvamahaṃ pūrvaṃ yāmītyāktvā pradudruvuḥ // GarP_2,7.19 //

teṣu dvaudvāvagṛhṇītāmasya hastāvathāpare /
dvaudvau pādāvagṛhṇītāṃ mūrdhānaṃ pañcamo 'grahīt // GarP_2,7.20 //

svajātyucitavākyena sphuṭavarṇavatābruvan /
ahaṃ jakṣāmyahaṃ bhakṣāmīti karṣaṇatatparāḥ // GarP_2,7.21 //

sahasaiva sahaivāmuṃ gṛhātvā vyagamanviyam /
kiyatsthitaṃ baṭau māṃsaṃ kriyannetinyabhālayan // GarP_2,7.22 //

te 'paśyannijadaṃṣṭrāyaḥ pāṭitāntramimaṃ śavam /
avatīrya tato vyomno gṛhītvā caraṇaiḥ // GarP_2,7.23 //

svakhaṇḍitaśarīrantu punarvyomaiva cakramuḥ /
sa nīyamānamātmānaṃ vilokya viyati dvijaḥ // GarP_2,7.24 //

jagāma manasā māṃ sa śaraṇaṃ bhayavihvalaḥ /
namaścakre cakradharaṃ cetasā cinmayaṃ samam // GarP_2,7.25 //

vakraṃ nakraṃ cakrapātena dūre kṛtvā hṛtvā tasya duḥ khaṃ mukundaḥ /
mātaṅgaṃ yo 'mūmucannakravaktrātpāśaṃso 'sau karmaṇāṃ me lunātu // GarP_2,7.26 //

ruddhāñśuddhān bhūpatīnmāgadhena bhīmenainaṃ ghātayitvā murāriḥ /
nirbaddhānyo bhargayajñāya muktaścakro me 'sau karmapāśaṃ lunātu // GarP_2,7.27 //

manasaivaiha māmastautstūyamāno 'hamutthitaḥ /
agacchaṃ sahasā tatra yatra pretaiḥ sa nīyate // GarP_2,7.28 //

dṛṣṭvā tairnoyamānantu kautukaṃ me 'bhavatkhaga /
papraccha na kiyantaṃ vai kālaṃ tānpṛṣṭhato 'nvagām // GarP_2,7.29 //

mama sannidhimātreṇa dvijātiṃ tañca sarpahan /
tatkālaṃ śivikāsuptabhūpālasukhamāviśat // GarP_2,7.30 //

maṇibhadrāstato meruṃ gacchandṛṣṭo mayā pathi /
nikocyākṣi svapārśvaṃ sa nīto vai yakṣarāṇmayā // GarP_2,7.31 //

tamavocaṃ mahāyakṣaṃ tvaṃ hi pratibhaṭo bhava /
pretānnāśaya tadbhūyaḥ śavañca hara tadgatam // GarP_2,7.32 //

ityuktaḥ sa mahāghoraṃ kṛtvā roṣaṃ suduḥ saham /
jagrāha pretarūpaṃ tatpretānāmapi duḥ khadam // GarP_2,7.33 //

sa vivṛtya svakau bāhū sṛkkiṇī parilelihan /
bhedayannuruvātena pretāṃstānsaṃmukho yayau // GarP_2,7.34 //

bāhubhyāṃ dvau dvau ca padbhyāṃ mūrdhnaikaṃ ca samāharat /
pretānathāpi sahasā jaghāna dṛḍhamuṣṭinā // GarP_2,7.35 //

te vivarṇamukhāḥ sarve taṃ dvijañca śavaṃ tathā /
ekaikaṃ hastapādaiśca gṛhītvā yuddhamārabhan // GarP_2,7.36 //

te nakhaistalaghātaiśca pādaghātaistathaiva ca /
daṃṣṭrāghātaiśca sarve tamekaṃ pretaṃ vyadārayan // GarP_2,7.37 //

teṣāṃ prahārānviphalānkṛtvā saṃprati tānatha /
jīvaṃ na tu śavaṃ teṣāṃ jahre prāṇamivāntakaḥ // GarP_2,7.38 //

hṛtamātre śave te tu pāriyātre girau dvijam /
muktvādhamātre pramuditā ekaṃ pretaṃ sudāruṇāḥ // GarP_2,7.39 //

sa vāyugamanaḥ pretaḥ prāptastaiḥ kṣaṇamātrataḥ /
adṛśyatāṃ yayau te 'tha hatāśā vipramāgaman // GarP_2,7.40 //

prārabdhamātre viprasya pāṭane tatra parvate /
mama sthānasya viprasya mahimneva ca tatkṣaṇe // GarP_2,7.41 //

sadyaḥ smṛtiḥ samutpannā teṣāṃ pūrvasya janmanaḥ /
vipraṃ pradakṣiṇīkṛtyadvijarṣabhamathābruvan // GarP_2,7.42 //

adya naḥ kṣantumarhe 'sītyuktvā te suradāmbhikāḥ /
gireriva parāvartaṃ samudrasyeva śoṣaṇam // GarP_2,7.43 //

teṣāṃ tadvacanaṃ śrutvāpṛcchatkeyūyamityatha /
kiṃ māyā kimu vā svapna utāho cittavibhramaḥ // GarP_2,7.44 //

pretā ūcuḥ /
avehi tattvamevaitatpretā vai karmajā vayam /
brāhmaṇa uvāca /
kiṃnāmānaḥ kimācārāḥ kathañcemāṃ daśāṃ gatāḥ // GarP_2,7.45 //

avinītāḥ kathaṃ pūrvaṃ vinītāḥ sāmprataṃ katham /
pretā ūcuḥ /
śṛṇu viprendra vakṣyāmaḥ praśrānāmanupūrvaśaḥ // GarP_2,7.46 //

uttarāṇi mahāyogiṃstvaddarśanagatāṃhasaḥ /
ahaṃ paryuṣito nāmnā eṣa sūcīmukhaḥ smṛtaḥ // GarP_2,7.47 //

tṛtīyaḥ śīghragasturyorodhako lekhakaḥ paraḥ /
brāhmaṇa uvāca /
pretānāṃ karmajātānāṃ kuto nāma nirarthakam // GarP_2,7.48 //

niruktimeṣāṃ nāmnāṃ vai pretā vadata mā ciram /
śrīkṛṣṇa uvāca /
evamuktāstu vipreṇa pṛthaguttaramabruvan // GarP_2,7.49 //

paryuṣita uvāca /
kadācicchrāddhakāle vai mayā vipro nimantritaḥ // GarP_2,7.50 //

sa ca kṛtvā vilambena vṛddho madgṛhamāgataḥ /
akṛtaśrāddhakarmāhaṃ taṃ pākaṃ bhuktavān kṣudhā // GarP_2,7.51 //

adadāmannamākṛṣya vipre paryuṣitaṃ kiyat /
tasmāt pāpānmṛtaḥ pāpo yoniṃ vai kutsitāṃ gataḥ // GarP_2,7.52 //

yataḥ paryuṣitaṃ dattaṃ tataḥ paryuṣitaḥ smṛtaḥ /
sūcīmukha uvāca /
kadācidbrāhmaṇī kācittīrthaṃ bhadravaṭaṃ yayau // GarP_2,7.53 //

pañcavarṣasutā vṛddhā putramātraikajīvitā /
ahaṃ kṣattriyadāyādastasyā rodhamakāriṣam // GarP_2,7.54 //

vane tu vijane tatra pāpādhvagagatiṃ gataḥ /
tasyāḥ savastraṃ pātheyaṃ tatsūnorvasanāni ca // GarP_2,7.55 //

gṛhītāni mayā vipra śirasyāpīḍya muṣṭinā /
tṛṣārtastatkṣaṇaṃ bālaḥ pātrasaṃsthaṃ jalaṃpiban // GarP_2,7.56 //

tāvanmātrodake deśe mayā huṅkṛtya vāritaḥ /
mayātha sakalaṃ pītaṃ jalaṃ pātrāttṛṣāvatā // GarP_2,7.57 //

bālo 'pi bhayasantrastaḥ pipāsurvyasurāpatat /
putraśokānmṛtā mātā kūpe prāsya nijaṃ vapuḥ // GarP_2,7.58 //

etasmātpātakādvipra pretatvaṃ prāptavānaham /
sūcyagraprāyavivaramukhaḥ parvatadehavān // GarP_2,7.59 //

yadyapi prāpnuyāṃ bhakṣyaṃ bhakṣituntu na śakyate /
mayā kṣudhānalenāpi jvalatāsyaṃ nikocitam // GarP_2,7.60 //

ata āsye tu vivaraṃ sūcyagreṇa samaṃmama /
etasmātkāraṇādvipre nāmnā sūcīmukho 'smyaham // GarP_2,7.61 //

śīghraga uvāca /
purāhaṃ vaiśyajātīyaḥ sākaṃ sakhyā ca kenacit /
vāṇijyaṃ kartumagamaṃ deśamanyaṃ mahādhanaḥ // GarP_2,7.62 //

mitraṃ ca me bahudhanaṃ tasya lobho mahāṃstataḥ /
jāto 'pyadṛṣṭavaimukhyānme naṣṭaṃ mūlamapyuta // GarP_2,7.63 //

tatastasmāttu niṣkrāntāvāvāṃ nāvātha nimnagām /
mārgagāṃ tartumārabdhau lohitāyati bhāskare // GarP_2,7.64 //

sakhā sa ca madutsaṅge suṣvāpādhvaklamākulaḥ /
abhūttadāti pāpasya krūrā matiratīva me // GarP_2,7.65 //

tamutsaṅgagataṃ sūre naṣṭe pūre 'kṣipaṃ tadā /
katkṛtyaṃ kurvato nāvi lokaistu jñātameva na // GarP_2,7.66 //

tasya yadvastu tatsarvaṃ maṇimuktādikāñcanam /
ādāya śīgragastasmāddeśātsvagṛhamāgataḥ // GarP_2,7.67 //

tatsarvaṃ svagṛhe muktvā tasya patnyai nyavedayam /
dasyubhirme hato bhrātā dhanamācchidya vai pathi // GarP_2,7.68 //

prajāvati pradruto 'haṃ mā rodītyevamabravam /
śokārtā sāpi tatkālaṃ mamatvaṃ gṛhabandhuṣu // GarP_2,7.69 //

tyaktvā cāti priyānprāṇāñjuhāvāgnau yathāvidhi /
tato niṣkaṇṭakaṃ taddhi vīkṣya hṛṣṭo gato gṛham // GarP_2,7.70 //

abhuñjaṃ sarvamāgatya yāvajjīvaṃ tu taddhanam /
mitraṃ pūre hi niḥ kṣipya yadahaṃ śīghramāgataḥ // GarP_2,7.71 //

etasmātkāraṇātpretaḥ śīghrago 'haṃ tu nāmataḥ /
rodhaka uvāca /
ahantu śūdrajātīyaḥ purābhūvaṃ munīśvara // GarP_2,7.72 //

rājaprasādāptamahāśatagrāmādhikāravān /
vṛddhau me pitarāvāstāṃ laghurekaḥ sahodaraḥ // GarP_2,7.73 //

śīghraṃ sa ca mayā bhrātā lubdhenaikaḥ pṛthakkṛtaḥ /
āptavānparamaṃ duḥkhaṃ sonnavastravivarjitaḥ // GarP_2,7.74 //

adattāṃ pitarau cchannaṃ kiñcitkiñcittu tasya ca /
tasmai pitṛbhyāṃ yaddattamāptebhyastanmayā śrutam // GarP_2,7.75 //

tatsarvaṃ tattvato jñātvā pitro rodhamakārayam /
śūnyamandira ekasminbaddhvā tu nigaḍairdṛḍhaiḥ // GarP_2,7.76 //

tatastau jahatuḥ prāṇānduḥ khitau viṣapānataḥ /
sosau bālo 'pi babhrāma pitṛbhyāṃ rahito dvija // GarP_2,7.77 //

puraḥ pattanakharvācān kheṭānapi mṛtaḥ kṣudhā /
etasmātpātakādvipra mṛtaḥ pretatvamāgataḥ // GarP_2,7.78 //

ruddhau tu pitarau yasmānnāmnāhaṃ rodhakastataḥ /
lekhaka uvāca /
ahaṃ vipra purābhūvamavantyāṃ dvijalasattamaḥ // GarP_2,7.79 //

bhadrasya rājño devānāṃ pūjane 'dhikṛto hyaham /
bahvyastu pratimāstatra babhūvurbahunāmikāḥ // GarP_2,7.80 //

hemnastadaṅgeṣu bahu ratnajātaṃ babhūva ha /
tāsāṃ me kurvataḥ pūjāṃ pāpā matirajāyata // GarP_2,7.81 //

akhilaṃ tīkṣṇalohena tāsāmaṅgaṃ viśīrya ca /
ullekhanañca ratnānāṃ netrādibhyaḥ kṛtaṃ mayā // GarP_2,7.82 //

tathākṛtānyathāṅgāni pratimānāṃ nirīkṣya ca /
netrāṇi ca viratnāni nṛpaścukrodha vahnivat // GarP_2,7.83 //

pratijajñe nṛpaḥ paścādeṣa brāhmaṇapuṅgavaḥ /
ābhyo ratnaṃ suvarṇañca hṛtaṃ yena bhaviṣyati // GarP_2,7.84 //

jñātaśca sa hi me vadhyo bhaviṣyati na saṃśayaḥ /
ahaṃ tatsakalaṃ jñātvā rātrāvasidharo gṛham // GarP_2,7.85 //

rājñaḥ praviśya rājānaṃ paśumāramamārayam /
gṛhītvātha maṇīn svarṇaṃ niśīthe 'haṃ gato 'nyataḥ // GarP_2,7.86 //

vyāghreṇa mahātāraṇye nakhaṭaṅkairviṭaṅkitaḥ /
lekhanātpratimāyā yanmayā lohena kartitam // GarP_2,7.87 //

etasmātpātakātpreto lekhako nāmato 'smyaham /
āsīnnarakabhogānte naḥ pretatvamidaṃ dvija // GarP_2,7.88 //

brāhmaṇa uvāca /
saṃjñāstādṛśya ākhyātā yathaitā bhavatā daśāḥ /
vadantvācāramātraṃ me pretā āhāramapyuta // GarP_2,7.89 //

pretā ūcuḥ /
vedamārgānusaraṇaṃ lajjā dharmo damaḥ kṣamā /
dhṛtirjñānaṃ naiva yatra vayaṃ tatra vasāmahe // GarP_2,7.90 //

tasya pīḍāṃ vapaṃ kurmo naiva śrāddhaṃ na tarpaṇam /
yasya gehe tadaṅgāttu māṃsañca rudhiraṃ kramāt // GarP_2,7.91 //

jakṣāmaśca pibāmaśca ukta ācāra eṣa naḥ /
śṛṇu cāhāramasmākaṃ sarvalokavigarhitam // GarP_2,7.92 //

dṛṣṭastvayā ca kiñcidvai brūmojñātaṃ tvayānagha /
vamanaṃ viḍū dūṣikā ca śleṣmā mūtrāśruṇī tathā // GarP_2,7.93 //

etadbhakṣyañca pānañca mā pṛcchātaḥ paraṃ dvija /
lajjā no jāyate svāminnāhāraṃ vadatāṃ svakam // GarP_2,7.94 //

ajñānāstāmasā mandā kāndiśīkā vayaṃ vibho /
akasmājjanmanāṃ vipra smṛtiḥ prāptā tu paurvikī // GarP_2,7.95 //

vinītatvāvinītatve jānīmo naiva naḥ prabho /
śrīkṛṣṇa uvāca /
evaṃ vadatsu preteṣu tathā śrutavati dvije // GarP_2,7.96 //

adarśayamahaṃ rūpaṃ tadā tārkṣyedameva vai /
sa tu dṛṣṭvā dvijaśreṣṭho hṛdgataṃ puruṣaṃ puraḥ // GarP_2,7.97 //

stotraistuṣṭāva pakṣīśa daṇḍavatpraṇanāma mām /
te 'pi tepustataḥ pretā āścaryotphullacakṣuṣaḥ // GarP_2,7.98 //

praṇayena skhaladvācaḥ khaga nocuḥ kimapyuta /
rajasā goracittānāṃ tamasā mūḍhacetasām /
kṛpayā yaḥ samuddhāraṃ kuruṣe vai namo 'sta te // GarP_2,7.99 //

evaṃ dvijātau bruvati prabhū taprabhaiśca mukhyāṃbaracāriyuktaiḥ /
tadā madicchāprabhavairvimānaiḥ ṣaḍbhiḥ samantādruruce giriḥ saḥ // GarP_2,7.100 //

itthaṃ vimānena madīyalokaṃ gato dvijaraso 'pyatha pañcamistaiḥ /
pretā yayuḥ svargamagaṇyapuṇyaṃ satsaṅgasaṃsargavaśātsuparṇam // GarP_2,7.101 //

pretāḥ saṃgavaśena nākamavansantaptako brāhmaṇo viṣvaksana iti prasiddhavibhavo nāmnā gaṇe me 'bhavat /
etatte sakalaṃ mayā nigāditaṃ yaścaitadutkīrtayedyaścedaṃ śṛṇuyānna so 'pi puruṣaḥ pretatvamāpnoti hi // GarP_2,7.102 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde pretakalpe pañcapretopākhyānaṃ nāma saptamo 'dyāyaḥ

śrīgaruḍamahāpurāṇam- 8
garuḍa uvāca /
svāminkasyādhikāro 'tra sarva evaurdhvadehike /
kriyāḥ katividhāḥ proktā vadaitatsarvameva me // GarP_2,8.1 //

śrīkṛṣṇa uvāca /
putraḥ pautraḥ prapautro vā tadbhrātā bhrātṛsantatiḥ /
sapiṇḍasantatirvāpi kriyārhāḥ khaga jñātayaḥ // GarP_2,8.2 //

teṣāmabhāve sarveṣāṃ samānodakasantatiḥ /
kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyāḥ khaga // GarP_2,8.3 //

icchayocchinnabandhaśca kārayedavanīpatiḥ /
pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ // GarP_2,8.4 //

pratisaṃvatsaraṃ pakṣinnekoddiṣṭavidhānataḥ /
śrāddhaṃ tatra prakartavyaṃ phalaṃ tasya śṛṇuṣva me // GarP_2,8.5 //

brahmendrarudranāsatyasūryāgnivasumārutān /
viśvedevānpitṛ gaṇānvayāṃsi manujānpaśūn // GarP_2,8.6 //

sarīsṛpānmātṛgaṇānyaccānyadbhūtasaṃjñitam /
śrāddhaṃ śraddhānvitaḥ kurvanprīṇayatyakhilaṃ jagat // GarP_2,8.7 //

te tṛptāstarpayantyenaṃ putradāradhanaistathā /
adhikāraḥ kriyābhedaḥ samāsātte nirūpitaḥ // GarP_2,8.8 //

garuḍa uvāca /
ukteṣveko 'pi cenna syādadhikārī surottama /
kartavyaṃ kiṃ tadā viṣṇo puruṣeṇa vijānatā // GarP_2,8.9 //

śrīkṛṣṇa uvāca /
adhikāro yadā nāsti yadi nāsti ca niścayaḥ /
jīvite sati jīvāya dadyācchrāddhaṃsvayaṃ naraḥ // GarP_2,8.10 //

kṛtopavāsaḥ susnātaḥ kṛṣṇāsaṅgaḥ samāhitaḥ /
kartāramatha bhoktāraṃ viṣṇuṃ sarveśvaraṃ yajet // GarP_2,8.11 //

sadakṣiṇāśca satilāstistraśca jaladhenavaḥ /
nivedayetpitṛbhyaśca svadheti susamāhitaḥ // GarP_2,8.12 //

agnaye kavyavāhanāya svadhā nama iti smaran /
somāyatvā pitṛmate svadhā nama iti smaran // GarP_2,8.13 //

dakṣiṇena tu dadyācca tṛtīyāṃ dakṣiṇāyutām /
yamāyāṅgirase cātha svadhā nama iti smaran // GarP_2,8.14 //

tayormadhye tu niḥ kṣipya viprānsaṃmantrya bho jayet /
prathamāmuttare nyasya dvitīyāṃ dakṣiṇe nyaset // GarP_2,8.15 //

madhye tṛtīyāṃ vinyasya paścādāvāhanādikam /
āvāhanādinā pūrvaṃ viśvedevānprapūjyaca // GarP_2,8.16 //

vasubhyastvāmahaṃ vipra rudrebhyastvāmahaṃ tataḥ /
sūryebhyastvāmahaṃ vipra bhojayāmīti tānvadet // GarP_2,8.17 //

āvāhanādikaṃ śeṣaṃ kuryācca pitṛśeṣavat /
sāmyāṃ dhenuṃ tato dadyādvasūddeśaṃ dvijāya tu // GarP_2,8.18 //

āgneyyāṃ cātha raudrāya yāmyāṃ sūryadvijāya tu /
viśvebhyaścātha devebhyastilapātraṃ nivedayet // GarP_2,8.19 //

svastītyeva tathākṣayyaṃ jalaṃ dattvātha tāndvijān /
visarjayetsmaranviṣṇuṃ devamaṣṭākṣaraṃ vibhum // GarP_2,8.20 //

tataḥ kāmaṃ kuleśānīṃ śivaṃ nārāyaṇaṃ smaret /
caturdaśyāṃ tato gacchedyathāprāptāṃ saridvarām // GarP_2,8.21 //

vastrāṇi lohakhaṇḍāni jitaṃ ta iti saṃjapan /
dakṣiṇābhimukho vahniṃ jvālayettatra ca svayam // GarP_2,8.22 //

pañcāśatā kuśairbrāhmīṃ kṛtvā pratikṛtiṃ dahet /
hutvā śmāśānikaṃ homaṃ pūrṇāhutyantameva hi // GarP_2,8.23 //

niragrimatha vā bhūmiṃ yamaṃ rudrañca saṃsmaret /
hutvā prādhānike sthāne paścādāvāhayecca tam // GarP_2,8.24 //

śrapayeccāparaṃ vahnau mudgamiśraṃ caruṃ tataḥ /
tilataṇḍulamiśrañca dvitīyaṃ sapavitrakam // GarP_2,8.25 //

oṃ pṛthivyai namastubhyamiti caikaṃ nivedayet /
oṃ yamāya namaśceti dvitīyaṃ tadanantaram // GarP_2,8.26 //

oṃ namaścātha rudrāya śmāśānapataye namaḥ /
tato dīpte samiddhe 'gnau bhūmau prakṛtidāruṇe // GarP_2,8.27 //

saptabhyo yamasaṃjñebhyo dadyātsapta jalāñjalīn /
yamāya dharmarājāya mṛtyave cāntakāya ca // GarP_2,8.28 //

vaivasvatāya kālāya sarvaprāṇaharāya ca /
svadhākāranamaskārapraṇavaiḥ saha saptadhā // GarP_2,8.29 //

amukāmukagautraitattubhyamastu tilodakam /
pradadyāddaśa piṇḍāṃstu arghapuṣpasamanvitān // GarP_2,8.30 //

dhūpo dīpo balirgandhaḥ sarveṣāmastu cākṣayaḥ /
daśa piṇḍāṃstu dāndattvā viṣṇoḥ saumyaṃ mukhaṃ smaret // GarP_2,8.31 //

kuryācca māsikaṃ māsi sapiṇḍīkaraṇaṃ tataḥ /
āśaucānte tataḥ kuryādātmano vā marasya tu // GarP_2,8.32 //

kuryādasthiratāṃ jñātvā śaktyārogyadhanāyuṣam /
etatte sarvamākhyātaṃ jīvacchrāddhaṃ mayā khaga // GarP_2,8.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇa garuḍasaṃvāde śrāddhakartrātmaśrāddhayornirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 9
garuḍa uvāca /
uktamādyāṃ kriyāṃ yāvannṛpo 'pītitvayānagha /
kasyacitkenacidrājñā kimādyā sā kṛtā purā // GarP_2,9.1 //

śrīkṛṣṇa uvāca /
suparṇa śṛṇu vakṣyāmi yathā rājñā kriyā kṛtā /
āsīt kṛtayuge rājā vāṅgo vai babhruvāhanaḥ // GarP_2,9.2 //

pṛthivyāścaturantāyā goptā pakṣīndra dharmataḥ /
caturbhāgāṃ bhuvaṃ kṛtsnāṃ sa bhuṅke vasudhādhipaḥ // GarP_2,9.3 //

na pāpakṛtkaścidāsīttasminrājyaṃ praśāsati /
nāsīccaurabhayaṃ tārkṣya na kṣudrabhayameva hi // GarP_2,9.4 //

nāsīdvyādhibhayañcāpi tasmiñjanapadeśvare /
svadharme remire cāsīttejasā bhāskaropamaḥ // GarP_2,9.5 //

akṣubdhatver'calasamaḥ sahiṣṇutve dharāsamaḥ /
sa kadācinmahābāhuḥ prabhūtabalavāhanaḥ // GarP_2,9.6 //

vanaṃ jagāma gahanaṃ hayānāñca śatairvṛtaḥ /
siṃhanādaiśca yodhānāṃ śaṅkhadundubhiniḥ svanaiḥ // GarP_2,9.7 //

āsītkilakilāśabdastasmin gacchatī pārthive /
tatratatra ca viprendraiḥ stūyamānaḥ samantataḥ // GarP_2,9.8 //

niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
sa gacchandadṛśe dhīmānnandanapratimaṃ vanam // GarP_2,9.9 //

bilvārkakhadirākīrṇaṃ kapitthadhvajasaṃyutam /
viṣamaiḥ parvataiścaiva sarvataśca samanvitam // GarP_2,9.10 //

nirjalaṃ nirmanuṣyañca bahuyojanamāyatam /
mṛgasiṃhairmahāghorainyaiścāpi vanecaraiḥ // GarP_2,9.11 //

tadvanaṃ manuja vyāghraḥ sabhṛtyabalavāhanaḥ /
līlayā loḍayāmāsa sūdayanvividhānmṛgān // GarP_2,9.12 //

mṛgasya kasyacitkukṣiṃ tato vivyādha bhūmipaḥ /
rājā mṛgaprasaṅgena tamanu prāviśadvanam // GarP_2,9.13 //

ekākī vai hṛtabalaḥ kṣutpripāsāsamanvitaḥ /
sa vanasyāntamāsādya mahaccāraṇyamāsadat // GarP_2,9.14 //

tṛṣayā parayāviṣṭo 'nviṣyajjalamitastataḥ /
sa dūrātpūracakrāhvaṃ haṃsasārasanāditaiḥ // GarP_2,9.15 //

sūcitaṃ sara āgatya sāśva eva vyagāhata /
padmānāñca parāgeṇa utpalānāṃ rajena ca // GarP_2,9.16 //

sugandhamamalaṃ śītaṃ pītvāmbho nirjagāma ha /
mārgaśramapariśrāntastaḍāgataṭamaṇḍapam // GarP_2,9.17 //

nyagrodhaṃ vīkṣya tasyāśu jaṭāsvaśvaṃ babandha ha /
sa tatrāstaramāstīrya kheṭakānupadhāya ca // GarP_2,9.18 //

sūṣvāpa vāyunā tatra sevyāmātastadā kṣaṇam /
kṣaṇaṃ supte nṛpe tatra preto vai pretavāhanaḥ // GarP_2,9.19 //

kaścidatrājagāmātha yuktaḥ pretaśatena ca /
asthicarmaśirāśeṣaśarīraḥ parivibhraman // GarP_2,9.20 //

bhakṣyaṃpeyaṃ mārgamāṇo na badhnāti dhṛtiṃ kvacit /
tamapūrvaṃ nṛpo dṛṣṭvākarodastraṃ śarāsane // GarP_2,9.21 //

dṛṣṭvā so 'pi ciraṃ bhūpaṃ tasthau sthāṇupivāgrataḥ /
tamavasthitamālokya rājā prāptakutūhalaḥ // GarP_2,9.22 //

papraccha tañca ko 'sīti kuto vā vikṛtiṃ gataḥ /
preta uvāca /
pretabhāvo mayā tyakto gatiṃ prāpto 'ramyahaṃ parām // GarP_2,9.23 //

tvatsaṃyogānmahābāho nāsti dhanyataro mayā /
babhruvāhana uvāca /
kimetatdipine ghore sarvatrātibhayānake // GarP_2,9.24 //

dodhūyamāne vātena vātyārūpeṇa koṇapa /
pataṅgā maśakāḥ kṣudrāḥ kavandhāśca śirāṃsi ca // GarP_2,9.25 //

matsyāḥ kūrmāḥ kṛkalāsā vṛścikā bhramarāhayaḥ /
adhomukhordhvapādāste krandamānāḥ sudāruṇam // GarP_2,9.26 //

pravānti vāyavo rūkṣā jvalanto vidyudagnayaḥ /
itastato bhramantīva vāyunā tṛṇasantatiḥ // GarP_2,9.27 //

dṛśyante vividhā jīvā nāgāśca śalabhavrajāḥ /
śrūyante bahudhā rāvā na dṛśyante kvacitkvacit // GarP_2,9.28 //

dṛṣṭvedaṃ vikṛtaṃ sarvaṃ vepate hṛdayaṃmama /
prate uvāca /
yeṣāṃ naivāgnisaṃskāro na śrāddhaṃ nodakakriyāḥ // GarP_2,9.29 //

ṣaṭ piṇḍā daśa gātrāṇi sapiṇḍīkaraṇaṃ na hi /
viśvāsaghātino ye ca surāpāḥ svarṇahāriṇaḥ // GarP_2,9.30 //

mṛtā durmaraṇādye ca ye cāsūyāparā janāḥ /
prāyaścittavihīnā ye agamyāgamane ratāḥ // GarP_2,9.31 //

karmabhirbhrāmyamāṇāste prāṇinaḥ svakṛtairiha /
durlabhāhārapānīyā dṛśyante pīḍitā bhṛśam // GarP_2,9.32 //

eteṣāṃ kṛpayā rājaṃstvaṃ kuruṣvaurdhvadehikam /
yeṣāṃ na mātā na pitā na putro na ca bāndhavāḥ // GarP_2,9.33 //

teṣā rājā svayaṃ kuryātkarmāṇi tu yato nṛpaḥ /
ātmanaśca śubhaṃ karma kartavyaṃ pāralaukikam // GarP_2,9.34 //

vimuktaḥ sarvaduḥ khebhyo yenāñjo durgātiṃ taret /
bhrātaraḥ kasya ke putrāstriyo 'pi svārthakovidāḥ // GarP_2,9.35 //

na kāryasteṣu viśrambha svakṛtaṃ bhujyateyataḥ /
gṛheṣvarthā nivarnttante śmaśāne caiva bāndhavāḥ // GarP_2,9.36 //

śarīraṃ kāṣṭhāmādatte pāpaṃ puṇyaṃ saha vrajet /
tasmādāśu tvayā samyagātmanaḥ śreya icchatā // GarP_2,9.37 //

asthireṇa śarīreṇa kartavyañcaurdhvadohikam /
rājovāca /
kṛśarūpaḥ karālākṣastvaṃ preta iva lakṣyase // GarP_2,9.38 //

kathayasvaḥ mama prītyā pretarāja yathātatham /
tathā pṛṣṭaḥ sa vai rājñā uvāca sakalaṃ svakam // GarP_2,9.39 //

preta uvāca /
kathayāmi nṛpaśreṣṭha sarvamevāditastava /
pretatve kāraṇaṃ śrutvā dayāṃ kartumihārhasi // GarP_2,9.40 //

vaidiśaṃ nāma nagaraṃ sarvasampatsukhāvaham /
nānājanapadākīrṇaṃ nānāratnasamākulam // GarP_2,9.41 //

nānāpuṣpavanākīrṇaṃ nānāpuṇyajanāvṛtam /
tatrāhaṃ nyavasaṃ bhūpa devārcanarataḥ sadā // GarP_2,9.42 //

vaiśyajātiḥ sudevo 'haṃ nāmnā viditamastu te /
havyena tarpitā devāḥ kavyena pitaro mayā // GarP_2,9.43 //

vividhairdānayogaiśca viprāḥ santarpitā mayā /
āhāraśca vihāraśca mayā vai suniveśitaḥ // GarP_2,9.44 //

dīnānāthaviśiṣṭebhyo mayā dattamanekadhā /
tatsarvaṃ niṣphalaṃ jātaṃ mama daivādupāgatam // GarP_2,9.45 //

na me 'sti santatistāta na suhṛnna ca bāndhavāḥ /
na ca mitraṃ hitastādṛgyaḥ kuryādaurdhvadaihikam // GarP_2,9.46 //

pretatvaṃ susthiraṃ tena mama jātaṃ nṛpottama /
ekādaśaṃ tripakṣañca ṣāṇmāsikamathābdikam // GarP_2,9.47 //

pratimāsyāni cānyā ni hyevaṃ śrāddhāni ṣoḍaśa /
yasyaitāni na dīyante pretaśrāddhāni bhūpate // GarP_2,9.48 //

pretatvaṃ susthiraṃ tasyaḥ dattaiḥ śrāddhaśatairapi /
evaṃ jñātvā mahārāja pretatvāduddharasva mām // GarP_2,9.49 //

varṇānāñcaiva sarveṣāṃ rājā bandhurihocyate /
tanmāṃ tāraya rājendra maṇiratnaṃ dadāmi te // GarP_2,9.50 //

yathā mama śubhāvāptirbhavennṛpavarottama /
tathā kāryaṃ mahīpāla dayāṃ kṛtvā mayi prabho // GarP_2,9.51 //

sapiṇḍairvā sagotrairvā niṣṭurairna kṛto hime /
vṛṣotsargastato duṣṭaṃ pretatvaṃ prāptavānaham // GarP_2,9.52 //

kṣuttṛṣāviṣṭadehaśca bhakṣyaṃ pānaṃ na cāpnuyām /
ato vikṛtireṣā vai kṛśātvādiramāṃsakā // GarP_2,9.53 //

kṣuttṛḍjanyaṃ mahāduḥ khamanubhavāmi punaḥ punaḥ /
akalyāṇaṃ hi pretatvaṃ vṛṣotsargaṃ vinā kṛtam // GarP_2,9.54 //

tasmādrājandayāsindho prārthayāmi tavāgrataḥ /
rājovāca /
vartate matkule preta iti jñeyaṃ kathaṃ naraiḥ // GarP_2,9.55 //

tanmamācakṣva hi preta pretatvānmucyate katham /
preta uvāca /
liṅgena pīḍayā preto 'numātavyo naraiḥ sadā // GarP_2,9.56 //

vakṣyāmi pīḍāstā rājanyā vai pretakṛtā bhuvi /
ṛtuḥ syādaphalaḥ strīṇāṃ yadā vaṃśo na vardhate // GarP_2,9.57 //

miyante cālpavayasaḥ sā pīḍā petasambhavā /
akasmādvṛttiharaṇamapratiṣṭhā janeṣu vai // GarP_2,9.58 //

akasmādgahadāhaḥ syātsā pīḍā pretasambhavā /
svagehe kalaho nityaṃ syācca mithyābhiśaṃsanapa // GarP_2,9.59 //

gajayakṣmādisambhūtiḥ sā pīḍā pretasambhavā /
api svayaṃ dhanaṃ muktaṃ prayatnādanave pathi // GarP_2,9.60 //

naiva labhyeta naśyetaḥ sā pīḍā pretasaṃmavā /
suvṛṣṭau kṛṣināśaḥ syādvāṇijyādvṛttināśanam // GarP_2,9.61 //

kalatraṃ patikūlaṃ syātsā pīḍā pretasambhavā /
evantu pīḍayā rājanpretajñānaṃ bhavennṛṇām // GarP_2,9.62 //

vṛṣotsargo yadi bhavetpretatvānmucyate tadā /
tasmānnapa tvamapyevaṃ vṛṣotsargaṃ kuru prabho // GarP_2,9.63 //

māmuddiśya nṛpe 'pyatrādhikāro 'tyanukampayā /
rājaputro hataḥ kaścinmayaivāptastato mayā // GarP_2,9.64 //

kuruṣva tvaṃ gṛhītvā me taddhanena vṛṣotsavam /
kārtikyāṃ paurṇamāsyāṃ vā'śvayuṅmadhye 'thavā nṛpa // GarP_2,9.65 //

revatīyuktadivase kṛṣīṣṭhā me vṛṣotsavam /
puṇyānviprānsamāhūya vahniṃ sthāpya vidhānataḥ // GarP_2,9.66 //

mantrairhemastathā kāryaḥ ṣaḍbhirnṛpa vidhānataḥ /
bahūnviprān bhojayethāstadratnāptadhanena vai /
evaṃ kṛte mahīpāla mama muktirbhaviṣyati // GarP_2,9.67 //

śrīkṛṣṇa uvāca /
tatheti pratijagrāha maṇiṃ rājā tataḥ khaga // GarP_2,9.68 //

kriyādhikārastasyaiva yo dhanagrāhako bhavet /
kurvatostu tayorvārtāmevaṃ pretamahīkṣitoḥ // GarP_2,9.69 //

jhaṇatkārastu ghaṇṭānāṃ bherīṇāṃ bhāṅkṛtistathā /
jātastadā rājasenā caturaṅgā samāpatat // GarP_2,9.70 //

tasyāmāgatamātrāyāṃ pretaścādṛśyatāṃ gataḥ /
tasmādvanādviniḥ sṛtya rājāpi puramāgamat // GarP_2,9.71 //

sa kārtikyāṃ pūrṇimāyāṃ pretamuddiśya saṃvyadhāt /
vṛṣotsargaṃ vidhānena tanmaṇyāptadhanena ca // GarP_2,9.72 //

preto 'pyayaṃ sapadilabdhasuvarṇadehaḥ karmānta āgata iti praṇanāma bhūpam /
deva tvadīyamahimāyamiti stuvan sa yāto divaṃ garuḍa bhūpatinā kṛtajñaḥ // GarP_2,9.73 //

etatte sarvamākhyātaṃ yathā bhūpatināpi saḥ /
uddhṛtaḥ pretabhāvādvai kimanyacchrotumicchasi // GarP_2,9.74 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde rājakṛtavṛṣotsargakriyādinirūpaṇaṃ nāma navamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 10
garuḍa uvāca /
sapiṇḍīkaraṇa jāte ābdike ca svakarmabhiḥ /
devatvaṃ vā manuṣyatvaṃ pakṣitvaṃ vāpnuyurnarāḥ // GarP_2,10.1 //

teṣāṃ vibhinnāhārāṇāṃ śrāddhaṃ vai tṛptidaṃ katham /
yadapyanyairdvijairbhuktaṃ hūyate yadi vānale // GarP_2,10.2 //

śubhāśubhātmakaiḥ pretastaddattaṃ bhujyate katham /
śrāddhasyāvaśyakatvantu āmāvāsyādiṣu śrutam // GarP_2,10.3 //

śrībhagavānuvāca /
pretānāṃ śṛṇu pakṣīndra yathā śrāddhantu tṛptidam /
devo yadapi jāto 'yaṃ manuṣyaḥ karmayogataḥ // GarP_2,10.4 //

tasyānnamamṛtaṃ bhūtvā devatve 'pyanuyāti ca /
gāndhavye bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // GarP_2,10.5 //

śrāddhaṃ hi vāyurūpeṇa nāgatve 'pyanugacchati /
phalaṃ bhavati pakṣitve rākṣaseṣu tathāmiṣam // GarP_2,10.6 //

dānavatve tathā māṃsaṃ pretatverudhiraṃ tathā /
manuṣyatve 'nnapānādi bālye bhogaraso bhavet // GarP_2,10.7 //

garuḍa uvāca /
kathaṃ kavyāni dattāni havyāni ca janairiha /
gacchanti pitṛlokaṃ vā prāpakaḥ ko 'tra gadyate // GarP_2,10.8 //

mṛtānāmapi jantūnāṃ śrāddhamāpyāyanaṃ yadi /
nirvāṇasya pradīpasya tailaṃ saṃvardhayecchikhām // GarP_2,10.9 //

mṛtāśca puruṣāḥ svāmin svakarmajanitāṃ gatim /
gāhantaḥ ke kathaṃ svasya sutasya śreya āpnuyuḥ // GarP_2,10.10 //

śrībhagavānuvāca /
śruteḥ pratyakṣatastārkṣya prāmāṇyaṃ balavattaram /
śrutyā tuḥ bodhitārthasya pīyūṣatvādirūpatā // GarP_2,10.11 //

nāmagotraṃ pitṝṇāṃ vai prāpakaṃ havyakavyayoḥ /
śrāddhasya mantrāstadvattu prāpakāścaiva bhaktitaḥ // GarP_2,10.12 //

acetanāni caitāni prāpayanti kathantviti /
suparṇa nāvagantavyaṃ prāpakaṃ vacmi te 'param // GarP_2,10.13 //

agniṣvāttādayasteṣā mādhipatye vyavasthitāḥ /
kāle nyāyāgataṃ pātre vidhinā pratipāditam // GarP_2,10.14 //

annaṃ nayanti tatraite janturyatrāvatiṣṭhate /
nāma gotrañca mantrāśca dattamannaṃ nayanti te // GarP_2,10.15 //

api yoniśataṃ prāptāṃstāṃstṛptirupatiṣṭhati /
teṣāṃ lokāntarasthānāṃ vividhairnāmagotrakaiḥ // GarP_2,10.16 //

apasavyaṃ kṣitau darbhe dattāḥ piṇḍāstrayastu vai /
yānti tāṃstarpayantyevaṃ pretasthānasthitānpitṝn // GarP_2,10.17 //

aprāptayātanāsthānāḥ śreṣṭhā ye bhuvi pañcadhā /
nānārūpāstu jātā ye tiryagyonyādijātiṣu // GarP_2,10.18 //

yadāhārā bhavantyete pitaro yatra yoniṣu /
tāsutāsu tadāhāraḥ śrāddhā avatiṣṭhati // GarP_2,10.19 //

yathā goṣu pranaṣṭāsu vatso vindati mātaram /
tathānnaṃ nayate vipra janturyatrāvatiṣṭhate // GarP_2,10.20 //

pitaraḥ śrāddhamoktāro viśverdevaiḥ sadā saha /
ete śrāddhaṃ sadā bhuktvā pitṝnsantarpayantyataḥ // GarP_2,10.21 //

vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
prīṇayāte manuṣyāṇāṃ pitṝñśrāddheṣu tarpitāḥ // GarP_2,10.22 //

ātmānaṃ gurviṇī garbhamapi prīṇāti vai yathā /
dohadena tathā devāḥ śrāddhaiḥ svāṃśca pitṝnnṛṇām // GarP_2,10.23 //

hṛṣyanti pitaraḥ śrutvā śrāddhakālamupasthitam /
anyonyaṃ manasā dhyātvā sampatanti manojavam // GarP_2,10.24 //

brāhmaṇaiḥ saha cāśranti pitaro hyantarikṣagāḥ /
vāyubhūtāśca tiṣṭhanti bhuktvā yānti parāṃ gatim // GarP_2,10.25 //

nimantritāstu ye viprāḥ śrāddhapūrvadineḥ khaga /
praviśya pitarasteṣu bhuktvā yānti svamālayam // GarP_2,10.26 //

śrāddhakartrā tu yadyekaḥ śrāddhe vipro nimantritaḥ /
udarasthaḥ pitā tasya vāmapārśve pitāmahaḥ // GarP_2,10.27 //

prapitāmaho dakṣiṇataḥ pṛṣṭhataḥ piṇḍabhakṣakaḥ /
śrāddhakāle yamaḥ pretānpitṝṃścāpi yamālayāt // GarP_2,10.28 //

visarjayati mānuṣye nirayasthāṃśca kāśyapa /
kṣudhārtāḥ kīrtayantaśca duṣkṛtañca svayaṅkṛtam // GarP_2,10.29 //

kāṅkṣanti putrapautrebhyaḥ pāyasaṃ madhusaṃyutam /
tasmāttāṃstatra vidhinā tarpayetpāyasena tu // GarP_2,10.30 //

garuḍa uvāca /
svāminkenāpi te dṛṣṭā āgatāḥ pitaro dvija /
lokādamuṣmādāgatya bhuñjanto bhuvi mānada // GarP_2,10.31 //

śrībhagavānuvāca /
garutmañchṛṇu vakṣyāmi yathā dṛṣṭāstu sītayā /
pitaro vipradehe vai śvaśurādyāstrayaḥ kvacit // GarP_2,10.32 //

gṛhītvā piturājñāṃ vai rāmo vanamupāgamat /
tataḥ puṣkarayātrārthaṃ rāmo 'yātsītayā saha // GarP_2,10.33 //

tīrthaṃ cāpi samāgatya śrāddhaṃ prārabdha vāṃstu saḥ /
phalaṃ pakvantu jānakyā siddhaṃ rāme niveditam // GarP_2,10.34 //

snātapriyoktavākyāttu susnātā namapālayat /
nabhomadhyagate sūrye kāle kutupa āgate // GarP_2,10.35 //

ayātā ṛḥṣayaḥ sarve ye rāmeṇa nimantritāḥ /
tānmunīnāgatāndṛṣṭvā vaidehī janakātmakā // GarP_2,10.36 //

rāmājñayānnamādāya pariveṣṭumupāgatā /
apāsarpattato dūre vipramadhye tu saṃsthitā // GarP_2,10.37 //

gulmairācchādya cātmānaṃ nigūḍhaṃ sā sthitā tadā /
ekānte tu tadā sītāṃ jñātvā rāghavanandanaḥ // GarP_2,10.38 //

vimṛśya suciraṃ kālamidaṃ kimiti satvaram /
kiñcitkvacidgatā sādhvī trapāyāḥ kāraṇena hi // GarP_2,10.39 //

kiṃ vā na bhojayanviprānsī tāmanveṣayāmyaham /
vimṛśannevamevaṃ sa svayaṃ viprānabhojayat // GarP_2,10.40 //

gateṣu dvijamukhyeṣu priyāṃ rāmo 'bravīdidam /
kathaṃ talāsu līnā tvaṃ munīndṛṣṭvā samāgatān // GarP_2,10.41 //

tatsarvaṃ mama tanvaṅgi kāraṇaṃ vada mā ciram /
evamuktā tadā bhartrā sītā sādhomukhī sthitā /
muñcantī cāśrusaṃghātaṃ rāghavaṃ vākyamabravīt // GarP_2,10.42 //

sītovāca /
śṛṇu tvaṃ nātha yaddṛṣṭamāścaryamiha yādṛśam // GarP_2,10.43 //

pitā tava mayā dṛṣṭo brāhmaṇāgre tu rāghavaḥ /
sarvābharaṇasaṃyuktodvau cānyau ca tathāvidhau // GarP_2,10.44 //

dṛṣṭvā tvatpitarañcāhamapakrāntā tavāntikāt /
valkalājinasaṃvītā kathaṃ rājñaḥ puraḥ prabho // GarP_2,10.45 //

bhavāmi ripuvīraghna satyametaduhāhṛtam /
svahastena kathaṃ deyaṃ rājñe vā bhojanaṃ mayā // GarP_2,10.46 //

dāsānāmapi ye dāsā nopabhuñjanti karhicit /
tṛṇapātre kathaṃ tasmai annaṃ dātuṃ hi śakruyām // GarP_2,10.47 //

yāhaṃ rājñā purā dṛṣṭā sarvābharaṇabhūṣitā /
sā svedamaladigdhāṅgī kathaṃ yāsyāmi bhūpatim /
apakṛṣṭāsmi tenāhaṃ trapayā raghunandana /
śrībhāgavānuvāca // GarP_2,10.48 //

iti śrutvā priyāvākyaṃ rāmo vismitamānasaḥ // GarP_2,10.49 //

āścaryamiti tajjñātvā tadā svasthānamāgamat /
sītayā pitaro dṛṣṭā yathā tatte niveditam // GarP_2,10.50 //

aparaṃ śrāddhamāhātmyaṃ kiñcicchṛṇu samāsataḥ /
amāvasyādine prāpte gṛhadvāre samāsthitāḥ // GarP_2,10.51 //

vāyubhūtāḥ pravāñchanti śrāddhaṃ pitṛgaṇā nṛṇām /
yāvadastamayaṃ bhānoḥ kṣutpipāsāsamākulāḥ // GarP_2,10.52 //

tataścāstaṃ gate sūrye nirāśā duḥ khasaṃyutāḥ /
niḥ śvasantaściraṃ yānti garhayantastu vaṃśajam // GarP_2,10.53 //

tasmācchrāddhaṃ prayatnena amāyāṃ kartumarhati /
yadi śrāddhaṃ prakurvanti putrādyāstasya bāndhavāḥ // GarP_2,10.54 //

uddhṛtā ye gayāśrāddhe brahmalokañca taiḥ saha /
bhajante kṣutpipāsā vā na teṣāṃ jāyate kvacit // GarP_2,10.55 //

tasmācchrāddhaṃ prayatnena samyakkuryādvicakṣaṇaḥ /
tasmācchrāddhaṃ caredbhaktyā śākairapi yathāvidhi // GarP_2,10.56 //

kurvīta samaye śrāddhaṃ kule kaścinna sīdati /
āyuḥ putrānyaśaḥ svargaṃ kīrtiṃ puṣṭiṃ balaṃ śriyam // GarP_2,10.57 //

paśūnsāraivyaṃ dhanaṃ dhānyaṃ prāpnuyātpitṛpūjanāt /
devakāryādapi sadā pitṛkāryaṃ viśiṣyate // GarP_2,10.58 //

devatābhyaḥ pitṝṇāṃ hi pūrvamāpyāyanaṃ śubham /
ye yajanti pitṝndevānbrāhmaṇāṃśca hutāśanam // GarP_2,10.59 //

sarvabhūtāntarātmānaṃ māmeva hi yajanti te /
smārtena vidhinā śrāddhaṃ kṛtvā svavibhavocitam // GarP_2,10.60 //

ābrāhmastambaparyantaṃ jagatprīṇāti mānavaḥ /
annaprakiraṇaṃ yattu manuṣyaiḥ kriyate bhuvi // GarP_2,10.61 //

tena tuptimupāyānti ye piśācatvamāgatāḥ /
yaccāmbuḥ snānavastrebhyo bhūmau patati khecara // GarP_2,10.62 //

tena ye tarutāṃ prāptāsteṣāṃ tṛptiḥ prajāyate /
yāni gandhāmbūni caiva patanti dharaṇītale // GarP_2,10.63 //

tena cāpyāyanaṃ teṣāṃ ye devatvamupāgatāḥ /
ye cāpi svakulādbāhyāḥ kriyāyogyā hyasaṃskṛtāḥ // GarP_2,10.64 //

vipannāste tu vikirasaṃmārjanajalāśinaḥ /
bhuktvā cācamanaṃ yacca jalaṃ yaccāhni sevitam // GarP_2,10.65 //

brāhmaṇānāṃ tathaivānyattena tṛptiṃ prayānti vai /
piśācatvamanuprāptāḥ kṛmikīṭatvameva ye // GarP_2,10.66 //

uddhṛteṣvannapiṇḍeṣu bhuvi ye cānnakāṅkṣiṇaḥ /
tairevāpyāyanaṃ teṣāṃ ye manuṣyatvamāgatāḥ // GarP_2,10.67 //

evaṃ vai kriyamāṇānāṃ teṣāṃ caiva dvijanmanām /
kaścijjalānnavikṣepaḥ śucirucchiṣṭa eva vā // GarP_2,10.68 //

tenānnena kule teṣāṃ ye vai jātyantaraṃ gatāḥ /
bhavatyāpyāyanaṃ teṣāṃ samyak śrāddhe kṛte sati // GarP_2,10.69 //

anyāyopārjitairdravyairyacchrāddhaṃ kriyate naraiḥ /
takṛpyanti tena caṇḍālāḥ pukkasādyupayoniṣu // GarP_2,10.70 //

evaṃ saṃprāpyate pakṣin yaddattamiha bāndhavaiḥ /
śrāddhaṃ kurvadbhirannāmvuśākaistṛptirhi jāyate // GarP_2,10.71 //

etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
sadyo dehāntaraprāptirvilaṃbenāvanītale // GarP_2,10.72 //

pṛṣṭavānasi tatte 'haṃ pravakṣyāmi samāsataḥ /
sadyo vilambatañcaivobhayathāpi kalevaram // GarP_2,10.73 //

yato hi martyaḥ prāpnoti tadviśeṣañca me śṛṇu /
adhūmakajyotirivāṅguṣṭhamātraḥ pumāṃstataḥ // GarP_2,10.74 //

dehamekaṃ sadya eva vāyavīyaṃ prapadyate /
yathā nṛṇajalaukā hi paścatpādaṃ tadoddharet // GarP_2,10.75 //

sthitiragryasya pādasya yadā jātā dṛḍhā bhavet /
evaṃ dehī pūrvadehaṃ samutsṛjati taṃ yadā // GarP_2,10.76 //

bhogārthamagre syāddeho vāyavīya upasthitaḥ /
viṣayagrāhakaṃ yadvanmriyamāṇasya cendriyam // GarP_2,10.77 //

nirvyāpāraṃ tacca dehe vāyunaiva sa gacchati /
śarīraṃ yadavāpnoti taccāpyutkvamyati svayam // GarP_2,10.78 //

gṛhītvā svaṃ viniryāti jīvo garbha īvāśayāt /
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam // GarP_2,10.79 //

vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ /
ātivāhikamityevaṃ vāyavīyaṃ vadanti hi // GarP_2,10.80 //

evaṃ tu yātudhānānāṃ tameva ca vadanti hi /
suparṇa īdṛśo deho nṛṇāṃ bhavati piṇḍajaḥ // GarP_2,10.81 //

putrādibhiḥ kṛtāścetsyuḥ piṇḍā daśa daśāhikāḥ /
piṇḍajena tu dehena vāyujaścaikatāṃ vrajet // GarP_2,10.82 //

piṇḍajo yadi naiva syādvāyujor'hati yātanām /
dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
tathā dehāntaraprāptiḥ pakṣīndretyavadhāraya // GarP_2,10.83 //

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naroparāṇi /
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī // GarP_2,10.84 //

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ // GarP_2,10.85 //

vāyavīyāṃ tanuṃ yāti sadya ityuktameva te /
prāptirvilaṃbato yasya taṃ dehaṃ khalu me śṛṇu // GarP_2,10.86 //

kvacidvilaṃbato dehaṃ piṇḍajaṃ sa samāpnuyāt /
atho gato yāmyalokaṃ svīyakarmānusārataḥ // GarP_2,10.87 //

citraguptasyavākyena nirayāṇi bhunakti saḥ /
yātanāḥsamavāpyātha paśupakṣyādikīṃ tanum // GarP_2,10.88 //

yā gṛhṇāti naraḥ sā syānmohena mamatāspadam /
śubhāśubhaṃ karmaphalaṃ bhuktvā mucyate mānavaḥ // GarP_2,10.89 //

garuḍa uvāca /
tīrtvā duḥ khabhavāmbhodhiṃ bhavantaṃ kathamāpnuyāt /
bahupātakayukto 'pi tadvadasva dayānidhe // GarP_2,10.90 //

bhūyo duḥ khasya saṃsargo narasya na bhavedyathā /
brūhi śuśrūṣamāṇasya pṛcchato me ramāpate // GarP_2,10.91 //

śrīkṛṣṇa uvāca /
svesve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ /
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu // GarP_2,10.92 //

karmavibhraṣṭakāluṣyo vāsudevānucintayā /
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca // GarP_2,10.93 //

śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca /
viraktasevī labdhvāśī yatavākkāyamānasaḥ // GarP_2,10.94 //

dhyānayogaparo nityaṃ vairagyaṃ samupāśritaḥ /
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham // GarP_2,10.95 //

vimucya nirmamaḥ śānto brahmabhūyāya kalpate /
ataḥ paraṃ nṛṇāṃ kṛtyaṃ nāsti kaśyapanandana // GarP_2,10.96 //

iti śrīgāruḍe mahāpu- uttarakhaṇḍe dvitīdṛdharmadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde śrāddhasya tṛptidatvādinirūpaṇaṃ nāma daśamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 11
garuḍa uvāca /
mānuṣatvaṃ labhetkasmānmṛtyumāpnoti tatkatham /
mriyate kaḥ suraśreṣṭha dehamāśritya kutracit // GarP_2,11.1 //

indriyāṇi kuto yānti hyaspṛśyaḥ sa kathaṃ bhavet /
kva karmāṇi kṛtānīha kathaṃ bhuṅkte prasarpati // GarP_2,11.2 //

prasādaṃ kuru me mohaṃ chettumarhasyaśeṣataḥ /
kāśyapo 'haṃ suraśreṣṭha vinatāgarbha saṃbhavaḥ /
yamalokaṃ kathaṃ yānti viṣṇulokaṃ ca mānavāḥ // GarP_2,11.3 //

śrīkṛṣṇa uvāca /
parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca // GarP_2,11.4 //

araṇye nirjane deśe jāyate brahmarākṣasaḥ /
hīnajātau prajāyeta ratnānāmapahārakaḥ // GarP_2,11.5 //

yaṃyaṃ kāmamabhidhyāyetsa talliṅgo 'bhijāyate /
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ // GarP_2,11.6 //

na cainaṃ kledayantyāpo na śoṣayati mārutaḥ /
vāk cakṣurnāsikā karṇau gudaṃ mūtrasya sañcaraḥ // GarP_2,11.7 //

aṇḍajādikajantūnāṃ chidrāṇyetāni sarvaśaḥ /
ānābhermūrdhaparyantamūrdhvacchidrāṇi cāṣṭa vai // GarP_2,11.8 //

santaḥ sukṛtino martyā ūrdhvacchidreṇa yānti vai /
mṛtāhe vārṣikaṃ yāvadyathoktavidhinā khaga // GarP_2,11.9 //

kuryātsarvāṇi karmāṇi nirdhano 'pi hi mānavaḥ /
dehe yatra vasejjantustatra bhuṅkte śubhāśubham // GarP_2,11.10 //

manovākkāyajāndoṣāṃstathāṃ bhuṅkte khageśvara /
mṛtaḥ sa sukhamāpnoti māyāpāśairna badhyate /
pāśabaddho naro yastu vikarmanirato bhavet // GarP_2,11.11 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāhe ūrdhvādhogatijñāpakotkramaṇadvāranirūpaṇaṃ nāmaikādaśo 'dhyyāḥ

śrīgaruḍamahāpurāṇam- 12
śrīkṛṣṇa uvāca /
evaṃ te kathitastārkṣya jīvitasya vinarṇayaḥ /
mānuṣāṇāṃ hitārthāya pretatvavinivṛttaye // GarP_2,12.1 //

caturaśītilakṣāṇi caturbhedāśca jantavaḥ /
aṇḍajāḥ svedajāścaiva udbhijjāśca jārāyujāḥ // GarP_2,12.2 //

ekaviṃśatilakṣāṇi aṇḍajāḥ parikīrtitāḥ /
svedajāśca tathā proktā udbhijjāśca krameṇa tu // GarP_2,12.3 //

jarāyujāstathā proktā manuṣyādyāstathā pare /
sarveṣāmeva jantūnāṃ mānuṣatvaṃ hi durlabham // GarP_2,12.4 //

pañcendriyanidhānatvaṃ mahāpuṇyairavāpyate /
brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāstatparajātayaḥ // GarP_2,12.5 //

rajakaścarmakāraśca naṭo buruḍa eva ca /
kaivartamedabhillāśca saptaite hyantyajāḥ smṛtāḥ // GarP_2,12.6 //

mlecchatumbavibhedena jātibhedāstvanekaśaḥ /
jantūnāmeva sarveṣāṃ jātibhedāḥ sahasraśaḥ // GarP_2,12.7 //

jantūnāmeva sarveṣāṃ bhedāścaiva sahasraśaḥ /
āhāro maithunaṃ nidrā bhayaṃ krodhastathaiva ca // GarP_2,12.8 //

sarveṣā meva jantūnāṃ viveko durlabhaḥ paraḥ /
ekapādādirūpeṇa dehabhedāstvanekaśaḥ // GarP_2,12.9 //

kṛṣṇasāro mṛgo yatra dharmadaśaḥ sa ucyate /
brahmādyā devatāḥ sarvāstatra tiṣṭhanti sarvaśaḥ // GarP_2,12.10 //

bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ matijīvinaḥ /
matimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // GarP_2,12.11 //

mānuṣyaṃ yaḥ samāsādya svargamekṣaikasādhakam /
tayorna sādhayedekaṃ tenātmā vañcito dhruvam // GarP_2,12.12 //

icchati śatī sahasraṃ sahasrī lakṣamīhate kartum /
lakṣādhipatī rājyaṃ rājāpi sakalāṃ dharāṃ labdhum // GarP_2,12.13 //

cakradharo 'pi suratvaṃ surabhāve sakalasurapatirbhavitum /
surapatirūrdhvagatitvaṃ tathāpi nanivartate tṛṣṇā // GarP_2,12.14 //

tṛṣṇayā cābhibhūtastu narakaṃ pratipadyate /
tṛṣṇāmuktāstu ye kecitsvargavāsaṃ labhanti te // GarP_2,12.15 //

ātmādhīnaḥ pumāṃlloke sukhī bhavati niścitam /
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ // GarP_2,12.16 //

tathā ca viṣayādhīno duḥ khī bhavati niścitam // GarP_2,12.17 //

kuraṅgamatāṅgapataṅgabhṛṅgamīnā hatāḥ pañcabhireva pañca /
ekaḥ pramādī sa kathaṃ na hanyate yaḥ sevate pañcabhireva pañca // GarP_2,12.18 //

pitṛmātṛmayo bālye yauvane dayitāmayaḥ /
putrapautramayaścānte mūḍho nātmamayaḥ kvacit // GarP_2,12.19 //

lohadārumayaiḥ pāśaiḥ pumānbaddho vimucyate /
putradāramayaiḥ pāśairnaiva baddho vimucyate // GarP_2,12.20 //

ekaḥ karoti pāpāni phalaṃ bhuṅkte mahājanaḥ /
bhoktāro viprayujyante kartā doṣeṇa lipyate // GarP_2,12.21 //

ko 'pi mṛtyuṃ na jayati bālo vṛddho yuvāpi vā /
sukhaduḥ khādiko vāpi punarāyāti yāti ca // GarP_2,12.22 //

sarveṣāṃ paśyatāmeva mṛtaḥ sarvaṃ parityajet /
ekaḥ prajāyate jantureka eva pralīyate // GarP_2,12.23 //

eko 'pi bhuṅkte sukṛtameka eva ca duṣkṛtam /
mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭasamaṅkṣitau // GarP_2,12.24 //

bāndhavā vimukhā yānti dharmastamanugacchati /
gṛheṣvarthā nivartante śmaśānānmitrabāndhavāḥ // GarP_2,12.25 //

śarīraṃ vahnirādatte sukṛtaṃ duṣkṛtaṃ vrajet /
śarīraṃ vahninā dagdhaṃ puṇyaṃ pāpaṃ saha sthitam // GarP_2,12.26 //

śubhaṃ vā yadi vā pāpaṃ bhuṅkte sarvatra mānavaḥ /
yadanastamite sūrye na dattaṃ dhanamarthinām // GarP_2,12.27 //

na jāne tasya tadvittaṃ prātaḥ kasya bhaviṣyati /
rāraṭīti dhanaṃ tasya ko me bhartā bhaviṣyati // GarP_2,12.28 //

na dattaṃ dvijamukhyebhyaḥ paropakṛtaye tathā /
pūrvajanmakṛtātpuṇyādyallabdhaṃ bahu cālpakam // GarP_2,12.29 //

tadīdṛśaṃ parijñāya dharmārthe dīyate dhanam /
dhanena dhāryate dharmaḥ śraddhāpūtena cetasā // GarP_2,12.30 //

śraddhāvirahito dharmo nehāmutra ca tatphalam /
dharmācca jāyate hyartho dharmātkāmo 'pi jāyate // GarP_2,12.31 //

dharma evāpavargāya tasmāddharmaṃ samācaret /
śraddhayā sādhyate dharmo bahubhirnārtharāśibhiḥ // GarP_2,12.32 //

akiñcanā hi munayaḥ śraddhāvanto divaṃ gatāḥ /
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
asadityucyate pakṣinpretya ceha na tatphalam // GarP_2,12.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakādṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde mṛtasya dharmamātrānuyāyitvanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 13
garuḍa uvāca /
karmaṇā kena deveśa pretatvaṃ naiva jāyate /
pṛthivyāṃ sarvajantūnāṃ tad brūhi parameśvara // GarP_2,13.1 //

śrīkṛṣṇa uvāca /
atha vakṣyāmi saṃkṣepātkṣayāhādaurdhvadaihikam /
kvahastenaiva kartavyaṃ mokṣakāmaistu mānavaiḥ // GarP_2,13.2 //

strīṇāmapi viśeṣeṇa pañcavarṣādhike śiśau /
vṛṣotsargādikaṃ karma pretatvavinivṛttaye /
vṛṣotsargādṛte nānyatkiñcidasti mahītale // GarP_2,13.3 //

jīvanvāpi mṛto vāpi vṛṣotsargaṃ karoti yaḥ /
pretatvaṃ na bhavettasya vinā dānamakhavrataiḥ // GarP_2,13.4 //

garuḍa uvāca /
kasminkāle vṛṣotsargaṃ jīvanvāpi mṛto 'pi vā /
kuryātsuravaraśreṣṭha brūhi me madhusūdana // GarP_2,13.5 //

kiṃ phalaṃ tu bhavedante kṛtaiḥ śrāddhaistu ṣoḍaśaiḥ // GarP_2,13.6 //

śrīkṛṣṇa uvāca /
akṛtvā tu vṛṣotsargaṃ kurute piṇḍapātanam /
nopatiṣṭhati tacchreyo dātuḥ pretasya niṣphalam // GarP_2,13.7 //

ekādaśāhe pretasya yasya notsṛjyate vṛṣaḥ /
pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi // GarP_2,13.8 //

garuḍa uvāca /
sarpāddhi prāptamṛtyūnāmagnidāhādi na kriyā /
jalena śṛṅgiṇā vāpi śastrādyairmriyate yadi // GarP_2,13.9 //

asanmṛtyumṛtānāṃ ca kathaṃ śuddhirbhavatprabho /
etanme saṃśayaṃ deva cchettumarhasyaśeṣataḥ // GarP_2,13.10 //

śrīkṛṣṇa uvāca /
ṣaṇmāsairbrāhmaṇaḥ śudhyedyugme sārdhe tu bāhujaḥ /
sārdhamāsena vaiśyastu śūdro māsena śudhyati // GarP_2,13.11 //

dattvā dānānyaśeṣāṇi sutīrthe mriyate yadi /
brahmacārī śucirbhūtvā na sa yātīha durgatim // GarP_2,13.12 //

vṛṣotsargādikaṃ kṛtvā yatidharmaṃ samācaret /
yatitve mṛtyumāpnoti sa gacchedbrahmaśākhvatam // GarP_2,13.13 //

vikarma kurute yastu śiṣṭācāravivarjitaḥ /
vṛṣotsargādikaṃ kṛtvā na gacchedyamaśāsanam // GarP_2,13.14 //

puttro vā sodaro vāpi pautro bandhujanastathā /
gotriṇaścārthabhāgī ca mṛte kuryād vṛṣotsavam // GarP_2,13.15 //

putrābhāve tu patnī syāddauhittro duhītāpi vā /
puttreṣu vidyamāneṣu vṛṣaṃ nānyena kārayet // GarP_2,13.16 //

garuḍa uvāca /
puttrā yasya na vidyante narā nāryaḥ sureśvara /
etanme saṃśayaṃ deva cchetumarhasyaśeṣataḥ // GarP_2,13.17 //

śrīkṛṣṇa uvāca /
aputtrasya gatirnāsti svargo naiva ca naiva ca /
tasmātkenāpyupāyena puttrasya jananaṃ caret // GarP_2,13.18 //

yāni kāni ca dānāni svayaṃ dattāni mānavaiḥ /
tānitāni ca sarvāṇi tūpatiṣṭhanti cāgrataḥ // GarP_2,13.19 //

vyañjanāni vicitrāṇi bhakṣyabhojyāni yāni ca /
svahastena pradattāni dehānte cākṣayaṃ phalam // GarP_2,13.20 //

gobhūhiraṇyavāsāṃsi bhojanāni pādani ca /
yatrayatra vasejjantustatratatropatiṣṭhati // GarP_2,13.21 //

yāvatsvasthaṃ śarīraṃ hi tāvaddharmaṃ samācaret /
asvasthaḥ preritaścānyairnākiñcitkartumarhati // GarP_2,13.22 //

jīvato 'pi mṛtasyeha na bhūtaṃ caurdhvadaihikam /
vāyubhūtaḥ kṣudhāviṣṭo bhramate ca divāniśam // GarP_2,13.23 //

kṛmiḥ kīṭaḥ pataṅgo vā jāyate mriyate punaḥ /
asadgarbhe bhavetso 'pi jātaḥ sadyo vinaśyati // GarP_2,13.24 //

yāvatsvasthamidaṃ śarīramarujaṃ yāvajjarā dūrato yāvaccendriyaśaktirapratihatā yāvatkṣayo nāyuṣaḥ /
ātmaśreyasi tāvadeva viduṣā kāryaḥ prayatno mahānsandīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ // GarP_2,13.25 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde vṛṣotsargadānadharmaputrādipraśaṃsanaṃ nāma trayodaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 14
garuḍa uvāca /
ārtena mriyamāṇena yaddattaṃ tatphalaṃ vada /
svasthāvasthena dattena vidhihīnena vā vibho // GarP_2,14.1 //

śrīkṛṣṇa uvāca /
ekā gauḥ svasthacittasya hyāturasya ca gośatam /
sahasraṃ mriyamāṇasya dattaṃ vittavivarjitam // GarP_2,14.2 //

mṛtasyaiva punarlakṣaṃ vidhipūtaṃ ca tatsamam /
tīrthapātrasamāyogādekā gaurlakṣapuṇyadā // GarP_2,14.3 //

pātre datte khagaśreṣṭha ahanyahani vardhate /
dāturdānamapāpāya jñānināṃ ca pratigrahaḥ // GarP_2,14.4 //

viṣaśītāpaho mantravahniḥ kiṃ doṣabhājanam /
dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ // GarP_2,14.5 //

nāpātre viduṣā kiñcidātmanaḥ śreya icchatā /
apātre jātu gaurdattā dātāraṃ narakaṃ nayet // GarP_2,14.6 //

kulaikaviṃśatiyutaṃ grahītāraṃ ca pātayet /
dehāntaraṃ pariprāpya svahastena kṛtaṃ ca yat // GarP_2,14.7 //

dhanaṃ bhūmigataṃ yadvatsvahastena niveśitam /
tadvatphalamavāpnoti hyahaṃ vacmi khageśvara // GarP_2,14.8 //

aputro 'pi viśeṣeṇa kriyāṃ caivāndhvadauhikīm /
prakuryānmokṣakāmaśca nirdhanaśca viśeṣataḥ // GarP_2,14.9 //

svalpenāpi hi vittena svayaṃ hastena yatkṛtam /
akṣayaṃ yāti tatsarvaṃ yathājyaṃ ca hutāśane // GarP_2,14.10 //

ekā caikasya dātavyā śayyā kanyā payasvinī /
sā vikrītā vā dahatyāsaptamaṃ kulam // GarP_2,14.11 //

tasmātsarvaṃ prakurvīta cañcale jīvite sati /
gṛhītadānapātheyaḥ sukhaṃ yāti mahādhvani // GarP_2,14.12 //

anyathā kliśyate jantuḥ pātheyarahitaḥ pathi /
evaṃ jñātvā khagaśreṣṭha vṛṣayajñaṃ samācaret // GarP_2,14.13 //

akṛtvā mriyate yastu aputro naiva muktibhāk /
aputro 'pi hi yaḥ kuryātsukhaṃ yāti mahāpathe // GarP_2,14.14 //

agnihotrādhibhiryajñairdānaiśca vividhairapi /
na tāṃ gatimavāpnoti vṛṣotsargeṇa yā gatiḥ // GarP_2,14.15 //

yajñānāṃ caiva sarveṣāṃ vṛṣayajñastathottamaḥ /
tasmātsarvaprayatnena vṛṣayajñaṃ samācaret // GarP_2,14.16 //

garuḍa uvāca /
kathayasva prasādena kṣayāhaṃ caurdhvadaihikam /
kasminkāle tithau kasyāṃ vidhinā kena tadbhavet // GarP_2,14.17 //

kṛtvā kiṃ phalamāpnoti etanme vada sāmpratam /
tvatprasādena govinda mukte bhavati mānavaḥ // GarP_2,14.18 //

śrīkṛṣṇa uvāca /
kārtikādiṣu māseṣu yāmyāyatagate ravau /
śuklapakṣe tathā pakṣindvādaśyāditithau śubhe // GarP_2,14.19 //

śubhe lagne muhūrte vā śucau deśe samāhitaḥ /
brāhmaṇaṃ tu samāhūya vidhijñaṃ śubhalakṣaṇam // GarP_2,14.20 //

japahomaistathā dānaiḥ kuryāddahesya śodhanam /
puṇye 'bhijitsunakṣatre grahāndevānsamarcayet // GarP_2,14.21 //

homaṃ kuryādyathāśakti mantraiśca vividhairapi /
grahāṇāṃ sthāpanaṃ kuryātpūrvaṃ caiva khageśvara // GarP_2,14.22 //

mātṝṇāṃ pūjanaṃ kāryaṃ vasordhārāṃ ca pātayet /
vahniṃ saṃsthāpya tatraiva pūrṇaṃ homaṃ tu kārayet // GarP_2,14.23 //

śālagrāmaṃ ca saṃsthāpya vaiṣṇavaṃ śrāddhamācaret /
vṛṣaṃ sampūjya tatraiva vastrālaṅkārabhūṣaṇaiḥ // GarP_2,14.24 //

catasro vatsataryaśca pūrvaṃ samadhivāsayet /
pradakṣiṇaṃ tataḥ kuryāddhomānte ca visarjanam // GarP_2,14.25 //

imaṃ mantraṃ samuccārya uttarābhimukhaḥ sthitaḥ /
dharma tvaṃ vṛṣarūpeṇa brahmaṇā nirmitaḥ purā // GarP_2,14.26 //

tavotsargaprabhāvānmāmuddharasvabhavārṇāvāt /
abiṣicya śubhairmantraiḥ pāvanairvidhipūrvakam // GarP_2,14.27 //

tanakrīḍantimantreṇa vṛṣotsargaṃ tu kārayet /
abhiṣiñcettato nīlaṃ rudrakumbho dakena tu // GarP_2,14.28 //

nābhimūle samāsthāya tadambu mūrdhani nyaset /
anna (ātma) śrāddhaṃ tataḥ kuryāddadyāddānaṃ dvijottame // GarP_2,14.29 //

udakecaiva gantavyaṃ jalaṃ tatra pradāpayet /
yadiṣṭaṃ jīvatastvāsīttacca dadyātsvaśaktitaḥ // GarP_2,14.30 //

nyūnaṃ saṃpūrṇatāṃ yāti vṛṣotsarge kṛte sati /
sutṛpto dustare mārge mṛto yāti na saṃśayaḥ // GarP_2,14.31 //

yamalokaṃ na paśyanti sadā dānaratā narāḥ /
yāvanna dīyate jantoḥ śrāddhaṃ caikādaśāhikam // GarP_2,14.32 //

svadattaṃ paradattaṃ vā nehāmutropatiṣṭhati /
trayodaśā tathā sapta pañca trīṇī krameṇa tu // GarP_2,14.33 //

padadānāni kurvīta śraddhābhaktisamanvitaḥ /
tilapātrāṇi kurvīta sapta pañca yathākramam // GarP_2,14.34 //

brāhmaṇān bhojayetpaścādekāṃ gāṃ ca pradāpayet /
vṛṣaṃ hi śannodevīti vedoktavidhinā tataḥ // GarP_2,14.35 //

catasṛbhirvatsatarībhiḥ pariṇayanamācaret /
vāme cakraṃ pradātavyaṃ triśūlaṃ dakṣiṇe tathā // GarP_2,14.36 //

mūlyaṃ dadyād vṛṣasyāpi taṃ vṛṣaṃ ca visarjayet /
ekoddiṣṭavidhānena svāhākāreṇa vuddhimān // GarP_2,14.37 //

kuryādekādaśāhaṃ ca dvādaśāhaṃ ca yatnataḥ /
sapiṇḍīkaraṇādarvākkuryācchrāddhāni ṣoḍaśa // GarP_2,14.38 //

brāhmaṇān bhojayitvā tu padadānāni dāpayet /
kāposopari saṃsthāpya tāmrapātre tathācyutam // GarP_2,14.39 //

vastreṇācchādya tatrasthamarghaṃ dadyācchubhaiḥ phalaiḥ /
nāvamikṣumayīṃ kṛtvā paṭṭasūtreṇa veṣṭayet // GarP_2,14.40 //

kāṃsyapātre ghṛtaṃ sthāpya vaitaraṇyā nimittataḥ /
nāvārohaṇaṃ kuryātpūjayedgaruḍadhvajam // GarP_2,14.41 //

ātmavittānusāreṇa tacca dānamanantakam /
bhavasāgaramagnānāṃ śokatāpārtiduḥ khinām // GarP_2,14.42 //

dharmaplavavihīnānāṃ tārako hi janārdanaḥ /
tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā // GarP_2,14.43 //

saptadhānyaṃ kṣitirgāvo hyekaikaṃ pāvanaṃ smṛtam /
tilapātrāṇi kurvīta śayyādānaṃ ca dāpayet // GarP_2,14.44 //

dīnānāthaviśiṣṭebhyo dadyācchaktyā ca dakṣiṇām /
evaṃ yaḥ kurute tārkṣya putravānapyaputravān // GarP_2,14.45 //

sa siddhiṃ samavāpnoti yathā te brahmacāriṇaḥ /
nityaṃ naimittikaṃ kuryādyāvajjīvati mānavaḥ // GarP_2,14.46 //

yaḥ kaścitkriyate dharmastatphalaṃ cākṣayaṃ bhavet /
tīrthayātrāvratādīnāṃ śrāddhaṃ saṃvatsarasya hi // GarP_2,14.47 //

devatānāṃ gurūṇāṃ ca mātāpitrostathaiva ca /
puṇyaṃ deyaṃ prayatnena pratyahaṃ vardhate khaga // GarP_2,14.48 //

asminyajñeḥ hiyaḥ kaścidbhūridānaṃ prayacchati /
tattasya cākṣayaṃ sarvaṃ vedikāyāṃ yathā kila // GarP_2,14.49 //

yathā pūjyatamā loke yatayo brahmacāriṇaḥ /
tathaiva pratipūjyante loke sarve ca nityaśaḥ // GarP_2,14.50 //

varado 'haṃ sadā tasya caturvaktrastathā haraḥ /
te yānti paramāṃllokāniti satyaṃ vaco mama // GarP_2,14.51 //

utsṛṣṭo vṛṣabho yatra pibatyapo jalāśaye /
śṛṅgeṇālikhate vāpi bhūmiṃ nityaṃ praharṣitaḥ // GarP_2,14.52 //

pitṝṇāmannapānaṃ ca prabhūtamupatiṣṭhati /
paurṇamāsyāmamāyāṃ vā tilapātrāṇi dāpayet // GarP_2,14.53 //

saṃkrāntīnāṃ sahasrāṇi sūryaparvaśatāni ca /
dattvā yatphalamāpnoti tadvai nīlavisarjane // GarP_2,14.54 //

vatsataryaḥ pradātavyā brāhmaṇebhyaḥ padāni ca /
tilapātrāṇi deyāni śivabhaktadvijeṣu ca // GarP_2,14.55 //

umāmaheśvaraṃ caikaṃ paridhāpya pridāpayet /
atasīpuṣpasaṅkāśaṃ pītavāsasamacyutam // GarP_2,14.56 //

ye namasyanti govindaṃ na teṣāṃ vidyate bhayam /
pretatvānmokṣamicchanto ye kariṣyanti satkriyām // GarP_2,14.57 //

yāsyanti te parāṃllokāniti satyaṃ vaco mama /
etatte sarvamākhyātaṃ mayā caivordhvadaihikam // GarP_2,14.58 //

yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ /
śrutvā mahātmyamatulaṃ garuḍo harṣamāgataḥ /
mānuṣāṇāṃ hitārthāya punaḥ prapacchakeśavam // GarP_2,14.59 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde godānavṛṣotsargadaśadānabhūridānādinirūpaṇaṃ nāma caturdaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 15
garuḍa uvāca /
bagavanbrūhi me sarvaṃ yamalokasya nirṇayam /
jantoḥ prayāṇamārabhya māhātmyaṃ vartmavistaram // GarP_2,15.1 //

śrībhagavānuvāca /
śṛṇu tārkṣya pravakṣyāmi yamamārgasya nirṇayam /
prayāṇakāni sarvāṇi nagarāṇi ca ṣoḍaśa // GarP_2,15.2 //

ṣāḍaśītisahasrāṇi yojanānāṃ pramāṇataḥ /
yamalokasya cordhvaṃ vai antarā mānuṣasya ca // GarP_2,15.3 //

kukṛtaṃ duṣkṛtaṃ vāpi bhuktvā loke yathārjitam /
karmayogādyadā kaścidvyādhirutpadyate khaga // GarP_2,15.4 //

nimittamātraṃ sarveṣāṃ kṛtakarmānusārataḥ /
yasya yo vihito mṛtyuḥ sa taṃ dhruvamavāpnuyāt // GarP_2,15.5 //

karmayogādyadā dehī muñcatyatra nijaṃ vapuḥ /
tadā bhūmigataṃ kuryādgomayenopalipya ca // GarP_2,15.6 //

tilāndarbhānvikīryātha mukhe svarṇaṃ viniḥ kṣipet /
tulasīṃsannidhau kṛtvā śālagrāmaśilāṃ tathā // GarP_2,15.7 //

setu (evaṃ) sāmādisūktaistu maraṇaṃ muktidāyakam /
śalākāsvarṇavikṣapaiḥ prataprāṇigṛheṣuca // GarP_2,15.8 //

ekā vaktre tu dātavyā ghrāṇayugme tathā punaḥ /
akṣṇośca karṇayoścaiva dvedve deye yathākramam // GarP_2,15.9 //

atha liṅge tathā caikā tvekāṃ brahmāṇḍakekṣipet /
karayugme ca kaṇṭhe ca tulasīṃ ca pradāpayet // GarP_2,15.10 //

vastrayugmaṃ ca dātavyaṃ kaṅkumaiścākṣatairyajet /
puṣpamālāyutaṃ kuryādanyadvāreṇa sannayet // GarP_2,15.11 //

putrastu bāndhavaiḥ sārdhaṃ viprastu puravāsibhiḥ /
pituḥ pretaṃ svayaṃ putraḥ skandhamāropya bāndhavaiḥ // GarP_2,15.12 //

gatvā śmaśānadeśe tu prāḍmukhaścottarāmukham /
adagdhapūrvā yā bhūmiścitāṃ tatraiva kārayet // GarP_2,15.13 //

śrīkhaṇḍatulasīkāṣṭhasamitpālāśasaṃbhṛtām /
vikalendriyasaṅghāte caitanye jaḍatāṃ gate // GarP_2,15.14 //

pracalanti tataḥ prāṇā yāmyairnikaṭavartibhiḥ /
ekībhūtaṃ jagatpaśyeddaivī dṛṣṭiḥ prajāyate // GarP_2,15.15 //

bībhatsaṃ dāruṇaṃ rūpaṃ praṇaiḥ kaṇṭhaṃ samāśritaiḥ /
phenamudgirate kopi mukhaṃ lālākulaṃ bhavet // GarP_2,15.16 //

durātmānaśca tāḍyante kiṅkaraiḥ pāśabandhanaiḥ /
sukhena kṛtinastatra nīyante nākanāyakaiḥ // GarP_2,15.17 //

duḥ khena pāpino yānti yamamārge ca durgame /
yamaścaturbhujo bhūtvā śaṅkhacakragadādibhṛt // GarP_2,15.18 //

puṇyakarmaratānsamyak śubhānmitravadācaret /
āhūya pāpinaḥ sarvānyamo daṇḍena rajjayet // GarP_2,15.19 //

pralayāmbudanirghoṣastvañjanādrisamaprabhaḥ /
mahiṣastho durārādhyo vidyuttejaḥ samadyutiḥ // GarP_2,15.20 //

yojanatrayavistāradeho raudro 'tibhīṣaṇaḥ /
lohadaṇḍadharo bhīmaḥ pāśapāṇirdurākṛtiḥ // GarP_2,15.21 //

vakranetro 'tibhayado darśanaṃ yāti pāpinām /
aṅguṣṭhamātraḥ puruṣo hāhā kurvan kalevarāt // GarP_2,15.22 //

tadaiva nīyate dūtairyāmyairvokṣansvakaṃ gṛham /
nirviceṣṭaṃ śarīraṃ tu prāṇairmuktaṃ jugupsitam // GarP_2,15.23 //

aspṛśyaṃ jāyate tūrṇaṃ durgandhaṃ sarvaninditam /
tridhāvasthā hi dehasya kṛmiviḍmasmasaṃjñitā // GarP_2,15.24 //

ko garvaḥ kriyate tārkṣya kṣaṇavidhvaṃsibhirnaraiḥ /
dānaṃ vittādṛtā vācaḥ kīrtidharmau tathāyuṣaḥ // GarP_2,15.25 //

paropakaraṇaṃ kāyādasataḥ sāramuddhṛtam /
tasyaivaṃ nīyamānasya dūtāḥ santarjayanti hi // GarP_2,15.26 //

darśayanto bhayaṃ tīvraṃ narakāya punaḥ punaḥ /
śīghraṃ pracala duṣṭātman gato 'sitvaṃ yamālaye // GarP_2,15.27 //

kuṃbhīpākādinarakāṃstvāṃ neṣyāmaśca mā ciram /
evaṃ vācastadā śṛṇvanbandhūnāṃ ruditaṃ tathā // GarP_2,15.28 //

uccairhāheti vilapannīyate yamakiṅkaraiḥ /
sthāne śrāddhaṃ prakurvīta tathā cekādaśe 'hani // GarP_2,15.29 //

mṛsyotkrāntisamayātṣaṭ piṇḍānkramaśo dadet /
mṛtasthāne tathā dvāre catvare tārkṣya kāraṇāt // GarP_2,15.30 //

viśrāme kāṣṭhacayane tathā sañcayane ca ṣaṭ /
śṛṇu tatkāraṇaṃ tārkṣya ṣaṭ piṇḍaparikalpane // GarP_2,15.31 //

mṛtasthāne śavo nāma tena nāmnā pradīyate /
tena dattena tṛpyanti gṛhavāstvadhidevatāḥ // GarP_2,15.32 //

tena bhūmirbhavettuṣṭātadadhiṣṭhātṛdevatā /
dvāre tu piṇḍaṃ deyaṃ ca pānthamityabhidhāya tu // GarP_2,15.33 //

dattena tena prīṇanti dvārasthā gṛhadevatāḥ /
catvare khecaro nāma tamuddiśya pradāpayet // GarP_2,15.34 //

na copaghātaṃ kurvanti bhūtādyā devayonayaḥ /
viśrāme bhūtasaṃjño 'yaṃ tena tatra pradāpayet // GarP_2,15.35 //

piśācā rākṣasā yakṣā ye cānye diśi vāsinaḥ /
tasya hotavyadehasyanaivāyogyatvakārakāḥ // GarP_2,15.36 //

citāpiṇḍhaprabhṛtitaḥ pretatvamupajāyate /
citāyāṃ sādhakaṃ nāma vadantyeke khageśvara // GarP_2,15.37 //

kecittaṃ pretamevāhuryathā kalpavido budhāḥ /
tadādi tatratatrāpi pretanāmnā pradīyate // GarP_2,15.38 //

ityevaṃ pañcabhiḥ piṇḍaiḥ śavasyāhutiyogyatā /
anyathā copaghātāya pūrvoktāste bhavanti hi // GarP_2,15.39 //

utkrāme prathamaṃ piṇḍaṃ tathā cārdhapayepi ca /
citāyāṃ tu tṛtīyaṃ syāttrayaḥ piṇḍāśca kalpitāḥ // GarP_2,15.40 //

vidhātā prathame piṇḍe dvitīye garuḍadhvajaḥ /
tṛtīye yamadūtāśca prayogaḥ parikīrtitaḥ // GarP_2,15.41 //

datte tṛtīye piṇḍe 'smindehadoṣaiḥ pramucyate /
ādhārabhūtajīvaścajvalanairjvālayeccitām // GarP_2,15.42 //

saṃmṛjya copalipyātha ullikhyoddhṛtya vedikām /
abhyukṣyopasamādhāya vahniṃ tatraḥ vidhānataḥ // GarP_2,15.43 //

puṣpākṣataiśca sampūjya devaṃ kravyādasaṃjñakam /
tvaṃ bhūtakṛjjagadyone tvaṃ lokaparipālakaḥ // GarP_2,15.44 //

upasaṃhārakastasmādenaṃ svargaṃ mṛtaṃ naya /
iti kravyādamabhyarcya śarīrāhutimācaret // GarP_2,15.45 //

ardhadagdhe tathā dehe dadyādājyāhutiṃ tataḥ /
lomabhyaḥ svotivākyena kuryāddhomaṃ yathāvidhi // GarP_2,15.46 //

citāmāropya taṃ pretaṃ hunedājyāhutiṃ tataḥ /
yamāya cāntakāyeti mṛtyave brahmaṇe tathā // GarP_2,15.47 //

jātavedomuke deyā ekā pretamukhe tathā /
ūrdhvaṃ tu jvālayedvahniṃ pūrvabhāge citāṃ punaḥ // GarP_2,15.48 //

asmāttvamadhijātosi tvadayaṃ jāyatāṃ punaḥ /
asau svargāya lokāya svāhā jvalati pāvakaḥ // GarP_2,15.49 //

evamājyāhutiṃ dattvā tilamiśrāṃ samantrakām /
tato dāhaḥ prakartavyaḥ putreṇa kila niścitam // GarP_2,15.50 //

roditavyaṃ tato gāḍhamevaṃ tasya sukhaṃ bhavet /
dāhasyānantaraṃ tatra kṛtvā sañcayanakriyām // GarP_2,15.51 //

pretapiṇḍaṃ pradadyācca dāhārtiśamanaṃ khaga /
tāvadbhūtāḥ pratīkṣante taṃ pretaṃ bāndhavārthinam // GarP_2,15.52 //

dāhasyānantaraṃ kāryaṃ putraiḥ snānaṃ sacailakam /
tilodakaṃ tato dadyānnāmagotreṇa tiṣṭhatu // GarP_2,15.53 //

tato janapadaiḥ sarvairdātavyā karatālikā /
viṣṇurviṣṇuriti brūyādguṇaiḥ pretamudīrayet // GarP_2,15.54 //

janāḥ sarve samāstasya gṛhamāgatya sarvaśaḥ /
dvārasya dakṣiṇe bhāge gomayaṃ gaurasarṣapān // GarP_2,15.55 //

nidhāya varuṇaṃ devamantardhāya svaveśmani /
bhakṣayennimbapatrāṇi ghṛtaṃ prāśya gṛhaṃ vrajet // GarP_2,15.56 //

keciddugdhena siñcanti citāsthānaṃ khageśvara /
aśrupātaṃ na kurvīta dadyādasmai jalāñjalīn // GarP_2,15.57 //

śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato 'vaśaḥ /
ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ // GarP_2,15.58 //

dugdhaṃ ca mṛnmaye pātre toyaṃ dadyāddinatrayam /
sūrye cāstaṃ gate tārkṣya valabhyāṃ catvare 'pi vā // GarP_2,15.59 //

baddhaḥ saṃmūḍhahṛdayo dehamicchankṛtānugaḥ /
śmaśānaṃ catvaraṃ gehaṃ vīkṣanyāmyaiḥ sa nīyate // GarP_2,15.60 //

garte piṇḍā daśāhaṃ ca dātavyāśca dinedine /
jalāñjalīḥ pradātavyāḥ pretamuddiśya nityaśaḥ // GarP_2,15.61 //

tāvadvṛddhiśca kartavyā yāvatpiṇḍaṃ daśāhikam /
puttreṇa hi kriyā kāryā bhāryayā tadabhāvataḥ // GarP_2,15.62 //

tadabhāve ca śiṣyeṇa tadabhāve sahodaraḥ /
śmaśāne cānyatīrthe vā jalaṃ piṇḍaṃ ca dāpayet // GarP_2,15.63 //

odanāni ca saktūṃśca śākamūlaphalādinā /
prathame 'hani yaddadyāttaddadyāduttare 'hani // GarP_2,15.64 //

dināni daśa piṇḍāṃśca kurvantyatra sutādayaḥ /
pratyahaṃ te vibhajyante caturbhāgāḥ khageśvara // GarP_2,15.65 //

bhāgadvayaṃ tu dehārthaṃ prītidaṃ bhūtapañcake /
tṛtīyaṃ yamadūtānāṃ caturthaṃ copajīvyati // GarP_2,15.66 //

ahorātraistu navabhiḥ preto niṣpattimāpnuyāt /
jantorniṣpannadehasya daśame valavatkṣudhā // GarP_2,15.67 //

na vidhirnaiva mantraśca na svadhāvāhanāśiṣaḥ /
nāma gotraṃ samuccārya yaddattaṃ taddaśāhikam // GarP_2,15.68 //

dagdhe dehe punardehamevamutpadyate khaga /
prathame 'hani yaḥ piṇḍastena mūrdhā prajāyate // GarP_2,15.69 //

grīvā skandhau dvitīye ca tṛtīye hṛdayaṃ bhavet /
caturthena bhavetpṛṣṭhaṃ pañcame nābhireva ca // GarP_2,15.70 //

ṣaṭ saptame kaṭī guhyamṛrū cāpyaṣṭame tathā /
tālū pādau ca navame daśame 'hni kṣudhā bhavet // GarP_2,15.71 //

dehaṃ prāptaḥ kṣudhāviṣṭo gṛhe dvāre ca tiṣṭhati /
daśame 'hani yaḥ piṇḍastaṃ dadyādāmiṣeṇa tu // GarP_2,15.72 //

yato dehe samutpanne preto 'tīva kṣudhānvitaḥ /
atastvāmiṣabāhyena kṣudhā tasya na naśyati // GarP_2,15.73 //

ekādaśe dvādaśāhe preto bhuṅkte dinadvayam /
yoṣitaḥ puruṣāsyāpi pretaśabdaṃ samuccaret // GarP_2,15.74 //

dīpamannaṃ jalaṃ vastraṃ yatkiñcidvastu dīyate /
pretaśabdena taddeyaṃ mṛsyānandadāyakam // GarP_2,15.75 //

trayodaśe 'hni sa preto nīyate ca mahāpathe /
piṇḍajaṃ dehamāśritya divā naktaṃ bubhukṣitaḥ // GarP_2,15.76 //

śītoṣṇaśaṅkukravyādavahnimārgastu pāpinām /
kṣudhā tṛṣṇātmikā caiva savva saumyaṃ kṛtātmanām // GarP_2,15.77 //

mārge caitāni duḥ khāni asipatravanānvite /
kṣutpipāsārdito nityaṃ yamadṛtaiḥ prapīḍitaḥ // GarP_2,15.78 //

ahanyahani vai preto yojanānāṃ śatadvayam /
catvāriṃśattathā sapta ahorātreṇa gacchati // GarP_2,15.79 //

gṛhīto yamapāśaiśca hāheti rudite tu saḥ /
svagṛhaṃ tu parityajya yāmyaṃ puramanuvrajet // GarP_2,15.80 //

krameṇa yāti sa pretaḥ puraṃ yāmyaṃ śubhāśubham /
atītya tānitānyeva mārge puravarāṇi ca // GarP_2,15.81 //

yāmyaṃ sauripuraṃ nagendrabhavanaṃ gandharvaśailāgamau /
kroñcaṃ krūrapuraṃ vicitrabhavanaṃ bahvāpadaṃ duḥ khadam // GarP_2,15.82 //

nānākrandapuraṃ sutaprabhavanaṃ raudraṃ payovarṣaṇaṃ śītāḍhyaṃ bahudharmabhītabhavanaṃ yāmyaṃ puraṃ cāgrataḥ // GarP_2,15.83 //

trayodaśe 'hni sa preto gṛhīto yamakiṅkaraiḥ /
tasminmārge brajatyeko gṛhīta iva markaṭaḥ // GarP_2,15.84 //

tathava sa vrajanmārge putraputreti ca bruvan /
hāheti krandate nityaṃ kīdṛśaṃ tu mayā kṛtam // GarP_2,15.85 //

mānuṣyaṃ labhyate kasmāditi brūte prasarpati /
mahatā puṇyayogena mānuṣyaṃ janma labhyate // GarP_2,15.86 //

na tatprāpya pradattaṃ hi yācakebhyaḥ svakaṃ dhanam /
parādhīnaṃ tadabhavaditi brūte (rauti) sagadgadaḥ // GarP_2,15.87 //

kiṅkaraiḥ pīḍyate 'tyarthaṃ smarate pūrvadaihikam // GarP_2,15.88 //

sukhasya duḥ khasya na kopi dātā paro dadātīti kubuddhireṣā /
purā kṛtaṃ karma sadaiva bhujyate dehinkvacinnistara yattvayā kṛtam // GarP_2,15.89 //

mayā na dattaṃ na hutaṃ hutāśane tapo na taptaṃ himaśailagahvare /
na sevitaṃ gāṅgamaho mahājalaṃ dehinkvacinnistara yattvayā kṛtam // GarP_2,15.90 //

na nityadānaṃ na gāvāhnikaṃ kṛtaṃ na vedadānaṃ na ca śāstrapustakam /
purā nadṛṣṭaṃ na ca sevito 'dhvā dehinkvacinnistara yattvayā kṛtam // GarP_2,15.91 //

jalāśayo naiva kṛto hi nirjale manuṣyahetoḥ paśupakṣihetave /
gotṛptihetorna kṛtaṃ hi gocaraṃ dehinkvacinnastara yattvayā kṛtam // GarP_2,15.92 //

mayā na bhuktaṃ patisaṅgasaukhyaṃ vahnipraveśo na kṛto mṛte sati /
tasminmṛte tadvratapālanaṃ vā dehinkvacinnistara yattvayā kṛtam // GarP_2,15.93 //

māsopavāsairna viśoṣitaṃ vapuścāndrāyaṇairvā niyamaiśca saṃhataiḥ /
nārīśarīraṃ bahuduḥ khabhājanaṃ labdhaṃ mayā pūrvakṛtairvikarmabhiḥ // GarP_2,15.94 //

uktāni vācyāni mayā narāṇāmataḥ śṛṇuṣvāvahito 'pi pakṣin /
strīṇāṃ śarīraṃ pratilabhya dehī bravīti karmāṇi kṛtāni pūrvam // GarP_2,15.95 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde yamalokavistāratanmāhātmyatadyānanirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 16
śrībhagavānuvāca /
evaṃ vilapatastasya pretasyaivaṃ khageśvara /
krandamānasya nitarāṃ pīḍitasya ca kiṅkaraiḥ // GarP_2,16.1 //

saptadaśa dinānyeko vāyumārge vikṛṣyate /
aṣṭādaśe tvahorātre pūrvaṃ yāmyapuraṃ vrajet // GarP_2,16.2 //

tasminpuravare ramye pretānāṃ ca gaṇo mahān /
puṣpabhadrā nadī tatranyagrodhaḥ priyadarśanaḥ // GarP_2,16.3 //

pure sa tatra viśrāmaṃ prāpyate yamakiṅkaraiḥ /
jāyāputrādikaṃ saukhyaṃ smarettatra suduḥ khitaḥ // GarP_2,16.4 //

rudate karuṇairvākyai stṛṣārtaḥ śramapīḍitaḥ /
svadhanaṃ svakalatrāṇi gṛhaṃ putrāḥ sukhāni ca // GarP_2,16.5 //

bhṛtyamitrāṇi cānyacca sarvaṃ śocati vai tadā /
kṣudhārtasya pure tasminkiṅkaraistasya cocyate // GarP_2,16.6 //

kiṅkarā ūcuḥ /
kva dhanaṃ kva sutā jāyā kva gṛhaṃ kva tvamīdṛśaḥ /
svakarmopārjitaṃ bhuṅkṣva ciraṃ gaccha mahāpathe // GarP_2,16.7 //

jānāsi śaṃbalavaśaṃ balamadhvagānāṃ no śaṃbalaḥ prayatate paralokapāntha /
gantavyamasti tava niścitameva tena mārgeṇa yatra bhavataḥ krayavikrayau na // GarP_2,16.8 //

yamadūtoditaṃ vākyaṃ pakṣinnaivaṃ tvayā śrutam /
evamuktastataḥ sarvairhanyamānaḥ sa mudgaraiḥ // GarP_2,16.9 //

atra dattaṃ sutaiḥ pātre (traiḥ) snehādvā kṛpayātha vā /
māsikaṃ piṇḍamaśrāti tataḥ sauripuraṃ vrajet // GarP_2,16.10 //

tatra nāmnā tu rājā vai jaṅgamaḥ kālarūpadhṛk /
taṃ dṛṣṭvā bhayabhītastu viśrāme kurute matim // GarP_2,16.11 //

udakaṃ cānnasaṃyuktaṃ bhuṅkte tasminpure gataḥ /
traipakṣike tu yaddattaṃ tatpuraṃ sa vyatikramet // GarP_2,16.12 //

nagendranagare ramye preto yāti divāniśam /
gacchanvanāni raudrāṇi dṛṣṭvā krandati tatra saḥ // GarP_2,16.13 //

bhīṣaṇaiḥ kliśyamānastu rudate ca punaḥ punaḥ /
māsadvayāvasāne tu tatpuraṃ so 'tigacchati // GarP_2,16.14 //

bhuktvā cānnaṃ jalaṃ pītvā yaddattaṃ vāndhavairiha /
kliśyamānastataḥ pāśairnoyate yamakiṅkaraiḥ // GarP_2,16.15 //

tṛtīye māsi samprāpte gandharvanagaraṃ śubham /
tṛtīyaṃ māsikaṃ bhuktvā tatra gacchatyasau puraḥ // GarP_2,16.16 //

śailāgamaṃ caturthe sa māse prāpnoti vai puram /
pāṣāṇāstatra varṣanti pretasyopari saṃsthitāḥ // GarP_2,16.17 //

caturthamāsike śrāddhaṃ bhukte tatra sukhī bhavet // GarP_2,16.18 //

tato yāti puraṃ pretaḥ krūraṃ māse tu pañcame /
iha dattaṃ sutairbhuṅkte preto vai tatpure sthitaḥ /
ṣaṣṭhe māsi tataḥ preto yāti krauñcābidhaṃ puram // GarP_2,16.19 //

tatra dattena piṇḍena śrāddhenāpyāyitaḥ pure /
muhūrtārdhaṃ tu viśramya kampamānaḥ suduḥ khitaḥ // GarP_2,16.20 //

tatpuraṃ sa vyatikramya tarjito yamakiṅkaraiḥ /
prayāti citranagaraṃ vicitro yatra pārthivaḥ // GarP_2,16.21 //

yamasyaivānujaḥ sauriryatra rājyaṃ praśāsti hi /
māsaistu pañcabhiḥ sārdhairūpaṣāṇmāsikaṃ bhavet // GarP_2,16.22 //

ūnaṣāṇmāsikaṃ tatra bhuṅkte yāmyasamāhataḥ /
mārge punaḥ punastasya bubhukṣā pīḍayatyalam // GarP_2,16.23 //

santiṣṭhate mṛte ko 'pi madīyaḥ sutabāndhavaḥ /
saukhyaṃ yo me janayati patataḥ śokasāgare // GarP_2,16.24 //

evaṃ mārge vilapati vāryamāṇaśca kiṅkaraiḥ /
āyānti saṃmukhāstatra kaivartāstu sahasraśaḥ // GarP_2,16.25 //

vayaṃ te tartukāmāya mahāvaitaraṇīṃ nadīm /
śatayojanavistīrṇāṃ pūyaśoṇitasaṃkulām // GarP_2,16.26 //

nānājhaṣasamākīrṇāṃ nānāpakṣigaṇairvṛtām /
vayaṃ tvāṃ tārayiṣyāmaḥ sukheneti vadanti te // GarP_2,16.27 //

antaraṃ dehi bho pāntha bahulā cedrucistava /
tena tatra pradattā gaustayā nāvā prasarpati /
manujānāṃ hitaṃ dānamante vaitaraṇī smṛtā // GarP_2,16.28 //

parāpāpaṃ dahetsarvaṃ viṣṇulokaṃ ca sā nayet /
na dattā cetkhagaśreṣṭha tāṃ sametya samajjati // GarP_2,16.29 //

svasthāvasthe śarīre 'tra vaitaraṇyā vrataṃ caret /
deyā ca viduṣe dhenustāṃ nadīṃ tartumicchatā // GarP_2,16.30 //

avadanmajjamānastu nindatyātmānamātmanā /
pātheyārthaṃ mayā kiñcinna pradattaṃ dvijāyaca // GarP_2,16.31 //

na dattaṃ na hutaṃ japtaṃ na snātaṃ na kṛtaṃ stutam /
yādṛśaṃ karma caritaṃ mūḍha bhuṅkṣveti tādṛśam // GarP_2,16.32 //

tadaiva hṛdi saṃmūḍhastāḍito bhāṣate bhaṭaiḥ /
vaitaraṇyāḥ parataṭe bhuṅkte dattaṃ ghaṭādikam // GarP_2,16.33 //

ūnaṣāṇmāsikaśrāddhaṃ bhuktvā gacchati cāgrataḥ /
tārkṣya tatra viśeṣeṇa bhojayīta dvijāñchubhān // GarP_2,16.34 //

catvāriṃśattathā sapta yojanāni śatadvayam /
prayāti pratyahaṃ tārkṣya ahorātreṇa karśitaḥ // GarP_2,16.35 //

saptame māsi samprāpte puraṃ bahvāpadaṃ vrajet /
tatra bhuktva pradattaṃ yacchrāddhaṃ saptamamāsikam // GarP_2,16.36 //

aṣṭame māsi samprāpte nānākrandapuraṃ vrajet /
nānākrandagaṇāndṛṣṭvā krandamānānsudāruṇam // GarP_2,16.37 //

svayaṃ ca śūnyahṛdayaḥ samākrandati duḥ khitaḥ /
tanmāsikaṃ ca yacchrāddhaṃ bhuktvā tatra sukhī bhavet // GarP_2,16.38 //

vihāya tatpuraṃ preto yāti taptapuraṃ prati /
sutaptanagaraṃ prāpya navame māsi so 'śnute /
dvijabhojyaṃ piṇḍadānaṃ kṛtaṃ śrāddhaṃ sutena yat // GarP_2,16.39 //

māsi vai daśame prāpte raudraṃ sthānaṃ sa gacchati /
daśame māsi yaddattaṃ tadbhuktvā ca prayāti saḥ // GarP_2,16.40 //

daśaikamāsikaṃ bhuktvā payovarṣaṇamṛcchati /
meghāstatra pravarṣanti pretānāṃ duḥ khadāyakāḥ // GarP_2,16.41 //

(tataḥ pracalito poto bahurghamatṛṣārditaḥ) /
dvādaśe māsi yacchrāddhaṃ tatra bhuṅkte suduḥ śitaḥ // GarP_2,16.42 //

kiñcinnyūne tato varṣe sārdhe caikādaśe 'tha vā /
yāti śītapuraṃ tatra śītaṃ yatrātiduḥ khadam // GarP_2,16.43 //

śītārtaḥ kṣudhitaḥ so 'tha vīkṣate hi diśo daśa /
tiṣṭhettu bāndhavaḥ ko 'pi yo me duḥkhaṃ vyapohati // GarP_2,16.44 //

kiṅkarāstaṃ vadantyevaṃ kva te puṇyaṃ hi tādṛśam /
śrutvā teṣāṃ tu tadvākyaṃ hā daiva iti bhāṣate // GarP_2,16.45 //

daivaṃ hi pūrvasukṛtaṃ tanmayā naiva sañcitam /
evaṃ sañcintya bahuśo dhairyamālambate punaḥ // GarP_2,16.46 //

catvāriṃśadyojanāni caturyuktāni vai tataḥ /
dharmarājapuraṃ ramyaṃ gandharvāpsarākulam // GarP_2,16.47 //

caturaśītilakṣaiśca mūrtāmūrtairadhiṣṭhitam /
trayodaśa pratīhārā dharmarājapure sthitāḥ // GarP_2,16.48 //

śubhāśubhaṃ tu yatkarma te vicārya punaḥ punaḥ /
śravaṇā brahmaṇaḥ putrā manuṣyāṇāṃ ca ceṣṭitam /
kathayanti tadā loke pūjitāḥ pūjitāḥ svayam // GarP_2,16.49 //

naraistuṣṭaiśca puṣṭaiśca yatproktaṃ ca kṛtaṃ ca yat /
sarvamāvedayanti sma citragupte yame ca tat // GarP_2,16.50 //

dūrācchravaṇavijñānā dūrāddarśanagocarāḥ /
evañceṣṭāstu te hyaṣṭau svarbhūpātālacāriṇaḥ // GarP_2,16.51 //

teṣāṃ patnyastathai vogrā śravaṇyaḥ pṛthagāhvayāḥ /
evaṃ teṣāṃ śaktirasti yartye martyādhikāriṇaḥ // GarP_2,16.52 //

vratairdānaistavairyaśca pūjayediha mānavaḥ /
jāyante tasya te saumyāḥ sukhamṛtyupradāyinaḥ // GarP_2,16.53 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde pretayātrādinirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ

śrīgaruḍamāhāpurāṇam- 17
garuḍa uvāca /
eko me saṃśayo deva hṛdaye samprabādhate /
śramaṇāḥ kasya putrāśca kathaṃ yamapure sthitāḥ // GarP_2,17.1 //

mānuṣaiśca kṛtaṃ karma kasmājjānanti te prabho /
kathaṃ śṛṇvanti te sarve kasmājjñānaṃ samāgatam // GarP_2,17.2 //

kutra bhuñjanti deveśa krathayasva prasādataḥ /
pakṣirājavacaḥ śrutvā bhagavānvākyamabravīt // GarP_2,17.3 //

śrīkṛṣṇa uvāca /
śṛṇuṣva vacanaṃ satyaṃ sarveṣāṃ saukhyadāyakam /
tadahaṃ kathayiṣyāmi śravaṇānāṃ viceṣṭitam // GarP_2,17.4 //

ekībhūtaṃ yadā sarvaṃ jagatsthāvarajaṅgamam /
kṣīrodasāgare pūrvaṃ mayi supte jagatpatau // GarP_2,17.5 //

nābhisthojastapastepe varṣāṇi subahūnyapi /
ekībhūtaṃ jagatsṛṣṭaṃ bhūtagrāmacaturvidham // GarP_2,17.6 //

brahmaṇā nirmitaṃ pūrvaṃ viṣṇunā pālitaṃ tadā /
rudraḥ saṃhāramūrtiśca nirmito brahmaṇā tataḥ // GarP_2,17.7 //

vāyuḥ sarvagataḥ sṛṣṭaḥ sūryastejobhivṛddhimān /
dharmarājastataḥ sṛṣṭaścitraguptena saṃyuta) // GarP_2,17.8 //

sṛṣṭvaitadādikaṃ sarvaṃ tapastepe tu padmajaḥ /
gatāni bahuvarṣāṇi brahmaṇo nābhipaṅkaje // GarP_2,17.9 //

yoyo hi nirmitaḥ pūrvaṃ tattatkarma samācaret /
kasmiṃścitsamaye tatra brahmā lokasamanvitaḥ // GarP_2,17.10 //

rudro viṣṇustathā dharmaḥ śāsayanti vasundharām /
na jānīmo vayaṃ kiñcillokakṛtyamihocyatām // GarP_2,17.11 //

iti cintāparāḥ sarve devā vimamṛśustadā /
saṃcintya brahmaṇo mantraṃ vibudhaiḥ preritastadā // GarP_2,17.12 //

gṛhītvā puṣpapatrāṇi sosṛjaddvādaśātmajān /
tejorāśīnviśālākṣānbrahmaṇo vacanāttu te // GarP_2,17.13 //

yoyaṃ vadati lokesmiñchubhaṃ vā yadi vāśubham /
prāpayanti tataḥ śīghraṃ brahmaṇaḥ karṇagocaram // GarP_2,17.14 //

dūrācchravaṇavijñānaṃ dūrāddarśanagocaram /
sarve śṛṇvanti yatpakṣiṃstenaiva śravaṇā matāḥ // GarP_2,17.15 //

sthitvā caiva tathākāśe jantūnāṃ ceṣṭitaṃ ca yat /
tajjñātvā dharmarājāgre mṛtyukāle vadanti ca // GarP_2,17.16 //

dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca kathayanti te /
eko hi dharmamārgaśca dvitīyaścārthamārgakaḥ // GarP_2,17.17 //

aparaḥ kāmamārgaśca mokṣamārgaścaturthakaḥ /
uttamā dhamamārgeṇa vainateya prayānti hi // GarP_2,17.18 //

arthadātā vimānaistu aśvaiḥ kāmapradāyakaḥ /
haṃsayuktavimānaiśca mokṣākāṅkṣī visarpati // GarP_2,17.19 //

itaraḥ pādacāreṇa tvasipatravanāni ca /
pāṣāṇaiḥ kaṇṭakaiḥ kliṣṭaḥ pāśabaddho 'tha yāti vai // GarP_2,17.20 //

yaḥ kaścinmānuṣe loke śravaṇānpūjayediha /
vardhanyā jalapātrema pakvānnaparipūrṇayā // GarP_2,17.21 //

śravaṇānpūjayettatra mayā saha khageśvara /
tasyāhaṃ tatpradāsyāmi yatsurairapi durlabham // GarP_2,17.22 //

saṃbhojya brāhmaṇān bhaktyā tvekādaśa śubhāñchucīn /
dvādaśaṃ sakalatraṃ ca mama prītyai prapūjayet // GarP_2,17.23 //

devaiḥ sarvaiśca saṃpūjya svargaṃ yānti sukhepsayā /
taiḥ pūjitairaha tuṣṭaścitraguptena dharmarāṭ // GarP_2,17.24 //

taistuṣṭairmatpuraṃ yānti lokā dharmapārāyaṇāḥ /
śravaṇānāṃ ca māhātmyamutpattiṃ ceṣṭitaṃ śubham // GarP_2,17.25 //

śṛṇoti pakṣiśārdūla sa ca pāpairna lipyate /
iha loke sukhaṃ bhuktvā svargaloke mahīyate // GarP_2,17.26 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretaklape śravaṇamahātmyanirūpaṇaṃ nāma saptadaso 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 18
śrīkṛṣṇa uvāca /
śravaṇānāṃ vacaḥ śrutvā kṣaṇaṃ dhyātvā punastataḥ /
yatkṛtaṃ tu manuṣyaiścapuṇyaṃ pāpamaharniśam // GarP_2,18.1 //

tatsarvaṃ ca parijñāya citragupto nivedayet /
citraguptastataḥ sarvaṃ karma tasmai vadatyatha // GarP_2,18.2 //

vācaiva yatkṛtaṃ karma kṛtaṃ caiva tu kāyikam /
mānasaṃ ca tathā karma kṛtaṃ bhuṅkte śubhāśubham // GarP_2,18.3 //

evaṃ te kathitastārkṣya pretamārgasya nirṇayaḥ /
viśrānti dāni sarvāṇi sthānāni kathitāni te // GarP_2,18.4 //

tamuddiśya dadātyannaṃ sukhaṃ yāti mahādhvani /
divā rātrau tamuddiśya sthāne dīpaprado bhavet // GarP_2,18.5 //

andhakāre mahāghore śvapūrṇe lakṣyavarjite /
dīpte 'dhvani ca te yānti dīpo dattaśca yairnaraiḥ // GarP_2,18.6 //

kārtike ca caturdaśyāṃ dīpadānaṃ sukhāya vai /
atha vakṣyāmi saṃkṣepādyamamārgasya niṣkṛtim // GarP_2,18.7 //

vṛṣotsargasya puṇyena pitṛlokaṃ sa gacchati /
ekādaśāhapiṇḍena śuddhadeho bhavettataḥ // GarP_2,18.8 //

udakumbhapradānena kiṅkarāstṛptimāpnuyuḥ // GarP_2,18.9 //

śayyādānādbimānastho yāti svargeṣu mānavaḥ /
tadahni dīyate sarvaṃ dvādaśāhe viśeṣataḥ // GarP_2,18.10 //

padāni sarvavastūni variṣṭhāni trayodaśe /
yo dadāti mṛtasyeha jīvannapyātmahetave // GarP_2,18.11 //

tadāśrito mahāmārge vainateya sa gacchati /
eka evāsti sarvatre vyavahāraḥ khagādhipa // GarP_2,18.12 //

uttamādhamamadhyānāṃ tattadāvarjanaṃ bhavet /
yāvadbhāgyaṃ bhavedyasya tāvanmārge 'tiricyate // GarP_2,18.13 //

svayaṃ svasyena yaddattaṃ tattatrādhikaroti tam /
mṛte yadbāndhavairdattaṃ tadāśritya sukhī bhavet // GarP_2,18.14 //

garuḍa uvāca /
kasmātpadāni deyāni kiṃvidhāni trayodaśa /
dīyate kasya deveśa tadvadasva yathātatham // GarP_2,18.15 //

śrībhagavānuvāca /
chattropānahavastrāṇi mudrikā ca kamaṇḍaluḥ /
āsanaṃ bhājanaṃ caiva padaṃ saptavidhaṃ smṛtam // GarP_2,18.16 //

ātapastatra yo raudro dahyate yena mānavaḥ /
chatradānena succhāyā jāyate pretatuṣṭidā // GarP_2,18.17 //

asipatravanaṃ ghoraṃ so 'tikrāmati vai dhruvam /
aśvārūḍhāśca gacchanti dadate ya upānahau // GarP_2,18.18 //

āsane svāgate (bhojane) caiva dattaṃ tasmai dvijāyate /
sukhena bhuṅkte sa pretaḥ pathi gacchañchanaiḥ śanaiḥ // GarP_2,18.19 //

bahudharmasamākīrṇe nirvāte toyavarjite /
kamaṇḍalupradānena sukhī bhavati niścitam // GarP_2,18.20 //

mṛtoddeśena yo dadyādudapātraṃ tu tāmrajam /
prapādānasahasrasya tatphalaṃ so 'śnute dhruvam // GarP_2,18.21 //

yamadūtā mahāraudrāḥ karālāḥ kṛṣṇapiṅgalāḥ /
na pīḍayanti dākṣiṇyādvastrābhāraṇadānataḥ // GarP_2,18.22 //

sāyudhā dhāvamānāśca na mārge dṛṣṭigocarāḥ /
prayānti yamadūtāste mudrikāyāḥ pradānataḥ // GarP_2,18.23 //

bhājanāsanadānena āmānnabhojanena ca /
ājyayajñopavītābhyāṃ padaṃ sampūrṇatāṃ vrajet // GarP_2,18.24 //

evaṃ mārge gacchamānastṛṣārtaḥ śramapīḍitaḥ /
mahiṣīratha (dugdha) dānācca sukhī bhavati niścitam // GarP_2,18.25 //

garuḍa uvāca /
mṛtoddeśena yatkiñciddīyate svagṛhe vibho /
sa gacchati mahāmārge taddattaṃ kena gṛhyate // GarP_2,18.26 //

śrībhagavānuvāca /
gṛhṇāti varuṇo dānaṃ mama haste prayacchati /
ahaṃ ca bhāskare deve bhāskarātso 'śnute sukham // GarP_2,18.27 //

vikarmaṇaḥ prabhāveṇa vaṃśacchede kṣitāviha /
sarve te narakaṃ yānti yāvatpāpasya saṃkṣayaḥ // GarP_2,18.28 //

kasmiṃścitsamaye pūrṇe mahiṣāsanasaṃsthitaḥ /
narakānvīkṣya dharmātmā nānākrandasamākulān // GarP_2,18.29 //

caturaśītilakṣāṇāṃ narakāṇāṃ sa īśvaraḥ /
teṣāṃ madhye śreṣṭhatamā ghorā yā ekaviṃśatiḥ // GarP_2,18.30 //

tāmistraṃ lohaśaṅkuśca mahārauravaśālmalī /
rauravaṃ kuḍvalaṃ kālasūtrakaṃ pūtimṛtikā // GarP_2,18.31 //

saṅghātaṃ lohatodaṃ ca saviṣaṃ sampratāpanam /
mahānarakakālolaḥ sajīvanamahāpathaḥ // GarP_2,18.32 //

avīcirandhatā mistraḥ kumbhopākastathaiva ca /
asipatravanaṃ caiva patanaścaikaviṃśatiḥ // GarP_2,18.33 //

yeṣāṃ tu narake ghore bahvabdāni gatāni vai /
santātarnaiva vidyate dūtatvaṃ te tu (pretya) yānti hi // GarP_2,18.34 //

yamena preṣitāste vai mānuṣasya mṛtasya tu /
dinedine pragṛhṇanti dattamannādyapānakam // GarP_2,18.35 //

pretasyaiva viluṇṭhanti madhye mārge bubhukṣitāḥ /
māsānte bhojanaṃ piṇḍameke yacchanti tatra vai // GarP_2,18.36 //

tṛptiṃ prayānti te sarve pratyahaṃ caiva vatsaram /
evamādikṛtaiḥ puṇyaiḥ kramātsauripuraṃ vrajet // GarP_2,18.37 //

tataḥ saṃvatsarasyānte pratyāsanne yamālaye /
bahubhītakare preto hastamātraṃ samutsṛjet // GarP_2,18.38 //

divasairdaśabhirjātaṃ taṃ dehaṃ daśapiṇḍajam /
jāmadagnyasyeva rāmaṃ dṛṣṭvā tejaḥ prasarpati // GarP_2,18.39 //

karmajaṃ dehamāśritya pūrvadehaṃ samutsajet /
aṅguṣṭhamātro vāyuśca śamīpatraṃsamāruhet // GarP_2,18.40 //

vrajaṃstiṣṭhanpadaikena yathaivaikena gacchati /
yathā tṛṇajalaukeva dehī karmānugo 'vaśaḥ // GarP_2,18.41 //

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī // GarP_2,18.42 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmadṛpretadṛśrīkṛṣṇagaruḍa saṃvāde vṛṣotsarganānādānaphalayamalokagamanakarmajadehaprāptinirūpaṇaṃ nāmāṣṭādaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 19
śrībhagavānuvāca /
vāyubhūtaḥ kṣadhāviṣṭaḥ karmajaṃ dehamāśritaḥ /
te dehaṃ sa samāsādya yamena saha gacchati // GarP_2,19.1 //

citraguptapuraṃ tatra yojanānāṃ tu viṃśatiḥ /
kāyasthāstatra paśyanti pāpapuṇyāni sarvaśaḥ // GarP_2,19.2 //

mahādāneṣudatteṣu gatastatra sukhī bhavet /
yojanānāṃ caturviṃśatpuraṃ vaivasvataṃ śubham // GarP_2,19.3 //

lohaṃ lavaṇakārpāsaṃ tilapātraṃ ca yairnaraiḥ /
dattaṃ tenaiva tṛpyanti yamasya puracāriṇaḥ // GarP_2,19.4 //

gatvā ca tatra te sarve pratīhāraṃ vadanti hi /
dharmadhvajapratīhārastatra tiṣṭhati sarvadā // GarP_2,19.5 //

saptadhānyasya dānena prīto dharmadhvajo bhavet /
tatra gatvā pratīhāro brūte tasya śubhāśubham // GarP_2,19.6 //

dharmarājasya yadrūpaṃ santaḥ sukṛtino janāḥ /
paśyanti ca durātmāno yamarūpaṃ subhīṣaṇam // GarP_2,19.7 //

taṃ dṛṣṭvā bhayabhītastu hāheti vadate janaḥ /
kṛtaṃ dānaṃ ca yairmartyaisteṣāṃ nāsti bhayaṃ kvacit // GarP_2,19.8 //

prāptaṃ sukṛtinaṃ dṛṣṭvā sthānācca lati sūryajaḥ /
eṣa me maṇḍalaṃ bhittvā brahmalokaṃ prayāsyati // GarP_2,19.9 //

dānena sulabho dharmo yamamārgaḥ sukhāvahaḥ /
eṣa mārgo viśālo 'tra na kenāpya nugamyate /
dānapuṇyaṃ vinā vatsa na gaccheddharmamandiram // GarP_2,19.10 //

tasminmārge tu raudre vai bhīṣaṇā yamakiṅkarāḥ /
ekaikasya purasyāgre tiṣṭhatyekasahasrakam // GarP_2,19.11 //

pacanti pāpinaṃ prāpya udake yātanākarāḥ /
gṛhṇanti māsamāsānte pādaśeṣaṃ tu tadbhavet // GarP_2,19.12 //

aurdhvadaihikadānāni yairna dattāni kāśyapa /
mahākaṣṭena te yānti tasmāddeyāni śaktitaḥ /
adattvā paśuvadyānti gṛhīto vandhabandhanaiḥ // GarP_2,19.13 //

evaṃ kṛtena sampaśyetsa naraḥ bhūtakarmaṇā /
daivikīṃ paitṛkīṃ yoniṃ mānuṣīṃ vātha nārakīm // GarP_2,19.14 //

dharmarājasya vacanānmuktirbhavati vā tataḥ /
mānuṣyaṃ tattvataḥ prāpya sa puttraḥ puttratāṃ vrajet // GarP_2,19.15 //

yathāyathā kṛtaṃ karma tāntāṃ yoniṃ vrajennaraḥ /
tattathaiva ca bhuñjāno vicaretsarvalokagaḥ // GarP_2,19.16 //

aśāśvataṃ parijñāya sarvalokottaraṃ sukham /
yadā bhavati mānuṣyaṃ tadā dharmaṃ samācaret // GarP_2,19.17 //

kṛmayo bhasma viṣṭhā vā dehānāṃ prakṛtiḥ sadā /
andhakūpe mahāraudre dīpahastaḥ pātettu vai // GarP_2,19.18 //

mahāpuṇyaprabhāveṇa mānuṣyaṃ janma labhyate /
yastatprāpya careddharmaṃ sa gacchetparamāṃ gatim // GarP_2,19.19 //

api jānanvṛthā dharmaṃ duḥ khamāyāti yāti ca // GarP_2,19.20 //

jātīśatena labhate kila mānuṣatvaṃ tatrāpi durlabhataraṃ khaga bho dvijatvam /
yastatra pālayati lālayati vratāni tasyāmṛtaṃ bhavati hastagataṃ prasādāt // GarP_2,19.21 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde yamamandirapraveśatadājñālabdhamanuṣyādi dehāṃntaraprāptinirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 20
garuḍa uvāca /
ye kecitpretarūpeṇa kutra vāsaṃ labhanti te /
pretalokādvinirmuktāḥ kathaṃ kutra vrajanti te // GarP_2,20.1 //

caturyuktāśīti lakṣairnarakaiḥ paryupāsitāḥ /
yamena rakṣitāstatra bhūtaiścaiva sahasraśaḥ // GarP_2,20.2 //

vicaranti kathaṃ loke narakācca vinirgatāḥ /
garuḍodīritaṃ śrutvā lakṣmīnātho 'bravīdidam // GarP_2,20.3 //

śrīkṛṣṇa uvāca /
pakṣirāja śṛṇuṣva tvaṃ yatra pretāścaranti vai /
parārthadāragrahaṇāccha (ba) lāddrohānniśācarāḥ // GarP_2,20.4 //

tathaiva sarvapāpiṣṭhaḥ svātmajānveṣaṇe ratāḥ /
vicarantyaśarīrāste kṣuptipāsārditā bhṛśam // GarP_2,20.5 //

bandīgṛhavi nirmuktā yebhyo naśyanti jantavaḥ /
te vyavasyanti ca pretā vadhopāyaṃ ca bandhuṣu // GarP_2,20.6 //

pitṛdvadārāṇi rundhanti tanmārgocchedakāstathā /
pitṛbhā gānvigṛhṇanti pānthebhyastaskarā iva // GarP_2,20.7 //

svaṃ veśma punarāgatya mitrasthāne viśanti te /
tatra sthitā nirīkṣante rogaśokādibandhanāḥ // GarP_2,20.8 //

pīḍayanti jvarībhūya ekāntaramiṣeṇa tu /
tṛtīyakajvarā bhūtvā śītavātādipīḍayā // GarP_2,20.9 //

anyāṃśca vividhānrogāñchiro 'rtiṃ ca viṣūcikām /
cinta yanti sadā teṣāmucchiṣṭādisthalasthitāḥ // GarP_2,20.10 //

ātmajānāṃ chalāllokā bhūtasaṅghaiśca rakṣitāḥ /
pibanti te ca pānīyaṃ bhojanocchiṣṭayojitam // GarP_2,20.11 //

evaṃ pretāḥ pravartante nānādoṣairvikarmiṇaḥ // GarP_2,20.12 //

garuḍa uvāca /
kathaṃ kurvanti te pretāḥ kena rūpeṇa kasya kim /
jñāyate kena vidhinā jalpanti na vadanti vā // GarP_2,20.13 //

enaṃ chindhi manomohaṃ mama cedicchasi priyam /
kalikāle hṛṣīkeśa pretatvaṃ jāyate bahu // GarP_2,20.14 //

śrīviṣṇuruvāca /
svakulaṃ pīḍayetpetaḥ paracchidreṇa pīḍayet /
jīvansa dṛśyate snehī mṛto duṣṭatvamāpnuyāt // GarP_2,20.15 //

rudrajāpī dharmarato devatātithipūjakaḥ /
satyavāk priyavādī ca na pretaiḥ sa hi pīḍyate // GarP_2,20.16 //

sarvakriyāparibhraṣṭo nāstiko dharmanindakaḥ /
asatyavādanirato naraḥ pretaiḥ sa pīḍyate /
kalau pretatvamāpnoti tārkṣyāśuddhakriyāparaḥ // GarP_2,20.17 //

kṛtādau dvāparānte ca na preto naiva pīḍanam /
bahūnāmekajātānāmekaḥ saukhyaṃ samaśnute // GarP_2,20.18 //

eko duṣkṛtakarmā ca ekaḥ santatimāñjanaḥ /
ekaḥ sampīḍyate pretairekaḥ sutadhanānvitaḥ // GarP_2,20.19 //

ekasya putranāśaḥ syādeko duhitṛmān bhavet /
virodho bandhubhiḥ sārdhaṃ pretadoṣeṇa kāśyapa // GarP_2,20.20 //

santatirdṛśyate naiva samutpannā vinaśyati /
paśudravyavināśaśca sā pīḍā pretasambhavā // GarP_2,20.21 //

prakṛteḥ parivartaḥ syādvidveṣaḥ saha bandhubhiḥ /
akasmādvyasanaprāptiḥ sā pīḍā pretasambhavā // GarP_2,20.22 //

nāstikyaṃ vṛttilopaśca mahālobhastathaiva ca /
syāddhantakalaho nityaṃ sā pīḍā pretasambhavā // GarP_2,20.23 //

pitṛmātṛnihantā ca devabrāhmaṇanindakaḥ /
ityādoṣamavāpnoti sā pīḍā pretasambhavā // GarP_2,20.24 //

nityakarmaviniṃmukto japahomavivarjitaḥ /
paradravyāṇāṃ ca hartā sā pīḍā pretasambhavā // GarP_2,20.25 //

suvṛṣṭau kṛṣināśaśca vyavahāro vinaśyati /
loke kalahakārī ca sā pīḍā pretasambhavā // GarP_2,20.26 //

mārge jaṅgamyamānaṃ taṃ pīḍayedvātamaṇḍalī /
pretapīḍā tu sā jñeyā satyaṃsatyaṃ khageśvara // GarP_2,20.27 //

hīnajātyā ca sambandho hīnakarma karoti yaḥ /
adharme ramate nityaṃ sā pīḍā pretasambhavā // GarP_2,20.28 //

vyasanairdravyanāśaḥ syādupakrāntaṃ vinaśyati /
caurāgnirājabhirhāniḥ sā pīḍā pretasambhavā // GarP_2,20.29 //

mahārogopalabdhiśca bālakānāṃ ca pīḍanam /
jāyā saṃpīḍhyate yacca sā pīḍā pretasambhavā // GarP_2,20.30 //

śrutismṛtipurāṇeṣu dharmaśāstrasamudbhave /
abhāvo jāyate dharme sā pīḍā pretasambhavā // GarP_2,20.31 //

devatīrthadvijānāṃ tu nindāṃyaḥ kurute naraḥ /
pratyakṣaṃ vā parokṣaṃ vā sā pīḍā pretasambhavā // GarP_2,20.32 //

svavṛttiharaṇaṃ yacca svapratiṣṭhāhatistathā /
vaṃśacchedaḥ nadṛśyeta pretadoṣādvinānyathā // GarP_2,20.33 //

strīṇāṃ garbhavināśaḥ syānna puṣpaṃ dṛśyate tathā /
bālānāṃ maraṇaṃ yatra sā pīḍā pretasambhavā // GarP_2,20.34 //

bhāvaśuddhyā na kurute śrāddhaṃ sāṃvatsarādikam /
svayameva na kurvīta sā pīḍā pretasambhavā // GarP_2,20.35 //

tīrthe gattvā parāsaktaḥ svakṛtyaṃ ca parityajet /
dharmakārye na sampattiḥ sā pīḍā pretasambhavā // GarP_2,20.36 //

dampatyoḥ kalahaścaiva bhojane kopasaṃyutaḥ /
paradrohe matiścaiva sā pīḍā pretasaṃbhavā // GarP_2,20.37 //

puṣpaṃ yatra na dṛśyena phalaṃ tathā /
viraho bhāryayā yatra sā pīḍā pretasagbhavā // GarP_2,20.38 //

yeṣāṃ vai jāyate cihnaṃ sadoccāṭaparaṃ nṛṇām /
svakṣetre niṣphalaṃ tejaḥ sā pīḍā pretasambhavā // GarP_2,20.39 //

svagotraghātakaścaiva hanti śatrumivātmajam /
na prītirnāpi saukhyaṃ ca sā pīḍā pretasambhavā // GarP_2,20.40 //

pitṛvākyaṃ na kurute svapatnīṃ ca na sevate /
sadā krūramatirvyagraḥ sā pīḍā pretasambhavā // GarP_2,20.41 //

vikarmā jāyate preto hyavidhikriyayā tathā /
tatkāladuṣṭasaṃsargādvṛṣotsargādṛte tathā // GarP_2,20.42 //

dṛṣṭagṛtyuvaśādvāpi adagdhavapuṣastathā /
pretatvaṃ jāyate tārkṣya pīḍyante yena jantavaḥ // GarP_2,20.43 //

evaṃ jñātvā khagaśreṣṭha pretamuktiṃ samācaret /
yo vai na manyate pretānmṛtaḥ pretatvamāpnuyāt // GarP_2,20.44 //

pretadoṣaḥ kule yasya sukhaṃ tasya na vidyate /
matiḥ prītī ratirbuddhirlakṣmīḥ pañcavināśanam // GarP_2,20.45 //

tṛtīye pañcame puṃsi vaṃśacchedo hi jāyate /
daridro nirdhanaścaiva pāpakarmā bhavebhave // GarP_2,20.46 //

ye kecitpetarūpā vikṛtamukhadṛśo raudrarūpāḥ karālā manyante naiva gotraṃ sutaduhitṛpitṝn bhrātṛjāyāṃ vadhūṃ vā /
kṛtvā kāmyaṃ ca rūpaṃ sukhagatirahitā bhāṣamāṇā yatheṣṭaṃ hā kaṣṭaṃ bhoktukāmā vidhivaśapatitāḥ saṃsmaranti svapākam // GarP_2,20.47 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pratakalpe śrīkṛṣṇagaruḍasaṃvāde pretāvāsatadbādhāprakāranirūpaṇaṃ nāma viṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 21
garuḍa uvāca /
muktiṃ yānti kathaṃ pretāstadahaṃ praṣṭumutsukaḥ /
yanmuktau ca manuṣyāṇāṃ na pīḍā jāyate punaḥ // GarP_2,21.1 //

etaiśca lakṣaṇairdeva pīḍoktā pretajā tvayā /
teṣāṃ kadā bhavenmuktiḥ pretatvaṃ na kathaṃ bhavet // GarP_2,21.2 //

pretatve hi pramāṇaṃ ca kati varṣāṇi saṃkhyayā /
ciraṃ pretatvamāpannaḥ kathaṃ muktimavāpnuyāt // GarP_2,21.3 //

śrīkṛṣṇa uvāca /
muktiṃ prāyanti te pretāstadahaṃ kathayāmi te /
yadaiva manujo 'vaiti mama pīḍā kṛtā tviyam // GarP_2,21.4 //

pṛcchārthaṃ hitamanvicchandai vajñe vinivadayet /
svapne dṛṣṭaḥ śubho vṛkṣaḥ phalitaścūtacampakaḥ // GarP_2,21.5 //

vipro vā vṛṣabho devo bhramate tīrthago yadi /
evaṃ dṛṣṭo yadā svapno mṛtaḥ ko 'pisvagotrajaḥ // GarP_2,21.6 //

svapne satyaṃ parijñāya dṛṣṭaṃ pretaprabhāvataḥ /
adbhutāni pradṛśyante pretadoṣādviniścitam // GarP_2,21.7 //

tīrthasnāne matiryāvaccittaṃ dharmaparāyaṇam /
dharmāpāyaṃ prakurute pretapīḍā tadā vrajet // GarP_2,21.8 //

tadā tatra vināśāya cittabhaṅgaṃ karoti sā /
śreyāṃsi bahuvighnāni sambhavanti padepade // GarP_2,21.9 //

aśreyasi pravṛtti ca prerayanti punaḥ punaḥ /
uccāṭanaṃ ca krūratvaṃ sarvaṃ pretakṛtaṃ khaga // GarP_2,21.10 //

sarvavighnāni santyajya muktyupāyaṃ karoti yaḥ /
tasya karmaphalaṃ sādhu pretavṛttiśca śāśvatī // GarP_2,21.11 //

sa bhavettena muktastu dattaṃ śreyaskaraṃ param /
svayaṃ tṛpyati bhoḥ pakṣinyasyoddeśena dīyate // GarP_2,21.12 //

śṛṇu satyamidaṃ tārkṣya yaddadāti bhunakti saḥ /
ātmānaṃ śreyasā yuñjyātpretastṛptiṃ ciraṃ vrajet // GarP_2,21.13 //

te tṛptāḥ śubhamicchanti nijabandhuṣu sarvadā /
ajñātayastu ye duṣṭāḥ pīḍayanti svavaṃśajān // GarP_2,21.14 //

nivārayanti tṛptāste jāyamānānukampakāḥ /
paścātte muktimāyanti kāle prāpte svaputrataḥ /
sadā bandhuṣu yacchanti vṛddhimṛddhiṃ khagādhipa // GarP_2,21.15 //

darśanādbhāṣaṇādyastu ceṣṭātaḥ pīḍanādgatim /
na prāpayati mūḍhātmā pretaśāpaiḥ sa lipyate // GarP_2,21.16 //

aputrako 'paśuścaiva daridro vyādhitastathā /
vṛttihīnaśca hīnaśca bhavejjanmanijanmani // GarP_2,21.17 //

evaṃ bruvanti te pretāḥ punaryābhyaṃ samāśritāḥ /
tatrasthānāṃ bhavenmuktiḥ svakāle karmasaṃkṣaye // GarP_2,21.18 //

garuḍa uvāca /
nāma gotraṃ na dṛśyeta pratītirnaiva jāyate /
kecidvadanti daivajñāḥ pīḍāṃ pretasamudbhavām // GarP_2,21.19 //

na svapnaścaiṣṭitaṃ naiva darśanaṃ na kadācana /
kiṃ kartavyaṃ suraśreṣṭha tatra me brūhi niścitam // GarP_2,21.20 //

śrībhagavānuvāca /
satyaṃ vāpyanṛtaṃ vāpi vadanti kṣitidevatāḥ /
tadā sañcintya hṛdaye satyametaddvijeritam // GarP_2,21.21 //

bhāvabhaktiṃ puraskṛtya pitṛbhaktiparāyaṇaḥ /
kṛtvā kṛṣṇabaliṃ caiva puraścaraṇa pūrvakam // GarP_2,21.22 //

japahomaistathā dānaiḥ prakuryāddehasodhanam /
kṛtena tena vighnāni vinaśyanti khageśvara // GarP_2,21.23 //

bhūtapretapiśācairvā sa cedanyaiḥ prapīḍyate /
pitruddeśena vai kuryānnārāyaṇabaliṃ tadā /
vimuktaḥ sarvapīḍābhya iti satyaṃ vaco mama // GarP_2,21.24 //

pitṛpīḍā bhavedyatra kṛtyairanyairna mucyate /
tasmātsarvaprayatnena pitṛbhaktiparo bhavet // GarP_2,21.25 //

navame daśame varṣe pikṣuddeśena vai pumān /
gāyattrīmayutaṃ japtvā daśāṃśena ca homayet // GarP_2,21.26 //

kṛtvā kṛṣṇabaliṃ pūrvaṃ vṛṣotsargādikāḥ kriyāḥ /
sarvopadravahīnastu sarvasaukhyamavāpnuyāt /
uttamaṃ lokamāpnoti jñātiprādhānyameva ca // GarP_2,21.27 //

pitṛmā tṛsamaṃ loke nāstyanyaddaivataṃ param /
tasmātsarvaprayatnena pūjayetpitarau sadā // GarP_2,21.28 //

hitānāmupadeṣṭā hi pratyakṣaṃ daivataṃ pitā /
anyā yā devatā loke na dehaprabhavo hi tāḥ // GarP_2,21.29 //

śarīrameva jantūnāṃ svargamokṣaikasādhanam /
deho datto hi yenaivaṃ ko 'nyaḥ pūjyatamastataḥ // GarP_2,21.30 //

iti sañcintyahṛdaye pakṣinyadyatprayacchati /
tatsarvamātmanā bhuṅkte dānaṃ vedavido viduḥ // GarP_2,21.31 //

punnāmanarakādyasmātpitaraṃ trāyate sutaḥ /
tasmātputtra iti prokta iha cāpi paratra ca // GarP_2,21.32 //

apamṛtyumṛtau syātāṃ pitarau kasyacitkhaga /
vratatīrthāvivāhādiśrāddhaṃ saṃvatsaraṃ tyajet // GarP_2,21.33 //

svapnādhyāyamimaṃ yastu preta liṅganidarśakam /
yaḥ paṭhecchṛṇuyādvāpi pretacihnaṃ na paśyati // GarP_2,21.34 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakādṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde svapnādhyāyo nāmaikaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 22
garuḍa uvāca /
sambhavanti kathaṃ pretāḥ kena teṣāṃ gatirbhavet /
kīdṛkteṣāṃ bhavedrūpaṃ bhojanaṃ kiṃ bhavetprabho // GarP_2,22.1 //

suprītāste kathaṃ pretāḥ kva tiṣṭhanti sureśvara /
prasannaḥ kṛpayā deva praśramenaṃ vadasva me // GarP_2,22.2 //

śrībhagavānuvāca /
pāpakarmaratā ye vai pūrvakarmavaśānugāḥ /
jāyante te mṛtāḥ pretāstāñchṛṇuṣva vadāmyaham // GarP_2,22.3 //

vāpīkūpataḍāgāṃśca ārāmaṃ suramandiram /
prapāṃ sadma suvṛkṣāṃśca tathā bhojanaśālikāḥ // GarP_2,22.4 //

pitṛpaitāmahaṃ dharmaṃ kikrīṇāti sa pāpabhāk /
mṛtaḥ pretatvamāpnoti yāvadābhūtasaṃplavam // GarP_2,22.5 //

gocaraṃ grāmasīmāṃ taḍāgārāmagahvaram /
karṣayanti ca ye lobhātpretāste vai bhavanti hi // GarP_2,22.6 //

caṇḍālādudakātsarpādbrāhmaṇādbaidyutāgnitaḥ /
daṃṣṭribhyaśca paśubhyaśca maraṇaṃ pāpakarmiṇām // GarP_2,22.7 //

udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
ātmopaghātino ye ca viṣūcyādihatāstathā // GarP_2,22.8 //

mahārogairmṛtā ye ca pāparogaiśca dasyubhiḥ /
asaṃskṛtapramītā ye vihitācāravarjitāḥ // GarP_2,22.9 //

vṛṣotsargādiluptāścaluptamāsikapiṇḍakāḥ /
yasyānayati śūdrogniṃ tṛṇakāṣṭhahavīṃṣi saḥ // GarP_2,22.10 //

patanātparvatānāṃ ca bhittipātena ye mṛtāḥ /
rajasvalādidoṣaiśca na ca bhūmau matāśca ye // GarP_2,22.11 //

antarikṣe mṛtā ye ca viṣṇusmaraṇavarjitāḥ /
sūtakaiḥ śvādisaṃparkaiḥ pretabhāvā iha kṣitau // GarP_2,22.12 //

evamādibhiranyaiśca kumṛtyuvaśagāśca ye /
te sarve pretayonisthā vicaranti marusthale // GarP_2,22.13 //

mātaraṃ bhaginīṃ bhāryāṃ snuṣāṃ duhitaraṃ tathā /
adṛṣṭadoṣāṃ tyajati sa preto jāyatedhruvam // GarP_2,22.14 //

bhrātṛdhrugbrahmahā goghnaḥ surāpo gurutalpagaḥ /
hemakṣaumaharastārkṣya sa vai pretatvamāpnuyāt // GarP_2,22.15 //

nyāsāpahartā mitradhruk paradāraratastathā /
viśvāsaghātī krūrastu sa preto jāyate dhruvam // GarP_2,22.16 //

kulamārgāṃśca santyajya paradharmaratastathā /
vidyāvṛttavihīnaśca sa preto jāyatedhruvam // GarP_2,22.17 //

atraivodāharantīmamitihāsaṃ purātanam /
yudhiṣṭhirasya saṃvādaṃ bhīṣmeṇa saha suvrata /
tadahaṃ kathayiṣyāmi yacchrutvā saukhyamāpnuyāt // GarP_2,22.18 //

yudhiṣṭhira uvāca /
kena karmavipākena pretatvamupajāyate /
kena vā mucyate kasmāttanme brūhi pitāmaha /
yacchrutvā na punarmohamevaṃ yāsyā mi suvrata // GarP_2,22.19 //

bhīṣma uvāca /
yenaiva jāyate preto yenaiva sa vimucyate /
prāpnoti narakaṃ ghoraṃ dustaraṃ daivatairapi // GarP_2,22.20 //

satataṃ śravaṇādyasya puṇyaśravaṇakīrtanāt /
mānavā vipramucyante āpannāḥ pretayoniṣu // GarP_2,22.21 //

śrūyate hi purā vatsa brāhmaṇaḥ śaṃsitavrataḥ /
nāmnā santaptakaḥ khyāta stapor'the vanamāśritaḥ // GarP_2,22.22 //

svādhyāyayukto homena yo (yā) gayukto dayānvitaḥ /
yajansa sakalānyajñānyuktyā kālaṃ ca vikṣipan // GarP_2,22.23 //

brahāmacaryasamāyukto yuktastapasi mārdave /
paralokabhayopetaḥ satyaśaucaiśca nirmalaḥ // GarP_2,22.24 //

yukto 'hi guruvākyena yuktaścātithipūjane /
ātmayoge sadodyuktaḥ sarvadvandvavivarjitaḥ // GarP_2,22.25 //

yogābhyāse sadā yuktaḥ saṃsāravijigīṣayā /
evaṃvṛttaḥ sadācāro mokṣakāṅkṣī jitendriyaḥ // GarP_2,22.26 //

bahūnyabdāni vijane vane tasya gatāni vai /
tasya buddhistato jātā tīrthānugamanaṃ prati // GarP_2,22.27 //

puṇyaistīrthajalaireva śoṣayiṣye kalevaram /
sa tīrthetvaritaṃ snātvā tapasvī bhāskarodaye /
kṛtajāpyanamaskāro hyadhvānaṃ pratyapadyata // GarP_2,22.28 //

ekasmindivase vipro mārgabhraṣṭo mahātapāḥ /
dadarśādhvani gacchansa pañca pretān sudāruṇān // GarP_2,22.29 //

araṇye nirjane deśe saṃkaṭe vṛkṣavarjite /
pañcaitānvikṛtākārāndṛṣṭvā vai ghoradarśanān /
īṣatsantrastahṛdayo 'tiṣṭhadunmīlya locane // GarP_2,22.30 //

avalambya tato dhairyaṃ bhayamutsṛjya dūrataḥ /
papraccha madhurābhāṣī ke yūyaṃ vikṛtānanāḥ // GarP_2,22.31 //

kiñcāśubhaṃ kṛtaṃ karma yena prāptāḥ stha vaikṛtam /
kathaṃ vā caikataḥ karma prasthitāḥ kutra niścitam // GarP_2,22.32 //

pretarāja uvāca /
svaiḥ svaistu karmabhiḥ prāptaṃ pretatvaṃ hi dvijottama /
paradroharatāḥ sarve pāpamṛtyuvaśaṃ gatāḥ // GarP_2,22.33 //

kṣutpipāsārditā nityaṃ pretatvaṃ samupāgatāḥ /
hatavākyā hataśrīkā hata saṃjñā vicetasaḥ // GarP_2,22.34 //

na jānīmo diśaṃ tāta vidiśaṃ cātiduḥ khitāḥ /
kva nu gacchāmahe mūḍhāḥ piśācāḥ karmajā vayam // GarP_2,22.35 //

na mātā na pitāsmākaṃ pretatvaṃ karmabhiḥ svakaiḥ /
prāptāḥ sma sahasā jātaduḥ khodvegasamākulam // GarP_2,22.36 //

darśanena ca te brahmanmuditāpyāyitā vayam /
muhūrtantiṣṭha vakṣyāmi vṛttāntaṃ sarvamāditaḥ // GarP_2,22.37 //

ahaṃ paryuṣito nāma eṣa sūcīmukhastathā /
śīghrago rogha (ha) kaścaiva pañcamo lekhakaḥ smatṛtaḥ // GarP_2,22.38 //

evaṃ nāmnā ca sarve vai saṃprāptāḥ pretatāṃ vayam /
brāhmaṇa uvāca /
pretānāṃ karmajātānāṃ kathaṃ vai nāmasambhavaḥ /
kiñcitkāraṇamudiśya yena brūyāḥ svanāmakān // GarP_2,22.39 //

pretarāja uvāca /
mayā svādu sadā bhuktaṃ dattaṃ paryuṣitaṃ dvija // GarP_2,22.40 //

śīghraṃ gacchati vipreṇa yācitaḥ kṣudhitena vai /
etatkāraṇamuddiśya nāma paryuṣitaṃ mama // GarP_2,22.41 //

śīghraṃ gacchati vipreṇa yācitaḥ kṣudhitena vai /
etatkāraṇamuddiśya śīghrago 'yaṃ dvijottama // GarP_2,22.42 //

sūcitā bahavo 'nena viprā annādhikāṅkṣayā /
etatkāraṇamuddiśya eṣa sūcimukhaḥ smṛtaḥ // GarP_2,22.43 //

ekākī miṣṭamaśrāti poṣyavargamṛte sadā /
brāhmaṇānāmabhāvena rodha (ha) kastena cocyate // GarP_2,22.44 //

purāyaṃ maunamāsthāya yācito vilikhedbhuvam /
tena karmavipākena lekhako nāma cocyate // GarP_2,22.45 //

pretatvaṃ karmabhāvena prāptaṃ nāmāni ca dvija /
meṣānano lekhako 'yaṃ rodha (ha) kaḥ parvatānanaḥ // GarP_2,22.46 //

śīghragaḥ puśuvaktraśca sūcakaḥ sūcivaktravān /
duḥkhitā nitarāṃ svaminpaśya rūpaviparyayam // GarP_2,22.47 //

kṛtvā māyāmayaṃ rūpaṃ vicarāmo mahītale /
sarve ca vikṛtākārā lamboṣṭhā vikṛtānanāḥ // GarP_2,22.48 //

bṛhaccharīriṇo raudrā jātāḥ svenaiva karmaṇā /
etatte sarvamākhyātaṃ pretatve kāraṇaṃ mayā // GarP_2,22.49 //

jñānino 'pi vayaṃ sarve jātāḥ sma tava darśanāt /
yatra te śravaṇe śraddhā tatpṛccha kathayāmi te // GarP_2,22.50 //

brāhmaṇa uvāca /
ye jīvā bhuvi jīvanti sarve 'pyāhāramūlakāḥ /
yuṣmākamapicāhāraṃ śrotumicchāmi tattvataḥ // GarP_2,22.51 //

pretā ūcuḥ /
yadi te śravaṇe śraddhā āhārāṇāṃ dvijottama /
asmākaṃ tu mahībhāga śṛṇutvaṃ susamāhitaḥ // GarP_2,22.52 //

brāhmaṇa uvāca /
kathayantu mahāpretā āhāraṃ ca pṛthakpṛthak /
ityuktāṃ brāhmaṇenemamūcuḥ pretāḥ pṛthakapṛthak // GarP_2,22.53 //

pretā ūcuḥ /
śṛṇu cāhāramasmākaṃ sarvasattbavigarhitam /
yacchrutvā garhase brahman bhūyobhūyaśca garhitam // GarP_2,22.54 //

śleṣmamūtrapurīṣotthaṃ śarīrāṇāṃ malaiḥ saha /
ucchiṣṭaiścaiva cānyaiśca pretānāṃ bhojanaṃ bhavet // GarP_2,22.55 //

gṛhāṇi cāpyaśaucāni prakīrṇopaskarāṇi ca /
malināni prasūtāni pretā bhuñjanti tatra vai // GarP_2,22.56 //

nāsti satyaṃ gṛhe yatra na śaucaṃ na ca saṃyamaḥ /
patitairdasyubhiḥ saṅgaḥ pretā bhuñjanti tatra vai // GarP_2,22.57 //

balimantravihīnāni homahīnāni yāni ca /
svādhyāya vratahīnāni pretā bhuñjanti tatra vai // GarP_2,22.58 //

na lajjā na ca maryādā yadātra strījito gṛhī /
guravo yatra pūjyā na pretā bhuñjanti tatra vai // GarP_2,22.59 //

yatra lobhastathā krodho nidrā śoko bhayaṃ madaḥ /
ālasyaṃ kalaho nityaṃ pretā bhuñjanti tatra vai // GarP_2,22.60 //

bhartṛhīnā ca yā nārī paravīryaṃ niṣevate /
bījaṃ mūtrasamāyurkta pretā bhuñjanti tattu vai // GarP_2,22.61 //

lajjā me jāyate tāta vadato bhojanaṃ svakam /
yatstrīrajo yonigataṃ pretā bhuñjanti tattu vai // GarP_2,22.62 //

nirviṇṇāḥ pretabhāvena pṛcchāmi tvāṃ dṛḍhavrata /
yathā na bhavitā pretastanme vada tapodhana /
nityaṃ mṛtyurvaraṃ jantoḥ pretatvaṃ mā bhavetkvacit // GarP_2,22.63 //

brāhmaṇa uvāca /
upavāsaparo nityaṃ kṛcchracāndrāyaṇe rataḥ /
vrataiśca vividhaiḥ pūto na preto jāyate naraḥ // GarP_2,22.64 //

ekādaśyāṃ vrataṃ kurvañjāgareṇa samanvitam /
aparaiḥ sukṛtaiḥ pūto na preto na preto jāyate naraḥ // GarP_2,22.65 //

iṣṭvā vai vāśvamedhādīndadyāddānāni yo naraḥ /
ārāmodyānavāpyādeḥ prapāyāścaiva kārakaḥ // GarP_2,22.66 //

kumārīṃ brāhmaṇānāṃ tu vivāhayati śaktitaḥ /
vidyādo 'bhayadaścaiva na preto jāyate naraḥ // GarP_2,22.67 //

śūdrānnena tu bhuktena jaṭharasthena yo mṛtaḥ /
durmṛtyunā mṛto yaśca sa preto jāyate naraḥ // GarP_2,22.68 //

ayājyayājakaścaiva yājyānāṃ ca vivarjakaḥ /
kārubhiśca rato nityaṃ sa preto jāyate naraḥ // GarP_2,22.69 //

kṛtvā madyapasamparkaṃ madyapastrīniṣevaṇam /
ajñānādbhakṣayanmāṃsaṃ sa preto jāyate naraḥ // GarP_2,22.70 //

devadravyaṃ ca brahmasvaṃ gurudravyaṃ tathaiva ca /
kanyāṃ dadāti śulkena sa preto jāyate naraḥ // GarP_2,22.71 //

mātaraṃ bhaginīṃ bhāryāṃ snuṣāṃ duhitaraṃ tathāḥ /
adṛṣṭadoṣāstyajati sa preto jādṛ // GarP_2,22.72 //

nyāsāpahartā mitradhrukparadārarataḥ sadā /
viśvāsaghātī kūṭaśca sa predṛ // GarP_2,22.73 //

bhrātṛdhrugbrahmahā goghnaḥ surāpo gurutalpagaḥ /
kulamārgaṃ parityajya hyanṛtoktau sadā rataḥ /
hartā hemnaśca bhūmeśca sa predṛ // GarP_2,22.74 //

bhīṣma uvāca /
evaṃ bruvati vai vipre ākāśe dundubhisvanaḥ /
apatatpuṣpavarṣaṃ ca devarmuktaṃ dvijopari // GarP_2,22.75 //

pañca devavimānāni pretānāmāgatāni vai /
svargaṃ gatā vimānaiste divyaiḥ saṃpṛcchya taṃ munim // GarP_2,22.76 //

jñānaṃ viprasya sambhāṣātpuṇyasaṃkīrtanena ca /
pretāḥ pāpavinirmuktāḥ paraṃ padamavāpnuyuḥ // GarP_2,22.77 //

sūta uvāca /
idamākhyānakaṃ śrutvā kampito 'śvatthapatravat /
mānuṣāṇāṃ hitārthāya garuḍaḥ pṛṣṭavānpunaḥ // GarP_2,22.78 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe bhīṣma yudhiṣṭhirasaṃvāde pretatvotpattitanmuktipeñcapretopākhyāna nirūpaṇaṃ nāma dvāviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 23
garuḍa uvāca /
kiṅkiṃ kurvanti vai pretāḥ piśācatvevyavasthitāḥ /
vadanti vā kadācitkiṃ tadvadasva sureśvara // GarP_2,23.1 //

śrībhagavānuvāca /
teṣāṃ svarūpaṃ vakṣyāmi cihnaṃ svapnaṃ yathātatham /
kṣutpipāsārditāste vai praviśeyuḥ svaveśmani // GarP_2,23.2 //

pratiṣṭhā vāyudeheṣu śayānāṃstu svavaṃśajān /
tatra yacchanti liṅgāni darśayanti khageśvara // GarP_2,23.3 //

svaputrasvakalatrāṇi svabandhuntatra gacchati /
hayo gajo vṛṣo martyodṛśyate vikṛtānanaḥ // GarP_2,23.4 //

śayānaṃ viparītaṃ tu ātmānaṃ ca viparyayam /
utthitaḥ paśyati yastu tadvindyātpretanirmitam // GarP_2,23.5 //

svapne narau hi nigaḍairbadhyate bahudhā yadi /
annaṃ ca yācate svapne kuveṣaḥ pūrvajo mṛtaḥ // GarP_2,23.6 //

svapne yo bhujyamānasya gṛhītvānnaṃ palāyate /
ātmanastu paro vāpi tṛṣārtastu jalaṃ pibet // GarP_2,23.7 //

vṛṣabhārohaṇaṃ svapne vṛṣabhaiḥ saha gacchati /
utpatya gaganaṃ yāti tīrthe yāti kṣudhāturaḥ // GarP_2,23.8 //

svavācā vadate yastu govṛṣadvijāvājiṣu /
liṅge gaje tathā deve bhūte prete niśācare // GarP_2,23.9 //

svapnamadhye tu pakṣīndra pretaliṅgānyanekadhā /
svakalatraṃ svabandhuṃ vā svasutaṃ svapatiṃ vibhum /
vidyamānaṃ mṛtaṃ paśyetpretadoṣeṇa niścitam // GarP_2,23.10 //

yācate yaḥ paraṃ svapne kṣuttṛḍbhyāṃ ca pariplutaḥ /
tīrthe gatvā dahetpiṇḍānpretadauṣairna saṃśayaḥ // GarP_2,23.11 //

nirgacchedvā gṛhādvāpi svapne putrastathā paśuḥ /
pitā bhrātā kalatraṃ ca pretadoṣaistu paśyati // GarP_2,23.12 //

cihnānyetāni pakṣīndra prāyaścittaṃ nivedayet /
kṛtvā snānaṃ gṛhe tīrthe śrīvṛkṣe tarpaṇaṃ jalaiḥ // GarP_2,23.13 //

kṛṣṇadhānyāni pūjāṃ ca pradadyādvedapārage /
homaṃ kuryādyathāśakti sampūrṇaṃ vācayetsudhīḥ // GarP_2,23.14 //

etaddhi śraddhayā yastu pretaliṅganidarśanam /
paṭhate śṛṇute vāpi pretacihnaṃ vinaśyati // GarP_2,23.15 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde pretakṛtitaduktitaccihnatadvimuktyupāyanirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 24
garuḍa uvāca /
nākāle mriyate kaściditi vedānuśāsanam /
kasmānmṛtyumavāpnoti rājā vā śrotriyopi vā // GarP_2,24.1 //

yaduktaṃ brāhmaṇā pūrvamanṛtaṃ taddhi dṛśyate /
vedairuktaṃ tu yadvākyaṃ śataṃ jīvati mānuṣe // GarP_2,24.2 //

jīvanti mānuṣe loke sarve varṇā dvijātayaḥ /
antyajāmlecchajāścaiva khaṇḍe bhāratasaṃjñake // GarP_2,24.3 //

na dṛśyate kalau tacca kasmāddeva samādiśa /
(ādhānānmṛtyumāpnoti bālo vā sthaviro yubā // GarP_2,24.4 //

sadhano nirdhano vāpi sukumāraḥ surūpavān /
avidvāṃścaiva vidvāṃśca brāhmaṇastvitaro janaḥ // GarP_2,24.5 //

taporato yogaśīlo mahājñānī ca yo naraḥ / sarvajñānarataḥ śrīmāndharmātmātulavikramaḥ // GarP_2,24.6 // )

sarvametadaśaṣeṇa jāyate vasudhātale /
kasmānmṛtyumavāpnoti rājā vā śrotriyo 'pi vā // GarP_2,24.7 //

śrībhagavānuvāca /
sādhusādhu mahāprājña yastvaṃ bhakto 'si me priyaḥ /
śrūyatāṃ vacanaṃ guhyaṃ nānādeśavināśanam // GarP_2,24.8 //

vidhātṛvihito mṛtyuḥ śīghramādāya gacchati /
tato vakṣyāmi pakṣīndra kāśyapeya mahādyute // GarP_2,24.9 //

mānuṣaḥ śatajīvīti purā vedena bhāṣitam /
vikarmaṇaḥ prabhāveṇa śīghraṃ cāpi vinaśyati // GarP_2,24.10 //

vedānabhyasanenaiva kulācāraṃ na sevate /
ālasyātkarmaṇāṃ tyāgo niṣiddhe 'pyādaraḥ sadā // GarP_2,24.11 //

yatra tatra gṛhe 'śrāti parakṣetraratastathā /
etairanyairmahādoṣairjāyate cāyuṣaḥ kṣayaḥ // GarP_2,24.12 //

aśraddadhānamaśuciṃ nāstikaṃ tyaktamaṅgalam /
paradrohānṛtaraṃ brāhmaṇaṃ yata (ma) mandiram // GarP_2,24.13 //

arakṣitāraṃ rājānaṃ nityaṃ dharmavivarjitam /
krūraṃ vyasaninaṃ mūrkhaṃ vedavādabahiṣkṛtam /
prajāpīḍanakartāraṃ rājānaṃ yamaśāsanam // GarP_2,24.14 //

prāpayanti vaśaṃ mṛtyostato yāti ca yātanām /
svakarmāṇi parityajya mukhyavṛttāni yāni ca // GarP_2,24.15 //

parakarmarato nityaṃ yamalokaṃ sa gacchati /
śūdraḥ karotiḥ yatkiñcidvijaśuśrūṣaṇaṃ vinā // GarP_2,24.16 //

uttamādhamamadhye vā yamaloke sa pacyate /
snānaṃ dānaṃ japo homo svādhyāyo davartāccanam // GarP_2,24.17 //

yasmindine na sevyante sa vṛthā divaso nṛṇām /
anityamadhruvaṃ dehamanādhāraṃ rasodbhavam // GarP_2,24.18 //

annodakamaye dehe guṇānetānvadāmyaham /
yatprātaḥ saṃskṛtaṃ sāyaṃ nūnamannaṃ vinaśyati // GarP_2,24.19 //

tadīyarasasampuṣṭakāye kā bata nityatā /
gataṃ jñātvā tu pakṣīndra vapurardhaṃ svakarmabhiḥ // GarP_2,24.20 //

naraḥ pāpavināśāya kurvīta paramauṣadham /
dehaḥ kimannadātuḥ svinniṣekturmātureva vā // GarP_2,24.21 //

ubhayorvā prabhorvāpi bālanogneḥ śuno 'pi vā /
kastatra paramo yajñaḥ kṛmiviḍbhasmasaṃjñake // GarP_2,24.22 //

kartavyaḥ paramo yatnaḥ pātakasya vināśane /
anekabhavasambhūtaṃ pātakaṃ tu tridhā kṛtam // GarP_2,24.23 //

yadā prāpnoti mānuṣyaṃ tadā sarvaṃ tapatyapi /
sarvajanmāni saṃsmṛtya viṣādī kṛtacetanaḥ // GarP_2,24.24 //

avekṣya garbhavāsāṃśca karmajā gatayastathā /
mānuṣodaravāsī cettadā bhavati pātakī // GarP_2,24.25 //

aṇḍajādiṣu bhūteṣu yatrayatra prasarpati /
ādhayo vyādhayaḥ kleśā jarārūpaviparyayaḥ // GarP_2,24.26 //

garbhavāsādvinirmuktastvajñānatimirāvṛtaḥ /
na jānātiḥ khagaśreṣṭha bālabhāvaṃ samāśritaḥ // GarP_2,24.27 //

yauvane timirāndhaśca yaḥ paśyati sa muktibhāk /
ādhānānmṛtyumāpnoti bālo vā sthaviro yuvā // GarP_2,24.28 //

sadhano nirdhanaścaiva sukumāraḥ kurūpavān /
avidvāṃścaiva vidvāṃśca brāhmaṇāstvitaro janaḥ // GarP_2,24.29 //

taporato yogaśīlo mahājñānī ca yo naraḥ /
mahādānarataḥ śrīmāndharmātmātulavikramaḥ /
vinā mānupadehaṃ tu sukhaṃ duḥ khaṃ na vindati // GarP_2,24.30 //

prākṛtaiḥ karmapāśaistu mṛtyumāpnoti mānavaḥ /
ādhānātpañca varṣāṇi svalpapāpairvipacyate // GarP_2,24.31 //

pañcavarṣādhiko bhūtvā mahāpāpairvipacyate /
yoniṃ pūrayate yasmānmṛto 'pyāyāti yāti ca // GarP_2,24.32 //

mṛto dānaprabhāveṇa jīvanmartyaściraṃ bhuvi /
sūta uvāca /
iti kṛṣṇavacaḥ śrutvā garuḍo vākyamabravīt // GarP_2,24.33 //

garuḍa uvāca /
mṛte bāle kathaṃ kuryātpiṇḍadānādikāḥ kriyāḥ /
garbheṣu ca vipannānāmācūḍākaraṇācchiśoḥ // GarP_2,24.34 //

kathaṃ kiṃ kena dātavyaṃ mṛtānte ko vidhiḥ smṛtaḥ /
garuḍoktamiti śrutvā viṣṇurvākyamathābravīt // GarP_2,24.35 //

śrīviṣṇuruvāca /
yadi garbho vipadyate stravate vāpi yoṣitaḥ /
yāvanmāsaṃ sthito garbhastāvaddinamaśaucakam // GarP_2,24.36 //

tasya kiñcinna kartavyamātmanaḥ śreya icchatā /
tato jāte vipanne tu ā cūḍākaraṇācchiśoḥ // GarP_2,24.37 //

dugdhaṃ bhojyaṃ tāśakti bālānāṃ ca pradīyate /
ā cūḍātpañcavarṣe tu dehadāho vidhīyate // GarP_2,24.38 //

dugdhaṃ tasya pradeyaṃ syādbālānāṃ bhojanaṃ śubham /
pañcavarṣādhike prete svajātivihitāni ca // GarP_2,24.39 //

kuryātkarmāṇi sarvāṇi codakumbhādi pāyasam /
dātavyaṃ tu khagaśreṣṭha ṛṇasambandhakastu saḥ // GarP_2,24.40 //

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca /
kartavyaṃ pakṣiśārdūla punardehakṣayāya vai // GarP_2,24.41 //

tasmai yadrocate deyamadattvā nirdhane kule /
svalpāyurnirdhano bhūtvā ratibhaktivivarjitaḥ // GarP_2,24.42 //

punarjanmāpnuyānmartyastasmāddeyamṛte śiśoḥ /
purāṇe gīyate gāthā sarvathā pratibhāti me // GarP_2,24.43 //

miṣṭānnaṃ bhojanaṃ deyaṃ dāne śaktistu durlabhā /
bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ // GarP_2,24.44 //

vibhave dānaśaktiśca nālpasya tapasaḥ phalam /
dānādbhogānavāpnoti saukhyaṃ tīrthasya sevanāt /
subhāṣaṇānmṛto yastu sa vidvāndharmavittamaḥ // GarP_2,24.45 //

adattadānācca bhaveddaridro daridrabhāvācca karotipāpam /
pāpaprabhāvānnarakaṃ prayāti punardaridraḥ punareva pāpī // GarP_2,24.46 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśākhye dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde 'lpāyurmaraṇahe tubālāntyeṣṭyornirūpaṇaṃ nāma caturviśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 25
śrīviṣṇuruvāca /
ataḥ paraṃ pravakṣyāmi puruṣastrī vinirṇayam /
jīvanvāpi mṛto vāpi pañcavarṣādhiko 'pi vā // GarP_2,25.1 //

pūrṇe tu pañcame varṣe pumāṃścaiva pratiṣṭhitaḥ /
sarvaindriyāṇi jānāti rūpārūpaviparyayau // GarP_2,25.2 //

pūrvakarmavipākena prāṇināṃ vadhabandhanam /
viprādīnantyajānsarvānpāpaṃ mārayati dhruvam // GarP_2,25.3 //

garbhe naṣṭe kriyā nāsti dugdhaṃ deyaṃ mṛte śiśau /
paraṃ ca pāyasaṃ kṣīraṃ dadyādvalavipattitaḥ // GarP_2,25.4 //

ekādaśāhaṃ dvādaśāhaṃ vṛṣaṃ vṛṣavidhiṃ vinā /
mahādānavihīnaṃ ca kumāre kṛtyamādiśet // GarP_2,25.5 //

kumārāṇāṃ caiva bālānāṃ bhojanaṃ vastraveṣṭanam /
bāle vā taruṇe vṛddhe ghaṭo bhavati vai mṛte // GarP_2,25.6 //

bhūmau viniḥ kṣipedbālaṃ dvimāsonaṃ dvivārṣikam /
tataḥ paraṃ khagaśreṣṭha dehadāho vidhoyate // GarP_2,25.7 //

śiśurā dantajananādbālaḥ syādyāvadāśikham /
kathyate sarvaśāstreṣu kumāro mauñjibandhanāt // GarP_2,25.8 //

śūdrādīnāṃ kathaṃ kuryātsaṃśayo mauñjivarjanāt /
garbhācca navamaṃ hitvā śiśurāmāsaṣoḍaśam // GarP_2,25.9 //

bālaścātha parañjñeya āmāsasaptaviṃśati /
ā pañca varṣātkaumāraḥ paugaṇḍo navahāṃyanaḥ // GarP_2,25.10 //

kiśoraḥ ṣoḍaśābdaḥ syāttato yauvanamādiśet /
mṛto 'pi pañcame varṣe avṛtaḥ savṛto 'pi vā // GarP_2,25.11 //

pūrvoktameva kartavyamīhate daśapiṇḍakam /
svalpakarmaprasaṅgācca svalpādviṣayabandhanāt // GarP_2,25.12 //

svalṣādvapuṣi vastrācca kriyāṃ svalpāmapīcchati /
yāvadupacayo janturyāvadviṣayaveṣṭitaḥ // GarP_2,25.13 //

yadyadyasyopajīvyaṃ syāttattaddeyamihecchati /
brahmabījodbhavāḥ putrā devarṣoṇāṃ ca vallabhāḥ // GarP_2,25.14 //

yamena yamadūtaiśca śāsyante niścitaṃ khaga /
bālo vṛddho yubā vāpi ghaṭamicchanti dehinaḥ // GarP_2,25.15 //

sukhaṃ duḥ khaṃ sadā vetti dehī vai sarvagastviha /
parityajya tadātmānaṃ jīrṇāṃ tvacamivoragaḥ // GarP_2,25.16 //

aṅguṣṭhamātraḥ puruṣo vāyubhṛtaḥ kṣudhānvitaḥ /
tasmāddeyāni dānāni mṛte bāle suniścitam // GarP_2,25.17 //

janmataḥ pañca varṣāṇi bhuṅkte dattamasaṃskṛtam /
pañcavarṣādhike bāle vipattiryadi jāyate // GarP_2,25.18 //

vṛṣotsargādikaṃ karma sapiṇḍīkaraṇaṃ vinā /
dvādaśe hani samprāpte kuryācchrāddhāni ṣoḍaśa // GarP_2,25.19 //

pāyasena guḍenāpi piṇḍāndadyādyathākramam /
udakumbhapradānaṃ ca pada (upa) dānāni yāni ca // GarP_2,25.20 //

bhojanāni dvije dadyānmahādānādi śaktitaḥ /
dīpadānādi yatkiñcitpañcavarṣādhike sadā // GarP_2,25.21 //

kartavyaṃ ca khagaśreṣṭha vratātprāk pretatṛptaye /
yadā nakriyate sarvaṃ mudgalatvaṃ sa gacchati // GarP_2,25.22 //

vratātprāṅgeva deyaṃ tu tataḥ pitṛgaṇasya ca /
svāhākāreṇa vai kuryādekoddiṣṭāni ṣoḍaśa // GarP_2,25.23 //

ṛjudarbhaistilaiḥ śuklaiḥ prācīnāvīti niścitam /
apasavyaṃ ca kartavyaṃ kṛte yānti parāṃ gatim // GarP_2,25.24 //

punaścirāyuṣo bhūtvā jāyante svakule dhruvam /
sarvasaukhyapradaḥ putraḥ pitroḥ prītivivardhanaḥ // GarP_2,25.25 //

ākāśamekaṃ hi yathā candrādityau yathaikataḥ /
ghaṭādiṣu pṛthak sarvaṃ paśya rūpaṃ ca tatsamam // GarP_2,25.26 //

ātmā tathaiva sarveṣu puttreṣu vicaretsadā /
yā yasya prakṛtiḥ pūrvaṃ śukraśoṇitasaṅgame // GarP_2,25.27 //

sā (sa) tena bhāvayogena puttrāstatkarmakāriṇaḥ /
pitṛrūpaṃ samādāya kasyacijjāyate sutaḥ // GarP_2,25.28 //

pitṛtaḥ ko 'pi rūpāḍhyo guṇajño dānatatparaḥ /
sadṛśaḥ ko 'pi loke 'sminna bhūto na bhaviṣyati // GarP_2,25.29 //

andhādandho na bhavati mūkānmūko na jāyate /
badhirādbadhiro naiva vidyāvānviduṣo na hi /
anurūpā na dṛśyante madīyaṃ vacanaṃ śṛṇu // GarP_2,25.30 //

garuḍa uvāca /
aurasakṣetrajādyāśca puttrā daśavidhāḥ smṛtāḥ /
saṃgṛhītaḥ suto yastu dāsīputtraśca tena kim // GarP_2,25.31 //

kāṅkāṃ gatimavāpnoti jāyo mṛtyuvaśaṃ gataḥ /
bhavenna duhitā yasya na dauhitro na vā sutaḥ // GarP_2,25.32 //

śrāddhaṃ tasya kathaṃ kāryaṃ vidhinā kena tadbhavet /
śrībhagavānuvāca /
mukhaṃ dṛṣṭvā tu putrasya mucyate paitṛkādṛṇāt // GarP_2,25.33 //

pauttrasya darśanājjanturmucyate caḥ ṛṇatrayāt /
lokānantyaṃ divaḥ prāptiḥ puttrapauttra prapauttrakaiḥ // GarP_2,25.34 //

anyakṣetrodbhavādyā ye bhuktimātrapradāḥ sutāḥ /
kurvīta pārvaṇaṃ śrāddhamāraiso vidhivatsutaḥ // GarP_2,25.35 //

kurvantyanye sutāḥ śrāddhame koddiṣṭaṃ na pārvaṇam /
brāhmoḍhājastūnnayati saṃgṛhītastvadho nayet /
śrāddhaṃ sāṃvatsaraṃ kurvañjāyate narakāya vai // GarP_2,25.36 //

sarvadānāni deyāni hyanna dānādṛte khaga /
saṃgṛhītaḥ sutaḥ kuryādekoddiṣṭaṃ na pārvaṇam // GarP_2,25.37 //

pratyabdaṃ pitṛmātṛbhyāṃ śrāddhaṃ dattvā na lipyate /
ekoddiṣṭaṃ parityajya pārvaṇaṃ kurute yadi // GarP_2,25.38 //

ātmānaṃ ca pitṝṃścaiva sa nayedyamamandiram /
saṃgṛhītastu yaḥ keciddāsīputtrādayaśca ye // GarP_2,25.39 //

tīrthe kuryuḥ pitṛśrāddhaṃ dānaṃ (māsaṃ) dadyurdvijanmane /
saṃgṛhītasuto bhūtvā pākaṃ vā yaḥ prayacchati // GarP_2,25.40 //

vṛthā śrāddhaṃ vijānīyācchūdrānnena yathā dvijaḥ /
na prīṇayati tacchrāddhaṃ pitāmahamukhānpitṝn /
evaṃ jñātvā svagaśreṣṭha hīnajātīnsutāṃstyajet // GarP_2,25.41 //

(brāhmaṇyāṃ brāhmaṇājjātaścāṇḍālādadhamaḥ smṛtaḥ ) /
yastu pravrajitājjāto brāhmaṇyāṃ śūdrataśca yaḥ // GarP_2,25.42 //

dvāvetau viddhi cāṇḍālau sagotrādyastu jāyate /
svaryātivihitānputraḥ samutpādya khageśvara // GarP_2,25.43 //

taiḥ suvṛttaiḥ sukhaṃ prāpyaṃ kuvṛttairnarakaṃ vrajet /
hīnajātisamudbhūtaiḥ suvṛttaiḥ sukhamedhate // GarP_2,25.44 //

kalikaluṣavimuktaḥ pūjitaḥ siddhasaṅghairamaracamaramālāvījyamāno 'psarobhiḥ /
pitṛśatamapi bandhūnputtrapauttraprapauttrānapi narakanimagnānuddharedeka eva // GarP_2,25.45 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dhamakāṇḍe pretakalpe śrīkṛṣṇagaruḍasavāde mṛtabālāntyeṣṭibhinnābhinnasutakṛtāntyeṣṭyorvarṇanaṃ nāma pañcaviṃśo 'dhyāyaḥ

śrīgaruḍamāhapurāṇam- 26
garuḍa uvāca /
satyaṃ brūhi suraśreṣṭha kṛpāṃ kṛtvā mayi prabho /
mṛtānāṃ caiva jantūnāṃ kadā kuryātsapiṇḍanam // GarP_2,26.1 //

sapiṇḍatve kuto yānti asapiṇḍe kuto gatiḥ /
kenaiva sahapiṇḍatvaṃ strīpusorvaktumarhasi // GarP_2,26.2 //

strīpumāṃśau sahaikatvaṃ pāpnutaḥ kathamuttamam /
jīvedbhartari nārīṇāṃ sapiṇḍīkaraṇaṃ kutaḥ // GarP_2,26.3 //

bhartṛlokaṃ kathaṃ yānti svargalokaṃ sureśvara /
agnyārohe kathaṃ śrāddhaṃ vṛṣotsargaḥ kathaṃ bhavet // GarP_2,26.4 //

ghaṭadānaṃ kathaṃ kāryaṃ sapiṇḍīkaraṇe kṛte /
kathayasva prasādena hītāya jagatāṃ prabho // GarP_2,26.5 //

śrībhagavānuvāca /
yathāvatkathayiṣyāmi sapiṇḍīkaraṇaṃ khaga /
varṣaṃ yāvatkhagaśreṣṭha yadācarati mānavaḥ // GarP_2,26.6 //

sapiṇḍane tato vṛtte pitṛlokaṃ sa gacchati /
tasmātputtreṇa kartavyaṃ sapiṇḍīkaraṇaṃ pituḥ // GarP_2,26.7 //

saṃvatsare tu sampūrṇe kuryātpiṇḍa praveśanam /
piṇḍapraveśavidhanā tasya nityaṃ mṛtāhnikam // GarP_2,26.8 //

niścitaṃ pakṣiśārdūla varṣānte piṇḍamelanam /
sahapiṇḍe kṛte pretastato yāti parāṃ gatim /
tannāma samparityajya tataḥ pitṛgaṇo bhavet // GarP_2,26.9 //

tripakṣe vāpi ṣaṇmāse melayetprapitāmahaiḥ /
jñātvā vṛddhivivāhādi svagotravihitāni ca // GarP_2,26.10 //

vivāhaṃ naiva kurvīta mṛte ca gṛhamedhini /
bhikṣurbhikṣāṃ na gṛhṇāti yāvatkuryātsapiṇḍanam // GarP_2,26.11 //

svagotre 'pyaśucistāvadyāvatpiṇḍaṃ na melayet /
melanātpretaśabdastu nivarteta khageśvara // GarP_2,26.12 //

ānantyātkuladharmāṇāṃ puṃsāñcaivāyuṣaḥ kṣayāt /
asthiratvāccharīrasya dvādaśāhaḥ praśasyate // GarP_2,26.13 //

niragnikaḥ sāgniko vā dvādaśāhe sapiṇḍayet // GarP_2,26.14 //

dvādaśāhe tripakṣe vā ṣaṇmāse vatsare 'pi vā /
sapiṇḍīkaraṇaṃ proktamṛṣibhistattvadarśibhiḥ // GarP_2,26.15 //

saputtrasya na kartavyamekoddiṣṭaṃ kadācana /
sapiṇḍīkaraṇādūrdhvaṃ yatrayatra pradīyate // GarP_2,26.16 //

tatratatra trayaṃ kāryamanyathā pitṛghātakaḥ /
tribhiḥ kuryādaśaktaśca pārvaṇaṃ muninoditam // GarP_2,26.17 //

taddine taddine kuryātpitāmahamukhānyataḥ /
ajñānāddinamāsānāṃ tasmātpārvaṇamiṣyate // GarP_2,26.18 //

anutpannaśarīrasya na dānaṃ pitṛbhiḥ saha /
etaiḥ ṣoḍaśabhiḥ śrāddhaiḥ preto muktastu jāyate // GarP_2,26.19 //

aputtrasya sapiṇḍatvaṃ naiva kuryātstriyo 'pi vā /
yāvajjīva ca sadbhatryā na kuryātsahapiṇḍatām // GarP_2,26.20 //

brāhmādiṣu vivāheṣu yā vadhūriha saṃskṛtā /
bhartṛgotreṇa kartavyāstasyāḥ piṇḍodakakriyāḥ // GarP_2,26.21 //

āsurādivivā heṣu yā vyūḍhā kanyakā bhavet /
tasyāstu pitṛgotreṇa kuryātpiṇḍodakakriyāḥ // GarP_2,26.22 //

pituḥ puttreṇa kartavyaṃ sapiṇḍīkaraṇaṃ sadā /
puttrābhāve tu patnī syātpatnyabhāve sahodaraḥ // GarP_2,26.23 //

bhrātā vā bhrātṛputtro vā sapiṇḍaḥ śiṣya eva vā /
sapiṇḍanakriyāṃ kṛtvā kuryānnāndīmukhaṃ tataḥ // GarP_2,26.24 //

jyeṣṭhasyaiva kaniṣṭhena bhrātṛputtreṇa bhāryayā /
sapiṇḍīkaraṇaṃ kāryaṃ putrahīne nare khaga // GarP_2,26.25 //

bhrātṝṇāmekajātānāmekaścetputravān bhavet /
sarvete tena putreṇa putriṇo manurabravīt // GarP_2,26.26 //

sarveṣāṃ putrahīnānāṃ patnī kuryātsapiṇḍanam /
ṛtvijā kārayedvāpi purohitamathāpi vā // GarP_2,26.27 //

kṛtacūḍopanītaśca pituḥ śrāddhaṃ samācaret /
uccārayetsvadhākāraṃ na tu vedākṣarāṇyasau // GarP_2,26.28 //

bhartrādibhistribhiḥ kāryaṃ sapiṇḍīkaraṇaṃ striyāḥ /
pitṛvyabhrātṛputreṇa sodareṇa kanīyasā // GarP_2,26.29 //

arvāk saṃvatsarātsandhau pūrṇe saṃvatsare 'pi vā /
ye sapiṇḍīkṛtāḥ pretāsteṣāṃ na syātpṛthak kriyā // GarP_2,26.30 //

sapiṇḍane kṛte vatsa pṛthaktvaṃ tu vigarhitam /
yastu kuryātpṛthak piṇḍaṃ pitṛhā so 'bhijāyate // GarP_2,26.31 //

sapiṇḍīkaraṇe vṛtte pṛthaktvaṃ nopapadyate /
pṛthak piṇḍe kṛte paścātpunaḥ kuryātsapiṇḍanam // GarP_2,26.32 //

sapiṇḍīkaraṇaṃ kṛtvā ekoddiṣṭaṃ karoti yaḥ /
ātmānaṃ ca tathā pretaṃ sa nayeddamaśāsanam // GarP_2,26.33 //

varṣaṃ yāvaktriyā kāryā nāmagotreṇa dhīmatā /
ghaṭādi bhojanaṃ nityaṃ padadānāni yāni ca /
sapiṇḍīkaraṇe vṛtte ekasyaiva tu dāpayet // GarP_2,26.34 //

annaṃ pānīyasahitaṃ saṃkhyāṃ kṛtvābdikasya ca /
dātavyaṃ brāhmaṇe pakṣiñjalapūrṇaghaṭādikam // GarP_2,26.35 //

piṇḍānte tasya sakalā varṣavṛttiḥ svaśaktitaḥ /
divyadeho vimānasthaḥ sukhaṃ yāti yamālayam // GarP_2,26.36 //

jīvamāne ca pitari na hi puttre sapiṇḍatā /
strīṇāṃ sapiṇḍanaṃ nāsti tathā bhartari jīvati // GarP_2,26.37 //

hutāśaṃ yā samārūḍhā caturthe 'hni pativratā /
tasyā bhartṛdine kāryaṃ vṛṣotsargādikaṃ ca yat // GarP_2,26.38 //

puttrikā patigotrā syādadhastātputrajanmanaḥ /
putrotpatteḥ parastātsā pitṛgotraṃ vrajetpunaḥ // GarP_2,26.39 //

patipatnyoḥ sadaikatvaṃ hutāśaṃ yādhirohati /
putreṇaiva pṛthak śrāddhaṃ kṣayākhye tasya vāsare // GarP_2,26.40 //

aputtrau cenmṛtau syātāmekacityāṃ same 'hani /
pṛthak śrāddhāni kurvīta sāpiḍyaṃ patinā saha // GarP_2,26.41 //

pṛthakpṛthak ca piṇḍena dampatī patinā saha /
na lipyate mahādoṣairetatsatyaṃ vaco mama // GarP_2,26.42 //

ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau /
ekapākaṃ prakurvīta piṇḍāndadyātpṛthakpṛthak // GarP_2,26.43 //

ekādaśe vṛṣotsargaṃ pretaśrāddhāni ṣoḍaśa /
ghaṭādipadadānāni mahādānāni yāni ca /
varṣaṃ yāvatpṛthakkuryātpretastṛptiṃ vrajecciram // GarP_2,26.44 //

ekagotre mṛtānāṃ tu striyā vā puruṣasya vā /
sthaṇḍilaṃ caikataḥ kuryāddhomaṃ kuryātpṛthakpṛthak // GarP_2,26.45 //

ekādaśe 'hni yacchrāddhaṃ pṛthak piṇḍāśca bhojanam /
pākairena patistrīṇāmanyeṣāṃ ca vigarhitam // GarP_2,26.46 //

ekenaiva tu pākena śrāddhāni kurute sutaḥ /
ekaṃ tu vikiraṃ kuryātpiṇḍāndadyadbahūnapi /
tīrthe cāparapakṣe vā candrasūryagrahe 'pi vā // GarP_2,26.47 //

nārī bhartāramāsādya kuṇapaṃ dahate yadā /
agnirdahati gātrāṇi ātmānaṃ naiva pīḍayet // GarP_2,26.48 //

dahyate dhmāyamānānāṃ dhātūnāṃ hi yathā malam /
tathā nārī daheddehaṃ hutāśe hyamṛtopame // GarP_2,26.49 //

divyādau divyadehastu śuddho bhavati pūruṣaḥ /
taptatailena lohena vahninā naiva dahyate // GarP_2,26.50 //

tathā sā patisaṃyuktā dahyate na kadācana /
antarātmā mṛte tasminmṛto 'pyekatvamāgataḥ // GarP_2,26.51 //

bhartṛsaṃgaṃ parityajya anyatra mriyate yadi /
bhartṛlokaṃ na sā yāti yāvadābhūtasaṃplavam // GarP_2,26.52 //

lakṣmīyutānparityajya mātaraṃ pitaraṃ tathā /
mṛtaṃ patimanuvrajya sā ciraṃ sukhamedhate // GarP_2,26.53 //

divyavarṣapramāṇena tisraḥ koṭyor'ddhakoṭayaḥ /
tāvatkālaṃ vasetsvarge nakṣatraiḥ saha sarvadā // GarP_2,26.54 //

tadante carate loke kule bhavati bhoginām /
sā hi labdhamahāprītirbhartrā saha pativratā // GarP_2,26.55 //

evaṃ na kurute nārī dharmoḍhā patisaṃgamam /
janmajanmani duḥ khārtāduḥ śīlāpriyavādinī // GarP_2,26.56 //

valgulī gṛhasodhā vā godhā vā dvimukhī bhavet /
svabhartāraṃ parityajya parapuṃsonuvartinī // GarP_2,26.57 //

tasmātsarvaprayatnena svapatiṃ strī niṣevate /
manasā karmaṇā vācā mṛtaṃ jīvantameva vā // GarP_2,26.58 //

jīvamāne mṛte vāpi kilbiṣaṃ kurute tu yā /
sa ca vaidhavyamāpnoti janmajanmani durbhagā // GarP_2,26.59 //

yaddevebhyo yatpitṛbhyaḥ śraddhayaiva pradīyate /
tatphalaṃ bhartṛpūjātaḥ kuryādbhartrarcanaṃ tataḥ // GarP_2,26.60 //

evaṃ kṛte khagaśreṣṭha pitṛloke ciraṃ vaset /
yāvadādityacandrau ca tāvaddevasamā divi // GarP_2,26.61 //

punaścirāyuṣo bhūttvā jāyante vipule kule /
pativratā yathā nārī bhartṛduḥkhaṃ na vindati // GarP_2,26.62 //

sarvametaddhi kathitaṃ mayā tava khageśvara /
viśeṣaṃ kathayiṣyāmi mṛtasyaiva sukhapradam // GarP_2,26.63 //

dvādaśāhe kṛtaṃ sarvaṃ varṣaṃ yāvatsapiṇḍanam /
punaḥ kuryātsadā nityaṃ ghaṭānnaṃ pratimāsikam // GarP_2,26.64 //

kṛtasya karaṇaṃ nāsti pretakāryādṛte khaga /
yaḥ karoti naraḥ kaścitkṛt pūrvaṃ vinaśyati // GarP_2,26.65 //

mṛtasyaiva punaḥ kuryātpreto 'kṣayyamavāpnuyāt /
pratimāsaṃ ghaṭā deyā sodanā jalapūritāḥ // GarP_2,26.66 //

arvākca vṛddheḥ karaṇācca tārkṣya sapiṇḍanaṃ yaḥ kurute hi putraḥ /
tathāpi māsaṃ pratipiṇḍamekamannaṃ ca kumbhaṃ sajalaṃ ca dadyāt // GarP_2,26.67 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍedvitīyāṃśe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde pretakalpe sapiṇḍananirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 27

tārkṣya uvāca /
kathaṃ pretā vasantyatra kīdṛgrūpā bhavanti te /
mahāpretāḥ piśācāśca kaiḥkaiḥ karmaphalairvibho /
sarveṣāmanukampārthaṃ brūhi me madhusūdana // GarP_2,27.1 //

pretatvānmucyate yena dānena ca śubhe na ca /
tanme kathaya deveśa mama cedicchasi priyam // GarP_2,27.2 //

śrīkṛṣṇa uvāca /
sādhu pṛṣṭaṃ tvayā tārkṣya mānuṣāṇāṃ hitāya vai /
śṛṇucāvahito bhūtvā yadvacmi pretalakṣaṇam // GarP_2,27.3 //

guhyadguhyataraṃ hyetannākhyeyaṃ yasya kasyacit /
bhaktastvaṃ hi mahābāho tena te kathayāmyaham // GarP_2,27.4 //

purā tretāyuge tāta rājāsīdbabhruvāhanaḥ /
mahodayapure ramye dharmaniṣṭho mahābalaḥ // GarP_2,27.5 //

yajvā dānapatiḥ śrīmānbrahmaṇyaḥ sādhusaṃmataḥ /
śīlācāraguṇopeto dayādākṣiṇyasaṃyutaḥ // GarP_2,27.6 //

prajāḥ pālayate nityaṃ putrāniva mahābalaḥ /
kṣattradharmarato nityaṃ sa daṇḍyāndaṇḍayannṛpaḥ // GarP_2,27.7 //

sa kadācinmahābāhuḥ sasainyomṛgayāṃ gataḥ /
vanaṃ viveśa gahanaṃ nānāvṛkṣasamanvitam // GarP_2,27.8 //

śārdūlaśatasaṃjuṣṭaṃ nānāpakṣinināditam /
vanamadhye tadā rājā mṛgaṃ dūrādapaśyata // GarP_2,27.9 //

tena viddho mṛgo 'tīva bāṇena sudṛḍhena ca /
bāṇamādāya taṃ tasya sa vane 'darśanaṃ yayau // GarP_2,27.10 //

kakṣe tacchoṇitastrāvātsa rājānujagāma tam /
tato mṛgaprasaṅgena vanamanyadviveśa saḥ // GarP_2,27.11 //

kṣutkṣāmakaṇṭho nṛpatiḥ śramasantāpamūrchitaḥ /
jalasthānaṃ samāsādya sāśva evāvagāhata // GarP_2,27.12 //

pītvā tadu dakaṃ śītaṃ padmagandhādhivāsitam /
tata uttīrya salilādvimalādbabhruvāhanaḥ // GarP_2,27.13 //

nyagrodhavṛkṣamāsādya śītacchāyaṃ manoharam /
mahāviṭapinaṃ hṛdyaṃ pakṣisaṅghātanāditam // GarP_2,27.14 //

vanasya tasya sarvasya ketubhūtamivocchritam /
taṃ mahātarumāsādya niṣasāda mahīpatiḥ // GarP_2,27.15 //

atha pretaṃ dadarśāsau kṣuttṛṣṇāvyākulendriyam /
utkacaṃ malinaṃ kubjaṃ (rūkṣaṃ) nirmāṃsaṃ bhīmadarśanam // GarP_2,27.16 //

snāyubaddhāsthicaraṇaṃ dhāvamānamitastataḥ /
anyaiśca bahubhiḥ pretaiḥ samantātparivāritam // GarP_2,27.17 //

taṃ dṛṣṭvā vikṛtaṃ ghoraṃ vismito babhruvāhanaḥ /
preto 'pi dṛṣṭvā tāṃ ghorāmaṭavīmāgataṃ nṛpam // GarP_2,27.18 //

tadā hṛṣṭamanā bhūtvā tasyāntikamupāgataḥ /
abravītsa tadā tārkṣya pretarājo nṛpaṃ vacaḥ // GarP_2,27.19 //

pretabhāvo mayā tyaktaḥ prāpto 'smi paramāṃ gatim /
tvatsaṃyogānmahābāho nāstidhanyataro mama // GarP_2,27.20 //

nṛpatiruvāca /
kṛṣṇavarṇaḥ karālāsyastvaṃ preta iva lakṣyase /
kathayasva mama prītyā yathaivaṃ cāsi tattvataḥ // GarP_2,27.21 //

tathā pṛṣṭaḥ sa vai rājñā provāca sakalaṃ svakam // GarP_2,27.22 //

preta uvāca /
kathayāmi nṛpaśreṣṭha sarvamevāditastava /
pretatve kāraṇaṃ śrutvā dayāṃ kartuṃ mamārhasi // GarP_2,27.23 //

vaidiśaṃ nāma nagaraṃ sarvasampatsamanvitam /
nānājanapadākīrṇaṃ nānāratnasamākulam /
nānāpuṇyasamāyuktaṃ nānāvṛkṣasamākulam // GarP_2,27.24 //

tatrāhaṃ nyavasaṃ bhūyo devārcanarataḥ sadā /
vaiśyo jātyā sudevo 'haṃ nāmnā viditamastu te // GarP_2,27.25 //

havyena tarpitā devāḥ kavyena pitarastathā /
vividhairdānayogaiśca viprāḥ santarpitā mayā // GarP_2,27.26 //

āvāhāśca vivāhāśca mayā vai suniveśitāḥ /
dīnānāthaviśiṣṭebhyo mayā dattamanekadhā // GarP_2,27.27 //

tatsarvaṃ viphalaṃ tāta mama daivādupāgatam /
yathā me niṣphalaṃ jātaṃ sukṛtaṃ tadvadāmi te // GarP_2,27.28 //

na me 'sti santatistāta na suhṛnna ca bāndhavaḥ /
na ca mitraṃ hi me tādṛgyaḥ kuryādaurdhvadaihikam // GarP_2,27.29 //

pretatvaṃ susthiraṃ tena mama jātaṃ nṛpottama /
ekādaśaṃ tripakṣaṃ ca ṣāṇmāsikamathābdikam /
pratimāsyāni cānyāni evaṃ śrāddhāni ṣoḍaśa // GarP_2,27.30 //

yasyaitāni na dīyante pretaśrāddhāni bhūpate /
pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi // GarP_2,27.31 //

evaṃ jñātvā mahārāja pretatvāduddharasva mām /
varṇānāṃ cāpi sarveṣāṃ rājā bandhurihocyate // GarP_2,27.32 //

tanmāṃ tāraya rājendra maṇiratnaṃ dadāmi te /
yathā mama śubhāvāptirbhavennṛpavarottama // GarP_2,27.33 //

tathā kāryaṃ mahābāho kṛpā yadi mayīṣyate /
ātmanaśca kuru kṣipraṃ sarvamevaurdhvedaihikam // GarP_2,27.34 //

nṛpatiruvāca /
kathaṃ pretā bhavantīha kṛtairapyaurdhvadaihikaiḥ /
piśācāśca bhavantīha karmabhiḥ kaiśca tadvada // GarP_2,27.35 //

preta uvāca /
devadravyaṃ ca brahmasvaṃ strībāladhanasañcayam /
ye haranti nṛpaśreṣṭha pretayoniṃ vrajanti te // GarP_2,27.36 //

tāpasīṃ ca sagotrāṃ ca agamyāṃ ye bhajanti hi /
bhavanti te mahāpretā ambujāni haranti ye // GarP_2,27.37 //

pravālavajrahartāro ye ca vastrāpahārakāḥ /
tathā hiraṇyahartāraḥ saṃyuge 'sanmukhāgatāḥ // GarP_2,27.38 //

kṛtaghnā nāstikā raudrāstathā sāhasikā narāḥ /
pañcayajñavinirmuktā mahādānaratāśca ye // GarP_2,27.39 //

svāmidrohakarā mitrabrāhmadrohakarāśca ye /
tīrthapāpakarā rājañjāyante pretayonayaḥ /
evamādyā mahārāja jāyante pretayonayaḥ // GarP_2,27.40 //

rājovāca /
kathaṃ muktā bhavantīha pretatvāttvaṃ ca te 'pi ca /
kathaṃ cāpi mayā kāryamaurdhvadaihikamātmanaḥ /
vidhinā kena tatkāryaṃ sarvametadvadasva me // GarP_2,27.41 //

preta uvāca /
śṛṇu rājendra saṃkṣepādvidhiṃ nārāyaṇātmakam /
sacchāstraśravaṇaṃ viṣṇoḥ pūjā sajjanasaṃgatiḥ // GarP_2,27.42 //

pretayonivināśāya bhavantīti mayā śrutam /
ato vakṣyāmi te viṣṇupūjāṃ pretatvanāśinīm // GarP_2,27.43 //

suvarṇadvayamāhṛtya mūrtiṃ bhūpa prakalpayet /
nārāyaṇasya devasya sarvābharaṇabhūṣitām // GarP_2,27.44 //

pītavastrayugācchannāṃ candanāgurucarcitām /
snāpayedvividhaistoyairadhivāsya yajettataḥ // GarP_2,27.45 //

pūrve tu śrīdharaṃ devaṃ dakṣiṇe madhusūdanam /
paścime vānamaṃ devamuttare ca gadādharam // GarP_2,27.46 //

madhye pitāmahaṃ pūjya tathā devaṃ maheśvaram /
pūjayecca vidhānena gandhapuṣpādibhiḥ pṛthak // GarP_2,27.47 //

tataḥ pradakṣiṇīkṛtya agnau santarpya devatāḥ /
ghṛtena dadhnā kṣīreṇa viśvāndevāṃstathā nṛpa // GarP_2,27.48 //

tataḥ snāto vinītātmā yajamānaḥ samāhitaḥ /
nārāyaṇāgre vidhivatsvakriyāmaurdhvadaihikīm // GarP_2,27.49 //

ārabheta vinītātmā krodhalobhavivarjitaḥ /
śrāddhāni kuryātsarvāṇi vṛṣasyotsarjanaṃ tathā // GarP_2,27.50 //

trayodaśānāṃ viprāṇāṃ vastracchatrāṇyupānahau /
aṅgulīyakamuktāni bhājanāsanabhojanaiḥ // GarP_2,27.51 //

sānnāśca sodakā deyā ghaṭāḥ pretahitāya vai /
śayyādānamatho dattvā ghaṭaṃ pretasya nirvapet // GarP_2,27.52 //

nārāyaṇeti sannāma saṃpuṭasthaṃ samarcayet /
evaṃ kṛtvātha vidhivacchubhāśubhaphalaṃ labhet // GarP_2,27.53 //

rājovāca /
kathaṃ pretaghaṭaṃ kuryāddadyātkena vidhānataḥ /
brūhi sarvānukampārthaṃ ghaṭaṃ pretavimuktidam // GarP_2,27.54 //

preta uvāca /
sādhu pṛṣṭaṃ mahārāja kathayāmi nibodha te /
pretatvaṃ na bhavedyena dānena sudṛḍhena ca // GarP_2,27.55 //

dānaṃ pretaghaṭaṃ nāma sarvāśubhavināśanam /
durlabhaṃ sarvalokānāṃ durgatikṣayakārakam // GarP_2,27.56 //

santaptahāṭakamayaṃ tu ghaṭaṃ vidhāya brahmośakeśavayutaṃ saha lokapālaiḥ /
kṣīrājyapūrṇavivaraṃ praṇipatya bhaktyā viprāya dehi tava dānaśataiḥ kimanyaiḥ // GarP_2,27.57 //

brahmā madhye tathā viṣṇuḥ śaṅkaraḥ śaṅkaro 'vyayaḥ /
prācyādiṣu ca tatkaṇṭhe lokapālānkrameṇa tu // GarP_2,27.58 //

sampūjya vidhivadrājandhūpaiḥ kusumacandanaiḥ /
tato dugdhājyasahitaṃ ghaṭaṃ deyaṃ hiraṇmayam // GarP_2,27.59 //

sarvadānādhikañcaitanmahāpātakanāśanam /
kartavyaṃ śraddhayā rājanpretatvavinivṛttaye // GarP_2,27.60 //

śrībhāgavānuvāca /
evaṃ saṃjalṣatastasya pretena niyatātmanaḥ /
senājagāmānupadaṃ hastyaśvarathasaṃkulā // GarP_2,27.61 //

tato bale samāyāte dattvā rājñe mahāmaṇim /
namaskṛtya punaḥ prārthya preto 'darśanamīyivān // GarP_2,27.62 //

tasmādvanādviniṣkramya rājāpi svapuraṃ yayau /
svapuraṃ sa samāsādya sarvaṃ tatpretabhāṣitam // GarP_2,27.63 //

cakāra vidhivatpakṣinnaurdhvadehādikaṃ vidhim /
tasya puṇyapradānena preto mukto divaṃ yayau // GarP_2,27.64 //

śrāddhena paradattena gataḥ preto 'pi sadgatim /
kiṃ punaḥ putradattena pitā yātīti cātbhutam // GarP_2,27.65 //

itihāsamimaṃ puṇyaṃ śṛṇoti śrāvayecca yaḥ /
na tau pretatvamāyātaḥ pāpācārayutāvapi // GarP_2,27.66 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde babhruvāhanapretasaṃvāde pretatvahetutannivṛttyupāyanirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 28
garuḍa uvāca /
sarvepāmanukampārthaṃ brūhi me madhusūdana /
pretatvānmucyate yena dānena sukṛtena vā // GarP_2,28.1 //

śṛkṛṣṇa uvāca /
śṛṇu dānaṃ pravakṣyāmi sarvāśu bhavināśanam /
santaptahāṭakamayaṃ ghaṭakaṃ vidhāya brahmeśakeśavayutaṃ saha lokapālaiḥ /
kṣīrājyapūrṇaviviraṃ praṇipatya bhaktyā viprāya dehi tava dānaśataiḥ kimanyaiḥ // GarP_2,28.2 //

garuḍa uvāca /
kimetkathitaṃ deva vistareṇa vadasva me /
āmuṣmikīṃ krīyāṃ deva utkrāntisamayādanu // GarP_2,28.3 //

saṃsāre sādhu me nātha brūhi kṛtyaṃ janārdana /
yathā kāryā naraiḥ samyak kriyā caivaurdhvadaihikī // GarP_2,28.4 //

kathaṃ pretā mahākāyā raudrarūpā bhayānakāḥ /
kambhavanti suraśreṣṭha karmabhiḥ kaiḥ śubhāśubhaiḥ // GarP_2,28.5 //

piśācāḥ sambhavantīha kasyedaṃ karmaṇaḥ phalam /
tanme kathaya deveśa ahamicchāmi veditum // GarP_2,28.6 //

bhūmyāṃ prakṣipyate kasmātpañcaratnaṃ kuto mukhe /
adhastācca tilā darbhāḥ pādau yāmyāṃ vyavasthitāḥ // GarP_2,28.7 //

kimarthaṃ maṇḍalaṃ bhūmau gomayenopalipyate /
kimarthaṃ smaryate viṣṇuḥ viṣṇusūktañca paṭhyate // GarP_2,28.8 //

kimarthaṃ putraputrāśca tasya tiṣṭhanti cāgrataḥ /
kimarthaṃ dīpadānañca kimarthaṃ viṣṇupūjanam // GarP_2,28.9 //

kimarthamāturo dānaṃ dadāti dvijapuṅgave /
bandhūnmitrāṇyamitrāṃśca kṣamāpayati tatkatham // GarP_2,28.10 //

tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāvo dīyate kena he tunā // GarP_2,28.11 //

kathaṃ ca mriyate janturmṛtasya ca kuto gatiḥ /
ativāhaśarīraṃ ca kathaṃ viśramate tadā // GarP_2,28.12 //

śaṃva skandhe vahetputro vahnidātā ca pautrakaḥ /
kimarthaṃ deva deveśa ājyenābhyañjanaṃ kutaḥ // GarP_2,28.13 //

yamasūktaṃ kimarthaṃ ca udīcīṃ diśamāharet /
pānīyamekavastreṇa sūryabimbanirīkṣaṇam // GarP_2,28.14 //

yavasarṣapadūrvāścapāṣāṇe nimbacarvaṇam /
vastraṃ naraśca nārī ca vidadhyādadharottaram // GarP_2,28.15 //

annādyaṃ gṛhamāgatya bhoktavyaṃ gotribhiḥ saha /
navakāni ca piṇḍāni kimarthaṃ vitaretsutaḥ // GarP_2,28.16 //

kimarthaṃ catvare dugdhaṃ pātre pakve ca mṛnmaye /
kāṣṭhatrayaṃ guṇe baddhvā kṛtvā rātrau catuṣpathe // GarP_2,28.17 //

niśāyāṃ dīyate dīpo yāvadabdaṃ dinedine /
dāhodakaṃ kimarthaṃ ca saṃvādaḥ svajanaiḥ saha // GarP_2,28.18 //

bhagavannativāhasya navapiṇḍaistu kiṃ bhavet /
kathaṃ devapitṛbhyaśca vāhasyāvāhanaṃ katham /
idaṃ ca kriyate deva kasmātpiṇḍaṃ pradāpayet // GarP_2,28.19 //

kiṃ tatpradīyate tasya piṇḍadānādanantaram /
asthisañcayanaṃ caiva śayyādānaṃ kimarthakam // GarP_2,28.20 //

dvitīye 'hni kutaḥ snānaṃ caturthe sāgnike dvije /
daśame kiṃ malasnānaṃ kāryaṃ sarvajanaiḥ saha // GarP_2,28.21 //

kasmāttailodvartanaṃ ca skandhavāhān gṛhaṃ nayet /
taiḥ samudvartanaṃ cāpi dadyuḥ sthalajalāśraye // GarP_2,28.22 //

deśame 'hani yaḥ piṇḍastaṃ dadyādāmiṣeṇa tu /
piṇḍaṃ caikādaśe kasmād vṛṣotsargaḥ kathaṃ bhavet // GarP_2,28.23 //

śrāddhāni ṣoḍaśaitāni abdaṃ yāvatkuto vada /
annādicodakenaiva ṣaṣṭyadhikaśatatrayam // GarP_2,28.24 //

dinedine ca dātavyaṃ ghaṭānnaṃ pretatṛptaye /
prāpte kāle ca mriyate anityo mānavaḥ prabho // GarP_2,28.25 //

chidraṃ tu naiva paśyāmi kuto jīvaḥ sa nirgataḥ /
kuto gacchanti bhūtāni pṛthivyāpo manastathā // GarP_2,28.26 //

tejo vadasva me nātha vāyurākāśameva ca /
vāyavaścaiva pañcaite kathaṃ gacchanti cāptaye // GarP_2,28.27 //

lobhamohādayaḥ pañca śarīre caiva taskarāḥ /
tṛṣṇā kāmo 'pyahaṅkāraḥ kuto yānti janārdana // GarP_2,28.28 //

puṇyaṃ vāpyatha vāpuṇyaṃ yatkiñcitsukṛtaṃ tathā /
naṣṭe dehe kuto yānti dānāni vividhāni ca // GarP_2,28.29 //

sapiṇḍanaṃ kimarthaṃ ca pūrṇe saṃvatsare 'pi vā /
pretasya melanaṃ sārdhaṃ kaiḥ samaṃ tatra ko vidhiḥ // GarP_2,28.30 //

ye dagdhā ye tvadagdhāśca patitā ye narābhuvi /
yāni cānyāni bhūtāni teṣāmante bhavecca kim // GarP_2,28.31 //

pāpino ye durācārā mudgalatvaṃ ca ye gatāḥ /
ātmaghātī brahmahā ca steyī viśvāsaghātakaḥ // GarP_2,28.32 //

kapilāṃ yaḥ pibecchūdro yaḥ paṭhedvaidikākṣaram /
dhārayedvā brahmasūtraṃ kā gatistasya mādhava // GarP_2,28.33 //

viprasya brāhmaṇī bhāryā saṃgṛhī tā yadā bhavet /
tasmātpāpācca bhīto 'haṃ tanme vada jagatpate /
sarvametanmayā pṛṣṭo vada lokahitāya vai // GarP_2,28.34 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde aurdhvadahikakarmakālakriyamāṇanānādānādiphalapraśranirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 29
śrīkṛṣṇa uvāca /
sādhu pṛṣṭaṃ tvayā bhadra mānuṣāṇāṃ hitāya vai /
śṛṇuṣvāvahito bhūtvā sarvamevaurdhvadaihikam // GarP_2,29.1 //

kamyagvibhedarahitaṃ śrutismṛtisamuddhṛtam /
yanna dṛṣṭaṃ suraiḥ sendrairyogibhiryogacintakaiḥ // GarP_2,29.2 //

guhyādguhyataraṃ vatsa nākhyātaṃ kasyacitkvacit /
bhaktastvaṃ hi mahābhāga sarvaṃ te kathayāmyaham // GarP_2,29.3 //

aputrasya gatirnāsti svargo naiva ca naiva ca /
yena kenāpyupāyena kāryaṃ janma sutasya ca // GarP_2,29.4 //

tārayennarakātputro yadi mokṣo na vidyate /
dāhaḥ putreṇa kartavyo deyaḥ pautreṇa pāvakaḥ // GarP_2,29.5 //

tilairdarbhaiśca bhūmyāṃ vai kuṭī dhātumatī bhavet /
pañcaratnāni vaktre tu yena jīvaḥ prarohati // GarP_2,29.6 //

lipyāttu gomayairbhūmiṃ tilāndarbhāṃśca niḥ kṣipet /
tasyāmevāturo muktaḥ sarvaṃ dahati pātakam // GarP_2,29.7 //

darbhamūlīnayetsvargaṃ saṃsthitaṃ nātra saṃśayaḥ /
darbhāṃstatra hi ye bhūmyāṃ tilayuktāna saṃśayaḥ // GarP_2,29.8 //

sarvatra vasudhā pūtā yatra lepo na vidyate /
yatra lepaḥ sthitastatra punarlepena śudhyati // GarP_2,29.9 //

yātudhānāḥ piśācāśca rākṣasāḥ krūrakarmiṇaḥ /
alipte āturaṃ muktaṃ viśantyete na saṃśayaḥ // GarP_2,29.10 //

nityahomaṃ tathā śrāddhaṃ viprāṇāṃ pādaśodhanam /
maṇḍalena vinā bhūmyāṃ kurvantyetacca niṣphalam // GarP_2,29.11 //

āturo mucyate naiva maṇḍalena vinā bhuvi /
brahmā rudraśca viṣṇuśca śrīrhutāśana eva ca /
maṇḍale copatiṣṭhantastasmātkurvīta maṇḍalam // GarP_2,29.12 //

anyathā mriyate yastu bālo vṛddho yuvāpi vā /
yonyantaraṃ sa vai gacchetkrīḍate vāyunā saha // GarP_2,29.13 //

miśritaṃ lohatāmraṃ tu tathaiva janma jāyate /
tasmaivaṃ vāyubhūtasya na śrāddhaṃ nodaka kriyā // GarP_2,29.14 //

mama svedasamudbhūtāstilāstārkṣya pavitrakāḥ /
asurā dānavā daityāstṛpyanti tiladānataḥ // GarP_2,29.15 //

tilāḥ śvetāstilāḥ kṛṣṇāstilā gomūtrasannibhāḥ /
te me dahantu pāṣāni śarīreṇa kṛtāni ca // GarP_2,29.16 //

eka eva tiladroṇo hemadroṇatilaiḥ samaḥ /
tarpaṇe dānahome ca datto bhavati cākṣayaḥ // GarP_2,29.17 //

darbhā mallomasambhūtāstilāḥ svedasamudbhavāḥ /
tṛptāḥ syurdevatā dānaiḥ śrāddhena pitarastathā /
prayogavidhinā brahmā viśvañcāpyupajīvanāt // GarP_2,29.18 //

savyayajñopavītena brahmādyāstṛptimānpuyuḥ /
apasavyena tṛpyanti pitaro dividevatāḥ // GarP_2,29.19 //

apasavyādito brahmā darbhamadhye tu keśavaḥ /
darbhāgre śaṅkaraṃ vidyāttrayo devāḥ kuśe sthitāḥ // GarP_2,29.20 //

viprā mantrāḥ kuśā vahnistulasī ca khageśvara /
naite nirmālyatāṃ yānti kriyamāṇāḥ punaḥ punaḥ // GarP_2,29.21 //

kuśāḥ piṇḍeṣu nirmālyāḥ brāhmaṇāḥ pretabhojane /
mantrāḥ śūdreṣu patitāścitāyāśca hutāśanaḥ // GarP_2,29.22 //

tulasī brāhmaṇā gāvo viṣṇurekādaśī khaga /
pañca pravahaṇānyeva bhavābdhau majjatāṃ satām // GarP_2,29.23 //

viṣṇurekādaśī gītā tulasīvipradhenavaḥ /
apāre durgasaṃkāre ṣaṭpadī muktidāyinī // GarP_2,29.24 //

tilāḥ pavitrāstrividhā darbhāśca tulasīdālam /
nivārayanti caitāni durgatiṃ yāntamāturam // GarP_2,29.25 //

hastābhyāmuddhṛtairdarbhaistoyena prokṣayedbhuvam /
mṛtyukāle kṣipeddarbhānāturasya karadvaye // GarP_2,29.26 //

darbheṣu kṣipyate yo 'sau dabhastu pariveṣṭitaḥ /
viṣṇulokaṃ sa vai yāti mantrahīno 'pi mānavaḥ // GarP_2,29.27 //

darbhamūlīgato bhūmau darbhapāṇistu yo mṛtaḥ /
prāyaścittaviśuddho 'sau saṃsārepārasāgare // GarP_2,29.28 //

gomayenopalipte tu darbhasyāstaraṇe sthitaḥ /
tatra dattena dānena sarvaṃ pāpaṃ vyapohati // GarP_2,29.29 //

lavaṇaṃ tadrasaṃ divyaṃ sarvakāmapradaṃ nṛṇām /
yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā // GarP_2,29.30 //

pitṝṇāṃ ca priyaṃ bhavyaṃ tasmātsvargapradaṃ bhavet /
viṣṇudehasamudbhūto yato 'yaṃ lavaṇo rasaḥ // GarP_2,29.31 //

viśeṣāllavaṇaṃ dānaṃ tena śaṃsanti yoginaḥ /
brāhmaṇa kṣattriyaviśāṃ strīṇāṃ śūdrajanasya ca // GarP_2,29.32 //

āturāṇāṃ yadā prāṇāḥ prayānti vasudhātale /
lavaṇaṃ tu tadā deyaṃ dbārasyoddhāṭanaṃ divaḥ // GarP_2,29.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe pretakalpe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde aurdhvadehikakarmaṇi putradarbhatilatulasīgobhūlepatāmrapātradānā dīnāmāvaśyakatvanirūpaṇaṃ nāmaikonatriśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 30
śrīkṛṣṇa uvāca /
śṛṇu tārkṣya paraṃ guhyaṃ dānānāṃ dānamuttamam /
paramaṃ sarvadānānāṃ paraṃ gopyaṃ divaukasām // GarP_2,30.1 //

deyamekaṃ mahādānaṃ kārpāsaṃ cottamottamam /
yena dattena prīyante bhūrbhuvaḥ svariti kramāt // GarP_2,30.2 //

brahmādyā devatāḥ sarvāḥ kāryācca prītimāpnuyuḥ /
deyametanmahādānaṃ pretoddharaṇahetave // GarP_2,30.3 //

ciraṃ vasedrudraloke tato rājā bhavediha /
rūpavānsubhago vāgmī śrīmānatula vikramaḥ /
yamalokaṃ vinirjitya svargaṃ tākṣya sa gacchati // GarP_2,30.4 //

gāṃ tilāṃśca kṣitaṃ hema yo dadāti dvijanmane /
tasya janmārjirta pāpaṃ tatkṣaṇādevanaśyati // GarP_2,30.5 //

tilā gāvo mahādānaṃ mahāpātakanāśanam /
taddvayaṃ dīyate vipre nānyavarṇe kadācana // GarP_2,30.6 //

kalpitaṃ dīyate dānaṃ tilā gāvaścamedinī /
anyeṣu naiva varṇeṣu poṣyavarge kadācana // GarP_2,30.7 //

poṣyavarge tathā strīṣu dānaṃ deyamakalpitam /
āture voparāge ca dvayaṃ dānaṃ viśiṣyate /
āture dīyate dānaṃ tatkāle copatiṣṭhati // GarP_2,30.8 //

jīvatastu punardattamupatiṣṭhatyasaṃskṛtam /
satyaṃsatyaṃ punaḥ satyaṃ yaddattaṃ vikalendriye // GarP_2,30.9 //

yaccānu modate putrastacca dānamanantakam /
ato dadyāt sa putro vā yāvajjīvatsasau ciram /
ativāhastathā preto bhogāṃśca labhate yataḥ // GarP_2,30.10 //

asvasthā turakāle tu dehapāte kṣitisthite /
dehe tathātivāhasya parataḥ prīṇanaṃ bhavet // GarP_2,30.11 //

paṅgāvandhe ca kāṇe ca hyardhonmīlitalocane /
tileṣu darbhānsaṃstīrya dānamuktaṃ tadakṣayam // GarP_2,30.12 //

tilā lauhaṃ hiraṇyañca kārpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāva ekaikaṃ pāvanaṃ smṛtam // GarP_2,30.13 //

lohadānādyamastuṣyeddharma rājastilārpaṇāt /
lavaṇe dīyamāne tu na bhayaṃ vidyate yamāt // GarP_2,30.14 //

karpāsasya tu dānena na bhūtebhyo bhayaṃ bhavet /
tārayanti naraṃ gāvastrividhāścaiva pātakāt // GarP_2,30.15 //

hemadānātsukhaṃ svarge bhūmidānānnṛpo bhavet /
hemabhūmipradānācca na pīḍā narake bhavet // GarP_2,30.16 //

sarve 'pi yamadūtāśca yamarūpā vibhīṣaṇāḥ /
sarve te varadā yānti saptadhānyena prīṇitāḥ // GarP_2,30.17 //

viṣṇoḥ smaraṇamātreṇa prāpyate paramā gatiḥ /
etatte sarvamākhyātaṃ martyairyā gatirāpyate // GarP_2,30.18 //

tasmāt putraṃ praśaṃsanti dadāti piturājñayā /
bhūmiṣṭhaṃ pitaraṃ dṛṣṭvā hyardhonmīlitalocanam // GarP_2,30.19 //

tasmin kāle suto yastu sarvadānāni dāpayet /
gayāśrāddhādviśiṣyeta sa putraḥ kulanandanaḥ // GarP_2,30.20 //

svasthānāccalitaścāsau vikalasya pitustadā /
putrairyatnena kartavyā pitaraṃ tārayanti te // GarP_2,30.21 //

kiṃ dattairbahubhirdānaiḥ piturantyeṣṭimācaret /
aśvamedho mahāyajñaḥ kalāṃ nārhati ṣoḍaśīm // GarP_2,30.22 //

dharmātmā sa nu putro vaidevairapi supūjyate /
dāpayedyastu dānāni hyāturaṃ pitaraṃ bhuvi // GarP_2,30.23 //

lohadānañca dātavyaṃ bhūmiyuktena pāṇinā /
yamaṃ bhīmañca nāpnoti na gacchet tasya veśmani // GarP_2,30.24 //

kuṭhāro musalo daṇḍaḥ khaḍgaśca cchurikā tathā /
etāni yamahasteṣu dṛśyāni pāpakarmiṇām // GarP_2,30.25 //

tasmāllohasya dānantu brāhmaṇāyāturo dadet /
yamāyudhānāṃ santuṣṭyai dānametadudāhṛtam // GarP_2,30.26 //

garbhasthāḥ śiśavo ye ca yuvānaḥ sthavirāstathā /
ebhirdānaviśeṣaistu nirdaheyuḥ svapātakam // GarP_2,30.27 //

churiṇaḥ śyāmaśabalau ṣaṇḍāmarkā udumbarāḥ /
śabalā śyāmadūtā ye lohadānena prīṇitāḥ // GarP_2,30.28 //

putrāḥ pautrāstathā bandhuḥ sagotrāḥ suhahṛdastathā /
dadate nāture dānaṃ brahmaghnaistu samā hi te // GarP_2,30.29 //

pañcatve bhūmiyuktasya śṛṇu tasya ca yā gatiḥ /
ativāhaḥ punaḥ pretovarṣordhvaṃ sukṛtaṃ labhet // GarP_2,30.30 //

agnitrayaṃ trayo lokāstrayo vedāstrayo 'marāḥ /
kālatrayaṃ trisandhyaṃ ca trayo varṇāstriśaktayaḥ // GarP_2,30.31 //

pādādūrdhvaṃ kaṭiṃ yāvat tāvadbrahyādhitiṣṭhati /
grīvāṃ yāvaddharirnābheḥ śarīre manujasya ca // GarP_2,30.32 //

mastake tiṣṭhatīśāno vyaktāvyakto maheśvaraḥ /
ekamūrtestrayo bhāgā brahmā viṣṇuheśvarāḥ // GarP_2,30.33 //

ahaṃ prāṇaḥ śarīrastho bhūtagrāmacatuṣṭaye /
dharmādharme matiṃ dadyāt sukhaduḥkhe kṛtākṛte // GarP_2,30.34 //

jantorvuddhiṃ samāsthāya pūrvamarmādhivāsitām /
ahameva tathā jīvānprerayāmi ca karmasu /
svargaṃ ca narakaṃ mokṣaṃ prayānti prāṇino dhruvam // GarP_2,30.35 //

svargasthaṃ narakasthaṃ vā śrāddhe vāpyāyanaṃ bhavet /
tasmācchrāddhāni kurvīta trividhāni vicakṣaṇaḥ // GarP_2,30.36 //

matsyaṃ karmaṃ ca vārāhaṃ nārasiṃhañca vāmanam /
rāmaṃ rāmaṃ ca kṛṣṇaṃ ca buddhaṃ caiva sakalkinam /
etāni daśa nāmāni smartavyāni sadā budhaiḥ // GarP_2,30.37 //

svargaṃ jīvāḥ sukhaṃ yānti cyutāḥ svargācca mānavāḥ /
labdhvā sukhaṃ ca vittaṃ ca dayādākṣiṇyasaṃyutāḥ /
putrapautrairdhanairāḍhyā jīveyuḥ śaradāṃ śatam // GarP_2,30.38 //

āture ca dadeddānaṃ viṣṇupūjāñca kārayet /
aṣṭākṣaraṃ tathā mantraṃ japedvā dvādaśākṣaram // GarP_2,30.39 //

pūjayecchuklapuṣpaiśca naivedyairghṛtapācitaiḥ /
tathā gandhaiśca dhūpaiśca śrutismṛtimanūditaiḥ // GarP_2,30.40 //

viṣṇurmātā pitā viṣṇurviṣṇuḥ svajanabāndhavāḥ /
yatra viṣṇuṃ na paśyāmi tena vāsena kiṃ mama // GarP_2,30.41 //

jale viṣṇuḥ sthale viṣṇurviṣṇuḥ parvatamastake /
jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat // GarP_2,30.42 //

vayamāpo vayaṃ pṛthvī vayaṃ darbhā vayaṃ tilāḥ /
vayaṃ gāvo vayaṃ rājā vayaṃ vāyurvayaṃ prajāḥ // GarP_2,30.43 //

vayaṃ hema vayaṃ dhānyaṃ vayaṃ madhu vayaṃ ghṛtam /
vayaṃ viprā vayaṃ devā vayaṃ śambhuśca bhūrbhuvaḥ // GarP_2,30.44 //

ahaṃ dātā ahaṃ grāhī ahaṃ yajvā ahaṃ kratuḥ /
ahaṃ hartā ahaṃ dharmo ahaṃ pṛthvī hyahaṃ jalam // GarP_2,30.45 //

dharmādharme matiṃ dadyāṃ karmabhistu śubhāśubhaiḥ /
yat karma kriyate kvāpi pūrvajanmārjitaṃ khaga // GarP_2,30.46 //

dharme matimahaṃ dadyāmadharme 'pyahameva ca /
yātanāṃ kurute so 'pi dharme muktiṃ dadāmyaham // GarP_2,30.47 //

manujānāṃ hitā tārkṣya ante vaitaraṇī smṛtā /
tayāvamatya pāpaughaṃ viṣṇulokaṃ sa gacchati // GarP_2,30.48 //

bālatve yacca kaumāre yacca pariṇatau ca yat /
sarvāvamthākṛtaṃ pāpaṃ yacca janmāntareṣvapi // GarP_2,30.49 //

yanniśāyāṃ tathā prātaryanmadhyāhnāparāhnayoḥ /
sandhyayoryat kṛtaṃ karma karmaṇā manasā girā // GarP_2,30.50 //

dattvā varāṃ sakṛdapi kapilāṃ sarvakāmikām /
uddharedantakāle sa ātmānaṃ pāpasañcayāt // GarP_2,30.51 //

gāvo mamāgrataḥ santu pṛṣṭhataḥ pārśvatastathā /
gāvo me hṛdaye santu gavāṃ madhye vasāmyaham // GarP_2,30.52 //

yā lakṣmīḥ sarvabhūtānāṃ yā ca deve vyavasthitā /
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // GarP_2,30.53 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde nānādānanirūpaṇaṃ nāma triṃso 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 31
śrīviṣṇuruvāca /
ye narāḥ pāpasaṃyuktāste gacchanti yamālayam /
nṛṇāṃ matsākṣikaṃ dattamanantaphaladaṃ bhavet // GarP_2,31.1 //

yāvadrajaḥ pramāṇābdaṃsvarge tiṣṭhati bhūmidaḥ /
aśvārūḍhāśca te yānti dadate ye hyupānahau // GarP_2,31.2 //

ātape śramayogena na dahyante ca kutracit /
chattradānena vai pretā vicaranti sukhaṃ pathi // GarP_2,31.3 //

yamuddiśya dadātyannaṃ tena cāpyāyito bhavet // GarP_2,31.4 //

andhakāre mahāghore amūrte lakṣyavarjite /
uddyotenaiva te yānti dīpadānena mānavāḥ // GarP_2,31.5 //

āśvine kartike vāpi māghe mṛtatithāvapi /
caturdaśyāñca dīyeta dīpadānaṃ sukhāya vai // GarP_2,31.6 //

pratyahañca pradātavyaṃ mārge suviṣame naraiḥ /
yāvat saṃvatsaraṃ vāpi pretasya sukhalipsayā // GarP_2,31.7 //

kule dyotati śuddhātmā prakāśatvaṃ sa gacchati /
jyotirmayo 'sau pūjyo 'sau dīpadānaprado naraḥ // GarP_2,31.8 //

prāṅmukhodaṅmukhaṃ dīpaṃ devāgāre dvijātaye /
kuryādyāmyamukhaṃ pitre adbhiḥ saṅkalpya susthiram // GarP_2,31.9 //

sarvopahārayuktāni padānyatra trayodaśa /
yo dadāti mṛtasyeha jīvannapyātmahetave /
sa gacchati mahāmārge mahākaṣṭavivarjitaḥ // GarP_2,31.10 //

āsanaṃ bhājanaṃ bhojyaṃ dīyate yaddvijāyate /
sukhe na bhuñjamānastu dena gacchatyalaṃ pathi // GarP_2,31.11 //

kamaṇḍalupradānena tṛṣitaḥ pibate jalam // GarP_2,31.12 //

bhājanaṃ vastradānañca kusumañcāṅgulīyakam /
ekādaśā he dātavyaṃ pretoddharaṇahetave // GarP_2,31.13 //

trayodaśa padānītthaṃ pretasya śubhamicchatā /
dātavyāni yathāśaktyā preto 'sau prīṇito bhavet // GarP_2,31.14 //

bhojanā ni tilāṃścaiva udakumbhāṃstrayodaśa /
mudrikāṃ vastrayugmañca tayā yāti parāṃ gatim // GarP_2,31.15 //

yo 'śvaṃ nāvaṃ gajaṃ vāpi brāhmaṇe pratipādayet /
sa mahimno 'nusāreṇa tattatsukhamupāśnute // GarP_2,31.16 //

nānālokān vicarati mahiṣīñca dadāti yaḥ /
yamaputtrasya yā mātā mahiṣī sugatipradā // GarP_2,31.17 //

tāmbūlaṃ kusumaṃ deyaṃ yāmyānāṃ harṣavardhanam /
tena samprīṇitāḥ sarve tasmin kleśaṃ na kurvate // GarP_2,31.18 //

go-bhū-tila-hiraṇyāni dānānyāhuḥ svaśaktitaḥ // GarP_2,31.19 //

mṛtoddeśena yo yadyājjalapātrañca mṛnmayam /
udapātrasahasrasya phalamāpnoti mānavaḥ // GarP_2,31.20 //

yamadūtā mahāraudrāḥ karālāḥ kṛṣṇapiṅgalāḥ /
na bhīṣayanti taṃ yāmyā vastradāne kṛte sati // GarP_2,31.21 //

mārge hi gacchamānastu tṛṣṇārtaḥ śramapīḍitaḥ /
ghaṭānnadānayogena sukhī bhavati niścitam // GarP_2,31.22 //

śayyā dakṣiṇayā yuktā āyudhāmbarasaṃyutā /
haimaśrīpatinā yuktā deyā viprāya śarmaṇe /
tathā pretatvamukto 'sau modate saha daivataiḥ // GarP_2,31.23 //

etat te kathitaṃ tārkṣya dānamantyeṣṭikarmajam /
adhunā kathayiṣye 'hamanyadehapraveśanam // GarP_2,31.24 //

jātasya mṛtyuloke vai prāṇino maraṇaṃ dhruvam /
mṛtiḥ kuryāt svadharmeṇa yāsyataśca parantapa // GarP_2,31.25 //

pūrvakāle mṛtānāñca prāṇināñca khageśvara /
sūkṣmobhūtvā tvasau vāyurnirgacchatyāsyamaṇḍalāt // GarP_2,31.26 //

navadvārai romabhiśca janānāṃ tālurandhrake /
pāpiṣṭhānāmapānena jīvo niṣkrāmati dhruvam // GarP_2,31.27 //

śarīrañca patet paścānnirgate marutīśvare /
vātāhataḥ patatyeva nirādhāro yathā drumaḥ // GarP_2,31.28 //

pṛthivyāṃ līyate pṛthvī āpaścaiva tathāpsu ca /
tejastejasi līyate samīraṇaḥ samīraṇe /
ākāśe ca tathā kāśaḥ sarvavyāpī ca śaṅkare // GarP_2,31.29 //

tatra kāmastathā krodhaḥ kāye pañcendriyāṇi ca /
ete tārkṣya samākhyātā dehe tiṣṭhanti taskarāḥ // GarP_2,31.30 //

kāmaḥ krodho hyahaṅkāro manastatraiva nāyakaḥ /
saṃhārakaśca kālo 'yaṃ puṇyapāpasamanvitaḥ // GarP_2,31.31 //

jagataśca svarūpantu nirmitaṃ svena karmaṇā /
punardehāntaraṃ yāti sukṛtairduṣkṛtairnaraḥ // GarP_2,31.32 //

pañcendriyasamāyuktaṃ sakalairviṣyaiḥ saha /
praviśet sa navaṃ dehaṃ gṛhe dagdhe yathā gṛhī // GarP_2,31.33 //

śarīre ye samāsīnā sambhavet sarvadhātavaḥ /
ṣāṭkauśiko hyayaṃ kāyo mātā pitrośca dhātavaḥ // GarP_2,31.34 //

sambhaveyustathā tārkṣya sarve vātāśca dehinām /
mūtraṃ purīṣaṃ tadyogā ye cānye vyādhayastathā // GarP_2,31.35 //

asthi śukraṃ tathā snāyuḥ dehena saha dahyate /
eṣa te kathitastārkṣya vināśaḥ sarvadehinām // GarP_2,31.36 //

kathayāmi punasteṣāṃ śarīrañca yathā bhavet /
ekastambhaṃ snāyubaddhaṃ sthūṇādvayasamuddhṛtam // GarP_2,31.37 //

indriyaiśca samāyuktaṃ navadvāraṃ śarīrakam /
viṣayaiśca samākrāntaṃ kāma-krodhasamākulam // GarP_2,31.38 //

rāga-dveṣasamākīrṇaṃ tṛṣṇādurgasudustaram /
lobhajālasamāyuktaṃ puraṃ puruṣasaṃjñitam // GarP_2,31.39 //

etadguṇasamāyuktaṃ śarīraṃ sarvadehinām /
tiṣṭhanti devatāḥ sarvā bhuvanāni caturdaśa // GarP_2,31.40 //

ātmānaṃ ye na jānanti te narāḥ paśavaḥ smṛtāḥ /
evametanmayākhyātaṃ śarīraṃ te caturvidham // GarP_2,31.41 //

caturaśītilakṣāṇi nirmitā yonayaḥ purā /
udbhijjāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ // GarP_2,31.42 //

etatte sarvamākhyātaṃ yatpṛṣṭohaṃ tvayānagha // GarP_2,31.43 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe pretakalpe śrīkṛṣṇagaruḍasaṃvāde dānapha lānyadehapraveśādinirūpaṇaṃ nāmai katriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 32
tārkṣya uvāca /
kathamutpadyate janturbhūtagrāme caturvidhe /
tvacā raktaṃ tathā māṃsaṃ medo majjāsthi jīvitam // GarP_2,32.1 //

pādau pāṇī tathā guhyaṃ jihvā-keśa-nakhāḥ śiraḥ /
sandhimārgāśca bahuśo rekhā naikavidhāstathā // GarP_2,32.2 //

kāmaḥ krodho bhayaṃ lajjā mano harṣaḥ sukhāsukham /
citritaṃ chidritañcāpi nānājālena veṣṭitam // GarP_2,32.3 //

indrajālamidaṃ manye saṃsāre 'sārasāgare /
kartā ko 'tra hṛṣīkeśa saṃsāre duḥ khasaṃkule // GarP_2,32.4 //

śrīviṣṇuruvāca /
kathayāmi paraṃ gopyaṃ kośasyāsya vinirṇayam /
yasya vijñānamātreṇa sarvajñatvaṃ prajyate // GarP_2,32.5 //

sādhu pṛṣṭaṃ tvayā loke sadayaṃ jīvakāraṇam /
vainateya śṛṇuṣva tvamekāgrakṛtamānasaḥ // GarP_2,32.6 //

ṛtukāle ca nārīṇāṃ varjyaṃ dinacatuṣṭayam /
yatastasmin brahmahatyāṃ purā vṛtrasamutthitām // GarP_2,32.7 //

brahmā śakrāt samuttārya caturthāṃśena dattavān /
tāvannālokyate vaktraṃ pāpaṃ yāvadvapuḥ sthitam // GarP_2,32.8 //

prathame 'hani cāṇḍālī dvitīye brahmaghātinī /
tṛtīye rajakī jñeyā caturthe 'hani śudhyati // GarP_2,32.9 //

saptāhāt pitṛdevānāṃ bhavedyogyā kṛtārcane /
saptāhamadhye yo garbhastatsaṃmbhūtirmalimlucā // GarP_2,32.10 //

niṣakasamaye pitroryādṛk cittavikalpanā /
tādṛggarbhasamutpattirjāyate nātra saṃśayaḥ // GarP_2,32.11 //

yugmāsu puttrā jāyante striyo 'yugmāsu rātriṣu /
pūrvasaptamamutsṛjya tasmādyugmāsu saṃviśet // GarP_2,32.12 //

ṣoḍaśarturniśāḥ strīṇāṃ sāmānyāt samudāhṛtaḥ /
yā caturdaśamī rātrirgarbhastiṣṭhati tatra cet // GarP_2,32.13 //

guṇabhāgyanidhiḥ putrastatra jāyeta dhārmikaḥ /
sā niśā tatra sāmānyairna labhyeta khagādhipa // GarP_2,32.14 //

prāyaśaḥ sambhavatyatra garbhastvaṣṭāhamadhyataḥ /
pañcame 'hani nārīṇāṃ kāryaṃ mādhuryabhojanam // GarP_2,32.15 //

kaṭukṣārañca tīkṣṇañca tyājyamuṣṇañca dūrataḥ /
tatkṣetramoṣadhīpātraṃ bījañcāpyamṛtāyitam // GarP_2,32.16 //

tasminnuptvā naraḥ svāmī samyak phalamavāpnuyāt /
tasyāścaivātapo varjya śītalaṃ kevalaṃ caret // GarP_2,32.17 //

tāmbūlapuṣpaśrīkhaṇḍaiḥ saṃyuktaḥ śucivastrabhṛt /
dharmamādāya manasi sutalpaṃ saṃviśet pumān // GarP_2,32.18 //

niṣekasamaye yādṛṅnaracittavikalpanā /
tādṛksvabhāvasambhūtirjanturviśati kukṣigaḥ // GarP_2,32.19 //

śukrasoṇitasaṃyoge piṇḍotpattiḥ prajāyate /
vardhate jaṭhare jantustārāpatirivāmbare // GarP_2,32.20 //

caitanyaṃ bījarūpaṃ hi śukre nityaṃ vyavasthitam /
kāmaścittañca śukrañca yadā hyekatvamāpnuyuḥ // GarP_2,32.21 //

tadā drāvamavāpnoti yoṣāgarbhāśaye naraḥ /
raktādhikye bhavennārī śukrādhikye bhavet pumān // GarP_2,32.22 //

śukrasoṇitayo sāmye garbhāḥ ṣaṇḍatvamāpnuyuḥ /
ahorātreṇa kalilaṃ budvadaṃ pañcabhidinaiḥ // GarP_2,32.23 //

caturdaśe bhavenmāṃsaṃ miśradhātusamanvitam /
ghanaṃ māṃsañca viṃśāhe garbhastho vardhate kramāt // GarP_2,32.24 //

pañcaviṃśatime cāhni balaṃ puṣṭiśca jāyate /
tathā māse tu sampūrṇe pañcatattvaṃ nidhārayet // GarP_2,32.25 //

māsadvaye tu sañjāte tvacā medaśca jāyate /
majjāsthīni tribhirmāsaiḥ keśāṅgulyaścaturthake // GarP_2,32.26 //

karṇau ca nāsike vakṣo jāyeran māsi pañcame /
kaṇṭharandhrodaraṃ ṣaṣṭhe guhyādirmāsi saptame // GarP_2,32.27 //

aṅgapratyaṅgasampūrṇo garbho māsairathāṣṭabhiḥ /
aṣṭame calate jīvo dhātrīgarbhe punaḥ punaḥ /
navamemāsi samprāpte garbhasthaujau dṛḍhaṃ bhavet // GarP_2,32.28 //

cikitsā jāyate tasya garbhavāsaparikṣaye /
nārī vātha naro vātha napuṃstvaṃ vābhijāyate // GarP_2,32.29 //

śaktitrayaṃ viśālākṣaṃ ṣāṭkauśikasamāyutam /
pañcendriyasamopetaṃ daśanāḍīvibhūṣitam // GarP_2,32.30 //

daśaprāṇaguṇopetaṃ yo jānāti sa yogavit /
majjāsthiśukramāṃsāni roma raktaṃ balaṃ tathā // GarP_2,32.31 //

ṣāṭkauśikamidaṃ piṇḍaṃ syājjantoḥ pāñcabhautikam /
navame daśame māsi jāyate pāñcabhautikaḥ // GarP_2,32.32 //

sūtivātaiḥ samākṛṣṭaḥ pīḍayā vihvalīkṛtaḥ /
puṣṭo nāḍyāḥ suṣumṇāyā yoṣidgarbhasthitastvaran // GarP_2,32.33 //

kṣitirvāri havirbhoktā pavanākāśameva ca /
ebhirbhūtaiḥ pīḍitastu nibaddhaḥ snāyubandhanaiḥ // GarP_2,32.34 //

mūlabhūtā ime proktāḥ sapta nāḍyantare sthitāḥ /
tvacāsthināḍyo romāṇi māṃsañcaivātra pañcamam // GarP_2,32.35 //

ete pañca guṇāḥ proktā mayā bhūmeḥ khageśvara /
yathā pañca guṇāścāpastathā tacchṛṇu kāśyapa // GarP_2,32.36 //

lālā mūtraṃ tathā śukraṃ majjāra raktañca pañcamam /
āpaḥ pañcaguṇāḥ proktā jñātavyāste prayatnataḥ // GarP_2,32.37 //

kṣudhā tṛṣā tathā nidrā ālasyaṃ kāntireva ca /
tejaḥ pañcaguṇaṃ proktaṃ tārkṣya sarvatrayogibhiḥ // GarP_2,32.38 //

rāgadveṣau tathā lajjā bhayaṃ mohastathaiva ca /
ityetat kathitaṃ tārkṣya vāyujaṃ guṇapañcakam // GarP_2,32.39 //

ākuñcanaṃ dhāvanañca laṅghanañca prasāraṇam /
nirodhaḥ pañcamaḥ prokto vāyoḥ pañca guṇāḥ smṛtāḥ // GarP_2,32.40 //

ghoṣaścintā ca gāmbhīryaṃ śravaṇaṃ satyasaṃkramaḥ /
ākāśasya guṇāḥ pañca jñāta vyāstārkṣya yatnataḥ // GarP_2,32.41 //

śrotraṃ tvak cakṣuṣī jihvā nāsā buddhīndriyāṇi ca /
pāṇī pādau gudaṃ prāk ca guhyaṃ karmendriyāṇi ca // GarP_2,32.42 //

iḍāca piṅgalā caiva suṣumṇā ca tṛtīyakā /
gāndhārī gajajihvā ca pūṣā caiva yasā tathā // GarP_2,32.43 //

alamvuśā kuhūścaiva śaṅkhinī daśamī smṛtā /
piṇḍa madhye sthitā hyetāḥ pradhānā daśa nāḍayaḥ // GarP_2,32.44 //

prāṇāpānau samānaśca udāno vyāna eva ca /
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ // GarP_2,32.45 //

ityete vāyavaḥ proktā daśa deheṣu susthitāḥ /
kevalaṃ bhuktamannañca puṣṭidaṃ sarvadehinām // GarP_2,32.46 //

nayate prāṇado vāyuḥ śarīre sarvasandhiṣu /
āhāro bhuktamātrastu vāyunā kriyate dvidhā // GarP_2,32.47 //

sa praviśya guhe samyak pṛthagannaṃ pṛthagjalam /
ūrdhvamagnerjalaṃ kṛtvā tadannañca jalopari // GarP_2,32.48 //

agneścādhaḥ svayaṃ prāṇastamagniñca dhamecchanaiḥ /
vāyunā dhamyamāno 'gniḥ pṛthakkiṭṭaṃ pṛthagrasam // GarP_2,32.49 //

malairdvādaśabhiḥ kiṭṭaṃ bhinnaṃ dehāt pṛthagbhavet /
karṇākṣināsikā jihvā dantanābhivapurgudam // GarP_2,32.50 //

nakhā malāśrayā hyete viṇmūtrañcetyanantakam /
śukraśoṇitasaṃyogādetat ṣāṭkauśikaṃ smṛtam // GarP_2,32.51 //

romṇāṃ koṭyastathā tisro 'pyardhakoṭi samanvitāḥ /
dvātriṃśaddaśanāḥ proktāḥ sāmānyādvinatāsuta // GarP_2,32.52 //

sapta lakṣāṇi keśāḥ syurnakhāḥ proktāstu viṃśatiḥ /
māṃsaṃ palasahasraikaṃ sāmānyāddehasaṃsthitam // GarP_2,32.53 //

raktaṃ palaśataṃ tārkṣyaṃ buddhameva purātanaiḥ /
palāni daśa medaśca tvacā caiva tu tatsamā // GarP_2,32.54 //

paladvādaśakaṃ majjā mahāraktaṃ palatrayam /
śukraṃ dvikuḍavaṃ jñeyaṃ śoṇitaṃ kuḍavaṃ smṛtam // GarP_2,32.55 //

śleṣmāṇaśca ṣaḍūrdhvañca viṇmūtraṃ tatpramāṇataḥ /
asthnāṃ hi hyadhikaṃ proktaṃ ṣaṣṭyuttaraśatatrayāt // GarP_2,32.56 //

evaṃ piṇḍaḥ samākhyāto vaibhavaṃ sampracakṣmahe /
sukhaṃ duḥ khaṃ bhayaṃ kṣemaṃ karmaṇaiva hi prāpyate // GarP_2,32.57 //

adhomukhaṃ cordhvapādaṃ garbhādvāyuḥ prakarṣati /
tale tu karayornyasya vardhate jānupārśvayoḥ // GarP_2,32.58 //

aṅguṣṭhau copari nyastau jānvāretha karāṅgulī /
jānupṛṣṭhe tathā netre jānumadhye ca nāsikā // GarP_2,32.59 //

evaṃ vṛddhiṃ kramādyāti jantuḥ strīgarbhasaṃsthitaḥ /
kāṭhinyamasthīnyāyānti bhuktapītena jīvati // GarP_2,32.60 //

nāḍī vāpyāyanī nāma nābhyāṃ tatra nibadhyate /
strīṇāṃ tathāntrasuṣire sa nibaddhaḥ prajāyate // GarP_2,32.61 //

krāmanti bhuktapītāni strīṇāṃ garbhodare tathā /
tairāpyāyitadeho 'sau janturvṛddhimupaiti ca // GarP_2,32.62 //

smṛtyastatra prayāntyasya bahvyaḥ saṃsārabhūtayaḥ /
tato nirvedamāyāti pīḍyamāna itastataḥ // GarP_2,32.63 //

punarnaivaṃ kariṣyāmi bhuktamātra ihodarāt /
tathātathā yatiṣyāmi garbhaṃ nāpnomyahaṃ yathā // GarP_2,32.64 //

iti sañcintayañjīvo smṛtvā janmaśatāni vai /
yāni pūrvānubhūtāni devabhūtātmajāni vai // GarP_2,32.65 //

tataḥ kālakramājjantuḥ parivartyatvadhomukhaḥ /
navame daśame vāpi māsi saṃjāyate tataḥ // GarP_2,32.66 //

niṣkramyamāṇo vātena prājāpatyena pīḍyate /
niṣkramate ca vilapaṃstadā duḥkhanipīḍitaḥ // GarP_2,32.67 //

niṣkrāmaṃścodarānmūrchāmasahyāṃ pratipadyate /
prāpnoti cetanāṃ cāsau vāyusparśasukhānvitaḥ // GarP_2,32.68 //

tatastaṃ vaiṣṇavī māyā samāskandati mohinī /
tayā vimohitātmāsau jñānabhraṃśamavāpnute // GarP_2,32.69 //

bhraṣṭajñānaṃ bālabhāve tato jantuḥ prapadyate /
tataḥ kaumārakāvasthāṃ yauvanaṃ vṛddhatāmapi // GarP_2,32.70 //

punaśca tadvanmaraṇaṃ janma prāpnoti mānavaḥ /
tataḥ saṃsāracakre 'smin bhrāmyate ghaṭayantravat // GarP_2,32.71 //

kadācitsvargamāpnoti kadācinnirayaṃ naraḥ /
svargaṃ ca nirayaṃ caiva svakarmaphalamaśnute // GarP_2,32.72 //

kadācidbhuktakarmā ca bhuvaṃ svalpena gacchati /
svarloke narake caiva bhuktaprāye dvijottamāḥ // GarP_2,32.73 //

narakeṣu mahadduḥkhametadyatsvargavāsinaḥ /
dṛśyate nātra modante pātyamānāstu nārakaiḥ // GarP_2,32.74 //

svarge 'pi duḥ khamatulaṃ yadārohaṇakālataḥ /
prabhṛtyahaṃ patiṣyāmītyetanmanasi vartate // GarP_2,32.75 //

nāra kāṃścaiva samprekṣya mahadduḥ khamavāpyate /
evaṃ gatimahaṃ gantetyaharniśamanirvṛtaḥ // GarP_2,32.76 //

garbhavāse mahadduḥ khaṃ jāyamānasya yonijam /
jātasya bālabhāve 'pi vṛddhatve duḥkhameva ca // GarP_2,32.77 //

kāmerṣyākrodhasambandhādyauvane 'pi ca duḥ saham /
duḥsvapnaṃ yā vṛddhatā ca maraṇe duḥ khamutkaṭam // GarP_2,32.78 //

kṛṣyamāṇaśca yāmyaiḥ sa narake 'pi ca yātyadhaḥ /
punaśca garbhājjanma syānmaraṇaṃ duṣkaraṃ tathā // GarP_2,32.79 //

evaṃ saṃsāracakre 'smijjantavo ghaṭayantravat /
bhrāmyante prāktanairbadhairbaddhā vidhyanti cāsakṛt // GarP_2,32.80 //

nāsti pakṣinsukhaṃ kiñcitkṣetre duḥ khaśatākule /
vinatāsuta mokṣāya yatitavyaṃ tato naraiḥ // GarP_2,32.81 //

etatte sarvamākhyātaṃ yathā garbhasya saṃsthitiḥ /
kathayāmi kramapraśraṃ pṛṣṭaṃ vā vartate spṛhā // GarP_2,32.82 //

garuḍa uvāca /
madhye kṛtamahāpraśradvayasyāptaṃ mayottaram /
praśrasyāpi tṛtīyasya uttaraṃ ca vidhīyatām // GarP_2,32.83 //

śrīkṛṣṇa uvāca /
mriyamāṇasya kiṃ kṛtyamiti tvaṃ pṛṣṭavānasi /
śṛṇu tatrottaraṃ tūktaṃ kathayāmi samāsataḥ // GarP_2,32.84 //

āsannamaraṇaṃ jñātvā puruṣaṃ snāpayettataḥ /
gomūtragomayasumṛttīrthodakakuśodakaiḥ // GarP_2,32.85 //

vāsasī paridhāryātha dhaute tu śuci nī śubhe /
darbhāṇyādau samāstīrya dakṣiṇāgrānvikīrya ca // GarP_2,32.86 //

tilān gomayaliptāyāṃ bhūmau tatra niveśayet // GarP_2,32.87 //

prāgudakśirasaṃ vāpi mukhe svarṇaṃ viniḥ kṣepet /
śālagrāmaśilā tatra tulasī ca khageśvara // GarP_2,32.88 //

vidheyā sannidhau sarpirdīpaṃ prajvālayetpunaḥ /
namo bhagavate vāsudevāyeti japastathā // GarP_2,32.89 //

ādau tu praṇavaṃ kṛtvā pūjādāne tataḥ smṛte /
samabhyarcya hṛṣīkeśaṃ puṣpadhūpādibhistataḥ // GarP_2,32.90 //

praṇipātaiḥ stavaiḥ puṇyairdhyā nayogena pūjayet /
dattvā dānaṃ ca viprebhyo dīnānāthebhya eva ca // GarP_2,32.91 //

puttre mitre kalatre ca kṣetradhānyadhanādiṣu /
nivartayenmamatvaṃ ca viṣṇoḥ pādau hṛdi smaran // GarP_2,32.92 //

uccaiḥ puruṣasūktaṃ ca yadi śreṣṭhāpadastadā /
puttrādyāḥ prapaṭheyuste mriyamāṇe nije jane // GarP_2,32.93 //

etatte sarvamākhyātaṃ kṛtyaṃ mṛtyāvupasthite /
phalamapyasya kṛtsnasya samāsātte vadāmyaham // GarP_2,32.94 //

snānena śucitāprāptirapāvitryahṛtistataḥ /
tato viṣṇoḥ smṛtistasya jñānātsarvaphalapradā // GarP_2,32.95 //

darbhatūlī nayetsvargamāturaṃ tu na saṃśayaḥ /
tilairdarbhaiśca niḥ kṣiptaiḥ snānaṃ kratumayaṃ bhavet // GarP_2,32.96 //

brahmā viṣṇuśca rudraśca śrīrhutāśastathaiva ca /
maṇḍale copatiṣṭhanti tasmātkurvīta maṇḍalam // GarP_2,32.97 //

prāgudagvā kṛteneha śirasā lokamuttamam /
vrajate yadi pāpasyālpatvaṃ puṃso bhavetkhaga // GarP_2,32.98 //

pañcaratne mukhe mukte jive jñānaṃ prarohati /
tulasī brāhmaṇā gāvo viṣṇurekādaśī khaga // GarP_2,32.99 //

pañca pravahaṇānyeva bhavābdhau majjatāṃ nṛṇām /
viṣṇurekādaśī gītā tulasī vipradhenavaḥ // GarP_2,32.100 //

asāre durgasaṃsāre ṣaṭpadī bhaktidāyinī /
namo bhagavate vāsudevāyeti japannaraḥ // GarP_2,32.101 //

oṅkārapūrvaṃ sāyujyaṃ prāpnuyānnātra saṃśayaḥ /
pūjayāpi ca mallokaprāptirārāddivaṃ vrajet // GarP_2,32.102 //

bandhābhāve mamatvetu jñānaṃ puruṣasūktataḥ /
yasyayasyādhikatvaṃ tu sādhaneṣveṣu kāśyapa // GarP_2,32.103 //

tattatphalasyāpyādhikyaṃ bhavatītyavadhāraya /
dātavyāni yathāśaktyā prīto 'sau sarvadā bhavet // GarP_2,32.104 //

etatte sarvamākhyātaṃ snānādiṣu phalaṃ mayā /
brahmāṇḍe ye guṇāḥ santi śarīre te vyavasthitāḥ // GarP_2,32.105 //

pātālabhūdharā lokāstathānye dvīpasāgarāḥ /
ādityādigrahāḥ sarve piṇḍamadhye vyavasthitāḥ // GarP_2,32.106 //

pādādhastu talaṃ jñeyaṃ pādordhvaṃ vitalaṃ tathā /
jānubhyāṃ sutalaṃ viddhi sakthideśe mahātalam // GarP_2,32.107 //

tathā talātalañcorau guhyadeśe rasātalam /
pātālaṃ kaṭisaṃsthantu pādādau lakṣayedbudhaḥ // GarP_2,32.108 //

bhūrlokaṃ nābhimadhye tu bhuvarlokaṃ tadūrdhvataḥ /
svargalokaṃ hṛdaye vidyāt kaṇṭhadeśe mahastathā // GarP_2,32.109 //

janalokaṃ vaktradeśe tapolokaṃ lalāṭake /
satyalokaṃ mahārandhre bhuvanāni caturdaśa // GarP_2,32.110 //

trikoṇe saṃsthito meruradhaḥ koṇe ca mandaraḥ /
dakṣiṇe ceva kailāso vāmabhāge himācalaḥ // GarP_2,32.111 //

niṣadhaścordhvabhāge ca dakṣiṇe gandhamādanaḥ /
malayo (ramaṇo) vāmarekhāyāṃ saptaite kulaparvatāḥ // GarP_2,32.112 //

asthisthāne sthito jambūḥ śāko majjāsu saṃsthitaḥ /
kuśadvīpaḥ sthito māṃse krauñcadvīpaḥ śirāsthitaḥ // GarP_2,32.113 //

tvacāyāṃ śālmalidvāpo plakṣaḥ romṇāṃ ca sañcaye /
nakhasthaḥ puṣkaradvīpaḥ sāgarāstadanantaram // GarP_2,32.114 //

kṣārodaśca tathā mūtre kṣāre kṣīrodasāgaraḥ /
surodadhiśca śleṣmasthaḥ majjāyāṃ ghṛtasāgaraḥ // GarP_2,32.115 //

rasodadhiṃ rase vidyācchoṇite dadhisagaram /
svādulaṃ lambikāsthāne garbhodaṃ śukrasaṃsthitam // GarP_2,32.116 //

nādacakre sthitaḥ sūryo binducakre ca candramāḥ /
locanasthaḥ kujo jñeyo hṛdaye ca budhaḥ smṛtaḥ // GarP_2,32.117 //

viṣṇusthāne guruṃ vidyācchrukre śukro vyavasthitaḥ /
nābhisthāne sthito mando mukhe rāhuḥ sthitaḥ sadā // GarP_2,32.118 //

pāyu (da) sthāne sthitaḥ ketuḥ śarīre grahamaṇḍalam /
vibhaktañca samākhyātamāpādatalamastakam // GarP_2,32.119 //

utpannā ye hi saṃsāre mriyante te na saṃśayaḥ /
bubhukṣā ca tṛṣā raudrā dāhodbhūtā ca mūrchanā // GarP_2,32.120 //

yatra pīḍāstvimā raudrāstā vai vṛścikadaṃśajāḥ /
vināśaḥ pūrṇakāle ca jāyate sarvadehinām // GarP_2,32.121 //

agre agre hi dhāvanti yamalokagatasyavai /
taptavālukamadhyena prajvaladvahnimadhyataḥ // GarP_2,32.122 //

keśagrāhaiḥ samākrāntā nīyante yamakiṅkaraiḥ /
pāpiṣṭhāstvadhamāstārkṣya dayādharmavivirjitāḥ // GarP_2,32.123 //

yamaloke vasantyete kuṭyāṃ janma na vidyate /
evaṃ sañjāyate tārkṣya martye jantuḥ svakarmabhiḥ // GarP_2,32.124 //

utpannā ye hi saṃsāre mriyante te na saṃśayaḥ /
āyuḥ karma ca vittañca vidyā nidhanameva ca // GarP_2,32.125 //

pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ /
karmaṇā jāyate jantuḥ karmaṇaiva pralīyate // GarP_2,32.126 //

sukhaṃ duḥ khaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate /
adhomukhaṃ cordhvapādaṃ garbhādvāyuḥ prakarṣati // GarP_2,32.127 //

janmato vaiṣṇavī māyā saṃmohayati satvaram /
svakarmakṛtasambandho janturjanma prapadyate // GarP_2,32.128 //

sukṛtāduttamo bhogabhogyavān sukule bhavet /
yathāyathā duṣkṛtaṃ tat kule hīne prajāyate // GarP_2,32.129 //

daridro vyādhito mūrkhaḥ pāpakṛdduḥ khabhājanam /
ataḥ paraṃ kimarthaṃ te kathayāmi khageśvara // GarP_2,32.130 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīdṛ dharmadṛpretadṛśrīkṛṣṇagaruḍasaṃvāde jantūtpattitadgadhātvādivibhāgabhuvanādivibhāgavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 33

garuḍa uvāca /
utpattilakṣaṇaṃ jantoḥ kathitaṃ mayi puttrake /
yamalokaḥ kiyanmātrastrailokye sacarācare /
vistaraṃ tasya me brūhi adhvā caiva kiyān smṛtaḥ // GarP_2,33.1 //

kaiśca pāpaiḥ kṛtairdeva kena vā śubhakarmaṇā /
gacchanti mānavāstatra kathayasva viśeṣataḥ // GarP_2,33.2 //

śrībhagavānuvāca /
ṣaṭaśītisahasrāṇi yojanānāṃ pramāṇataḥ /
yamalokasya cādhvānamantarā mānuṣasya ca // GarP_2,33.3 //

dhmātatāmramivātapto jvaladdurgo mahāpathaḥ /
tatra gacchanti pāpiṣṭhā mānavā mūḍhacetasaḥ // GarP_2,33.4 //

kaṇṭakāśca sutīkṣṇā vai vividhā ghoradarśanāḥ /
taistuvālukṣitirvyāptā hutāśaśca tatholbaṇaḥ // GarP_2,33.5 //

vṛkṣacchāyā na tatrāsti yatra viśramate naraḥ /
gṛhītaḥ kālapāśaiśca kṛtaiḥ karmabhirulbaṇaiḥ // GarP_2,33.6 //

tasmin mārge na cānnādyaṃ yena prāṇān prapoṣayet /
na jalaṃ dṛśyate tatra tṛṣā yena vilīyate // GarP_2,33.7 //

kṣudhayā pīḍito yāti tṛṣṇayā ca mahāpathe /
śītena kampate kvāpi yamamārge 'tidurgame // GarP_2,33.8 //

yadyasya yādṛśaṃ pāpaṃ sa panthāstasya tādṛśaḥ /
sudīnāḥ kṛpaṇā mūḍhā duḥ khairvyāptāstaranti tam // GarP_2,33.9 //

rudanti dāruṇaṃ kecit keciddrohaṃ vadanti ca /
ātmakarmakṛtairdeṣaiḥ pacyamānā muhurmuhuḥ // GarP_2,33.10 //

īdṛgvidhaḥ sa vai panthā vijñeyo dāruṇaḥ khaga /
vitṛṣṇā ye narā loke sukhaṃ tasmin vrajanti te // GarP_2,33.11 //

yāniyāni ca dānāni dattāni bhuvi mānavaiḥ /
tānitānyupatiṣṭhanti yamaloke puraḥ pathi // GarP_2,33.12 //

pāpino nopatiṣṭhanti dāhaśrāddhajalāñjali /
bhramanti vāyubhūtāste ye kṣudrāḥ pāpakarmiṇaḥ // GarP_2,33.13 //

īdṛśaṃ vartma tadraudraṃ kathitaṃ tava suvrata /
punaśca kathayiṣyāmi yamamārgasya yā sthitiḥ // GarP_2,33.14 //

yāmyanairṛtayormadhye puraṃ vaivasvatasya tu /
sarvaṃ vajramayaṃ divyamabhedyaṃ tat surāsuraiḥ // GarP_2,33.15 //

caturaśraṃ caturdvāraṃ saptaprākāratoraṇam /
svayaṃ tiṣṭhati vai yasyāṃ yamo dūtaiḥ samanvitaḥ // GarP_2,33.16 //

yojanānāṃ sahasraṃ vai pramāṇena taducyate /
sarvaratnamayaṃ divyaṃ vidyujjvālārkataijasam // GarP_2,33.17 //

tadguhaṃ dharmarājasya vistīrṇaṃ kāñcanaprabham /
yojanānāṃ pañcaśatapramāṇena samucchritam // GarP_2,33.18 //

vṛtaṃ stambhasahasraistu vaidūryamaṇimaṇḍitam /
muktājālagavākṣaṃ ca patākāśatabhūṣitam // GarP_2,33.19 //

ghaṇṭāśataninādāḍhyaṃ toraṇānāṃ śatairvṛtam /
evamādibhiranyaiśca bhūṣaṇairbhūṣitaṃ sadā // GarP_2,33.20 //

tatrastho bhagavān dharma āsane tu same śubhe /
daśayo janavistīrṇe nīlajīmūtasannibhe // GarP_2,33.21 //

dharmajño dharmaśīlaśca dharmayukto hito yamaḥ /
bhayadaḥ pāpayuktānāṃ dhārmikāṇāṃ sukhapradaḥ // GarP_2,33.22 //

mandamāru tasaṃyogairutsavairvividhaistathā /
vyākhyānairvividhairyuktaḥ śaṅkhavāditraniḥ svanaiḥ // GarP_2,33.23 //

puramadhyapraveśe tu citraguptasya vai gṛham /
pañcaviṃśatisaṃkhyānāṃ yojanānāṃ suvistaram // GarP_2,33.24 //

daśocchritaṃ mahādivyaṃ lohaprākāravoṣṭitam /
pratolīśatasaṃcāraṃ patatākāśataśobhitam // GarP_2,33.25 //

dīpikāśatasaṅkīrṇaṃ gītadhvanisamākulam /
vicitracitrakuśalaiścitraguptasya vai gṛham // GarP_2,33.26 //

maṇimuktāmaye divye āsane paramādbhute /
tatrastho gaṇayatyāyurmānuṣeṣvitareṣu ca // GarP_2,33.27 //

na muhyati kadācit sa sukṛte duṣkṛte 'pi vā /
yadyenopārjitaṃ yāvat tāvadvai vetti tasya tat // GarP_2,33.28 //

daśāṣṭadoṣarahitaṃ kṛta karma likhatyasau /
citraguptālayāt ācyāṃ jvarasyāsti mahāgṛham // GarP_2,33.29 //

dakṣiṇe cāpi śūlasya latāvisphoṭakasya ca /
paścime kāla pāśasya ajīrṇasyārucestathā // GarP_2,33.30 //

madhyapīṭhottare jñeyo tathā cānyā viṣacikā /
aiśanyāṃ vai śiro 'rtiśca āgneyyāñcaiva mṛkatā // GarP_2,33.31 //

atisāraśca nairṛtyāṃ vāyavyāṃ dāhasaṃjñakaḥ /
ebhiḥ parivṛto nityaṃ citraguptaḥ sa tiṣṭhati // GarP_2,33.32 //

yat karma kurute kaścittat sarvaṃ vilakhatyasau /
dharmarājagṛhadvāri dūtāstārkṣya tathā niśi /
tiṣṭhanti pāpakarmāṇaḥ pacyamānā narādhamāḥ // GarP_2,33.33 //

yamadūtairmahāpāśairhanyamānāśca mudgaraiḥ /
vadhyante vividhaiḥ pāpaiḥ pūrvakarmakṛtairnarāḥ // GarP_2,33.34 //

nānāprahāraṇāgraiśca nānāyantraistathā pare /
chidyante pāpakarmāṇaḥ krakacaiḥ kāṣṭhavaddvidhā // GarP_2,33.35 //

anye jvaladbhiraṅgārairveṣṭitāḥ parito bhṛśam /
pūrvakarmavipākena dhmāyante lohapiṇḍavat // GarP_2,33.36 //

kṣiptvānye ca dharāpṛṣṭhe kuṭhāreṇāvakartitāḥ /
krandamānāśca dṛśyante pūrvakarmavipākataḥ // GarP_2,33.37 //

kecidguḍamayaiḥ pākaistailapākaistathā pare /
pīḍyante yamadūtaiśca pāpiṣṭhāḥ subhṛśaṃ narāḥ // GarP_2,33.38 //

kṣaṇāhni prārthayantyanye dehidehīti koṭiśaḥ /
yamaloke mayā dṛṣṭā mamasvaṃ bhakṣitaṃ tvayā // GarP_2,33.39 //

ityevaṃ bahuśastārkṣya narakāḥ pāpināṃ smṛtāḥ /
karmabhirbahubhiḥ proktaiḥ sarvaśāstreṣu bhāṣitaiḥ /
dānopakāraṃ vakṣyāmi yathā tatra sukhaṃ bhavet // GarP_2,33.40 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pratakalpe śrīkṛṣṇagaruḍasaṃvāde yamalokavistṛtidṛvarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 34
śrīkṛṣṇa uvāca /
śṛṇu tārkṣya yathānyāyaṃ dharmādharmsya lakṣaṇam /
sukṛtaṃ duṣkṛtaṃ nṝṇāmagre dhāvati dhāvatām // GarP_2,34.1 //

kṛte tapaḥ praśaṃsanti tretāyāṃ jñānasādhanam /
dvāpare yajñadāne ca dānamekaṃ kalau yuge // GarP_2,34.2 //

gṛhasthānāṃ smṛto dharma uttamānāṃ vicakṣaṇaiḥ /
iṣṭāpūrte svaśaktyā hi kurvatāṃ nāsti pātakam // GarP_2,34.3 //

vṛkṣastu ropito yena khanikūpajalāśayāḥ /
yamamārge sukhaṃ tasya vrajato nitarāṃ bhavet // GarP_2,34.4 //

agnitāpapradātāre yaiḥ śītapīḍite dvije /
tapyamānāḥ sukhaṃ yānti sarva kāmaiḥ prapūritāḥ // GarP_2,34.5 //

suvarṇamaṇimuktādi vastrāṇyābharaṇāni ca /
tena sarvamidaṃ dattaṃ yena dattā vasundharā // GarP_2,34.6 //

yāniyāni ca bhūtāni dattāni bhuvi mānavaiḥ /
yamalokapathe tāni tiṣṭhantyeṣāṃ samīpataḥ // GarP_2,34.7 //

vyañjanāni vicitrāṇi bhakṣyabhojyāni yāni ca /
dadāti vidhinā putra prete tadu patiṣṭhati // GarP_2,34.8 //

ātmā vai putranāmāsti putrastrātā yamālaye /
tārayet pitaraṃ ghorāt tena puttraḥ pravakṣyate // GarP_2,34.9 //

ato deyañca putreṇa śrāddhamājī vitāvadhi /
ativāhastadā preto bhogān vai labhate hi saḥ // GarP_2,34.10 //

dahyamānasya pretasya svajanairyo jalāñjaliḥ /
dīyate pretarūpo 'sau prīto yāti yamālaye // GarP_2,34.11 //

apakve mṛnmaye pātre dugdhaṃ dattaṃ dinatrayam /
kāṣṭhatrayaṃ guṇairbaddhvā prītyai rātrau catuṣpathe // GarP_2,34.12 //

prathame 'hni dvitīye ca tṛtīye ca tathā khaga /
ākāśasthaṃ pibeddugdhaṃ preto vāyuvapurdharaḥ // GarP_2,34.13 //

caturthe sañcayaḥ kāryaḥ caturthe?vāpi sāgnike /
asthisañcayanaṃ kāryaṃ dadyādāpāñjaliṃ tataḥ // GarP_2,34.14 //

na pūrvāhne na madhyāhne nāparāhne na sandhiṣu /
yāte prathamayāme tu dadyādāpajalāñjaṃlīn // GarP_2,34.15 //

puttreṇa datte te sarve gotriṇo hitabāndhavāḥ /
svajātyaiḥ parajātyaiśca deyo nadyāṃ jalāñjaliḥ // GarP_2,34.16 //

gantavyaṃ naiva vipreṇa dātuṃ śīghraṃ jalāñjalim /
nivṛttāśca yadā nāryo lokācāraḥ sadābhavet // GarP_2,34.17 //

pañcatvañca gate śūdre yaḥ kāṣṭhaṃ nayate citām /
anuvrajedyadā viprastrirātramaśucirbhavet // GarP_2,34.18 //

trirātre ca tataḥ pūrṇe nadīṃ gacchet samudragām /
prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati // GarP_2,34.19 //

śūdro gacchati sarvatra vaiśyastriṣu dvayoḥ paraḥ /
gacchati svīyavarṇeṣu dātuṃ prete jalāñjalim // GarP_2,34.20 //

datte jalāñjalau paścādvidadhyāddantadhāvanam /
tyajanti gotriṇaḥ sarve dināni nava kāśyapa // GarP_2,34.21 //

jalāñjaliṃ tathā dātuṃ gacchanti dvijasattamāḥ /
yatra sthāne mṛto yastu adhvanyapi gṛhe 'pi vā /
viśleṣastu tataḥ sthānānna kvacidvihito budhaiḥ // GarP_2,34.22 //

strījanaścāgrato gacchet pṛṣṭhato navasañcayaḥ /
ācamanaṃ vidhātavyaṃ pāṣāṇopari saṃsthitaiḥ // GarP_2,34.23 //

yavāṃśca sarṣapān dūrvāḥ pūrṇapātre vilokayet /
prāśayennimbapatrāṇi snehasnānaṃ samācaret // GarP_2,34.24 //

gotribhirna ca kartavyaṃ gṛhānnañca na bhojayet /
bhuñjīta mṛnmaye pātre uttānañca vivarjayet // GarP_2,34.25 //

mṛtakasya guṇā grāhyā yamagāthāṃ samudgiret /
śubhāśubhe ca dhyātavye pūrvakarmopasañcite // GarP_2,34.26 //

labdhenaiva ca dehena bhuṅkte sukṛtaduṣkṛte /
vāyurūpo bhramatyeva vāyurūrdhvaṃ sa gacchati // GarP_2,34.27 //

daśāhakarmakriyayā kuṭī niṣpādyate dhruvam /
navakaiḥ ṣoḍaśaśrāddhaiḥ prayāti hi kuṭīṃ naraḥ // GarP_2,34.28 //

tilairdarbhaiśca bhūmyāṃ vai kuṭī dhātumayī bhavet /
pañca ratnāni vaktre tu yena jīvaḥ prarohati // GarP_2,34.29 //

yadā puṣpaṃ pranaṣṭaṃ hi tadā garbhaṃ na dhārayet /
ādarācca tato bhūmau tiladarbhānviniḥ kṣipet // GarP_2,34.30 //

paśutve sthāvaratve ca yatra kvāpi sa jāyate /
tatraiva janturutpannaḥ śrāddhaṃ tatropatiṣṭhati // GarP_2,34.31 //

dhanvinā lakṣyamuddiśya mukto bāṇastadāpnuyāt /
yathā śrāddhaṃ yamuddiśya kṛtaṃ tasyopatiṣṭhati // GarP_2,34.32 //

yāvannotpādito dehastāvacchrāddhairna prīṇanam /
kṣudhāvibhramamāpanno daśāhena ca tarpitaḥ // GarP_2,34.33 //

piṇḍadānaṃ na yasyābhūdākāśe bhramate tu saḥ /
dinatrayaṃ vasaṃstoye agnāvapi dinatrayam /
ākāśe vasate trīṇi dinamekantu vāsake // GarP_2,34.34 //

dagdhe dehe ca vahnau ca jalenaiva tu tarpitaḥ /
snehasnānaṃ jalenaiva pūpakaiḥ kṛśarairgṛhe // GarP_2,34.35 //

prathame 'hni tṛtīye ca pañcame saptame 'pi vā /
navamaikādaśe caiva śrāddhaṃ navakamucyate // GarP_2,34.36 //

gṛhadvāre śmaśāne vā tīrthe devālaye 'pi vā /
yatrādyo dīyate piṇḍastatra sarvān samāpayet // GarP_2,34.37 //

ekādaśāhe yacchrāddhaṃ tat sāmānyamudāhṛtam /
caturṇāmekavarṇānāṃ śuddhyarthaṃ snānamucyate // GarP_2,34.38 //

kṛtvā caikādaśāhañca punaḥ snātvā śucirbhavet /
dadyādviprāya yaḥ śayyāṃ yathoktaṃ pretamokṣadām // GarP_2,34.39 //

na bhavet yadā sa gotro paro 'pi vidhimācaret /
bhāryā vā puruṣaḥ kaścit tuṣṭaśca kurute striyaḥ // GarP_2,34.40 //

prathame 'hani yaḥ piṇḍo dīyate vidhipūrvakam /
annādyena ca tenaiva sarvaśrāddhāni kārayet // GarP_2,34.41 //

amantraṃ kārayecchrāddhaṃ daśāhaṃ nāmagotrataḥ /
śrāddhaṃ kṛtantu yairvastraistāni tyaktvā gṛhaṃ viśet // GarP_2,34.42 //

asagotraḥ sagotro vā yadi strī yadi vā pumān /
prathame 'hani yaḥ kuryāt sa daśāhaṃ samāpayet // GarP_2,34.43 //

jīvasya daśabhiḥ piṇḍairdeho niṣpādyate dhruvam /
vṛddhiśca daśabhirmāsairgarbhasthasya yathā bhavet // GarP_2,34.44 //

āśaucaṃ yāvadetasya tāvat piṇḍodakakriyā /
caturṇāmapi varṇānāmeṣa eva vidhiḥ smṛtaḥ // GarP_2,34.45 //

yatra trirātramāśaucaṃ tatrādau trīn pradāpayet /
caturastu dvitīye 'hni tṛtīye trīṃśtathaiva ca // GarP_2,34.46 //

pṛthak śarāvayordadyādekāhaṃ kṣīramambu ca /
ekoddiṣṭantu vai śrāddhaṃ caturthe 'hani kārayet // GarP_2,34.47 //

prathame 'hani yaḥ piṇḍastena mūrdhā prajāyate /
cakṣuḥ śrotrañca nāsā ca dvitīye 'hni prajāyate // GarP_2,34.48 //

gaṇḍau vaktraṃ tathā grīvā tṛtīye 'hani jāyate /
hṛdayaṃ kukṣirudaraṃ caturthe tadvadeva hi // GarP_2,34.49 //

kaṭipṛṣṭhaṃ gudañcāpi pañcame 'hani jāyate /
ṣaṣṭhe ūrū ca vijñeye saptame gulphasambhavaḥ // GarP_2,34.50 //

aṣṭame divase prāpte jaṅghe ca bhavato 'ṇḍaja /
pādau ca navame jñeyau daśame balavatkṣudhā // GarP_2,34.51 //

ekādaśāhe yaḥ piṇḍastaṃ dadyādāmiṣeṇa tu /
siddhānnaṃ tasya dātavyaṃ kṛśarāḥ pūpakāḥ payaḥ /
prakṣālya vipracaraṇāvarghyaṃ dhūpañca dīpakram // GarP_2,34.52 //

dvādaśa pratimāsyāni śrāddhānyaikādaśe tathā /
tripakṣañcāpi ṣaṇmāse dve śrāddhāni ca ṣoḍaśa // GarP_2,34.53 //

prati māsaṃ pradātavyaṃ mṛtāhe yā tithirbhavet /
sa māsaḥ prathamo jñeya iti vedavido viduḥ // GarP_2,34.54 //

śavahaste ca yacchrāddhaṃ mṛtisthāne dvijāsane /
tadeva prathamaṃ śrāddhaṃ tat syādekādaśe 'hani // GarP_2,34.55 //

sā tithirmāsike śrāddhe mṛto yasmin dine naraḥ /
riktayośca tripakṣe ca sā tithirnādriyeta vai // GarP_2,34.56 //

paurṇamāsyāṃ mṛto yo 'sau caturthī tasya conakā /
caturthyāntu mṛto yastu navamī tasya conakā // GarP_2,34.57 //

navamyāñca mṛto yaśca riktā tasya caturdaśī /
etā riktāśca vijñeyā antyeṣṭau kuśalena ca // GarP_2,34.58 //

ekādaśāhe yacchrāddhaṃ navakaṃ tat prakīrtitam /
catuṣpathe tyajedannaṃ punaḥ snānaṃ samācaret // GarP_2,34.59 //

ekādaśāhādārabhya ghaṭasyānnaṃ jalānvitam /
dinedine ca dātavyamabdaṃ yāvaddvijottame // GarP_2,34.60 //

mānuṣasya śarīre tu vidyate hyasthisañcayaḥ /
tatsaṃkhyaḥ sarvadeheṣu ṣaṣṭyadhikaśatatrayam // GarP_2,34.61 //

udakumbhena puṣṭāni tānyasthīni bhavanti hi /
etasmāddīyate kumbhaḥ prītiḥ pretasya jāyate // GarP_2,34.62 //

yasmin dine mṛto janturaṭavyāṃ viṣame 'pi vā /
yadā tadā bhaveddāhaḥ sūtakaṃ mṛtavāsarāt // GarP_2,34.63 //

tilapātraṃ tathānnādyaṃ gandhadhapādikañca yat /
ekādaśāhe dātavyaṃ tena śūddho dvijo bhavet // GarP_2,34.64 //

kṣattriyo dvādaśāhe tu vaiśyaḥ pañcadaśe tathā /
śuddhiḥ śūdrasya māsena mṛtake jātasūtake // GarP_2,34.65 //

māsatraye trirātraṃ syāt ṣaṇmāsena tu pakṣiṇī /
ahaḥ saṃvatsarādarbvāk pūrṇe dattvodakaṃ śuciḥ /
anenaivā nusāreṇa śuddhiḥ syāt sārvavarṇikī // GarP_2,34.66 //

ekādaśāhaprabhṛti purataḥ prativatsaram /
viśvedevāṃstu sampūjya piṇḍamekañca nirvapet // GarP_2,34.67 //

yathā tārāgaṇāḥ sarve cchādyante raviraśmibhiḥ /
evaṃ pracchādyate sarvaṃ na preto bhavati kvacit // GarP_2,34.68 //

śayyādānaṃ praśaṃsanti sarvadaiva dvijottamāḥ /
anityaṃ jīvanaṃ ysamāt paścāt ko nu pradāsyati // GarP_2,34.69 //

tāvadvandhuḥ pitā tāvadyāvajjīvati mānavaḥ /
mṛte mṛta iti jñātvā kṣaṇāt sneho nivartate // GarP_2,34.70 //

ātmaiva hyātmano bandhurevaṃ jñātvā muhurmuhuḥ /
jīvannapīti sañcintya svīyaṃ hitamanustamaret // GarP_2,34.71 //

mṛtānāṃ kaḥ suto dadyāddvijeśayyāṃ satūlikām /
evaṃ jānannidaṃ sarvaṃ svahastenaiva dāpayet // GarP_2,34.72 //

tasmācchayyāṃ samāsādya sāradārumaryo dṛḍhām /
dantādirucirāṃ ramyāṃ hemapaṭṭai ralaṅkṛtām /
tasyāṃ saṃsthāpya haimañca hariṃ lakṣmyā samanvitam // GarP_2,34.73 //

ghṛtapūrṇañca kalaśaṃ parikalpayet /
vijñeyo garuḍa prītyai sa nidrākalaśo budhaiḥ // GarP_2,34.74 //

tāmbūlakuṅkumakṣodakarpūrāgurucandanam /
dīpikopānahacchatracāmarāsanabhājanam // GarP_2,34.75 //

pārśveṣu sthāpayecchaktyā saptadhānyāni caivahi /
śayanasthasya bhavati yaccānyadupakārakam // GarP_2,34.76 //

bhṛṅgārakarakādarśaṃ pañcavarṇaṃ vitānakam /
śayyāmevaṃvidhāṃ kṛtvā brāhmaṇāya nivedayet // GarP_2,34.77 //

sapatnīkāya sampūjya svarlokasukhadāyinīm /
vastraiḥ suśobhanaiḥ pūjya cailakaṃ paridhāpayet // GarP_2,34.78 //

karṇakaṇṭhāṅgulībāhubhūṣaṇaiścitrabhūṣaṇaiḥ /
gṛhopakaraṇairyuktaṃ gṛhaṃ dhenvā samanvitam // GarP_2,34.79 //

tator'ghaḥ sampradātavyaḥ pañcaratnaphalākṣataiḥ // GarP_2,34.80 //

yathā na kṛṣṇaśayanaṃ śūnyaṃ sāgarakanyayā /
śayyā mamāpyaśūnyāstu tathā janmanijanmani // GarP_2,34.81 //

dattvaivaṃ talpamamalaṃ kṣamāpya ca visarjayet /
tathā caikādaśāhe tu vidhireṣa prakīrtitaḥ // GarP_2,34.82 //

dadāti yo hi dharmārthe bāndhavo bāndhave mṛte /
viśeṣamatra pakṣe tu kathyamānaṃ mayā śṛṇu // GarP_2,34.83 //

upayuktañca tasyāsīt yat kiñcit svagṛhe purā /
tasya yadgātrasaṃ lagnaṃ vastraṃ bhājanavāhanam /
yadabhīṣṭañca tasyāsīt tat sarvaṃ parikalpayet // GarP_2,34.84 //

sthāpayet puruṣaṃ haimaṃ śayyopari śubhaṃ budhaḥ /
pūjayitvā pradātavyā mṛtaśayyā yathoditā // GarP_2,34.85 //

purandaragṛhe sarvaṃ sūryaputrālaye tathā /
upatiṣṭhet sukhaṃ jantoḥ śayyādānaprabhāvataḥ // GarP_2,34.86 //

pīḍayanti na taṃ yāmyāḥ puruṣā bhīṣaṇānanāḥ /
na gharmeṇa na śītena bādhyate sa naraḥ kvacit // GarP_2,34.87 //

śayyādānaprabhāveṇa preto mucyate bandhanāt /
apiḥ pāpasamāyuktaḥ svargalokaṃ sa gacchati // GarP_2,34.88 //

vimānavaramārūḍhaḥ sevyamāno 'psarogaṇaiḥ /
ābhūtasaṃplavaṃ yāvat tiṣṭhet pātakavarjitaḥ // GarP_2,34.89 //

navakaṃ ṣoḍaśaśrāddhaṃ śayyā sāṃvatsaraṃ tathā /
bharturyā kurute nārī tasyāḥ śreyo hyanantakam // GarP_2,34.90 //

upakārāya sā bharturjīvantī na mṛtā tathā /
uddharejjīvamānā sā satī satyavatī priyam // GarP_2,34.91 //

striyā dadhyannaśayane hemakuṅkumamañjanam /
vastrabhūṣā tathā śayyā sarvametaddhi dāpayet // GarP_2,34.92 //

upakārakaraṃ strīṇāṃ yadbhavodiha kiñcana /
bhūṣaṇaṃ gātralagnañca vastu bhogyādikañca yat // GarP_2,34.93 //

tat sarvaṃ melayitvā tu svesve sthāne niyojayet /
pūjayellokapālāṃśca grahān devīṃ vināyakam // GarP_2,34.94 //

tataḥ śuklāmbaradharo gṛhītakusumāñjaliḥ /
imamuccārayenmantraṃ viprasya purato budhaḥ // GarP_2,34.95 //

pretasya pratimā hyeṣā sarvopakaraṇairyutā /
sarvaratnasamāyuktā tava vipraniveditā // GarP_2,34.96 //

ātmā śambhuḥ śivā gaurī śakraḥ suragaṇaiḥ saha /
tasmācchayyāpradānena saiṣa ātmā prasīdatu // GarP_2,34.97 //

ācāryāya pradātavyā brāhmaṇāya kuṭumbine /
gṛhīte brāhmaṇastatra ko 'dāditi ca kīrtayet // GarP_2,34.98 //

tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet /
vidhinānena vai pakṣin dānamekasya dāpayet // GarP_2,34.99 //

bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ /
vibhaktadakṣiṇā hyete dātāraṃ pātayanti hi // GarP_2,34.100 //

evaṃ yo vitaret tārkṣya śṛṇu tasya ca yat phalam /
sāgraṃ varṣaśataṃ divyaṃ svargaloke mahīyate // GarP_2,34.101 //

yat puṇyantu vyatīpāte kārtikyāmayanadvaye /
dvārakāyāntu yat puṇyaṃ candrasūryagrahe tathā // GarP_2,34.102 //

prayāge naimiṣe yacca kurukṣetre tarthābude /
gaṅgāyāṃ yamunāyāñca sindhusāgarasaṃgame // GarP_2,34.103 //

teṣu yaddīyate dānaṃ tasmādapyadhikantvidam /
etacchayyāpradānasya nāpnoti ṣoḍaśīṃ kalām // GarP_2,34.104 //

yatrāsau jāyate prāṇī bhuṅkte tatraiva tat phalam /
karmakṣaye kṣitau yāti mānuṣaḥ śubhadarśanaḥ // GarP_2,34.105 //

mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ /
punaḥ sa yāti vaikuṇṭhaṃ mṛto 'sau narapuṅgavaḥ // GarP_2,34.106 //

divyaṃ vimānamāruhya apsarobhiḥ samāvṛtaḥ /
aho 'sau havyakavyeṣu pitṛbhiḥ saha modate // GarP_2,34.107 //

aṣṭakāsu kṛtaṃ śrāddhamamāvāsyādine tathā /
maghāsu pitṛparvāṇi yāniyāni ca teṣu ca // GarP_2,34.108 //

śṛṇu tārkṣya yathānyāyaṃ pretatve pitaro yadi /
nopatiṣṭhanti śrāddhāni sapiṇḍīkaraṇaṃ vinā // GarP_2,34.109 //

sapiṇḍīkaraṇaṃ kāryaṃ pūrṇe varṣe na saṃśayaḥ /
ādyantu śavaśuddhyarthaṃ kṛtvā caivākṣa ṣoḍaśīm // GarP_2,34.110 //

pitṛpāṅktiviśurdhyaṃ śatārdhena? tu yojayet /
vṛddhiṃ prāpyāgrataḥ kuryācchūdrasya svacchayaiva hi // GarP_2,34.111 //

sāmprataṃ sāgnike kāryaṃ dvādaśāhe sapiṇḍanam /
na cāsau kurute yāvat preta eva sa vahnimān /
dvādaśāhe tataḥ kāryaṃ sāgnikena sapiṇḍanam // GarP_2,34.112 //

asthipokṣe gayāśrāddhaṃ śrāddhañcāparapakṣikam /
abdamadhye na kurvīta sapiṇḍīkaraṇaṃ vinā // GarP_2,34.113 //

sapatnyo yadi bahvyaḥ syurekā putravatī bhavet /
sarvāstāḥ putravatyaḥ syustenaikenātmajena hi // GarP_2,34.114 //

nāsapiṇḍognimān putraḥ pitṛyajñaṃ samācaret /
samācārādbhavet pāpī pitṛhā cāpi jāyate // GarP_2,34.115 //

mṛte bhartari yā nārī prāṇāṃścaiva parityajet /
bhartraiva hi samaṃ tasyāḥ prakurvīta sapiṇḍanam // GarP_2,34.116 //

asthānikāpi yā vyūḍhā vaiśyā vā kṣattriyāpi vā /
yāḥ patnyo vai pituḥ kaścit kuryāt putraḥ sapiṇḍanam // GarP_2,34.117 //

vipreṇaiva yadā śūdrā pariṇītā pramādataḥ /
ekoddiṣṭantu tacchrāddha sā tu tenaiva yujyate // GarP_2,34.118 //

anye tu daśa ye putrā jātā varṇa catuṣṭaye /
te tāsutāsu yoktvayāḥ sapiṇḍīkaraṇe sadā // GarP_2,34.119 //

anvaṣṭakāsu yacchrāddha yacchrāddhaṃ vṛddhihetukam /
pituḥ pṛthak pradāvyaṃ striyāḥ piṇḍaṃ sapiṇḍane // GarP_2,34.120 //

pitāmahyā samaṃ mātuḥ pituḥ sahapitāmahaiḥ /
sapiṇḍīkaraṇaṃ kāryamiti tārkṣya mataṃ mama // GarP_2,34.121 //

aputrāyāṃ mṛtāyāṃ tu patiḥ kuryāt sapiṇḍanam /
mātrāditisṛbhiḥ sārdhamevaṃ dharmeṇa yojayet // GarP_2,34.122 //

putro nāsti na bhartā ca strīṇāṃ tārkṣya sapiṇḍanam /
kārayedvṛddhisamaye bhrātṛdāyādadevaraiḥ // GarP_2,34.123 //

patiputravihīnānāṃ gotrī nāsti na devaraḥ /
ekoddiṣṭena dātavyaṃ pareṇa saha bhrātṛbhiḥ // GarP_2,34.124 //

ajñānādvighnato vāpi na kṛtañcet sapiṇḍanam /
navakaṃ ṣoḍaśaśrāddhamābdikaṃ kārayet tataḥ // GarP_2,34.125 //

adāhe na ca kartavyaṃ sadāhe kārayedbudhaḥ /
darbhaputtalakaṃ kṛtvā vahninā dāhayecchavam // GarP_2,34.126 //

pituḥ putreṇa kartavyaṃ na kurbvīta pitā sute /
atisnehānna kartavyaṃ sapiṇḍīkaraṇaṃ sate // GarP_2,34.127 //

bahavo 'pi yadā putrā vidhimekaḥ samācaret /
navaśrāddhaṃ sapiṇḍatvaṃ śrāddhānyanyāni ṣoḍaśa // GarP_2,34.128 //

ekenaiva tu kāryāṃṇi avibhaktadhaneṣvapi /
antyeṣṭiṃ kurute hyeko munibhaiḥ samudāhṛtam // GarP_2,34.129 //

vibhaktaiśca pṛthak kāryā kriyā sāṃvatsarādikā /
ekaikena ca kartavyā putreṇa ca svayaṃsvayam // GarP_2,34.130 //

yasyaitāni na dattāni pretaśrāddhāni ṣoḍaśa /
piśācatvaṃsthiraṃ tasya kṛtaiḥ śrāddhaśatairapi // GarP_2,34.131 //

bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā /
sapiṇḍīkaraṇaṃ kuryāt putrahīne khageśvara // GarP_2,34.132 //

sarveṣāṃ putrahīnānāṃ patrī kuryāt sapiṇḍanam /
ṛtvijaṃ karāyedvātha purohitamathāpi vā // GarP_2,34.133 //

mṛte pitaryabdamadhye hyuparāgo yadā bhavet /
pārvaṇaṃ na sutaiḥ kāryaṃ śrāddhaṃ nāndīmukhaṃ na ca // GarP_2,34.134 //

tīrthaśrāddhaṃ gayāśrāddhaṃ śrāddhamanyacca paitṛkam /
abdamadhye na kurvīta mahāguruvipattiṣu // GarP_2,34.135 //

yamake ca gajacchāyāmanvādiṣu yugādiṣu /
pitṛpiṇḍo na dātavyaḥ sapiṇḍīkaraṇaṃ vinā // GarP_2,34.136 //

yajñapuruṣasya yaddānaṃ devādīnāñca yat tathā /
apūrṇe 'pyabdamadhyepi kartavyamiti ke ca na // GarP_2,34.137 //

pitṛbhyopi hi yaddattamarghapiṇḍavivarjitam /
kartavyaṃ tacca vai sarvameṣa eva vidhiḥ smṛtaḥ // GarP_2,34.138 //

devānāṃ pitaro devā pitṝṇāmṛṣayastathā /
ṛṣīṇāṃ pitaro devāḥ pitā jayati tena vai // GarP_2,34.139 //

pitṛdevamanuṣyāṇāṃ yajñanatho vibhurbhavet /
yajñanāthasya yaddattaṃ taddattaṃ sarvadehinām // GarP_2,34.140 //

mṛte pitaryabdamadhye yaḥ śrāddhaṃ kārayet sutaḥ /
saptajanmakṛtā dharmāt hīyate nātra saṃśayaḥ // GarP_2,34.141 //

pretībhūtāstu pitaro luptapiṇḍodakakriyāḥ /
bhramanti vāyunā sarve kṣuttṛḍbhyāṃ paripīḍitāḥ // GarP_2,34.142 //

pitari pretatāpanne lupyate paitṛkī kriyā /
atha māturvipattiḥ syāt pitṛkāryaṃ na lupyate // GarP_2,34.143 //

mṛtā mātā pitā tiṣṭhejjīvantī ca pitāmahī /
sapiṇḍanantu kartavyaṃ pitāmahyā sahaiva tu // GarP_2,34.144 //

satyaṃsatyaṃ punaḥ satyaṃ śrūyatāṃ vacanaṃ mama /
na piṇḍo milito yeṣāṃ mṛtānāntu nṛṇāṃ bhuvi // GarP_2,34.145 //

upatiṣṭhenna ve teṣāṃ putrairdattamanekadhā /
hantakārastaduddeśe śrāddhaṃ naiva jalāñjaliḥ // GarP_2,34.146 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde aurdhvadehikādinirūpaṇaṃ nāma catustriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 35
tarkṣya uvāca /
aparaṃ mama sandehaṃ kathayasva janārdana /
puruṣasya ca kasyāpi matā pañcatvamāgatā // GarP_2,35.1 //

pitāmahī jīvati ca tathā ca prapitāmahī /
vṛddhaprapitāmahī tadvanmātṛsaktaḥ pitā tathā // GarP_2,35.2 //

pramātāmahaśca tathā vṛddhapramātāmahastathā /
kena sā melyate mātā etat kathaya me prabho // GarP_2,35.3 //

śrīkṛṣṇa uvāca /
punaruktaṃ pravakṣyāmi sapiṇḍīkaraṇaṃ khaga /
umā lakṣmīśca sāvitrītyatābhirmelayeddhruvam // GarP_2,35.4 //

trayaḥ piṇḍabhujo jñeyāstyajākāśca trayaḥ smṛtāḥ /
trayaḥ piṇḍānulepāśca daśamaḥ paṅktisaṃnnidhaḥ // GarP_2,35.5 //

ityete puruṣāḥ khyātāḥ pitṛmātṛkuleṣu ca /
tārayedyajamānastu daśa pūrvān daśāvarān // GarP_2,35.6 //

sapiṇḍaḥ sa bhavedādau sapiṇḍīkaraṇe kṛte /
antyastu tyājako jñeyo yo vṛddhaprapitāmahaḥ // GarP_2,35.7 //

antimastyājako jñeyo lepakaḥ prathamo bhavet /
lepakastvantimo yastu sa bhavet paṅktisannidhaḥ // GarP_2,35.8 //

yajamāno bhavedeko daśa pṛrtve daśāvare /
ityete pitaro jñeyā ekaviṃśati saṃkhyakāḥ // GarP_2,35.9 //

vidhinā kurute yastu saṃsāre śrāddhamuttamam /
jāyate 'tra na sandehaḥ śṛṇu tasyāpi yat phalam // GarP_2,35.10 //

pitā dadāti puttrān vai vicchinnasantatiḥ khaga /
homadātā bhavetsopi yastasya prapitāmahaḥ // GarP_2,35.11 //

kṛte śrāddhe guṇā hyete pitṝṇāṃ tapeṇe smṛtāḥ /
dadyādvipulamannādyaṃ vṛddhastu prapitāmahaḥ // GarP_2,35.12 //

yasya puṃsaśca martye vai vicchinnā santatiḥ khaga /
sa vasennarake ghore paṅke magnaḥ karī yathā // GarP_2,35.13 //

yonyantareṣu jāyate yatra vṛkṣasarīsṛpāḥ /
na santatiṃ vinā so 'tra mucyate narakāddhruvam // GarP_2,35.14 //

ācāryastasya śiṣyo vā yo dūre 'pi hi gātrejaḥ /
nārāyaṇabaliṃ kuryāt tasyāddeśena bhaktitaḥ // GarP_2,35.15 //

viśuddhaḥ sarvapāpebhyo muktaḥ sa narakāddhruvam /
nivasennākaloke ca nātra kāryā vicāraṇā // GarP_2,35.16 //

ādau kṛtvā dhaniṣṭhāñca etannakṣatrapañcakam /
revatyantaṃ sadā dūṣyamaśubhaṃ sarvadā bhavet // GarP_2,35.17 //

dāha (bali) statra na kartavyo vipradisarvajātiṣu /
dīyate na jalaṃ tatra aśubhaṃ jāyate dhruvam /
lokayātrā na kartavyā duḥ khārtaḥ svajano yadi // GarP_2,35.18 //

pañcakānantaraṃ tasya kartavyaṃ sarvamanyathā /
putrāṇāṃ gotriṇāṃ tasya santāpo 'pyupajāyate // GarP_2,35.19 //

gṛhe hānirbhavettasya ṛkṣeṣveṣu mṛtaśca yaḥ /
athavā ṛkṣamadhye 'pi dāhastasya vidhīyate // GarP_2,35.20 //

kriyate mānuṣāṇāntu sadya āhutikāraṇāt /
sadyāhutikaraṃ puṇyaṃ tīrthe taddāha uttamaḥ // GarP_2,35.21 //

viprairniyamataḥ kāryaḥ samantro vidhipūrvakaḥ /
śavasya ca samīpe tu kṣipyante puttalāstataḥ // GarP_2,35.22 //

darbhamayāśca catvāro viprā mantrābhimantritāḥ /
tato dāhaḥ prakartavyaḥ taiśca puttalakaiḥ saha // GarP_2,35.23 //

sūtakānte tataḥ putraḥ kuryācchāntikamuttamam // GarP_2,35.24 //

pañcakeṣu mṛto yo 'sau na gatiṃ labhate naraḥ /
tilān gāśca suvarṇaṃ ca tamuddiśya ghṛtaṃ dadet // GarP_2,35.25 //

viprāṇāṃ dīyate dānaṃ sarvopadravanāśanam /
sūtakānte ca satputraiḥ sa preto labhate gatim // GarP_2,35.26 //

bhājanopānahau cchatraṃ hemamudrāca vāsasī /
dakṣiṇā dīyate vipra sarvapātakamocanī // GarP_2,35.27 //

bālavṛddhāturāṇāñca mṛtānāṃ pañcakeṣu hi /
vidhānaṃ yo na kurvīta vighnastasya prajāyate // GarP_2,35.28 //

aṣṭādaśaiva vastūni pretaśrāddhe vivarjayet /
āśiṣo dviguṇān darbhān praṇavān naikapiṇḍatām // GarP_2,35.29 //

agnaukaraṇamucchiṣṭaṃ śrāddhaṃ vai vaiśvadaivikam /
vikiraṃ ca svadhākāraṃ pitṛśabdaṃ na coccaret // GarP_2,35.30 //

anuśabdaṃ na kurvīta nāvāhanamatholmukam /
āsīmāntaṃ na kurvīta pradakṣiṇavisarjanam // GarP_2,35.31 //

na kuryāt tilahomañca dvijaḥ pūrṇāhutiṃ tathā /
na kuryādvaiśvadevaṃ cetkartā gacchatyadhogatim // GarP_2,35.32 //

malinaśrāddhasaṃjñānaṃ pūrvaṣoḍaśakaṃ tathā /
sthāne dvāre cārdhamārge citāyāṃ śavahastake // GarP_2,35.33 //

śmaśānavāsibhūtebhyaḥ pañcamaṃ prativeśyakam /
ṣaṣṭhaṃ sañcayane proktaṃ daśa piṇḍā daśāhikāḥ /
śrāddhaṣoḍaṣakañcaitat prathamaṃ parikīrtitam // GarP_2,35.34 //

anyacca ṣoḍaśaṃ madhye dvitīyaṃ tārkṣya me śṛṇu /
kartavyānīha vidhinā śrāddhānyekādaśaiva tu // GarP_2,35.35 //

brahmaviṣṇuśivādyañca tathānyacchrāddhapañcakam /
evaṃ ṣoḍaśakaṃ prāhuretat tattvavido janāḥ // GarP_2,35.36 //

dvādaśa pratimāsyāni śrāddhamekādaśe tathā /
tripakṣasambhavañcaiva dve rikte khaga ṣoḍaśa // GarP_2,35.37 //

ādyaṃ śavaviśuddhyarthaṃ kṛtvānyacca triṣoḍaśam /
pitṛpāṅktiviśuddhyarthaṃ śatāddhaiṃna tu yojayet // GarP_2,35.38 //

śatārdhena vihīno yo militaḥ paṅktibhāṅna hi /
catvāriṃśat tathaivāṣṭaśrāddhaṃ pretatvanāśanam // GarP_2,35.39 //

sakṛdūnaśatārdhena sambhavet paṅktisannidhaḥ /
melanīyaḥ śatārdhena sandhiḥ śrāddhena tattvataḥ // GarP_2,35.40 //

(atha śavāvidhiḥ) /
śavasya śibikāyāṃ karacaraṇabandhanaṃ tatra kartavyam /
evaṃ cenna vidhānaṃ vidhīyate tatpiśācaparibhavanam // GarP_2,35.41 //

saṃjāyate rajanyāñca śavanirgamane rāṣṭraṃ bhayaśūnyam /
śavaṃ na muñceta mucyate cet duḥ sparśāddurgatirbhavet // GarP_2,35.42 //

grāmamadhye sthite prete śrute bhuṅkte yadṛcchayā /
tadannaṃ māṃsavajjñeyaṃ tattoyaṃ rudhiropamam // GarP_2,35.43 //

tāmbūlaṃ dantakāṣṭhañca bhojanaṃ ṛtusevanam / grāmamadhye sthite prete varjayet piṇḍapātanam // GarP_2,35.42 // (35.44) snānaṃ dānaṃ japo homastarpaṇaṃ surapūjanam / grāmamadhye sthite prete śuddhyarthaṃ jñātidharmataḥ // GarP_2,35.43 // (35.45) jñātisambandhināmevaṃ vyavahāraḥ khageśvara / vilupya jñātidharmañca pretapāpena lipyate // GarP_2,35.44 // (35.46)

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīdṛ dhadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde sapiṇḍanaśavavidhyornirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 36
tārkṣyauvāca /
kasmādanaśanaṃ puṇyamakṣayyagatidāyakam /
svagṛhantu parityajya tīrthe vai mriyate yadi // GarP_2,36.1 //

aprāpya tīrthaṃ mriyate gṛhe vā mṛtyu māgataḥ /
būtvā kuṭīcaro yastu sa kāṃ gatimavāpnuyāt // GarP_2,36.2 //

saṃnyāsaṃ kurute yastu tīrthe vāpi gṛhe 'pi vā /
kathaṃ tasya prakartavyamaprāptanidhane 'pi vā // GarP_2,36.3 //

niyame cet kṛte deva cittabhaṅgo hi jāyate /
kena tasya bhavet siddhiḥ kṛtenāpyakṛtena vā // GarP_2,36.4 //

śrīkṛṣṇa uvāca /
kṛtvā niraśanaṃ yo vai mṛtyumāpnoti ko 'pi cet /
mānupīṃ tanumutsṛjya mama tulyo virājate // GarP_2,36.5 //

yāvantyahāni jīvet vrate niraśane kṛte /
kratubhistāni tulyāni samagravadakṣiṇaiḥ // GarP_2,36.6 //

tīrthe gṛhe vā saṃnyāsaṃ nītvā cenmriyate yadi /
pratyahaṃ labhate so 'pi pūrvoktaṃ dviguṇaṃ phalam // GarP_2,36.7 //

mahārogopapattau ca gṛhīte 'naśane kṛte /
punarna jāyate rogo devavaddhi virājate // GarP_2,36.8 //

ya āturaḥ san sannyāsaṃ gṛhṇāti yadi mānavaḥ /
punarna jāyate bhūmau saṃsāre duḥ khasāgare // GarP_2,36.9 //

ahanyahani dātavyaṃ brāhmaṇānāñca bhojanam /
tilapātraṃ yathāśakti dīpadānaṃ surārcanam // GarP_2,36.10 //

evaṃ vṛttasya dahyante pāpānyuccāvacāni ca /
mṛto muktimavāpnoti yathā sarve maharṣayaḥ // GarP_2,36.11 //

tasmādanaśanaṃ nṝṇāṃ vaikuṇṭhapadadāyakam /
tasmāt svasthe cottare vā sādhayenmokṣalakṣaṇam // GarP_2,36.12 //

puttradravyādi santyajya tīrthaṃ vrajati yo naraḥ /
brahmādyā devatāstasya bhaveyustuṣṭipuṣṭidāḥ // GarP_2,36.13 //

yastīrthasaṃmukho bhūtvā vrate hyanaśane kṛte /
cenmriyetāntarāle 'pi ṛṣīṇāṃ maṇḍale vaset // GarP_2,36.14 //

vrataṃ niraśana kṛtvā svagṛhe 'pi mṛto yadi /
svakulāni parityajya ekākī vicareddivi // GarP_2,36.15 //

annañcaiva tathā toyaṃ parityajya naro yadi /
pītamatpādatoyaśca na punarjāyate kṣitau // GarP_2,36.16 //

kṛttyāsīnantattīrthagataṃ rakṣanti vanadevatāḥ /
yamadūtā viśeṣeṇa na yāmyāstasya pārśvagāḥ // GarP_2,36.17 //

tīrthasevī naro yastu sarvakilbiṣavarjitaḥ /
tatra mriyate dahyeta tattīrthaphalabhāgbhavet // GarP_2,36.18 //

sevite 'pi sadā tathi hyanyatra mriyate yadi /
śubhe deśe kule dhīmān sa bhavedvedaviddvijaḥ // GarP_2,36.19 //

kṛtvā niraśanaṃ tārkṣya punarjīvati mānavaḥ /
brāhmaṇān sa samāhūya sarvasvaṃ yat parityajet // GarP_2,36.20 //

cāndrāyaṇaṃ caret kṛtsnamanujñātaśca tairdvijaiḥ /
anṛtaṃ na vadet paścāddharmameva samācaret // GarP_2,36.21 //

tīrthe gatvā ca yaḥ ko 'pi punarāyāti vai gṛham /
anujñātaḥ sa vai vipraiḥ prāyaścittamathācaret // GarP_2,36.22 //

dattvā vā svarṇadānāni go-mahī-gaja-vājinaḥ /
tīrthaṃ yadi labhed yastu mṛtyukāle sa bhāgyavān // GarP_2,36.23 //

gṛhāt pracalitastīrthaṃ maraṇe samupasthite /
padepade tu godānaṃ yadi hiṃsā na jāyate // GarP_2,36.24 //

gṛhe tu yat kṛtaṃ pāpaṃ tīrthasnānena śudhyati /
kurute tatra pāpañcedvajralepasamaṃ hi tat // GarP_2,36.25 //

kliśyet sa nātra sandeho yāvaccandrārkatārakam /
tatra dattāni dānāni jāyante cākṣayāṇi vai // GarP_2,36.26 //

āture sati dātavyaṃ nirdhanairapi mānavaiḥ /
gāvastilā hiraṇyañca saptadhānyaṃ viśeṣataḥ // GarP_2,36.27 //

dānavantaṃ naraṃ dṛṣṭvā hṛṣṭāḥ sarve divaukasaḥ /
ṛṣibhiḥ saha dharmaṇa citraguptena sarvadā // GarP_2,36.28 //

ātmāyattaṃ dhanaṃ yāvat tāvadvipre samarpayet /
parādhīnaṃ mṛte sarvaṃ kṛpayā kaḥ pradāsyati // GarP_2,36.29 //

pitruddeśena yaḥ puttrairdhanaṃ viprakare 'rpitam /
ātmānaṃ sadhanaṃ tena cakre putraprapautrakaiḥ // GarP_2,36.30 //

pituḥ śataguṇaṃ dattaṃ sahasraṃ māturucyate /
bhaginyā śatasāhasraṃ sodarye dattamakṣayam // GarP_2,36.31 //

yadi lobhānna yacchanti pramādānmohato 'pi vā /
mṛtāḥ śocanti te sarve kadaryāḥ pāpinastviti // GarP_2,36.32 //

atikleśena labdhasya prakṛtyā cañcalasya ca /
gatirekaiva vittasya dānamanyā vipattayaḥ // GarP_2,36.33 //

mṛtyuḥ śarīgoptāraṃ vasurakṣaṃ vasundharā /
duścāriṇīva hasati svapatiṃ putravatsalam // GarP_2,36.34 //

udāse dhārmikaḥ saumyaḥ prāpyāpi vipulaṃ dhanam /
tṛṇavanmanyate tārkṣya ātmānaṃ vittamapyatha // GarP_2,36.35 //

na caivopadravāstasya mohajālo na caiva hi /
mṛtyukāle na ca bhayaṃ yamadūtasamudbhavam // GarP_2,36.36 //

samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau pavane ca ṣoḍaśa /
mahāhave paṣṭiraśītirgogṛhe anāśake kāśyapa cākṣayā gatiḥ // GarP_2,36.37 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde 'naśanamṛta gatinirūpaṇaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 37
tārkṣya uvāca /
udakumbhapradānaṃ me kathayasva yathātatham /
vidhinā kena kartavyā kṛtireṣā janārdana // GarP_2,37.1 //

kiṃlakṣaṇāḥ kena pūrṇāḥ kasya deyā janārdana /
kasmin kāle pradātavyā pretatṛptiprasādhakāḥ // GarP_2,37.2 //

śrīkṛṣṇa uvāca /
satyaṃ punaḥ pravakṣyāmi udakumbhapradānakam /
pretoddeśena dātavyā annapānīyasaṃyutāḥ /
viśeṣeṇa mahāpakṣin pretamuktipradāyakāḥ // GarP_2,37.3 //

dvādaśāhe ca paṇmāse traipakṣe vāpi vatsare /
udakumbhāḥ pradātavyā mārge tasya sukhāya vai // GarP_2,37.4 //

ahanyahani dātavyā udakumbhāstilairyutāḥ /
sulipte bhūmibhāge tu pakkānnajalapūritāḥ // GarP_2,37.5 //

pretasya tatra dātavyaṃ bhājanañca yadṛcchayā /
suprītastena dattena preto yāmyaiḥ sa gacchati // GarP_2,37.6 //

dvādaśāhe viśeṣeṇa udakambhān pradāpayet /
vidhinā tatra saṅkalpaya ghaṭān dvādaśasaṃkhyakān // GarP_2,37.7 //

ekāṣi bardhanī tatra pakvānnaphalapūritā /
viṣṇumuddiśya dātavyā saṃkalpya brāhmaṇe śubhe // GarP_2,37.8 //

eko vai dharmarājāya tena tuṣṭena muktibhāk /
citraguptāya caikaṃ tu gatastatra sukhī bhavet // GarP_2,37.9 //

ṣoḍaśādyāḥ pradātavyā māṣānnajalapūritāḥ // GarP_2,37.10 //

uktrāntiśrāddhamārabhya śrāddhaṣoḍaṣoḍaśakasya tu /
ṣoḍaśabrāhmaṇānāntu ekaikaṃ vinivadayet // GarP_2,37.11 //

ekādaśāhātprabhṛti deyo nityaṃ dṛḍhāhvayaḥ /
pakvānnajalapūrṇo hi yāvat saṃvatsaraṃ dinam // GarP_2,37.12 //

jalapātrāṇi vṛddhāni dattānighaṭakāni ca /
ekā vai vardhanī tatra tasyāṃ pātrantu vaṃśajam // GarP_2,37.13 //

vastreṇācchādayet tāntu pūjayitvā sugandhibhiḥ /
brāhmaṇebhyo viśeṣeṇa jalapūrṇāni dāpayet // GarP_2,37.14 //

ahanyahani saṅkalpya vidhipūrvaṃ khageśvara /
brāhmaṇāya kulīnāya vedavṛttayutāya ca // GarP_2,37.15 //

vidyāvṛttavate deyaṃ mūrkhe tanna kadācana /
samartho vedavṛttāḍhyastāraṇe taraṇe 'pi ca // GarP_2,37.16 //

iti śrīgāruḍe mahāpurāṇe dvitīyāṃśe pretakalpe dharmakāṇḍe sodakumbhaśrāddhanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 38
tārkṣya uvāca /
dānatīrthārthitaṃ mokṣaṃ svargañca vada me prabho /
kena mokṣamavāpnoti kena svarge vasecciram // GarP_2,38.1 //

kena gacchati tejastu svarlokāt satyalokataḥ /
mānuṣyaṃ kena labhate narakeśu nimajjati // GarP_2,38.2 //

etanme vadaniścitya bhaktānāṃ mokṣadāyaka /
brūhi kasmin mṛte svarge punarjanma na vidyate // GarP_2,38.3 //

śrīviṣṇuruvāca /
mānuṣyaṃ bhārate varṣe trayodaśasu jātiṣu // GarP_2,38.4 //

tat prāpya mriyate kṣetre punarjanma na vidyate /
ayodhyā mathurā māyā kāśī kāñcī avantikā // GarP_2,38.5 //

purī dvāravatī jñeyā saptaitā mokṣadāyikāḥ /
sannyastamiti yo bruyāt prāṇaiḥ kaṇṭhagatairapi // GarP_2,38.6 //

mṛto viṣṇupuraṃ yāti na punarjāyate kṣitau /
sakṛduccaritaṃ yena harirityakṣaradvayam // GarP_2,38.7 //

baddhaḥ parikarastena mokṣāya gamanaṃ prati /
kṛṣṇakṛṣṇeti kṛṣṇeti yo māṃ smarati nityaśaḥ // GarP_2,38.8 //

jala bhittvā yathā padmaṃ narakāduddharāmyaham /
śālagrāmajilā yatra yatra dvāravatī śilā // GarP_2,38.9 //

ubhayoḥ saṅgamo yatra muktistatra na saṃśayaḥ /
śālagrāmaśilā yatra pāpadoṣakṣayāvahā // GarP_2,38.10 //

tatsannidhānamaraṇānmuktirjantoḥ suniścatā /
ropaṇāt pālanāt sekāddhyānasparśanakīrtanāt /
tulasī dahate pāpaṃ nṛṇāṃ janmārjitaṃ khaga // GarP_2,38.11 //

jñānahṛde satyajale rāgadveṣamalāpahe /
yaḥ snāto mānase tīrthe na sa lipyeta pātakaiḥ // GarP_2,38.12 //

na kāṣṭhe vidyate devo na śilāyāṃ kadācana /
bhāve hi vidyate devastasmādbhāvaṃ samācaret // GarP_2,38.13 //

prātaḥ prātaḥ prapaśyanti narmadāṃ matsyaghātinaḥ /
na te śivapurīṃ yānti cittavṛttirgarīyasī // GarP_2,38.14 //

yādṛk cittapratītiḥ syāt tādṛk karmaphalaṃ nṛṇām /
paralokagatistādṛka sūcīsūtravicāravat // GarP_2,38.15 //

brāhmaṇārthe gavārthe ca strīṇāṃ balavadheṣu ca /
prāṇatyāgaparo yastu sa vai mokṣamavāpnuyāt // GarP_2,38.16 //

anāśake mṛtau yastu sa vai mokṣamavāpnuyāt /
anāśake mṛto yastu sa muktaḥ sarvabandhanaiḥ // GarP_2,38.17 //

dattvā dānāni viprebhyastato mokṣamavāpnuyāt /
ete vai mokṣamārgāśca svargamārgāstathaiva ca // GarP_2,38.18 //

gograhe deśavidhvaṃse maraṇaṃ raṇatīrthayoḥ /
uttamādhamamadhyasya bādhyamānasya dehinaḥ /
ātmānaṃ tatra santyajya svargavāsaṃ labhecciram // GarP_2,38.19 //

jīvitaṃ maraṇañcaiva dvayaṃ śikṣeta paṇḍitaḥ /
jīvitaṃ dānabhogābhyāṃ maraṇaṃ raṇatīrthayoḥ // GarP_2,38.20 //

harikṣetre kurukṣetre bhṛgukṣetre tathaiva ca /
prabhāse śrīsthale caiva arbude ca tripuṣkare // GarP_2,38.21 //

bhūteśvare mṛto yastu svarge vasati mānavaḥ /
brahmaṇo divasaṃ yāvat tataḥ patati bhūtale // GarP_2,38.22 //

varṣavṛttintu yo dadyādbrāhmaṇe doṣavarjite /
sarvaṃ kalaṃ sa muddhṛtya svargaloke mahīyate // GarP_2,38.23 //

kanyāṃ vivāhayedyastu brāhmaṇaṃ vedapāragam /
indraloke vaset so 'pi svakulaiḥ pariveṣṭitaḥ // GarP_2,38.24 //

mahādānāni datvā ca narastatphalamāmuyāt // GarP_2,38.25 //

vāpī kūpataḍāgānāmārāmasurasadmanām /
jīrṇoddhāraṃ prakurvāṇaḥ pūrvakartuḥ phalaṃ labhet /
jīrṇoddhāreṇa vā teṣāṃ tat puṇyaṃ dviguṇaṃ bhavet // GarP_2,38.26 //

śītavā tātapaharamapi parṇakuṭīrakam /
kṛtvā viprāya viduṣe pradadāti kuṭumbine // GarP_2,38.27 //

tisraḥ koṭyordhakoṭī ca naraḥ svarge mahīyate // GarP_2,38.28 //

yā strī savarṇā saṃśubā mṛtaṃ patimanuvrajet /
sā mṛtā svargamāpnoti varṣāṇāṃ romasaṃkhyatā // GarP_2,38.29 //

putrapautrādikaṃ tyaktvā svapatiṃ yānugacchati /
svargaṃ labhetāṃ tau cobhau divyastrībhiralaṅkṛtau // GarP_2,38.30 //

kṛtvā pāpānyanekāni bhartṛdrohamatiḥ sadā /
prakṣālayati sarvāṇi yā svaṃ patimanuvrajet // GarP_2,38.31 //

mahāpāpasamācāro bhartā cedduṣkṛtī bhavet /
tasyāpyanuvratā nārī nārāyet sarvakilbiṣam // GarP_2,38.32 //

grāsamātraṃ niyamato nityadānaṃ karoti yaḥ /
catuścāmarasaṃyuktavimānenādhigacchati // GarP_2,38.33 //

yat kṛtaṃ hi manuṣyeṇa pāpamāmaraṇāntikam /
tat sarvaṃ nāśamāyāti varṣavṛttipradānataḥ // GarP_2,38.34 //

bhūtaṃ bhavyaṃ baviṣyañca pāpaṃ janmatrayārjitam /
pakṣālayati tat sarvaṃ viprakanyopanāyanāt // GarP_2,38.35 //

daśakūpasamā vāpi daśavāpīsamaṃ saraḥ /
saro bhirdaśabhistulyā yā prapā nirjale vane // GarP_2,38.36 //

yā vāpī nirjale deśe yaddānaṃ nirdhane dvije /
prāṇināṃ yo dayāṃ dhatte sa bhavennākanāyakaḥ // GarP_2,38.37 //

evamādibhiranyaiśca sukṛtaiḥ svargabhāgbhavet /
sa tat sarvaṃ phalaṃ prāpya pratiṣṭhāṃ paramāṃ labhet // GarP_2,38.38 //

phalgu kāryaṃ parityajya satataṃ dharmavān bhavet /
dānaṃ damo dayā ceti sārametat trayaṃ bhuvi // GarP_2,38.39 //

dānaṃ sādhordaridrasya śūnyaliṅgasya pūjanam /
anāthapretasaṃskāraḥ koṭiyajñaphalapradaḥ // GarP_2,38.40 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde uttamalokagatyāgatimokṣamānuṣyahetunirūpaṇaṃ nāmāṣṭātriṃśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 39
tārkṣya uvāca /
sūtakānāṃ vidhiṃ brūhi dayāṃ kṛtvā mayiprabho /
vivekāya hi cittasya mānavānāṃ hitāya ca // GarP_2,39.1 //

śrīkṛṣṇa uvāca /
mṛte janmanī pakṣīndra sūtakaṃ syāccaturvidham /
caturṇāmapi varṇānāṃ sāmānyate vivarjitam // GarP_2,39.2 //

ubhayatra daśāhāni kulasyānnaṃ vivarjiyet /
dānaṃ pratigraho homaḥ svādhyāyaśca nivartate // GarP_2,39.3 //

deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayājanam /
upapattiṃvmavasthāñca jñātvāṃ karma samācaret // GarP_2,39.4 //

guhāvahnipravese ca deśāntaramṛteṣu ca /
snānaṃ sacelaṃ kartavyaṃ sadyaḥ śaucaṃ vidhīyate // GarP_2,39.5 //

āmagarbhāśca ye jīvā ye ca garbhādviniḥ sṛtāḥ /
na teṣāmagnisaṃskāro nāśaucaṃ nodakakriyā // GarP_2,39.6 //

śilpinaḥ kāravo vaidyā dāsīdāsāstathaiva ca /
rājānaḥ śrotiyāścaiva sadyaḥ śaucāḥ prakīrtitāḥ // GarP_2,39.7 //

satrī ca (vratī) mantrapūtaśca āhitāgnirnṛpastathā /
eteṣāṃ sūtakaṃ nāsti yasya cecchanti pārthivāḥ // GarP_2,39.8 //

prasave ca sapiṇḍānāṃ na kuryāt saṅkaraṃ dvijaḥ /
daśāhācchrudhyate mātā avagāhya pitā śuciḥ // GarP_2,39.9 //

vivāhotsavayajñeṣu antarā mṛtasūtake /
pūrvasaṅkalpitaṃ vittaṃ bhojyaṃ tanmanurabravīt // GarP_2,39.10 //

sarveṣāmevamāśaucaṃ mātāpitrostu sūtakam /
sūkataṃ māturevasyādupaspṛśya pitā śuciḥ // GarP_2,39.11 //

antardaśāhe syātāñcet punarmaraṇajanmanī /
tāvat syādaśucirvipro yāvat tat syādanirdaśam // GarP_2,39.12 //

udite niyame dāne ārte vipre nivedayet /
tathaiva ṛṣibhiḥ proktaṃ yathākālaṃ na duṣyati // GarP_2,39.13 //

mṛnmayena tu pātreṇa tilairmiśrajalaiḥ saha /
mṛttikayā tathānte ca naraḥ snātvā śucirbhavet // GarP_2,39.14 //

dānaṃ pariṣade dadyāt suvarṇaṃ govṛṣaṃ dvije /
kṣattriyo dviguṇaṃ caiva vaiśyastu triguṇaṃ tathā // GarP_2,39.15 //

caturguṇantu śūdreṇa dātavyaṃ brāhmaṇe dhanam /
eva manukrameṇaiva cāturvarṇyaṃ viśudhyati // GarP_2,39.16 //

saptāṣṭamāntarai śīrṇe gṛhyasaṃskāravarjite /
ahastu sūtakaṃ tasya tvabdānāṃ saṃkhyayā smṛtam // GarP_2,39.17 //

brāhmaṇārthe vipannā ye nārīṇāṃ gograheṣu ca /
āhaveṣu vipannānāmekarāttramaśaucakam // GarP_2,39.18 //

na teṣāmaśubhaṃ kiñcidviprāṇāṃ śubhakarmaṇi /
anāthapretasaṃskāraṃ ye kurvantu narottamaḥ // GarP_2,39.19 //

na teṣāmaśubhaṅkiñcidvipreṇa sahakāriṇā /
jalāvagāhanātteṣāṃ sadyaḥ śuddhirudāhṛtā // GarP_2,39.20 //

vinivṛttā yadā śūdrā udakāntamupasthitāḥ /
tadāvipreṇadraṣṭavyā iti vedavidoviduḥ // GarP_2,39.21 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīdṛ dhadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde sūtakakālādinirūpaṇaṃ nāmai konacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 40
tārkṣya uvāca /
bhagavanbrāhmaṇāḥ kecidapamṛtyuvaśaṃ gatāḥ /
kathaṃ teṣāṃ bhavenmārgaḥ kiṃ sthānaṃ kā gatirbhavet // GarP_2,40.1 //

kiñca yuktaṃ bhavetteṣāṃ vidhānaṃ vāpi kīdṛśam /
tadahaṃ śrotumicchāmi brūhi me madhusūdana // GarP_2,40.2 //

śrīkṛṣṇa uvāca /
pretībhūtādvijātīnāṃ sambhūte mṛtyuvaikṛte /
teṣāṃ mārgagatisthānaṃ vidhānaṃ kathayāmyaham // GarP_2,40.3 //

śṛṇu tārkṣya paraṃ gopyaṃ jāte durmaraṇe sati /
laṅghanairye mṛtā viprā daṃṣṭribhiścābhighātitāḥ // GarP_2,40.4 //

kaṇṭhagrāha vimagnānāṃ kṣīṇānāṃ tuṇḍaghātinām /
viṣāgnivṛṣaviprebhyo viṣūcyā cātmaghātakāḥ // GarP_2,40.5 //

patanodvandhanajalairmṛtānāṃ śṛṇu saṃsthitim /
yānti te narakeghore ye ca mlecchādibhirhatāḥ // GarP_2,40.6 //

śvaśṛgālādisaṃspṛṣṭā adagdhāḥ kṛmisaṃṅkulāḥ /
ullaṅghitā mṛtā ye ca mahārogaiśca pīḍitāḥ // GarP_2,40.7 //

abhisastāstathāvyaṅgā ye ca pāpānnapoṣitāḥ /
caṇḍālādudakātsarpādbrāhmaṇādvaidyutāgnitaḥ // GarP_2,40.8 //

daṣṭribhyaśca paśubhyaśca vṛkṣādipatanānmṛtāḥ /
udakyāmūtakīśūdrārajakīsaṅgadūṣitāḥ // GarP_2,40.9 //

tena pāpena narakānmuktāḥ pretatvabhāginaḥ /
na teṣāṃ kārayeddāhaṃ sūtakaṃ nodakakriyām // GarP_2,40.10 //

na vidhānaṃ mṛtādyaṃ ca na kuryādaurdhvadaihikam /
teṣāṃ tārkṣya prakurvīta nārāyaṇabalikriyām // GarP_2,40.11 //

sarvalokahitārthāya śṛṇu pāpabhayāpahām /
ṣaṇmāsaṃ brāhmaṇe dāhastrimāsaṃ kṣattriye mataḥ // GarP_2,40.12 //

sārdha māsaṃ tu vaiśyasya sadyaḥ śūdre vidhīyate /
gaṅgāyāṃ yamunāyāñca naimiṣe puṣkare 'tha ca // GarP_2,40.13 //

taḍāge jalūpūrṇe vā hrade vā vimalodake /
vāpyāṃ kūpe gavāṃ goṣṭhe gṛhe vā pratimālaye // GarP_2,40.14 //

kṛṣṇāgre kārayedvipra baliṃ nārāyaṇāhvayam /
pretāya tarpaṇaṃ kāryaṃ mantraiḥ paurāṇavaidikaiḥ // GarP_2,40.15 //

sarvauṣadhyakṣatairmiśrairviṣṇumuddiśya tarpayet /
kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi // GarP_2,40.16 //

dakṣiṇābhimukho bhūtvā pretaṃ viṣṇuriti smaret /
anādinidhano devaḥ śaṅkhacakragadādharaḥ // GarP_2,40.17 //

avyayaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhavet /
tarpaṇasyāvasāne ca vītarāgo vimatsaraḥ // GarP_2,40.18 //

jitendriyamanā bhūtvā śucipmāndharmatatparaḥ /
dānadharmarataḥ śāntaḥ praṇamya vāgyataḥ śuciḥ // GarP_2,40.19 //

yajamāno bhabettatra śucirvandhusamanvitaḥ /
bhaktyā tatra prakurvīta śrāddhatyekādaśaiva tu // GarP_2,40.20 //

sarvakarmavipākena ekaikāgre samāhitaḥ /
toyavrīhiyavān ṣaṣṭyā godhūmāṃśca priyaṅgukān // GarP_2,40.21 //

haviṣyānnaṃ śubhaṃ mudrāṃ chatroṣṇīṣe ca calekam /
dāpayetsarvasasyāni kṣīrakṣaudrayutāni ca // GarP_2,40.22 //

vastropānahasaṃyuktaṃ dadyādaṣṭavidhaṃ padam /
dāpayetsarvaviprebhyo na kuryātpaṅktibandhanam // GarP_2,40.23 //

bhūmau sthiteṣu piṇḍeṣu gandhapuṣpākṣatānvitam /
śaṅkhapātre tathā tāmre tarpaṇañca pṛthakpṛthak // GarP_2,40.24 //

dhyānadhāraṇasaṃyukto jānubhyāmavaniṃ gataḥ /
dātavyaṃ sarvaviprebhyo vedaśāstravidhānataḥ // GarP_2,40.25 //

ṛcā vai dāpayedarghyamekoddiṣṭe pṛthakpṛthak /
āpodevīrmadhumatīrādipīṭhe prakalpitam // GarP_2,40.26 //

upayāmagṛhīto 'si dvitīyer'ghaṃ nivedayet /
yenāpāvakacakṣuṣā tṛtīye ca kasalpitam // GarP_2,40.27 //

ye devāsaścaturthe tu samudraṃ gaccha pañcame /
agnirjyoti stathā ṣaṣṭhe hiraṇyagarbhaḥ saptame // GarP_2,40.28 //

yamāya tvāṣṭame jñeyaṃ yajjagrannavame tathā /
taśame yāḥ phalinīti piṇḍe caikādaśe tataḥ // GarP_2,40.29 //

bhadraṃ karṇebhiriti ca kuryātpiṇḍavisarjanam /
kṛtvaikādaśadevatyaṃ śrāddhaṃ kuryātpare 'hani // GarP_2,40.30 //

viprānāvāhayetpañca caturvedaviśāradān /
vidyāśīlaguṇopetānsva kīyāñchīlasattamān /
abyaṅgānsapraśastāṃśca na t varjyānkadācana // GarP_2,40.31 //

viṣṇuḥ svarṇamayaḥ kāryo rudastāmramayastathā /
brahmā rūpyamayastadvadyamo lohamayo bhavet // GarP_2,40.32 //

sīsakaṃ tu bhavetpretaṃ tvatha vā darbhakaṃ tathā /
śannodevīti mantreṇa govindaṃ paścime nyaset // GarP_2,40.33 //

agna āyāhīti rudramuttaratraiva vinyaset /
agnimīḷeti mantreṇa pūrveṇaiva prajāpatim // GarP_2,40.34 //

iṣetvorjoti mantreṇa dakṣiṇe sthāpayedyamam /
madhye maṇḍalakaṃ kṛtvā sthāpyo darbhamayo naraḥ // GarP_2,40.35 //

brahmā viṣṇustathā rudro yamaḥ pretaśca pañcamaḥ /
pṛthakkumbhe tataḥ sthāpyāḥ pañcaratnasamanvitāḥ // GarP_2,40.36 //

vastrayajñopavītāni pṛthaṅmudrāparāṇi ca /
japaṃ karyātpṛthaktatra brahmādau devatāsu ca // GarP_2,40.37 //

pañca śrāddhāni kurvīta devatānāṃ yathāvidhi /
jaladhārāṃ tato dadyatpīṭhepīṭhe pṛthakpṛthak // GarP_2,40.38 //

śaṅkhe vā tāmrapātre vā alābhe mṛnmaye 'pi vā /
tilodakaṃ samādāya sarvauṣadhisamanvitam // GarP_2,40.39 //

āsanopānahau cchatraṃ mudrikā ca kamaṇḍaluḥ /
bhājanaṃ bhājanādhāraṃ vastrāṇyaṣṭavidhaṃ padam // GarP_2,40.40 //

tāmrapātraṃ tilaiḥ pūrṇaṃ sahiraṇyaṃ sadakṣiṇam /
dadyādbrāhmaṇamukhyāya vidhiyuktaṃ khageśvara // GarP_2,40.41 //

ṛgvedapārage dadyājjātasasyāṃ vasundharām /
yajurvedamaye vipre gāñca dadyātpayasvinīm // GarP_2,40.42 //

sāmagāya śivoddeśātpradadyātkaladhautakam /
yamoddeśāttilāṃllohaṃ tato dadyācca dakṣiṇām // GarP_2,40.43 //

paścātputtalakaṃ kāryaṃ sarvauṣadhisamanvitam /
palāśasya ca vṛntānāṃ vibhāgaṃ śṛṇu kāśyapa // GarP_2,40.44 //

kṛṣṇājinaṃ samāstīrya kuśaiśca puruṣākṛtim /
śatatrayeṇa ṣaṣṭyā ca vṛntaiḥ prokto 'sthisañcayaḥ // GarP_2,40.45 //

vinyasya tāni vṛntāni aṅgeṣveṣu pṛthakpṛthak /
catvāriṃśacchirodeśe grīvāyāṃ daśa vinyaset // GarP_2,40.46 //

viṃśatyuraḥ sthale dadyādviṃśatiṃ jaṭhare 'pi ca /
bāhuyugme śataṃ dadyātkaṭi deśe ca viṃśatim // GarP_2,40.47 //

ūrudvaye śatañcāpi triṃśajjaṅghādvaye nyaset /
dadyāccatuṣṭayaṃ śiśre ṣaḍ dadyād vṛṣaṇadvaye /
daśa pādāṅgulībhāge evamasthīni vinyaset // GarP_2,40.48 //

nārikelaṃ śiraḥ sthāne tumbaṃ dadyācca tāluke /
pañcaratnaṃ mukhe dadyājjihvāyāṃ kadalīphalam // GarP_2,40.49 //

antreṣu nālakaṃ dadyādbālakaṃ prāṇa eva ca /
vasāyīṃ medakaṃ dadyādgomūtreṇa tu mūtrakam // GarP_2,40.50 //

gandhakaṃ dhātavo deyo haritālaṃ manaḥ śilā /
retaḥ sthāne pāradañca purīṣe pittalaṃ tathā // GarP_2,40.51 //

manaḥ śilāṃ tathā gātre tilakalkañca sandhiṣu /
yavapiṣṭaṃ tathā māṃse madhu vai kṣaudrameva ca // GarP_2,40.52 //

keśeṣu vai vaṭajaṭātvaci dadyānmṛgatvacam /
karṇayostālapattrañca stanayoścaiva guñjikāḥ // GarP_2,40.53 //

nāsāyāṃ śatapattraṃ ca kamalaṃ nābhimaṇḍale /
vṛntākaṃ vṛṣaṇadvandve liṅge syādgṛñjanaṃ śubham // GarP_2,40.54 //

ghṛtaṃ nābhyāṃ pradeyaṃ syātkaupīne ca trapu smṛtam /
mauktikaṃ stanayormūrdhni kuṅkumena vilepanam // GarP_2,40.55 //

karpūrāgurudhūpaiśca śubhairmālyaiḥ sugandhibhiḥ /
paridhānaṃ paṭṭasūtraṃ hṛdaye rukmakaṃ nyaset // GarP_2,40.56 //

ṛddhivṛddhī bhujau dvau ca cakṣuṣośca kapardakau /
sindūraṃ netrakoṇe ca tāmbūlādyupahārakaiḥ // GarP_2,40.57 //

sarvauṣadhiyutaṃ pretaṃ kṛtvā pūjā yathoditā /
sāgnike (kaiścā) cāpi vidhinā yajñapātraṃ nyasetkramāt // GarP_2,40.58 //

śirome śrīriti ṛcā punantu varuṇeti ca /
pretasya pāvanaṃ kṛtvā śāliśālaśilodakaiḥ // GarP_2,40.59 //

viṣṇumuddiśya dātavyā suśīlāgauḥ payasvinī // GarP_2,40.60 //

(tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāva ekaikaṃ pānaṃ samṛtam // GarP_2,40.61 //

tilapātraṃ tato dattvā padadānaṃ tathaiva ca // GarP_2,40.61*1 //

mahādānāni deyāni tilapātraṃ tatheti ca /
tato vaitaraṇī deyā sarvābharaṇabhūṣitā // GarP_2,40.62 //

kartavyaṃ vaiṣṇavaṃ śrāddhaṃ pretamuktyartha mātmavān /
pretaṃmokṣaṃ tataḥ kuryāddhṛdi viṣṇuṃ prakalpya ca // GarP_2,40.63 //

oṃ viṣṇuriti saṃsmṛtya pretaṃ tanmṛtyumeva ca /
agnidāhaṃ tataḥ kuryātsūtakantu dinatrayam // GarP_2,40.64 //

daśāhakartrā piṇḍāśca kartavyāḥ pretabhuktaye /
sarvaṃ varṣavidhiṃ kuryādevaṃ pretaśca muktibhāk // GarP_2,40.65 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde 'pamṛtyau sukhaduḥ khalābhālābhanirūpaṇaṃ nāma catvāriṃśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 41
śrīviṣṇuruvāca /
vṛṣotsargaṃ prakurvīta vidhipūrvaṃ khageśvara /
kārtikādiṣu māseṣu paurṇamāsyāṃ śubhe dine // GarP_2,41.1 //

vivāhotsarjanaṃ śrāddhaṃ nāndīmukhamupakramet /
kuryādbhuvaśca saṃskārānagnisthāpanameva ca // GarP_2,41.2 //

vāpyāṃ kūpe gavāṃ goṣṭhe sthāpyāgniṃ vidhivattataḥ /
vivāhavidhinā sarvaṃ kuryādbrāhmaṇavācanam // GarP_2,41.3 //

pātrāsādanaṃ śrapaṇamupayamanakuśādikam /
puryukṣaṇānte homaṃ ca karyā dvai brāhmaṇena tu // GarP_2,41.4 //

āghārāvājyabhāgau ca cakṣuṣī ca pradā payet /
prathame 'hariti mantreṇa hotavyāśca ṣaḍāhutīḥ (tayaḥ) // GarP_2,41.5 //

āghārāvājyabhāgau tu pāyasenāṅgadevatāḥ /
agnaye rudrāya śarvāya paśupataye ugrāya śivāya /
bhavāya mahādevāyeśānāya yamāya ca // GarP_2,41.6 //

piṣṭakena sakṛddhomaṃ pūṣāgā iti mantrataḥ /
ubhayoḥ sviṣṭikūddhomaścaruṇā pāyasena ca // GarP_2,41.7 //

prathamaṃ vyāhṛtihomaḥ prāyaścittaṃ prajāpatiḥ /
saṃstravaprāśanaṃ kuryātpraṇītāparimokṣaṇam // GarP_2,41.8 //

pavitrapratipattiśca brāhmaṇe dakṣaiṇā tataḥ /
ṣaḍaṅgarudrajāpyena proto mokṣamavāpnuyāt // GarP_2,41.9 //

ekavarṇaṃ vṛṣañcaiva sakṛdvatsatarīṃ khaga /
snāpayitvā tataḥ kuryātsarvālaṅkārabhūṣitam // GarP_2,41.10 //

pratiṣṭhāpya ca tadyugmaṃ preto mokṣamavāpnuyāt /
puccheca tarpaṇaṃ kāryamucchrite mantrapūrvakam /
brāhmaṇān bhojayetpaścāddakṣiṇābhiśca toṣayet // GarP_2,41.11 //

tataḥ śrāddhaṃ samuddiṣṭamekoddiṣṭaṃ yathāvidhi /
jalamannaṃ tathā deyaṃ pretoddharaṇahetave // GarP_2,41.12 //

dvādaśāhe tataḥ kuryānmāsemāse pṛthakpathak /
evaṃ vidhiḥ samāyuktaḥ pretamokṣe karoti hi // GarP_2,41.13 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde vṛṣotsarganirūpaṇaṃ nāmai kacatvāriṃśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 42
śrīviṣṇuruvāca /
yathā dhenusahasreṣu vatso vindati mātaram /
tathā pūrvakṛtaṃ karma kartāramanugacchati // GarP_2,42.1 //

ādityo varuṇo viṣṇurbrahmā somo hutāśanaḥ /
śūlapāṇiśca bhagavānabhinandati bhūmidam // GarP_2,42.2 //

nāsti bhamisamaṃ dānaṃ nāsti bhamisamo nidhiḥ /
nāsti satyasamo dharmo nānṛtātpātakaṃ param // GarP_2,42.3 //

agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
lokatrayaṃ tena bhavetpradattaṃ yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt // GarP_2,42.4 //

trīṇyāhuratidānāni gāvaḥ pṛthvī sarasvatī /
narakāduddharantyete japapūjanahomataḥ // GarP_2,42.5 //

kṛtvā bahūni pāpāni raudrāṇi vipulāni ca /
api gocarmamātreṇa bhūmidānena śudhyati // GarP_2,42.6 //

harantamapi lobhena nirudhyainaṃ nivārayet /
sa yāti narake ghore yastaṃ na parirakṣati // GarP_2,42.7 //

akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
kartavyameva kartavyamiti dharmavido viduḥ // GarP_2,42.8 //

ākārapravartane pāpaṃ gosahasravadhaiḥsamam /
vṛtticchede tathā vṛtteḥ karaṇaṃ lakṣadhenukam // GarP_2,42.9 //

varamekāpyapahṛtā na tu dattaṃ gavāṃ śatam /
ekāṃ hṛtvā śataṃ dattvā na tena samatā bhavet // GarP_2,42.10 //

svayameva tu yo dattvā svayameva prabādhate /
sa pāpī narakaṃ yāti yāvadābhūtasaṃplavam // GarP_2,42.11 //

na cāśvamedhena tathā vidhivaddakṣiṇāvatā /
avṛttikarśite dīne brāhmaṇe gakṣite yathā // GarP_2,42.12 //

na tadbhavati vedeṣu yajñe subahudakṣiṇe /
yatpuṇyaṃ durbale traste brāhmaṇe parirakṣite // GarP_2,42.13 //

brahmasvaiścasupuṣṭāni vāhanāni balāni ca /
yuddhakāle viśīryante saikatāḥ setavo yathā // GarP_2,42.14 //

svadattāṃ paradattāṃ vā yo harecca vasundharām /
ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ // GarP_2,42.15 //

brahmasvaṃ praṇayādbhuktaṃ dahatyāsaptamaṃ kulam /
tadeva cauryarūpeṇa dahatyācandratārakam // GarP_2,42.16 //

lohacūrṇāśmacūrṇāni kadācijjarayetpumān /
brahmasvantriṣu lokeṣu kaḥ pumāñjarayiṣyati // GarP_2,42.17 //

devadravyavināśena brahmasvaharaṇena ca /
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // GarP_2,42.18 //

brāhmaṇāti kramo nāsti vipre vidyāvivarjite /
jvalantamagnimutsṛjya na hi bhasmani hūyate // GarP_2,42.19 //

saṃkrāntau yāni dānāni havyakavyāni yāni ca /
saptakalpakṣayaṃ yāvaddadātyarkaḥ punaḥ punaḥ // GarP_2,42.20 //

pratigrahādhyāpanayājaneṣu pratigrahaṃ sveṣṭatamaṃ vadanti /
pratigrahācchrudhyati jāpyahomaṃ na yājanaṃ karma punanti vedāḥ // GarP_2,42.21 //

sadā jāpī sadā homī parapākavivarjitaḥ /
ratnapūrṇāmapi mahīṃ pratigṛhṇanna lipyate // GarP_2,42.22 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde bhūdānādinirūpaṇaṃ nāma dvicatvāriṃśatamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 43
śrīviṣṇuruvāca /
jalāgnibandhanabhraṣṭā pravrajyānāśakacyutāḥ /
aindavābhyāṃ viśudhyanti dattvā dhenuṃ tathā vṛṣam // GarP_2,43.1 //

ūnadvādaśavarṣasya caturvarṣādhikasya ca /
prāyaścittaṃ carenmātā pitā vānyo 'pi bāndhavaḥ // GarP_2,43.2 //

ato bālanarasyāpi nāparādho na pātakam /
rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // GarP_2,43.3 //

raktasya darśane daṣṭe āturā strī bhaved yadi /
caturthe 'hni padādīṃśca tyaktvā snātvā viśudhyati // GarP_2,43.4 //

āture snāna utpanne daśakṛtvo hyanāturaḥ /
snātvāsnātvāspṛśedenaṃ tataḥ śudhyet sa āturaḥ // GarP_2,43.5 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde śuddhinirūpaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 44
śrīviṣṇuruvāca /
svecchayā tārkṣya maraṇaṃ śṛṅgidaṃṣṭrisarīsṛpaḥ /
cāṇḍālādyātmaghātaiśca viṣādyaistāḍanaistathā // GarP_2,44.1 //

jalāgnipātavātaiśca nirāhārādibhistathā /
yeṣāmeva bhavenmṛtyuḥ proktāste pāpakarmiṇaḥ // GarP_2,44.2 //

pāṣaḍyanāśramāścaiva mahāpātakinastathā /
striyaśca vyabhicāriṇya ārūḍhapatitāstathā // GarP_2,44.3 //

na teṣāṃ syānnava śrāddhaṃ na saṃskāraḥ sapiṇḍanam /
śrāddhāni ṣoḍaśoktāni na bhavanti ca tānyapi // GarP_2,44.4 //

vetanaṃ yat kṣipedapsu gṛhyāgniśca catuṣpathe /
pātrāṇinirdahedagnau sāgnike pāpakarmaṇi // GarP_2,44.5 //

pūrṇe saṃvatsare teṣāmitthaṃ kāryaṃ dayālubhiḥ /
ekādaśīṃ samāsādya śuklapakṣe ca kāśyapa // GarP_2,44.6 //

viṣṇuṃ yamaṃ ca sampūjya gandhapuṣpākṣatādibhiḥ /
daśa piṇḍān ghṛtāktāṃśca darbheṣu madhusaṃyutān // GarP_2,44.7 //

yajñopavīti satilān dhyāyan viṣṇuṃ yamaṃ tathā /
dakṣiṇābhimukhastūṣṇīmekaikaṃ nirvapet tutān // GarP_2,44.8 //

uddhṛtya miśritān paścāt tīrthe 'bhmaḥ su viniḥ kṣipet /
kṣipan saṃkīrtayennāma gotraṃ ca mṛtakasya ca // GarP_2,44.9 //

punarapyarcayedviṣṇuṃ yamaṃ kusumacandanaiḥ /
dhūpadīpaiḥ sanaivedyairbhakṣyabhojyasamanvitaiḥ // GarP_2,44.10 //

tasminnupavasedahni viprāṃśceva nimantrayet /
kulavidyātapoyuktān sādhuśīlasamanvitān // GarP_2,44.11 //

nava saptāthavā pañca svasāmarthyānusārataḥ /
apare 'hani madhyāhne yamaṃ viṣṇuṃ tathārcayet // GarP_2,44.12 //

udaṅmukhāṃstathā viprāṃstān samyagupaveśayet /
āvāhanārghadānādau viṣṇuṃ yamasamanvitam // GarP_2,44.13 //

yajñopavītī kurvīta pretanāma prakīrtayet /
pretaṃ yamaṃ ca viṣṇuṃ ca smaran śrāddhaṃ samāpayet // GarP_2,44.14 //

anyebhyaścāpi sarvebhyaḥ piṇḍadānārthamuddharet /
pṛthagvā daśa piṇḍāṃśca pañca dadyāt krameṇa tu // GarP_2,44.15 //

prathamaṃ viṣṇave dadyādbrahmaṇe ca śivāya ca /
sabhṛtyāya śivāyātha pretāyāpi ca pañcamam // GarP_2,44.16 //

nāma gotraṃ smaret tasya viṣṇuśabdaṃ prakīrtayet /
namaskāraśiraskantu pañcamaṃ piṇḍamuddharet // GarP_2,44.17 //

gobhūmipiṇḍadānādyaiḥ śaktyā pretaṃ smaraṃśca tam /
tilaistilāṃstu viprāṇāṃ darbhayukteṣu pāṇiṣu // GarP_2,44.18 //

dadyādannaṃ dvijānāṃ ca tāmbūlaṃ dakṣiṇāṃ tathā /
evaṃ śiṣṭatamaṃ vipraṃ hariṇyena prapūjayet // GarP_2,44.19 //

nāma gotraṃ smaran dadyādviṣṇuprītostviti bruvan /
anuvrajya dvijān paścāt tyaktāmbho dakṣiṇāmukhaḥ // GarP_2,44.20 //

kīrtayannāmagotre tu bhuvi prītostviti kṣipet /
mitrabandhujanaiḥ sārdhaṃ śeṣaṃ bhuñjīta vāgyataḥ /
pratisaṃvatsarādi syādekoddiṣṭavidhānataḥ // GarP_2,44.21 //

evaṃ kṛte gamiṣyanti svarlokaṃ pāpakarmiṇaḥ /
sapiṇḍīkaraṇādau tu kṛte caivāpnuvantite // GarP_2,44.22 //

atha kaścit pramādena mriyate hyudakādibhiḥ /
saṃsārapramukhastasya sarvaṃ kuryādyathāvidhi // GarP_2,44.23 //

pramādādicchayā martyo na gacchetsarpasaṃmukhaḥ /
pakṣayorubhayornāgaṃ pañcamīṣu prapūjayet // GarP_2,44.24 //

kuryāt piṣṭamayīṃ lekhāṃ nāgānāmākṛtiṃ bhuvi /
arcayet tāṃ sitaiḥ puṣpaiḥ sugandhaiścandanenaca // GarP_2,44.25 //

pradadyāddhūpadīpantu taṇḍulāṃśca sitān kṣipet /
āmapiṣṭaṃ tathaivānnaṃ kṣīrañca vinivedayet // GarP_2,44.26 //

upasthāya vadedevaṃ muñcan mudrāṃśukāni ca /
madhuraṃ taddine 'śrīyāddevaśrāddhaṃ samāpayet // GarP_2,44.27 //

sauvarṇaṃ śaktito nāgaṃ tato dadyāddvijottame /
dhenuṃ dattvā tato brūyāt prīyatāṃ nāgarāḍiti // GarP_2,44.28 //

yathāvibhavyaṃ kurvīta karmāṇyanyāni pūrvavat /
svaśākhoktavidhānena itthaṃ kuryādyathātatham /
pretatvānmocayet tāṃstu svargamārgaṃ nayet ca // GarP_2,44.29 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśākhye dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde durmaraṇe kāryākāryakriyādinirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 45
śrīviṣṇuruvāca /
pratyabdaṃ śrāddhamevaṃ te kathayāmi khageśvara /
pratyabdaṃ pārvaṇenaiva kuryātāṃ kṣetrajorasau // GarP_2,45.1 //

vidhinācetarairevamekoddiṣṭaṃ na pārvaṇam // GarP_2,45.2 //

anagneśca sutau syātāmanagnī kṣetrajorasau /
ekoddiṣṭaṃ na kuryātāṃ pratyabdaṃ tau tu pārvaṇam // GarP_2,45.3 //

yadā tvanyataraḥ sāgniḥ putro vāpyathavā pitā /
pratyabdaṃ pārvaṇaṃ tatra kuryātāṃ kṣetrajaurasau // GarP_2,45.4 //

anagnayaḥ sāgnayo vā putrā vā pitaro 'pi vā /
ekoddiṣṭaṃ sutaiḥ kāryaṃ kṣayāha iti kecana // GarP_2,45.5 //

darśakāle kṣayo yasya pretapakṣe 'tha vā punaḥ /
pratyabdaṃ pārvaṇaṃ kāryaṃ tasya sarvaiḥ sutairapi // GarP_2,45.6 //

ekoddiṣṭamaputrāṇāṃ puṃsāṃ syādyopitāmapi /
ekoddiṣṭe kuśā grāhyāḥ samūlā yajñakarmaṇi /
bahirlūnāḥ sakṛllanāḥ śrāddhaṃ vṛddhimṛte sadā // GarP_2,45.7 //

kartavye pārvaṇe śrāddhe āśaucaṃ yadi jāyate /
āśaucāvagame kuryācchrāddhaṃ hi tadanantaram // GarP_2,45.8 //

ekoddiṣṭe tu samprāpte yadi vighnaḥ prajāyate /
māsenyasmin tithau tasyāṃ kuryācchrāddhaṃ tadaiva hi // GarP_2,45.9 //

tūṣṇīṃ śrāddhāntu śūdrasya bhāryāyāstatsutasya ca /
kanyāyāśca dvijātīnāmanupetadvijasya ca // GarP_2,45.10 //

ekakāle gatā sūnāṃ bahūnāmatha vā dvayoḥ /
tantreṇa śrapaṇaṃ kuryācchrāddhaṃ kuryāt pṛthakpṛthak // GarP_2,45.11 //

dadyāt pūrvaṃ mṛtasyādau dvitīyasya tataḥ punaḥ /
tṛtīyasya tataḥ kuryāt saṃnipāte tvayaṃ vidhiḥ (kramaḥ) // GarP_2,45.12 //

pratyabdamevaṃ yaḥ kuryādyathātathamatandritaḥ /
tārayitvā pitṝn sarvān prāpnoti paramāṃ gatim // GarP_2,45.13 //

na jñāyate mṛtāhaścet prasthānadinameva ca /
māsaścet syāt parijñātastaddarśe syānmṛtāhikam // GarP_2,45.14 //

yadā māso na vijñāto vijñātaṃ dinameva ca /
tadā mārgaśire māsi māghe vā taddinaṃ bhavet // GarP_2,45.15 //

dinamāsāvavijñātau maraṇasya yadā punaḥ /
prasthānadinamāsau tu grāhyau śrāddhe mayoditau // GarP_2,45.16 //

prasthānasyāpi na jñātau dinamāsau yadā punaḥ /
mṛtavārtāśrutau grāhyau pūrvaproktakrameṇa tu // GarP_2,45.17 //

pravāsamantareṇāpi syātāṃ tau vismṛtau yadā /
tadānīmapi tau grāhyau pūrvavat tu mṛtāhike // GarP_2,45.18 //

gṛhasthe proṣite yacca kaścittu mriyate gṛhe /
āsaucāpagame yatra prārabdhe śrāddhakarmaṇi // GarP_2,45.19 //

pratyāgataścejjānāti tatra vṛttaṃ gṛhī tathā /
āśaucaṃ gṛhiṇasteṣāṃ na dravyādestadā bhavet // GarP_2,45.20 //

putrādinā yadārabdhaṃ śrāddhaṃ tattvena vākhilam /
samāpanīyaṃ tatrāpi śrāddhaṃ gṛhītu dūrataḥ // GarP_2,45.21 //

dātrā boktrā ca na jñātaṃ sūtakaṃ mṛtakaṃ tathā /
ubhayorapi taddoṣaṃ nāropayati karhicit // GarP_2,45.22 //

yadā tvanyatarajñātaṃ sūtakaṃ mṛtakaṃ tathā /
bhoktureva tadā doṣo nānyo dātā praduṣyati // GarP_2,45.23 //

ityuktena prakāreṇa yaḥ kuryānmṛtavāsaram /
avijñātamṛtāhasya satataṃ tārayatyasau // GarP_2,45.24 //

nityaśrāddhe 'tha gandhādyairdvijānabhyarcya bhaktitaḥ /
sarvān pitṛgaṇān samyak sahaivoddiśya yojayet // GarP_2,45.25 //

āvāhanaṃ svadhākāro piṇḍāgnaukaraṇādikam /
brahmacaryādiniyamā viśvadevāstathaiva ca // GarP_2,45.26 //

nityaśrāddhe tyajedetān bhojyamannaṃ prakalpayet /
dattvā tu dakṣiṇāṃ śaktyā namaskārairvisarjayet // GarP_2,45.27 //

devānuddiśya viśvādīn yaddadyāddvijabhojanam /
tannityaśrāddhavat kāryaṃ devaśrāddhaṃ taducyate // GarP_2,45.28 //

mātṛśrāddhantu pūrveṇa karmādau paitṛkaṃ tathā /
uttare 'hani vṛddhau syānmātāmahagaṇasya tu // GarP_2,45.29 //

śrāddhatrayaṃ prakurrvīta vaiśvadevantutāntrikam // GarP_2,45.30 //

mātṛbhyaḥ kalpayetpūrvaṃ pitṛbhyastadanantaram /
mātāmahebhyaśca tathā dadyāditthaṃ krameṇa tu // GarP_2,45.31 //

mātṛśrāddhe tu viprāṇāmabhāve sukulodgatāḥ /
patiputrānvitāḥ sādhvyo yoṣito 'ṣṭau ca bhāvayet // GarP_2,45.32 //

iṣṭāpūrtādike śrāddhaṃ kuryādābhyudayaṃ tathā /
utpātādinimitteṣu nitya śrāddhavadeva tu // GarP_2,45.33 //

nityaṃ daivañca vṛddhiñca kāmyaṃ naimittikaṃ tathā /
śrāddhānyuktaprakāreṇa kurvan siddhimavāpnuyāt /
iti te kathitaṃ tārkṣya kimanyatparipṛcchasi // GarP_2,45.34 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde pratyābdikādiśrāddhanirūpaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 46
tārkṣya uvāca /
sukṛtasya prabhāveṇa svargo nānāvidho naṇām /
bhogāḥ saukhyāti rūpañca balaṃ buddhaiḥ parākramaḥ // GarP_2,46.1 //

satyaṃ puṇyavatāṃ deva jāyate 'tra paratra ca /
satyaṃsatyaṃ punaḥ satyaṃ vedavākyaṃ na cānyathā // GarP_2,46.2 //

dharmo jayati nādharmaḥ satyaṃ jayāte nānṛtam /
kṣamā jayati na krodho viṣṇurjayati nāsuraḥ // GarP_2,46.3 //

tadvatsatyaṃ mayā jñātaṃ sukṛtācchobhanaṃ bhavet /
yatotkṛṣṭatamaṃ puṇyaṃ tathotkṛṣṭataronaraḥ // GarP_2,46.4 //

evantu śrotumicchāmi jāyante pāpino yathā /
yena karmavipākena yathā niyamabhāgbhavet // GarP_2,46.5 //

yāṃyāṃ yonimavāpnoti yathārūpaśca jāyate /
tanme vada suraśreṣṭha samāsenāpi kāṅkṣitam // GarP_2,46.6 //

śrīkṛṣṇa uvāca /
śubhāśubhaphalaistārkṣya bhuktabhogā narāstviha /
jāyante lakṣaṇairyaistutāni me śṛṇu kāśyapa // GarP_2,46.7 //

gururātmavatāṃ śāstā rājā śāstā durātmanām /
iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // GarP_2,46.8 //

prāyaścitteṣvacīrṇeṣu yamalokā hyanekadhā /
yātanābhirvimuktā ye yānti te jīvasantatīm // GarP_2,46.9 //

gatvā mānuṣabhāve tu pāpacihnā bhavanti te /
tānyahaṃ tava cihnāni kathayiṣye khagottama // GarP_2,46.10 //

soḍhvā vai yātanāḥ sarvā gatvā vaivasvatakṣayam /
nistīrṇayātanāste tu lokamāyānti cihnitāḥ // GarP_2,46.11 //

gadgado 'natavādī syānmūkaścaiva gavānṛte /
brahmahā jāyate kuṣṭhī śyāvadantaśca madyapaḥ // GarP_2,46.12 //

kunakhī svarṇaharaṇādduścarmā gurutalpagaḥ /
saṃyogī hīnayoniḥ syāddaridro 'dattadānataḥ // GarP_2,46.13 //

ayājyayājako yāti grāhamasūkaratāṃ dvijaḥ /
kharo vai bahuyājī syātkāko nirmantrabhojanāt // GarP_2,46.14 //

aparīkṣitabhoktāro vyāghrāḥ syurnirjane vane /
bahutarjako mārjaraḥ khadyotaḥ kakṣadāhakaḥ // GarP_2,46.15 //

pātre vidyāpradātā yo balīvardo bhavettasaḥ /
annaṃ paryuṣitaṃ vipre pradadatkukkaro bhavet // GarP_2,46.16 //

mātsaryādapi jātyandho janmāndhaḥ pustakaṃ haran /
phalānyāharato 'patyaṃ mriyate nātra saṃśayaḥ // GarP_2,46.17 //

mṛto vānaratāṃ yāti tanmukho gaṇḍavān bhavet /
adattvā bhakṣyamaśrāti anapatyo bhavettu saḥ // GarP_2,46.18 //

haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
pravajyāgamanādrājan bhavenmarupiśācakaḥ // GarP_2,46.19 //

cātako jalahartā syāddhānyahartā ca mūṣikaḥ /
aprāptayauvanāṃ sevan bhavetsarpa iti śrutiḥ // GarP_2,46.20 //

gurudārābhilāṣī ca kṛkalāso bhaveddhruvam /
jalaprastravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ // GarP_2,46.21 //

avikreyakrayāccaiva bako gṛdhro bhavennaraḥ /
ayonigo vṛko hi syādulūkaḥ krayavañcanāt // GarP_2,46.22 //

mṛtasyaikādaśāhe tu bhuñjānaścābhijāyate /
pratiśrutya dvijebhyor'thamadadajjambuko bhavet // GarP_2,46.23 //

rājñariṃ gatvā bhaveddaṃṣṭrī taskaro viṅvarāhakaḥ /
śārivā phalavikretā vṛṣaśca vṛṣalīpatiḥ // GarP_2,46.24 //

mārjaro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
udakyāgamanātṣaṇḍo durgandhaśca sugandhahṛt // GarP_2,46.25 //

yadvā tadvāpi pārakyaṃ svalpaṃ vā harate bahu /
hṛtvā vai yonimāpnoti tiraścāṃ nātra saṃśayaḥ // GarP_2,46.26 //

evamādīni cihnāni anyānyapi khageśvara /
svakarmavitatānyeva? dṛśyante yaistu mānavaiḥ // GarP_2,46.27 //

evaṃ duṣkṛtakarmā hi bhuktvā ca narakānkramāt /
jāyate karmaśeṣeṇa uktāsvetāsu yoniṣu // GarP_2,46.28 //

tato janmaśataṃ martye sarvajantuṣu kāśyapa /
jāyate nātra sandehaḥ samībhūte śubhāśubhe // GarP_2,46.29 //

strīpuṃsayo prasaṅgena niruddhe śukrasoṇite /
samupetaḥ pañcabhūtairjāyate pāñcabhautikaḥ // GarP_2,46.30 //

indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ /
dhāraṇā preraṇaṃ duḥ khaṃ mithyāhaṅkāra eva ca // GarP_2,46.31 //

prayatākṛtivarṇastu rāgadveṣau bhavābhavau /
tasyedamātmanaḥ sarvamanāderādimicchataḥ // GarP_2,46.32 //

svakarma baddhasya tadā garbhavṛddhirbhavediti /
purā yathā mayā proktaṃ tava jantorhi lakṣaṇam // GarP_2,46.33 //

evaṃ pravartitaṃ cakraṃ bhūtagrāme caturvidhe /
samutpattirvināśaśca jāyate tārkṣya dehinām // GarP_2,46.34 //

svadharmeṇaivordhvagatiradharmeṇāpyadhogatiḥ /
jāyate sarvavarṇānāṃ svadharmacalanāt khaga // GarP_2,46.35 //

devatve mānuṣatve ca dānabhogādikāḥ kriyāḥ /
yā dṛśyante vainateya tatsarvaṃ karmajaṃ phalam // GarP_2,46.36 //

akarmavihite ghore kāmakrodhārjite 'śubhe /
patedvai narake bhūyo tasyottāro na vidyate // GarP_2,46.37 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe jīvasya śubhāśubhagatinirūpaṇaṃ nāma ṣaṭcatvāriṃśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 47
garuḍa uvāca /
bhagavandevadeveśa kṛpayā parayā vada /
dānaṃ dānasya māhātmyaṃ vaitaraṇyāḥ pramāṇakam // GarP_2,47.1 //

śrīkṛṣṇa uvāca /
yā sā vaitaraṇī nāma yamamārge mahāsarit /
agādhā dustarā pāpairdṛṣṭamātrā bhayāvahā // GarP_2,47.2 //

pūyaśoṇitatoyāḍhyā māṃsakardamasakuṃlā /
pāpinañcāgatāndṛṣṭvā nānābhayasamāvṛtā // GarP_2,47.3 //

kvāthyate satvaraṃ toyaṃ pātramadhye ghṛtaṃ yathā /
krimibhiḥ saṅkulaṃ pūyaṃ vajratuṇḍaiḥ samāvṛtam // GarP_2,47.4 //

śiśumāraiśca makarairvajrakartarikāyutaiḥ /
anyaiśca jalajīvaiśca hiṃsakairmāṃsabhedibhiḥ // GarP_2,47.5 //

udyānti dvādaśādityāḥ pralayānte tathā hi te /
tapanti tatra vai martyāḥ kranda mānāstu pāpinaḥ // GarP_2,47.6 //

hā bhrātaḥ putra tāteti pralapanti muhurmuhuḥ /
vicaranti nimajjanti glāniṃ gacchanti jantavaḥ // GarP_2,47.7 //

caturvidhaiḥ prāṇigaṇairdṛṣṭā vyāptā mahānadī /
taranti gopradānena tvanyathā ca patanti te // GarP_2,47.8 //

māṃ narā ye 'vamanyante cācāryaṃ gurumeva ca /
vṛddhānanyāṃścāpi mūḍhāsteṣāṃ vāsastu tatra vai // GarP_2,47.9 //

pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām /
parityajanti ye mūḍhāsteṣāṃ vāsastu santatam // GarP_2,47.10 //

viśvāsapratipannānāṃ svāmimitratapasvinām /
strībālavikalādīnāṃ vadhaṃ kṛtvā patanti hi /
pacyante tatra madhye tu krandamānāstu pāpinaḥ // GarP_2,47.11 //

śāntaṃ bubhukṣitaṃ vipraṃyo vighnāyopasarpati /
krimibhirbhakṣyate tatra yāvadābhūtasaṃplavam // GarP_2,47.12 //

brāhmaṇāya pratīśrutya yamārthaṃ na dadāti tam /
āhūya nāsti yo brūyāttasya vāsastu tatra vai // GarP_2,47.13 //

agnido garadaścaiva kūṭasākṣī ca madyapaḥ /
yajñavidhvaṃsakaścaiva rājñīgāmī ca paiśunaḥ // GarP_2,47.14 //

kathābhaṅgakaraścaiva svayandattā pahārakaḥ /
kṣetrasetuvibhedī ca paradārapradharṣakaḥ // GarP_2,47.15 //

brāhmaṇo rasavikretā tathā yo vṛṣalīpatiḥ /
godhanasya tṛṣārtasya vāpyā bhedaṃ karoti yaḥ // GarP_2,47.16 //

kanyāvidūṣakaścaiva dānaṃ dattvānutāpakaḥ /
śūbadrastu kapilāpāyī brāhmaṇo māṃsabhojanaḥ // GarP_2,47.17 //

ete vasanti satataṃ mā vicāraṃ kṛthāḥ kvacit /
kṛpaṇo nāstikaḥ kṣudraḥ sa tasyāṃ nivasetkhaga // GarP_2,47.18 //

sadāmarṣo sadā krodhī nijavākyapramāṇakṛt /
paroktyucchedako nityaṃ vaitaraṇyā vasecciram // GarP_2,47.19 //

yastvahaṅkāravānpāpī svavikatthanakārakaḥ /
kṛtaghno garbhasantāpī vaitaraṇyāṃ sa majjati // GarP_2,47.20 //

kadāpi bhāgyayogena taraṇecchā bhavedyadi /
sānukūlā bhavedyena tadākarṇaya kāśyapa // GarP_2,47.21 //

ayane viṣuve puṇye vyatīpāte dinodaye /
candrasūryoparāge vā saṃkrāntau darśavāsare // GarP_2,47.22 //

anyeṣu puṇyakāleṣu dīyate dānamuttamam /
yadā tadā bhavedvāpi śrāddhā dānaṃ prati dhruvam // GarP_2,47.23 //

tadaiba dānakālaḥ syādyataḥ sampattirasthirā /
anityāni śarīrāṇi vibhavo naiva śāśvataḥ // GarP_2,47.24 //

nityaṃ sannihito mṛtyuḥ kartavyo dharmasaṃgahaḥ /
kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām // GarP_2,47.25 //

svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyapātropadohanīm /
kṛṣṇavastrayugācchannāṃ saptadhānyasamanvitām // GarP_2,47.26 //

kārpāsadroṇaśikhare āsīnaṃ tāmrabhājane /
yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam /
ikṣudaṇḍamayaṃ baddhvā plavaṃ sudṛḍhabandhanaiḥ // GarP_2,47.27 //

uḍupopari tāṃ dhenuṃ sūryadehasamudbhavām /
kṛtvā prakalpayedvipraśchatropānahasaṃyutam // GarP_2,47.28 //

aṅgulīyakavāsāṃsi brāhmaṇāya nivedayet /
imamuccārayenmantraṃ saṃgṛhya sajalānkuśān // GarP_2,47.29 //

yamadvāre mahāghore śrutvā vaitaraṇīṃ tadīm /
tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇīṃ namaḥ // GarP_2,47.30 //

gāvo me agrataḥ santu gāvo me santu pārśvataḥ /
gāvo me hṛdaye santu gavāṃ madhye vasāmyaham // GarP_2,47.31 //

viṣṇurūpa dvijaśreṣṭha māmuddhara mahīsura /
sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇīnamaḥ // GarP_2,47.32 //

dharmarājañca sarveśaṃ vaitaraṇyākhyadhenukām /
sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet // GarP_2,47.33 //

pucchaṃ saṃgṛhya dhenvāśca agre kṛtvā tu vai vdijam /
dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye // GarP_2,47.34 //

uttāraṇāya deveśi vaitaraṇye namo 'stu te /
anuvrajettu gacchantaṃ sarvaṃ tasya gṛhaṃ nayet // GarP_2,47.35 //

evaṃ kṛte vainateya sā saritsutarā bhavet /
sarvānkāmānavāpnoti yo dadyādbhuvi mānavaḥ // GarP_2,47.36 //

sukṛtasya prabhāveṇa sukhañceha paratra ca /
svasthe sahasraguṇitamāture śatasaṃmitam // GarP_2,47.37 //

mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam /
svahastena tato deyaṃ mṛte kaḥ kasya dāsyatī // GarP_2,47.38 //

dānadharmavihīnānāṃ kṛpaṇairjīvetakṣitaiḥ /
asthireṇa śarīreṇa sthiraṃ karma samācaret // GarP_2,47.39 //

avaśyameva yāsyanti prāṇāḥ prāghuṇi (ghūrṇi) kā iva // GarP_2,47.40 //

itīdamuktaṃ tava pakṣirāja viḍambanaṃ jantugaṇasya sarvam /
pretasya mokṣāya tadauddhvandaihikaṃ hitāya lokasya carecchubhāya tu // GarP_2,47.41 //

sūta uvāca /
evaṃ viprāḥ samāddiṣṭo viṣṇunā prabhaviṣṇunā /
garuḍa pretacaritaṃ śrutvā santuṣṭimāgataḥ // GarP_2,47.42 //

vratatīrthādikaṃ sarvaṃ punaḥ papraccha keśavam /
dhyātvā manasi sarveśaṃ sarvakāraṇakāraṇam // GarP_2,47.43 //

ṛṣayaḥ sarvamevaitajjantūnāṃ prabhavādikam /
maraṇaṃ janma ca tathā pretatvañcaurdhvadaihikam // GarP_2,47.44 //

mayā proktaṃ vai muktyai nidānaṃ caiva sarvaśaḥ /
lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ /
yeṣāmindīvaraśyāmo hṛdayastho janārdanaḥ // GarP_2,47.45 //

dharmo jayati nādharmaḥ satyaṃ jayati nānṛtam /
kṣamā jayati na krodho viṣṇurjayati nāsurāḥ // GarP_2,47.46 //

viṣṇurmātā pitā viṣṇurviṣṇuḥ svajanabāndhavāḥ /
yeṣāmeva sthirā buddhirna teṣāṃ durgatirbhavet // GarP_2,47.47 //

maṅgalaṃ bhagavānviṣṇurmaṅgalaṃ garuḍadhvajaḥ /
maṅgalaṃ puṇḍarīkākṣo maṅgalāyatanaṃ hariḥ // GarP_2,47.48 //

harirbhāgīrathī viprā viprā bhāgīrathī hariḥ /
bhāgīrathī harirviprāḥ sārametajjagattraye // GarP_2,47.49 //

iti sūtamukhodgīrṇāṃ sarvaśāstrārthamaṇḍitām /
vaiṣṇaviṃ vāksudhāṃ pītvā ṛṣayastuṣṭimāyayuḥ // GarP_2,47.50 //

praśaśaṃsustathānyonyaṃ sūtaṃ sarvārthadarśinam /
praharṣamatulaṃ prāpurmunayaḥ śaunakādayaḥ // GarP_2,47.51 //

apavitraḥ pavitro vā sarvāvasthāṃ gatopi vā /
yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraṃ śuciḥ // GarP_2,47.52 //

iti śrīgāruḍe mahāpu- uttarakhaṇḍe dvitīdṛ dharmakādṛpretadṛśrīkṛṣṇagaruḍasaṃvāde karmavipākādinirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 48
tārkṣya uvāca /
ye martyaloke nivasanti mānavāste sarvajātau nidhanaṃ prayānti /
kāle svakīye nijapuṇyasaṃkhyayā vadanti lāka kathasva tanme // GarP_2,48.1 //

gacchanti mārgeṇa sudustareṇa vidhātṛniṣpāditavartmani sthitāḥ /
kenaiva puṇyena mudaṃ prayānti tiṣṭhanti kenaiva kulaṃ balaṃ vayaḥ // GarP_2,48.2 //

sūta uvāca /
śrutvātha devo garuḍaṃ tvavocat smṛtvā vapuḥ karmabhayañca rūpam /
sṛṣṭā dharā yena carācaraṃ jagatsa yena śastā vihito yamo vibhuḥ // GarP_2,48.3 //

śrībhagavānuvāca /
dharmārthakāmaṃ ciramokṣasañcayamanyaṃ dvitīyaṃ yamamārgagāminām /
praviśyacāṅguṣṭhasame sa tatra vai taṃ prāpya dehaṃ svamandiram? // GarP_2,48.4 //

gṛhītapāśo rudate punaḥ punardeśe supuṇye dvija dehasaṃsthitaḥ /
devendrapūjā pitṛdevatṛptidaṃ mohānna ceṣṭaṃ na ca puttrasantatiḥ // GarP_2,48.5 //

na me 'sti bandhuryamamārgagāmino mayā na kṛtyaṃ dvijadehalipsayā /
samprāpya vipratvamatīva durlabhaṃ nādhītavānvedapurāṇasaṃhitāḥ /
prāptaṃ suratnaṃ karasaṃsthitaṃ gataṃ dehankvacinnistara yattvayā kṛtam // GarP_2,48.6 //

yaḥ kṣattriyo bāhubalena saṃyuge lalāṭadeśādrudhiraṃ mukhe papau /
tatsomapānaṃ hi kṛtaṃ mahāmakhe jīvanmṛtaḥ so 'pi hi yāti muktik // GarP_2,48.7 //

sthānānyanekāni kṛtāni tāni pītānyanekānyapi garhitāni /
śastraṃ gṛhītvā samare ripūṇāṃ yaḥ saṃmukhaṃ yāti sa muktapāpaḥ // GarP_2,48.8 //

kṣattrānvayo vāpi viśonvayo vā śūdrānvayo vāpi hi nīcavarṇaḥ /
saṃgrāmadevadvijabālaghātī strīvṛddhahā dīnatapasvihantā // GarP_2,48.9 //

upadruteṣveṣu parāṅmukho yaḥ syustasya devāḥ sakalāḥ parāṅmukhāḥ /
tilodakaṃ naiva pibanti pūrve hutaṃ na gṛhṇāti hutāśanopi tat // GarP_2,48.10 //

dveṣādbhayādvā samare samāgate śastraṃ gṛhītvā parasainyasaṃmukhaḥ /
na yāti pakṣīndra mṛśca paścātkṣāttraṃ balaṃ tasya gataṃ tathaiva /
dvijāya dattvā kanakaṃ mahīmimāṃ bhūyaḥ sa paścādbhavatīha loke // GarP_2,48.11 //

dānaṃ pradattaṃ grahaṇe dvijendre snānaṃ kṛtaṃ tena sadā sutīrthe /
gatvā gayāyāṃ pitṛpiṇḍadānaṃ kṛtaṃ sadā yo mriyate tu yuddhe // GarP_2,48.12 //

yaḥ kṣāttradehantu vihāya śocate raṇāṅgaṇe svāmivadhe ca gograhe /
strībālaghāte pathi sārthahetave mayā svakośaṃ na hataṃ na pātitam // GarP_2,48.13 //

vaiśyaḥ svakarmāṇi viśocate tadā gṛhītapāśo na mayāpi sañcitam /
satyaṃ na coktaṃ kraya vikrayeṇa mohādvimūḍhena kuṭumbahetave // GarP_2,48.14 //

śūdraṃ vapuḥ prāpya yaśaskaraṃ sadā dānaṃ dvijebhyo na kṛtaṃ dvijārcanam /
cdṛdadyatdadvaḍḍha ḍhaddhadṛthr dadṛdhḍḍhathrḍaḍḍhaddha
jalāśayo naiva kṛto dharātale asaṃskṛto vipravaro na saṃskṛtaḥ // GarP_2,48.15 //

tyaktvā svakarmāṇi madena susthitaṃ mayā sutīrthe svavapurna cojjhitam /
dharmorjito naiva na devapūjanaṃ kṛtaṃ mayā caiva vimuktihetave // GarP_2,48.16 //

dehaṃ samāsādya tathaiva piṇḍajaṃ varṇāṃstathaivāntyajamlecchasaṃjñitān /
marunmayaṃ dehamime viśanti naivehamānāḥ pathi dharmasaṃkule // GarP_2,48.17 //

parasparaṃ dharmakṛntaṃ svakīyaṃ sampādya lakṣyaṃ pathi sañcarantsvam /
pakṣīndra vākyāni śṛṇuṣva tāni manoramāṇi pravadanti yāni // GarP_2,48.18 //

sārā hi lokeṣu bhavettrilokī dvīpeṣu sarveṣu ca jambukākhyam /
deśeṣu sarveṣvapi devadeśaḥ jīveṣu sarveṣu manuṣya eva // GarP_2,48.19 //

varṇāśca catvāra iha praśastāḥ varṇeṣu dharmiṣṭhanarāḥ praśastāḥ /
dharmeṇa saukhyaṃ samupaiti sarvaṃ jñānaṃ samāpnoti mahāpathe sthitaḥ // GarP_2,48.20 //

dehaṃ parityajya yadā gatāyuḥ pakṣin sthito 'haṃ kṛmikīṭasaṃsthitaḥ /
sarīsṛpo 'haṃ maśako vinirmitaścatuṣpado 'haṃ vanasūkaro 'ham // GarP_2,48.21 //

sarvaṃ vijānāti hi garbhasaṃsthito jātaśca sadyastadidañca vismaret /
yaccintitaṃ garbhasamāgatena vai bālo yuvā vṛddhavayā babhūva // GarP_2,48.22 //

mohādvināṣṭaṃ yadi garbhacintitaṃ smṛtaṃ punarmṛtyugate cadehe /
tasminpranaṣṭe hṛdi cintitaṃ gataṃ smṛtaṃ punargarbhagate ca dehe // GarP_2,48.23 //

tasminpranaṣṭe hṛdi cintitaṃ punarmayā svakośe paravañcanaṃ kṛtam /
dyūtaiśchalenāpi ca cauryavṛttyā dharmaṃ vyatikramya śarīrarakṣaṇe // GarP_2,48.24 //

kṛcchreṇa lakṣmīḥ samupārjitā svayaṃ mayā na bhuktaṃ manasepsitaṃ dhanam /
tāmbūlamannaṃ madhuraṃ sagorasaṃ dattvāgnidevātithibandhuvarge // GarP_2,48.25 //

somagrahe sūryasamāgamepi vā na sevitaṃ tīrthavariṣṭhamuttamam /
kośaṃ svakīyaṃ malamūtrapūritaṃ dehinkvacinnistara yattvayā kṛtam // GarP_2,48.26 //

mayā na dṛṣṭā na natā na pūjitā traivikramī mūrtiriha sthitā bhuvi /
prabhāsanātho na ca bhaktisaṃstuto dehinkvacinnistara yattvayā kṛtam // GarP_2,48.27 //

gatvā variṣṭhe bhuvi tīrthasannidhau dhanaṃ na dattaṃ viduṣāṃ kare mayā /
āplutya dehaṃ vidhinā dvije gurau dihinkvacinnistara yattvayā kṛtam // GarP_2,48.28 //

na mātṛpūjā na ca viṣṇuśaṅkarau gaṇeśacaṇaḍyau na ca bhāskaro 'pi vā /
yañcopacārairbaliyuktacandanairdehinkvacinnistara yattvayā kṛtam // GarP_2,48.29 //

labdhā mayā mānavadevatopamā mohādgatā sarvamidañca pārthiva /
gatiṃ na vīkṣeta sa vai vimūḍhadhīrdehinkvacinnistara yattvayā kṛtam // GarP_2,48.30 //

etāni pakṣinmanasā vicintya vākyāni dharmārthayaśaskarāṇi /
muktiṃ samāyānti manuṣyaloke vasanti ye dharmaratāḥ sudeśe // GarP_2,48.31 //

iti bruvāṇairyamadhūtavargairvihanyate kālamayaiśca mudgaraiḥ /
hā daiva hā daiva iti smaran vai dhanaṃ na dattaṃ svayamarjitaṃ yat // GarP_2,48.32 //

na bhūmidānaṃ na ca gopradānaṃ na vāridānaṃ na ca vastradānam /
phalaṃ satāmbūlavilepanaṃ vā tvayā na dattaṃ bhuvi śocase katham // GarP_2,48.33 //

pitā mṛtaste ca pitāmahaḥ sā yayā dhṛto vāpyudare svakīye /
mṛto 'pyasau bandhujanaḥ samasto dṛṣṭaṃ tvayā sarvamidaṃ gatāyaḥ // GarP_2,48.34 //

kośaṃ tvadīyaṃ jvalitañca vahninā puttrairgṛhīto dhanadhānya sañcayaḥ /
subhāṣitaṃ dharmacayaṃ kṛtañca yattadeva gacchettava pṛṣṭhasaṃstham // GarP_2,48.35 //

na dṛśyate ko 'pi mṛtaḥ samāgato rājā yatirvā dvijapuṅgavo 'pi vā /
yo vai mṛtaḥ sāhasikaḥ sa martyako nāśaṃ yo 'pi dharātale sthitaḥ // GarP_2,48.36 //

evaṃ gaṇāste bruvate sakinnarā dhairyaṃ samālambya vipādapūritaḥ /
śrutvā gaṇānāṃ vacanaṃ mahādbhutaṃ bravīti pakṣīndra manuṣyatāṃ gataḥ // GarP_2,48.37 //

dānaprabhāveṇa vimānasaṃsthito dharmaḥ pitā mātṛdayānurūpiṇī /
vāṇī kalatraṃ madhurārthabhāṣiṇī snānaṃ sutīrthe ca subandhavargaḥ // GarP_2,48.38 //

karārpitaṃ yatsukṛtaṃ samastaṃ svargastadā syāttava kiṅkaropamaḥ /
yo dharmavān prāpsyati so 'tisaukhyaṃ pāpī samastaṃ vividhañca duḥkham // GarP_2,48.39 //

yo dharmaśīlo jitamānaroṣo vidyāvinīto na paropatāpī /
svadāratuṣṭaḥ paradāradūraḥsa vai naro no bhuvi vandanīyaḥ // GarP_2,48.40 //

miṣṭānnadātā caritāgnihotro vedāntaviccandrasahasrajīvī /
māsopavāsī ca pativratā caṣaḍ jīvaloke mama vandanīyāḥ // GarP_2,48.41 //

evaṃ samācārayuto naro 'pi vāpīṃ sakūpāṃ sajalaṃ taḍāgam /
prapāśubhaṃ hṛdgṛhadevamandiraṃ kṛtaṃ nareṇaiva sa dharmauttamaḥ // GarP_2,48.42 //

varṣāśanaṃ vedavide ca dattaṃ kanyāvivāhastvṛṇamocanaṃ dvije /
bhūmiḥ sukṛṣṭāpi tṛṣārtihetostadevametaṃ sukṛtat samastam // GarP_2,48.43 //

adhyāyamenaṃ sukṛtasya sāraṃ śṛṇoti gāyatyapi bhāvaśuddhyā /
sa vai kulīnaḥ sa ca dharmayukto viśvālayaṃ yāti paraṃ sa nūnam // GarP_2,48.44 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde manuṣyasya sukhaduḥ khaprāpakadharmādharmanirūpaṇaṃ nāmāṣṭacatvāriṃśattamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 49 garuḍa uvāca / śrutā mayā dayāsindho hyajñānājjīvasaṃsṛtiḥ /

adhunā śrotumicchāmi mokṣopāyaṃ sanātanam // GarP_2,49.1 //

bhagavandevadeveśa śaraṇāgatavatsala /
asāre ghorasaṃsāre sarvaduḥ khamalīmase // GarP_2,49.2 //

nānāvidhaśarīrasthā anantā jīvarāśayaḥ /
jāyante ca mriyante ca teṣāmanto na vidyate // GarP_2,49.3 //

sadā duḥ khāturā eva na sakhī vidyate kkacit /
kenopāyena mokṣeśa mucyante vada me prabho // GarP_2,49.4 //

śrībhagavānubāca /
śṛṇu tārkṣya pravakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
yasya śravaṇamātreṇa saṃsārānmucyate naraḥ // GarP_2,49.5 //

asti devaḥ parabrahmasvarūpo niṣkalaḥ śivaḥ /
sarvajñaḥ sarvakartā ca sarveśo nirmalo 'dvayaḥ // GarP_2,49.6 //

svayañjyotiranādyanto nirvikāraḥ parātparaḥ /
nirguṇaḥ saccidānandastadaṃśā jīvasaṃjñakāḥ // GarP_2,49.7 //

anādyavidyopahatā yathāgnau visphuliṅgakāḥ /
dehādyupādhisambhinnāste karmabhiranādibhiḥ // GarP_2,49.8 //

sukhaduḥ khapradaiḥ puṇyapārūpairniyantritāḥ /
tattajjātiyutaṃ dehamāyurbhogañca karmajam // GarP_2,49.9 //

pratijanma prapadyante teṣāmapi paraṃ punaḥ /
sasūkṣmaliṅgaśarīramāmokṣādakṣaraṃ khaga // GarP_2,49.10 //

sthāvarāḥ kṛmayaścājāḥ pakṣiṇaḥ paśavo nagaḥ /
dhārmikāstridaśāstadvanmokṣiṇaśca yathākramam // GarP_2,49.11 //

caturvidhaśarīrāṇi dhṛtvā muktvā sahasraśaḥ /
sukṛtānmā navo bhūtvā jñānī cenmokṣamāpnuyāt // GarP_2,49.12 //

caturaśītilakṣeṣu śarīreṣu śarīriṇām /
na mānuṣaṃ vinānyatra tattvajñānantu labhyate // GarP_2,49.13 //

atra janmasahasrāṇāṃ sahasrairapi koṭibhiḥ /
kadācillabhate janturmānuṣyaṃ puṇyasañcayāt // GarP_2,49.14 //

sopānabhūtaṃ mokṣasya mānuṣyaṃ prāpya durlabham /
yastāra yati nātmānaṃ tasmātpāpataro 'tra kaḥ // GarP_2,49.15 //

naraḥ prāpyetarajjanma labdhvā cendriyasauṣṭhavam /
na vettyātmahitaṃ yastu sa bhavedbrahmaghātakaḥ // GarP_2,49.16 //

vinā dehena kasyāpi puruṣārtho na vidyate /
tasmāddehaṃ dhanaṃ rakṣetpuṇyakarmāṇi sādhayet // GarP_2,49.17 //

rakṣeccasarvadātmānamātmā sarbvasya bhājanam /
rakṣaṇe yatnamātiṣṭhejjīvan bhadrāṇi paśyati // GarP_2,49.18 //

punargrāmaḥ punaḥ kṣetra punarvittaṃ punargṛham /
punaḥ śubhāśubhaṃ karma na śarīraṃ punaḥ punaḥ // GarP_2,49.19 //

śarīrarakṣaṇopāyāḥ kri yante sarvadā budhaiḥ /
necchanti ca punastyāgamapi kuṣṭhādirogiṇaḥ // GarP_2,49.20 //

tadgopitaṃ syāddharmārthaṃ dharmo jñānārthameva ca /
jñānaṃ tu dhyānayogārthamacirātpravimucyate // GarP_2,49.21 //

ātmaiva yadi nātmānamahītebhyo nivārayet /
ko 'nyo hitakarastasmādātmānaṃ sukhayiṣyati // GarP_2,49.22 //

ihaiva narakavyādheścikitsāṃ na karoti yaḥ /
gatvā nirauṣadhaṃ deśaṃ vyādhimthaḥ kiṃ kariṣyati // GarP_2,49.23 //

vyāghrīvāste jarā cāyuryāti bhinnaghaṭāmbuvat /
nighnanti ripuvadrogāstasmācchreyaḥ samabhyaseta // GarP_2,49.24 //

yāvannāśrayate duḥ khaṃ yāvannāyānti cāpadaḥ /
yāvannendriyavaikalyaṃ tāvacchreyaḥ samabhyaset // GarP_2,49.25 //

yāvattiṣṭhati deho 'yaṃ tāvattattvaṃ samabhyaset /
sandīptakośabhavane kūpaṃ khanati durmatiḥ // GarP_2,49.26 //

kālo na jñāyate nānākāryaiḥ saṃsārasambhavaiḥ /
sukhaṃ duḥkhaṃ jano hanta na vetti hitamātmanaḥ // GarP_2,49.27 //

jātānārtānmṛtānāpadbhaṣṭāndṛṣṭvā ca duḥ khitān /
loko mohasurāṃ pītvā na bibheti kadācana // GarP_2,49.28 //

sampadaḥ svapnasaṃkāśā yauvanaṃ kusumopamam /
taḍiccapalamāyuṣyaṃ kasya syājjānato dhṛtiḥ // GarP_2,49.29 //

śataṃ jīvitamatyalpaṃ nidrālasyaistadardhakam /
bālyarogajarāduḥ khairalpaṃ tadapi niṣphalam // GarP_2,49.30 //

prārabdhavye nirudyogī jāgartavye prasuptakaḥ /
viśvastaśca bhayasthāne hā naraḥ ko na hanyate // GarP_2,49.31 //

toyaphenasame dehe jīvenākramya saṃsthite /
anityāprayasavāse katha tiṣṭhati nirbhayaḥ // GarP_2,49.32 //

ahite hitasaṃjñaḥ syādadhruve dhruvasaṃjñakaḥ /
anarthe cārthavijñānaḥ svamarthaṃ yo na vetti saḥ // GarP_2,49.33 //

paśyannapi praskhalati śṛṇvannapi na budhyati /
paṭhannapi na jānāti devamāyāvimohitaḥ // GarP_2,49.34 //

tannimajjajjagadidaṃ gambhīre kālasāgare /
mṛtyurogajarāgrāhairna kaścidapi budhyate // GarP_2,49.35 //

pratikṣaṇabhayaṃ kālaḥ kṣīyamāṇo na lakṣyate /
āmakuṃbha ivāṃbhaḥ stho viśīrṇo na vibhāvyate // GarP_2,49.36 //

yujyate veṣṭanaṃ vāyorākāśasya ca khaṇḍanam /
grathanañca taraṅgāṇāmāsthā nāyuṣi yujyate // GarP_2,49.37 //

pṛthivī dahyate yena meruścāpi viśīryate /
śuṣyate sāgarajalaṃ śarīrasya ca kā kathā // GarP_2,49.38 //

apatyaṃ me kalatraṃ me dhanaṃ me bāndhavāśca me /
jalpantamiti martyājaṃ hanti kālavṛko balāt // GarP_2,49.39 //

idaṃ kṛtamidaṃ kāryamidamanyatkṛtākṛtam /
evamīhāsamāyuktaṃ kṛtāntaḥ kurute vaśam // GarP_2,49.40 //

śvaḥ kāryamadya kurvīta pūrvāhne cāparāhnikam /
na hi mṛtyuḥ pratīkṣeta kṛtaṃ vāpyatha vākṛtam // GarP_2,49.41 //

jarādarśitapanthānaṃ pracaṇḍavyādhisainikam /
adhiṣṭhito mṛtyuśatruṃ trātāraṃ kiṃ na paśyati // GarP_2,49.42 //

tṛṣṇāsūcīvinirbhinnaṃ siktaṃ viṣayasarpiṣā /
rāgadveṣānale pakvaṃ mṛtyuraśrāti mānavam // GarP_2,49.43 //

bālāṃśca yauvanasthāṃśca vṛddhāna garbhagatānapi /
sarvānāviśate mṛtyurevambhūmidaṃ jagat // GarP_2,49.44 //

svadehamapi jīvo 'yaṃ muktvā yāti yamālayam /
strīmātṛpitṛputtrādisambandhaḥ kena hetunā // GarP_2,49.45 //

duḥ khamūlaṃ hi saṃsāraḥ sa yasyāsti sa duḥ khitaḥ /
tasya tyāgaḥ kṛto yena sa sukhī nāparaḥ kvacit // GarP_2,49.46 //

prabhavaṃ sarvaduḥ khānāmālayaṃ sakalāpadām /
āśrayaṃ sarvapāpānāṃ saṃsāraṃ varjayetkṣaṇāt // GarP_2,49.47 //

lohadārumayaiḥ pāśaiḥ pumānbaddho vimucyate /
puttradāramayaiḥ pāśairmucyate na kadācana // GarP_2,49.48 //

yāvataḥ kurute jantuḥ sambandhānmanasaḥ priyān /
tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ // GarP_2,49.49 //

vañcitāśeṣavittaistairnityaṃ loko vināśitaḥ /
hā hanta viṣayāhārairdehasthondriyataskaraiḥ // GarP_2,49.50 //

māṃsalubdho yathā matsyo lohaśaṅkuṃ na paśyati /
sukhalubdhastathā dehī yamavādhāṃ na paśyati // GarP_2,49.51 //

hitāhitaṃ na jānanto nityamunmārgagāminaḥ /
kukṣipūraṇaniṣṭhā ye te narā nārakāḥ khaga // GarP_2,49.52 //

nidrābhīmaithunāhārāḥ sarveṣāṃ prāṇināṃ samāḥ /
jñānavānmānavaḥ prokto jñānahīnaḥ paśuḥ smṛtaḥ // GarP_2,49.53 //

prabhāte malamūttrābhyāṃ kṣuttṛḍbhyāṃ madhyage ravau /
rātrau madananidrābhyāṃ bādhyante mūḍhamānavāḥ // GarP_2,49.54 //

svadehadhanadārādiniratāḥ sarvajantavaḥ /
jāyante ca mriyante ca hā hantājñānamohitāḥ // GarP_2,49.55 //

tasmātsaṅgaḥ sadā tyājyaḥ sacettyaktuṃ na śakyate /
mahadbhiḥ saha kartavyaḥ santaḥ saṅgasya bheṣajam // GarP_2,49.56 //

satsaṅgaśca vivekaśca nirmalaṃ nayanadvayam /
yasya nāsti naraḥ so 'ndhaḥ kathaṃ na syādamārgagaḥ // GarP_2,49.57 //

svasvavarṇāśramācāraniratāḥ sarvamānavāḥ /
na jānanti paraṃ dharmaṃ vṛthā naśyanti dāmbhikāḥ // GarP_2,49.58 //

kimāyāsaparāḥ kecidvratacaryādisaṃyutāḥ /
ajñānasaṃvṛtātmānaḥ sañcaranti pracārakāḥ // GarP_2,49.59 //

nāmamātreṇa santuṣṭāḥ karmakāṇḍaratā narāḥ /
mantroccāraṇahomādyairbhrāmitāḥ kratuvistaraiḥ // GarP_2,49.60 //

ekabhuktopavāsādyairniyamaiḥ kāyaśoṣaṇaiḥ /
mūḍhāḥ parokṣamicchanti mama māyāvimohitāḥ // GarP_2,49.61 //

dehadaṇḍanamātreṇa kā muktiravivekinām /
valmīkatāḍanādeva mṛtaḥ kinnu mahoragaḥ // GarP_2,49.62 //

jaṭābhārājinairyuktā dāmbhikā veṣadhāriṇaḥ /
bhramanti jñānivalloke bhrāmayanti janānapi // GarP_2,49.63 //

saṃsārajasukhāsaktaṃ brahmajño 'smītivādinam /
karmabrahmobhayabhraṣṭaṃ taṃ tyajedantyajaṃ yathā // GarP_2,49.64 //

gṛhāraṇyasamā loke gatavrīḍā digambarāḥ /
caranti gardabhādyāśca viraktāste bhavanti kim // GarP_2,49.65 //

mṛdbhasmoddhūlanādeva muktāḥ syuryadi mānavāḥ /
mṛdbhasmavāsī nityaṃ śvā sa kiṃ mukto bhaviṣyati // GarP_2,49.66 //

tṛṇaparṇodakāhārāḥ satataṃ vanavāsinaḥ /
jambūkākhumṛgādyāśca tāpasāste bhavanti kim // GarP_2,49.67 //

ājanmamaraṇāntañca gaṅgāditaṭinīsthitāḥ /
maṇḍūkamatsyapramukhā yoginaste bhavanti kim // GarP_2,49.68 //

pārāvatāḥ śilāhārāḥ kadācidapi cātakāḥ /
na pibanti mahītoyaṃ vratinaste bhavanti kim // GarP_2,49.69 //

tasmānnityādikaṃ karma lokarañjanakārakam /
mokṣasya kāraṇaṃ sākṣātattvajñāna khageśvara // GarP_2,49.70 //

ṣarḍśanamahākūpe patitāḥ paśavaḥ khaga /
paramārthaṃ na jānanti paśupāśaniyantritāḥ // GarP_2,49.71 //

vedaśāstrārṇavairgherairuhyamānā itastataḥ /
ṣaḍūrminigrahagrastāstiṣṭhanti hi kutārkikāḥ // GarP_2,49.72 //

vedāgamapurāṇajñaḥ paramārthaṃ na vetti yaḥ /
viḍambakasya tasyaiva tatsarvaṃ kākabhāṣitam // GarP_2,49.73 //

idaṃ jñānamidaṃ jñeyamiti cintāsamākulāḥ /
paṭhantyaharniśaṃ śāstraṃ paratattvaparāṅmukhāḥ // GarP_2,49.74 //

vākyacchandonibandhena kāvyālaṅkāraśobhitāḥ /
cintayā duḥkhitā mūḍhāstiṣṭhanti vyākulendriyāḥ // GarP_2,49.75 //

anyathā paramaṃ tattvaṃ janāḥ kliśyanti cānyathā /
anyathā śāstrasadbhāvo vyākhyāṃ kurvanti cānyathā // GarP_2,49.76 //

kathayantyuvanmanībhāvaṃ svayaṃ nānubhavanti ca /
ahaṅkārastāḥ kecidupadeśādivārjitāḥ // GarP_2,49.77 //

paṭhanti vedaśāstrāṇi bodhayanti parasparam /
na jānanti paraṃ tattvaṃ darvī pākarasaṃ yathā // GarP_2,49.78 //

śiro vahati puṣpāṇi gandhaṃ jānāti nāsikā /
paṭhanti vedaśāstrāṇi durlabho bhāvabodhakaḥ // GarP_2,49.79 //

tattvamātmasthamajñātvā mūḍhaḥ śāstreṣu muhyati /
gopaḥ kakṣāgate cchāge kūpaṃ paśyati durmatiḥ // GarP_2,49.80 //

saṃsāramohanāśāya śābdabodho na hi kṣamaḥ /
na nivarteta timiraṃ kadāciddīpavārtayā // GarP_2,49.81 //

prajñāhīnasya paṭhanaṃ yathāndhasya ca darpaṇam /
ataḥ prajñāvatāṃ śāstraṃ tattvajñānasya lakṣaṇam // GarP_2,49.82 //

idaṃ jñānamidaṃ jñeyaṃ sarvantu śrotumicchati /
divyavarṣasahasrācca śāstrāntaṃ naiva gacchati // GarP_2,49.83 //

anekāni ca śāstrāṇi svalpāyurvighnakoṭayaḥ /
tasmātsāraṃ vijānīyātkṣīraṃ haṃsa ivāmbhasi // GarP_2,49.84 //

abhyasya vedaśāstrāṇi tattvaṃ jñātvātha budbhimān /
palālamiva dhānyārthī sarvaśāstrāṇi santyajet // GarP_2,49.85 //

yathāmṛtena tṛptasya nāhāreṇa prayojanam /
tattvajñasya tathā tārkṣya na śāstreṇa prayojanam // GarP_2,49.86 //

na vedādhyayanānmuktirna śāstrapaṭhanādapi /
jñānādeva hi kaivalyaṃ nānyathā vinatātmajaḥ // GarP_2,49.87 //

nāśramaḥ kāraṇaṃ mukterdarśanāni na kāraṇam /
tathaiva sarvakarmāṇi jñānameva hi kāraṇam // GarP_2,49.88 //

muktidā guruvāgekā vidyāḥ sarvā viḍambikāḥ /
śāstrabhārasahasreṣu hyekaṃ sañjīvanaṃ param // GarP_2,49.89 //

advaitaṃ hi śivaṃ proktaṃ kriyayāparivarjitam /
guruvaktreṇa labhyeta nādhītāgamakoṭibhiḥ // GarP_2,49.90 //

āgamoktaṃ vivekotthaṃ dvidhā jñānaṃ pracakṣate /
śabdavrahmāgamamayaṃ paraṃ brahma vivekajam // GarP_2,49.91 //

advaitaṃ kecidicchanti dvaitamicchanti cāpare /
samaṃ tattvaṃ na jānanti dvaitāddvaitavivarjitam // GarP_2,49.92 //

dve pade bandhamokṣāya namameti mameti ca /
mameti badhyate janturnamameti pramucyate // GarP_2,49.93 //

tatkarma yanna bandhāya sā vidyā yā vimuktidā /
āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam // GarP_2,49.94 //

yāvatkarmāṇi dīpyante yāvatsaṃsāravāsanā /
yāvadindriyacāpalyaṃ tāvattattvakathā kutaḥ // GarP_2,49.95 //

yāvaddehābhimānaśca mamatā yāvadeva hi /
yāvatprayatnavego 'sti yāvatsaṃkalpakalpanā // GarP_2,49.96 //

yāvanno manasaḥ sthairyaṃ na yāvacchāstracintanam /
yāvanna gurukāruṇyaṃ tāvattattvakathā kutaḥ // GarP_2,49.97 //

tāvattapo vrataṃ tīrthaṃ japahomārcanādikam /
vedaśāstrāgamakathā yāvattattvaṃ na vindati // GarP_2,49.98 //

tasmātsarvaprayatnena sarvāvasthāsu sarvadā /
tattvaniṣṭho bhavettārkṣya yadīcchenmokṣamātmanaḥ // GarP_2,49.99 //

dharmajñānaprasūnasya svargamokṣaphalasya ca /
tāpatrayādisantaptaśchāyāṃ mokṣataroḥ śrayet // GarP_2,49.100 //

tasmājjñānenātmatattvaṃ vijñeyaṃ śrīgurormukhāt /
sukhena mucyate janturghorasaṃsārabandhanāt // GarP_2,49.101 //

tattvajñasyāntimaṃ kṛtyaṃ śṛṇu vakṣyāmi te 'dhunā /
yena mokṣamavāpnoti brahma nirvāṇasaṃjñakam // GarP_2,49.102 //

antakāle tu puruṣa āgate gatasādhvasaḥ /
chindyādasaṃgaśastreṇa spṛhāṃ dehe 'nu yā ca tam // GarP_2,49.103 //

gṛhātpravrājito dhīraḥ puṇyatīrthajalāplutaḥ /
śucau vivikta āsīno vidhivatkalpitāsane // GarP_2,49.104 //

abhyasenmanasā śuddhaṃ trivṛdbrahmākṣaraṃ param /
mano yaṣchejjitaśvāso brahma bījamavismaran // GarP_2,49.105 //

niyacchedviṣayebhyo 'kṣānmanasā buddhi sārathiḥ /
manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā // GarP_2,49.106 //

ahaṃ brahma paraṃ dhāma brahmāhaṃ paramaṃ padam /
evaṃ samīkṣya cātmānamātmanyādhāya niṣkale // GarP_2,49.107 //

omityekākṣaraṃ brahma vyāharanmāmanusmaran /
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim // GarP_2,49.108 //

na yatra dāmbhikā yānti jñānavairāgyavarjitāḥ /
sudhiyastāṃ gatiṃ yānti tānahaṃ kathayāmi te // GarP_2,49.109 //

nirmānamohā jitasaṃgadoṣā adhyātmanityā vinivṛttakāmāḥ /
dvandvairvimuktāḥ sukhaduḥ khasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat // GarP_2,49.110 //

jñānahrade satyajale rāgadveṣamalāpahe /
yaḥ snāti mānase tīrthe sa vai mokṣamavāpnuyāt // GarP_2,49.111 //

prauḍhavairāgyamāsthāya bhajate māmananyabhāk /
pūrṇadṛṣṭiḥ prasannātmā sa vai mokṣamavāpnuyāt // GarP_2,49.112 //

tyaktvā gṛhaṃ ca yastīrthe nivasenmaraṇotsukaḥ /
muktikṣetreṣu mriyate sa vai mokṣamavāpnuyāt // GarP_2,49.113 //

ayodhyā mathurā māyā kāśī kāñcī avantika /
purī dvāravatī jñeyāḥ saptaitā mokṣadāyikāḥ // GarP_2,49.114 //

iti te kathitaṃ tārkṣya mokṣadharmaṃ sanātanam /
jñānavairāgyasahitaṃ śrutvā mokṣamavāpnuyāt // GarP_2,49.115 //

mokṣaṃ gacchanti tattvajñā dhārmikāḥ svargatiṃ narāḥ /
pāpino durgatiṃ yānti saṃsaranti khagādayaḥ // GarP_2,49.116 //

sūta uvāca /
svapraśrottararāddhāntamevaṃ bhagavato mukhāt /
śrutvā hṛṣṭatanustārkṣyo nanāma jagadīśvaram // GarP_2,49.117 //

sandeho me mahānnaṣṭo bhavadvākyavirocanāt /
ityuktvā viṣṇumāmantrya sa gataḥ kaśyapāśramam // GarP_2,49.118 //

sadyo dehāntaraṃ yāti yathā yāti vilambataḥ /
anayorubhayoścaiva na virodhastathaiva vaḥ // GarP_2,49.119 //

sarvamākhyātavāṃstāta śruto bhagavato yathā /
mārīco 'pi mudaṃ lebhe śrutvā vākyaṃ ramāpateḥ // GarP_2,49.120 //

apākṛtastu sandeho brāhmaṇā bhavatāṃ mayā /
uktaṃ suparṇasaṃjñantu purāṇaṃ paramādbhutam // GarP_2,49.121 //

idamāpa harestārkṣyastārkṣyādāpa tato bhṛguḥ /
bhṛgorvasiṣṭhaḥ saṃprāpa vāmadevastataḥ punaḥ // GarP_2,49.122 //

parāśaramuniḥ prāpa tasmādvyāsastato hyaham /
mayā tu bhavatāṃ proktaṃ paraṃ guhyaṃ hareridam // GarP_2,49.123 //

ya idaṃ śṛṇuyānmartyo yo vāpyabhidadhāti ca /
ihāmutra ca loke sa sarvatra sukhamāpnuyāt // GarP_2,49.124 //

vrajataḥ saṃyamanyāṃ yadduḥ khamatra nirūpitam /
asya śravaṇataḥ puṇyaṃ tanmukto jāyate tataḥ // GarP_2,49.125 //

atroktakarmapākādiśravaṇācca nṛṇāmiha /
vairāgyamāvahedyasmāttasmācchrotavyameva ca // GarP_2,49.126 //

bhajata jitahṛṣīkāḥ kṛṣṇamenaṃ munīśaṃ samajani bata yasmādgīḥ sudhāsāradhārā /
pṛṣatamapi yadīyaṃ varṇarūpaṃ nipīya śrutipuṭaculukena prāpnuyādātmanaikyam // GarP_2,49.127 //

vyāsa uvāca /
iti sūtamukhodgīrṇāṃsarvaśāstrārthamaṇḍitām /
vaiṣṇavīṃ vāksudhāṃ pītvā ṛṣayastuṣṭimāyayuḥ // GarP_2,49.128 //

praśaśaṃsustathānyonyaṃ sūtaṃ sarvārthadarśinam /
praharṣamatulaṃ prāpurmunayaḥ śaunakādayaḥ // GarP_2,49.129 //

iti harivacanāni sūtavācā khagapatisaṃśayabhedakāni yāni /
sa munirapi niśamya śaunakendro bahutaramānayati sma cātmani svam // GarP_2,49.130 //

apūjayaṃste munayastadānīmudākhāgbhirmuhureva sūtam / dhanyo 'si sūta tvamihetyudairayanvyasarjayaṃstaṃ ca nivartite 'dhvare // GarP_2,49.131 //purāṇaṃ gāruḍaṃ puṇyaṃ pavitraṃ pāpanāśanam //

śṛṇvatāṃ kāmanāpūraṃ śrotavyaṃ sarvadaiva hi // GarP_2,49.132 //

śrutvā dānāni deyāni vācakāyākhilāni ca /
pūrvoktaśayanādīni nānyathā saphalaṃ bhavet // GarP_2,49.133 //

purāṇaṃ pūjayetpūrvaṃ vācakaṃ tadanantaram /
vastrālaṅkāragodānairdakṣiṇābhiśca sādaram // GarP_2,49.134 //

annadānairhemadānairbhamidānaiśca bhūribhiḥ /
pūjayedvācakaṃ bhaktyā bahupuṇyaphalāptaye // GarP_2,49.135 //

yaścedaṃ śṛṇuyānmartyo yathāpi parikīrtayet /
vihāya yātanāṃ ghorāṃ dhūtapāpo divaṃ vrajet // GarP_2,49.136 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe śrīkṛṣṇagaruḍasaṃvāde dvitīyāṃśe dharmakāṇḍe pretakalpe mokṣopāyanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ

iti śrīgāruḍe mahāpurāṇe dvitīyo dharmakāṇḍaḥ samāptaḥ

śrīgaruḍamahāpurāṇam

śrīgaṇeśāyanamaḥ / śrīlakṣmīnṛsiṃhāya namaḥ / śrīdattātreyāya namaḥ / śrīvedavyāsāya namaḥ /

śrīhayagrīvāya namaḥ /
atha gāruḍe brahmakāṇḍastṛtīya ārabhyate /
oṃ mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān gopānāṃ svajano 'satāṃ kṣitibhṛtāṃ śāstā svapitroḥ śiśuḥ /
mṛtyurbhojapatervidhātṛvihita stattvaṃ paraṃ yogināṃ vṛṣṇīnāṃ ca patiḥ sadaiva śuśubhe raṅge 'cyutaḥ sāgrajaḥ // GarP_3,1.1 //

namo nārāyaṇāyeti tasmai vai mūlarūpiṇe /
namaskṛtya pravakṣyāmi nārāyaṇakathāmimām // GarP_3,1.2 //

śaunakādyā mahātmāno hyṛṣayo brahmavādinaḥ /
naimiṣākhye mahāpuṇye tapastepurmahattaram // GarP_3,1.3 //

jitendriyā jitāhārāḥ saṃtaḥ satyaparāyaṇāḥ /
yajantaḥ parayā bhaktyā viṣṇumādyaṃ jagadgurum // GarP_3,1.4 //

gṛṇantaḥ paramaṃ brahma jagaccakṣurmahaujasaḥ /
sarvaśāstrārthatattvajñāstepurnaimiṣa kānane // GarP_3,1.5 //

yajñairyajñapatiṃ kecijjñānairjñānātmakaṃ param /
kecitparamayā bhaktyā nārāyaṇamapūjayan // GarP_3,1.6 //

ekadā tu mahātmānaḥ samājaṃ cakruruttamāḥ /
dharmārthakāmamokṣāṇāmupāyaṃ jñātumicchavaḥ // GarP_3,1.7 //

ṣadviṃśatisahasrāṇi munīnāmūrdhvaretasām /
teṣāṃ śiṣyapraśiṣyāṇāṃ saṃkhyā vaktuṃ na śaṅkyate // GarP_3,1.8 //

munayo bhāvitātmāno militāste mahojasaḥ /
lokānugrahakartāro vītarāgā vimatsarāḥ // GarP_3,1.9 //

kathaṃ harau manuṣyāṇāṃ bhaktiravyabhicāriṇī /
kena sidhyettu sakalaṃ karma trividhamātmanaḥ // GarP_3,1.10 //

ityevaṃ praṣṭumātmānamudyatānprekṣya śaunakaḥ /
sāṃja lirvākyamāha sma vinayāvanataḥ sudhīḥ // GarP_3,1.11 //

śaunaka uvāca /
āste siddhāśrame puṇye sūtaḥ paurāṇikottamaḥ /
sa etadakhilaṃ vetti vyāsaśiṣyo yatīśvaraḥ // GarP_3,1.12 //

tasmāttameva pṛcchāma ityevaṃ śaunako muniḥ /
atha te ṛṣayo jagmuḥ puṇyaṃ siddhāśramaṃ tataḥ // GarP_3,1.13 //

papracchuste sukhāsīnaṃ naimiṣāraṇyavāsinaḥ /
ṛṣaya ūcuḥ /
vayaṃ tvatithayaḥ prāptāstvātitheyosi suvrata // GarP_3,1.14 //

snānadānopacāreṇa pūjayitvā yathāvidhi /
kena viṣṇuḥ prasannaḥ syātsa kathaṃ pūjyate naraiḥ // GarP_3,1.15 //

muktisādhanabhūtaṃ ca brūhi tattvavinirṇayam /
sūta uvāca /
śṛṇudhvamṛṣyaḥ sarve hariṃ tattvavinirṇayam // GarP_3,1.16 //

natvā viṣṇuṃ śriyaṃ vāyuṃ bhāratīṃ śeṣasaṃjñakam /
dvaipāyanaṃ guruṃ kṛṣṇaṃ pravakṣyāmi yathāmati // GarP_3,1.17 //

nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
etena satyavākyena sarvārthānsādhayāmyaham // GarP_3,1.18 //

śaunaka uvāca /
kimarthaṃ namanaṃ viṣṇorgranthādau munisattama /
kartavyaṃ brūhi me brahmankṛpayā mama suvrata // GarP_3,1.19 //

tataḥ śriyaṃ tato vāyuṃ bhāratīṃ ca tataḥ param /
ante vyāsaṃ kimarthaṃ ca tvaṃ namaskṛtavānasi /
sūtasūta mahābhāga brūhi kāraṇamatra ca // GarP_3,1.20 //

sūta uvāca /
ādau vandyaḥ sarvavedaikavedyo vede śāstre setihāse purāṇe /
sattāṃ prāyo viṣṇurevaika eva prakāśate 'to namya eko harirhi // GarP_3,1.21 //

sarvatra mukhyastvadhikonyatopi sa eva namyo na ca śaṅkarādyāḥ /
namanti ye 'vinayācchaṅkaraṃ tu vināyakaṃ caṇḍikāṃ reṇukāṃ ca // GarP_3,1.22 //

tathā sūryaṃ bhairavaṃ mātāraśva tathā vāṇīṃ girijāṃ vai śriyaṃ ca /
sarvepi te vaiṣṇavā naiva loke na tadbhaktā veti cāryā vadanti // GarP_3,1.23 //

na pārthikyānnamanaṃ kāryameva prīṇanti naitā devatāḥ pūjanena /
pūjāṃ gṛhītvā devatāścaiva sarvāḥ kiñciddatvā phaladānena tāṃśca // GarP_3,1.24 //

saṃtarpya tuṣṭaiḥ svamanonu sārāttaiḥ kāritāṃ kāmyapūjāṃ tathaiva /
nivedayitvā paradevatāyāṃ viṣṇau harau śrīpuruṣādivandye // GarP_3,1.25 //

ihāparatrāpi sukhetarāṇi dāsyanti paścādadharaṃ vai tamaśca /
ato hyete naiva pūjyā na namyā mokṣecchubhirbrāhmaṇādyairdvijendra // GarP_3,1.26 //

tathaiva sarvāśramibhiśca nityaṃ mahāvipattāvapi vipravaryāḥ /
śrīkāmya yā ye tu bhajanti nityaṃ śrībrahmarudredrayamādidevān // GarP_3,1.27 //

iheva bhuñjanti mahacca duḥ khaṃ mahāpadaḥ kuṣṭhabhagandarādīn /
namanti ye 'vaiṣṇavānbrahmarudravāyu pratīkānnaiva te viṣṇubhaktāḥ // GarP_3,1.28 //

abhiprāyaṃ tvatra vakṣye munīndrāḥ paraṃ gopyaṃ hṛdi dhāryaṃ hi taddhi /
vāyoḥ pratīkaṃ pūjyameveha viprā na brahmarudrādipratīkameva // GarP_3,1.29 //

pūjākāle devadevasya viṣṇorvāyoḥ pratīkaṃ yogyabhāge nidhāya /
antargataṃ tasya vāyorhariṃ ca lakṣmīpatiṃ pūjayitvā hi samyak // GarP_3,1.30 //

paścādvāyoḥ supratīkaṃ ca samyaṅ nirmālyaśeṣeṇa hareḥ samarcayet /
pṛthakca sragdhūpavilepanādipūjāṃ prakurvanti ca ye vimūḍhaḥ // GarP_3,1.31 //

teṣāṃ duḥ khamiha loke paratra bhaviṣyate nātra vicāryamasti /
prāyaścittaṃ svasti viprāḥ kathañcittatkurvantu smaraṇaṃ nāma viṣṇoḥ // GarP_3,1.32 //

pāṣaṇḍarudrādikasaṃ pratiṣṭhitānharervāyoḥ śaṅkarasya pratīkān /
namanti ye phalabuddhyā vibhūḍhāsteṣāṃ phalaṃ śāśvataṃ duḥ khameva // GarP_3,1.33 //

vāyoḥ pratīkaṃ yadi vipravaryaiḥ pratiṣṭhitaṃ cennamanaṃ hi kāryam /
naivedyaśeṣeṇa hareśca viṣṇoḥ pūjā kṛtā cenna hi doṣaleśaḥ // GarP_3,1.34 //

gururhi mukhyo hanumajjanirmahānrāmāṅghribhakto hanumānsadaiva /
evaṃ viditvā paramaṃ hariṃ ca putraṃ punarmukhyadevasya vāyoḥ // GarP_3,1.35 //

namaskāro nānyathā vipravaryā ādhīyatāṃ hṛdi sarvai rahasyamam / ye vaiṣṇavā vaiṣṇa vadāsabhṛtyāḥ sarvepi te sarvadā viṣṇumeva // GarP_3,1.36 /

namanti ye vai pratipādayanti tathaiva puṇyāni ca sāttvikāni /
namanti ye vāsudevaṃ hariṃ ca samyak svaśaktyā pratipādayanti // GarP_3,1.37 //

pravṛttimārgeṇa na pūjayanti hyāpatkāle paradaivaṃ tadanyam /
te vaiṣṇavā vaiṣṇavadāsabhṛtyā anye ca sarve 'vaiṣṇavamātrakāḥ smṛtāḥ // GarP_3,1.38 //

upakramairupasaṃhārasya liṅgairhariṃ guruṃ hyantareṇaiva yānti /
tānevāhuḥ satpurāṇāni viprāḥ kalau yuge nābhyasūyanti sarve // GarP_3,1.39 //

yato hitānye pratipādayanti pravṛttidharmānsvasvavarṇānurūpān /
ato hyasūyanti sadā vimūḍhāḥ kalau hi viprāḥ pracurā hi tepi // GarP_3,1.40 //

na cāsti viṣṇoḥ sadṛśaṃ ca daivataṃ na cāsti vāyoḥ sadṛśo guruśca /
na cāsti tīrthaṃ sadṛśaṃ viṣṇupadyāḥ na viṣṇubhaktena samosti bhaktaḥ // GarP_3,1.41 //

anyāni viṣṇoḥ pratipādakāni sarvāṇi te sāttvikānīti cāhuḥ /
śrāvyāṇi tānyeva manuṣyaloke śrāvyāṇi nānyāni ca duḥ khadāni // GarP_3,1.42 //

kalau yuge sarva purāṇamadhye trīṇyeva mukhyāni haripriyāṇi /
mukhyaṃ purāṇaṃ hi kalau nṛṇāṃ ca śreyaskaraṃ bhāgavataṃ purāṇam // GarP_3,1.43 //

pūrvaṃ hi sṛṣṭiḥ pratipādyate tra yato hyato bhāgavataṃ paraṃ smṛtam /
yasminpurāṇe kathayanti sṛṣṭiṃ hyādau viṣṇorbrahmarudrādikānām // GarP_3,1.44 //

nānārthamevaṃ kathayanti vipra nīcoccarūpaṃ jñānamāhurmahāntaḥ /
tenaiva siddhaṃ pravadanti sarvaṃ hyataḥ paraṃ bhāgavataṃ purāṇam // GarP_3,1.45 //

tataḥ paraṃ viṣṇupurāṇamāhustataḥ paraṃ gāruḍasaṃjñakaṃ ca /
trīṇyeva mukhyā ni kalau nṛṇāṃ tu tathā viśeṣo gāruḍe kiñcidasti // GarP_3,1.46 //

śṛṇudhvaṃ vai taṃ viśeṣaṃ ca viprāstryaṃśairyuktaṃ gāruḍākhyaṃ purāṇam /
ādyāṃśaṃ vai karmakāṇḍaṃ vadanti dvitīyāṃśaṃ dharmakāṇḍaṃ tamāhuḥ // GarP_3,1.47 //

tṛtīyāṃśaṃ brahmakāṇḍaṃ vadanti teṣāṃ madhye tvantimoyaṃ variṣṭhaḥ /
tṛtīyāṃśaśravaṇātpuṇyamāhustulyaṃ puṇyaṃ bhāgavatasya viprāḥ // GarP_3,1.48 //

tṛtīyāṃśe paṭhite vedatulyaṃ phalaṃ bhavennātra vicāryamasti /
tṛtīyāṃśaśravaṇādeva viprāḥ phalaṃ proktaṃ paṭhatopyarthamevam // GarP_3,1.49 //

tṛtīyāṃśaśravaṇādarthataśca puṇyaṃ cāhuḥ paṭhato vai daśāṃśam /
tato varaṃ matsyapurāṇamāhustato varaṃ kūrmapūrāṇamāhuḥ // GarP_3,1.50 //

tathaiva vai vāyupurāṇamāhustrīṇyeva cāhuḥ sāttvikānīti loke /

tatrāpi kiñcidveditavyaṃ bhavecca purāṇaṣaṭke sattvarūpe munīndrāḥ // GarP_3,1.51 //

sattvādhame mātsyakaurme tathāhurvāyu cāhuḥ sāttvikaṃ madhyamaṃ ca /
viṣṇoḥ purāṇaṃ bhāgavataṃ purāṇaṃ sattvottamaṃ gāruḍaṃ cāhurāryāḥ // GarP_3,1.52 //

skāndaṃ pādmaṃ vāmanaṃ vai varāhaṃ tathāgreyaṃ bhaviṣyaṃ parvasṛṣṭau /
etānyāhū rājasānīti viprāstatraikadeśaḥ sāttvikastāmasaśca // GarP_3,1.53 //

rajaḥ prācuryādrājasānīti ca huḥ śrāvyāṇi naitāni mumukṣubhiḥ sadā /
teṣāṃ madhye sāttvikāṃśāśca saṃti teṣāṃ śrutergāruḍīyaṃ phalaṃ ca // GarP_3,1.54 //

brahmāṇḍalaiṅgye brahmavaivartakaṃ vai mārkaṃṇḍeyaṃ brāhmamādityakaṃ ca /
etānyā hustāmasānīti viprāstatraikadeśaḥ sāttviko rājasaśca // GarP_3,1.55 //

śrāvyāṇi naitāni manuṣyaloke tattvecchubhistāmasānītyato hi /
teṣu sthitāḥ sāttvikāṃśā munīndrāsteṣāṃ śrutirgāruḍaikāṅghritulyā // GarP_3,1.56 //

alpānyupapurāṇāni vadantyaṣṭādaśāni ca /
viṣṇudharmotaraṃ caiva tantraṃ bhāgavataṃ tathā // GarP_3,1.57 //

tattvasāraṃ nārasiṃhaṃ vāyuproktaṃ tathaiva ca /
tathā haṃsapurāṇaṃ ca ṣaḍetāni munīśvarāḥ // GarP_3,1.58 //

sāttvikānyeva jānīdhvaṃ prāyaśo nātra saṃśayaḥ /
eteṣāṃ śravaṇādeva gāruḍārdhaphalaṃ śrutam // GarP_3,1.59 //

bhaviṣyottaranāmānaṃ bṛhannāradameva ca /
yamanāradasaṃvādaṃ laghunāradameva ca // GarP_3,1.60 //

vināyakapurāṇaṃ ca bṛhadbrahmāṇḍameva ca /
etāni rājasānyāhuḥ śravaṇādbhuktaruttamā // GarP_3,1.61 //

gāruḍātpādatulyaṃ ca phalaṃ cāhurmanīṣiṇaḥ /
purāṇaṃ bhāgavataṃ śaivaṃ nandiproktaṃ tathaiva ca // GarP_3,1.62 //

pāśupatyaṃ raiṇukaṃ ca bhairavaṃ ca tathaiva ca /
etāni tāmasānyāhurharitattvārthavedinaḥ // GarP_3,1.63 //

eteṣāṃ śravaṇādviprāgāruḍāṅghyardhmeva ca /
sarveṣvapi purāṇeṣu śreṣṭhaṃ bhāgavataṃ smṛtam // GarP_3,1.64 //

vedaistulya sama pāṭhe śravaṇe ca tadardhakam /
arthataḥ śravaṇe cāsya puṇyaṃ daśaguṇaṃ smṛtam // GarP_3,1.65 //

vaktuḥ syāddviguṇaṃ puṇyaṃ vyākhyātuśca tathādhikam /
anantavedaiḥsāmyamāhurmahāntaḥ bhārānmahattvādbhāratasyāpi viprāḥ // GarP_3,1.66 //

vedobhyosya tvarthataścādhikatvaṃ vadanti bai viṣṇurahasyavedinaḥ // GarP_3,1.67 //

tatra śreṣṭhāṃ gītikāmāhurāryāstathaiva viṣṇornāmasāhasraka ca /
tayostatra śravaṇādbhāratasya daśādhikaṃ phalamāhurmahāntaḥ // GarP_3,1.68 //

daityāḥ sarva viprakuleṣu bhūtvā kṛte yuge bhārate ṣaṭsahasryām /
niṣkāsya kāṃścinnavanirmitānāṃ niveśanaṃ tatra kurvanti nityam // GarP_3,1.69 //

matvā hariṃ bhagavānvyāsarūpī cakre tadā bhāgavataṃ purāṇam /
tathā samākhyāya ca vaiṣṇavaṃ tattataḥ paraṃ gāruḍākhyaṃ sa cakre // GarP_3,1.70 //

ato hi gāruḍaṃ mukhyaṃ purāṇaṃ śāstrasaṃmatam /
gāruḍena samaṃ nāsti viṣṇudharmapradarśane // GarP_3,1.71 //

yathā surāṇāṃ pravaro janārdano yathāyudhānāṃ pravaraḥ sudarśanam /
yathāśvamedhaḥ pravaraḥ kratūnāṃ chinneṣu bhakteṣu tathaiva rudraḥ // GarP_3,1.72 //

nadīṣu gaṅgā jalajeṣu padmamacchinnabhakteṣu tathaiva vāyuḥ /
tathā purāṇeṣu ca gāruḍaṃ ca mukhyaṃ tadāhurharitattvadarśane // GarP_3,1.73 //

gāruḍākhyapurāṇe tu pratipādyo hariḥ smṛtaḥ /

ato harirnamaskāryo gamyo yogyo hariḥ smṛtaḥ // GarP_3,1.74 //

bhāgyātmakatvācchrīdevyā namanaṃ nadanu smṛtam /
paro narottamo vā sa sādhakeśopi ca smṛtaḥ // GarP_3,1.75 //

ato namyo vāyurapi purāṇādau dvijottamāḥ /
bhāratī vākyarūpatvānnamyā vāyoranantaram // GarP_3,1.76 //

upasādhako naraḥ prokto yatotastadanantaram /
namya ityacyate sadbhistāratamyena sarvadā // GarP_3,1.77 //

ato vyāsaṃ namaskuryādgranthakartṛtvahetutaḥ /
śaunaka uvāca /
vyāsasya namanaṃ hyante kathaṃ kāryaṃ mahātmanaḥ // GarP_3,1.78 //

ante ca vandane tasya kāraṇaṃ brūhi suvrata /
sūta uvāca /
viṣṇoranantaraṃ vyāsanamanaṃ mukhyameva hi // GarP_3,1.79 //

harireva yato vyāso vācyacakrasvarūpakaḥ /
vyāso naiva samatvena prokto bhagavato hareḥ // GarP_3,1.80 //

tatrāpi kāraṇaṃ vakṣye sādareṇa munīśvarāḥ /
vyāsastu kaścana ṛṣiḥ purāṇe tāmase smṛtaḥ // GarP_3,1.81 //

iti jñānā valaṃbena daityā daityānugaiḥ samāḥ /
praviśanti hyandhatama iti tvante namaskṛtaḥ // GarP_3,1.82 //

yadidaṃ paramaṃ gopyaṃ hṛdi dhāryaṃ na saṃśayaḥ /
parāṇāṃ namyamevoktaṃ pratipādyaṃ yatotra hi // GarP_3,1.83 //

samāsavyāsabhāvāddhi parāṇāṃ tatpratīyate /
vāstavaṃ taṃ na jānīyurupajīvyo yato hariḥ // GarP_3,1.84 //

harirvyāsastveka eva vyāsastu harivatsmṛtaḥ /
upajīvyatadīśatve tayoreva na saṃśayaḥ // GarP_3,1.85 //

īśakoṭipraviṣṭatvācchriyaḥ svāmitvamīritam /
trayāṇāmupajīvyatvātsevyatvātsvāmitā smṛtāḥ // GarP_3,1.86 //

vāyvādīnāṃ trayāṇāṃ ca sevyatvātsevyatā smṛtā /
bhūbhāraharaṇe viṣṇoḥ pradhānāṅgaṃ hi mārutiḥ // GarP_3,1.87 //

vākyarūpā bhāratī tu dvitīyāṅgaṃ hi sā smṛtā /
tṛtīyāṅga hareḥ śeṣo na namyāḥ sāmyato hareḥ // GarP_3,1.88 //

pratipādyā mukhyatayā namyā eva samīritāḥ /
avāntarāśca vāyvādyā na namyāstena te smṛtāḥ // GarP_3,1.89 //

bhīṣmadroṇādināmāni bhīmādiṣveva mukhyataḥ /
vācakāni yato nityaṃ tannamyāste munīśvarāḥ // GarP_3,1.90 //

parāṇāmeva namyatvaṃ pratipādyatvameva hi /
etatsarvaṃ mayākhyātaṃ kimanyacchrotumicchatha // GarP_3,1.91 //

iti śrīgāruḍe mahāpurāṇe sūtaśaunakasaṃvāde uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe sāttvikādipurāṇavibhāganamyānamyadevavibhāgādiviṣayanirūpaṇaṃ nāma prathamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 2
śrīśaunaka uvāca /
kathaṃ sasarja bhagavāṃstattattattvābhimāninaḥ /
sṛṣṭikramaṃ na jānāmi devānāṃ hyantaraṃ mune // GarP_3,2.1 //

śaunakenaiva muktastu sūto vacanamabravīt /
śūta uvāca /
samyagvyavasitā buddhistava brahmarṣisattama // GarP_3,2.2 //

evameva kṛtaḥ praśro harau tu garuḍena vai /
yaduktavānharistasmaitadvakṣyāmi tavānagha /
garuḍa uvāca /
sṛṣṭiṃ vrūhi mahābhāga saccidānandavigraha // GarP_3,2.3 //

sṛṣṭau jñāte tavotkarṣo jñātaprāyo bhaviṣyati /
brahmādīnāṃ tāratamyajñānaṃ mama bhaviṣyati // GarP_3,2.4 //

mokṣopāyamyaḥ sa vokta mitatarattasya sādhanam /
garuḍenaiva muktastu kṛṣṇo vacanamabravīt // GarP_3,2.5 //

śṛkṛṣṇa uvāca mūlarūpe hyato jñeyo viṣṇutvādviṣṇuravyayaḥ // GarP_3,2.6 //

avatāramidaṃ proktaṃ pūrṇatvādeva suvrata /
aneko hyekatāṃ prāpya saṃśete pralayāya vai // GarP_3,2.7 //

tatrāpi ca viśeṣosti jñātavyaṃ tatvameva saḥ // GarP_3,2.8 //

bhedena darśanādvāpi bhedābhedena darśanāt /
viṣṇorguṇānāṃ rūpāṇāṃ tadaṅgānāṃ sukhādinām /
tatraiva daśanādvāpi kṣiprameva tamo vrajet // GarP_3,2.9 //

puruṣāntaramārabhya kalpitā ye dvijottama /
harirūpāstu te jñeyā ekībhūtā hi tena te // GarP_3,2.10 //

praleya samanuprāpte jīvāḥ sa yānti māmakāḥ /
virājṛpe hareḥ saṃti tadā te ca hyanekadhā // GarP_3,2.11 //

ekībhāvaṃ prāpnuvanti mūlena pralaye dvija /
biṃbena tu svayaṃ viṣṇurekībhāvaṃ vrajedyadi // GarP_3,2.12 //

pratibiṃbaḥ kathaṃ jīvo bhavennārāyaṇasya ca /
tadadhīnastatsadṛśo harerjīvo na saṃśayaḥ // GarP_3,2.13 //

pratibiṃbasya śabdārtho hyayamevamudāhṛtaḥ /
tasmācca biṃbarūpāṇāmekībhāvaṃ na cintayet // GarP_3,2.14 //

kṛṣṇarāmādivaccaiva tvekī bhāvo vivakṣitaḥ /
biṃbānāṃ mūlarūpasya bhedo nātra vivakṣitaḥ // GarP_3,2.15 //

tatrāpi ca viśeṣosti jñātavyastattvamicchubhiḥ /
ekāṃśena tu biṃbaistu caikībhāvaṃ vrajanti te // GarP_3,2.16 //

ekāṃśena tu jīvatve saṃsthitā nātra saṃśayaḥ /
biṃbamūlaṃ na jānanti te janā hyasurāḥ smṛtāḥ // GarP_3,2.17 //

eka eva hariḥ pūrvaṃ hyavidyāvaśataḥ svayam /
aneko bhavati hyārādādarśapratirbibavat // GarP_3,2.18 //

evaṃ vadanti ye mūḍhā stepi yāntyadharaṃ tamaḥ /
upādhirdvividhaḥ proktaḥ svarūpo bāhya eva ca // GarP_3,2.19 //

bāhyopādhirlaye yāti muktāvanyasya saṃśthitiḥ /
sarvopādhivi nāśe hi pratibiṃbaḥ kathaṃ bhavet // GarP_3,2.20 //

cidrūpākhyo hyupādhistu mokṣe yepyadhikāriṇaḥ /
duḥ kharūpo hyupādhistu tamaso yedhikāriṇaḥ // GarP_3,2.21 //

miśrarūpo hyupādhistu nityasaṃsāriṇāṃ mataḥ /
bāhyopādhirliṅgadehaḥ sarveṣāṃ nātra saṃśayaḥ // GarP_3,2.22 //

daityāḥ duḥ khāyate yasmāttasmāduḥ khī hariḥ svayam /
tattadduḥ khasvarūpatvāddaityānāṃ biṃbarūpakaḥ // GarP_3,2.23 //

daityasthitānāṃ biṃbānāṃ mūlarūpasya vai prabhoḥ /
parasparaṃ tathā bhedaṃ hyantaraṃ vā na cintayet // GarP_3,2.24 //

śrībhūdurgādirūpāṇāṃ tathā sītādirūpiṇām /
anyonyaṃ nāṇumātraṃ ca bhedo bāhyāntarepi ca // GarP_3,2.25 //

cintanīyaḥ kathamapi jñātvā yāntyadharaṃ tamaḥ /
pratibiṃbasthito biṃbaḥ strīrūpo hyasti sarvadā // GarP_3,2.26 //

pralaye samanuprāpte lakṣmyā saha khagottama /
ekībhāvaṃ nāpnuvanti viṃbena saha saṃsthitāḥ // GarP_3,2.27 //

biṃvasthitānāṃ rūpāṇāṃ lakṣmyāśca vinatāsuta /
bhedastu nāṇumātraṃ ca śaṅkanīyaḥ kathañcana // GarP_3,2.28 //

yadā hi śete pralayārṇave vibhurjīvāṃśca sarvānudare niveśya /
muktāṃśca brahmendramarudgaṇādīnprātpavyamuktīṃśca sutau? ca saṃsthitān // GarP_3,2.29 //

prāptāndhakūpādisamastajīvāṃstathaiva prāptavyakalīnathāparān /
tathaiva nityaṃ sṛtisaṃsthitāñjanānacetanānṛkṣarūpādijīvān // GarP_3,2.30 //

evaṃ janāñjaṭhare saṃnidhāya samyakūśete hyaṃbhasi vai sa kalpe /
lakṣmīstu sā sarvavedātmikā ca bhaktyā harau nityasaṃvardhitāpi // GarP_3,2.31 //

atyādaraṃ darśayatīva sā tu īḍe viṣṇuṃ bhaktisaṃvardhitāpi /
ceṣṭādirūpeṇa tadā na kiñcidāsīdvinā viṣṇumatha śriyaṃ ca // GarP_3,2.32 //

paryaṅkarūpeṇa vabhūva devī vāsasvarūpeṇa ramā vireje /
sarvaṃ ramā saiva tadaiva cāsītsaikā devī bahurūpā babhāṣe // GarP_3,2.33 //

tvamutkṛṣṭaḥ sarvadevottamatvānna tvatsamaḥ kaścidevādhiko vā /
tvaṃ brahma eko na caturmukhaśca nāhaṃ rudro na bṛhaspatiśca // GarP_3,2.34 //

viṣṇāveva brahmaśabdo hi mukhyo hyanyeṣvamukhyo brahmarudrādikeṣu /
anantaguṇapūrṇatvādbrahmeti harirucyate // GarP_3,2.35 //

guṇādipūrṇatābhāvānnānye brahmetyudāhṛtāḥ /
deśānantyaṃ guṇataḥ kālato vā nāstyānantyaṃ kvāpi deśe ca kāle // GarP_3,2.36 //

yadā nantyaṃ kimu vaktavyamatra guṇānantyaṃ nāsti brahmādikeṣu /
yadyapyahaṃ deśataḥ kālataśca samastadā vāsudevena sārdham // GarP_3,2.37 //

tathāpi me guṇato nāstyanantaṃ tato dharmā guṇatonantataśca /
saṃti śrutāvaviruddhāśca deve cintyā hyacintyā bahudhā te hyanantāḥ // GarP_3,2.38 //

ato guṇāṃstava devasya viṣṇo stotuṃ sadā smo na hareḥ kadāpi /
nāhaṃ na keśau na ca gīrna rudro na dakṣakanyā na ca menakāsutā // GarP_3,2.39 //

na vai biḍaujā na ca vā pulomajā na cedhmavāho na yamo na cānyaḥ /
na nārado nāpi bhṛgurvasiṣṭho na vighnapo nāpi balyādayaśca // GarP_3,2.40 //

na vai virāṭo nāpi bhīmaḥ śaniśca na puṣkaro na kaśerustathaiva /
na kinnarāḥ pitaro naiva devā gandharvamukhyā nāpi vā tuṣyasaṃjñāḥ // GarP_3,2.41 //

na vai kṣitīśā na ca mānuṣāśca viṣṇorna jānanti kimatra cānye /
mattodhamaḥ kociguṇena brahmā samo hi tasya brahmaṇo mātariśva // GarP_3,2.42 //

tau vai virāge haribhaktibhāve dhṛtistitiprāṇabaleṣuyoge /
buddhau samānau saṃsṛtau mokṣakāle parasparādhārasamanvitau ca // GarP_3,2.43 //

annābhimānaṃ brahma cāhurmurāriṃ jīvābhimānaṃ vāyumāhurmahāntaḥ /
na śaktosau brahmadevo vivastuṃ vāyuṃ vinā saṃsṛtāveva nityam // GarP_3,2.44 //

na taṃ vinā mātariśvā ca vastumanyonyamāptiḥ kālato nyūnatā ca /
yadā mahattattvani yāmakobhūdbrahmāṇḍāntasthūlasṛṣṭau mahātmā // GarP_3,2.45 //

tadā vāyurnāśakadvai mahātmā bāhye sṛṣṭau kālabhedena cāsti /
sarasvatī bhāratī brahmaṇastu saṃvatsarānantaraṃ saṃbabhūva // GarP_3,2.46 //

yadā daśābdāḥ samatītā mahātmā tadā vāyuḥ samabhūllokapūjyaḥ /
kiñcinnyūnatvaṃ sthūlasṛṣṭau mahātmannaitāvatā vānayoḥ saumyahāniḥ // GarP_3,2.47 //

sarasvatī vatsarātsaṃbabhūva hyanantaraṃ brahmaṇo janmakālāt /
giraḥ sakāśātkālato nyūnatāsti vāyostadā hyadhamattve kṣatiḥ kā // GarP_3,2.48 //

vāyoranantaraṃ vāṇī hyabhūtsaṃvatsarātparam /
yāvatpaścājjanistāvatpūrvadehakṣayo bhavet // GarP_3,2.49 //

śeṣastvindro rudra ete trayaśca samā hyete jñānabalādikeṣvapi tathāpi teṣāṃ kālato nyūnatāsti kālopi teṣāṃ dvivyesahasravarṣam // GarP_3,2.50 //

anantarudro brahmavāyū yathā vā tathā jñeyo naiva hāniḥ svarūpe /
sthūlasya sṛṣṭau bāhyasṛṣṭau mahātmankālānnyūnatvaṃ sa mayā naiva cintyaḥ // GarP_3,2.51 //

teṣāṃ sakāśādvāruṇī pārvatī ca sauparṇīnāmnī tistra etā mahātman /
daśābdebhyonantaraṃ saṃbabhūvuḥ sarasvatī bhāratīvacca bodhyā // GarP_3,2.52 //

indro varo rudrabhāryādikebhya evaṃ jñānaṃ sarvadā dehyamandam /
evaṃ jñānaṃ yasya bhavecca loke sa vai jñānī vedavedyaḥ sa eva // GarP_3,2.53 //

na vai jñānītyantaraṃ yo na veda sa vedavādī na ca vedapāṭhakaḥ // GarP_3,2.54 //

vedākṣarāṇi yāvanti paṭhitāni dvijātibhiḥ /
tāvanti harināmāni priyāṇi ca hareḥsadā // GarP_3,2.55 //

mama svāmī harirnityaṃ dāsohaṃ sarvadā hareḥ /
brahmādyā devatāḥ sarvā guravo me yathākramam // GarP_3,2.56 //

eteṣāṃ ca hariḥ svāmī vede sarvatra gīyate /
evaṃ jānaṃstu yo vedānsaṃpaṭhetsa dvijottamaḥ // GarP_3,2.57 //

sa vedapāṭhako jñeyastadanye vedavādinaḥ /
vedabhārabharākrāntaḥ sa vai brāhmaṇagardabhaḥ // GarP_3,2.58 //

jñānābhimānī vedamānī ubhau tu parasparaṃ hyūcatuḥ sarvadaiva /
jalaṃ vedo yatra vāso murārerācāryāṇāṃ saṃgadoṣāddvijānām // GarP_3,2.59 //

mahāparādhāḥ saṃti loke mahātmansahasraśaḥ śataśaḥ koṭiśaśca /
hariśca tānkṣamate sarvadaiva nāmatrayasmaraṇādvai kupāluḥ // GarP_3,2.60 //

sarvāparādhādrahitaṃ dānamānairyuktaṃ sadā tāratamyācca hīnam /
dṛṣṭvāparādhaṃ tasya viṣṇurmahātmā hāhākāraṃ kurute krodhabuddhyā // GarP_3,2.61 //

uttiṣṭha govinda suvedavedya sovyātkṛtākhyo mayi samyak prasīda /
bho keśavottiṣṭha sukhasvarūpa sṛṣṭau vyaye vartayituṃ samarthaḥ // GarP_3,2.62 //

sṛṣṭvā brahmāṇaṃ prerayetpūjyasṛṣṭau sṛṣṭvā rudraṃ prerayetsaṃhṛtau ca /
prāptavyayogyānbrahmaśeṣādidevāndṛṣṭvādṛṣṭvā dehi mokṣaṃ ca samyak // GarP_3,2.63 //

hare murāre svāpahīnādya tiṣṭha kalpā dikānantarajñāna (raṃ buddhi) (jāna) hīnāt /
samyag dṛṣṭvā karmadṛṣṭyā mahātmallaṃbdhaṃ tamo dāhi duḥ khasvarūpam // GarP_3,2.64 //

daityādikānduḥ khamatīnha yasmāttamasyandhesarvadā citsvarūpī /
tasmādāhurduḥ svarūpī haristvaṃ duḥ khasvarūpāttvaṃ ca duḥ khī hare tvam // GarP_3,2.65 //

uttiṣṭha nārāyaṇa vāsudeva hyuttiṣṭha kṛṣṇācyuta mādhaveti /
uttiṣṭha vaikuṇṭha dayārdramūrte uttiṣṭha lakṣmīśa namonamaste // GarP_3,2.66 //

uttiṣṭha madhveśa sarasvatīśa uttiṣṭha rudreśa tathāṃbikeśa /
uttiṣṭha candreśa tathā śacīśa vipreśa bhakteśa gaveśa nityam // GarP_3,2.67 //

śāstrapriyottiṣṭha ṛci priyastvaṃ yajuḥ priyottiṣṭha nidānamūrte /
sāmapriyastvaṃ ca tathā murāre atharvavedapriya sarvadā tvam // GarP_3,2.68 //

gadyapriyastvaṃ ca purāṇamūrte stutipriyottiṣṭha vicitramūrte /
sugāyanaprītikarastvameva hyutiṣṭha śīghraṃ kamalā patistvam // GarP_3,2.69 //

evaṃ stuto viṣṇurajaḥ purāṇo hyatitvarāvānutthito nityabaddhaḥ // GarP_3,2.70 //

iti śrīgāruḍe mahāpurāṇe kṛṣṇagaruḍasaṃvāde uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe brahmāviṣṇumaheśvarādidevatātāramyanirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 3
śrīkṛṣṇa uvāca /
babhūvecchā mama devasya viṣṇoḥ sraṣṭuṃ sṛjyānmokṣayogyāṃśca moktum /
icchāśaktiḥ sarvadaivāsti viṣṇostathāpi tadvyāharaṇaṃ ca laukikam // GarP_3,3.1 //

tadā harirjagṛhe laukikaṃ ca tamaḥ pānaṃ tena rūpeṇa cakre /
tadrūpamāhuḥ prākṛtaṃ vai tadajñā hyandhaṃ tamaḥ praviśantyeva sarve // GarP_3,3.2 //

avatārā mahāviṣṇoḥ sarve pūrṇāḥ prakīrtitāḥ /
pūrṇaṃ ca tatparaṃ rūpaṃ pūrṇātpūrṇāḥ samudgatāḥ // GarP_3,3.3 //

parāvaratvaṃ teṣāṃ tu vyaktimātraviśeṣataḥ /
na deśakālasāmarthyātpārāvaryaṃ kathañcana // GarP_3,3.4 //

pūrvarūpaṃ ca pūrṇaṃ ca pūrṇaṃ padavitāragam? /
rūpaṃ tadātmanyādāya pūrṇamevāvaśiṣyate // GarP_3,3.5 //

laukikavyavahāroyaṃ bhūbhārakṣapaṇādikaḥ /
tasya dṛrṣṭi vinā nānyo layaḥ kṛṣṇādinā kvacit // GarP_3,3.6 //

tattve pīḍā na kartavyā tayā duḥ khāni vindati /
atyantapīḍanāttasya rogastasya na saṃśayaḥ // GarP_3,3.7 //

jñātavyāṃśe tu pīḍā tu kartavyā guruṇā saha /
tamantevāsinaṃ cāhuḥ sa eva cu guruḥ smṛtaḥ // GarP_3,3.8 //

ye kurvanti harestattvavicāraṃ tu parasparam /
tāveva guruśiṣyau tu vinatānandasaṃyuta // GarP_3,3.9 //

guruṇāpi samaṃ hāsyaṃ kartavyaṃ kuṭilaṃ vinā /
harṣāmarṣayutaḥ śiṣyo guruḥ kauṭilyasaṃyutaḥ // GarP_3,3.10 //

ubhau tau nirayaṃ yāto yāvadācandratārakam /
sākṣāddhariḥ puruṣaḥ piṅgalākṣaḥ svamāyāyāṃ guṇamayyāṃ mahātmā /
svapauruṣeṇaiva sumaṅgalena adhāttu vīryaṃ bhagavānvīryavāṃśca // GarP_3,3.11 //

garuḍa uvāca /
vīryasvarūpaṃ brūhi me vāsudeva vīrye tvadīye saṃśayo me vibhāti /
kiṃ vīryamīśasya svarūpabhūtaṃ kiṃ vā vibhinnaṃ vada sādhu vetsi // GarP_3,3.12 //

śrīkṛṣṇa uvāca /
yadvīryamādhatta hariḥ svayaṃ prabhurmāyābhidhāyāṃ vinatātanūja /
tadvīryamāhurnṛhareḥ svarūpaṃ vipaścito niścitatattvadarśinaḥ // GarP_3,3.13 //

bhinnaṃ tadāhuḥ prākṛtameva cāhuḥ svanābhipadmādikavacca bodhyam /
naitāvatā jñānarūpasya viṣṇorna vīryahāniriti cintanīyam // GarP_3,3.14 //

vīryasvarūpī bhagavānvā sudevaḥ sarvatra deśepi ca sarvakāle /
sarvārthavānyadi na syātkhagendra tarhīśvaraḥ puruṣo naiva sa syāt // GarP_3,3.15 //

acintyavīryaiścintyavīryairdvirūpaḥ strīrūpamekaṃ puruṣaṃ tathā param /
ubhe rūpe vīryavatī khagendra tayorabhedaścintanīyo hi samyakū // GarP_3,3.16 //

strīrūpavānyadi na syātkhargedrastrīṇāṃ kathaṃ pratibiṃbatvameva // GarP_3,3.17 //

strīrūpamasmādbrahmajaṃ (dvāstavaṃ) cintanīyaṃ svarūpametannānyathā cintanīyam /
strīrūpavannaiva vicintanīyaṃ napuṃsakaṃ tbasya janyaṃ hi viddhi // GarP_3,3.18 //

napuṃsakaṃ navaiva svarūpabhūtamato harau nāsti vicintanīyam /
strībiṃbabhūte harirūpe khagendra śrīrūpamastīti vicintanīyam // GarP_3,3.19 //

garuḍa uvāca /
striyā striyaśca saṃyogaṃ vyarthamahurmanīṣiṇaḥ /
strīrūpabhūte viṃbe tu strīrūpāḥ santi sarvadā // GarP_3,3.20 //

sthitau tatra nimittaṃ ca brūhi kṛṣṇa mama prabho // GarP_3,3.21 //

śrīkṛṣṇa uvāca /
strībiṃbabhūtastrīrūpe lakṣmīrna syātkhageśvara /
nityāviyoginī devī kathaṃ syātparamātmanaḥ // GarP_3,3.22 //

hareranantarūpāṇāṃ strīrūpāṇāṃ khageśvara /
anantānantarūpeṇa nityaṃ śuśrūṣaṇe ratā // GarP_3,3.23 //

ato lakṣmyā viyogastu śaṅkanīyaḥ kathañcana /
nārāyaṇo nāma hariḥ svatantraḥ śriyā vinā nāsti kadāpi tārkṣya /
harermukundasya padāravinde śuśrūṣamāṇā paramādareṇa // GarP_3,3.24 //

hariṃ vinā śrīrapi deśakāle nāstīti mokṣecchubhireva vedyam /
yasyāmadhādvīryamanukṣaṇaṃ ca sā māmikā cendrajālā tmiketi // GarP_3,3.25 //

vadanti ye asurā mūḍharūpā adhaṃmataḥ praviśantyeva sarve /
māyā nāma prakṛtistvemāhuḥ susūkṣmarūpā na tu cendrajālikā // GarP_3,3.26 //

tasyābhimānaḥ śrīriti veditavyo vīryādhānaṃ tatra teṣāṃ ca melaḥ /
kāryonmukhaṃ melanaṃ cāhurāryā ito rūpaṃ nāhurāyyāśca viṣṇoḥ // GarP_3,3.27 //

sānādi nityā satyarūpā ca viṣṇormithyā rūpā sā kathaṃ syātkhagendra /
satyā tanuḥ prakṛtestannigūḍhā satyatvamāhurvyavahārārtharūpam // GarP_3,3.28 //

vyavahārarūpā satyatā cetprakṛtyāstadā kathaṃ syādyadanādibhūtā /
anādinityā yadi na syātkhagendra suśūkṣmarūpeṇa na kāraṇaṃ syāt // GarP_3,3.29 //

sūkṣmeṇa rūpeṇa ca kāraṇaṃ syāt tarhi prapañcasya ca kāraṇaṃ vada /
avidyāyā vaśato viṣṇureva nānārūpairdṛśyate viṣṇureva // GarP_3,3.30 //

śāstrajñānānnāśameti hyavidyā na saṃśayo hariṇā caikyameti /
evaṃ brūṣe yadi vādatkhagendra vakṣyehaṃ te tatra yuktiṃ śṛṇu tvam // GarP_3,3.31 //

sarvajñarūpasya hi me murāreḥ kathaṃ harerghaṭate hyajñatā ca /
sūrye yathā tamo nāsti tathā nārāyaṇe harau /
ajñānaṃ nāsti pakṣīdra kathaṃ tatvaṃ bravīṣyaho // GarP_3,3.32 //

ato nāhaṃ brāhmaṇastvādikālādupādhisaṃbandhavaśādajñatācet /
sarvajñosau kutra pakṣīndra viṣṇuralpajñajīvo jñānaśūnyaśca kutra // GarP_3,3.33 //

viruddhayoścānayoḥ sarvadaiva kathaṃ caikyaṃ saṃvādiṣyanti vedāḥ /
deśe kāle sarvadā dduḥ khahīno jagatkartā pūrṇaśaktiḥ sadaiva // GarP_3,3.34 //

jīvaḥ sadā svalpakartāsti pūrṇaḥ saṃsārarūpe duḥ kharūpe ca nityam /
viruddhayoścānayoraikyamāhurīśasya māyāvaśato māyinaśca // GarP_3,3.35 //

ye vaiṣṇavā vaiṣṇavadāsavaśyāsteṣāṃ drohaṃ sarvadā saṃcaredyaḥ /
hariprītistena bhavenna nityamānandavṛddhistena bhavenna muktau // GarP_3,3.36 //

māyī sadā māyibhṛtyastathāpi bhedajñānānnindyate kāryate ca /
tenāpi teṣāṃ duḥ khavṛddhirbhavecca hyadhaṃ tamaḥ punarāvṛttihīnam // GarP_3,3.37 //

khagendrātaḥ prakṛtiḥ sūkṣmarūpā sā nityā sā satyabhūtā sadaiva /
evaṃ svayaṃ kālavāyvādikānāṃ parā (ramā)ṇavaḥ satyarūpāśca santi // GarP_3,3.38 //

parā (māṇū)nāṃ lakṣaṇaṃ veditavyaṃ jñānecchubhirnānyathā veditavyam /
padārthānāṃ pārthivānāṃ khagendra viśeṣāṇāṃ caramākhyo viśeṣaḥ // GarP_3,3.39 //

sa evaḥ syātparamāṇurdvijendra yontyovi (va) śeṣovayavaśca sa smṛtaḥ // GarP_3,3.40 //

garuḍa uvāca /
he kṛṣṇa he mādhava sāttvatāṃ pate padārthānāṃ caramāṃśaḥ parāṇu // GarP_3,3.41 //

iti proktaṃ tatra me saṃśayosti yontyo viśeṣaḥ sa tu nāṃśayuktaḥ /
yo hyaṃśayukto na tu soṃtyo viśeṣa evaṃ mamābhāti vacastu tathyam // GarP_3,3.42 //

śrīkṛṣṇa uvāca /
ya eva loke saṃsthitā mānuṣāstu viśeṣāṇāṃ darśane śaktiyuktāḥ /
tathāpi te yasya cāṃśitvameva viśeṣaṃ vai naiva draṣṭuṃ samarthāḥ // GarP_3,3.43 //

tamevāhuścaramāṃśaṃ viśeṣaṃ ye caivamāhurmunayastena cānye /
ye kāṇādā gautamādyāḥ khagendra niraṃśakaṃ paramāṇuṃ vadanti // GarP_3,3.44 //

anantāṃśaiḥ saṃyutatvepi tāṃśca niraṃśino bhrāntidṛṣṭyā vadanti /
tasmātparā (ramā) ṇoḥ paramāṇutvamasti tadaṃśānāṃ vinatāgarbhajāta // GarP_3,3.45 //

parā (ramā) ṇūnāmekadeśe khagendra tanno saṃti prāṇināṃ rāśayaśca /
pratyekaśa saṃti rūpā hareśca hyataśca tatparamāṇoraṇīyaḥ // GarP_3,3.46 //

yo vā tvaṇīyānparamasya viṣṇoḥ sa eva rūpo mahato mahīyān /
teṣāmanyonyaṃ na viśeṣosti kaścidacintyarūpe ca vicintanīyaḥ // GarP_3,3.47 //

kālakoṭivihīnatvaṃ kālānantyaṃ vidurbudhāḥ /
deśakoṭivihīnatvaṃ deśānantyaṃ vidurbudhāḥ // GarP_3,3.48 //

guṇānāmaprameyatve guṇānantyaṃ vidurbudhāḥ /
ānantyaṃ trividhaṃ nityaṃ harernānyasya kasyacit // GarP_3,3.49 //

tasya sarvasvarūpeṣu cānantyaṃ tu trilakṣaṇam /
tathāpi deśatastasya paricchedopi yujyate // GarP_3,3.50 //

paricchedastathā vyāpterekarūpepi yujyate /
tasyācintyādbhutaiśvaryaṃ vyavahārārthameva ca // GarP_3,3.51 //

guṇataḥ kālataścaiva paricchedo na kutracit /
vyāptatvaṃ deśato hyasti sarvabhūteṣu yadyāpi // GarP_3,3.52 //

na ca bhedaḥ kvacittasya hyaṇumātrepi yujyate /
tathāpi vidyateṇutvaṃ tasmādaiśvaryayogataḥ // GarP_3,3.53 //

tasmādviddhyavatārārthaṃ vyāptatvaṃ cāpi bhaṇyate /
yattasya vyāpakaṃ rūpaṃ paraṃ nārāyaṇaṃ viduḥ // GarP_3,3.54 //

ataśca paramāṇūnāṃ pārthivā'nantyavādinām /
bhedaḥ parasparaṃ jñeyastatheśasya mahātmanaḥ // GarP_3,3.55 //

jaḍeśayorjaḍānāṃ ca jīvānāṃ ca parasparam /
tathaiva jaḍajīvānāṃ nityaṃ bhedo jaḍeśayoḥ // GarP_3,3.56 //

pañca bhedā ime nityaṃ sarvāvasthāsu sarvaśaḥ /
etādṛśyāṃ tu māyāyāṃ vīryamādhatta vīryavān // GarP_3,3.57 //

puruṣākhyo haristasmāttriguṇānasṛjatprabhuḥ // GarP_3,3.58 //

iti śrīgāruḍe mahāpurāṇe tṛtīyāṃśe brahmakāṇḍe bhagavadvīryasvarūpatadādhānadvārakaguṇatraya sṛṣṭijaḍeśabhedādinirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 4
śrīkṛṣṇa uvāca /
yathā sasarja bhagavāṃstrīn guṇānprakṛtestadā /
lakṣmīstrirūpā saṃbhūtā śrīrbhūrdurgoti saṃjñitā // GarP_3,4.1 //

sattvābhimāninī śrīstu bhūrdevī rajamāninī /
tamobhimāninī durgā hyevamāhurmanīṣiṇaḥ // GarP_3,4.2 //

antaraṃ na vijānīyādrūpāṇāṃ ca parasparam /
guṇānāṃ caiva saṃbandhāddurgādīnāṃ khageśvara // GarP_3,4.3 //

antaraṃ ye vijānanti te yāntyandhantamaḥ param /
puruṣastu trirūpobhūdviṣṇurbrahmā bhavetisaḥ // GarP_3,4.4 //

sattvena lokānvardhayituṃ viṣṇuḥ sākṣāddhariḥ svayam /
sṛṣṭiṃ kartuṃ ca rajasā brahmaṇi prāviśaddhariḥ // GarP_3,4.5 //

ādyo brahmā sa vijñeyo na tu sākṣāddhariḥ svayam /
tamasāpi samānhantuṃ rudre ca prāviśaddhariḥ // GarP_3,4.6 //

rudre sthito rudrasaṃjño na rudrastu hariḥ svayam /
viṣṇureva hariḥ sākṣāttāvubhauna harī smṛtau // GarP_3,4.7 //

āviṣṭarūpau vijñeyau brahmarudrābhidhāyakau /
evaṃ jñātvā mokṣameti nānyathā tu kathañcana // GarP_3,4.8 //

viṣṇubrahmādirūpāṇāmaikyaṃ jānanti ye dvijāḥ /
te yānti narakaṃ ghoraṃ punarāvṛttivarjitam // GarP_3,4.9 //

guṇatrayaṃ praviṣṭastu puruṣo hariravyayaḥ /
kāryonmukhaṃ yathā bhūyātkṣobhayāmāsa vai tathā // GarP_3,4.10 //

jātakṣobhādbhagavato mahānāsīdguṇatrayāt /
guṇatraye vidyamānādbhāgādeva na saṃśayaḥ // GarP_3,4.11 //

mahato brahmavāyū ca jajñāte khābhimāninau /
tasya saṃvatsarātpaścādyamalau saṃbabhūvatuḥ // GarP_3,4.12 //

rajaḥ pradhānaṃ yattatvaṃ mahattattavamitīritam /
sargaṃ tvimaṃ vijānīyādguṇavaiṣamyanāmakam // GarP_3,4.13 //

garuḍa uvāca /
mahattattavasvarūpasya jñānārthaṃ devakīsuta /
tvayoktā guṇavaiṣamyanāmikā sṛṣṭiruttamā // GarP_3,4.14 //

guṇavaiṣamyaśabdārthaṃ mama brūhi mahāprabho /
śrīkṛṣṇa uvāca /
guṇavaiṣamyaśabdārthajñāpanāya khageśvara // GarP_3,4.15 //

apikṣitaṃ ca tatrādau guṇasāmyaṃ na saṃśayaḥ /
samyagjñāpayituṃ tatra khādau tāvatsvageśvara // GarP_3,4.16 //

rāśibhūtaṃ guṇānāṃ tu darśayiṣye sthitiṃ ca vai /
rāśībhūtasya tasamaḥ sakāśādvinatāsuta // GarP_3,4.17 //

rāśībhūtaṃ rajo jñeyandviguṇaṃ tattu nānyathā /
rāśībhūtasya rajasaḥ sakāśādvinatāsuta // GarP_3,4.18 //

rāśībhūtaṃ tathā sattvaṃ dviguṇaṃ samudāhṛtam /
mūlaprakṛtijā hyete na mūlā prakṛtiḥ smṛtā // GarP_3,4.19 //

yataḥ prakṛtirūpāṇāṃ paricchedo na vidyate /
ataḥ prakṛtijā jñeyā na mūlāste khageśvara // GarP_3,4.20 //

evaṃ tava guṇānāñca parimāṇaṃ khageśvara /
uktaṃ svarūpaṃ teṣāṃ tu tava samyak khageśvara // GarP_3,4.21 //

tatra rāśitraye sattvaṃ kevalaṃ samudāhṛtam /
rajastamobhyāṃ garuḍa hyavimiśraṃ hyatastu tat // GarP_3,4.22 //

kevalaṃ sattvamityuktaṃ na tu śreṣṭhatvataḥ prabho /
sṛṣṭikāle kevalaṃ syātpralaye miśritaṃ bhavet // GarP_3,4.23 //

sarvadāpyavimiśraṃ ca sattvarāśiṃ khageśvara /
sarvadāpi vimiśraṃ ca sattvarāśiṃ dvijottama // GarP_3,4.24 //

ye vijānanti te sarve viśanti hyadharaṃ tamaḥ /
rajastamoguṇau vīndra itarābhyāṃ vimiśritau // GarP_3,4.25 //

sṛṣṭau pralayakālepi miśrāveva khageśvara /
rāśibhūtepi rajasi rajobhāgācchatādhikam // GarP_3,4.26 //

sattvaṃ ca miśritaṃ jñeyaṃ nānyathā pakṣisattama /
rajasaḥ śatabhāgānāṃ madhye tu vinatāsuta // GarP_3,4.27 //

ya eko bhāga uddiṣṭastāvatparimitaṃ tamaḥ /
rāśibhūtepi rajasi miśritaṃ parikīrtitam // GarP_3,4.28 //

rajorāśisthitistvevaṃ tāta vyāptaṃ tamoguṇaiḥ /
rāśibhūtepi tamasi sattvaṃ ca vinatāsuta // GarP_3,4.29 //

tamaḥ sakāśādgaruḍa daśabhāgādhikena ca /
miśritaṃ bhavatītyevaṃ jñātavyaṃ nātra saṃśayaḥ // GarP_3,4.30 //

tamaso daśabhāgānāṃ madhye tu vinatāsuta /
ya eko bhāga uddiṣṭastāvatparimitaṃ rajaḥ // GarP_3,4.31 //

rāśibhūtepi tamasi miśritaṃ bhavati dhruvam /
tamorāśisthitistvevaṃ jñātavyā pakṣisattama // GarP_3,4.32 //

garuḍa uvāca /
raśibhūtepi rajasi rāśibhūte tamasyapi /
sattvāṃśā hyadhikāḥ saṃtītyevamuktaṃ mayānagha // GarP_3,4.33 //

tatra me saṃśayo hyasti śṛṇu tvaṃ sāttvatāṃ pate /
yadrāśyāṃ yadrā śibhāgā hyadhikāḥ saṃti yāvatā // GarP_3,4.34 //

tāvatā vyavahāraḥ syātkṣīranīramiva prabho /
śrutvā sa garuḍenoktaṃ bhagavānpuruṣottamaḥ // GarP_3,4.35 //

uvāca para maprītyā saṃstuvan garuḍaṃ hariḥ /
śrīkṛṣṇa uvāca /
rajorāśyā tamorāśyā sattvarāśyadhikā sadā // GarP_3,4.36 //

miśritaṃ cāpi pakṣīndra na sattavamiti kīrtyate /
rajorāśistamorāśirityevaṃ vibudhā viduḥ // GarP_3,4.37 //

viṣaṃ tu carudugdhasthaṃ viṣamityucyate yathā /
evaṃ mayoktā garuḍa guṇānāṃ nijasaṃsthitiḥ // GarP_3,4.38 //

sāmyāvasthāṃ guṇānāṃ ca śṛṇvidānīṃ khageśvara /
rāśīkṛtācca rajasaḥ janyaṃ yacca kageśvara // GarP_3,4.39 //

mahattattve praviṣṭaṃ ca yadrajaḥ parikīrtitam /
pralaye samanuprāpte mahattattve sthitaṃ rajaḥ // GarP_3,4.40 //

dvādaśāṃśena tu hyaddhā vibhaktaṃ bhavatiṃ prabho /
rāśībhūte hi sattve tu daśabhāgena miśritam // GarP_3,4.41 //

samyak bhavati pakṣīndra tathaikāṃśena cāṇḍaja /
tamorāśyā miśritaṃ ca bhavatyeva na saṃśayaḥ // GarP_3,4.42 //

anyenaikena bhāgena rajorāśyā khageśvara /
miśritaṃ bhavatītyevaṃ jñātavyaṃ nānyathā kvacit // GarP_3,4.43 //

guṇatrayepi bhagavānmahattattvasya cāṇḍaja /
evaṃ layastu jñātavyo hṛdi tattvārthavodibhiḥ // GarP_3,4.44 //

evaṃ guṇatrayāṇāṃ ca miśritattvātkhageśvara /
guṇasāmyamiti prāhurevaṃ jānīhi vai khaga // GarP_3,4.45 //

anyathā ye vijānanti te yānti hyadharaṃ tamaḥ /
garuḍa uvāca /
rāśīkṛtaguṇānāṃ ca trayāṇāṃ parameśvara // GarP_3,4.46 //

viśālānāṃ paraṃ brahmanpralaye guṇasāmyatā /
kathaṃ brūhi mahābhāga etattattvaṃ samāsataḥ // GarP_3,4.47 //

śrīkṛṣṇa uvāca /
rāśībhūtaguṇānāṃ tu trayaṇāmapi sattama /
tadā vimiśritatvena hyavasthānaṃ vidurbudhāḥ // GarP_3,4.48 //

idānīṃ guṇavaiṣamyaṃ śṛṇu samyaṅ mama priya /
sṛṣṭikāle tu saṃprāpte yatpūrvaṃ pralaye khaga // GarP_3,4.49 //

daśabhāgaiśca sattve tu miśritaṃ yadra jastathā /
tamasyapyekabhāgena praviṣṭaṃ yattu tadrajaḥ // GarP_3,4.50 //

rajasyapyekabhāgena praviṣṭaṃ yacca tadrajaḥ /
evaṃ dvādaśabhāgaiśca praviṣṭaṃ sarvaśo rajaḥ // GarP_3,4.51 //

sattvastairdaśabhāgaiśca tathaikena rajoṃśinā /
evamekādaśairbhāgaistamasthāṃśena vai vdija // GarP_3,4.52 //

miśritaṃ bhavati hyaddhā mahattattvaṃ tadā smṛtam /
etadanyo viśeṣaśca mantadhyo vinatāsuta // GarP_3,4.53 //

ekāṃśastāmaso jñeyo mahattattve na saṃśayaḥ /
evaṃ trayodaśairbhāgairmiśritaṃ tacca sattama // GarP_3,4.54 //

evametadvijānīyānnānyathā tu kathañcana /
garuḍa uvāca /
caturmukhācchrutaṃ pūrvaṃ bhagavansāttvatāṃ pate // GarP_3,4.55 //

caturbhāgātsamutpannaṃ mahattattvamiti prabho /
tatraikāṃśastamaḥ proktaḥ tribhāgo raja eva ca // GarP_3,4.56 //

tadāhurbrahmaṇo rūpaṃ guṇavaiṣamyanāmakam /
caturbhāgātmakaṃ proktaṃ mahattattvaṃ śrutaṃ mayā // GarP_3,4.57 //

trayodaśāṃśaiḥ saṃbhūtamiti proktaṃ tvayānagha /
tadetatsaṃśayaṃ chindhi kṛpālo bhaktavatsala // GarP_3,4.58 //

śrīkṛṣṇa uvāca /
brahmoktamya mayoktasya vivādo nāsti sarvathā /
mūlasattve miśritaṃ ca daśabhāgena yadrajaḥ // GarP_3,4.59 //

tatsarvaṃ ca militvaiva tveko bhāgastu kīrtitaḥ /
mūle rajasi yaccokto rajobhāgaḥ khageśvara // GarP_3,4.60 //

bhāge dvitīye vijñeyastadrajo nātra saṃśayaḥ /
mūle tamasi yaccokto rajobhāgastathaiva ca // GarP_3,4.61 //

tṛtīyabhāgo vijñeyo nātra kāryā vicāraṇā /
tathā mūle ca tamasi hyeko bhāgastamaḥ smṛtaḥ // GarP_3,4.62 //

evaṃ tribhāgo rajasaḥ ekāṃśastamasaḥ smṛtaḥ /
tadāhurbrahmaṇo dehaṃ guṇavaiṣamyanāmakam // GarP_3,4.63 //

garuḍa uvāca /
mahattattvasya catvāro bhāgāsteṣu rajastrayaḥ /
tamasastveka eveti tvayoktaṃ garuḍadhvaja // GarP_3,4.64 //

rajobhāgātmako dehoḥ brahmaṇaḥ parameṣṭhinaḥ /
iti pratīyate brahmanvacanāttava mādhava // GarP_3,4.65 //

śuddhasattvātmako deho brahmaṇaḥ parameṣṭhinaḥ /
evaṃ hi śrūyate kṛṣṇa saṃśayo metra bādhate // GarP_3,4.66 //

tamevaṃ saṃśayaṃ chindhi yaddhi tacchrotumarhati /
śrīkṛṣṇa uvāca /
tribhāgabhūte rajasi tathā dvādaśadhāpi ca // GarP_3,4.67 //

rajasopekṣayā sattvaṃ daśāṃśādhikameva ca /
praviṣṭamastīti khaga jñātavyaṃ tacchaṇu dvija // GarP_3,4.68 //

tamasopekṣayā sattvaṃ daśāṃśādhikameva vai /
praviṣṭamastīti khaga vaktavyaṃ nātra saṃśayaḥ // GarP_3,4.69 //

tamasopekṣayā tatra tama ekādaśaṃ smṛtam /
ekāṃśastu rajo jñeyamevamāhurmanīṣiṇaḥ /
evaṃ ca militānbhāgānvakṣye śṛṇu mahāmate // GarP_3,4.70 //

mahattattvasamutpattā upādānaṃ khageśvara /
trayodaśāṃśā vijñeyā dvādaśāśaṃ rajaḥ smṛtam // GarP_3,4.71 //

ekāṃśastamaso jñeyastatra bhāgāñchṛṇu dvijā /
ādau tu dvādaśāṃśeṣu bhāgānvakṣyāmi tacchṛṇu // GarP_3,4.72 //

ekāṃśastamaso jñeyastaddaśāṃ śādhikaṃ rajaḥ /
tacchatāṃśādhikaṃ sattvamevamāhurmanīṣiṇaḥ // GarP_3,4.73 //

ekāṃśatamasi hyevaṃ vibhāgāñchṛṇu sattama /
ekāṃśastu rajo jñeyastamo hyekā daśādhikam // GarP_3,4.74 //

tamobhāgāstu vijñeyāstaddaśāṃśādhikaḥ smṛtaḥ /
sattvabhāga iti jñeyo mahattattve khageśvara // GarP_3,4.75 //

sattvāṃśo bahulo yasmācchuddhasattvaṃ caturmukhaḥ /
utpattirmahataścoktā evaṃ ca vinatāsuta // GarP_3,4.76 //

tajjñānānmokṣamāpnoti nānyathā tu kathañcana // GarP_3,4.77 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe kṛṣṇa garuḍasaṃvāde tṛtīyāṃśe brahmakāṇḍe guṇavaiṣamyabhedabrahmadehasvarūpaguṇasāmyanirūpaṇaṃ nāma caturtho 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 5
etādṛśe mahattattve lakṣmyā saha hariḥ svayam /
praviveśa mahābhāga kṣobhayāmāsa vai hariḥ // GarP_3,5.1 //

ahantattvamabhūttasmājjñānadravyakriyātmakam /
ahaṅkārasamutpattāvekāṃśastamasi smṛtaḥ // GarP_3,5.2 //

taddaśāṃśādhikarajastaddaśāṃśādhikaṃ prabho /
sattvamityucyate sadbhirhyetadātmā tvahaṃ smṛtam // GarP_3,5.3 //

ahantattvābhimānī tu ādau śeṣo babhūvaha /
sahasrābdācca paścāttau jātau khagaharau dvija // GarP_3,5.4 //

ahantattve khaga hyeṣu praviṣṭo hariravyayaḥ /
kṣobhayāmāsa bhagavāllaṅkṣmyā saha hariḥ svayam // GarP_3,5.5 //

vaikārikastāmasaśca taijasaścetyahaṃ tridhā /
tridhā babhūva rudropi yatasteṣāṃ niyāmakaḥ // GarP_3,5.6 //

vaikārikasthito rudro vaikārika iti smṛtaḥ /
tāmase tu sthito rudrastāmaso hyabhidhīyate // GarP_3,5.7 //

taijase tu sthito rudro loke vai taijasaḥ smṛtaḥ /
taijase tu hyahantattve lakṣmyā saha hariḥ svayam // GarP_3,5.8 //

viśitvā kṣobhayāmāsa tadāsau daśadhā tvabhūt /
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca // GarP_3,5.9 //

vākpāṇipādaṃ pāyuśca upastheti daśa smṛtāḥ /
vaikārike hyahantattve praviśya kṣobhayaddhariḥ // GarP_3,5.10 //

mahattattvādimā adāvindriyāṇāṃ ca devatāḥ /
ekādaśavidhā āsankrameṇa tu khageśvara // GarP_3,5.11 //

manobhimāni nī hyādau vāruṇī tvabhavattadā /
anantaraṃ ca sauparṇī gaurojāpi tathaiva ca // GarP_3,5.12 //

śeṣādanantarāstāsāṃ daśavarṣādanaṃram /
utpattiriti vijñeyaṃ krameṇa tu khageśvara // GarP_3,5.13 //

manobhimānināvanyāvindrakāmau prajajñatuḥ /
tārkṣya hyanantarau jñeyau muktau saṃsāra eva ca // GarP_3,5.14 //

tatastvagātmā hyabhavatsohaṃ kārika īritaḥ /
tataḥ pāṇyātmakāścaiva jajñire pakṣisattama // GarP_3,5.15 //

śacī ratiścāniruddhastathā svāyaṃbhuvo manuḥ /
bṛhaspatistathā dakṣa ete pāṇyātmakāḥ smṛtāḥ // GarP_3,5.16 //

dakṣasyānantaraṃ jajñe pravāho nāma cāṇḍaja /
sa evoktaścātiṃvāho yāpayatyātmacoditaḥ // GarP_3,5.17 //

hastādanantaraṃ jñeyo na tu śacyādivatsmṛtaḥ /
tatobhavanmahābhāga cakṣuridriyamātmanaḥ // GarP_3,5.18 //

svāyaṃbhuvamanorbhāryā śatarūpā yamastathā /
candrasūryau tu cattvāraścakṣurindriyamāninaḥ // GarP_3,5.19 //

candraḥ śrotrābhimānīti tathā jñeyaḥ khageśvara /
jihvendriyātmā varuṇaḥ sūryasyānantarobhavat // GarP_3,5.20 //

vāgindriyābhimāninyo hyabhavanvaruṇādanu /
dakṣapatnī prasūtiśca bhṛguragnistarthava ca // GarP_3,5.21 //

tatra vaite mahātmāno vāgindriyaniyāmakāḥ /
ye kravyādādayaścoktāstenantattvaniyāmakāḥ // GarP_3,5.22 //

sāmyatvācca tathaivoktirna tu tattvābhimānitaḥ /
upasthamānino vīndra babhūvustadanantaram // GarP_3,5.23 //

viśvāmitro vasiṣṭotrirmarīciḥ pulahaḥ kratuḥ /
pulastyoṅgirasaścaiva tathā vaivasvato manuḥ // GarP_3,5.24 //

manvādayonantasaṃkhyā upasthātmāna īritāḥ /
pāyośca mānino vīndra jajñire tadanantaram // GarP_3,5.25 //

sūryeṣu dvādaśasveko mitrastārā guroḥ priyā /
koṇādhipo nirṛtiśca pravahapriyā // GarP_3,5.26 //

cattvāra ete pakṣīndra vāyutattvābhimāninaḥ /
ghrāṇābhimāninaḥ sarve jajñire dvijasattama // GarP_3,5.27 //

viṣvavaseno vāyuputrau hyaśvinau gaṇapastathā /
vittapaḥ sapta vasava ukto hyāgnistathāṣṭamaḥ // GarP_3,5.28 //

satyānāṃ śṛṇu nāmāni droṇaḥ prāṇo dhruvastathā /
arke doṣastathā vaskaḥ saptamastu vibhāvasuḥ // GarP_3,5.29 //

daśarudrāstathā jñeyā mūlarudro bhavaḥ smṛtaḥ /
daśa rudrasya nāmāni śṛṇuṣva dvijasattama // GarP_3,5.30 //

raivanteyastathā bhīmo vāmadevo vṛṣākapiḥ /
ajaikapādahirvudhnyo bahurūpo mahāniti // GarP_3,5.31 //

daśa rudrā iti proktāḥ ṣaḍādityāñchṛṇu dvija /
urukramastathā śakro vivasvānvaruṇastathā // GarP_3,5.32 //

parjanyotibāhureta uktāḥ pūrvaṃ dvijottama /
parjanyavyatiriktāstu pañcaivoktā na saṃśayaḥ // GarP_3,5.33 //

gaṅgāsamastu parjanya iti coktaḥ khageśvara /
savitā hyaryamā dhātā pūṣā tvaṣṭā tathā bhagaḥ // GarP_3,5.34 //

catvāriṃśattathā sapta mahataḥ parikīrtitāḥ /
dvāvuktāviti vijñeyo pravahotivahastathā // GarP_3,5.35 //

tathā daśavidhā jñeyā viśvedevāḥ khageśvara /
śṛṇu nāmāni teṣāṃ tu purūravārdravasaṃjñakau // GarP_3,5.36 //

dhūrilocanasaṃjñau dvau kratudakṣetisaṃjñakau /
dvau satyavasusaṃjñau ca kāmakālakasaṃjñakau // GarP_3,5.37 //

evaṃ daśavidhā jñeyā viśvedevāḥ prakīrtitāḥ /
tathā ṛbhugaṇaścoktastathā ca pitarastrayaḥ // GarP_3,5.38 //

dyāvā pṛthivyau vijñeyau ete ca ṣaḍaśītayaḥ /
devāḥ prajajñire sarve nāsikadriyamāninaḥ // GarP_3,5.39 //

ākāśasyābhimānī tu gaṇapaḥ sudāhṛtaḥ /
ubhayatrābhi mānīti jñeyaṃ tattvārthavedibhiḥ // GarP_3,5.40 //

viṣvaksenaṃ vinā sarve jayādyā viṣṇupārṣadāḥ /
abhavansamahīnāśca viṣvaksenādanantaram // GarP_3,5.41 //

etepi nāsikāyāśca avāntaraniyāmakāḥ /
ataste tattvamānibhyo hyavarāste prakīrtitāḥ // GarP_3,5.42 //

sparśatattvābhimānī tu apānaścetyudāhṛtaḥ /
rūpābhimānī saṃjajñe vyāno nāma mahānprabho // GarP_3,5.43 //

rasātmaka udānaśca samāno gandhanāmakaḥ /
apāṃ nāthāśca catvāro marutaḥ parikīrtitāḥ // GarP_3,5.44 //

jayādyanantarānvakṣye samutpannānkhageśvara /
pradhānāgre prathamajaḥ pāvakaḥ samudāhṛtaḥ // GarP_3,5.45 //

bhṛgormaharṣeḥ putraśca cyavanaḥ samudāhṛtaḥ /
bṛhaspateśca putrastu utathyaḥ parikīrtitaḥ // GarP_3,5.46 //

raivataścākṣuṣaścaiva tathā svārociṣaḥ smṛtaḥ /
uttamo brahmasāvarṇī rudrasāvarṇireva ca // GarP_3,5.47 //

devasāvarṇisāvarṇirindrasāvarṇirevaca /
tathaiva dakṣasāvarṇirdharmabhāvarṇireva ca // GarP_3,5.48 //

ekādaśavidhā hyevaṃ manavaḥ parikīrtitāḥ /
pitṝṇāṃ saptakaṃ caivetyādyāḥ saṃjajñire khaga // GarP_3,5.49 //

tadanantaramutpannāstebhyo nīcāḥ śṛṇu dvija /
varuṇasya patnī gaṅgā parjanyākhyo vibhāvasuḥ // GarP_3,5.50 //

yamabhāryā śyāmalā tu hyaniruddhapriyā virāṭ /
brahmāṇḍamāninī saiva hyuṣānāmnā suśabditā // GarP_3,5.51 //

rohiṇī candrabhāryoktā sūryabhāryā tu saṃjñakā /
etā gaṅgādiṣaṭūsaṃkhyā jajñire vinatāsuta // GarP_3,5.52 //

gaṅgādyanantaraṃ jajñe svāhā vai mantradevatā /
svāhānāmāgnibhāryoktā gaṅgādibhyodhamā śrutā // GarP_3,5.53 //

svāhānantarajo jñeyo jñānātmā budhanāmakaḥ /
budhastu candraputro yaḥ svāhāyā adhamaḥ smṛtaḥ // GarP_3,5.54 //

uṣā nāma tathā jajñe budhasyānantaraṃ khaga /
uṣānāmā bhimānī tu hyaśvibhāryā prakīrtitā // GarP_3,5.55 //

budhādhamā sā vijñeyā nātra kāryā vicāraṇā /
tataḥ śanaiścaro jajñe pṛthivyātmeti viśrutaḥ // GarP_3,5.56 //

uṣādhamastu vijñeyastato jajñetha puṣkaraḥ /
karmābhimānī vijñeyaḥ śanaiścara itīritaḥ // GarP_3,5.57 //

tattvābhimānino devānevaṃ sṛṣṭvā hariḥ svayam /
praviveśa sa deveśastattveṣu ramayā sahā // GarP_3,5.58 //

iti śrīgāruḍe mahāpurāṇe tṛtīyāṃśe brahmakāṇḍe tattvābhimāni devatotpattitattāratamyanirūpaṇaṃ nāma pañcamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 6
śrīkṛṣṇa uvāca /
tatratatra sthitāstattve tattattattvābhimāninaḥ /
svesve hyāyatane svāṅge tadarthaṃ ca khageśvara // GarP_3,6.1 //

hariṃ nārāyaṇaṃ samyak stotuṃ samupacakrire /
cintyācintyaguṇe viṣṇau viruddhāḥ saṃti sadguṇāḥ // GarP_3,6.2 //

ekaikaśohyanantāste tadguṇānāṃ stutau mama /
kva śaktiriti buddhyā sā vrīḍayāvanatābravīt // GarP_3,6.3 //

śrīruvāca /
natāsmi te nātha padāravindaṃ na veda cānyaccaraṇādṛte tava /
tvayīśvare saṃti guṇāḥ śrutāstu tathāśrutāḥ saṃti ca devadeva // GarP_3,6.4 //

samyak sṛṣṭaṃ svāyatanaṃ ca datvā govinda dāmodara māṃ ca pāhi /
stutyā madīyaśca sukhakapūrṇaḥ priyo jano nāsti tathā tvadanyaḥ // GarP_3,6.5 //

brahmovāca /
lakṣmīpate sarvajagannivāsa tvaṃ jñānasiṃdhuḥ kva ca viśvamūrte /
ahaṃ kva cājñastava vai śaktirasti hyajñohaṃ vai hyalpaśaktirmamāsti // GarP_3,6.6 //

lakṣmyāścaiva jñānavairāgyabhakti hyatyalpamaddhā mayi sarvadaiva /
tava prasādādasti jagannivāsa tatra svāmitvaṃ nāsti viṣṇo sadaiva // GarP_3,6.7 //

na dehi tvaṃ sarvadā me murāre ahaṃmamatvaṃ prāpyametāvadeva /
gamyajñānaṃ yogyaguṇe rameśa pramādo vā nāstināstyadya nitya // GarP_3,6.8 //

tanme hṛṣīkāṇi patantyasatpathe padāravinde tu patantu sarvadā /
lakṣmyā hyahaṃ koṭiguṇena hīnaḥ stotuṃ sāmarthyaṃ nāsti me suprasīda // GarP_3,6.9 //

iti stavaṃ viṣṇuguṇānvidhātā tārkṣyasthitaḥ prāñjalistasya cāgre /
tadā vāyurdevadevo mahātmā dṛṣṭvā viṣṇu bhaktisaṃvardhitātmā // GarP_3,6.10 //

snahottharāvaḥ skhalitākṣarastaṃ muñcankaṇānprāñjalirābabhāṣe /
vāyuruvāca /
ete hi devāstava bhṛtyabhūtāḥ padāravindaṃ paramaṃ sudurlabham // GarP_3,6.11 //

caturvidhānpuruṣārthānrameśa saṃprārthaye tacca sadāpi deva /
dṛṣṭvā hareḥ saiva māyaiva tāvatsukāraṇaṃ kiñcidanyanna cāsti // GarP_3,6.12 //

ato nāhaṃ pradayopi bhūman bhavatpadāṃbhojaniṣavaṇotsukaḥ /
lokasya kṛṣṇādvimukhasya karmaṇā apuṇyaśīlasya suduḥ khitasya // GarP_3,6.13 //

anugrahārthaṃ ca tavāvatāro nānyaśca kiñcitpuruṣārthastaveśa /
gobhūsurāṇāṃ ca mahīruhāṇāṃ tathā surāṇāṃ pravarāvatāraiḥ // GarP_3,6.14 //

kṣemopakārāṇi ca vāsudeva krīḍanvidhatte na ca kiñcidanyat /
mano na tṛpyatyapi śaṃsatāṃ naḥ sukarmamauleścaritāmṛtāni // GarP_3,6.15 //

acchinnabhaktasya hi me mukunda sadā bhaktiṃ dehi pādāravinde /
sadā tadevāstu na kiñcidanyadyatra tvamāsīḥ puruṣe devadeva // GarP_3,6.16 //

ahaṃ ca tatrāsmi tava prasādādyatrāsmyahaṃ tatra bhavānmahāprabho /
vyaṃsirmameyaṃ ca śarīramadhye caturmukhaścaiva na caitatadanyaiḥ // GarP_3,6.17 //

madīyanidrā tava vandanaṃ prabho madīyayāmācaraṇaṃ pradakṣiṇam /
madīyavyākhyāharaṇaṃ stutiḥ syādevaṃ viditvā ca samarpayāmi // GarP_3,6.18 //

madbrṛddhiyogyaṃ ca padārthajātaṃ dṛṣṭvā hareḥ pratimā eva tacca /
itthaṃ matvāhaṃ sarvadā devadeva tatrasthitānharirūpān bhajiṣye // GarP_3,6.19 //

yaccandanaṃ yattu puṣpaṃ ca dhūpaṃ vastraṃ ca yadbhakṣyabhojyādikaṃ ca /
etatsarvaṃ viṣṇuprītyarthamevetyetadvrataṃ sarvadā vai kariṣye // GarP_3,6.20 //

avaiṣṇavāndūṣayiṣye sadāhaṃ sadvaiṣṇavānpā (llāṃ) layiṣye murāre /
viṣṇudruhāṃ chedayiṣye ca jihvāṃ tacchṛṇvatāṃ pūrayiṣye trapūlkāḥ // GarP_3,6.21 //

etādṛśī śaktirmamāsti deva tava prasādādbra linopi viṣṇo /
athāpi nāhaṃ stavane samarthaḥ lakṣmyā hyahaṃ koṭiguṇairvihīnaḥ // GarP_3,6.22 //

etatstotraṃ hyarthayeccaiva yā naḥ tatra prītirhyakṣayā me sadā syāt /
stotraṃ hyetatpāṭhayantīha loke te vaiṣṇavāste ca haripriyāśca // GarP_3,6.23 //

kurvanti ye paṭhanaṃ nityameva samarpayiṣyati sadā harau ca /
teṣāṃ hariḥ prīyate keśavolaṃ harau prasanne kimalabhyamasti // GarP_3,6.24 //

evaṃ stutvā valadevo mahātmā tūṣṇīṃ sthitaḥ prāñjaliragrato hareḥ /
sarasvatyuvāca /
ko vā rasajño bhagavan murāre hare guṇastavanātkīrtanādvā // GarP_3,6.25 //

alaṃbuddhiṃ prāpnuyāddevadeva brahmādibhiḥ sarvadā stūyamāna /
yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ deharatiṃ chinatti // GarP_3,6.26 //

na kevalaṃ deharatiṃ chinattyasadgṛhakṣetrabhāryāsuteṣu nityam /
paśvādirūpeṣu dhanādikeṣu anarghyaratneṣu priyaṃ chinātti // GarP_3,6.27 //

anaṃ tavedapratipāditopi lakṣmīrna vai veda tava svarūpam /
caturmukho naiva veda na vāyurasau na vettīti kimatra citram // GarP_3,6.28 //

etādṛśasya stavane kvāsti śaktirmama prabho brahmavāyvoḥ sakāśāt /
śatairguṇaiḥ sarvadā nyūnatāsti ato hare dayayā māṃ ca pāhi // GarP_3,6.29 //

evaṃ stutvā hariṃ sā tu tūṣṇīmāsa khagaśvara /
bhāratī tu tadā stotuṃ hariṃ samupacakrame // GarP_3,6.30 //

bhāratyuvāca /
brahmeśa lakṣmīśa hare murāre guṇāṃstava śraddadhānasya nityam /
tathā stuvantosya vivardhamānāṃ matiṃ ca nityaṃ viṣayeṣvasatsu // GarP_3,6.31 //

kurvanti vairāgyamamutra loke tataḥ paraṃ bhaktidṛḍhāṃ tathaiva /
tataḥ paraṃ caiva hareḥ prasannatāṃ kurvanti nityaṃ tava devadeva // GarP_3,6.32 //

tenāparokṣaṃ ca bhavecca tasya ato guṇānāṃ stavane ca me ratiḥ /
sā tu prajātā puruṣasya nityaṃ saṃsāraduḥ khaṃ tu tadācchinatti // GarP_3,6.33 //

vicchinnaduḥ khasya tadādhikāriṇa ānandarūpākhyaphalaṃ dadāti /
harerguṇānastuvatāṃ ca pāpaṃ teṣāṃ hi puṇyaṃ ca tathā kṣiṇoti // GarP_3,6.34 //

evaṃ viditvā paramo gururmama vāyurdayālurmama vallabhaśca /
harerguṇānsarvaguṇaprasārānmamaiva yogyānsukhamukhyabhūtān // GarP_3,6.35 //

uddhṛtya puṇyebhya ivārtabandhuḥ śivaśca no druhyati puṇyakīrtim /
tava prasādācca śriyaḥ prasādādvāyoḥ prasādācca mamāsti nityam // GarP_3,6.36 //

yadyatkarotyeva sadaiva vāyustattatkarotyeva sadaiva nityam /
vāyorvirodhaṃ na karoti devaḥ sa tadvirodhaṃ ca karoti nityam // GarP_3,6.37 //

harervirodhaṃ na karoti vāyurvāyorvirodhaṃ na karoti viṣṇuḥ /
vāyoḥ prasādānmamanāsti kiñcidatānabhāvaśca tava prasādāt // GarP_3,6.38 //

yathaiva mūlaṃ ca tathāvatāre duḥ khādikaṃ nāsti samīraṇasya /
vāyustathānye ca ubhau mukundastathāvatāreṣu na duḥ kharūpau // GarP_3,6.39 //

aśaktavaddṛśyate vāyudevaḥ yugānusārāṃllokadharmāṃstu rakṣan /
narāvatāre tatra deve murāre hyaśaktatā neti vicaṃ tanīyam // GarP_3,6.40 //

avatārarūpe yamaduḥ khādikaṃ ca na cintanīyaṃ jñānibhirdevadeva /
ahaṃ kadācitsukhanāśapradeśe daityāṃstathā mārayituṃ gatosmi // GarP_3,6.41 //

naitāvatā mama vāyośca nityaṃ duḥ khātanaṃ naiva saṃcitanīyam /
etādṛśohaṃ stavanenu kāsti śaktirguṇānāṃ madhusūdana prabho /
vāyoḥ sakāśācca guṇena hīnā saṃsārarūpe muktarūpe ca deva // GarP_3,6.42 //

evaṃ stutvā bhāratī tu tūṣṇīmāsa khageśvara /
tadanantarajaḥ śeṣaḥ prāñjaliḥ prāha keśavam // GarP_3,6.43 //

śeṣa uvāca /
nāhaṃ ca jāne tava pādamūlaṃ rudro na vetti garuḍo na veda /
ahaṃ vāṇyāḥ śataguṇāṃśahīno dattvā hyāyatanaṃ pāhi māṃ vāsudeva // GarP_3,6.44 //

evaṃ stutvā saśeṣastu tūṣṇīmāsa khageśvara /
tadanantarajo vīśaḥ stotuṃ samupacakrame // GarP_3,6.45 //

garuḍa uvāca /
tava padoḥ stutiṃ kiṃ karomyahaṃ mama padāṃbuje hyarpitaṃ manaḥ /
kathamahaṃ mukhe pakṣiyonijaḥ kathamevaṅguṇā nīḍituṃ kṣamaḥ // GarP_3,6.46 //

evaṃ stutvā tu garuḍastūṣṇīmāsa nayānvitaḥ /
tadanantarajo rudrastotuṃ samupacakrame // GarP_3,6.47 //

rudra uvāca /
yā vai taveśa bhagavanna vidāma bhūman bhaktirmamāstu śivapādasarojamūle /
channāpi sā nanu sadā na mamāsti deva tenādruhaṃ tava viruddhamataḥ karomi // GarP_3,6.48 //

sarvānna buddhisahitasya hare murāre kā śaktirasti vacane mama mūḍhabuddheḥ /
vāṇyā sadā śataguṇena vihīnamenaṃ māṃ pāhi ceśa mama cāyatanaṃ ca dattvā // GarP_3,6.49 //

evaṃ stutvā sa rudrastu tūṣṇīmāsa dvijottamaḥ /
śeṣānantarajā devī vāruṇī vākyamabravīt // GarP_3,6.50 //

vāruṇyuvāca /
lakṣmīpate brahmapate manoḥ pategiraḥ pate rudrapate nṛṇāṃ pate /
guṇāṃstava stotumahaṃ samarthā na pārvatī nāpi suparṇapatnī // GarP_3,6.51 //

śeṣādahaṃ daśaguṇairvihīnā māṃ pāhi nityaṃ jagatāmadhīśa // GarP_3,6.52 //

evaṃ stutvā vāruṇī tu tūṣṇīmāsa khageśvara /
tadanantarajā brāhmī sauparṇī hyupacakrame // GarP_3,6.53 //

sauparṇyuvāca /
stotuṃ guṇāṃstava hare jagadī śavācā śrotuṃ hare tava kathāṃ śravaṇe na śaktiḥ /
yastattvanuṃ smarati deva tava svarūpaṃ ko vai nu veda bhuvi taṃ bhagavatpadārtham // GarP_3,6.54 //

ato guṇastavane nāsti śaktirvīndrāhadaṃ daśaguṇairavarā ca nityam // GarP_3,6.55 //

evaṃ stutvā tu sauparṇī tūṣṇīmāsa khageśvara /
rudrānantarajā stotuṃ girijā tūpacakrame // GarP_3,6.56 //

pārvatyuvāca govinda nārāyaṇa vāsudeva tvayā hi me kiñcidapi prayojanam /
nāstyeva svāminna ca nāma vācā saubhāgyarūpaḥ sarvadā eka eva // GarP_3,6.57 //

nārāyaṇeti tava nāma ca ekameva vairāgyabhaktivibhave paramaṃ samarthām /
asaṃkhyabrahmādikahatyanāśāne gurvaṅganākoṭivināśane ca // GarP_3,6.58 //

nāmādhikāriṇī cāhaṃ guṇānāṃ ca mahāprabho /
stavane nāsti me śaktī rudrāddaśaguṇairaham // GarP_3,6.59 //

avarā ca sadāsmyeva nātra kāryā vicāraṇā /
evaṃ stutvā sā girijā stūṣṇīmāsa khageśvara // GarP_3,6.60 //

iti śrīgāruḍe mahāpurāṇe śrīkṛṣṇagaruḍasaṃvāde uttara- tṛtīyāṃśe brahmakāṇḍe tattvābhimānitattaddevatākṛtaviṣṇustutitattaddevatātāratamyanirūpaṇaṃ nāma ṣaṣṭho 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 7 śrīkṛṣṇa uvāca /

pārvatyānantarotpanna indro vacanamabravīt /
indra uvāca /
tava svarūpaṃ hṛdi saṃvijānan samutsukaḥ syātstavane yastu mūḍhaḥ /
ajānataḥ stavanaṃ devadeva tadevāhurhelanaṃ cakrapāṇe // GarP_3,7.1 //

tathāpi tadvai tava nāma pūrvaṃ bhavettadā puṇyakaraṃ bhavediti /
rudrādi kānāṃ stavane nāsti śaktistadā vaktavyaṃ mama nāstīti kiṃ vā // GarP_3,7.2 //

guṇāṃśato daśabhī rudrato vai sadā nyūno matsamaḥ kāmadevaḥ /
jñāne bale samatā sarvadāsti tathāḥ kāmaḥ kiṃ ca dūtaḥ sadaiva // GarP_3,7.3 //

evaṃ stutvā devadevo hariṃ ca tūṣṇīṃ sthitaḥ prāñjalirnamrabhūrdhā /
tadanantarajo brahmā ahaṅkārika ūcivān // GarP_3,7.4 //

ahaṅkārika uvāca /
namaste gaṇapūrṇāya namaste jñānamūrtaye /
namo 'jñānavidūrāya brahmaṇenaṃ tamūrtaye // GarP_3,7.5 //

indrādahaṃ daśaguṇaiḥ sarvadā nyūna ukto na jani tvāṃ sarvadā hyaprameya /
tathāpi māṃ pāhi jagadguro tvaṃ dattvā divyaṃ hyāyatanaṃ ca viṣṇo // GarP_3,7.6 //

āhaṅkārika evaṃ tu stutvā tūṣṇīṃbabhūva ha /
tadanantarajā stotuṃ śacī vacanamabravīt // GarP_3,7.7 //

śacyuvāca /
saṃcintayāmi aniśaṃ tava pādapadmaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam /
vāgīśvarairapi sadā manasāpi dhartuṃ no śakyamīśa tava pādarajaḥ smarāmi // GarP_3,7.8 //

āhaṅkārikaprāṇācca guṇaiśca daśabhiḥ sadā /
nyūnabhūtāṃ ca māṃ pāhi kṛpālo bhaktavatsala // GarP_3,7.9 //

evaṃ stutvā śacī devī tūṣṇīṃ bhagavatī hyabhūt /
tadanantarajā stotuṃ ratiḥ samupacakrame // GarP_3,7.10 //

ratiruvāca /
saṃcintayāmi nṛharervadanāravindaṃ bhṛtyānukaṃpitadhiyā hi gṛhītamūrtim /
yacchrīniketamajarudraramādikaiśca saṃlālitaṃ kuṭilaṅkuntalavṛndajuṣṭam // GarP_3,7.11 //

etādṛśaṃ tava mukhaṃ nuvituṃ na śaktiḥ śacyā samāpi bhagavanparipāhi nityam /
kṛtvā stutiṃ ratiriyaṃ paramādareṇa tūṣṇīṃ sthitā bhagavataśca samīpa eva // GarP_3,7.12 //

ratyanantarajo dakṣaḥ stotuṃ samupacakrame // GarP_3,7.13 //

dakṣa uvāca /
saṃcintaye bhagavataścaraṇodatīrthaṃ bhaktyā hyajena pariṣiktamajādivandyam /
yacchaucaniḥ sṛtamajapravarāvatāraṃ gaṅgākhyatīrthamabhavatsaritāṃ variṣṭham // GarP_3,7.14 //

rudropi tenava vidhṛtena jaṭākalāpapūtena pādarajasā hyaśivaḥ śivobhūt /
etādṛśaṃ te caraṇaṃ karuṇeśa viṣṇo stotuṃ śaktirmama nāsti kṛpāvatāra /
ratyā samaḥ śrutigato na gatosmi mokṣametādṛśaṃ ca paripāhi nidānamūrte // GarP_3,7.15 //

evaṃ stutvā sa dakṣastu tūṣṇī meva babhūva ha /
tadanantarajaḥ stotuṃ bṛhaspatirupākramīt // GarP_3,7.16 //

bṛhaspatiruvāca /
saṃcintayāmi satataṃ tava cānanābjaṃ tvaṃ dehi duṣṭaviṣayeṣu viraktimīśa // GarP_3,7.17 //

eteṣu śaktiryadi vai sa jīvo kartā ca bhoktā ca sadā ca dātā /
yoṣāṃ ca putrasuhṛdau ca paśūṃśca sarvamevaṃ vinaśyati yato hi tadāśu chindhi // GarP_3,7.18 //

saṃsāracakrabhramaṇenaiva deva saṃsāraduḥ khamanubhūyehāgatosmi /
śaktirna cāsti navane mama devadeva satyā samaṃ ca satataṃ paripāhi nityam // GarP_3,7.19 //

evaṃ śrutvā ca paramaṃ tūṣṇīmeva sthito muniḥ /
tadanantarajastotuṃ hyaniruddhopacakrame // GarP_3,7.20 //

aniruddha uvāca /
evaṃ harestava kathāṃ rasikāṃ vihāya strīṇāṃ bhage ca vadane parimuhya nityam /
viṣṭhāntrapūritabile rasiko hi nityaṃ sthāyī ca sūkaravadeva vimūḍhabuddhiḥ // GarP_3,7.21 //

majjāsthipittakapharaphalādipūrṇe carmāntraveṣṭitamukhe patitaṃ ha pītam /
āsvādane mama ca pāpagatermurāre māyābalaṃ tava vibho paramaṃ nimittam // GarP_3,7.22 //

saṃsāracakre bhramataśca nityaṃ suduḥ kharūpe sukhaleśavarjite /
malaṃ vamantaṃ navabhiśca dvāraiḥ śarīramāruhya sumūḍhabuddhiḥ // GarP_3,7.23 //

namāmi nityaṃ tava tatkathāmṛtaṃ vihāyadeva śrutimūlanāśanam /
kuṭuṃbapoṣaṃ ca sadā ca kurvandānādyakurvannivasan gṛhe ca // GarP_3,7.24 //

dūre ca saṃsāramalaṃ tvidaṃ kuru dehi hyado divyakathāmṛtaṃ sadā /
etādṛśohaṃ tava sadguṇaughaṃ stotuṃ samartho nāsmi śacīsamaśca // GarP_3,7.25 //

evaṃ stutvāniruddhastu tūṣṇīmāsa khageśvara /
tadanantarajaḥ stotraṃ manaḥ svāyaṃbhuvobravīt // GarP_3,7.26 //

svāyaṃbhuva uvāca /
stotuṃ hyanupraviśatopi na garbhaduḥ khaṃ tasmādahaṃ paramapūjyapadaṃ gataste // GarP_3,7.27 //

manorbhāryā mānavī ca yamaḥ saṃyaminīpatiḥ /
diśābhimānī candrastu sūryaścakṣurniyāmakaḥ /
parasparasamā hyete muktvā saṃsārameva ca // GarP_3,7.28 //

pravāhādviguṇonaścetyevaṃ jānīhi cāṇḍaja /
sūryānantarajaḥ stotuṃ varuṇaḥ saṃpracakrame // GarP_3,7.29 //

varuṇa uvāca /
tvadvicchayā racite dehagehe puttre kalatrepi dhane dravyajātau /
mamāhamityalpadhiyā ca mūḍhā saṃsāraduḥ khe vinimajjanti sarve // GarP_3,7.30 //

ato hare tādṛśīṃ me kubuddhiṃ vināśya me dehi te pādadāsyam /
ahaṃ manoḥ pādapādārdhabhūtaguṇena hīnaḥ sarvadā vai murāre // GarP_3,7.31 //

evaṃ stutvā tu varuṇaḥ prāñjaliḥ samupasthitaḥ /
varuṇānantarotpanno nārado hyastuvaddharim // GarP_3,7.32 //

nārada uvāca /
yannāmadheyaśravaṇānukīrtanātsvādvanyatattvaṃ mama nāsti viṣṇo /
punīhyataścaiva parovarāyānyajjihvāgre vartate nāma tasya // GarP_3,7.33 //

yajjihvāgre harināmaiva nāsti sa brāhmaṇo naiva sa eva gokharaḥ /
ahaṃ na jāne ca tava svarūpaṃ nyūno hyahaṃ varuṇātsarvadaiva // GarP_3,7.34 //

evaṃ stutvā nārado vai khagendrastūṣṇīmabhūddevadevasya cāgre /
yo nāradānantaraṃ saṃbabhūva bhṛgurmahātmā stotumupapracakrame // GarP_3,7.35 //

bhṛguruvāca /
kimāsanaṃ te garuḍāsanāya kiṃ bhūṣaṇaṃ kaustubhabhūṣaṇāya /
lakṣmīkalatrāya kimasti deyaṃ vāgīśa kiṃ te vacanīyamasti /
ato na jāne tava sadguṇāṃśca hyahaṃ sadā varuṇā tpādahīnaḥ // GarP_3,7.36 //

evaṃ stutvā hariṃ devaṃ bhṛgustūṣṇīṃ babhūva ha /
tadanantarajo hyagnirastāvītpuruṣottamam // GarP_3,7.37 //

agniruvāca /
yattejasāhaṃ susamiddhatejā havyaṃ vahāmyadhvare ājyasiktam // GarP_3,7.38 //

yattejasāhaṃ jaṭhare saṃpraviśya pacannannaṃ sarvadā pūrṇaśaktiḥ /
ato na jāne tava sadguṇāṃśca bhṛgorahaṃ sarvadaivaṃ samosmi // GarP_3,7.39 //

tadanantarajā stotuṃ prasūtirupacakrame // GarP_3,7.40 //

prasūtiruvāca /
yannāmārthavicāraṇepimunayo muhyati vai sarvadā tvadbhītā api devatā hyavirataṃ strībhiḥ sahaiva sthitāḥ /
māndhātṛdhruvanāradāśca bhṛgavo vaivasvatādyākhilāḥ premṇā vai praṇamāmyahaṃ hitakṛte tasmai namo viṣṇave // GarP_3,7.41 //

ato na jāne tava sadguṇānsadā evaṃ vidhā kā mama śaktirasti /
stutvā hyevaṃ prasūtistu tūṣṇīmāsītkhageśvara // GarP_3,7.42 //

agnirvāgātmako brahmaputro bhṛgu ṛṣistathā /
tadbhāryā vai prasūtistu traya ete samāḥ smṛtāḥ // GarP_3,7.43 //

varuṇātpādahīnāśca pravahādviguṇādhamāḥ /
dakṣācchatāvarā jñeyā mitrāttu dviguṇādhikāḥ // GarP_3,7.44 //

prasūtyanantaraṃ jāto vasiṣṭho brahmanandanaḥ /
vinayāvanato bhūtvā stotuṃ samupacakrame // GarP_3,7.45 //

vasiṣṭha uvāca /
namostu tasmai puruṣāya vedhase namonamo 'sadvṛjinacchide namaḥ /
namonamo svāṅgabhavāya nityaṃ natosmi henātha tavāṅghripaṅkajam // GarP_3,7.46 //

māṃ pāhi nityaṃ bhagavanvāsudeva hyagnerahaṃ sarvadā nyūna eva /
mitrādahaṃ sarvadā kiñcidūnaḥ stutvā deva sobhavattatra tūṣṇīm // GarP_3,7.47 //

yo vasiṣṭhānantarajo marīcirbrahmanandanaḥ /
harintuṣṭāva parayā bhaktyā nārāyaṇaṃ gurum // GarP_3,7.48 //

marīciruvāca /
devena cāhaṃ hatadhīrbhavanaprasaṅgātsarvāśubhopagamanādvimukhedriyaśca /
kurve ca nityaṃ sukhaleśalavādinā tvaddaraṃ manastvaśubhakarma samācarīṣye // GarP_3,7.49 //

etādṛśohaṃ bhagavānanantaḥ sadā vasiṣṭhasya samāna eva // GarP_3,7.50 //

evaṃ stutvā marīcistu tūṣṇīmāsa tadā khaga /
tadatantarajohyatrirastāvītprāñjalirharim // GarP_3,7.51 //

āvirbhavajjagatprabhavāyāvatīrṇaṃ tadrakṣaṇārthamanavadyañca tathāvyayāya /
tattvārthamūlamavikāri tava svarūpaṃ hyānandasāramata eva vikāraśūnyam // GarP_3,7.52 //

traiguṇyaśūnyamakhileṣu ca saṃvibhaktaṃ tatra praviśya bhagavanna hi paśyatīva /
ato marārestava sadguṇāṃśca stotuṃ na śakromi marīcetulyaḥ // GarP_3,7.53 //

evaṃ stutvā hyatrirapitūṣṇīmāsa tadā khaga /
tadanantarajaḥ stotumaṅgirā vākyamabravīt // GarP_3,7.54 //

aṅgirā uvāca /
draṣṭuṃ na śakromi tava svarūpaṃ hyanantabāhūdaramastakaṃ ca /
anantasāhasrakirīṭajuṣṭaṃ mahārhanānābharaṇaiśca śobhitam /
etādṛśaṃ rūpamanantapāraṃ stotuṃ hyaśaktastu samosmi cātreḥ // GarP_3,7.55 //

evaṃ stutvā hyaṅgirāśca tūṣṇīmāsa khageśvara /
tadanantarajaḥ stotuṃ pulastyo vākyamavravīt // GarP_3,7.56 //

pulastya uvāca /
yo vā haristu bhagavānsa (sva) upāsakānāṃ saṃdarśayedbhuvanamaṅgalamaṅgalaṃ ca /
(laśca) yasmai namo bhagavate purupāya tubhyaṃ yo vāvitā nirayabhāgagamaprasaṅge // GarP_3,7.57 //

etādṛśāṃstava guṇānnavituṃ na śaktaṃ māṃ pāhi bhagavansadṛśo hyaṅgirasā ca // GarP_3,7.58 //

evaṃ stutvā pulastyopi stūṣṇīmeva vabhūva ha /
tadanantarajaḥ stotuṃ pulaho vākyamabravīt // GarP_3,7.59 //

pulaha uvāca /
niṣkāmarūparihitasya samarpitaṃ ca snānāvarottamapayaḥ phalapuṣpabhojyam /
ārādhanaṃ bhagavatastava satkriyāśca vyarthaṃ bhavediti vadanti mahānubhāvāḥ // GarP_3,7.60 //

tasmai sadā bhagavate praṇamāmi nityaṃ niṣkāmayā tava samarpaṇamātravuddhyā /
vaikuṇṭhanātha bhagavanstavane na śaktiḥ sohaṃ pulasatyasadṛśosmi na saṃśayotra // GarP_3,7.61 //

evaṃ stutvā tu pulahastūṣṇīmāsa tadā khaga /
tadanantarajaḥ stotuṃ kratuḥ samupacakrame // GarP_3,7.62 //

kraturuvāca /
prāṇaprayāṇasamaye bhagavaṃstavaiva nāmāni saṃsṛtijaduḥ khavināśakāni /
yenaikajanmaśamalaṃ sahasaiva hitvā saṃyāti muktimamalāṃ tamahaṃ prapadye // GarP_3,7.63 //

ye bhaktyā vivaśā viṣṇo nāmamātraikadajalpakāḥ /
tepi muktiṃ prayāntyāśu kimuta dhyāyinaḥ sadā // GarP_3,7.64 //

evaṃ stutvā kraturapi tūṣṇīmāsa khageśvara /
tadanantarajaḥ stotuṃ manurvaivasvatobravīt // GarP_3,7.65 //

vaivalasvata uvāca /
sohaṃ hi karmakaraṇe nirataḥ sadaiva strīṇāṃ bhoge ca nirataśca gude pramattaḥ /
jihvendriye ca niratastava darśane ca samyagvirāgasahitaḥ paramo dareṇa // GarP_3,7.66 //

māṃsāsthimajjarudhiraiḥ sahite ca dehe bhaktiṃ sadaiva bhagavannapi taskare ca /
gurvagnibāḍabagavādiṣu satsu duḥ khātsamyagviraktimupayāmi sahasva nityam // GarP_3,7.67 //

lokānuvādaśravaṇe paramā ca śaktirnārāyaṇasya namane na ca mesti śaktiḥ /
lokānuyānakaraṇe paramā ca śaktiḥ kṣetrādimārgagamane paramā hyaśaktiḥ // GarP_3,7.68 //

vaiśyādikeṣu dhanikeṣu parā ca śaktiḥ sadbrāhmaṇeṣvapi na śaktiraho murāre // GarP_3,7.69 //

vaivasvatamanurdevaṃ stutvā tūṣṇīṃ babhūva ha /
tadanantarajaḥ stotuṃ viśvāmitropacakrame // GarP_3,7.70 //

viśvāmitra uvāca /
na dhyāte caraṇāṃbuje bhagavato saṃdhyāpi nānuṣṭhitā jñānadvārakapāṭapāṭanapaṭurdharmopinopārjitaḥ /
antarvyāphamalābhighātakaraṇe paṭvī śrutā te kathā no deva śravaṇena pāhi bhagavanmāmatritulyaṃ sadā // GarP_3,7.71 //

viśvāmitraṛṣistvevaṃ stutvā tūṣṇīṃ babhūva ha /
bhṛgunāradakṣāṃśca vihāya brahmaputrakāḥ // GarP_3,7.72 //

saptasaṃkhyā vasiṣṭhādyā viśvāmitrastathaiva ca /
vaivasvatamanustvete parasparasamāḥ smṛtāḥ // GarP_3,7.73 //

vahnerapyavarā nityaṃ kiñcinmitrādguṇādhikāḥ /
tadanantajastotraṃ vakṣye śṛṇu khageśvara // GarP_3,7.74 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe kṛṣṇagaruḍasaṃvāde devādistutitattattāratamyanirūpaṇaṃ nāma saptamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 8
kratoranantaraṃ jāto mitro (śro) nāma khageśvara /
nārāyaṇaṃ jagadyoniṃ stotuṃ samupacakrame // GarP_3,8.1 //

mitra uvāca /
natosmyajñastvaccaraṇāravindaṃ bhavacchidaṃ svastyayanaṃ bhavacchide /
veda svayaṃ bhagavānvāsudevo nāhaṃ nāgnirna tridevā munīndrāḥ // GarP_3,8.2 //

athāpare bhāgavatapradhānā yadā na jānīyurathāpare kutaḥ /
māṃ pāhi nityaṃ paratopyadhīśa viśvāmitrānnyūna eveti nityam /
ahaṃ parjanyārdviguṇa eva nityamato mama stavane nāsti śaktiḥ // GarP_3,8.3 //

evaṃ stutvā hariṃ mitrastūṣṇīmāsa tadā khaga /
tadanantarajā tārā stotuṃ samupacakrame // GarP_3,8.4 //

tārovāca
ananyena tu bhāvena bhaktiṃ kurvanti ye dṛḍhām /
tvatkṛte tyaktakarmāṇastyaktasvajanabāndhavāḥ // GarP_3,8.5 //

tvadāśrayāṃ kathāṃ śrutvā (dṛṣṭvā) śṛṇvanti kathayanti ca /
tathaite sādhavo viṣṇo sarvasaṃgavivarjitāḥ // GarP_3,8.6 //

tanmadhye patitāṃ pāhi sadā mitrasamāṃ prabho /
tārānantarajaḥ prāha nirṛtiśca khageśvara // GarP_3,8.7 //

nirṛtiruvāca /
yogena tvayyarpitayā ca bhaktyā saṃyānti lokāḥ paramāṃ gatiṃ ca /
āsevayā sarvaguṇādhikānāṃ jñānena vairāgyayutenadave // GarP_3,8.8 //

cittasya nigraheṇaiva viṣṇoryānti paraṃ padam /
ato māṃ pāhi dayayā sadā tārāsamaṃ prabho /
tadanantarajā stotuṃ prāvahī taṃ pracakrame // GarP_3,8.9 //

pravāhyuvāca /
sutāḥ prasaṃgena bhavanti vīryāttava prasādātparamāḥ sampadaśca /
yā hyuttamaślokarasāyanāḥ kathāstatsevanādāstvapavargavartmani // GarP_3,8.10 //

bhaktirbhavetsarvadā devadeva sadāpyahaṃ nirṛteḥ sāmyameva /
saharbhāṣyakomitraḥ tkayītāraḥ prakīrtitāḥ // GarP_3,8.11 //

koṇādhipo nirṛtiśca prāvahī pravahapriyā /
catvāra ete parjanyāttriguṇāḥ parikīrtitāḥ // GarP_3,8.12 //

tadanantarajānvakṣye tāñchṛṇu tvaṃ khageśvara /
pravāhabhāryānantarajo viṣvaksenothapārṣadaḥ /
vāyuputro mahābhāgaḥ hariṃ stotuṃ pracakrame // GarP_3,8.13 //

viṣvaksena uvāca /
bhagavānmokṣadaḥ kṛṣṇaḥ pūrṇānando sadāyadi /
yadi syātparamā bhaktirhya parokṣatvasādhanā // GarP_3,8.14 //

tathā svagurumārabhya brahmānteṣu ca sādhuṣu /
tadyogyatānusāreṇa bhaktirniṣkapaṭā yadi // GarP_3,8.15 //

tulasyādiṣu jīveṣu yadi syātprītiraṇḍaja /
saṃsmṛtiśca tadā nāśī bhūyādeva na saṃśayaḥ // GarP_3,8.16 //

evaṃ stuttvā mahābhāgo viṣvakse no mahāprabho /
tūṣṇīṃ babhūva garuḍa prāñjalirnamrakandharaḥ /
mitrādahaṃ nyūna eva nātra kāryā vicāraṇā // GarP_3,8.17 //

iti śrīgā- ma- u- tṛ- dha- viṣṇustutirdevatāramyādi- aṣṭamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 9
śrīgaruḍa uvāca /
ajānajasvarūpaṃ ca brūhi kṛṣṇa mahāmate /
tadanyāṃśca krameṇeva vaktuṃ kṛṣṇa tvamarhasi // GarP_3,9.1 //

śrīkṛṣṇa uvāca /
ajānākhyā devatāstu tattaddevakule bhavāḥ /
ajānadevatāstā hi tebhyogyāḥ karmadevatāḥ // GarP_3,9.2 //

virādhaścārudeṣṇaśca tathā citrarathastathā /
dhṛtarāṣṭraḥ kiśoraśca hūhūrhāhāstathaiva ca // GarP_3,9.3 //

vidyādharaścograseno viśvāvasuparāvasū /
citrasenaśca gopālo balaḥ pañcadaśa smṛtāḥ // GarP_3,9.4 //

evamādyaśca gandharvāḥ śatasaṃkhyāḥ khageśvara /
ajānajasamā jñeyā muktau saṃsāra eva ca // GarP_3,9.5 //

ajñānajāstu me devāḥ karmajebhyaḥ śatāvarāḥ /
ghṛtācī menakā raṃbhā urvaśī ca tilottamā // GarP_3,9.6 //

suketuḥ śabarī caiva mañjughoṣā ca piṅgalā /
ityādikaṃ yakṣaratnaṃ saha saṃparikīrtitam // GarP_3,9.7 //

ajānajasamā hyete karmajebhyaḥ śatāvarāḥ /
viśvāmitro vasiṣṭhaśca nāradaścyavanastathā // GarP_3,9.8 //

utathyaśca muniścaitāndrājapitvā khageśvara /
ṛṣayaśca mahātmāno hyajānajasamāḥ smṛtāḥ // GarP_3,9.9 //

śatarciḥ kaśyapo jñeyo madhyamaśca parāśaraḥ /
pāvamānyaḥ pragāthaśca kṣudrasūktaśca devalaḥ // GarP_3,9.10 //

gṛtsamado hyāsuriśca bharadvājotha mudgalaḥ /
uddālako hyṛ śṛṅgaḥ śaṅkhaḥ satyavratastathā // GarP_3,9.11 //

suyajñaścaiva bābhravyo māṇḍūkaścaiva bāṣkalaḥ /
dharmācāryastathāgastyo dālbhyo dārḍhyacyutastathā // GarP_3,9.12 //

kavaṣo haritaḥ kaṇvo virūpo musalastathā /
viṣṇuvṛddhaśca ātreyaḥ śrīvatso vatsaletyapi // GarP_3,9.13 //

bhārgavaścāpnavānaśca māṇḍūkeyastathaiva /
maṇḍkaścaiva jābacaliḥ vītihavyastathaiva ca // GarP_3,9.14 //

gṛtsamadaḥ śaunakaśca ityādyā ṛṣayaḥ smṛtāḥ /
eteṣāṃ śravaṇādeva hariḥ prīṇāti sarvadā // GarP_3,9.15 //

bruve dvyaṣṭasahasraṃ ca śṛṇu tārkṣya mama striyaḥ /
agniputrāstu yaddvyaṣṭasahasrañca mama striyaḥ /
ajānajasamā hyetā (te) nātra kāryā vicāraṇā // GarP_3,9.16 //

tvaṣṭuḥ putrī kaśerūśca tāsāṃ madhye guṇādhikā /
tadanantarajānvakṣye śṛṇu samyak khageśvara // GarP_3,9.17 //

ājānebhyastu pitaraḥ saptabhyonye śatāvarāḥ /
tathādhikā hi pitara iti vedavidāṃ matam // GarP_3,9.18 //

tadanantarājānvakṣye śṛṇu tvaṃ dvijasattama /
aṣṭābhyo devagandharvā aṣṭottaraśataṃ vinā // GarP_3,9.19 //

tebhyaḥ śataguṇānandā devapreṣyāstu mukhyataḥ /
svamukeneva devaiśca ājñāpyāḥ sarvadā gaṇāḥ // GarP_3,9.20 //

ākhyātā devagandharvāstebhyaste ca śatāvarāḥ /
tebhyastu kṣitipā jñeyā avarāśca śatairguṇaiḥ // GarP_3,9.21 //

tebhyaḥ śataguṇājñeyā mānuṣeṣūttamā gaṇāḥ /
evaṃ prāsaṃgikānuktvā prakṛtaṃ hyanusarāmyaham /
evaṃ brahmādayo devā lakṣmyādyā api sarvaśaḥ // GarP_3,9.22 //

stutvā tūṣṇīṃ sthitāḥ sarve prāñjalīkṛtya bho dvija // GarP_3,9.23 //

iti stutaśca deveśo bhagavān hariravyayaḥ /
teṣāmāyatanaṃ dātuṃ manasā samacintayat // GarP_3,9.24 //

idaṃ pavitramārogyaṃ puṇyaṃ pāpapraṇāśanam /
hariprasādajanakaṃ svarūpasukhasādhanam // GarP_3,9.25 //

idaṃ tu stavanaṃ viprā na paṭhantīha mānavāḥ /
na śṛṇvanti ca ye nityaṃ te sarve caiva māyinaḥ // GarP_3,9.26 //

nasmarantontaraṃ nityaṃ ye bhuñjanti narādhamāḥ /
tairbhuktā satataṃ viṣṭhā sadā krimiśatairyutā // GarP_3,9.27 //

iti śrīgāruḍe mahāpurāṇe tṛtī- utta- brahmakāṇḍe devakṛtaviṣṇustutidevatātāratamyanirūpaṇaṃ nāma navamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 10
garuḍa uvāca /
devairevaṃ stuto viṣṇurbhagavānsāttvatāṃ patiḥ /
kīdṛśaṃ hyāśrayaṃ dattvaiṣāṃ viveśa mahāprabhuḥ // GarP_3,10.1 //

etadveditumicchāmi kṛṣṇakṛṣṇa mahāprabho /
samyag brūhi dayālo tvaṃ yadi macchrotramarhati // GarP_3,10.2 //

śrīkṛṣṇa uvāca /
teṣu tattveṣu bhagavānsa viveśa mahāprabhuḥ /
kṣobhayāmāsa bhagavān saṃbandhavidhuro hariḥ // GarP_3,10.3 //

adau sasarja bhagavān brahmāṇḍaṃ kana kātmakam /
pañcāśatkoṭivistīrṇaṃ yojanānāṃ samantataḥ // GarP_3,10.4 //

tadūrdhvamaṇvavayavastāvānkanakarūpakaḥ /
vartate tata ūrdhvaṃ tu pañcāśatkoṭibhūtalam // GarP_3,10.5 //

evaṃ koṭiśataṃ tasyāvayavaḥ parikīrtitaḥ /
tataśca saptāvaraṇaiḥ samatātparidhīkṛtam // GarP_3,10.6 //

kabandhāvaraṇaṃ hyādyaṃ koṭyā daśasahasrakam /
dvitīyā varaṇaṃ jñeyaṃ pāvakasya mahātmanaḥ // GarP_3,10.7 //

apāṃ daśaguṇairyuktaṃ samantātparidhī (khī) kṛtam /
tṛtīyāvaraṇaṃ jñeyaṃ harasyaiva mahātmanaḥ // GarP_3,10.8 //

daśādhikaṃ pāvakācca samantātparivāritam /
caturthāvaraṇaṃ jñeyaṃ nabhasopi mahāprabho // GarP_3,10.9 //

harāddaśaguṇairevaṃ samantātparivāritam /
pañcamāvaraṇaṃ jñeyamahaṅkārākhyamevaca // GarP_3,10.10 //

vyomno daśaguṇairevaṃ samantātparivāri tam /
ṣaṣṭhamāvaraṇaṃ proktaṃ mahattattvaṃ khageśvara // GarP_3,10.11 //

ahaṅkārāddaśaguṇaṃ samantātparivāritam /
saptamāvaraṇaṃ proktaṃ triguṇāvaraṇaṃ prabho // GarP_3,10.12 //

mahattattvāddaśaguṇairadhikaṃ parikīrtitam /
mahattattvānantaraṃ ca tamo hyāvaraṇaṃ smṛtam // GarP_3,10.13 //

mahattattvātpañcaguṇairadhikaṃ parikīrtitam /
tasmācca dviguṇaṃ jñeyaṃrajo hyāvaraṇaṃ smṛtam // GarP_3,10.14 //

tataśca dviguṇaṃ jñeyaṃ sattvāvaraṇamuttamam /
trayaścaivaṃ militvā tu ekāvaraṇamīritam // GarP_3,10.15 //

avyākṛtākhyamākāśaṃ tadanantaramīritam /
maryādārahitaścaivaṃ tatrāste hariravyayaḥ // GarP_3,10.16 //

aṣṭamāvaraṇaṃ vyomnoraṃ tarā virajā nadī /
pañcayojanavistīrṇā samantātparīdhīkṛtā // GarP_3,10.17 //

asti puṇyatamā jñeyā lokasaṃsāranāśinī /
evaṃ caturmukhenaiva tadā hṛṣyaṃ ti cāṇḍaja // GarP_3,10.18 //

te sarve virajānadyāṃ samyak snātvā visarjya ca /
liṅgadehaṃ tataḥ paścānmokṣaṃ vindanti te hareḥ // GarP_3,10.19 //

aparokṣadṛśāmevaṃ brahmaṇā saha gāminām /
virajātaraṇaṃ viddhi nānyeṣāṃ vinatāsuta // GarP_3,10.20 //

aparokṣadṛśāṃ brahmanvyāsādīnāṃ khageśvara /
virajātaraṇaṃ nāsti bhoktavyatvācca karmaṇaḥ // GarP_3,10.21 //

viriñcenaiva sākaṃ tu kalpesminnadhikāriṇām /
teṣāṃ tu niyamenaiva sarvaprārabdhasaṃkṣayaḥ // GarP_3,10.22 //

bhavatyevaṃ na saṃdeho nānyeṣāṃ sarvasaṃkṣayaḥ /
atastu virajātaraṇaṃ teṣāmeva bhavetpaṭo // GarP_3,10.23 //

virajātaraṇaṃ nāsti teṣāṃ ta (tayosta)tsaṃgināṃ tathā /
sarvārabdhakṣayo nāsti yatasteṣāṃ khagādhipa // GarP_3,10.24 //

ataśca sarvathā nāsti virajātaraṇaṃ prabho /
pralaye virajānadyā layo nāsti khageśvara // GarP_3,10.25 //

lakṣmyātmikā tu sā jñeyā liṅgadehavidāriṇī /
brahmatvayogyā ṛjavo nāma devāḥ prakīrtitāḥ // GarP_3,10.26 //

tepi pratyekaśaḥ saṃti hyanantāśca pṛthaggaṇāḥ /
pṛthakpṛthak ca taiḥ sākaṃ mokṣayogyāḥ khageśvara // GarP_3,10.27 //

jīvāḥ saṃti hyaneke ca pratikalpe sṛjanti te / dvātriṃśallakṣaṇaiḥ samyagyuktā vāyutvayogyakāḥ // GarP_3,10.29 // (10.28)

aṣṭāviṃśallakṣaṇaiśca girīśapadayoginaḥ /
caturviṃśatimārabhyāṣoḍaśācca surāḥ smṛtāḥ // GarP_3,10.29 //

aṣṭakā ṛṣayaḥ proktāstadūnāścakravartinaḥ /
śatajanma samārabhya brahmaṇaḥ parameṣṭhinaḥ // GarP_3,10.30 //

aparokṣamiti proktaṃ tathā hyārabdhasaṃkṣayaḥ /
ekena śatakalpena vāyutvaṃ yāti bho dvija // GarP_3,10.31 //

śatajanmani brahmatvaṃ yāti paścāddhareḥ padam /
catvāriṃśadbrahmakalpaṃ samārabhya khageśvara // GarP_3,10.32 //

rudrasyāpyāparokṣyaṃ syāttathā prārabdhasaṃkṣayaḥ /
ekacatvāriṃśakalpe śeṣatvaṃ yāti suvrata // GarP_3,10.33 //

brahmaṇā saha mokṣaṃ ca yāti samyaṅ na cānyathā /
kalpaviṃśatimārabhya brahmaṇaḥ parameṣṭhinaḥ // GarP_3,10.34 //

indrasyāpyāparokṣyaṃ syāttathā prārabdhasaṃkṣayaḥ /
brahmaṇaiva sahāyāti hariṃ nārāyaṇaṃ param // GarP_3,10.35 //

garuḍa uvāca /
pañcāśītibrahmakalpaṃ samārabhya mahāprabho /
rudrasyāpyāparokṣyaṃ syāttathā prārabdhasaṃkṣayaḥ // GarP_3,10.36 //

iti śrutaṃ mayā brahmanbrahmaṇoktaṃ hareḥ priyāt /
itthaṃ tvayoktaṃ śrīkṛṣṇa saṃśayobādhate mama // GarP_3,10.37 //

ato me saṃśayaṃ chindhi yathā na syāttathā punaḥ /
iti tadvacanaṃ śrutvā kṛṣṇo vacanamabravīt // GarP_3,10.38 //

śrīkṛṣṇa uvāca /
brahmoktasya mayoktasya vivādo nāsti sarvathā /
saṃdehastvajñadṛṣṭīnāṃ jñānināṃ nāsti sarvathā // GarP_3,10.39 //

aśītihyaṣṭakā proktā aṣṭapañca khageśvara /
catvāriṃśadbrahmakalpa evaṃ prāha caturmukhaḥ // GarP_3,10.40 //

tattvānāṃ bahugopyatvāttathoktaṃ brahmaṇā purā /
abhiprāyastvevameva jñātavyo nātra saṃśayaḥ // GarP_3,10.41 //

pañcā śītibrahmakalpaṃ ye vijānanti bho dvija /
tendhaṃ tamaḥ praviśanti satyaṃsatyaṃ mayoditam // GarP_3,10.42 //

virajānantaraṃ vipraṃ tathā vyākṛtamaṃbaram /
anantapāraṃ tadapi lakṣmīstasyābhimāninī // GarP_3,10.43 //

saṃkhyānugaṇanaṃ nāma yasya nāsti mahāprabho /
na dānaṃ jātiproktaṃ sarvadā nāsti saṃśayaḥ // GarP_3,10.44 //

aṇḍābhimānī brahmā tu virāḍākhyo hyabhūttadā /
evaṃ mataṃ sa nirmāya bhagavānharikhyayaḥ // GarP_3,10.45 //

viśeṣāttatra garuḍa devaistattvābhimānibhiḥ /
adhaścordhvaṃ tadākramya haristiṣṭhati sarvadā // GarP_3,10.46 //

evaṃ prākṛtasargoktirvaikṛtaṃ śṛṇu pakṣirāṭ // GarP_3,10.47 //

garuḍa uvāca /
sṛṣṭiruktā tvayā pūrvaṃ śrutā samyaṅ mayā hare // GarP_3,10.48 //

kiṃ nāma prākṛtaṃ jñeyaṃ tathā kiṃ vaikṛtaṃ prabho /
etadvistīrya me brūhi śrotuṃ kautūhalaṃ hi me // GarP_3,10.49 //

śrīkṛṣṇa uvāca /
avyaktādyāḥ pṛthivyantā aṇḍācca bahirudbhavāḥ /
te sarve prākṛtāḥ proktāsteṣāṃ jñānādvimacyate // GarP_3,10.50 //

brahmāḍaṃ vikṛtaṃ jñeyaṃ brahmāṇḍāntaḥ khageśvara /
yā sṛṣṭirucyate sadbhiḥ saivoktā vikṛteti ca // GarP_3,10.51 //

sṛṣṭiśca pralayaścaiva saṃsāro bhaktireva ca /
devatā ṛṣimukhyāśca lokā bhūrādayastathā // GarP_3,10.52 //

anādyanantakālīnāḥ sarvadaikaprakārakāḥ /
jagatpravāhaḥ satyo 'yaṃ naiva mithyā kathañcana // GarP_3,10.53 //

yattvetadanyathā brūyuḥ sarvahantāra eva te /
jagatpravāhaḥ satyo 'yaṃ harisevetisāthā // GarP_3,10.54 //

satyaṃ satyaṃ punaḥ satyamuddhatya bhujamutyate /
vedācchāstraṃ paraṃ nāsti na devaḥ keśavātparaḥ // GarP_3,10.55 //

sarvotkṛṣṭaṃ keśavaṃ ca vihāyānyamupāsate /
teṣāmandhaṃ tamo jñeyaṃ pitṝṇāṃ garuṇāmapi // GarP_3,10.56 //

idānīṃ śṛṇu pakṣīndra vaikṛtaṃ sargamuttamam /
samyagjānāti yo loke sa yāti paramaṃ padam // GarP_3,10.57 //

iti śrīgāruḍe mahāpurāṇe śrīkṛṣṇagaruḍasaṃvāde dvitīyāṃśe dharmakāṇḍe pretakalpe brahmāṇḍādivaikṛtaikadeśaprākṛtasṛṣṭinirūpaṇaṃ nāma daśamo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 11

śrīkṛṣṇa uvāca /
puruṣākhyo hariḥ sākṣādbhagavānpuruṣottamaḥ /
śiśyetvaṇḍodaka viṣṇurnṛṇāṃ sāhasravatsaram /
lakṣmīścodakarūpeṇa śayyārūpeṇa bhoṇḍajā // GarP_3,11.1 //

vidyā taraṅgarūpeṇa vāyurūpeṇa bhoṇḍaja // GarP_3,11.2 //

tamorūpeṇa saivāsī nnānyadāsītkathañcana /
asīdgarbhodake caiva nānyadāsītkathañcana // GarP_3,11.3 //

lakṣmīstuṣṭāva ca hariṃ garbhode pakṣisattama /
lakṣmīdharābhyāṃ rūpābhyāṃ prakṛtirhariṇā tathā // GarP_3,11.4 //

śeta śrutisvarūpeṇa stauti garbhodake harim /
nārāyaṇa namaste 'stu śṛṇu vijñāpanaṃ mama // GarP_3,11.5 //

ajāṃ jahi mahābhāga yogyānāṃ muktimāvaha /
ajā tu prakṛtiḥ proktā cāparā prakṛtiḥ parā // GarP_3,11.6 //

śatatovarā tu brahmāṇī brahmapatnī varānanā /
umā śacyavarā tasyā avarāḥ saṃprakīrtitāḥ // GarP_3,11.7 //

etāsāṃ hananaṃ naiva prārthayāmaḥ sadā hare /
asti pratinṛṣu brahma prakṛtī dve vyavasthite // GarP_3,11.8 //

ekā tu nityasaṃsārā tvajaśabdābhidhāyikā /
dvitīyā tu tamo 'pohyā ajaśabdābhidhāyikā // GarP_3,11.9 //

ata eva tvaje jyeṣṭhe iti loke prakīrtite /
sukhaduḥ khapradā caiva aparā duḥ khadaiva tu // GarP_3,11.10 //

mokṣādhikāriṇāmeva jñānaiśvaryādayo gaṇāḥ /
teṣāmācchādikā hokā tamoṅgā sā prakīrtitā // GarP_3,11.11 //

jīvaṃ prati mahāviṣṇuṃ pāhyācchādayati prabho /
sā parā prakṛtirjñeyā paramācchādikā smṛtā // GarP_3,11.12 //

evaṃ sā paramā duṣṭā hokā tamoṅgā tu prakīrtitā /
jīvavargeṣveva khaga brahmādernāsti sā kvacit // GarP_3,11.13 //

piśācavatsamuddiṣṭā jīvasyetyadhikāriṇaḥ /
prerikā tu tayordevyo stvahamādyā sukhātmikā // GarP_3,11.14 //

tatra viṣṇo mahābhāga saguṇācchādako hitaḥ /
paramācchādikāṃ duṣṭāṃ vyāmucyaiva mahāprabho // GarP_3,11.15 //

mokṣaṃ dehi mahādeva tvadbhaktānāṃ mahāprabho /
paramācchādikā hyasmānnitya saṃsāriṇo yataḥ // GarP_3,11.16 //

ata eva ca nityatvāttasmāttadapasāraṇam /
kuru deva mahābhāga iti vijñāyatāṃ mama // GarP_3,11.17 //

evaṃ stuto hariḥ kṛṣṇo suprabuddho 'pi sarbadā /
udvuddhavanmahā viṣṇurabhūdajñaparīkṣayā // GarP_3,11.18 //

tasya nābherabhūtpadmaṃ sauvarṇaṃ bhuvanāśrayam /
tatprākṛtaṃ ca vijñeyaṃ bhūdevī tvabhimāninī // GarP_3,11.19 //

anantasūryavaccaiva prakāśakaramīritam /
cidānandamayo viṣṇustasmādbhinno na saṃśayaḥ // GarP_3,11.20 //

viṣṇoḥ svarūpabhūtaṃ ca ye vijānanti te narāḥ /
te yānti hyadharaṃ lokaṃ tathā tatsaṃgisaṃginaḥ // GarP_3,11.21 //

kirīṭādikavaccaiva jñātavyaṃ ca khageśvara /
kirīṭādyā api harerdvidhā saṃti na saṃśayaḥ // GarP_3,11.22 //

svarūpā hyasvarūpāśca svasvarūpani darśane /
gṛhītā iti vijñeyā na svarūpāḥ khageśvara // GarP_3,11.23 //

bhmāṇḍaṃ hyasṛjattatra sarvalokavidhāyakam /
pralaye muktihīnaśca supta ityucyate budhaḥ // GarP_3,11.24 //

tasya samivastrivaṃ ca na jñātavyā khageśvara /
pralayopi mahābhāga brahmavāyvorna cāsti hi // GarP_3,11.25 //

vṛttirūpaṃ paraṃ jñānaṃ pādyārghyaṃ nātra saṃśayaḥ /
indriyāṇāmuparatiḥ suptirityucyate budhaiḥ // GarP_3,11.26 //

brahmavāyvośca pāsagni vāstavaṃ syātkhageśvara /
kathaṃ tarhi tayorvarte hyavilatyatvamucyate // GarP_3,11.27 //

tasmāttadvāstavaṃ nāsti brahmavāyvoḥ khageśvara /
svapnāvasthāyāḥ sadṛśī hyavasthā suptisaṃjñikā // GarP_3,11.28 //

brahmaṇyamukhyayā vṛttyā hyastītyevaṃ nibodha me /
ato na vāstavamidamaṅgīkāryaṃ khageśvara // GarP_3,11.29 //

vāstavaṃ ye vijānanti teṣāṃ nityaṃ dhanaṃ tapaḥ /
śrīgaruḍa uvāca /
suptistvajñānakāryatvātsuptirnāstītyudīritā // GarP_3,11.30 //

yadā hi kāraṇaṃ cāsti tadā kāryamiti prabho /
ityabhiprāyagarbheṇa tvaṃ samādhāsya te yadi // GarP_3,11.31 //

tarhi tasya mahābhāga kathaṃ brūhi bhayādikam /
bhayādikaṃ hyastu nāma kā vāsmākaṃ kṣatirbhavet // GarP_3,11.32 //

evamuktastu govindobravīttatrāpi kāraṇam /
bhayaṃ tvajñānakāryaṃ syātkāryākāraṇamatra hi // GarP_3,11.33 //

prīyate matvā brahma tasmātsuptiśca tatra hi /
ajñādikaṃ yadi brahma tasya na syātkathañcana // GarP_3,11.34 //

kathaṃ sukhī pradṛśyeta na kathañcitkariṣyati /
kathaṃ vā muktiparyantaṃ jñānavyaktirvadasva me // GarP_3,11.35 //

yadyajñānaṃ tasya satyaṃ na syāttarhi mahāprabho /
atyādarātkathaṃ brahmañchravaṇaṃ kurute vada // GarP_3,11.36 //

iti tasya vacaḥ śrutvā kṛṣṇo vacanamabravīt /
bhayaṃ ca vāstavaṃ tasya na jānīhi mahāmate // GarP_3,11.37 //

dṛśyate madbhayaṃ tasya hariprītyarthameva ca /
bhayākāmavatīvānamuvāstavamīritam // GarP_3,11.38 //

prāptaprābdhaleśasta tasya nāsti khageśvara /
duḥ khājñānādikaṃ kiñcitkathaṃ tasmin bhaviṣyati // GarP_3,11.39 //

viṣṇorājñānusāreṇa bhayāyānukarotyasau /
tena prīṇāti ca haristasya nāstyatra saṃśayaḥ // GarP_3,11.40 //

śṛṇoti satataṃ brahmā na cintyāttāvatājñatā /
kadāciddṛśyate brahmā duḥ khī na ca khageśvara // GarP_3,11.41 //

yadbrahma ca na jānīyāddhariprītyarthameva ca /
duḥ khivaddṛśyate brahmā ājñānāṃ mohanāya ca // GarP_3,11.42 //

yogyatāmanatikramya yāvajjñānaṃ ca tiṣṭhati /
brahmaṇastāvadevāsti nātra kāryā vicāraṇā // GarP_3,11.43 //

jñānasya vyaktatā nāma vidyamānasya cādarāt /
jñānasyāsādanaṃ caiva jñānavyaktiriti smṛtā // GarP_3,11.44 //

ato jñānādikaṃ nāsti brahmaṇaḥ parameṣṭhinaḥ /
padmāddhiraṇma yājjāto brahmā tu caturānanaḥ // GarP_3,11.45 //

sarvadā'locanāyuktastena svālocanaṃ kṛtam /
ajñānāṃ mohanārthāya hariprītyarthameva ca // GarP_3,11.46 //

saṃkalpopi tathaivāsti na hyajñānātkṛtastathā /
ko vā māṃ sṛṣṭavānatra iti hyālocya sa prabhuḥ // GarP_3,11.47 //

taṃ vicārayituṃ brahmā padmanāḍīṃ viveśa ha // GarP_3,11.48 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe śrīkṛthṇagaruḍasaṃvāde 'jñānahetunirūpaṇaṃ nāmaikādaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 12
śrīkṛṣṇa uvāca /
nāḍīṃ samāviśya mahānubhāvaḥ śrīviṣṇubhakto tvatha puṣkarasthaḥ /
vicārayāmāsa guruṃ svamūlaṃ nārāyaṇaṃ nirguṇamadvitīyam // GarP_3,12.1 //

etāvatā haribhaktasya tasyāpyacchinnabhaktasya caturmukhasya /
vicārakāle ca vicintanīyo hyajñānaleśastu khageśvareśvara // GarP_3,12.2 //

yathāsti viṣṇormanaḥ saṅkalpa eva tathaiva sopi prakaroti nityam /
ālocane tasya sadāsti bhūmansvayogyatāmanatikramya caiva // GarP_3,12.3 //

hareḥ svarūpe ca tathā prapañcaḥ svasminsvarūpe ca khagasti jñānam /
yathāpi nityaṃ paricāravāri ca ajñātavaddṛśyate viṣṇunā ca // GarP_3,12.4 //

hareḥ prītyarthaṃ kurute sau kadāccittatrāpi kaścidviśeṣo 'sti vīndra /
śṛṇuṣva samyaṅnigṛhītacitto yathā provāca sa vijānāti devaḥ // GarP_3,12.5 //

sadā tvadoṣaṃ praviśeṣeśca muktavedāstathā vā pavijānanti nityam /
tasya svarūpaṃ na tathā hariṃ ca svayogyatāmanatikramya vedhāḥ // GarP_3,12.6 //

hareḥ svarūpaṃ na vijānāti sarvaṃ svayo gyarūpaṃ sarvadā vetti viṣṇoḥ /
tatrājñānaṃ nāsti kiñciddvijendra yāvatsvarūpaṃ ca tathaiva lakṣmyāḥ // GarP_3,12.7 //

vedhā na jānāti kutastadanye tayoḥ svarūpaṃna vijānāti sarvam /
tathāpi vedānekadeśena veda jānāti lakṣmīrharirūpaṃ ca yāvat // GarP_3,12.8 //

tāvanna jānāti vidhiḥ khagendra jñāne vidhātuśca svayogyabhūte /
ato viriñcasya na cintanīyo hyajñānaleśaḥ kvāpi deśe ca kāle // GarP_3,12.9 //

nāḍīṃ samāviśya tadā viriñco na veda nārāyaṇamekavacca /
tadā śṛṇottaṃ kamalāsanaṃ prabhustapastapa dvyakṣaraṃ sādareṇa // GarP_3,12.10 //

abhiprāyaṃ tasya samyagvidittvā tapaḥ kuru tvaṃ harituṣṭyarthameva /
tapo 'karoddharipādaika niṣṭho hareḥ prītyarthaṃ divyasahasravarṣam // GarP_3,12.11 //

tato hariḥ prādurāsītkhagendra varaṃ dātuṃ bhaktavarasya divyam /
sadā viṣṇuṃ devadevo dadarśa caturbhujaṃ taṃ jalajāyatākṣam // GarP_3,12.12 //

śrīvatsalakṣmaṃ galaśobhikaustubhaṃ saṃpaśyantaṃ suprasannārdradṛṣṭyā /
dṛṣṭvā hariṃ brahma nārāyaṇaṃ ca puraḥ sthitaṃ bhaktavaśyaṃ dayālum // GarP_3,12.13 //

samarcayāmāsa mahāvibhūtyā bhaktyā hareḥ pādatīrthaṃ dadhāra /
astaunmahābhāgavatapradhāno hariṃ guruṃ bhaktivivardhitātmā // GarP_3,12.14 //

brahmovāca /
rameśa lokeśa jagannivāsa tava svarūpaṃ na vijānāti devī /
tava prasādātsuvijānāti devī guṇānvedoktānsarvadā vīndra sarvān // GarP_3,12.15 //

tathāpi sā na vijānāti devī sākalyenāśeṣitaḥ sadguṇāṃśca /
yadyapyanuktaṃ pañcabhirnāsti vedaistathāpi deve 'tra viśeṣa āste // GarP_3,12.16 //

tattvecchavaḥ pravijānanti nityaṃ vede sūktānkvāpyanuktāṃśca sarvān /
ādau jānantyatra vedā murāre ṛgādayaḥ suṣṭhu catvāra eva // GarP_3,12.17 //

vedā hyete vedayantīti deva tathā purāṇaṃ bhārataṃ pañcarātram /
kramādito vicintya sā viṣṇuguṇānsvayogyānsadā vijānāti ramāpi devī // GarP_3,12.18 //

viśeṣato hyuktaguṇā nṛgādiṣu svayogyabhūtānsaṃvijānāti devī /
sāmānyataḥ pravijānāti devī harerguṇānna viśeṣācca nityam // GarP_3,12.19 //

ahaṃ vijānāmi ramāpra sādāttava prasādācca guṇānsadaiva /
svayogyabhūtāñchrutipūktān guṇāṃśca kāṃścidvijānāti harerna kaścit // GarP_3,12.20 //

tava prasādācca mama prasādātkālāntare tāṃśca jānāti śeṣaḥ /
duṣkarmaleśānna tirohitān guṇānyāneva pūrvaṃ viditān svayogyān // GarP_3,12.21 //

tāneva jñātvā punareva śeṣastiro hitāṃllabdhaguṇastataḥ smṛtaḥ /
sadā svayogyāṃśca harerguṇāṃśca umāpatiścāpi tava prasādāt // GarP_3,12.22 //

yadā vijānāti hare murāre aprāptalabdheti tadocyate haraḥ /
mamāpi lokaṃ ca yadā murāre tadā vijānāti tava svarūpam // GarP_3,12.23 //

govinda nityāvyaya citsupūrṇa tava prasādānnāsti śateṣu tanmamayeye hi devāśca śarīradhāriṇaste jñānahīnā viṣayeṣu niṣṭhāḥ // GarP_3,12.24 //

yeye devā viṣayeṣu niṣṭhāstete devā bahirarthabhāvāḥ /
yeye devā bahirarthabhāvā mokṣā danye pralapantaḥ sadaiva // GarP_3,12.25 //

tava svarūpe ca jagatsvarūpe tavāsamānaṃ nāsti viṣṇo sadaiva /
yatastava prākṛto nāsti deho yato jñānaṃ nāsti nāstye va nityam // GarP_3,12.26 //

pūrṇānandajñānadeho 'pi nityaṃ sadā śarīrī bhāṣyate bhaktimadbhiḥ /
yatastava prākṛto nāsti deho hyatopi nityamaśarīrīti ca smṛtaḥ // GarP_3,12.27 //

nato 'haṃ sarvadāsmiñśarīre 'haṃmametyabhimānena śūnyaḥ /
atto 'pyahaṃ tvaśarīrī sadaiva tathaiva nityaṃ bahirarthaiśca śūnyaḥ // GarP_3,12.28 //

svabhogabhāryāsatyalokādibhogaḥ svayogyabhogo vastramālyādibhogaḥ /
ete hi sarve bahirarthasaṃjñakāḥ naisargakāmāḥ sarvadā me hi viṣṇo // GarP_3,12.29 //

tathāpyahaṃ kāmahīno hi nityaṃ rudrādayaḥ kāmavanto yatotaḥ /
śarīriṇaste bahirarthabhāvā ajñānavanto 'pi ca saṃsmṛtāḥ khaga // GarP_3,12.30 //

svadārabhoge kevalāṃ prītimevaṃ harerevaṃ sarvadāhaṃ karoti /
stambāstrādīndhāriyiṣye sadaiva viṣṇoḥ prītyarthaṃ naiva gātrārthameva // GarP_3,12.31 //

nityānandādanyakāmo na mesti ataḥ sadā bahirarthaiśca śūnyaḥ /
mamāpi bhāryā bahirarthaśūnyā amūḍhabhāvā mūḍhavatīva dṛśyate // GarP_3,12.32 //

amūḍhabhūtā jñānināṃ sarvadaiva tathājñānāṃ jñānahīneti bhāti /
yāvajjñānaṃ cāsti me vāstudeva tāvajjñānaṃ vāsudevasya cāsti // GarP_3,12.33 //

yāvajjñānaṃ vāsudevasya cāsti tāvajjñānaṃ jñānavatāmṛjūnām /
krameṇaivājñānināṃ vānṛjūnāmaspaṣṭarūpo jñānagato viśeṣaḥ // GarP_3,12.34 //

sauriprakāśe ca yathaiva darśanaṃ tathā mama jñānagato viśeṣaḥ /
dīpaprakāśe ca yathaiva darśanaṃ tathā jñānaṃ vāsudevasya cāsti // GarP_3,12.35 //

aspaṣṭaparūpā nyūnatā hyasti vāyau tathā jñānaṃ naiva saṃcintanīyam /
etādṛśī jñānaśaktirmurārervāyvādīnāṃ mokṣaparyantamasti // GarP_3,12.36 //

jñānaṃ tvṛjūnāṃ mokṣakāle pipañcavāyvādīnāṃ pralayenādrādīrna /
vāyormama pralaye sṛṣṭikāle tathā gāyatryā nāstināstyeva mohaḥ // GarP_3,12.37 //

gāyatrīvadbhāratyā devadeva jñātavyamevaṃ haritattvavedibhiḥ /
mamājñānaṃ dṛśyate yatra kutra daityādīnāṃ mohanārtha sadaiva // GarP_3,12.38 //

tena prītirdevadevasya viṣṇarbhaviṣyatītyeva viniścitātmā /
praśrādikaṃ tvajñavatsarvadaivaṃ kariṣyehaṃ mohanāyādhamānām // GarP_3,12.39 //

sūryodaye nāsti yathā tamaśca tathājñānaṃ nāstināstyeva deva /
karomyahaṃ śravaṇaṃ sarvadaiva hariprītyarthaṃ niścatārthaṃ satāṃ hi // GarP_3,12.40 //

śatajanmagatānāṃ tvanṛjūnāṃ pūrvameva tu /
aparokṣābhāva eva hyajñānaṃ samudīritam // GarP_3,12.41 //

aparokṣānantaraṃ tu nāstyajñānaṃ na saṃśayaḥ /
śatajanmasu deveśa aparokṣeṇa sarvadā // GarP_3,12.42 //

pūrṇajñānaṃ mamāstyeva nātra kāryā vicāraṇā /
śatajanmasu pūrvaṃ tu parokṣeṇa mama prabho // GarP_3,12.43 //

pūrṇaṃ jñānaṃ sadāpyastītyevamāhurmaharṣayaḥ /
saṃjñājanmagatāyāśca sarasvatyā mahāprabho // GarP_3,12.44 //

nājñānaṃ cintanīyaṃ hi brahmayvośca deva hi /
atra kaścidviśeṣosti jñātavyastatvamicchubhiḥ // GarP_3,12.45 //

avatāreṣu bhāratyāḥ kadācijjñānapūrvakam /
sarvadā jñānarūpā sā sarvaduḥ khavivarjitā // GarP_3,12.46 //

daityānāṃ mohanārthāya aṃśe duḥ khīva dṛśyate /
tasyā duḥ khādikaṃ kiñcinnāstināstyeva sarvathā // GarP_3,12.47 //

aparokṣatirobhāva īṣatkāle pradṛśyate /
tāvanmātreṇa vājñānaṃ tasyāṃ naivāhitaṃ ca yat // GarP_3,12.48 //

mūlarūpe tu nāstyeva bhāratyā jñānavismṛtiḥ /
bhāratyāstu yathā nāsti sarasvatyāstu kiṃ punaḥ // GarP_3,12.49 //

aṃśāvataraṇaṃ nāsti sarasvatyāḥ kadācana /
aṃśāvataraṇaṃ nāsti mamāpi madhusūdana // GarP_3,12.50 //

tathaiva jñānamastyeva harernārāyaṇasya ca /
vāyoraṃśāvatārosti yathā mūle tathaiva ca // GarP_3,12.51 //

balajñānā dikaṃ sarvaṃ cintanīyaṃ na saṃśayaḥ /
tathāpi vāyau dṛśyante balajñānādivyaktayaḥ // GarP_3,12.52 //

avatāreṣu vāyostu samyak śaktyātmanāsti hi /
aparokṣatirobhāvau nāṃśāvataraṇeṣvapi // GarP_3,12.53 //

balajñānādikaṃ yāvanmūlarūpe pradṛśyate /
tretāyugasvarūpe ca na darśayati tādṛśam // GarP_3,12.54 //

tretāyugasvarūpe ca yādṛk cādarśayatprabho /
dvāparasthe svarūpe tattaddarśayati tādṛśam /
tretāyugasvarūpe ca yādṛk cādarśayatprabho // GarP_3,12.55 //

dvāparasthe vāyurūpe yādṛgvā darśayatprabhuḥ /
vāyuḥ kaliyuge rūpe taddarśayati tādṛśam // GarP_3,12.56 //

tathā darśayate vāyurdaityānāṃ mohanāya ca /
avatāreṣu vāyośca antaraṃ ye viduḥ prabho // GarP_3,12.57 //

te 'dhaṃ tamaḥ praviśante te daityā na ca te surāḥ /
vāyāvapyantaraṃ nāsti haritattvavinirṇaye // GarP_3,12.58 //

nindāṃ kurvanti ye viṣṇorjihvāchedaṃ karomyaham /
tadarthameva vāyośca avatāraḥ sadā bhuvi // GarP_3,12.59 //

guṇapūrṇasya viṣṇostu nirguṇatvavicintanam /
jātānandādipūrṇāṅkhyaṃ sohamityādicintanam // GarP_3,12.60 //

cidānandātmake dehe utpattyādivicintanam /
acchedyābhedyagātreṣu cchedabhedādicintanam // GarP_3,12.61 //

devyā nityāviyoginyā viyogādivicintanam /
kleśaśokādiśūnyasya hareḥ kleśādicintanam // GarP_3,12.62 //

vyāsarāmādirūpeṣvanṛṣivipratvacintanam /
kṛṣṇarāmādirūpeṣu antarasya vicintanam // GarP_3,12.63 //

rāmakṛṣṇādirūpeṣu antarasya vicintanam /
rāmakṛṣṇādirūpeṣu parājayavicintanam // GarP_3,12.64 //

santānārthaṃ tu kṛṣṇe na śivapūjādicintanam /
rāmeṇa duḥ khayuktena liṅgasya sthāpanaṃ kṛtam // GarP_3,12.65 //

pañcadhātumaye kṛṣṇe harirūpavicintanam /
svayaṃ vyaktasthale cāpi cidā nandatvakalpanam // GarP_3,12.66 //

pitṛmātṛdvijātīnāṃ harirūpatvacintanam /
asvatantreṇa rudreṇa hareraikyadicintanam // GarP_3,12.67 //

viṣṇoḥ sūryeṇa sākaṃ ca abhedā divicintanam /
sarvottamaḥ sūrya eva viṣṇvādyāstasya kiṅkarāḥ // GarP_3,12.68 //

ityādicintanaṃ doṣo harinindeti cocyate /
asvayaṃ vyaktiliṅgeṣu aśvatthatulasīṣu ca // GarP_3,12.69 //

śālagrāmaṃ vihāyaiva namanaṃ ye prakurvate /
te sarve harinindāyāmavikāriṇa eva hi // GarP_3,12.70 //

mokṣādhikāriṇo ye tu ajñānātparameśvaram /
pārthakyanayanaṃ yeṣu kurvanti yarhi vā prabho // GarP_3,12.71 //

tarhi teṣāṃ hi kāleṣu duḥ khaṃ yāti na saṃśayaḥ /
ataḥ prārthakyanayanaṃ ye kurvantyeṣu sarvadā // GarP_3,12.72 //

te sarve tvabudhā jñeyā nātra kāryā vicāraṇā /
asvayaṃvyaktaliṅgeṣu namanaṃ ye prakurvate // GarP_3,12.73 //

te sarve hyasurā jñeyā nānyathā tu kathañcana /
vihāya śūnyamaśvatthaṃ namanaṃ ye prakurvate // GarP_3,12.74 //

dvimāsahīnāṃ tulasīmaprasūtāṃ ca gāṃ navām /
te sarve hyasurā jñeyā nātra kāryā vicāraṇā // GarP_3,12.75 //

gulmādyāśca manuṣyāntāste jñeyā brahmabāhavaḥ /
asmacchatāyuḥ paryantameka eva kaliḥ smṛtaḥ // GarP_3,12.76 //

kalau saṃti kalpamānaṃ kalerante saṃti ca /
tasmindine brahmarūpe gacchanti ca tamontikam // GarP_3,12.77 //

tatra sthitvā lokamārgaṃ pratīkṣante na saṃśayaḥ /
sādhakairviṣṇukāryāṇāṃ vāyudāsaiḥ prapīḍitāḥ // GarP_3,12.78 //

śatavarṣānantaraṃ ca sarveṣāṃ kalinā saha /
vāyorgadāprahāreṇa liṅgabhaṅgo bhaviṣyati // GarP_3,12.79 //

tamondhaṃ praviśantyete tāratamyena sarvaśaḥ /
tamasyandhepi saṃsāre nātra kāryā vicāraṇā // GarP_3,12.80 //

sarveṣāmuttamonte yaḥ kalireva na saṃśayaḥ /
dūṣako viṣṇubhaktānāṃ tatsamo nāsti sarvadā // GarP_3,12.81 //

saṃsāre vāndhatamasi sarvatra haridūṣakaḥ /
mithyādāne jñānabuddhirduḥ khe ca sukhabuddhimān // GarP_3,12.82 //

tasmātkalisamo loke śivabhakto na kutracit /
duryodhanaḥ sa evokto duḥ khānantyasvarūpavān // GarP_3,12.83 //

tasmācchataguṇāṃśena kalibhāryā tu sarvadā /
alakṣmīriti vikhyātā sā loke mantharā smṛtā // GarP_3,12.84 //

tasmāddaśaguṇāṃśono vipracittistu sarvadā /
jarāsaṃdhaḥ sa evoktaḥ kālanemistataḥ param // GarP_3,12.85 //

tasmācchataguṇāṃśonaḥ sa tu kaṃseti viśrutaḥ /
tasmātpañcaguṇairhīnau madhukraiṭabhasaṃjñakau // GarP_3,12.86 //

tāveva haṃsahiḍaṃbakau jñeyau tau ca janārdana /
vipracittisamo jñeyo bhaumo vai bhūtale smṛtaḥ // GarP_3,12.87 //

tasmādaṣṭa guṇairucyo hariṇyakaśiṣuḥ smṛtaḥ /
tasmācca triguṇairhīno hiraṇyākṣo mahāsuraḥ // GarP_3,12.88 //

maṇimāṃstatsamo jñeyaḥ kiñcidūno bakaḥ smṛtaḥ /
tasmādviṃśadguṇairhīnastārakākhyo mahāsuraḥ // GarP_3,12.89 //

tasmātṣaḍguṇato hīnaḥ śaṃbaro lokakaṇṭakaḥ /
śaṃbarasya samo jñeyaḥ śālvo daityeṣu cādhamaḥ // GarP_3,12.90 //

śaṃbarāttu dviguṇato hiḍiṃbo nyūna ucyate /
bāṇastato 'dhamo jñeyaḥ sa tu kīcakanāmataḥ // GarP_3,12.91 //

dvāpārakhyo mahāhāsobāṇāsurasamaḥ smṛtaḥ /
tasmāddaśaguṇairhīno namucidaityasattamaḥ // GarP_3,12.92 //

namucestusamau jñeyau pāka ilvala ityubhau /
tasmāccaturguṇairhīno vātāpirdānavādhamaḥ // GarP_3,12.93 //

tasmātsārdhaguṇairhīno dhenuko nāma daityarāṭ /
dhenukādardhaguṇataḥ keśī daityastu cāvaraḥ // GarP_3,12.94 //

keśīdaityasamo jñeyastṛṇāvarto mahāsuraḥ /
tasmāddaśaguṇairhīno haṃso nāmaramāpate // GarP_3,12.95 //

tririkastu samo jñeyastatsamaḥ paurukasmṛtaḥ /
vetaḥ sa eva vijñeyaḥ pūrvajanmani sattama // GarP_3,12.96 //

tasmādekaguṇairhīnau kuṃbhāṇḍakakuparṇakau /
duḥ śāsanastu vijñeyo jarāsaṃdhasamaḥ prabho // GarP_3,12.97 //

kaṃsena tulyo vijñeyo vikarṇo daityasattamaḥ /
kuṃbhakarṇācchataguṇairhīnau kradhyeti viśrutaḥ // GarP_3,12.98 //

tasmācchataguṇairhīnaḥ śatadhanvā mahāsuraḥ /
samānastasya vijñeyaḥ karmārirdaityasattamaḥ // GarP_3,12.99 //

kālakeyastu vijñeyaḥ sadā venasamo mataḥ /
adhamānāṃ tu daityānāmuttamaiḥ sāmyamucyate // GarP_3,12.100 //

tatrāveśācca vijñeyaṃ devānāṃ nātra saṃśayaḥ /
tasmācchatagurṇaihīnaścittamānasuro mahān // GarP_3,12.101 //

taccharīrābhimānī tu tasmācchataguṇairvaraḥ /
tasmācchataguṇaihīṃno hastamānasuro mahān // GarP_3,12.102 //

tasmācchataguṇairhīnaḥ pādamānasuro mahān /
netrendriyābhimānī tu tasmācchataguṇo varaḥ // GarP_3,12.103 //

cakṣurindriyamānī tu tasmācchataguṇo varaḥ /
tasmācchaguṇairhīnaḥ sparśamānasuro mahān // GarP_3,12.104 //

tasmācchatagurṇaihīnaścaṇḍamānasuro mahān /
tasmācchatagurṇairhīnaḥ śiśramānasuro mahān // GarP_3,12.105 //

tasmācchataguṇairhīnaḥ karmamānasuraḥ smṛtaḥ /
kalpādyaiḥ preritāḥ sarve rudrādyā adhikāriṇaḥ // GarP_3,12.106 //

kadācitsuviruddhaṃ ca kurvanti tava sattama /
kadāpyahaṃ ca vāyuśca viruddhaṃ nācareva bhoḥ // GarP_3,12.107 //

mūleṣvaṃśāvatāreṣu rudrādīnā mahāprabho /
buddhirvinaśyate yasmāttasmācchinnā hi te 'khilāḥ // GarP_3,12.108 //

mahīpate ca madbuddhistasmādacchinnasaṃjñikaḥ /
etādṛśopyahaṃ deva na ca śaktistu nastave // GarP_3,12.109 //

mahyamacchinnabhaktāya dayāṃ kuru mahāprabho /
iti stutvā hariṃ brahmā sthitaḥ prāñja liragrataḥ // GarP_3,12.110 //

iti śrīgāruḍe mahāpurāṇe dvitīyāṃśe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde brahmastutivarṇanaṃ nāma dvādaśo 'dyāyaḥ

śrīgaruḍamahāpurāṇam- 13
śrīkṛṣṇa uvāca /
iti stutaḥ sa bhagavān svapūtreṇa dayānidhiḥ /
medhagaṃbhīrayā vācā provāca madhusūdanaḥ // GarP_3,13.1 //

sṛja brahmannimāndevānmatprasādātkrameṇa ca /
yathā vai prākkṣaṇetadvatsṛja sarvaṃ mahāprabho // GarP_3,13.2 //

nāsti prayojanaṃ tena tava matprītaye sṛja /
evamuktastu hāriṇā brahmā stutvā hariṃ param // GarP_3,13.3 //

sṛṣṭiṃ kartuṃ mano dadhre prīṇayanneva mādhavam /
mahattatvātmako brahmā vāyuṃ jīvabhimāninam // GarP_3,13.4 //

ādau sasarja garuḍa puruṣātmā sa eva ca / tato dakṣiṇahastāttu brahmāṇīṃ bhārantī tathā // GarP_3,13.6 // (13.5)

asṛjatte mahābhāge avyaktasya niyāmike /
vāmahastātsatyaputro mahattatvātmako 'nalaḥ // GarP_3,13.6 //

brahmaṇo dakṣiṇāddhastādahaṅkārātmako haraḥ /
ādau śeṣastato jajñe garuḍatadanantaram // GarP_3,13.7 //

tadanantarajo rudraḥ sa evaṃ sṛṣṭavānprabhuḥ /
svotpattyanantaraṃ brahmā daśavarṣānmahāprabhuḥ // GarP_3,13.8 //

vāyumuttpādrayāmāsa vatsarānantare prabhuḥ /
gāyatrīṃ janayāmāsa vāyorutpattyanantaram // GarP_3,13.9 //

saṃvatsarānantare tu bhāratīmasṛjatprabhuḥ /
bhāratyanantaraṃ śeṃ divyasāhasravatsarāt // GarP_3,13.10 //

anantaraṃ saṃbabhūva garuḍastu tataḥ param /
divyasāhasravarṣāttu tathā rudrañca sṛṣṭavān // GarP_3,13.11 //

śeṣasyānantaraṃ devīṃ vāruṇīṃ ca mahāprabhuḥ /
daśavarṣānantaraṃ tu hyasṛjatkamalāsanaḥ // GarP_3,13.12 //

garuḍānantaraṃ devīṃ sauparṇīmasṛjatprabhuḥ /
daśavarṣānantaraṃ ca pārvatīṃ ca tathaiva saḥ // GarP_3,13.13 //

pārvatyanantaraṃ candraṃ manastattvaniyāmakam /
daśavarṣānantaraṃ tu vāsavaṃ hyasṛjattataḥ // GarP_3,13.14 //

abhimānī dakṣiṇasya bāhośca parameṣṭhinaḥ /
daśavarṣānantaraṃ tu śacī tāmasṛjatprabhuḥ // GarP_3,13.15 //

indrasyānantaraṃ kāmaṃ triṃśadvarṣādanantaram /
asṛjadvāmabāhoścamanastatvābhimāninam // GarP_3,13.16 //

tadanantarajāṃ devīṃ daśavarṣādanantaram /
ratiṃ sa janayāmāsa kāmabhāryāṃ mahāprabhuḥ // GarP_3,13.17 //

kāmasyāpyabhimānī tu sa eva parikīrtitaḥ /
brahmāhaṅkārikaṃ prāṇaṃ kāryotpatteranantaram // GarP_3,13.18 //

daśavarṣānantaraṃ tu nirmame nāsika tataḥ /
tasya bhāryāṃ nāsikasyaḥ pañcavarṣādanantaram // GarP_3,13.19 //

nirmame nāsikāṃ vāmāṃ brahmā lokapitāmahaḥ /
ahaṅkārādanu brahmā sajñānaṃ ca bṛhaspatim // GarP_3,13.20 //

nirmame ca varṣayugmapañcavarṣādanantaram /
pañcavarṣānantaraṃ tu tārāṃ bhāryāṃ vinirmame // GarP_3,13.21 //

guroranantaraṃ brahmā pañcaviṃśādanantaram /
svāyaṃbhuvaṃ manuṃ caiva nirmame manasā vibhuḥ // GarP_3,13.22 //

pañcavarṣānantaraṃ tu śatarūpāṃ vinirmame /
śatarūpānantaraṃ tu viṃśadvarṣadināntaram // GarP_3,13.23 //

dakṣaḥ śiṣyātmako jajñe dakṣiṇāṅguṣṭhataḥ prabhoḥ /
pañcavarṣānantaraṃ tu vāmāṅguṣṭhāccaturmukhaḥ // GarP_3,13.24 //

prasūtimasṛjadbrahmā sṛṣṭyarthaṃ paramādarāt /
dakṣasyānantaraṃ brahmā pañcaviṃśādanantaram // GarP_3,13.25 //

nirmame hyaniruddhaṃ ca madhyamāṅguliparvataḥ /
pañcavarṣānantaraṃ tu sasarja bhagavānajaḥ // GarP_3,13.26 //

virājasaṃjñakāṃ bhāryāṃ madhyamāṅguliparvataḥ /
aniruddhānantara tu śatavarṣādanantaram // GarP_3,13.27 //

nirmame pravahaṃ vāyuṃ kaniṣṭhāṅguliparvataḥ /
daśavarṣānantaraṃ tu pravāhīṃ nirmame prabhuḥ // GarP_3,13.28 //

kaniṣṭhāṅguliparvācca vāmadevaṃ na saṃśayaḥ /
pravahānantaraṃ tabrahmā śatavarṣādanantaram // GarP_3,13.29 //

yamaṃ vinirmame pṛṣṭhādaṣṭavarṣādanantaram /
tadbhāryāṃ śāmalāṃ devīṃ tasmādeva mahāprabhuḥ // GarP_3,13.30 //

yamasyānantaraṃ candraṃ triṃśadvarṣādanantaram /
asṛjaddakṣiṇācchotrācchotratattvaniyāmakam // GarP_3,13.31 //

navavarṣānantaraṃ tu rohiṇīsamṛjatprabhuḥ /
vāmaśrotrācca garuḍaṃ vāmaśrotrābhimāninam // GarP_3,13.32 //

candrasyānantaraṃ sūryaṃ viṃśadvarṣādanantaram /
samyagvinirmame brahmā dakṣiṇākṣṇaśca devatām // GarP_3,13.33 //

vāmākṣṇo nirmame saṃjñāṃ ṣaḍvarṣānantaraṃ prabhuḥ /
sūryasyānantaraṃ brahmā śatavarṣādanantaram // GarP_3,13.34 //

rasanendriyācca varuṇaṃ nirmame tasya māninam /
viṃśadvarṣānantaraṃ tu tasmādevedriyātprabhuḥ // GarP_3,13.35 //

gaṅgāṃ vinirmame brahmā rasanendriyadevatām /
varuṇasyānantaraṃ tu daśavarṣādanantaram // GarP_3,13.36 //

utsaṃgānnirmame brahmā nāradaṃ bhagavatpriyam /
nāradasyānantaraṃ tu ṣaṣṭivarṣādanantaram // GarP_3,13.37 //

agniṃ vinirmame brahmātvagindriyataḥ prabhuḥ /
ato vāgabhimānī saṃ pañcavarṣādanantaram // GarP_3,13.38 //

svāhāṃ vinirmame brahmā tāmāhurmantradevatām /
agneranantaraṃ vīndra bhṛguṃ brahmarṣisattamam // GarP_3,13.39 //

daśavarṣānantaraṃ tu bhruvormadhyādvinirmame /
saṃvatsarānantaraṃ tu bhṛgubhāryāṃ vinirmame // GarP_3,13.40 //

bhṛgoranantaraṃ brahmā śatavarṣādanantaram /
kaśyapañjanayāmāsa manasā ca svayaṃ prabhuḥ // GarP_3,13.41 //

saṃvatsarānantaraṃ tu aditiṃ nirmame prabhuḥ /
kaśyapānantaraṃ cātriṃ daśavarṣādanantaram // GarP_3,13.42 //

atreranantaraṃ brahmā daśavarṣādanantaram /
ajījanadbharadvājaṃ vasiṣṭha tadanataram // GarP_3,13.43 //

daśavarṣānantaraṃ tu teṣāṃ bhāryāḥ krameṇa tu /
saṃvatsarānantareṇa asṛjatkamalāsanaḥ // GarP_3,13.44 //

vasiṣṭhasyānantaraṃ tu gautamaṃ hyasṛjatprabhuḥ /
daśavarṣānantareṇa jamadagniṃ tato 'sṛjat // GarP_3,13.45 //

daśavarṣānantareṇa manurvaivasvato 'bhavat /
manoranantaraṃ jajñe śatavarṣādanantaram // GarP_3,13.46 //

viṣvakseno mahābhāgo vāyuputro mahābalaḥ /
tasmāccaturdaśe varṣe gaṇapo hyabhavadvibhoḥ // GarP_3,13.47 //

tadanantarajo vīndra aṣṭavarṣādanantaram /
dhanapo hyabhavattatra tadbhāryā vatsare pare // GarP_3,13.48 //

viṣvaksenānantaraṃ tu daśavarṣādanantaram /
jayādīnbha gavadbhaktānsṛṣṭavān kamalāsanaḥ // GarP_3,13.49 //

jayādyānantaraṃ brahmā vallādyāḥ karmadevatāḥ /
śatavarṣānantaraṃ tu sṛṣṭavāñchivavāhanam // GarP_3,13.50 //

karmadevānantaraṃ tu triṃśadvarṣādanantaram /
parjanyamasṛjbrahmā mantrayantrābhimāninam // GarP_3,13.51 //

parjanyānantaraṃ brahmā daśavarṣādanantaram /
puṣkaraṃ janayāmāsa karmatattvābhimāninam // GarP_3,13.52 //

evaṃ vinirmame brahmā matprasādātkhageśvara /
evaṃ jñātvā mokṣameti nānyathā tu kathañcana // GarP_3,13.53 //

iti śrīgāruḍe mahāpurāṇe śrīkṛṣṇagaruḍasaṃvāde uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe devotpattinirūpaṇaṃ nāma trayodaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 14
śrīgaruḍa uvāca /
avatārānhare brūhi tathā lakṣmyā divaukasām /
guṇānāmantara brūhi śiṣyasya mama savrata // GarP_3,14.1 //

śrīkṛṣṇa uvāca /
yo mūlarūpī bhagavānananto brahmādibhiḥ purṇaguṇaḥ svatantraḥ /
purātanaḥ pūrṇatanurmadātmā na tādṛśāḥ saṃti kadāpi vīdra // GarP_3,14.2 //

pādaśca pūrṇaḥ pādatalaṃ ca pūrṇaṃ nakhāśca pūrṇāḥ kaṭikaṇṭhau ca pūrṇau /
ūrū ca pūrṇe udaraṃ ca pūrṇaṃ labdhvāpi pūrṇāñjagṛhe tathāpyuraḥ // GarP_3,14.3 //

skandhaḥ supūrṇāḥ sakalāśca bāhavaḥ pūrṇāḥ keśāḥ śmaśrudantāśca pūrṇāḥ /
lomāni pūrṇāni tathaiva romakūpāśca pūrṇāstu tathaiva śiśraḥ // GarP_3,14.4 //

aṇḍaśca pūrṇo hyaṇḍaromāṇi kakṣāścakṣuśca śrotre sarva ete ca pūrṇāḥ /
kiṃ varṇaye mūlarūpaṃ hareśca yāvadvalaṃ pūrṇaṃ samagradehe // GarP_3,14.5 //

tāvadbralaṃ hyekaromādikeṣu saṃtitvime hi yataḥ sa eva pūrṇaḥ /
sa eva tu sarvasya kartā sa eva harthā sa tu sārāṃśabhoktā // GarP_3,14.6 //

asārāṃśaṃ naiva bhoktā haristu sārānvakṣye śṛṇu pakṣīndra samyak /
drākṣekṣusāraṃ nārikelasya sāraṃ cūtasya sāraṃ panasasyāpi sāram // GarP_3,14.7 //

nāraṅgasāraṃ kramukasyāpi sāraṃ kharjūrasāraṃ kadalīphalasya /
nārāyaṇo bījarūpasya sāraṃ gṛhṇāti nityaṃ bhaktavaryo dayāluḥ // GarP_3,14.8 //

tāmbūlasāraṃ khadirasya sāraṃ puṣpasya sāraṃ candanasyāpi sāram /
godhūmasāraṃ yavānāṃ ca sāraṃ māṣasya sāraṃ hareṇośca sāram // GarP_3,14.9 //

śuddhaṃ tathā vrīhinīvārasāraṃ śyāmākasāraṃ śuddhadhānyasya sāram // GarP_3,14.10 //

niṣiddhānsarvaśākasya sārāṃstathā nipiddhāllāṃvaṇasvāpi sārān /
gṛhṇāti viṣṇuḥ paramādareṇa annasya sāraṃ bhakṣyabhojyasya sāram // GarP_3,14.11 //

sūpasya sāraṃ paramānnasya sāraṃ dugdhasya sāraṃ dadhitakrasya sāram /
ghṛtasya sāraṃ rāmaṭhasyāpi sāraṃ gṛhṇāti viṣṇuḥ sarṣapasyāpi sāram // GarP_3,14.12 //

marīcasāraṃ jīrakasyāpi sāraṃ tathā havirghṛtapakvasya sāram /
taileṣu pakvasya ca bharjitasya guḍasya sāraṃ navanītasya sāram // GarP_3,14.13 //

lavaṅgasāraṃ śarkarāyāśca sāramityādisārān vāsudevastu bhukte /
lakṣmīpatiḥ sarvajagannivā sastasyājñayā vāsudevopi nityam // GarP_3,14.14 //

taccheṣasārānapi cāvanīśo mahātmanoṃśāñchṛṇu śiṣyavarya /
evaṃ vimūḍhā vāsudevasya bhaktāḥ kiṃ vaktavyaṃ viṣṇubhaktā hi loke // GarP_3,14.15 //

kalyāṇāste sārabhoktāra eva naiṣāṃ bhavettena duḥ khābhivṛddhiḥ /
bhuñjanti ye vaiśvadevaṃ vihāya duṣṭāṃstānvai bhukticinttāṃśca viddhi // GarP_3,14.16 //

vakṣye viśeṣaṃ vaiśvadeve khagendra gopyaṃ no vadānyatra vidvān /
sūryādīnāṃ ye ca dāne ca dadyurvinā vāyorantarasthaṃ hariṃ ca // GarP_3,14.17 //

te vai sadā sārabhoktāra eva jñeyāstvato viṣṇureko mahātmā /
sārāṃśabhoktā na tu sarvasya bhoktā bhunakti sarvaṃ tvaviruddhaśaktiḥ // GarP_3,14.18 //

vakṣye ha sārānpunaranyānkhagendra śṛṇuṣva guhyaṃ paramādareṇa /
drākṣādayaḥ sarva eva tvasārāḥ kālādiduṣṭā bhāvaduṣṭāḥ padārthāḥ // GarP_3,14.19 //

atipakvānantaraṃ tu tathā dinacatuṣṭaye /
asārāḥ kaluṣā jñeyāstathā jaṃbūphalaṃ smṛtam // GarP_3,14.20 //

māsasyānantaraṃ vīndra tvasāraṃ panasaṃ smṛtam /
ṣaṇmāsānantaraṃ vīndra kharjūraṃ tiktavatsmṛtam // GarP_3,14.21 //

ārdraṃ pūtaṃ nārikelaṃ sphoṭanānantaraṃ prabho /
ahorātrānantaraṃ tu asāraṃ parikīrtitam // GarP_3,14.22 //

śuṣkabhūtaṃ nārikelaṃ khajūraṃ tu yathā tathā /
pakṣasyānantaraṃ cūtamasāraṃ parikīrtitam // GarP_3,14.23 //

varṣasyānantaraṃ vīndra pūgīphalamudāhṛtam /
ghaṭikānantaraṃ vīndra tāṃbūlaṃ parikīrtitam // GarP_3,14.24 //

yāmasyānantaraṃ cānnaṃ sūpānnaṃ pāyasaṃ tathā /
bhakṣyaṃ ca kvathitaṃ vīndra asāraṃ parikīrtitam // GarP_3,14.25 //

tripakṣānantaraṃ vīndra tailapakvaṃ tathā smṛtam /
caturyāmānantaraṃ ca tvasāraṃ ghṛtapakvakam // GarP_3,14.26 //

triyāmānantaraṃ śākā niḥ sārāḥ parikīrtitāḥ /
jaṃbīraṃ śṛṅgabere dhātrī karpūraṃ ca cūtakam // GarP_3,14.27 //

vatsarānantaraṃ vīndra niḥ sāraṃ parikīrtitam /
parpaṭaḥ pakṣamātreṇa niḥ sāraḥ parikīrtitaḥ // GarP_3,14.28 //

tulasī sarvadā sārā ekādaśyāmapi dvija /
ārdrā vāpyathavā śuṣkā sārdrā sāravatī smṛtā // GarP_3,14.29 //

ekādaśyāṃ tu tulasī sārā grāhyā manīṣibhiḥ /
tvacā nāseṃdriyeṇāpi na tu jihvendriyeṇa ca // GarP_3,14.30 //

ekādaśyāṃ harerannaṃ niḥ sāraṃ parikīrtitam /
ekādaśyāṃ harestīrthaṃ manuṣyāṇāṃ khageśvara // GarP_3,14.31 //

ekavāre ca sāraṃ syāddvivāre ca tatodhikam /
ekādaśyāṃ mahābhāga tīrthaṃ gandhādimiśritam // GarP_3,14.32 //

asāramiti saṃproktaṃ tathā svādūdamiśritam /
ekādaśyāṃ hareḥ sāraṃ kṣīraṃ sarpirmadhūdakam // GarP_3,14.33 //

niḥ sāraṃ manujendrāṇāmiti vedavidāṃ matam /
āṣāḍhamāse garuḍa śāko niḥ sāra ucyate // GarP_3,14.34 //

māsi bhādrapade vīndra hyasāraṃ dadhi cocyate /
kṣīraṃ tu hyāśvine māse niḥ sāraṃ parikīrtitam // GarP_3,14.35 //

ūrdhvapuṇḍragadāhīnā nāryasāreti gīyate /
haribhaktivihīnā ye hyasurāḥ parikīrtitāḥ // GarP_3,14.36 //

harināmavihīnaṃ tu mukhaṃ niḥ sāramucyate /
harinaivedyahīnastu pāko niḥ sāra ucyate // GarP_3,14.37 //

tridinaiścātasīpuṣpaṃ niḥ sāraṃ parikīrtitam /
praharaṃ mallikā sāraṃ jātī tu praharārdhakam // GarP_3,14.38 //

triyāmaṃ śatapatraṃ syātkaravīramaharniśam /
ghaṭikāvadhi sāraṃ syātpārijātaṃ khageśvara // GarP_3,14.39 //

trivarṣaṃ kesaraṃ phalga sāramityucyate budhaiḥ /
kastūrī daśavarṣaṃ tu karpūraṃ varṣamātrakam // GarP_3,14.40 //

sasāramiti saṃproktaṃ candanaṃ sarvadā smṛtam /
śuddhanniḥ sārabhūtāṃśca vakṣye śṛṇu khageśvara // GarP_3,14.41 //

tuṣā medhyā āranālaṃ puṇyakaṃ bhiḥ saṭā tathā /
upodvrajī alābūśca bṛhatkośātakī tathā // GarP_3,14.42 //

vṛntākaṃ cukraśākaśca bilvamauduṃvaraṃ tathā /
palāñjurlaśunaṃ vṛntaṃ kalañjaṃ ca tathā dvijā // GarP_3,14.43 //

etatsarvatra kāle ca niḥ sāramiti kīrtitam /
ekādaśyāṃ vaiśvadevaṃ śrāddhaṃ tarpaṇameva ca // GarP_3,14.44 //

mantreṇa pretadahanamasāraṃ parikīrtitam /
havirnārāyaṇo devo etāṃśca hyaśubhānra sān // GarP_3,14.45 //

na gṛhṇāti na gṛhṇāti na gṛhṇāti hariḥ svayam /
tathāpi sarvaṃ jānāti jīvānāṃ pāpakarmaṇām // GarP_3,14.46 //

āsvādanaṃ kārayati svayaṃ nāsvādate hariḥ /
asārabhojanaṃ caiva jīvānāṃ karmajaṃ phalam // GarP_3,14.47 //

amukhyabhojino jīvāḥ kuntyādyā mukhyabhojinaḥ /
śubhāni ca pibedviṣṇuraśubhaṃ no pibedvibhuḥ // GarP_3,14.48 //

ko vadettasya ceṣṭāṃ tu pūrṇānando hariḥ svayam /
na tena sadṛśaḥ kopi deśe kāle ca vidyate /
tasyāvatārānvakṣyahaṃ śṛṇu pakṣīndrasattama // GarP_3,14.49 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe vaiśvadevārthakasārāsāravastuviveko nāma caturdaśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 15
śrīkṛṣṇa uvāca /
athāvatā rānpuruṣākhyo hariśca gato dhyānaṃ kartumīśo mahātmā /
prādurbabhūvākhilasadguṇārṇavaḥ sa eva viṣṇuḥ sa ca bījabhūtaḥ // GarP_3,15.1 //

yo bījabhūtaḥ puruṣākhya viṣṇuḥ sa evābhūdvāsudevo mahātmā /
sṛṣṭiṃ kartuṃ puruṣākhyasya vāyormāyākhyāyāṃ mūlarūpo yathā'sa // GarP_3,15.2 //

yo vāsudevastu sa eva jātaḥ saṃkarṣaṇākhyo khilasadguṇātmā /
sṛṣṭiṃ kartuṃ sūtrabhūtasya vāyorjayākhyāyaṃ pūrṇasaṃvitparātmā // GarP_3,15.3 //

sa evaṃ saṃkarṣaṇanāmadheyaḥ pradyumnanāmā ca sa eva viśrutaḥ /
sarasvatībhāratīsarjanārthaṃ sa eva devyā mūlarūpo babhūva // GarP_3,15.4 //

sṛṣṭvā yuktaṃ ṣoḍaśabhiḥ kalābhirmahattattvaṃ sūkṣmarūpaṃ sa eva /
sāhaṅkāraṃ krīḍayāmāsa devaḥ śṛṇu tvaṃ vai ṣoḍaśākhyāḥ kalāśca // GarP_3,15.5 //

bhūtāni karmendriyapañcakāni jñānendriyāṇīha tathā manaśca /
tato babhūva hyaniruddhasaṃjñako jīvāṃśca saṃgṛhya supūrṇaśaktiḥ // GarP_3,15.6 //

soyaṃ viriñcyādisamastadevān sthūlena dehena sasarja nāthaḥ /
tathā sa viṣṇuḥ puruṣābhidhastu sanatkumāratvamavāpa vīndra // GarP_3,15.7 //

ananyasādhyaṃ brahmacaryaṃ ca kartuṃ daśendriyāṇāṃ śoṣaṇārthaṃ sadaiva /
sanandanādau paṭhitaḥ kumārastasmānnānyo nātra vicāryamasti // GarP_3,15.8 //

sa eva viṣṇuḥ sūkaratvaṃ hyavāpa kṣopaṇīmuddhartuṃ daityavapurnihantum /
hiraṇyākṣaṃ sajjanānāṃ khagendra tathā bhūmeḥ sthāpanārthaṃ ca devaḥ // GarP_3,15.9 //

tato harirmadvidāsatvamāpānṛṣerbhāryāyāṃ yāminyāṃ yo mahātmā /
tatrāvatāre pañcarātraṃ samagramupādeṣṭuṃ nāpa dānaṃ svatantraḥ // GarP_3,15.10 //

sa eva viṣṇuḥ samabhūdbradaryāṃ nārāyaṇākhyaḥ śamalāpahaśca /
tapastaptuṃ śikṣayituṃ tvṛṣīṇāṃ tiraskartuṃ hyapsarasāṃ sahasram // GarP_3,15.11 //

tato hariḥ kapilatvaṃ hyavāpya tirohitānkālabalena tattvān /
caturviśatiṃ saṃśayaṃ coddhariṣyannupādiśaccāsuraye mahātmā // GarP_3,15.12 //

sa eva dataḥ samabhūdrameśonasūyāyāmatrirūpaḥ parātmā /
ānvīkṣikiṃ nāma sutarkavidyāmalarkanāmne pradadāttāṃ mahātmā // GarP_3,15.13 //

sa eva vaṃśepyabhavadraveśca ākūtyāṃ yaḥ saccidānandarūpaḥ /
svāyaṃbhuvaṃ yattu manvantaraṃ ca devaiḥ sākaṃ pālayāmāsa vīndra // GarP_3,15.14 //

sa eva viṣṇuḥ sa urukramobhūdāgnīdhraputryāṃ merudevyāṃ ca nābheḥ /
vidyāratānāṃ mānināṃ sarvadaivamatyāścaryaṃ darśayituṃ ca vīndra // GarP_3,15.15 //

tato harirjagṛhe kūrmarūpaṃ surāsurāṇāmudadhiṃ vimathnatām /
pṛṣṭhe dhartuṃ mandaraṃ parvataṃ ca brahmāṇḍaṃ vā dhartumīśo mahātmā // GarP_3,15.16 //

tato hariḥ prādurabhūnmahātmā dhanvantarirnāma harinmaṇidyutiḥ /
apathyadoṣānparihartumeva haste gṛhītvā pūrṇakubhaṃ sudhābhiḥ // GarP_3,15.17 //

tato harirjagṛhe śrīvapuśca yanmohinīti pravadanti loke /
udvṛttānāṃ ditijānāṃ mahātmā samyakteṣāṃ vañcayituṃ harirbalam // GarP_3,15.18 //

tato hariḥ prādurabhūnmahātmā nṛsiṃhanāmā bhagavānanantaḥ /
daityo hiraṇyakaśipuśca tathorudeśe saṃsthāpitaḥ karajairdāritaśca // GarP_3,15.19 //

tato harirbhagavānvāmanobhūdadityāṃ vai kaśyapāddavadevaḥ /
indrāyedaṃ dātukāmaḥ khagendra tadarthaṃ vai pāvituṃ sovituṃ ca // GarP_3,15.20 //

tato harirjamadagneḥ sutobhūlloke sarve parśurāmaṃ vadanti /
brahmadviṣāṃ kṣatriyāṇāṃ ca vīndra bhūmiṃ niḥ kṣatrāṃ kartukāmo maheśaḥ // GarP_3,15.21 //

tatobhavadvyāsarūpī sa viṣṇuścaturvāraṃ rāghavāsyāpi pūrṇaḥ /
parāśarātsatyavatyāṃ babhūva pailādibhirvedabhāgāṃśca kartum // GarP_3,15.22 //

tato harī raghuvaṃśevatīrṇaḥ kausalyāyāṃ rāghavaḥ sūryavaṃśe /
samudrādorvigrahaṃ kartumīśo haṃ tuṃ bhūmyāṃ rāvaṇādīṃśca vīndra // GarP_3,15.23 //

tato harirvyāsarūpī babhūva aṣṭāviṃśe dvapare jñānarūpī /
parāśarātsatyavatyāṃ mahātmā svayaṃ vedān saṃvibhaktuṃ ca devaḥ // GarP_3,15.24 //

tato hariḥ kṛṣṇarūpī babhūva devakyāṃ vai vasudevātsa viṣṇuḥ /
kaṃsādīnvai nitarāṃ hantukāmaḥ samyakpātuṃ pāṇḍavāṃścāpi vīndra // GarP_3,15.25 //

tataḥ kalau saṃpravṛtte haristu saṃmohanārthaṃ cāsurāṇāṃ khagendra /
nāmnā buddho kīkaṭeṣu prajāto vedapramāṇaṃ nirākartumeva // GarP_3,15.26 //

tato hariḥ kalkisaṃjñaśca vīndra utpatsyate yugayormadhyasaṃdhau /
dasyuprāyānbhūmipānvai nihantuṃ nāmnā harirviṣṇuguptasya gehe // GarP_3,15.27 //

keśavādyāścaturviṃśatirvai saṃkarṣaṇādayaḥ /
viśvādaya sahasraṃ ca parādyā amitāḥ smṛtāḥ // GarP_3,15.28 //

avatārā hyasaṃkhyātā viṣṇornārāyaṇasya ca /
svayaṃ nārāyaṇāste te nāṇumātraṃ vibhidyate // GarP_3,15.29 //

balatorūpataścāpi guṇataśca kathañcana /
anantonantaguṇataḥ pūrṇo viṣṇurna cānyathā // GarP_3,15.30 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe viṣṇoravatāranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 16
śrīkṛṣṇa uvāca /
mahālakṣmyāḥ svarūpaṃ ca avatārānkhageśvara /
śṛṇu samyaṅ mahābhāga tajjñānasya vinirṇayam // GarP_3,16.1 //

īśādanyasya jagato hyātmo locana eva tu /
viṣayīkurute tatsyājjñānaṃ lakṣmyāḥ prakīrtitam // GarP_3,16.2 //

nityāviyoginī devī haripādaikasaṃśrayā /
nityamuktā nityabuddhā mahālakṣmīḥ prakīrtitā // GarP_3,16.3 //

mūlasya ca harerbhāryā lakṣmīḥ saṃprakīrtitā /
puṃso hibhāryā prakṛtiḥ prakṛteścā bhimāninī // GarP_3,16.4 //

sṛṣṭiṃ kartuṃ guṇānvīndra puruṣeṇa saha prabho /
tamaḥ pānaṃ tathā kartuṃ prakṛtyākhyā tadābhavat // GarP_3,16.5 //

vāsudevasya bhāryā tu māyā nāmnī prakīrtitā /
saṃkarṣaṇasya bhāryā tu jayeti parikīrtitā // GarP_3,16.6 //

aniruddhasya bhāryā tu śāntā nāmnīti kīrtitā /
kṛtiḥ pradyumnabhāryāpiṃ sṛṣṭiṃ kartuṃ babhūvaha // GarP_3,16.7 //

viṣṇupatnī kīrtitā ca śrīdevī sattvamāninī /
tamobhimāninī durgā kanyaketi prakīrtitā // GarP_3,16.8 //

kṛṣṇāvatāre kanyeva nandaputrānujā hi sā /
rajobhimānibhūdevī bhāryā sā sūkarasya ca // GarP_3,16.9 //

vedābhimāninī vīndra annapūrṇā prakīrtitā /
nārāyaṇasya bhāryā tu lakṣmīrūpā tvajā smṛtā // GarP_3,16.10 //

yajñākhyasya harerbhāryā dakṣiṇā saṃprakīrtitā // GarP_3,16.11 //

jayantī vṛṣabhasyaiva patnī saṃparikīrtitā /
videhaputrī sītā tu rāmabhāryā prakīrtitā // GarP_3,16.12 //

rukmiṇīsatyabhāmā ca bhārye kṛṣṇasya kīrtite /
ityādikā hyanantāścāpyāvatārāḥ pṛthagvidhāḥ // GarP_3,16.13 //

ramāyāḥ saṃti viprendra bhedahīnāḥ parasparam /
anantānantaguṇakādviṣṇornyūnāḥ prakīrtitāḥ // GarP_3,16.14 //

atha brahmā ca vāyuśca śriyaḥ koṭiguṇādhamau /
vakṣye ca brahmaṇo rūpaṃ śṛṇu pakṣīndrasattama // GarP_3,16.15 //

vāsudevātsamutpanno māyāyāṃ ca khageśvara /
sa eva puruṣonāma viriñca iti kīrtitaḥ // GarP_3,16.16 //

aniruddhāttu śāntāyāṃ mahattattvatanustvabhūt /
tadā mahānviriñceti saṃjñāmāpa khageśvara // GarP_3,16.17 //

rajasātra samutpanno māyāyāṃ vāsudevataḥ /
vidhisaṃjño viriñcaḥ sa jñātavyaḥ pakṣisattama // GarP_3,16.18 //

brahmāṇḍāntaḥ padmanābho yo jātaḥ kamalāsanaḥ /
sa cartumukhasaṃjñāṃ cāpyavāpa khagasattama // GarP_3,16.19 //

evaṃ catvārirūpāṇi brahmaṇaḥ kīrtitāni ca /
vāyornāmāni vakṣyehaṃ śṛṇu pakṣīndrasattama // GarP_3,16.20 //

saṃkarṣaṇācca garuḍa jayāyāṃ yo vabhūva ha /
sa vāyuḥ prathamo jñeyo pradhāna iti kīrtitaḥ // GarP_3,16.21 //

lokaceṣṭāpradatvātsa sūtranāmnāpi kīrtitaḥ /
badarīsthasya viṣṇośca dhairyeṇa stavanāya saḥ // GarP_3,16.22 //

dhṛtirūpaṃ yayau vāyustasmāddhṛtiriti smṛtaḥ /
yogyānāṃ haribhaktānāṃ dhṛtirūpeṇa saṃsthitaḥ // GarP_3,16.23 //

yato hṛdi sthito vāyustato vai dhṛtisaṃjñakaḥ /
sarveṣāṃ ca dṛdi sthitvā smarate sarvadā harim // GarP_3,16.24 //

ato vāyuḥsthitirnāma babhūva khagasattama /
athavā vāyurevaikaḥ śvetadvīpagataṃ harim // GarP_3,16.25 //

sadā smarati vai vīndra atosau smṛtisaṃjñakaḥ /
sarveṣāṃ ca hṛdisthitvā jñāto viṣṇorudīraṇāt // GarP_3,16.26 //

ato me muktināmābhūdvāyureva na saṃśayaḥ /
jñānadvāreṇa bhaktānāṃ muktido madanujñayā // GarP_3,16.27 //

yato sau vāyurevaiko muktināmā bhūvaha /
viṣṇau bhaktiṃ vardhyati bhaktānāṃ hṛdi saṃsthitaḥ // GarP_3,16.28 //

atosau viṣṇubhaktaśca kīrtito nātra saṃśayaḥ /
eṣosau sarvajīvānāṃ cittasaṃjñānameva ca // GarP_3,16.29 //

cittarūpo yato vāyurataścittamiti smṛtaḥ /
prabhuḥ prabhūṇāṃ garuḍa sodarāṇāṃ ca sarvaśaḥ // GarP_3,16.30 //

atastu vāyurevaiko mahāprabhuriti smṛtaḥ /
sarveṣāṃ ca hṛhi sthitvā balaṃ paśyati sattama // GarP_3,16.31 //

ato balamiti hyākhyāmavāpa vinatāsuta /
sarveṣāṃ ca hṛdi sthitvā putrapautrādikairjanaiḥ // GarP_3,16.32 //

yājanaṃ kurute nityamatosau yaṣṭṛsaṃjñakaḥ /
anantakalpamārabhya vāyuparyantameva ca // GarP_3,16.33 //

vakratvaṃ nāsti yogasya ṛjuryogya iti smṛtaḥ /
yogasya vakratā nāma kāmyatā haripūjane /
īśarudrādikānāṃ ca kāmyena haripūjanam // GarP_3,16.34 //

kasyacittvatha pakṣīndra hyatastvanṛjavaḥ smṛtāḥ // GarP_3,16.35 //

ṛṣyādīnāṃ ca madhyepi kāmyena haripūjanam /
ato na ṛjavo jñeyā manuṣyāṇāṃ ca kā kathā // GarP_3,16.36 //

yāvatkāmyasaparyāṃ vai na jahāti narottamaḥ /
tathā ṛṣyādayaścaiva mokṣasya paripanthinīm // GarP_3,16.37 //

anādikālamārabhya karmajanyā ca vāsanā /
mokṣādhikāriṇaḥ sarve kurvate kasya pūjanam // GarP_3,16.38 //

naṣṭaprāyaṃ ca tatsarvaṃ guroḥ saṃjñānabodhakāt /
prāpyayogaṃ samācarya ante mokṣamavāpnuyāt // GarP_3,16.39 //

kāmyena pūjanaṃ viṣṇoraiśvaryaṃ pradadāti ca /
jñānaṃ ca viparītaṃ syāttena yātyadharaṃ tamaḥ // GarP_3,16.40 //

tadeva viparītaṃ cejjñānāya parikīrtitam /
śilāyāṃ viṣṇubuddhistu viṣṇubuddhirdvije tathā // GarP_3,16.41 //

salile tīrthabuddhistu roṇukāyāṃ tathaiva ca /
śive sūrye paṇmukhe ca viṣṇubuddhiḥ khageśvara // GarP_3,16.42 //

ityādyamakhilaṃ jñānaṃ viparītamiti smṛtam /
śilādyeṣu ca sarveṣu aikyenava vicintanam // GarP_3,16.43 //

viṣṇubuddhiriti proktaṃ na tu tatrasthavedanam /
anādyanantakālepi kāmyena haripūjanam // GarP_3,16.44 //

yato nāsti tato vāyurṛjuryogyaḥ prakīrtitaḥ /
anyeṣāṃ sarvadā nāsti ato na ṛjavaḥ smṛtāḥ // GarP_3,16.45 //

hariṃ darśayate vāpi aparokṣeṇa sarvadā /
mokṣādhikāriṇāṃ kāle ataḥ prajñeti kathyate // GarP_3,16.46 //

parokṣeṇāpi sarveṣāṃ hariṃ darśayate sadā /
ato vāyuḥ sadā vīndra jñānamityeva kīrtitaḥ // GarP_3,16.47 //

hitāhitopadeṣṭṛtvādbhaktānāṃ hṛdaye sthitaḥ /
tataśca gurusaṃjñāṃ cāpyavāpa sa ca mārutaḥ // GarP_3,16.48 //

yogināṃ hṛdaye sthitvā sadhyāyati hariṃ param /
pārthakyenāpi taṃ dhyāyanmahādhyāteti sa smṛtaḥ // GarP_3,16.49 //

yadyogyatānusāreṇa vijānāti paraṃ harim /
rudrādau vidyamānāṃśca guṇāñjānāti sarvadā // GarP_3,16.50 //

ato vai vijñanāmāsau prokto hi khagasattama /
kāmyānāṃ karmaṇāṃ tyāgādvirāga iti sa smṛtaḥ // GarP_3,16.51 //

athavāyogināṃ nityaṃ hṛdi sthitvā sa mārutaḥ /
vairāgyaṃ saṃjanayati virāga iti sa smṛtaḥ // GarP_3,16.52 //

devānāṃ puṇyapāpābhyāṃ sukhamevottarottaram /
tatsukhaṃ tūttareṣāṃ ca vāyuparyantameva ca // GarP_3,16.53 //

devānāṃ ca ṛṣīṇāṃ ca uttamānāṃ nṛṇāṃ tathā /
sukhāṃśaṃ janayedvāyuryatotaḥ sukhasaṃjñakaḥ // GarP_3,16.54 //

bhunakti sarvadā vīdraṃ tatra mukhyastu mārutaḥ /
duḥ khaśokādikaṃ kiñciddevānāṃ bhavati prabho // GarP_3,16.55 //

taccāsurāveśavaśādityavehi na saṃśayaḥ /
tajjīvasya bhavetkiñciddaityānāṃ kramaśo bhavet // GarP_3,16.56 //

yataḥ kaliścādhikaḥ syādato duḥ khīti sa smṛtaḥ /
daityānāṃ puṇyapāpābhyāṃ duḥ kha mevottarottaram // GarP_3,16.57 //

tadduḥ khamuttareṣāṃ ca kaliparyantameva ca /
bhunakti sarvadā vīndra tataḥ kaliriti smṛtaḥ // GarP_3,16.58 //

sukhaharṣādikaṃ kiṃ ciddaityānāṃ bhavati prabho /
devāveśo bhavettasya nātra kāryā vicāraṇā // GarP_3,16.59 //

devānāṃ nirayo nāsti daityānāṃ vinatāsuta /
sukhasvarūpaṃ tannāsti viṣayotthamapi dvija // GarP_3,16.60 //

viṣayotthaṃ kiñcidapi devāveśādudīritam /
tamo nāstyeva devānāṃ duḥ khaṃ nāsti svarūpataḥ // GarP_3,16.61 //

viṣayotthaṃ mahāduḥ khaṃ devānāṃ nāsti sarvadā /
duḥ khaśokādikaṃ kiṃ cidasurāveśato bhavet // GarP_3,16.62 //

ataḥ kaliḥ sadā duḥ khī sukhī vāyustu sarvadā /
manuṣyāṇā mṛṣīṇāṃ ca sukhaṃ duḥ khaṃ khageśvara // GarP_3,16.63 //

bhavettatpuṇyipāpābhyāṃ puṇyabhogī ca mārutaḥ /
kaṣṭabhaṅgaḥ kalilayo nātra kāryā vicāraṇā // GarP_3,16.64 //

prāṇādisukhaparyantā aṃśā ekonaviṃśatiḥ /
praviṣṭāḥ saṃti lokeṣu pṛthaksaṃti khageśvara // GarP_3,16.65 //

mārutarevatārāṃśca śṛṇu pakṣīndrasattama /
caturdaśasu candreṣu dvitīyauyo virocanaḥ // GarP_3,16.66 //

sa vāyuriti saṃprokta indrādīnāṃ khageśvara /
haritattveṣu sarveṣu sa viṣvagyāvyatekṣaṇaḥ // GarP_3,16.67 //

ato rocananāmāsau marudaṃśaḥ prakīrtitaḥ rāmāvatāre hanumānrāmakāryārthasādhakaḥ /
sa eva bhīmasenastu jāto bhūmyāṃ mahābalaḥ // GarP_3,16.68 //

kṛṣṇāvatāre vijñeyo marudaṃśaḥ prakīrtitaḥ // GarP_3,16.69 //

maṇimānnāma daityastu saṃrākhyo bhaviṣyati /
sarveṣāṃ saṃkaraṃ yastu kariṣyati na saṃśayaḥ // GarP_3,16.70 //

tena saṃkaranāmāsau bhaviṣyati khageśvara /
dharmānbhāgavatānsarvānvināśayati sarvathā // GarP_3,16.71 //

tadā bhūmau vāsudevo bhaviṣyati na saṃśayaḥ /
yajñārthaiḥ sadṛśo yasya nāsti loke caturdaśe // GarP_3,16.72 //

ataḥ sa prajñayā pūrṇo bhaviṣyati na saṃśayaḥ /
avatārāstrayo vāyormataṃ bhāgavatābhidham // GarP_3,16.73 //

sthāpanaṃ duṣṭadamanaṃ dvayameva prayojanam /
nānyatprayojanaṃ vāyostathā vairocanātmake // GarP_3,16.74 //

avatāratraye vīndra duḥ khaṃ garbhādisaṃbhavam /
nāsti nāstyeva vāyostu tathā vairocanādike // GarP_3,16.75 //

śukraśoṇitasaṃbandho hyavatāracatuṣṭaye /
nāsti nāstyeva pakṣīndra yato nāstyaśubhaṃ tataḥ // GarP_3,16.76 //

pūrvaṃ garbhaṃ samāśoṣya samaye prabhavasya ca /
prādurbhavati deveśī hyavatāracatuṣṭaye // GarP_3,16.77 //

trayoviṃśatirūpāṇāṃ vāyoścaiva khageśvara /
rūpairṛjusvarūpaiśca brahmaṇaḥ parameṣṭhinaḥ // GarP_3,16.78 //

satyameva na saṃdeho nityānandasukhādiṣu /
evameva vijānīyānnānyathā tu kathañcana // GarP_3,16.79 //

etasya śravaṇādeva mokṣaṃ yānti na saṃśayaḥ /
tadanantarajānvakṣye śṛṇu pakṣīndrasattama // GarP_3,16.80 //

kṛtau pradyumnataścaiva samutpanne khageśvara /
striyau dve yamale caiva tayormadhye tu yadyikā // GarP_3,16.81 //

vāṇītisaṃjñakāṃ vīndra brahmāṇīsaṃjñakāṃ viduḥ /
puruṣākhyaviriñcasya bhāryā sāvitrikā matā /
caturmukhasya bhāryā tu kīrtitā sā sarasvatī // GarP_3,16.82 //

evaṃ trirūpaṃ vijñeyaṃ vāṇyāśca khagasattama /
vakṣye 'vatārān bhāratyāḥ samāhitamanāḥ śṛṇu // GarP_3,16.83 //

sarvavedābhimānitvātsarvavedātmikā smṛtā /
mahādhyātuśca vāyostu bhāryāsā parikīrtitā // GarP_3,16.84 //

jñānarūpasya vāyostu bhāryā sā parikīrtitā /
sadā sukhasvarūpatvādbhāratī tu sukhātmikā // GarP_3,16.85 //

sukhasvarūpa vāyostu bhāryā sā parikīrtitā /
gurustu vāyurevoktastasmin bhaktiyutā satī // GarP_3,16.86 //

tatastu bhāratī nityā gurubhaktiriti smṛtā /
mahāgurorhi vāyośca bhāryā vai parikīrtitā // GarP_3,16.87 //

harau snehayutatvācca hariprītiriti smṛtā /
dhṛtirūpasya vāyośca bhāryā sā parikīrtitā // GarP_3,16.88 //

sarvamantrābhimānitvātsarvamantrātmikā smṛtā /
mahāprabhośca vāyośca bhāryā vai sā prakīrtitā // GarP_3,16.89 //

bhujyante sarvabhogāstu viṣṇuprītyarthamevaca /
atastu bhāratī jñeyā bhujināmnā prakīrtitā // GarP_3,16.90 //

citrarūpasya vāyostu bhāryā sā parikīrtitā /
rocanendrasya bhāryā ca śraddhākhyā parikīrtitā // GarP_3,16.91 //

hanumāṃśca tadā jajñe tretāyāṃ pakṣisattama /
tadā śivākhyaviprācca jajñe sā bhāratī smṛtā // GarP_3,16.92 //

na kevalaṃ bhāratī sāśacyādyaiścaiva saṃyutā /
tasminsaṃjanitāḥ sarvāḥ prāpuryogaṃ svabhartṛbhiḥ // GarP_3,16.93 //

anyageti ca vijñeyā kanyā tanmatisaṃjñikā /
tretānte saiva pakṣīndra śacyādyaiścaiva saṃyutā // GarP_3,16.94 //

damayantyanalājjātā indraseneti cocyate /
nalaṃ nandayate yasmāttasmācca nalanandinī // GarP_3,16.95 //

tatra svabhartṛsaṃyogaṃ naiva cāpa khageśvara /
tatrānyagātvaṃ vijñeyaṃ puruṣasthena vāyunā // GarP_3,16.96 //

kiñcitkālaṃ tathā sthitvā kanyaiva mṛti māpa sā /
śacyādisaṃyutā saiva drupadasya mahātmanaḥ // GarP_3,16.97 //

vedimadhyātsamudbhūtā bhīmasenārthameva ca /
tatrānyagātvaṃ nāstyeva yogaśca saha bhartṛbhiḥ // GarP_3,16.98 //

kevalā bhāratī jñeyā kāśirājasya kanyakā /
kālī nāmnā tu sā jñeyā bhīmasenapriyā sadā // GarP_3,16.99 //

vācyādibhiḥ saṃyutaivadraupadī drupadātmajā /
dehaṃ tyaktvāviśiṣṭaiva kāraṭīgrāmasaṃjñakai // GarP_3,16.100 //

saṃkarasya gṛhe vīndra bhaviṣyati kalau yuge /
vāyostṛtīyarūpārthaṃ sā kanyaiva mṛtiṃ gatā // GarP_3,16.101 //

ityādyā vāyubhāryāśca brahmabhāryāśca satama /
svabhartṛbhyāṃ ca pakṣīndra guṇaiścaiva śatādhamāḥ // GarP_3,16.102 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe mahālakṣmyavatārādinirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 17
garuḍa uvāca /
caturjanmasu vai kṛṣṇa śacyādyaiḥ saha bhāratī /
ekadeha viśiṣṭaiva bhuvi jāteti coktavān // GarP_3,17.1 //

kāraṇaṃ brūhi me brahman śiṣyāya tava suvrata /
garuḍenaivamuktastamuvāca madhusūdanaḥ // GarP_3,17.2 //

śrīkṛṣṇa uvāca /
viśiṣṭadehasaṃ prāptau bhāratyāḥ pakṣisattama /
vakṣyāmi kāraṇaṃ vīndra sāvadhānamanāḥ śṛṇu // GarP_3,17.3 //

purā kṛtayuge vīndra rudrabhāryā ca pārvatī /
indrabhāryā śacī devī yama bhāryāca śāmalā // GarP_3,17.4 //

aśvibhāryā uṣā devī bhartṛbhiḥ sahitā khaga /
brahmalokaṃ yayustatra brahmāṇaṃ dadṛśustadā // GarP_3,17.5 //

hāvaṃ bhāvaṃ vilāsaṃ ca darśayāmāsurañjasā /
dṛṣṭvā tā uddhatā brahmā śaśāpa khagasattama // GarP_3,17.6 //

uddhatāśca yato yūyaṃ mānuṣīṃ yonimāpsyatha /
tatra svabhartṛsaṃyogamavāpsyatha khageśvara // GarP_3,17.7 //

evaṃ śaptāstu tāḥ sarvā ājagmurmeruparvatam /
tatropaviṣṭaṃ brahmāṇaṃ vañcayāmāsurañjasā // GarP_3,17.8 //

tūṣṇīmeva sthite vīndra vañcayantyaḥ sthitāḥ punaḥ /
tatastūṣṇīṃ sthitaṃ vīndra vañcayāmāsurañjasā // GarP_3,17.9 //

trivārānantaraṃ brahmā śaptavāṃstā mahāprabhuḥ /
trivāraṃ vañcanaṃ yasmādekavāraṃ ca darśanam // GarP_3,17.10 //

kiṃ cāśrutvātaḥ paścāccaturjanmasu bhūtale /
ekadehānmānuṣatvaṃ bhaviṣyati na saṃśayaḥ // GarP_3,17.11 //

dvitīye janmani tathā anyagātvamavāpsyatha /
tṛtīye janmani tathā bhartṛsaṃyoga māpsyatha // GarP_3,17.12 //

janmanyādye caturthe ca nānyagātvamavāpsyatha /
tathā svabhartṛsaṃyogaṃ nāvāpsyatha ca sarvaśaḥ // GarP_3,17.13 //

evaṃ śaptāstu tāḥ sarvā brahmaṇā pakṣisattama /
tadā vicārayāmāsurmilitvā merumūrdhani // GarP_3,17.14 //

brahmaśāpastvanirvāya upāyaiḥ śataśopi ca /
nīcaiḥ samāgamo nindyastathaiva ca vipattidaḥ // GarP_3,17.15 //

uttamena ca saṃgena daivenāpyarthado bhavet /
devānāmuttamo vāyustadarthaṃ saṃgamācaret // GarP_3,17.16 //

vicāryaivamumādyā bhāratyāḥ sevāṃ tu cakrire /
sahasravatsarānte sā bhāratī toṣitābravīt // GarP_3,17.17 //

matsevāṃ ca kimarthaṃ vai hyācariṣyanti suvratāḥ /
tasyāṃ raktāśca tā devyastvabruvansvacikīrṣitam // GarP_3,17.18 //

purā vayaṃ tu śaptāḥ sma brahmaṇā krodharūpiṇā /
ekadehānmānuṣatvamavāpsyatha varāṅganāḥ // GarP_3,17.19 //

caturthajanmanyapyevaṃ dvitīye janmani prabho /
samāpsyathānyagātvaṃ cetyevaṃ śaptā ha bhāmini // GarP_3,17.20 //

asmākaṃ vāyunā devenānyagātvaṃ na doṣabhāk /
atastvayaikadehatvamicchāmo devi janmasu // GarP_3,17.21 //

hatyuktā tābhiratha ca tathaityuktvā dvijottama /
sā pārvatyādibhiryuktā bhāratītyabhavadbhuvi // GarP_3,17.22 //

śivanāmno dvijasyaiva gṛhe sā tu kumārikā /
karmaikyārthaṃ tapaścakreḥ viṣṇośca śivasaṃjñinaḥ // GarP_3,17.23 //

tapasā toṣitā viṣṇuḥ śiva saṃjño mahāprabhuḥ /
varaṃ prādāttṛtīyesminkṛṣṇajanmani bho striyaḥ // GarP_3,17.24 //

samyaktvabhartṛsaṃyogo bhaviṣyati vinā bhavam /
yatonayā ca pārvatyā preritā eva sarvaśaḥ // GarP_3,17.25 //

vilāsaṃ darśayāmāsa brahmaṇaḥ parameṣṭhinaḥ /
ataḥ sā pārvātī śreṣṭhā brahmadehe na saṃśayaḥ // GarP_3,17.26 //

kṛṣṇadehepi tasyāstu na bhaviṣyati saṃgamaḥ /
anyagātvaṃ dvitīyesminbhaviṣyati na saṃśayaḥ // GarP_3,17.27 //

rudrāntaḥ stho hariścaiva vahaṃ dattvā striyāṃ prabhuḥ /
antardhānaṃ yayau śrīmānsvalokaṃ gatavānabhūt // GarP_3,17.28 //

visṛjya tāśca taṃ dehaṃ babhūvurnalakanyakāḥ /
indraseneti saṃjñāṃ ca labdhvā tāśca tapovanam // GarP_3,17.29 //

yayustatra carantyastā dadṛśurmudgalaṃ tvṛṣim /
tasya darśanamātreṇa babhūvuḥ kāmamohitāḥ // GarP_3,17.30 //

mudgalasyābhimānaṃ hi nāśayitvā ca mārutaḥ /
ramayāmāsa tatrasthā bhāratyādivarāṅganāḥ // GarP_3,17.31 //

taddehena visṛṣṭā sā babhūva draupadīti ca /
yasmātsā drupadājjātā tasmātsā draupadī smṛtā // GarP_3,17.32 //

vedimadhyātsamudbhūtā tasmātsāyonijā smṛtā /
kṛṣṇavarṇā yatastasmātsā kṛṣṇā bhūtale smṛtā // GarP_3,17.33 //

kṛṣṇādehapi bhāratyā abhimānaḥ sadā smṛtaḥ /
śacyāderabhimānastu tasmindehe kadācana // GarP_3,17.34 //

yasyāḥ svabhartṛsaṃyogakāle ca khagasattama /
abhimānastadaiva syāttasyā eva na cānyathā // GarP_3,17.35 //

etāsāṃ ramaṇe kāle umāyāḥ pakṣisattama /
abhimānaśca nāstyeva svāpa eva ratāḥ sadā // GarP_3,17.36 //

pārthasya ramaṇe kāle draupadyāśca kalevare /
bhāratyāśca tathā śacyā abhimānadvayaṃ smṛtam // GarP_3,17.37 //

umādeḥ śyāma lādeśca abhimānakṣatistadā /
sarvāsāṃ svāpa eva syānnātra kāryā vicāraṇā // GarP_3,17.38 //

arjunaṃ vīrarūpeṇa praviṣṭo vāyureva ca /
bhāratīṃ ramate nityaṃ śāmalāṃ ca yudhiṣṭhiraḥ // GarP_3,17.39 //

suṃdareṇa ca rūpeṇa praviṣṭo nakule marut /
ramate bhāratīṃ nityaṃ nakulaścāpyuṣāṃ khaga // GarP_3,17.40 //

nītirūpeṇa cāviṣṭo sahadeve ca mārutaḥ /
draupadīṃ ramate nityaṃ sahadevotpayuṣāṃ khaga // GarP_3,17.41 //

śacyādyā draupadīdehe nāpuḥ saṃgaṃ ca mārutaḥ /
tāsāmatonyagāmitvaṃ kṛṣṇādehe na cintayet // GarP_3,17.42 //

dharmādidehasaṃgaṃ ca bhāratyā naiva cintayet /
manujasya ca dehasya tāsāṃ saṃgaṃ cintayet // GarP_3,17.43 //

aparokṣavatīnāṃ tu tāsāṃ lepo na sarvathā /
athavā mudgalasyeva ratikāle khageśvara // GarP_3,17.44 //

ramaṇaṃ cakrurevaṃ tā ato doṣo na vidyate /
ekasmindivase vīndra dharmo vāyuśca tāvubhau // GarP_3,17.45 //

ramaṇaṃ cakratuḥ samyakkṛṣṇādehe 'pi mānada /
tathāpyananyāgāmitvaṃ cintanīyaṃ na saṃśayaḥ // GarP_3,17.46 //

surāṇāṃ surabhogyāśca bhogaṃ jānanti devatāḥ /
na jānantyeva martyāṃstu teṣu deheṣu te punaḥ // GarP_3,17.47 //

nīrakṣīravivikaṃ ca haṃso vetti na cāparaḥ /
ataḥ svabhartṛsaṃyogaṃ kṛṣṇādehena cintayet kṛṣṇādehenyagāmitvaṃ naiva cintyaṃ khageśvara // GarP_3,17.48 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe bhāratyā viśiṣṭadeha saṃprāptyai kāraṇanirūpaṇaṃ nāma saptadaśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 18
śrīkṛṣṇa uvāca /
athānantarajānvakṣye śṛṇu pakṣīndrasattama /
śṛṇu tānsāvadhānena śrutvā tānavadhāraya // GarP_3,18.1 //

puruṣākhyaviriñcānujātaḥ śeṣo mahābalaḥ /
hare ramāyāśca yasya svasminnidrāṃ prakurvataḥ // GarP_3,18.2 //

śayanārthamabhūdeṣa tena kṛtyaṃ harerna tu /
sarvadā haridāsohaṃ sarvadā haripūjakaḥ // GarP_3,18.3 //

hare sadā namāmi tvāṃ bahu janmani janmani /
evaṃ buddhā tu garuḍo hyabhūcca śayanaṃ hareḥ // GarP_3,18.4 //

sūtranāmnastathā vāyoḥ sadāyaṃ vinatāsuta /
kālanāmā ca garuḍo vāhanārthaṃ harerabhūt // GarP_3,18.5 //

tato mahattattvatanorviriñcāttu khageśvara /
ahaṃ kārātmako rudraḥ samabhūtsovituṃ harim // GarP_3,18.6 //

traya ete mahābhāga parasparasamāḥ smṛtāḥ /
gāyatrībhāratībhyāṃ te trayaḥ śataguṇā varāḥ // GarP_3,18.7 //

śeṣaḥ sa eva vijñeyo bhakto nārāyaṇasya ca /
viṣṇorvāyoranantasya tribhiraṃśairyutaḥ sadā // GarP_3,18.8 //

sumitrāṃśo daśarathājjāto yo lakṣmaṇaḥ khaga /
sopi śeṣastu vijñeyo vāyvanantāṃśasaṃyutaḥ // GarP_3,18.9 //

rāmasya sevāṃ kartuṃ sā sītā bhūmyāṃ khagādhipa /
balabhadrastu rohiṇyāṃ vasudevādabhūtkhaga // GarP_3,18.10 //

soyamepa tu vijñeyastvaṃśadvayasamanvitaḥ /
āviṣṭaḥ śuklakṛṣṇe hariṇā rohiṇīsutaḥ // GarP_3,18.11 //

traya ete māhābhāgāvatārāḥ phaṇinaḥ smṛtāḥ /
na vīndrāsyāvatārosti bhūmyāṃ cājñā tathā hareḥ // GarP_3,18.12 //

rudrāvatārānvakṣyehaṃ tāñchṛṇu tvaṃ samāhitaḥ /
yohaṅkārātmako rudraḥ sa evābhūtkhageśvara // GarP_3,18.13 //

sadāśiva iti tvākhyāmavāpa sa vināśakaḥ /
tamobhimānī sa jñeyastvaśivatvātsadāśivaḥ // GarP_3,18.14 //

kapālamālāmaśivāṃ sadā dhārayate yataḥ /
ataḥ sadāśaivo jñeyo na ca bhāgavataḥ śivaḥ // GarP_3,18.15 //

gajājinaṃ cāpavitraṃ yato dhārayate haraḥ /
lokānamaṅgalānsarvānharate ca sadā haraḥ // GarP_3,18.16 //

haryājñayā sadā lokānvipayāsaktacetasaḥ /
vimukhānkurute yasmādviṣṇostasmātsadāśivaḥ // GarP_3,18.17 //

kadācidasurāveśādviruddhaṃ kurute haraḥ /
ataḥ sadāśivo jñeyo na ca bhāgavataḥ śivaḥ // GarP_3,18.18 //

soyaṃ śmaśānavasatiṃ kartumaicchadyato haraḥ /
ataḥ sadāśivo jñeyo na ca bhāgavataḥ śivaḥ // GarP_3,18.19 //

daśavarṣaṃ tapaḥ kartuṃ viveśa lavaṇāṃbhasi /
ato rudrastapaḥ saṃjñāmavāpa ca khagottama // GarP_3,18.20 //

vyāsaputraḥ śukaḥ prokto vāyorāveśasaṃyutaḥ /
rudrāvatāro vijñeyo jñānārthamabhavadbhuvi // GarP_3,18.21 //

atripatnyanusūyāyāṃ jajñe rudro mahātapāḥ /
durvāsāstu sa vijñeyo mānabhaṅgāya bhūbhṛtām // GarP_3,18.22 //

droṇājjāto drauṇisaṃjño rudra eva prakīrtitaḥ /
prārabdhaṃ bhoktukāmosau parapakṣaprakāśakaḥ // GarP_3,18.23 //

īśānakoṇe saṃsthito yastu rudro hyavāpa vai vāmadeveti saṃjñām /
svavāmabhāge saṃsthitaṃ caiva vāyustaṃ yogyabhaktaṃ sevate sarvadaiva // GarP_3,18.24 //

ato rudro vāmadeveti saṃjñā mavāpa śiṣṭatvamathottamatvam /
kālātmakatvaṃ ca balātmakatvamavāpa rudro na tu suṃdaratvataḥ // GarP_3,18.25 //

sadā rudro tripurasthāṃśca daityānviṣṇuduho hantu kāmo mahātmā /
aghorarūpaṃ dhṛpavānrudra eva tatastvaghoreti sa āpa saṃjñām // GarP_3,18.26 //

sevāṃ kartuṃ tvicchato daityasaṃghānkiñcitkālaṃ tapasā kliśyamānān /
varāndātuṃ sadya evābhijātaḥ sadyojātetyeva saṃjñāmavāpa // GarP_3,18.27 //

uroḥ putrastu aurvaśca rudra eva prakīrtitaḥ /
ityakṛṣṭavācitvādrusturodanavācakaḥ // GarP_3,18.28 //

urū rudro hyataḥ proktastatputraścaurvasaṃjñakaḥ /
rudramurvaritaṃ kartumaurvobhūdrudra eva saḥ // GarP_3,18.29 //

garuḍa uvāca /
rodanaṃ kurute kasmādurusaṃjño hare haraḥ /
rudamurvaritaṃ kasmātkurute aurvākārakaḥ // GarP_3,18.30 //

etadvistārya mebrūhi pautrāya tava suvrata /
ityuktastena sa hariruvāca karuṇānidhiḥ // GarP_3,18.31 //

śrīkṛṣṇa uvāca /
dṛṣṭvā svabiṃbaṃ suguṇaistu pūrṇaṃ saṃkarṣaṇākhyaṃ natapādapadm /
śrībrahmaśeṣairjiṣṇukāmaistathānyairbhāratyā vai svasti paiścāpi nityam // GarP_3,18.32 //

dṛṣṭvā hariṃ pulakāṅgastu rudraḥ sabhāṣpacakṣū ruddhakaṇṭhaśca hṛṣṭaḥ /
anādyanantabrahmakalpeṣu naiva kṛtaṃ yayā smaraṇaṃ sarvadaiva // GarP_3,18.33 //

pādāravinde sunakhairvibhūṣite dṛṣṭe mayā kena puṇyena deva /
dṛṣṭvādṛṣṭvā pādapadmaṃ murāreḥ punaḥ punā ruddhakaṇṭho babhūva // GarP_3,18.34 //

ruroda rudro bhayakaṃpitāṅgaḥ kathaṃ punardarśanaṃ me prabhoḥ syāt /
mukunda nārāyaṇa viśvamūrte vāgindriyeṇa stavanaṃ me kathaṃ syāt // GarP_3,18.35 //

maddarśanaṃ sarvadā pāpuyuktaṃ tathā madvāk sarvadā pāpayuktā /
maddarśanaṃ sarvadā strīṣu saktamabhūcca te darśanaṃ me hyasaktam // GarP_3,18.36 //

āsaktatā putradārādikānāṃ samyak śaktistavane nāsti viṣṇoḥ /
viṣṇustutau nāvakāśosti vāco dṛṣṭohaṃ tvaṃ kena puṇyena deva // GarP_3,18.37 //

anantakarṇeśa sucandrasaṃjña śrotreṇa nityaṃ na kathā śrutā te /
śrutā mayā bahudhā lokavārtā dṛṣṭo mayā tvaṃ kena puṇyena deva // GarP_3,18.38 //

dṛṣṭvādṛṣṭvā pādapīṭhaṃ hareśca punaḥ punā ruddhaṅkaṭho babhūva /
ruroda rudro bhayakaṃpitāṅgaḥ kathaṃ punaḥ śravaṇaṃ syātkathāyāḥ // GarP_3,18.39 //

tvamīśa vaikuṇṭha suvāyusaṃjñastvadarpitaṃ gandhapuṣpādikaṃ ca /
sadā na liptaṃ ca bhujairviliptaṃ tanmūtraviṣṭhādimakardamāmbubhiḥ // GarP_3,18.40 //

strīṇāṃ kucodaiśca kacodakaiścakakṣodakair gātrajalairmukunda /
anarpitairvastragandhādikaiśca dṛṣṭo mayā kena puṇyena deva // GarP_3,18.41 //

spṛṣṭvāspṛṣṭvā harinirmālyagandhaṃ punaḥ punā ruddhakaṇṭho babhūva /
ruroda rudro bhayakaṃpitāṅgaḥ kathaṃ punaḥ sparśanaṃ syātsadā me // GarP_3,18.42 //

nṛsiṃha nāsāsthita nāsikeśa mannāsayā kvāpi supadmasaurabham /
nāghrātamitthaṃ punarāghrātameva hyanarpitaṃ gandhapuṣpādikaṃ ca // GarP_3,18.43 //

sunāsikaṃ suṣṭhudantaṃ murāre dṛṣṭaṃ mukhaṃ kena puṇyena deva /
ghrātvā ghrātvā viṣṇunirmālyagandhaṃ punaḥ punā ruddhakaṇṭho babhūva // GarP_3,18.44 //

ruroda rudro bhayakaṃpitāṅgo jighrāmi nirmālyamidaṃ kathaṃ te /
jihvāsthito jihva saṃjño murāre jihvendriyeṇāpi tathārpitaṃ ca // GarP_3,18.45 //

naivedyaśeṣaṃ tulasīvimiśritaṃ viśeṣataḥ pādajalena siktam /
yo snāti nityaṃ purato murāreḥ prāpnoti yajñāyutakoṭipuṇyam // GarP_3,18.46 //

etādṛśaṃ tava naivedyaśeṣaṃ na bhuktaṃ vai sarvadādityarūpam /
anarpitaṃ tava devasya viṣṇorbhuktaṃ mayā bahuvāraṃ mukunda // GarP_3,18.47 //

pādāravinde nārpitaṃ bhakṣyabhojyaṃ dṛṣṭo mayā kena puṇyena deva /
bhuktvābhuktvā harinairavedyajātaṃ sukhaṃ tvadīyaṃ ramayā lālitaṃ ca // GarP_3,18.48 //

dyubhvāśrayaṃ tava mūrdhānamāhuḥ kirīṭayuktaṃ kuṭilaiḥ kuntalaiśca /
anekajanmārjitapuṇyasaṃcayairdṛṣṭaṃ mayā sajjanasaṃgamācca // GarP_3,18.49 //

anekajanmārjitapāpasaṃcayairadarśanaṃ yāsyati devadeva /
evaṃ subhaktyā ca ruroda rudro dṛṣṭvā hariṃ survaguṇaiḥ saṃpūrṇam // GarP_3,18.50 //

pādāravindaṃ tava viśvamūrte yogīśvarairhṛdaye saṃgṛhītam /
dṛṣṭaṃ mayā dayayā vāsudeva drakṣye kathaṃ punaritthaṃ ruroda // GarP_3,18.51 //

dṛṣṭaṃ mayā tvarivale bhavināśiśaṅkhacakrādikaistrijagatāpi ca deva pūrṇam /
etādṛśaṃ tvadudaraṃ ca kathaṃ rameśa drakṣye punaḥ punarahaṃ tviti saṃruroda // GarP_3,18.52 //

ānandapūrṇa nakhapūrṇa sukeśapūrṇa lomādipūrṇa guṇapūrṇa sughoṇapūrṇa /
vakṣaḥ sthalaṃ tava vibhostu viśālabhūtaṃ sadbhūṣaṇaṃ vimalakaustubhaśobhi lakṣmyā // GarP_3,18.53 //

sukomalaṃ śrītulasyāstathaiva supuṣpitaṃ canda naiścarcitaṃ ca /
etādṛśaṃ tava vakṣaḥ sthalaṃ ca dṛṣṭaṃ mayā tava kāruṇyadṛṣṭyā // GarP_3,18.54 //

punaḥ punardarśanaṃ me kathaṃ syādevaṃ rudraḥ sa ca bhaktyā ruroda /
atastūrurnāma saṃprāpya rudrastatputrobhūddaurvasaṃjñaḥ sa eva // GarP_3,18.55 //

yasmādrudaṃ corvaritaṃ vai cakāra tasmātsa rudrastvaurvasaṃjño babhūva /
aurvastu lokānmokṣayogyāṃśca dṛṣṭvā hyatyantaṃ vai viṣayeṣveva niṣṭhān // GarP_3,18.56 //

stūddaiva caurvo viṣṇupādāravidaṃ smṛtvāsmṛtvā ruddhakaṇṭho babhūva /
te pāpiṣṭhāḥ pāparūpānbhajanto dinedine durviṣayānkadindriyaiḥ // GarP_3,18.57 //

kadā caitānheyabuddhyā vimuñce na jānehaṃ ceti samyag ruroda /
ete hi mūrkhā viṣayānarthalabdhyai kurvanti yatnaṃ paramādareṇa // GarP_3,18.58 //

kadindriyārthaṃ hi dhanādikaṃ ca tyajanti ca sarve viṣayeṣu niṣṭhāḥ /
tvanmāyayā mohitānnaṣṭabuddhīnkadā caitānmuñcase viśvamūrte // GarP_3,18.59 //

smṛtvāsmṛtvā vāsudevasya māyāṃ ruroda caurvo bhayakaṃpitāṅgaḥ /
atīva kaṣṭena ca lokavṛttyā śritā dainyaṃ svīyakāryaṃ vihāya // GarP_3,18.60 //

atīva dainyena dhanādikaṃ ca saṃpādya sarve 'pi supāpaśīlāḥ /
kaṣṭārjitaṃ dravyadhanādikaṃ ca tyajanti sarve paśavo vyarthameva // GarP_3,18.61 //

satpātrabhūte viṣṇubuddhyā kadāpi tyajanti naite māyayā vai murāreḥ /
eṣāmāyurvyarthamāhurmahāntaḥ kathaṃ naṣṭā iti samyagruroda // GarP_3,18.62 //

eṣāmāyurvyarthamevaṃ gataṃ ca eṣāṃ dṛṣṭvā yauvanaṃ tu dhruvaṃ ca /
skandhasthamṛtyurhasate kṛṣṇa viṣṇo taṃ vai na jānanti vimūḍhacetasaḥ // GarP_3,18.63 //

gṛhaṃ madīyaṃ śatavarṣaṃ ca jīvetputrā madīyā śavatavarṣaṃ tathaiva /
ahaṃ ca jīve śatavarṣaṃ sukhena madīyabhāryāpi sulakṣaṇā'ste // GarP_3,18.64 //

gāvaśca me saṃti sadugdhapūrṇā mitrāṇi me saṃti mudā hi yuktāḥ /
dāsye sutaṃ vāraṇārthaṃ tu vadhvai putrīṃ vivāhārthamahaṃ dadāmi // GarP_3,18.65 //

dāsye cāhaṃ satsu putrīṃ dhanaṃ vā dāsye cāhaṃ dhanikeṣveva nityam /
adṛṣṭaśūnyān bhagavānvāsudevo dṛṣṭvādṛṣṭvā hasate sarvadaiva // GarP_3,18.66 //

nāhaṃ kariṣye śravaṇaṃ kathāyā madbhāgyanā śaśca bhaviṣyatīti /
nāhaṃ hariṃ pūjayiṣye sadaiva putrādināśaśca bhaviṣyatīti // GarP_3,18.67 //

kālekāle diṣṭanāmā haristu phalaprado vāsudevo 'khilasya /
etādṛśānmūrkhajanāṃśca dṛṣṭvā ruroda caurvo vāsudevaikaniṣṭhaḥ // GarP_3,18.68 //

atastvaurvo rudrarūpī khagendra jānīhi nityaṃ kṛṣṇasuśikṣitārthaḥ /
yadā satī dakṣaputrī khagendra dakṣādhvare svaśarīraṃ visṛjya // GarP_3,18.69 //

jajñe punarmenakāyāṃ himādrestadā rudrastvaurvasaṃjñā mavāpa /
ūrdhvaretā bhavetyuktvā ūrdhvaretā babhūva ha // GarP_3,18.70 //

pāṇigrāhaṃ rudradevo mahātmā yadā himādreḥ kanyakāyāścakāra /
tasyāṃ paraṃ laṃpaṭaḥ saṃbabhūva ato rudraḥ parasaṃjñāmavāpa // GarP_3,18.71 //

sadāśivādyā daśa rudrabhrātaraḥ saumitreyo hauhiṇeyastrayaśca /
samā ete mokṣakāle sṛtau ca śatairguṇairnyūnabhūtāśca tābhyām // GarP_3,18.72 //

garuḍa uvāca /
ānandanirṇayaṃ brūhi kṛṣṇa pūrṇadayānighe /
nirṇetuṃ jñānināṃ yadvajjñāpanārthaṃ tathā mama // GarP_3,18.73 //

brūhi śiṣyāya dayayā uddhartuṃ māṃ ca sarvadā /
pūrṇakāmasya te kṛṣṇa kā spṛhā vidyate prabho // GarP_3,18.74 //

evamukto hṛṣīkeśaḥ pakṣīśena mahātmanā /
uvāca kṛpayā kṛṣṇaḥ prasannaḥ kamalekṣaṇaḥ // GarP_3,18.75 //

śrīkṛṣṇa uvāca /
gāyatryāśca śatānanda ekānandastu vedhasaḥ etādṛśaḥ śatānando brahmaṇaḥ parikīrtitaḥ // GarP_3,18.76 //

śeṣādeśca śatānandaḥ sarasvatyāḥ khagottama /
ekānandastu vijñeyo bhāratyā vinatāsuta // GarP_3,18.77 //

evaṃ tu nirṇayo jñeya ānandasya sadā khaga /
evamuktaṃ mayā sarvaṃ kimanyacchrotumicchasi // GarP_3,18.78 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe rudrarodanahetvānanantānandatāratamyanirūpaṇaṃ nāmāṣṭādaśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 19
garuḍa uvāca /
tvayoktaṃ kṛṣṇa govinda rudrācchataguṇādapi /
brahmāṇī bhāratī cobhe adhike devasattama // GarP_3,19.1 //

mayā śrutaṃ viriñcena umāparyantameva ca /
anantāṃśairvihīnatvaṃ viriñcoktaṃ surādhipa // GarP_3,19.2 //

sahasrāṃśairvihīnatvaṃ tvayoktaṃ kṛṣṇa mādhava /
sarveṣāṃ caiva pūrveṣāmavekṣyaiva hare vibho // GarP_3,19.3 //

jñānānandabalādīnāṃ vāyuparyantameva ca /
sahasrāṃśairvihīnatvaṃ jñānādīnāṃ maheśvara // GarP_3,19.4 //

nirṇayaṃ brṛhi govinda sarvajñosi na saṃśayaḥ /
garuḍenaivamuktastu vāsudevobravīddhruvam // GarP_3,19.5 //

śrīkṛṣṇa uvāca /
ānandāṃśairvihīnatvamapekṣyaiva khagādhipa /
uttareṣāmuttareṣāṃ yogādevamiti sphuṭam // GarP_3,19.6 //

parimāṇe śataguṇe ānande sphuṭatāvaśāt /
anantaguṇavattvaṃ ca brahmaṇā samudīritam // GarP_3,19.7 //

sahasraguṇitatvaṃ ca vāyunā samudīritam /
yathānande tathā jñāne viṣṇau bhaktau balādhike // GarP_3,19.8 //

sarve guṇaiḥ śataguṇāḥ krameṇoktā nu te 'khilāḥ /
bhāratyāśca śataṃ jñānaṃ sukhaṃ bhaktibalādhike // GarP_3,19.9 //

evaṃ jñānaṃ suvijñeyaṃ mārutestu balādikam /
evaṃ jñānaṃ śataṃ jñeyaṃ mārute nātra saṃśayaḥ // GarP_3,19.10 //

bhāratyāśca śataṃ jñānaṃ balaṃ ca samudāhṛtam /
evameva ca vāyośca jñānaṃ caivamiti sphuṭam // GarP_3,19.11 //

yathā dīpācchataguṇā agnijvālā na dīpavat /
sphuṭībhavedyathaivāgnirbahulopi na sūryavat // GarP_3,19.12 //

yathaiva sūryāddviguṇaścandro naiva sphuṭībhavet /
ānandatāratamyaṃ ca yathoktaṃ tu mayā tava // GarP_3,19.13 //

tathaiva jānīhi khaga nānyathā tu kathañcana /
ahaṃ vijānāmi mayi sthitān guṇānsarvairviśeṣaiśca khagendra saṃyutān // GarP_3,19.14 //

susūkṣmarūpāṃśca sadā khagendra mayāpyadṛṣṭo nāsti nāstyeva kaścit // GarP_3,19.15 //

sarvāvatāreṣvapi vidyamānaṃ hariṃ vijānāti ramāpi devī // GarP_3,19.16 //

harerguṇānsarvaviśeṣasaṃyutānakhaṇḍarūpānsā vijānāti devī /
susūkṣmarūpānsā vijānāti devī brahmādibhyo matprasādādhikaṃ ca // GarP_3,19.17 //

svātmasvarūpaṃ pravijānāti devī susūkṣmarūpaṃ suviśeṣaiśca yuktam /
svānyaṃ prapañcaṃ pravijānāti lakṣmīstathāpyaśeṣaiḥ suviśeṣaiśca yuktam // GarP_3,19.18 //

brahmāpi paśyetsarvagaṃ vāsudevaṃ vāyvādibhyo hyadhikānsadguṇāṃśca /
śrotraṃ na jānāti harerguṇāṃśca susūkṣmarūpāṃśca viśeṣasaṃyutān // GarP_3,19.19 //

spaṣṭasvarūpeṇa yathā viduḥ surā muktvā brahmāṇaṃ na tathā tepyamuktāḥ /
svātmānamanyacca sadā viśeṣaryuktaṃ vijānāti vidhiśca mārutaḥ // GarP_3,19.20 //

vāṇī vijānāti harerguṇāṃśca svayaṃbhuvo naiva tāvadviśeṣān /
traiguṇyarūpātparataḥ sadaiva paśyedviṣṇuṃ kṛṣṇarūpaṃ khagendra // GarP_3,19.21 //

śeṣo rudro vīndra etaiśca sarve tamo mātre pravijānanti saṃstham /
vāṇīdṛṣṭānsaviśeṣān guṇāṃste jānanti no satyamevoktamaṅga // GarP_3,19.22 //

umā suparṇā vāruṇī ceti tisraḥ sahaiva taḥ pravijānanti sustham /
harerviśeṣānarudra dṛṣṭānkhagendra jānanti naitāḥ kvāpi deśe ca kāle // GarP_3,19.23 //

indrādayaḥ pravijānanti vīndra ahaṅkāre vyāptarūpaṃ hariṃ ca /
dakṣādyā vai buddhitattve sthitaṃ taṃ jānanti te somasūryādayaśca // GarP_3,19.24 //

viṣṇuṃ hariṃ bhūtatattve sthitaṃ ca ye cānye ca pravijānanti nityam /
anye ca paśyanti yathā svayogyamaṇḍāntarasthaṃ harirūpaṃ khagendra // GarP_3,19.25 //

kecitprapaśyanti hareśca rūpaṃ tvadīyahṛtsthaṃ hṛdi kecitsadaiva /
evaṃprakāraṃ pravijānīhi vīndra hyatho śṛṇu tvaṃmama bhāryāḥ ṣaḍetāḥ // GarP_3,19.26 //

rukmiṇyādyāḥ ṣaṇmahiṣyo mamaśrīrnīlā ca yā mama bhāryā khagendra /
sarge pūrvasminhavyavāhasya putrī tāstā bhaje sadya evā viśeṣāt // GarP_3,19.27 //

kanyaiva sā kṛṣṇapatnī ca kāmāṃstāṃstān bhajenmanasā cintitāṃśca /
atīva yatnaṃ kavyavāhaṃ khagendra pitṛṣvekaḥ sarvadā vai cakāra // GarP_3,19.28 //

tathaiva sā naiva bhartāramāpa yatastu sā kṛṣṇaniṣṭhaikacittā // GarP_3,19.29 //

tadābravītkavyavāhaśca putrariṃ patiṃ kimarthaṃ necchasi mūḍhabuddhe /
tadābravītkavyavāhaṃ ca puttrī hariṃ vinā sarvaguṇopapanne /
janmanyasmin bhartṛtā nāsti deva yato bhartā hariravaika eva // GarP_3,19.30 //

yato loke sustriyaḥ sarva eva saṃdā jñeyā vidhavāste hi nityam /
anādi nityaṃ bhuvanaikasāraṃ susuṃdaraṃ mokṣadaṃ kāmadaṃ ca // GarP_3,19.31 //

etādṛśaṃ na vijānanti yāstu sarvāstā vai vidhavāḥ sarvadaiva /
nimittabhūtaṃ bhartṛrūpaṃ ca jīvaṃ daivopetaṃ haribhaktyā vihīnam // GarP_3,19.32 //

sukaśmalaṃ navarandhraiḥ stravantaṃ durgandhayuktaṃ sarvadā kutsitaṃ ca /
etāḥ dṛśe bhartṛjīve nu tāta prayojanaṃ nāsti kṛṣṇaṃ vihāya // GarP_3,19.33 //

devastriyo nijabhartṝnvihāyu tatra sthitaṃ prīṇayantyeva nityam /
ataśca tāḥ sadhavāḥ sarvadaiva lokairvandyā nātra vicāryamasti // GarP_3,19.34 //

bhartāste haribhaktā yadi syurāsāṃ strīṇāṃ janmasāphalyameva /
anekajanmārjitapuṇyasaṃcayaistadbhartāro haribhaktā bhaveyuḥ // GarP_3,19.35 //

yadbhartāro haribhaktā na saṃti tābhistyājyaṃ svīyagātraṃ bhṛśaṃ hi /
svabhartṛtaṃ kṛṣṇarūpaṃ hariṃ ca smṛtvā samyag yadi gātraṃ tyajeyuḥ // GarP_3,19.36 //

tadā naiva hyātmahatyādidoṣāḥ strīṇāmevaṃ nirṇayoyaṃ hi śāstre /
yadbhartāro na vijānanti viṣṇuṃ tāsāṃ saṃgo naiva kāryaḥ kadāpi // GarP_3,19.37 //

aneka janmārjitapuṇyasaṃcayāttadbhartāro viṣṇubhaktā bhaveyuḥ /
kalau yuge durlabhā viṣṇubhaktā harebhaktirdurlabhā sarvadaiva // GarP_3,19.38 //

hareḥ kathā durlabhā martyaloke harerdīkṣā durlabhā durlabhā ca /
harestattve nirṇayo durlabho hi harerdāsaiḥ saṃgamo durlabhaśca // GarP_3,19.39 //

pradakṣiṇaṃ durlabhaṃ vai murārernamaskāro durlabho vai kalau ca /
tadbhaktānāṃ pālanaṃ durlabhaṃ ca sadvaiṣṇavānāṃ durlabhaṃ hyannadānam // GarP_3,19.40 //

tantroktapūjā durlabhā vai murārernāmagraho durlabhaścava viṣṇoḥ /
suvaiṣṇavānāṃ pujanaṃ durlabhaṃ hi sadvaiṣṇavānāṃ bhāṣaṇaṃ durlabhaṃ ca // GarP_3,19.41 //

śālagrāmasparśanaṃ durlabhaṃ ca sadvaiṣṇavānāṃ darśanaṃ durlabhaṃ hi /
gosparśanaṃ durlabhaṃ martyaloke sadgāyanaṃ durlabhaṃ sadguruñca // GarP_3,19.42 //

sadbhāryāḥ satputrakā durlabhā hi śeṣācalasthasya hareśca darśanam /
sudurlabhaṃ raṅganāthasya tīre kāveryā vai darśanaṃ viṣṇupadyāḥ // GarP_3,19.43 //

kāñcīkṣetre varadarājasya sevā sudurlabhā darśanaṃ caiva loke /
sudurlabhaṃ darśanaṃ rāmasetoḥ sudurlabhā madhvaśāstre ca śaktiḥ // GarP_3,19.44 //

bhīmātīre saṃsthitasyāpi viṣṇoḥ sudurlabhaṃ darśanaṃ cāhurāryāḥ /
revātīre saṃsthitasyāpi viṣṇorgayākṣetre viṣṇupādasya caiva // GarP_3,19.45 //

tathā badrau saṃsthita syāpi viṣṇoḥ sudurlabhaṃ martyaloke sthitānām /
śeṣācale śrīnivāsāśrame ca tapasvino durlabhā martyaloke // GarP_3,19.46 //

prayāgākhye mādhavasyāpi nityaṃ sudarśanaṃ durlabhaṃ vai nṛṇāṃ hi // GarP_3,19.47 //

ato necchāmi bhartāraṃ kṛṣṇādanyaṃ kadācana /
evamuktvā sā pitaraṃ yayau śeṣācalaṃ prati // GarP_3,19.48 //

kapilākhyamahātīrthe āruroha mahāgirim /
tatrasthaṃ śrīnivāsaṃ ca dṛṣṭvā natvā mahāsatī // GarP_3,19.49 //

tridinaṃ samupoṣyātha gatvā pāpavināśanam /
tatrasnātvā vivāhārthamekāntaṃ prayayāvatha // GarP_3,19.50 //

tasyā uttaradigbhāge krośayugme mahātale /
gartabhūte ca ekānte cacāra tapa uttamam // GarP_3,19.51 //

dhyātvā nārāyaṇaṃ devaṃ tatrāsīcca kumārikā /
divyavarṣasahasrānte stotuṃ samupacakrame // GarP_3,19.52 //

kumāryuvāca /
tvameva mātā ca pitā tvameva bhartā ca sakhātvameva /
tvameva putraśca gururgarīyānmitraṃ svasā tvaṃ mama vallabhaśca // GarP_3,19.53 //

anādyananteṣvapi janmasu prabho vicāryamāṇā na vijānepyahaṃ ca /
etai hi sarve ca nimittamātrataḥ pitrādayastvaṃ hyanimittamātrataḥ // GarP_3,19.54 //

ato murāreśca tavaiva bhāryā bhūyāsamityeva tadā vrataṃ me /
duḥ saṃgamātrādisamāgamaṃ na saṃsiddhirityeva vadānyamūrte // GarP_3,19.55 //

tvaddūṣakāṇāṃ tava dāsavarya vidūṣakāṇāṃ darśanaṃ chindhi deva /
gurudruhāṃ darśanaṃ chindhi viṣṇo bhaktadruhāṃ mitratāṃ chindhi kṛṣṇa // GarP_3,19.56 //

tava dhrugbhirbhāṣaṇaṃ chindhi deva tvaṃ saṃgamaṃ dehi padāravinde /
śrīśailavāsāya namonamaste namonamaḥ śrīnivāsāya tubhyam // GarP_3,19.57 //

svāmin parāvara rameśa nidānamūrte kālo mahānapi gataśca nidarśanante /
anantajanmārjitasādhanaiśca tvaddarśanaṃ syācca caturbhujasya // GarP_3,19.58 //

kathaṃ mama syāttava darśanaṃ prabho sarvaiśca doṣaiśca susaṃgatāyāḥ /
dāsyāspadāyāstava dāsadāsyāḥ prasīda deveśa jagannivāsa // GarP_3,19.59 //

evaṃ stutastathā viṣṇuḥ śrīnivāso dayānidhiḥ /
prādurāsīdvaradarāṭ bhaktyā tasyā janārdanaḥ // GarP_3,19.60 //

varaṃ varaya bhadraṃ te varadohamihāgataḥ /
hariṇodīritaṃ vākyaṃ śrutvā prāha smitānanā // GarP_3,19.61 //

uvāca parayā bhaktyā śrīnivāsaṃ jagatprabhum /
ahaṃ hi bhāryā bhūyāsaṃ tava mādhava suṃdara // GarP_3,19.62 //

iti tasyā vacaḥ śrutvā śrīnivāso 'bravīdvacaḥ /
śrībhagavānuvāca /
ahaṃ kumāri subhage kṛṣṇajanmani bhūtale // GarP_3,19.63 //

bhavāmi tava bhartāhaṃ nātra kāryā vicāraṇā /
evamuktā sutā kanyā puraṇyarāśiṃ hariṃ param // GarP_3,19.64 //

uvāca paramaprītā harṣagadgadayā girā /
kanyovāca /
kṛṣṇajanmanyahaṃ patnī bhūyāsaṃ prathamehani // GarP_3,19.65 //

saṃskārātprathamaṃ cāhamaṃ ganābhyaḥ samāvṛṇe /
omityuktaḥ punarvākyamuvāca madhusūdanaḥ // GarP_3,19.66 //

śrībhagavānuvāca /
kumāryā vidhṛtatvācca matpradānācca bhāmini /
teṣāṃ manobhīṣṭasiddhirbhaviṣyati na saṃśayaḥ // GarP_3,19.67 //

iti tasyai varaṃ dattvā tatraivāntaradhīyata /
dehaṃ tatraiva saṃtyajya kumārī caiva putrikā // GarP_3,19.68 //

kumbha kasya gṛhe jātā nīlā nāmnā tu sā smṛtā /
kuṃbhakastu mahābhāga nandaśobhasya śālakaḥ // GarP_3,19.69 //

kalpavāhaḥ sa vijñeyaḥ pitṝṇāṃ prathamaḥ smṛtaḥ /
tasya gatvā gṛhamahaṃ vṛṣabhācalavāsinaḥ /
śivasya varataścaiva tvajeyaḥ khagasattama // GarP_3,19.70 //

ditijānvinihatyaiva nīlā prāptā khageśvara /
tato nāgnijito rājño gṛhe jātā kumārikā // GarP_3,19.71 //

nāgnijitkavyavāhobhūtkanyā nīlāhvayābhavat /
tasyāḥ svayaṃvare cāhaṃ govṛṣānsaptasaṃkhyakān // GarP_3,19.72 //

śivasya varataścaivāpyavadhyāndevamānuṣaiḥ /
baddhvā vṛṣānnṛpāñjitvā prāptā nīlā mahākhaga // GarP_3,19.73 //

kuṃbhakasya sutā nīlā dehasthāḥ prāviśan bhṛśam /
ekāvayavato yasmāttasmāttatraiva sāviśat // GarP_3,19.74 //

bhūmau dvidhā saṃprajātā kumāryeva na saṃśayaḥ /
bhadrājanma pravakṣyāmi śṛṇu pakṣīndrasattama // GarP_3,19.75 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe nīlāvivāhanirṇayo nāmaikonaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 20
śrīkṛṣṇa uvāca /
yā pūrvasarge nalasaṃjñasya vīndra putrī bhūtvā viṣṇupatnī sakāmā /
pradakṣiṇaṃ bhramaṇaṃ vai cakāra guṇena bhadrā bhadrasaṃjñā babhūva // GarP_3,20.1 //

kanyābhāve saṃsthitāṃ bhadrasaṃjñāṃ pitā nalastvabravīttāṃ sa paśyan /
bhadre kimarthaṃ gātrapīḍāṃ karoṣi phalaṃ hi tannandini me vadasva // GarP_3,20.2 //

bhadrovāca /
śṛṇutvaṃ me tāta namaskriyādeḥ phalaṃ vaktuṃ kā samarthā bhavecca // GarP_3,20.3 //

tathāpyahaṃ tava vakṣyāmi tāta yathāśaktyā śṛṇu samyagghitāya /
sadā harimarma nātho dayālurahaṃ harestava dāsānudāsī /
māṃ pāhi viṣṇostava vande pade ityuktvā praṇāmaṃ cākaroddaṇḍarūpam // GarP_3,20.4 //

hareḥ praṇāmaṃ tviti kartavyaśūnyaṃ vyarthaṃ tamāhurjñāninastacchṛṇu tvam /
rameśa madhveśa sarasvatīśetyevaṃ vadanpraṇamedviṣṇudevam // GarP_3,20.5 //

yathā prasanno vandanāddevaddeva stathā na tuṣṭaḥ pūjanātkarmataśca /
yathā nāmasmaraṇādvandanādvā pāpānniyacchetu tathā na cānyaiḥ // GarP_3,20.6 //

dehaṃ tu ye poṣayantyeva tāta hareḥ praṇāmaiḥ śūnyabhūtaṃ ca puṣṭam /
tadevamāhurvyarthameveti tāta tatpoṣakāṇāṃ narake duḥ khamāhuḥ // GarP_3,20.7 //

yamo 'pi taṃ tatra ulūkhale tu nidhāya piṣṭaṃ sukhalaiḥ karoti /
yo vā paraṃ na karotyeva tāta pradakṣiṇaṃ devadevasya viṣṇoḥ // GarP_3,20.8 //

tasyaiva pādau talayantre nidhāya yamaśca nityaṃ prakaroti piṣṭam /
eṣāṃ jihvā harikṛṣṇeti nāma na vakti nityaṃ vyarthabhūtāṃ vadanti // GarP_3,20.9 //

teṣāṃ jihvā yamaloke yamastu niṣkāsya piṣṭaṃ prakaroti nityam /
kāśīnivāsena ca kiṃ prayojanaṃ kiṃ vā prayāge maraṇena tāta // GarP_3,20.10 //

kiṃ vāraṇāgre maraṇena saukhyaṃ kiṃ vā makhādeḥ samanuṣṭhitena /
samastatīrtheṣvaṭanena kiṃ kimadhītaśāstreṇa sutīkṣṇabuddhyā // GarP_3,20.11 //

yeṣāṃ jihvāgre harināmaiva nāsti yeṣāṃ gātrairnamanaṃ nāpi viṣṇoḥ /
yeṣāṃ padbhyāṃ nāsti hareḥ pradakṣiṇaṃ teṣāṃ sarvaṃ vyarthamāhurmahāntaḥ // GarP_3,20.12 //

haryarpaṇādrihitaṃ nāma kasmātpradakṣiṇaṃ namanaṃ cāhurarghyam /
ato viṣṇornamanaṃ kāryameva harernāmasmaraṇaṃ tāta kāryam // GarP_3,20.13 //

janma hyetaddurlabhaṃ naśvaraṃ tu yathā jalasthaṃ tattathaiva /
no visvāsaṃ kuru gātre tvadīye jīveṣvapi svaḥ paraśceti tāta // GarP_3,20.14 //

sadyaḥ kṛtaṃ namanaṃ na tvadīyaṃ sadyaḥ kṛtaṃ smaraṇaṃ na tvadīyam /
kadā prāpsye maraṇaṃ tanna jāne na viśvāsaṃ kuru gātre mahātman // GarP_3,20.15 //

etacchrutvā nalo vīndra putrīvākyaṃ sunirmalam /
namaskāraṃ ca kṛtavānyathāśaktyā pradakṣiṇam // GarP_3,20.16 //

sāpi pradakṣiṇaṃ cakre namaskāraṃ sadā hareḥ /
evaṃ bahudinaṃ kṛtvā dhyātvā nārāyaṇaṃ param // GarP_3,20.17 //

kalevaraṃ ca tatyāja maraṇe haricintayā /
matpiturvasudevasya bhaginyā udare khaga // GarP_3,20.18 //

kaikeyīti ca nāmnā sā tvabhavadbhadrasaṃjñakā /
yasmādbhadraguṇairyuktā bhadrā sā bhadranāmikā // GarP_3,20.19 //

tasyātmajaiśca kaikeyaiḥ pañcabhiḥ khagasattama /
pratyāhṛtāmimāṃ bhadrāṃ prāptavān khagasattama // GarP_3,20.20 //

vakṣyehaṃ mitravindāyāḥ pāṇigrahaṇakāraṇam /
sāvadhānamanā bhūtvā śṛṇu pakṣīndra sattama // GarP_3,20.21 //

mitravindovāca /
yānpūrvasargepyavṛṇonnikāmato hyagnīṣomānnāmikā mitravindā /
mitraṃ hariṃ prāptukāmā sadaika tatropāyaṃ cintayāmāsadevī // GarP_3,20.22 //

hariprāptau sādhanāḥ saṃti teṣu mukhyaṃ kaciccintayāmāsa devī /
teṣāṃ madhye śravaṇaṃ śreṣṭhamāhuḥ purāṇānāṃ sāttvikānāṃ sadāpi // GarP_3,20.23 //

viṣṇorutkarṣo vartate yatra vāyostathotkarṣaḥ sajjanānāṃ purāṇe /
śrāddhaṃ sadā viṣṇubuddhyā sadaiva nānyacchrāvyaṃ sādhanaṃ tatra caiva // GarP_3,20.24 //

yasmindine śravaṇaṃ nāsti viṣṇosteṣāṃ janma vyarthamāhuḥ kathāyām /
snāna japaḥ pañcayajñaṃ vrataṃ ca iṣṭāpūrte kṛcchracāndro ca dattam // GarP_3,20.25 //

sarvaṃ vyarthaṃ vaiṣṇavānāṃ ca dīkṣā kathāṃ vinā samyaganuṣṭhitāṃ vai /
yairna śrutaṃ bhāgavataṃ purāṇaṃ sasaṃpradāyairgurubhiḥ saṃyutaiśca // GarP_3,20.26 //

yairna śrutaṃ bhāgavataṃ purāṇaṃ yairna śrutaṃ brahmakāṇḍaṃ purāṇam /
teṣāṃ janma vyarthamāhurmamahāntastasmācchrāvyā harivārtā sadaiva // GarP_3,20.27 //

na yatra govindakathāmahānadī na yatra nārāyaṇapādasaṃśrayaḥ /
na yatra viṣṇoḥ satataṃ vacosti na saṃvasettatkṣaṇamātraṃ kathañcit // GarP_3,20.28 //

yasmin grāme bhāgavataṃ na śāstraṃ na vartate bhāgavatā rasajñāḥ /
yasmin gṛhe nāsti gītārthasāraḥ yasmin grāme nāma sahasrakaṃ vā // GarP_3,20.29 //

tayo rasajñā yatra na santi tatra na saṃvasetkṣaṇamātraṃ kathañcit /
yasmin dine divyakathā ca viṣṇorna vāsti jantostasya cāyurvṛthaiva // GarP_3,20.30 //

garbhe gate nātra vicāryamasti tanmanyate durlabhaṃ martyaloke /
karṇaṃ kalpairbhūṣitaṃ suṃdaraṃ ca na suṃdaraṃ cāhurāryā rasajñāḥ // GarP_3,20.31 //

viṣṇoḥ kathākhyābharaṇaiśca yuktaṃ tadeva karṇaṃ suṃdaraṃ cāhurāryāḥ /
tasmātsadā bhāgavatārthasāraṃ śṛṇvanti ye satataṃ vācayanti // GarP_3,20.32 //

teṣāṃ janma svasthamāhurmahānto mahatphalaṃ cāsti tathaiva teṣām /
soṣṇīṣakañcukayutāśca hareḥ kathāṃ vai śṛṇvanti yepi ca paṭhanti sadaiva martyāḥ // GarP_3,20.33 //

sarvepi te pūjanīyā hi loke na vai śiśre codare caiva saktāḥ /
ye dākṣiṇyādarthalobhādvadanti sadā purāṇaṃ bhagavattattvasāram // GarP_3,20.34 //

pracchādayante tattvagopyāni ye tu teṣāṃ gatiḥ sūryasūnuḥ sadaiva /
ye dharmakāṇḍe karmakāṇḍe sadaiva utpādayante suruciṃ tatra nityam // GarP_3,20.35 //

maulyena ye kathayeyuḥ purāṇaṃ teṣāṃ gatiḥ sūrya sunaḥ sadaiva /
maulyena ye bhāgavataṃ purāṇaṃ śṛṇvanti vai hariśāstrārthatattvam // GarP_3,20.36 //

maulyena vedādhyayanaṃ prakurvate teṣāṃ gatiḥ sūryasūnuḥ sadaiva /
yadṛcchayā prāptadhanena ye tu saṃtuṣṭāste hyatra yogyāḥ sadaiva // GarP_3,20.37 //

dhanārjane ye tvatitṛṣṇābhiyuktāsteṣāṃ na vai bhāgavatedhikāraḥ /
matvā loke harirevati nityamantaryāmī nāsti tadanya īśaḥ // GarP_3,20.38 //

evaṃ sadā ye pravicintayanti yogakṣemaṃ bibhṛyādviṣṇureṣām /
sadvaiṣṇavānāmaśubhaṃ nāsti nāsti pradṛśyate saṃśayajñānarūpāt // GarP_3,20.39 //

karmānusāreṇa harirdadāti phalaṃ śubhānāmaśubhasya caiva /
atastadarthaṃ naiva yatnaṃ ca kuryāddhanārthaṃ vai haritattve ca kuryāt // GarP_3,20.40 //

ataḥ snātvā divyamantraṃ japitvā visarjayitvā viṣṇunirmālyagandham /
śucirbhūtvā bhāgavataṃ purāṇaṃ saṃśrāvayetsarvavettāpi nityam // GarP_3,20.41 //

karmānusāreṇa dhanārjanaṃ ca vedārjanaṃ śāstrasamārjanaṃ ca /
bhaviṣyati śravaṇaṃ cāpi viṣṇoratyādarācchravaṇaṃ durghaṭaṃ ca // GarP_3,20.42 //

atyādarādbhāgavatasya sāramāsvādayeddurghaṭaṃ martyaloke /
āsvādya tadbhāgavataṃ purāṇamānandabāṣpairyuktatā durghaṭā ca // GarP_3,20.43 //

śrutvā tattvā nāṃ nirṇayaṃ dhāraṇaṃ ca sudurghaṭaṃ cāhurāryāḥ samastam /
śrutvā tattvānāṃ dhāraṇānantaraṃ ca kāmakrudhorjāraṇaṃ durghaṭaṃ ca // GarP_3,20.44 //

śrutvā tattvānāṃ dhāraṇānaṃ taraṃ ta tathā yoge durghaṭaṃ saṃgataṃ ca // GarP_3,20.45 //

śrutvā tattvānāṃ dhāraṇānantaraṃ ca kāmakrudhorjāraṇaṃ durghaṭaṃ ca /
ete doṣā jñānapūtānapīha kurvanti saṃdehayutānsadaiva // GarP_3,20.46 //

ato hyahaṃ śravaṇaṃ satkathāyāḥ sadā kariṣye nātra vicāryamasti /
tenāpyahaṃ harināmābhivāñchā niścitya cittaṃ śravaṇe vai cakāra /
ādehamevaṃ śravaṇaṃ ca kṛtvā tyaktvā dehaṃ bhūtale saṃprajātā // GarP_3,20.47 //

nivastuṃ vasudevasya bhaginyā udare khaga /
sumitrā saṃjñakāyāṃ ca jātā vai mitravindikā // GarP_3,20.48 //

śravaṇena hariṃ mitraṃ prāptā sā mitravindikā /
ataḥ sā mitravindeti saṃjñayā saṃbabhūva ha // GarP_3,20.49 //

svayaṃvare mitravindā rājñāṃ madhye tu bhāminī / mamāṃse vyasṛjanmālāṃ tāṃ gṛhītvā khageśvara / vidhūya nṛpatīnsarvānpurīṃ prāptāḥ khageśvara // GarP_3,20.50 // // 51 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe bhadrākṛtabhagavatpatitvaprāpakatapaścaryādinirūpaṇaṃ nāma viṃśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 21
śrīkṛṣṇa uvāca /
kālindyā api cotpattiṃ pravakṣyāmi khageśvara /
vivasvānnāma sūryobhattasya putrī vyajāyata // GarP_3,21.1 //

kālindīsaṃjñakā vīndra yamunā yānujā smṛtā /
kṛṣṇapatnītvakāmena cacāra tapa uttamam // GarP_3,21.2 //

tapa ālocanaṃ proktaṃ tattvānāṃ ca vinirṇayaḥ /
pūrvārjitānāṃ pāpānāmanutāpastapaḥ smṛtam // GarP_3,21.3 //

prāyo nāma tapaḥ proktaṃ cittanigraha ucyate /
prāyaścittamiti proktaṃ na tu kṣauraṃ khageśvara // GarP_3,21.4 //

anutāpayutaṃ bhūtaṃ tacchaṇu tvaṃ khageśvara /
pūrvaṃ na japtaṃ divyamantraṃ mukunda taptaṃ sadā kleśadāvānalena // GarP_3,21.5 //

na vai smṛtaṃ harināmāmṛtaṃ ca sadā smṛtaṃ haridoṣādikaṃ ca /
na tu smṛtaṃ haritattvāmṛtaṃ ca samyak śrutaṃ lolavārtādikaṃ ca // GarP_3,21.6 //

na pūjitaṃ haripādāravindaṃ supūjitāḥ putramitrādikāśca /
na vanditaṃ haripādāravindaṃ suvandito mitrapādaḥ sughoraḥ // GarP_3,21.7 //

na dṛṣṭaṃ vai dhūpadhūmrairupetaṃ harervakraṃ kuntalaiḥ saṃvṛtaṃ ca /
putrādikaṃ lālitaṃ vai mukunda na lālitaṃ tava vakraṃ murāre // GarP_3,21.8 //

sulālitaṃ bhūṣaṇaiḥ putramitraṃ na lālitaṃ sarvapāpāpahāri /
na bhuktaṃ vai harinairavedyaśeṣaṃ mitrālaye ṣaḍrasānnaṃ ca bhuktam // GarP_3,21.9 //

supuṣpagandhā nārpitā te murāre samarpitāḥ putramitrādikebhyaḥ /
santaptohaṃ putramitrādikeṣu kadā drakṣye tava vaktraṃ mukunda // GarP_3,21.10 //

avaiṣṇavānnaiḥ śigruśākādikaiśca hyanarpitānnaiśca tathāpyasaṃskṛtaiḥ /
tathāpyabhakṣyai rasanā ca dagdhā kadā drakṣye tava vaktraṃ mukunda // GarP_3,21.11 //

aṣṭākṣarīpūjayā divyatīrthairviṣṇoḥ purā bhrāmitaiḥ śaṅkhatīrthaiḥ /
na pāvitaṃ maccharīraṃ murāre kadā drakṣye tava va ktraṃ mukunda // GarP_3,21.12 //

anarpitairgandhapuṣpādikaiśca anarpitairbhūṣaṇairvastrajātaiḥ /
avaiṣṇavānāṃ digdhagandhādidoṣairgātraṃ dagdhaṃ kadā hyuddhariṣye mukunda // GarP_3,21.13 //

dagdhau ca pādau mama vāsudeva na gacchantau kṣetrapathaṃ hareśca /
netre ca dagdhe mama sarvadāpi nālokitaṃ tava deva pratīkam // GarP_3,21.14 //

dagdhau ca hastau mama vāsudeva na pūjitaṃ tava viṣṇoḥ pratīkam /
mayā kṛtaṃ pāpajātaṃ murāre kadā drakṣye tava vakraṃ mukunda // GarP_3,21.15 //

madīyadoṣāngaṇayanna pūrṇa dayāṃ kuru tvaṃ suddhadāsyānmukunda /
yāvanti lomāni madīyagātre saṃti prabho sarvadorṣarvidūra // GarP_3,21.16 //

tāvanti pāpāni madīyagātre kadā drakṣye tava vaktraṃ mukunda /
anantadehe patiputrairgṛhaiśca mitrairdhanaiḥ paśubhṛtyādikaiśca // GarP_3,21.17 //

sukhaṃ nāptaṃ hyapumātraṃ mukunda sevā muktā tava devasya viṣṇoḥ /
itaḥ paraṃ putramitrādikaṃ ca yāsye nāhaṃ tava dāsī bhavāmi // GarP_3,21.18 //

yeye brūyuḥ putramitrādikaiśca samyak sukhaṃ jāyate martyaloke /
teṣāmāsye mūtraviṣṭhādikaṃ ca samyak sadā patitaṃ ceti jāne // GarP_3,21.19 //

mitrādīnāṃ yatkṛtaṃ dravyajātaṃ vṛthā gataṃ malarūpaṃ ca jātam /
sadvaiṣṇavānāṃ yatkṛtaṃ dravyajātaṃ hariprāpteḥ kāraṇaṃ syātsadaiva // GarP_3,21.20 //

etādṛśaṃ tattu jātaṃ mukunda alaṃ hyalaṃ tena duḥkhaṃ ca bhuktam /
saṃgaṃ dattātsajjanānāṃ sadā tvaṃ vinā ca tvaṃ durjanānāṃ ca saṃgāt // GarP_3,21.21 //

saṃgaiḥ sadā durjanānāṃ murāre gātraṃ dagdhaṃ na virāgeṇa yuktam /
etādṛśāhaṃ kāṃ gātiṃ vā mukunda yāsye na jāne dayayā māṃ ca pāhi // GarP_3,21.22 //

etādṛśo hyanutāpaḥ khagendra prāyaścittaṃ na ca kṣaurādikaṃ ca /
bhānoḥ kanyā hyanutāpaṃ ca kṛtvā vicārayāmāsa hareḥ sutattvam // GarP_3,21.23 //

sarvottamo harirekaḥ sadaiva yataḥ pūrṇaḥ sarvaguṇaistataśca /
sṛṣṭau yasmājjayate viśvajātamato hariḥ sarvaguṇaiśca pūrṇaḥ // GarP_3,21.24 //

yo devānāmādya akāra eva yato brahmādyā naiva pūrṇāḥ samastāḥ /
lakṣmīprasādāccirapuṇyena jāto yathāyogyaṃ pūrṇaguṇo viriñcaḥ // GarP_3,21.25 //

na lakṣmīvadguṇapūrṇo viriñco na viṣṇuvadguṇapūrṇā ramāpi /
na vāyuvadbhāratī cāpi pūrṇā na śeṣavadvāruṇī cāpi pūrṇā // GarP_3,21.26 //

na vai rudravatpārvatī pūrṇarūpā hyanyepyevaṃ naiva pūrṇāḥ sadaiva /
ālocanāmevameṣā hi kṛtvā tapaścakre yamunāyāśca tīre // GarP_3,21.27 //

tadācāhaṃ yamunāyāśca tīraṃ pārthena sākaṃ mṛgayāṃ gataḥ khaga /
dṛṣṭvā ca tāṃ tatra tapaścarantīṃ tadābruvaṃ matsakhāyaṃ ca pārtham // GarP_3,21.28 //

he pārtha śīghraṃ vraja kanyāsamīpaṃ tvaṃ pṛccha kasmādatra tapaḥ karoṣi /
evaṃ proktastatsamīpaṃ sa gatvā pṛṣṭvā caitatkāraṇaṃ śīghrameva // GarP_3,21.29 //

āgatya māmavadatphālgunoyaṃ sarvaṃ vṛttāṃntaṃ tvasau matsamīpe /
tatastvahaṃ sumuhūrte ca tasyāḥ pāṇigrahaṃ kṛtavāṃstatra samyak // GarP_3,21.30 //

tasyāśca tāpātsaṃtataṃ madvicārātprasannohaṃ satataṃ suprasannaḥ /
pūrṇānande ramamāṇāsya nityaṃ tayā ca me kiṃ sukhaṃsyātkhagendra // GarP_3,21.31 //

mayā vivāhonugrahārthaṃ hi tasyā aṅgīkṛto na tu saukhyāya vīndra /
tathā vakṣye lakṣmaṇāyāśca rūpaṃ pāṇigrāhe kāraṇaṃ cāpi vīndrā // GarP_3,21.32 //

śṛṇuṣva tattava vakṣyāmi gopyaṃ sacchiṣyake nāsti gopyaṃ gurośca // GarP_3,21.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe bhagavataḥ kālindyā vivāhe hetunirūpaṇaṃ nāmaikaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 22
śrīkṛṣṇa uvāca /
yā lakṣmaṇā pūrvasarge khagendra putrī hyabhūdvahnivedasya vettuḥ /
sulakṣaṇaiḥ saṃyutatvādyataḥ sā sulakṣmaṇeti prathitā khagendra // GarP_3,22.1 //

yathā lakṣmīrlakṣaṇaiḥ sā supūrṇā yathā harirlakṣaṇairvai supūrṇaḥ /
yathā vāyurlakṣaṇaiḥ pūrṇa eva yathā gāyatrī lakṣaṇaiḥ sā supūrṇā // GarP_3,22.2 //

yathā rudrādyā lakṣaṇairvai prapūrṇā rudrādillakṣmaṇā caiva pūrṇā /
guṇenaivaṃ dharmataḥ kiñcideva tathānusaṃdhānādvriyate nāma cāpi // GarP_3,22.3 //

tasmā dāhurlakṣmaṇetyeva sarve tallakṣaṇaṃ śṛṇu cādau khagendra /
nārāyaṇe pūrṇaguṇe rameśe dvātriṃśatsaṃkhyāni sulakṣaṇāni // GarP_3,22.4 //

saṃtyeva pakṣīndra vadāmyanu kramānmattaḥ śrutvā mokṣamāpnoti nityam /
yaḥ saptapādaḥ ṣaṇṇavatyaṅguloṅgaścaturhastaḥ puruṣastīkṣṇadantaḥ // GarP_3,22.5 //

ya etatsarvaṃ militaṃ caikameva harerviṣṇorlakṣaṇaṃ cāhurāryāḥ /
mukhaṃ strigdhaṃ vartulaṃ puṣṭirūpaṃ dvitīyaṃ tallakṣaṇaṃ cāhurāryāḥ // GarP_3,22.6 //

hanuryasyānunnataṃ cāsti vīndra tallakṣaṇaṃ prāhurāryāstṛtīyam /
yaddantā vai tīkṣṇasūkṣmāśca saṃti tallakṣaṇaṃ cāhurāryāścaturtham // GarP_3,22.7 //

yasyādhare raktimā tvasti vīndra tallakṣaṇaṃ pañcamaṃ cāhurāryāḥ /
yasya hastā atiraktāḥ khagendra tallakṣaṇaṃ prāhurāryāśca paṣṭham // GarP_3,22.8 //

yasminnakhāḥ saṃti raktāḥ suśobhāstallakṣaṇaṃ saptamaṃ cāhurāryāḥ /
yasminkapole raktimā tvasti vīndra tallakṣaṇaṃ hyaṣṭamaṃ prāhurāryā // GarP_3,22.9 //

yasminkare śaṅkhacakrādirekhā vartante tannavamaṃ prāhurāryāḥ /
yasyo daraṃ tanturūpaṃ supuṣṭaṃ valitrayairaṅkitaṃ suṃdaraṃ ca // GarP_3,22.10 //

tallakṣaṇaṃ daśamaṃ prāhurāryā ekādaśaṃ nimnanābhiṃ tadāhuḥ /
ūrudvayaṃ yasya ca māṃsalaṃ vai tallakṣaṇaṃ dvādaśaṃ prāhurāryāḥ // GarP_3,22.11 //

kaṭirhi dīrghā pṛthulāsti yasya trayodaśaṃ lakṣma tadāhurāryāḥ /
yasyāsti muṣko supariṣṭhito vai caturdaśaṃ lakṣma tadāhurāryāḥ // GarP_3,22.12 //

samunnataṃ śiśramatho hi lakṣma yasyāsti tat pañcadaśaṃ vadanti /
sutāmrakaṃ pādatalaṃ khagendra tallakṣaṇaṃ ṣoḍaśaṃ prāhurāryāḥ // GarP_3,22.13 //

nimnau ca gulphau saptadaśaṃ tadāhurgrī vārūpaṃ prāhuraṣṭādaśaṃ ca /
ekonaviṃśaṃ tvakṣipadmaṃ suraktaṃ prāhurbāhuṃ jānu viṃśaṃ tathaiva // GarP_3,22.14 //

vistīrṇoraścaikaviṃśaṃ tadāhuḥ siṃhāskandhaṃ dvyuttaraṃ viṃśamāhuḥ /
trayoviṃśaṃ sūkṣmamāsyaṃ tadāhuścaturviśaṃ suprasanne ca dṛṣṭī // GarP_3,22.15 //

hrasvaṃ liṅgaṃ mārdavaṃ cāpi vīndra tallakṣaṇaṃ pañcaviṃśaṃ vadanti /
samau ca pādau kaṭijānu corū ṣaḍviṃśamāhuśca same ca jaṅghe // GarP_3,22.16 //

samānahastau samakarṇau militvā dvātriṃśatkaṃ lakṣaṇaṃ prāhurāryāḥ /
dvātriṃśatkaṃ lakṣaṇaṃ vai mukunde dvātriṃśatkaṃ lakṣaṇaṃ vai ramāyām // GarP_3,22.17 //

dvātriṃśatkaṃ lakṣaṇaṃ brahmaṇopi tadbhāratyāḥ pravadantyeva satyam /
tathā ca śaṅkā samameva cakriṇetyevaṃ sadāmā kuru nirṇayaṃ bruve // GarP_3,22.18 //

ekasya vai lakṣaṇasyāpi viṣṇorlakṣmīrantaṃ naiva samyak prapede /
atonantairlakṣaṇaiḥ saṃyutaṃ ca hariṃ cāhurlakṣaṇajñāḥ sadaiva // GarP_3,22.19 //

jānāti lakṣmīrlakṣaṇaṃ vāyurūpe svāpekṣayā hyatiriktaṃ khagendra /
svalakṣaṇāpekṣayā bhāratī tu śatairguṇairadhikā vedhasopi // GarP_3,22.20 //

khagendra tasmāllakṣaṇe sāmyacittaṃ viśvādīnāṃ sarvadā mā kuruṣva /
aṣṭāviṃśatiṃ prāhū rudrādikānāṃ bhrūnetrayorlakṣaṇenaiva hīnāḥ // GarP_3,22.21 //

alakṣaṇaṃ manyate yaddhi tasya durlakṣaṇaṃ naiva taccintanīyam /
aṣṭāviṃśatiṃ lakṣaṇaṃ vai harasya na bhāratīvaccintanīyaṃ khagendra // GarP_3,22.22 //

ato haraḥ krodharūpī sadaiva tayorabhāvātsatyamuktaṃ tathaitat /
ato dvayaṃ nāsti rudre khagendra śiśrodare kiñcidādhikyamasti // GarP_3,22.23 //

saptādhikairviśatilakṣaṇaistu samāyutāḥ svastriyo lakṣmaṇādyāḥ /
ṣaḍvaviṃśatyā lakṣaṇaiścāpi yuktā vāruṇyādyā pañcaviṃśaiśca candraḥ // GarP_3,22.24 //

arthaścaturviṃśatibhiścaiva yukto nāsāvāyordvyadhikā viṃśatiśca lakṣaṇaiścaikaviṃśatyā śacī yuktā na saṃśayaḥ // GarP_3,22.25 //

pravāhā viṃśakairyuktā yama ekonaviṃśakaiḥ /
pāśyaṣṭādaśabhiryukto daśasaptayuto 'nalaḥ // GarP_3,22.26 //

vaivasvataḥ ṣoḍaśabhimitraḥ pañcadaśairyutaḥ /
catrurviṃśaistu dhanapaḥ pāvakastu trayodaśaiḥ // GarP_3,22.27 //

gaṅgā dvādaśabhiryuktā budha ekādaśairyutaḥ /
śanistu daśasaṃkhyākaiḥ puṣkaro navabhiryutaḥ // GarP_3,22.28 //

atha ṣoḍaśasāhasraṃ bhāryāratu mama vallabhāḥ /
aṣṭabhiścaiva saṃyuktāḥ saptabhiḥ pitarastathā // GarP_3,22.29 //

ṣaḍbhiśca devagandharvāḥ pañcabhistadanantarāḥ /
caturbhaiḥ kṣitipāḥ proktāstribhiranye ca saṃyutāḥ // GarP_3,22.30 //

udare kiñcidādhikye hrasve pāde ca karṇayoḥ /
śikhādhikyaṃ vinā vipra bhāryāyāṃ ca śivasya ca // GarP_3,22.31 //

lakṣmaṇāyāṃ pañca doṣāḥ śirogulphādikaṃ vinā /
nābhyādhikye sahaivāṣṭau doṣāḥ saṃtyativāhike // GarP_3,22.32 //

jaṅghādhikye sahaivāṣṭau doṣāḥ śacyāḥ sadā smṛtāḥ /
evameva hi doṣāścāpyūhanīyāḥ khageśvara // GarP_3,22.33 //

durlakṣaṇaiḥ sadā vīndra saṃśrutaistattvavidbhavet /
mahodaro laṃbanābhirīṣāmātrogradaṃṣṭrakaḥ // GarP_3,22.34 //

andhakūpagabhīrākṣo laṃbakarṇauṣṭhanāsikaḥ /
laṃbagulpho vakrapādaḥ kunakhī śyāvadantakaḥ // GarP_3,22.35 //

dīrghajaṅgho dīrghaśiśrastvekāṇḍaścaikanāsikaḥ /
raktaśmaśrū raktaromā vakrāsyaḥ saṃprakīrtitaḥ // GarP_3,22.36 //

dagdhaparva tasaṃkāśo raktapṛṣṭhaḥ kaliḥ smṛtaḥ /
alomāṃso 'lomaśirā raktagaṇḍakapolakaḥ // GarP_3,22.37 //

lalāṭe pāṇḍutā nityaṃ vāmaskandhe kare khaga /
krūradṛṣṭirdṛṣṭipādastathā vai ghargharasvaraḥ // GarP_3,22.38 //

atyāśī cātipānaśca stanau śuṣkaphalopamau /
ūrau navāñjikāromaḥ tathā pṛṣṭhe ca mastake // GarP_3,22.39 //

lalāṭe trīṇi dīrghe tu same dvau saṃprakīrtitau /
sarpākārastu yo matsyastasya śiśre prakīrtitaḥ // GarP_3,22.40 //

pādatrāṇopamo matsyo rasanāgre prakīrtitaḥ /
śiśrākāraśca yo matsyo gude tasya praśasyate // GarP_3,22.41 //

vṛścikākāramatsyastu padostasya praśasyate /
śvākāraścāpi matsyo vai mukhe tasya prakīrtitaḥ // GarP_3,22.42 //

haste tu bahurekhāḥ syurloma nāsāpuṭe smṛtam /
atidīrghaṃ tu cāṅguṣṭhaṃ kaniṣṭhaṃ cātidīrghakam // GarP_3,22.43 //

durlakṣaṇaṃ tve vamādi kalāvasti hyanekaśaḥ /
sulakṣaṇānyanekāni mayi saṃti khageśvara // GarP_3,22.44 //

dvātriṃśallakṣaṇaṃ viṣṇorbrahmādyāpekṣayaiva tat /
sahābhiprāya garbheṇa brahmaṇoktaṃ tava prabho // GarP_3,22.45 //

brahmoktasya mayoktasya virodho nāsti sattama /
mayoktasyaiva sa vyāsaḥ kaṃbugrīvaḥ pradarśyate // GarP_3,22.46 //

raktādharaṃ rakta tālu caikīkṛtya mayoditam /
ato virodho nāstyeva tathā jñānātpratīyate // GarP_3,22.47 //

saptādhikairviṃśatilakṣaṇaistu samāyutā yāḥ striyo lakṣmaṇādyāḥ // GarP_3,22.48 //

bhage netre ca haste ca stane kukṣau tathaiva ca /
bhāratyapekṣayā pañcabhirnyūnā tvasti lakṣaṇaiḥ // GarP_3,22.49 //

na rudravanna cānyāni lakṣaṇāni khageśvara /
ṣaḍviṃśatyā lakṣaṇaiścāpi yuktā vāruṇyāḥ ṣaḍlakṣaṇaiścaiva hīnā // GarP_3,22.50 //

karṇe kukṣau nāsikākeśapāśe gulphe bhage kiñcidādhikyamasti /
indro yuktaḥ pañcaviṃśatyā khagendra sadā hīno lakṣaṇaiḥ saptasaṃkhyaiḥ // GarP_3,22.51 //

haste pāde udare karṇayośca śiśre gulphe tvadharoṣṭhedhikaṃ ca /
caturviṃśatyā lakṣaṇaiścāpi yukto nāstikyavāyustadvadevāṣṭabhiśca // GarP_3,22.52 //

nābhyāṃ gulphe hanurarṅghyośca skandhe dvije netre tvadharoṣṭhedhikaṃ ca /
trayoviṃśatyā lakṣaṇaiścāpi yuktā śacī tathā navadoṣaiśca yuktā // GarP_3,22.53 //

bhage keśe hyadharoṣṭhe ca karṇe jaṅghe gaṇḍe vakṣasi gulphayośca /
tathottaroṣṭhe kiñcidādhikyamasti evaṃ vijānīhi khagendrasattama // GarP_3,22.54 //

dvāviṃśatyā lakṣaṇaiḥ saṃyutastu daśabhirdeṣaiḥ pravaho nāma vāyuḥ /
tathāṅguṣṭhe kiñcidādhikyamasti viṃśatyekādaśabhirdeṣatorkaḥ // GarP_3,22.55 //

tadviṃśatyā lakṣaṇaiḥ saṃyutastu tadā doṣerdvādaśabhiśca yuktaḥ /
ekonaviṃśatyā lakṣaṇaiścāpi yuktastrayodaśabhistadabhāvairyutogniḥ // GarP_3,22.56 //

aṣṭādaśabhirlakṣaṇaiḥ saṃyutastu vaivasvatastadabhāvaiścaturdaśabhiḥ /
mitrastu saptadaśabhirlakṣaṇaiḥ saṃyutaḥ khaga // GarP_3,22.57 //

sadoṣaiḥ pañcadaśabhiḥ saṃyukto nātra saṃśayaḥ /
taiśca ṣoḍaśabhiryukto dhanapo nātra saṃśayaḥ // GarP_3,22.58 //

tadabhāvaiḥ ṣoḍaśabhiḥ saṃyuktaḥ saṃprakīrtitaḥ /
taiḥ pañcadaśabhiścaiva yuktogrejyaṣṭhaputrakaḥ // GarP_3,22.59 //

taiḥ saptadaśabhirdeṣaiḥ saṃyukto nātra saṃśayaḥ /
taiścaturdaśabhiścaiva gaṅgā saṃparikīrtitā // GarP_3,22.60 //

tathāṣṭādaśabhirdeṣaiḥ saṃyutā nātra saṃśayaḥ /
taistrayodaśabhiścaiva saṃyuto budha eva tu // GarP_3,22.61 //

doṣairekonaviṃśatyā saṃyuto nātra saṃśayaḥ /
śanirviṃśatidoṣeṇa yuto dvādaśalakṣaṇaiḥ // GarP_3,22.62 //

lakṣaṇaiścaikādaśabhiḥ puṣkaraḥ parikīrtitaḥ /
ekaviṃśatisaṃkhyākairasadbhāvaiḥ prakīrtitaḥ // GarP_3,22.63 //

daśabhirlakṣaṇairyuktāḥ pitaro ye cirāḥ khaga /
trayoviṃśatidoṣaiśca saṃyutā nātra saṃśayaḥ // GarP_3,22.64 //

aṣṭabhirlakṣaṇairyuktā devagandharvasattamāḥ /
doṣaiścaturviṃśatibhiḥ saṃyuktāḥ parikīrtitāḥ // GarP_3,22.65 //

saptalakṣaṇasaṃyuktā gandharvā mānuṣātamakāḥ /
yaistu pañcaviṃśatibhirdeṣaiḥ saṃyuktāḥ prakīrtitāḥ // GarP_3,22.66 //

ṣadguṇaiḥ kṣitipā yuktā ṣaḍviṃśatyā ca doṣataḥ /
tadanye pañcabhiryuktāścaturbhiḥ kecideva ca // GarP_3,22.67 //

tribhiḥ keccittato hīnā na saṃti khagasattama /
yasminnare kṣitipe vā khagendra ādhikyaṃ yaddṛśyate lakṣaṇasya // GarP_3,22.68 //

na te narā naiva te vai kṣitīśāḥ sarve naiva hyuttamāḥ sarvadaiva /
ye devā ye ca daityāśca sarvepyevaṃ khagādhipa // GarP_3,22.69 //

lakṣaṇālakṣaṇaiścaiva krameṇoktā na saṃśayaḥ /
lakṣaṇaiḥ saptaviṃśatyālakṣaṇaiḥ saṃyutāḥ khaga // GarP_3,22.70 //

ataḥ salakṣaṇā jñeyā dvātriṃśallakṣaṇairna hi /
piturgṛhe vardhamānā sadāpi svakuṭuṃbaṃ śreṣṭhayituṃ khagendra // GarP_3,22.71 //

uvāca sā pitaraṃ dīyamānamannādikaṃ tramitrādikeṣu /
sadāpi ye tvanusaṃdhānena yuktā antargate tatratatra sthite ca // GarP_3,22.72 //

ajñātatve cānnapānādikaṃ ca dattaṃ saṃto vyarthamevaṃ vadanti /
hariṃ vakṣye tatratatra sthitaṃ caṃ taṃ vai śṛṇu tvādareṇādya nityam // GarP_3,22.73 //

bālo harirbālarūpeṇa kṛṣṇaḥ kṣīrādikaṃ navanītaṃ ghṛtaṃ ca /
gṛhṇāti nityaṃ bhūṣaṇaṃ vastrajātamevaṃ dadyātsarvadā viṣṇutuṣṭyai // GarP_3,22.74 //

mitrairhariḥ keśavākhyo mukundo bhuṅkte dattaṃ tvannaprānādikaṃ ca /
pūrvaṃ dadyātsarvadā vai gṛhastho dhanyo bhavedanyathā vyarthameva // GarP_3,22.75 //

gṛhṇāti nityaṃ mādhavākhyo hariścetyevaṃ jñātvā deyamannādikaṃ ca /
evaṃ jñātvā dīyamānena nityaṃ prīṇāti viṣṇurnānyathā vyarthameva // GarP_3,22.76 //

gṛhe nityaṃ vāsudevo haristu prīṇāti nityaṃ tatra tiṣṭhansuparṇa /
evaṃ jñātvā svagṛhaṃ sarvadaiva alaṅkuryāddhāturūpaiḥ sadaiva // GarP_3,22.77 //

govindākhyastiṣṭhati vaṣṇavānāṃ putrairyutastiṣṭhati vāsudevaḥ /
mitre mukundaḥ śālake cānirūddho nārāyaṇo dvijavarye sadāsti // GarP_3,22.78 //

goṣṭhe ca nityaṃ viṣṇurūpī haristu aśve sadā tiṣṭhati vāmanākhyaḥ /
saṃkarṣaṇaḥ śūdravarṇe sadāsti vaiśye pradyumnastiṣṭhati sarvadaiva // GarP_3,22.79 //

janārdanaḥ kṣattrajātau sadāsti dāśeṣu nityaṃ mahidāso haristu /
mahyāṃ nityaṃ tiṣṭhati sarvadaiva hyupendrākhyo harirekaḥ suparṇa // GarP_3,22.80 //

gaje sadā tiṣṭhati cakrapāṇiḥ sadāntare tiṣṭhati viśvarūpaḥ /
nityaṃ śuni tiṣṭhati bhūtabhāvanaḥ pipīlakāyāmapi sarvadaiva // GarP_3,22.81 //

trivikramo harirūpyantarikṣe sarvajātāvanantarūpī hariśca /
harerna varṇosti na gotramasti na jātirīśe sarvarūpe vicitre // GarP_3,22.82 //

evaṃ jñātvā sarvadā lakṣmaṇā tu hariṃ sadā prīṇayāmāsa devī /
saparyayā vai kriyamāṇayā hariḥ patirmamasya diti cintayānā // GarP_3,22.83 //

tatyāja dehaṃ viṣṇupatitvakāmā madreṣu vai vīndra putrī prajātā /
svayaṃvare lakṣmaṇāyā ahaṃ ca bhittvā lakṣyaṃ bhūpatīndrāvayitvā // GarP_3,22.84 //

pāṇigrahaṃ lakṣmaṇāyāśca kṛtvā gatvā purīṃ ramayāmāsa devī /
tathaivāhaṃ jāṃbavatyā vivāhaṃ matpatnītve kāraṇaṃ tvāṃ bravīmi // GarP_3,22.85 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe lakṣmaṇāvivāhahetunirūpaṇaṃ nāma dvāviṃśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 23
śrīkṛṣṇa uvāca /
somasya putrī pūrvasarge babhūva bhāryā madīyā jāmbavatī mama priyā /
tāsāṃ madhye hyadhikā vīndra kiñcidrudrādibhyaḥ pañcaguṇairvihīnā // GarP_3,23.1 //

yadāveśo balavānsyādramāyāṃ tadānāmasa priyate keśavolam /
yadāveśāddhrāsamupaiti kāle tadā tāsāṃ sāmyamāhurmahāntaḥ // GarP_3,23.2 //

lakṣmyāveśaḥ kiñcidastyeva nityamatastābhyaḥ kiñcidādhikyamasti // GarP_3,23.3 //

garuḍa uvāca /
tāsāṃ madhye jāmbavantī tu kṛṣṇa ārādhanaṃ kīdṛśaṃ sā cakāra /
tanme brūhi kṛpayā viśvamūrte ādhikye vai kāraṇaṃ tābhya eva // GarP_3,23.4 //

garuḍenaivamuktastu bhagavān devakīsutaḥ /
meghagaṃbhīrayā vācā uvāca vinatāsutam // GarP_3,23.5 //

śrīkṛṣṇa uvāca /
yā pūrvasarge somaputrī babhūva piturgṛhe vartamānāpi sādhvī /
janma svakīyaṃ sārthakaṃ vai cakāra pitrā sākaṃ viṣṇuśuśrūṣaṇe na ca // GarP_3,23.6 //

śuśrāva nityaṃ satpurāṇāni caivaṃ cakre sadā viṣṇupādapraṇāmam /
cakre sadā tārakasyāpi viṣṇoḥ pradakṣiṇaṃ smaraṇaṃ kurvatī sā // GarP_3,23.7 //

pitrā sākaṃ sā tu kanyā khagendra vairāgyayuktā śravaṇātsaṃbabhūva /
keśaṃ ca mitraṃ dviradādikaṃ ca anarghyaratnāni gṛhādikaṃ ca // GarP_3,23.8 //

sarvaṃ hyetannaśvaraṃ caiva mene mamādhīnaṃ hariṇā vai kṛtaṃ ca /
yenaiva dattaṃ putramitrādikaṃ ca tenā hṛtaṃ vedanāṃ naiva cakre // GarP_3,23.9 //

adyaiva viṣṇuḥ paramo dayāluḥ dayāṃ mayi kṛtavāṃste na suṣṭhu /
pitrā sākaṃ kanyakā sā tu vīndra sadātmani hyamale vāsudeve // GarP_3,23.10 //

ekāntatvaṃ suṣṭhu bhaktyā gatā sā yadṛcchayā sopapannena devī /
akalpayantyātmano vīndra vṛttiṃ cakāra yatsāvadhirādhaṃ prathaiva // GarP_3,23.11 //

sā vai vittaṃ viṣṇupādāravinde duḥ khārṇavāttarāke saṃcakāra /
vāgīndridriyaṃ khaga samyak cakāra harerguṇānāṃ varṇane vā sadaiva // GarP_3,23.12 //

hastau ca viṣṇorgṛhasaṃmārjanādau cakāra devī gātramalāpahāram /
śrotraṃ ca cakre harisatkathodaye mokṣādimārge hyamṛtopame ca // GarP_3,23.13 //

netraṃ ca cakre pratimādidarśane anādikālīnamalāpahariṇī /
sadvaiṣṇavānāṃ sparśane caiva saṃge nirmālyagandhānuvilepane tvak // GarP_3,23.14 //

ghrārṇedriyaṃ sā haripādasāre cakāra saṃsāravimuktide ca /
jihvendriyaṃ harinaivedyaśeṣe śrīmattulasyādivimiśrite ca // GarP_3,23.15 //

pādau hareḥ kṣetrapathānusarpaṇe śiro hṛṣīkeśapadābhivandane /
kāmaṃ hṛdāsye tu haridāsyakāmyā tathottamaślokajanāścaranti // GarP_3,23.16 //

niṣkāmarūpe ca matiṃ cakāra vāgindriyaṃ stavanaṃ svīcakāra /
evaṃ sadā kāryasamūhamātmanā samarpayitvā parameśapādayoḥ // GarP_3,23.17 //

tīrthāṭanārthaṃ tu jagāma pitrā sākaṃ hareḥ prīṇanādyarthameva /
ārādhayitvā brāhmaṇānviṣṇubhaktānādau gṛhe vastrasaṃbhūṣaṇādyaiḥ // GarP_3,23.18 //

paścātkalpaṃ kārayāmāsa devī viṣṇoragre tīrthayātrārthameva /
yāvatkālaṃ tīrthayātrā mukunda tāvatkālaṃ tūrdhvaretā bhavāmi // GarP_3,23.19 //

yāvatkālaṃ tīrthayātrāṃ kariṣye tāvaddattādvaiṣṇavānāṃ ca saṃgam /
hareḥ kathāśravaṇaṃ syānmukunda nāvaiṣṇavānāṃ saṃgināmaṅgasaṃgam // GarP_3,23.20 //

suhṛjjanaiḥ putramitrādikaiśca dīrthāṭanaṃ naiva kuryāṃ mukunda /
kurvanti ye kāmyayā tīrthayātrāṃ teṣāṃ saṃgaṃ kuru dūre mukunda // GarP_3,23.21 //

śālagrāmaṃ ye vihāyaiva yātrāṃ kurvanti teṣāṃ kiṃ phalaṃ prāhurāryāḥ /
yadā tīrthānāṃ darśanaṃ syāttadaiva śālagrāmaṃ purataḥ sthāpayitvā // GarP_3,23.22 //

tīrthāṭanaṃ pādacairaiḥ kṛtaṃ cetpūrṇaṃ phalaṃ prāhurāryāḥ khagendra /
pādatrāṇaṃ pādarakṣāṃ ca kṛtvā tīrthāṭanaṃ pādahīnaṃ tadāhuḥ // GarP_3,23.23 //

yo vāhane turage copaviṣṭastīrthāṭanaṃ kurute cārdhahīnam /
vṛṣādīnāṃ vāhane pādamāhuḥ parānnānāṃ bhojane vyarthamāhuḥ // GarP_3,23.24 //

mahātmanāṃ vedavidāṃ yatīnāṃ parānnānāṃ bhojane naiva doṣaḥ /
saṃkalpayitvā paramādareṇa jagāma sā tīrthayātrārthameva // GarP_3,23.25 //

ādau snātvā harinirmātyagandhaṃ visarjayitvā śravaṇaṃ vai cakāra /
pitrā sākaṃ bhojanaṃ cāpi kṛtvā agre dine krośamekaṃ jagāma // GarP_3,23.26 //

tatra dvijānpūjayitvānnapāna rātrau tattvaṃ śrāvayāmāsa devī /
evaṃ yātrāṃ ye prakurvanti nityaṃ teṣāṃ yātrāṃ saphalāṃ prāhurāryāḥ // GarP_3,23.27 //

vinā dayāṃ tīrthayātrā khagendravyarthetyevaṃ vīndra cāhurmahāntaḥ /
divā rātrau ye na śṛṇvanti divyāṃ hareḥ kathāṃ tīrthamārge khagendra // GarP_3,23.28 //

vyarthaṃvyarthaṃ tasya cāhurgataṃ vai aśvādīnāṃ vāhanānāṃ ca viddhi /
aśvādīnāmaparādhaṃ vadasva gaṅgādīnāṃ darśanātpāpanāśaḥ // GarP_3,23.29 //

kṣetrasthaviṣṇordarśanātpāpanāśo mārjārasyāpyaparādhaṃ vadasva /
kṣetrasthaviṣṇoḥ pūjanātpāpanāśaḥ pūjāvatāmaparādhaṃ vadasva // GarP_3,23.30 //

japādīnāṃ kurvatāṃ pāpanāśo viṣṇordhyānātsadya evādhanāśaḥ /
anusaṃdhānādrahitaṃ sarvameva kṛtaṃ vyarthameveti cāhuḥ // GarP_3,23.31 //

ato hareḥ pāpavināśinīṃ kathāṃ śrutvā viṣṇorbhaktimānsyātvagandra /
dṛṣṭvādṛṣṭvā haripādāṅkitaṃ ca smṛtvāsmṛtvā bhaktimānsyātkhagendra // GarP_3,23.32 //

pitrā sākaṃ kanyakā sāpi vīndra śeṣācalasthaṃ śrīnivāsaṃ ca draṣṭum /
jagāma sā mārgamadhye hariṃ ca sā cintayāmāsa ramāpatiṃ ca // GarP_3,23.33 //

kadā drakṣye śrīnivāsasya vakṣaḥ śrīvatsaratnairbhūṣitaṃ vistṛtaṃ ca /
kadā drakṣye śrīnivāsasya tundaṃ valitrayeṇāṅkitaṃ suṃdaraṃ ca // GarP_3,23.34 //

kadā drakṣye śrīnivāsasya kaṇṭhaṃ maharlokasyāśrayaṃ kaṃbutulyam /
kadā drakṣye śrīnivāsasya nābhiṃ sadāntarikṣasyāśrayaṃ vai supūrṇam // GarP_3,23.35 //

kadā drakṣye vadanaṃ vai murārerjanalokasyāśrayaṃ sarvadaiva // GarP_3,23.36 //

śiraḥ kadā śrīnivāsasya drakṣye satyasya lokasyāśrayaṃ sarvadaiva /
kaṭiṃ kadā śrīnivāsasya drakṣye bhūrlokasyāśrayaṃ sarvadaiva // GarP_3,23.37 //

kadā drakṣye śrīnivāsasya coru talātalasyāśrayaṃ sarvadaiva /
kadā drakṣye śrīnivāsasya jānu sukomalaṃ sutalasyāśrayaṃ ca // GarP_3,23.38 //

kadā drakṣye śrīnivāsasya jaṅghe rasātalasyāśrayeḥ sarvadaiva /
kadā drakṣye pādatalaṃ hareśca pātālalokasyāśrayaṃ sarvadaiva // GarP_3,23.39 //

itthaṃ mārge cintayantī ca devī śeṣācale śeṣadevaṃ dadarśa /
phaṇaiḥ sahasraiḥ suvirājamānaṃ nānādrumairvānarairvānarībhiḥ // GarP_3,23.40 //

ananta janmārjitapuṇyasaṃcayānmayādya dṛṣṭaḥ paramācalo hi /
taddarśanādvāṣpakalākulekṣaṇā sadyaḥ samutthāya nanāma mūrdhnā // GarP_3,23.41 //

mukhaṃ ca dṛṣṭvā namanaṃ ca kāryaṃ pṛṣṭhādibhāge namanaṃ na kāryam /
sāpi dviṣaṭkaṃ namanaṃ ca cakre śālagrāmaṃ sthāpayitvā puro 'sya // GarP_3,23.42 //

itthaṃ kāryaṃ vaiṣṇavaiḥ parvatasya tvaṃ vaiṣṇavairviparītaṃ ca kāryam /
madhvāntaḥsthaḥ parvatāgresti nityaṃ ramābrahmādyaiḥ pūjitaḥ śrīnivāsaḥ // GarP_3,23.43 //

susattamaṃ paramaṃ śrīnivāsaṃ drakṣye 'thāhaṃ hyārurukṣe 'calañca /
ityevamuktvā kapilākhyatīrthe sthānaṃ cakre sā svapitrā sahaiva // GarP_3,23.44 //

atraivāste śrīnivāso haristu dravyeṇa rūpeṇa na cānyatheti /
ādausnātvā muṇḍanaṃ tatra kṛtvā tīrthaśrāddhaṃ kārayitvā sutīrthe // GarP_3,23.45 //

gobhūhiraṇyādisamastadānaṃ dattvā śailaṃ cārurohātha sādhvī /
śālagrāmaṃ sthāpayitvā sa cāgre punaḥ praṇāmaṃ sāpi cakre subhaktyā // GarP_3,23.46 //

sopānānāṃ śataparyantamevamāruhya sā hyupaviṣṭā tu tatra /
śuśrāva sā bhāgavataṃ purāṇaṃ śuśrāva vaiveṅkaṭādreḥ praśaṃsām // GarP_3,23.47 //

jaigīṣavyādgurupādātsubhaktyā suśrāva tattvaṃ veṅkaṭādreśca sarvam // GarP_3,23.48 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe veṅkaṭeśagiriyātrākramanirūpaṇaṃ nāma trayoviṃśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 24
jaigīṣavya uvāca /
kanye śṛṇu tvaṃ veṅkaṭākhyācalasya smerānanāṃ puṇyamāṃrohaṇe 'sya /
śrīgītāyāḥ paṭhanaṃ caiva kurvannārohaṇaṃ kurute sarvalokaḥ // GarP_3,24.1 //

padepade śrīnivāsaśca devastvalaṃ hyalaṃ prīyate bhaktavargaḥ /
taṃ prīṇayanmokṣamāyānti sarve harau tuṣṭe kimalabhyaṃ ca kanye // GarP_3,24.2 //

sopānadeśe yaḥ purāṇaṃ śṛṇoti tadā kṛtā sarvatīrthādiyātrā /
tadā divā prastuvantīha mārge sadā hariṃ śrīnivāsaṃ guruṃ ca // GarP_3,24.3 //

sopānānāṃ mahimānaṃ ca śrutvā śālagrāmaṃ sthāpayitvā ca tatra /
namaskṛtvā punarevāpi sā tu sopānāni tvārurohātha sādhvī // GarP_3,24.4 //

sopānānāṃ vīndra cārohaṇena tvavaiṣṇavānāṃ haritoṣo na caiva /
tenaiva teṣāṃ sādhanaṃ bhūya eva tamasyandhe pātayituṃ khagendra // GarP_3,24.5 //

sthalesthale evamevāpi kāryaṃ jaigīṣavyaṃ punarevāha devī /
kanyovāca /
jaigīṣavyaḥ śrīnivāso haristu brahmādīnāṃ dṛśyate śrīnivāsaḥ // GarP_3,24.6 //

jaigīṣavya kṛpayā tvaṃ vadasva jaigīṣavyo hyevamukto hariṃ tu /
uvāca kanyāṃ somaputrīṃ satīṃ ca brahmādīnāṃ dṛśyate śrīnivāsaḥ // GarP_3,24.7 //

anantarūpodhikakāntakāntimānrūdrādīnāṃ dṛśyate veṅkaṭeśaḥ /
sasūryalakṣādhikakāntakāntito rudrādīnāṃ dṛśyate śrīnivāsaḥ // GarP_3,24.8 //

sahasrasūryādhikakāntikāntaḥ savidyuttvānmānuṣāṇāṃ rameśaḥ /
ṛṣyādīnāṃ dṛśyate candravacca sanmānuṣāṇāmaparokṣo haristu // GarP_3,24.9 //

nakṣatravaddṛśyate śrīnivāsaḥ sadā ṛṣīṇāmaparokṣo haristu /
sa sūryavaddṛśyate śrīnivāsaḥ saṃsāriṇāṃ veṅkaṭeśaḥ khagendra // GarP_3,24.10 //

saṃdohavaddṛśyate vai prakāśo mithyāvatāṃ dṛśyate śrīnivāsaḥ /
pāṣāṇavannailyarūpaprakāśaḥ śilāmātre dṛṣyate vai kalau ca // GarP_3,24.11 //

nṛṇāṃ sarveṣāṃ śrīnivāso haristu kalau svarūpaṃ śrīnivāsasya devī /
na mānuṣāḥ pravijānanti sarve yataḥ kalau tāmasā rājasāstu // GarP_3,24.12 //

tatsaṃginaḥ sāttvikāḥ kecideva hyato bhaktā durlabhā vai kalau ca /
ye dṛśyante bhaktavatte na bhaktāḥ śiśrodarayorbharaṇe caiva saktāḥ // GarP_3,24.13 //

kurvanti yātrāṃ ca tadarthameva bhaktijñānaṃ durlabhaṃ vai kalau ca /
bhaktā ye vai na viraktāḥ sadaiva teṣāṃ harerdarśanaṃ durlabhaṃ ca // GarP_3,24.14 //

bhaktasvarūpaṃ tava vakṣye khagendra yo jñānapūrṇaḥ parame snigdha eva /
na ca dveṣairbandhuro bhaktiyuktastava dveṣāñchṛṇu vakṣye ca samyak // GarP_3,24.15 //

jīvābhidā hariṇāprākṛtena svatantreṇa hyasvatantrasya nityam /
jñānānandaiḥ paripūrṇe harau ca guṇairapūrṇo harirityeva cintā // GarP_3,24.16 //

śrībrahmarudrādidivaukasāṃ sadā tathā dvijānāṃ saṃmānāyāśca cintā /
viṣṇoḥ sakāśādbrahmarudrādikānāṃ sadādhikyālocanaṃ dveṣa eva // GarP_3,24.17 //

viṣṇorbhadre hastapādādikānāṃ bhedajñānaṃ dveṣamāhurmahāntaḥ /
avatārāṇā chedabhedādikaṃ ca tathocyate maraṇasyāpi cintā // GarP_3,24.18 //

tadbhaktānāṃ dveṣaṇaṃ cāhurāryāstadvākyānāṃ dūṣaṇaṃ dveṣa eva /
naca dveṣaiḥ saṃyutā ye ca loke kanye dṛśyante na tu bhaktāḥ kadācit // GarP_3,24.19 //

kanyovāca /
jaigīṣavya brūhi me ke ca bhaktā bhaktiṃ kathaṃ darśayāmāsurete /
teṣāṃ hariḥ śrīnivāso mahātmā trātā sadā bhaktavarge dayāluḥ // GarP_3,24.20 //

jaigīṣavyastvevamukto mahātmā uvāca kanyāṃ saṃsmaran bhaktavaryaḥ /
jaigīṣavya uvāca /
prahādādyā śrīnivāsasya bhaktāḥ kṛtvā nṛsiṃhe cottamāṃ bhaktimeva // GarP_3,24.21 //

avāpa sāmrājyamanuttamaṃ ca jñānaṃ nṛsiṃhātsamavāpa paścāt /
parāśaraḥ śrīnibāsasya bhakto bhaktiṃ kṛtvā vyāsarūpaṃ hariṃ ca // GarP_3,24.22 //

stutvā tena jñānatattvaṃ hyavāpya jagāma mokṣaṃ bhaktisaṃvardhitātmā /
yo nāradaḥ śrīnivāsasya bhakto bhaktiṃ kṛtvā garbhavāse harau ca // GarP_3,24.23 //

tayā bhaktyā brahmaputratvamāpa jñānaprāptyā tena muktiṃ jagāma /
yo hyaṃbarīṣaḥ śrīnivāsasya bhaktaḥ kṛtvā bhaktiṃ paradeva harau ca // GarP_3,24.24 //

japtvā jñānaṃ prāpya durvāsakaścāpyavāpa mokṣaṃ tena saṃvardhitātmā /
mucukundo vai śrīnivāsasya bhakto vairāgyato bhaktidārḍhyaṃ ca kṛtvā // GarP_3,24.25 //

tattvajñānaṃ prāpya viṣṇormahātmā hyavāpa mokṣaṃ tena saṃvardhitātmā /
sa puṇḍarīkaḥ śrīnivāsasya bhaktaḥ pitrādiṣṭo viṣṇubhaktiṃ ca kṛtvā // GarP_3,24.26 //

hariprāsādājjñānamanuttamaṃ cāpyavāpa mokṣaṃ bhaktisaṃvardhitātmā /
brahmā ca vāyuśca sarasvatī ca jñātavyāḥ sarve ṛjuyoginaśca // GarP_3,24.27 //

acchinnabhaktāśca sadā murārerna kāmyaraktāḥ śuddharūpā hi te ca /
girīśanāgeśakhageśasaṃjñā devāḥ śukrārau gurucandrendusūryāḥ // GarP_3,24.28 //

jaleśognirmanudharmau kuberaḥ vighneśanāsatyamarudgaṇāśca /
parjanyamitrādaya eva sarve sadā hyete śrīnivāsasya bhaktāḥ // GarP_3,24.29 //

viśvāmitro bhṛguraurvaśca kutso marīciratriḥ pulahaḥ kratuśca /
śaktirvasiṣṭho sautamīyo pulastyo bhāradvājaḥ śrīnivāsasya bhaktāḥ // GarP_3,24.30 //

māndhātā nahuṣoṃbarīṣasagarau rājā pṛthurhaihayo ikṣvākurbharato yayātisutalau dharmo vikukṣistathā /
uttānaśca bibhīṣaṇo daśaratho hyete mahājñāninaḥ śrīmadveṅkaṭanāyakasya ca gurorbhaktāḥ sadā saṃsmṛtāḥ // GarP_3,24.31 //

bhāgīrathī samudraśca yamunā ca sarasvatī /
godāvarī narmadā ca kṛṣṇā bhīmarathī tathā // GarP_3,24.32 //

sarayūphalgukāverīgaṇḍakī kapilā stathā /
ityetāśca harerbhaktāḥ saṃti cātraiva bhāmini // GarP_3,24.33 //

abhiprāyaṃ tatra vakṣye śṛṇu kanye mayā sati /
yatra pravartate mārge kathā viṣṇormahātmanaḥ // GarP_3,24.34 //

vartante vaiṣṇavā yatra haritattvārthabodhakāḥ /
tatraiva bhaktāḥ sarvepi saṃti viṣṇostathaiva ca // GarP_3,24.35 //

ye devayātrāṃ paramātmacintayā kurvanti te haribhaktāśca nānye /
yato harau parame vaiṣṇavānāṃ sarvaṃ niṣṭhāmeti kṛtyaṃ khagendra // GarP_3,24.36 //

śeṣācalaṃ samāsādya hyannavastrādibhūṣaṇam /
yo na dadyādabhaktaḥ sa tataḥ ko nu paraḥ paśuḥ // GarP_3,24.37 //

bhaktā hareḥ śrīnivāsācale ca gaṅgādirūpeṇa ca tatratatra /
tiṣṭhanti sevārthamurukramasya teṣāṃ pūjā naiva kāryā ca devi // GarP_3,24.38 //

abhiprāyaṃ tatra vakṣye śṛṇu tvaṃ tatra sthale vastragandhādidhūpaiḥ /
purāṇoktā api bhedena pūjyā dṛṣṭvā ca tānvandayetprājña eva // GarP_3,24.39 //

sadbrāhmaṇānvandayetpādamūle hastau ca dvau saṃpuṭīkṛtya devi /
sāṣṭāṅgarupaṃ vandanaṃ caiva viṣṇoḥ kuryāttathā gurave viṣṇubuddhyā // GarP_3,24.40 //

gaṅgādīnāṃ vandanaṃ kāryameva sāṣṭāṅgaṃ vai tulasīnāṃ tathaiva /
aśvatthānāṃ namanaṃ kāryameva gavādīnāṃ namanaṃ mānasena // GarP_3,24.41 //

pūjā sadā devadevasya viṣṇoḥ kāryā bhaktyā vaiṣṇavaireva nānyaiḥ /
ye nāmakā jñānavantaḥ subhaktāḥ sadaiva kāryā viṣṇupūjā ca kanye // GarP_3,24.42 //

ye nāmakā jñānavantaḥ subhaktāḥ sadaivaṃ kāryā viṣṇupūjā ca kanye /
yenāmakā viṣṇubhaktāḥ sadaiva pūjā viṣṇornaiva kāryātra devi // GarP_3,24.43 //

mohādyo vai pūjayeddevadevaṃ mahādharmādyāti cāndhaṃ tamo vai /
brahmādināmāni harerhi devīṃ viṣṇoḥ svanāmāni dadau divaukasām // GarP_3,24.44 //

nādāddhīraḥ keśavādīni kanye svakaṃ puraṃ pravihāyaiva rājā /
evaṃ mayoktaṃ kanyake sarvametadetatparaṃ samyagārohaṇīyam // GarP_3,24.45 //

govinda nārāyaṇa mādhaveti yūyaṃ mayā sarvamārādhitavyam /
sarve militvā punarevaṃ khagendra samāruhanvaiṅkaṭādriṃ gṛṇantaḥ // GarP_3,24.46 //

harernāmānyatra pūrvaṃ gṛṇantastvāsvādayantaḥ śrīnivāsasya nāma /
draṣṭuṃ sarve śrīnivāsaṃ tathaiva kurvantaste talaśabdaṃ nadantaḥ // GarP_3,24.47 //

iti kṛṣṇavacaḥ śrutvā tārkṣyaḥ kṛṣṇamuvācaha kathamāsvādanaṃ cakruretadvistīryame vada /
śrīkṛṣṇa uvāca /
bho śrīnivāsa tava nāmaiva caitannāma svāmī nanu nāmaiva svāmī /
yāṃ brahmādyā āśrayantītti yasmāttasmādramā śrīriti nāma cāpa // GarP_3,24.48 //

ramāśrayatvānnitarāṃ sarvadā cetyato hariḥ śrīnivāsābhidhānaḥ /
bho śrīnivāseti tu nartayanto romāñcamātrāstalaśabdakāriṇaḥ // GarP_3,24.49 //

adyaiva paśyāma harestavāsyaṃ kadā vayaṃ kṛta kṛtyā bhavāmaḥ /
bhoḥ keśavādyaiva padāravindaṃ saṃdarśayitvā sudayāṃ kuruṣva // GarP_3,24.50 //

brahmāṇamāhuśca purāṇamāhuḥ kaśabdavācyaṃ sarvalokeśamāhuḥ /
īśaṃ cārhaṃ rudramityeva cāhustatprerakaṃ sṛṣṭisaṃhārakārye // GarP_3,24.51 //

ato hariḥ keśavanāmadheyo bhoḥ keśaveti ca nartayantaḥ /
ānandavāpīṃ saṃstravantobhi jagmurnārāyaṇeti pravadanto hi jagmuḥ // GarP_3,24.52 //

ato doṣāstadviruddhā guṇāśca nārāśca teṣāmāśrayatvānmurāriḥ /
nārāyaṇeti pravadantīha loke nārānubandhātsarvamuktāḥ khagendra // GarP_3,24.53 //

nārāḥ proktā āśrayatvācca teṣāmatopi nārāyaṇa eva vīndra /
muktāśca ye tu prapadaṃnu jagmuraṇḍodakaṃ yasya kaṭākṣamātrāt // GarP_3,24.54 //

yadutpannaṃ tena nārāḥ khagendra teṣāṃ sadāpyāśrayatvācca vīndra /
nārāyaṇeti pravadantīha loke hyanantabrahmāṇḍavisarjakatvāt // GarP_3,24.55 //

evaṃ nanṛtuḥ pariśaṃsayanto govinda nānyo hi na caiva darśanam /
gośabdavācyāstu samastavāco gobhiśca sarvaiḥ pratipādyate yataḥ // GarP_3,24.56 //

ato hi govinda iti smṛtaḥ sadā bho vedavedyeti tathā na nanṛtuḥ /
ānandabāṣpaiśca samanvitā hi hare murāre tava darśanaṃ hi // GarP_3,24.57 //

dehi prabho vai tavadāsadāsāścaturdaśe bhuvane sarvadāpi /
yatastvamevaṃ vasatīti vāsuścātraiva nityaṃ krīḍate sarvadaiva // GarP_3,24.58 //

yato devetyevamāhurmahāntastvato hariṃ vāsudeveti cāhuḥ /
bho vāsudeveti nanṛtuḥ sarvadaiva bho mādhaveti nanṛtuścaiva sarve // GarP_3,24.59 //

lakṣmīpate ceti vadanti sarve dhanīti śabdaḥ svābhivācī yato hi /
atopyāryā mādhaveti bruvanti lakṣmīpate pāhi tathaiva bhaktān // GarP_3,24.60 //

te vai bruvanto nanṛtuśca jagmurviṣṇo sadāsmānparipāhi nityam /
sarvatra yasmādvitatosi tasmādityādināmāni gṛṇanta eva /
jagmuśca sarve dadṛśuśca tīrthaṃ bhaktyopetāḥ śrīnivāsaṃ smarantaḥ // GarP_3,24.61 //

kanyovāca /
kiṃ nāmakaṃ tīrthamidaṃ munīndra kiṃ kāryamatra pravadāsmānkṛtīśa /
kasmai prasanno bhagavāñchrīnivāsastvasminsutīrthaṃ vada vistareṇa // GarP_3,24.62 //

jaigīṣavya uvāca /
kanye śṛṇu tvaṃ hyabhavatsubuddhimānprahrādasaṃjño haribhaktavaryaḥ /
niṣkāmabuddhyā tu yadā jagāma śeṣācalasthaṃ śrīnivāsaṃ ca draṣṭum // GarP_3,24.63 //

asmiṃsthale daityakumārakānprati hareśca tattvaṃ paripṛṣṭavānprabhuḥ /
nṛsiṃharūpaṃ śrīnivāsaṃ bhajasva sudurlabhaṃ mānuṣaṃ janma kanye // GarP_3,24.64 //

tatrāpi viṣṇornṛhare sutattvaṃ sudurlabhaṃ suṣṭhu yātrā tathaiva /
yasyāṃ yātrāyāṃ yatra kutrāpi deśe hareḥ kathā vartate daityavaryāḥ // GarP_3,24.65 //

tatra sthale harirāste sadaiva yato vyāptaḥ sarvato vai nṛsiṃhaḥ /
etacchrutvā daityakumārakāste prahlādamūcurbhaktavaryaṃ hareśca // GarP_3,24.66 //

vyāpto hariścetkathamatra vai sakhe na dṛśyate jalarūpī nṛsiṃhaḥ /
sa evamukto dānavānāṃ sutaiśca tuṣṭāva viṣṇuṃ paramādareṇa // GarP_3,24.67 //

tava svarūpaṃ mama darśayasva svayogyarūpaṃ dānavānāṃ sutānām /
iti stutaḥ śrīnivāso haristu tasminnantarjalarūpaṃ samāyāt // GarP_3,24.68 //

asminsnānaṃ ye prakurvanti tīrthe teṣāṃ jñānaṃ paramaṃ dṛḍhaṃ syāt /
atra snāne mānuṣāṇāṃ ca tāta buddhirna hi syātkalikāle viśeṣāt // GarP_3,24.69 //

dattvāṃ varaṃ daityavarāya viṣṇurantardadhe jalapūrṇe sukuṇḍe /
adyāpyāste jalamadhye nṛsiṃhaḥ prahlādopi daityakumārakaiḥ saha // GarP_3,24.70 //

tasmin sutīrthe paritastatratatra jayeti śabdaḥ śrūyate cāparāhne /
idaṃ tīrthaṃ nārasiṃhābhidhaṃ ca kanyesnānaṃ hyatra kāryaṃ manuṣyaiḥ // GarP_3,24.71 //

snānaṃ kṛtvā tatra tīrthe ca samyagdīpaṃ dattvā dvijavaryāya mukhyam /
draṣṭuṃ punaḥ śrīnivāsaṃ prajagmurgovindagovinda iti bruvantaḥ // GarP_3,24.72 //

mukhyaprāṇādhiṣṭhitaṃ sthānamāpya apāviśattatra devī hyuvāca /
jaigīṣavyaḥ śrīnivāsasya viṣṇoḥ kathaṃ kāryaṃ darśanaṃ tadvadasva // GarP_3,24.73 //

jaigīṣavyaḥ prāha saṃhṛṣṭacitto bravīmi tantraṃ śṛṇu kanyake tvam /
śrutvā mattaḥ kuru sarvaṃ mayoktamādyaṃ dvāraṃ śrīnivāsasya dṛṣṭvā // GarP_3,24.74 //

aparādhasahasrāṇi kriyante 'harniśaṃ mayā /
tāni sarvāṇi me deva kṣamasva puruṣottama // GarP_3,24.75 //

mānasānvācikāndoṣānkāyi kānapi sarvaśaḥ /
vaiṣṇavadveṣahetūnme bhasmasātkuru mādhava // GarP_3,24.76 //

ādyadvāraṃ śrīnivāsasya devi samyak smaredvijayaṃ vai jayaṃ ca /
dakṣādhvare śrīnivāsasya devi caṇḍaṃ pracaṇḍaṃ saṃsmaretsamyageva // GarP_3,24.77 //

pāścātyabhāge śrīnivāsasya devi nandaṃ sunandaṃ saṃsmaredeva bhaktyā /
savyadvāre śrīnivāsasya kanye smaretkumudākṣaṃ kumudantameva // GarP_3,24.78 //

yaścaiva dehaṃ praviśedbhaktipūrvaṃ kadā drakṣye sādareṇaiva devi /
pradakṣiṇadvādaśakaṃ ca kṛtvā pade pade saṃsmarecchrīnivāsam // GarP_3,24.79 //

śrīsvāmitīrthe samyagācamya natvā snātvā natvā bhūvarāhaṃ ca devi /
ayudvāraṃ privaśedbhaktipṛrvaṃ govindagovinda itibruvanvai // GarP_3,24.80 //

paścāddharernamanaṃ kāryameva sāṣṭāṅgarūpaṃ praviśeddevageham /
punarviśedvārataḥ saṃsthitaḥ sa pīṭhasthadevānmānasā cintayīta // GarP_3,24.81 //

madhye pīṭhaṃ śrīnivāsaṃ ca devī nārāyaṇaṃ praṇametpūrṇameva /
devasya savye pīṭhabhāgādvahiśca namaskāryaṃ gurudevāya caiva // GarP_3,24.82 //

pīṭhasyāgrāccāpyadhastātpradeśe āgneyakoṇe praṇamedvai khagendra /
nairṛtyabhāge vyāsadevāya devi namaskāryo vaiṣṇavaḥ sarvadāpi // GarP_3,24.83 //

vāyavyakoṇe bhaktipūrvaṃ sudurgāṃ namaskuryādbhaktisaṃvardhitātmā /
pīṭhasyordhvaṃ hyagnikoṇeṣu devī dharmādhibhūtāya namo yamāya // GarP_3,24.84 //

pīṭhasyordhvaṃ nairṛtasyordhvakoṇe jñānādhipaṃ praṇamedvāyudevam /
pīṭhasyordhvaṃ vāyukoṇe ca subhrūrvairāgyānāmadhipaṃ caiva rudram // GarP_3,24.85 //

pīṭhasyordhvaṃ tvīśakoṇe ca devi aiśvaryāṇāmadhipaṃ cendradevam /
pīṭhasya pūrve praṇamennairṛtiṃ ca aryāmṇānāmadhipaṃ cātra devi // GarP_3,24.86 //

devasya pīṭhasya ca dakṣiṇe ca durgāṃ namedugrarūpābhidhāṃ ca /
pīṭhasya kanye praṇametpaścime vai ārogyāṇā madhipaṃ kāmadevam // GarP_3,24.87 //

devasya pīṭhasyottare rudradevamanaiśvaryāṇāmadhipaṃ saṃsmarecca /
pīṭhasya madhye praṇamedvai varāhaṃ sadā kanye paramaṃ pūruṣākhyam // GarP_3,24.88 //

tasyopariṣṭācchaktisaṃjñāṃ ca lakṣmīmādhārarūpāṃ praṇameccaiva nityam /
tasyopariṣṭādvāyukūrmau namecca tasyopariṣṭāccheṣakūrmau namecca // GarP_3,24.89 //

tasyopariṣṭādabhimāninīṃ bhuvo bhūdevatāṃ praṇameccaiva subhrūḥ /
tasyopariṣṭādvaruṇaṃ saṃsmarecca kṣīrodadheradhipaṃ caiva devam // GarP_3,24.90 //

tasyopariṣṭātpraṇameccaiva lakṣmīṃ śvetadvīpākhyaṃ kanyake pūjayecca /
tasyopariṣṭātpraṇameccaiva lakṣmīṃ mahādivyāṃ maṇḍapasaṃjñakāṃ ca // GarP_3,24.91 //

pīṭhasya madhye yamasaṃjñāṃ ca lakṣmīṃ samarcayedyamamadhye ca devīm /
yamasya devasya ca dakṣiṇe ca sūryaṃ nameddīparūpaṃ ca bhadre // GarP_3,24.92 //

yamasya devasya ca vāmabhāge śriyaṃ nameddīparūpāṃ ca devīm /
yamasya devasya tu cāgrabhāge hutāśanaṃ dīparūpaṃ namecca // GarP_3,24.93 //

devasyāgre bhūmināmnīṃ namecca tattvābhimānāṃ saṃsmareccaiva nityam /
paryaṅkarūpaṃ śrīnivāsasya viṣṇostamobhimānāṃ sannameccaiva durgām // GarP_3,24.94 //

pūrvādigaṃ pīṭhasopānarūpamātmānamekaṃ praṇamecca devi /
dakṣasthadikpīṭhasopānarūpaṃ jñānātmakaṃ praṇameccaiva kanye // GarP_3,24.95 //

padmasya pūrvasthadale ca devi strīrūpākhyaṃ vimalākhyāmimāṃ ca /
brahmādidevānpraṇamecca devi āgneyakoṇasthadale śṛṇutvam // GarP_3,24.96 //

utkarṣanāmnīṃ paramāṃ ca devīṃ namedramāṃ brahmavāyū ca śeṣam /
dakṣasthapadmasya dalāṣṭake ca nārāyaṇākāraśeṣādikānām // GarP_3,24.97 //

strīrūpebhyo namanaṃ kāryameva kanye mayā paścimasthe dale ca /
gopākhyanārāyaṇabrahmavāyuviprādikānāṃ śeṣarūdrādikānām // GarP_3,24.98 //

strīrūpebhyo namanaṃ kāryameva īśāna koṇasthadaleṣu caiva /
īśānanārāyaṇamāviriñcavāyurviyaccheṣasurādikānām // GarP_3,24.99 //

strīrūpebhyo namanaṃ kāryameva tathaiva padmasya ca madhyabhāge /
anugrahākhyā viṣṇulakṣmīśca devī vāyurviyaccheṣarudrādikānām // GarP_3,24.100 //

strīrūpāṇāṃ namanaṃ kāryameva suyogapīṭhasya svarūpa bhūtam /
sadā namecchrīmadanantasaṃjñamevaṃ na mecchrīnivāsaṃ ca devam // GarP_3,24.101 //

śrīnivāsasya vāme tu lakṣmīṃ ca praṇamedvudhaḥ /
śrīnivāsasya savye tu dharāyai praṇamecchubhe // GarP_3,24.102 //

pīṭhādvahiḥ pūrvabhāge kṛpolkaṃ praṇamecchubham /
maholkaṃ dakṣiṇe caiva vīrolkaṃ paścime namet // GarP_3,24.103 //

uttare ca namaḥ kuryādyulkāya ca mahātmane /
caturṣvapi ca koṇeṣu sahasrolkaṃ nametsudhīḥ // GarP_3,24.104 //

pūrve tu vāsudevāya namaskuryācca dakṣiṇe /
saṃkarṣaṇāya devāya pradyumnāya ca paścime // GarP_3,24.105 //

uttare hyaniruddhyā namaskuryādatandritaḥ /
āgneye ca namaskuryātkanye māyāṃ sadā śubhe // GarP_3,24.106 //

jayāyai ca namaskuryānnairṛtye cāpi vāyave /
kṛtye caiva namaskuryādīśānye śāntisaṃjñakām // GarP_3,24.107 //

keśavāya namaḥ pūrve tathā nārāyaṇāya ca /
mādhavāya namaskuryānnairṛtye cāpi vāyave // GarP_3,24.108 //

āgneye kanyake nityaṃ bhaktyā tu prayataḥ śubhe /
govindāya namaskuryāddakṣiṇe viṣṇave tathā // GarP_3,24.109 //

madhusūdanāya bhoḥ kanye namaskuryāttu nairṛtau /
paścime trivikramāya vāmanāya tathaiva ca // GarP_3,24.110 //

viṣṇave śrīdharāyātha namaskuryācca bhāmiti /
uttare tu mahākanye hṛṣīkeśāya vai namaḥ // GarP_3,24.111 //

tathā vai padmanābhāya namaskuryādatandritaḥ /
dāmodarāya caiśānye namaskuryācca bhāmini // GarP_3,24.112 //

caturthāvaraṇe pūrve mahākūrmāya vai namaḥ /
varāhāya namaskuryādāgneye kanyake śubhe // GarP_3,24.113 //

dakṣiṇe nārasiṃhāya vāmanāya namonamaḥ /
bhārgavāya namaskuryānnairṛtye śuddhacetasā // GarP_3,24.114 //

paścime mādhavāyātha tathā kṛṣṇāya vai namaḥ /
buddhāya ca namaskuryādvāyavye kanyake śubhe // GarP_3,24.115 //

uttare hyulkarūpāya anantāya namostu te /
īśānye viśvarūpāya namaskuryādatandritaḥ // GarP_3,24.116 //

āgneye vāruṇīṃ caiva gāyatrīṃ caiva nairṛte /
vāyavye bhāratīṃ caiva īśānye girijāṃ namet // GarP_3,24.117 //

girijāṃ vāmabhāge tu sauparṇai caiva saṃnamet /
prāgindrāya namaskuryātsāyudhāya tathaiva ca // GarP_3,24.118 //

sa parigrahāya śrīviṣṇoḥ pārṣadāya namonamaḥ /
āgneyetyagnaye tubhyaṃ sāyudhāyeti pūrvavat // GarP_3,24.119 //

dakṣiṇe tu yamāyaiva nairṛtyāṃ nirṛtiṃ yajet /
paścime varuṇāyaiva vāyavye vāyave namaḥ // GarP_3,24.120 //

uttare ca kuberāya īśānye ca śivāya ca /
īśānaśakrayormadhye brahmaṇe sāyudhāya ca // GarP_3,24.121 //

nirṛtyapyatimadhye tu śeṣāya ca namonamaḥ /
evaṃ kṛtvā namaskāraṃ praṇamecca punaḥ punaḥ // GarP_3,24.122 //

ityetatsarvamākhyātaṃ vidhipūrvaṃ tu darśanam /
itaḥ parantu gantavyaṃ darśanārthaṃ ramāpate // GarP_3,24.123 //

evamuktvā tu sā devī taiḥ sārdhaṃ tu yayau mudā /
yaduktaḥ śrīnivāsasya darśanasya vidhiḥ khaga /
kasyacinnaiva vaktavyo gopyatvācca kadācana // GarP_3,24.124 //

samāgamo durghaṭa eva vīndra satāṃ ca sattattvavibodhakānām /
anekajanmārjitapuṇyasaṃcayādabhūdguroḥ saṃgama eva tasya // GarP_3,24.125 //

payo vikāraṃ ca nijaṃ jahāti śeṣasya śeṣaṃ nalinasya ṣaṅkajam /
bhāvaṃ calaṃ paṅkajanābhayogātsatsaṃgayogādaśubhāni na syuḥ // GarP_3,24.126 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe śrīveṅkaṭeśagiryārohaṇakramatadbhaktatatparvatanāmādinirūpaṇaṃ nāma caturviśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 25
sā dvāradeśe śrīnivāsasya devī svāmipuṣkariṇīṃ dadṛśe kaiśca sārdham /
svāminhare śrīnivāseti sā taṃ brahmādīnāṃ tārakaṃ sampradadhyau // GarP_3,25.1 //

devaiḥ sārdhaṃ pālanārthaṃ ca viṣṇurastyeva nityaṃ puṣkariṇyāṃ jaleṣu /
ataḥ svāmipuṣkariṇīti cāhustatra snānaṃ kanyakānyāśca cakruḥ // GarP_3,25.2 //

śucirbhūtvā śrīnivāsaṃ ca devāstuptuṃ viviśuḥ śuddhabhaktyā khagendra /
yathopadiṣṭaṃ guruṇā tathaiva cakre kanyāśca sarvaṃ khagendra // GarP_3,25.3 //

tadā hariṃ darśayāmāsa tasyai svakaṃ rūpaṃ supratīke supūrṇam /
sā kanyakā śrīnivāsasya rūpaṃ dadarśa bhaktyā svamanobhirāmam // GarP_3,25.4 //

suvarṇacitraṃ vasanaṃ vasānaṃ soṣṇīṣakaṃ kañcukaṃ saṃdadhānam // GarP_3,25.5 //

mṛgotthamadagandhena surabhīkṛtadiṅmukham /
puṇḍarīkaviśālākṣaṃ kaṃbugrīvaṃ mahābhujam // GarP_3,25.6 //

hemayajñopavītāṅgaṃ sākṣātkandarpasannibham /
jaganmohanasaindaryaṃ komalāṅgaṃ manoharam // GarP_3,25.7 //

dṛṣṭvā ca kanyā mumude romāñcitasugātrakā // GarP_3,25.8 //

taddarśanāhlādapariplutāśayā premṇātha romāśrukulākulekṣaṇā /
nanarta devī puratastasya viṣṇoḥ sā dhvastadoṣā paramādareṇa /
ānanda māṃ pāhi sukhaṃ ca dattvā mukundā māṃ pāhi vimuktidānāt // GarP_3,25.9 //

māṃ pāhi nityaṃ hyaravindanetra prasannadṛṣṭyā karuṇāsudhārdra /
govinda govinda suduḥ khitāṃ māṃ jñānādidānena hi pāhi nityam // GarP_3,25.10 //

janārdana tvaṃ hi suduṣṭasaṃgānkāmādirūpānsatataṃ varjayitvā /
hare hare māṃ satataṃ pāhi daityānsamāhṛtya prabalānvighnarūpān // GarP_3,25.11 //

rameśa māṃ pāhi caturmukheśa viśveśa māṃ pāhi sarasvatīśa /
rameśa māṃ pāhi nidānamūrte vṛndāravṛndairvanditapādapadma // GarP_3,25.12 //

evaṃ tu natvā paramādareṇa tuṣṭāva viṣṇuṃ paramaṃ purāṇam /
lakṣmyā sadā ye 'viditā guṇāśca asaṃkhyātāḥ saṃti viṣṇau ca vīśa // GarP_3,25.13 //

teṣāṃ sakāśādatibāhulyasaṃkhyā guṇā harau te 'viditā vai ramāyāḥ /
ato hare stavane kvāsti śaktistathāpi yatnaṃ stavane te kariṣye // GarP_3,25.14 //

tava prasādācca ramāprasādādvidhiprasādātbhāratīśaprasādāt /
rudraprasādātstavanaṃ te kariṣye tathāpi viṣṇo mayi śāntiṃ kuruṣva // GarP_3,25.15 //

yadi prasannosi mayi tvamīśa tvatpādamūle dehi bhaktiṃ sadaiva /
tvaddarśanāddeva śubhāśubhaṃ ca naṣṭaṃ madīyaṃ hyaśubhaṃ ca nityam // GarP_3,25.16 //

tvanmāyayā naṣṭamimaṃ ca lokaṃ madena mattaṃ badhiraṃ cāndhabhūtam /
aiśvaryayogena ca yo hi mūko jātaḥ sadā dīnāgurvādikeṣu // GarP_3,25.17 //

mā dehi aiśvaryamanuttamaṃ tvatpādāravindasya viruddhabhūtam /
tvaṃ deva me dehi satāṃ ca saṃgaṃ tava svarūpapratipādakānām // GarP_3,25.18 //

putrādīnāmaihikaṃ vāsudeva dagdhvā ca me dehi pādāravinde /
sadvaṣṇave kriyamāṇaṃ ca kopaṃ dagdhvā ca me dehi pādaravinde // GarP_3,25.19 //

dravyādike kriyamāṇaṃ ca lobhaṃ dagdhvā vai me dehi pādābjamūle /
putrādike kriyamāṇaṃ ca mohaṃ dagdhvā ca me dehi pādābjamūle // GarP_3,25.20 //

vidyāṃ putraṃ dravyajātaṃ madaṃ ca dagdhvā ca me dehi pādābjamūle /
sadvaiṣṇavāsahamānasvarūpaṃ dagdhvā mātsaryaṃ pāhi māṃ veṅkaṭeśa // GarP_3,25.21 //

mantraṃ ca me dehi nidānamūrte yenaiva me syāttava saṃgaśca bhūyaḥ /
nānyaṃ vṛṇe tava pādābjasaṃgāttadeva me dehi mama prasannaḥ // GarP_3,25.22 //

itīritaḥ śrīnivāsaḥ prasanna uvāca devo hyamṛtastravaṃ ca /
atraiva kanye prajapasva mantraṃ sugopyarūpaṃ paramādareṇa // GarP_3,25.23 //

vakṣyāmi mantraṃ paramādareṇa śṛṇvadya bhaktyā paramādareṇa /
antaḥ sthamantyaṃ hyādyasaṃyuktameva sabindu tadvatsparśakādyena yuktam // GarP_3,25.24 //

ekārayuktaṃ prathamāntaḥ sthayuktaṃ samatrikoṇe coṣmaṇā saṃyutaṃ ca /
takārasaktaṃ svarśamantaḥ sthayuktamādyanta oṃkārasamanvitaṃ ca // GarP_3,25.25 //

anena mantreṇa tavepsitaṃ ca bhaveddhi kanye nāntra vicāryamasti /
evaṃ sa uktvā śrīnivāso haristu pratīkavaddarśayāmāsa rūpam // GarP_3,25.26 //

natvā tu sā śrīnivāsaṃ ca devī uvāsa ha svāmisaraḥ samīpe /
tasmindine brāhmaṇādīṃśca sarvānsaṃtarpayāmāsa ca ṣaḍrasānnaiḥ // GarP_3,25.27 //

sāyaṅkāle śrīnivāsasya dṛṣṭvā utsāharūpaiḥ śrīnivāsapratīkaiḥ /
sākaṃ bhaktyā saṃpraṇamyātha devī pradakṣiṇaṃ śrīnivāsasya suṣṭhu // GarP_3,25.28 //

nanarta devī supratīkasya cāgre lajjāṃ tyaktvā jaya deveti coktvā /
ānṛttakāle ca hareśca vaktraṃ dṛṣṭvā ca dṛṣṭyā tu paraṃ nanarta // GarP_3,25.29 //

mamādya gātraṃ pāvitaṃ śrīnivāsa mamādya netraṃ saphalaṃ saṃbabhūva /
mamādya pādau sārthakau caiva jātau pradakṣiṇaṃ śrīnivāseśa kṛtvā // GarP_3,25.30 //

hastau ca me sārthakāvadya jātau agre kṛtvā hastaśabdaṃ murāreḥ /
evaṃ vadantī prīṇayantī ca devaṃ jagāmasā stotravacaḥ kadambaiḥ // GarP_3,25.31 //

devāstadā dunduṃbhayo vinedire tanmastake puṣpavṛṣṭiṃ ca cakruḥ /
tasminkāle ubhayoḥ pārśvayośca nṛtyaṃ cakrurdevatāvāranāryaḥ // GarP_3,25.32 //

tathaiva tāstalaśabdaṃ ca kṛtvā tadā sarvā namanaṃ cāpi cakruḥ /
ānandaśaile sarvadā tvitthameva sā sarvadā nartayantī ca vīndra // GarP_3,25.33 //

ānandamagnā sāpi devī jagāma svamāśramaṃ jaigiṣavyeṇa sārdham /
yātrāmevaṃ ye na kurvanti vīndra teṣāṃ ca sarvaṃ niṣphalaṃ cāhurāryāḥ // GarP_3,25.34 //

gatvāśramaṃ jaigiṣavyeṇa sārdhaṃ guruṃ tvapṛcchadveṅkaṭeśasya mantram /
mantrasyārthaṃ brūhi me jaigiṣavya mantrāvṛttiṃ kurvatāṃ vai phalāya // GarP_3,25.35 //

jaigīṣvya uvāca /
śṛṇuṣva bhadre veṅkaṭe śasya nāmnastvarthaṃ śrutvā hṛdaye saṃnidhatsva // GarP_3,25.36 //

viti hyuttamavācī syādyeti jñānamudāhṛtam /
kakāraḥ sukhavācī syāṭṭeti cittamudāhṛtam // GarP_3,25.37 //

īśatvamātmavāci syādevaṃ jñeyaṃ tu kanyake /
pūrṇajñānaṃ sukhaṃ vittaṃ vyāptatvādvyaṅkaṭābhidhaḥ // GarP_3,25.38 //

vya (ve) mindriyādikaṃ proktaṃ vyaṅgabhūtaṃ harau yataḥ /
kaṭaśca samudāyārtho vyaṃ (veṃ) kaṭaścendriyaughakaḥ // GarP_3,25.39 //

svasminprerayate yasmāttasmādvyaṅkaṭanāmakaḥ /
viṣaye preṣayennityamato vyaṅkaṭanāmakaḥ // GarP_3,25.40 //

viśiṣṭajñānarūpatvādvyeti muktāḥ sadā smṛtāḥ /
muktānāṃ ca samūhastu vyaṅkaṭeti prakīrtitaḥ // GarP_3,25.41 //

sadā muktasamūhānāmīśatvādvyaṅkaṭābhidhaḥ /
liṅgadehamato jīvo vyaṅkaṭeti samāhṛtaḥ // GarP_3,25.42 //

liṅgānāṃ caiva svāmitvādvyaṅkaṭeśeti saṃjñitaḥ /
daityānāṃ ca samūhāstu jñānādividhurā yataḥ /
ato daityasamūhastu vyaṅkaṭeti prakīrtitaḥ // GarP_3,25.43 //

teṣāṃ saṃharaṇe īśastvato vyaṅkaṭanāmakaḥ /
ānandasya viruddhatvātkāmakrodhādayo guṇāḥ // GarP_3,25.44 //

vyaṅkaṭā iti saṃproktāsteṣāṃ nāśayitā prabhuḥ /
atastu vyaṅkaṭeśākhya evaṃ jñātvā japaṃ kuru // GarP_3,25.45 //

evaṃ vyaṅkaṭāmāhātmyaṃ śrutvā devī khageśvara /
nidrāṃ cakāra tatraiva rātrau pitrā sahaiva ca /
brāhme muhūrte cotthayi hṛdi sasmāra kanyakā // GarP_3,25.46 //

(vyaṅkaṭeśasya prātaḥ stutiḥ) /
śrīvyaṅkaṭeśaśca nṛsiṃhamūrtiḥ śrīvaradarājaśca varāhamūrtiḥ /
śrīraṅgaśāyī ca anantaśāyī kurvantu sarve mama suprabhātam // GarP_3,25.47 //

śrīkṛṣṇamūrtiśca gadādharaśca śrīviṣṇupādastu prayāgavāsaḥ /
nārāyaṇaḥ śrībadarīnivāsaḥ kurvantu sarve mama suprabhātam // GarP_3,25.48 //

dāmodaro vai trijagannivāsaḥ śrīpāṇḍuraṅgaśca nṛsiṃhadevaḥ /
śrīrāmadevaśca amoghavāsaḥ kudṛ // GarP_3,25.49 //

śrīdharmaputraśca nṛsiṃhamūrtiḥ śrīpippalasthaśca muhallavāsaḥ /
kolānṛsiṃhaḥ śūrpakārastha siṃhaḥ kurvantudṛ // GarP_3,25.50 //

caturmukhaścārusarasvatī ca svabhāratī śarvasuparṇaśeṣāḥ /
amāmahedraśca śacīmukhāstāḥ kurvantu dṛ // GarP_3,25.51 //

dvārāvatī kāśikāvantikā ca prayāgakāñcyau mathurāpurī ca /
māyāvatī hastimatī purī ca kurvantu sa dṛ // GarP_3,25.52 //

bhāgīrathī caiva sarasvatī ca godāvarī siṃdhukṛṣṇa ca veṇī /
kalindakanyā yamunā ca narmadā kurva dṛ // GarP_3,25.53 //

vitastikāverisatuṅgabhadrāḥ suvañjarā bhīmarathī vipāśā /
sutāmraparṇī ca pinākinī ca ku dṛ // GarP_3,25.54 //

svāmipuṣkariṇī caiva suvarṇamukharī tathā /
śrīpāṇḍavī taubaruśca kapilā pāpanāśanī // GarP_3,25.55 //

gururvasiṣṭhaḥ kraturaṅgirāśca manuḥ pulastyaḥ pulahaśca gautamaḥ /
raibhyo marīciścyavanaśca dakṣaḥ kurvantu sarve mama suprabhātam // GarP_3,25.56 //

saptārṇavāḥ sapta kulācalāśca dvīpāśca saptopavanāni sapta /
bhūrādikāni bhuvanāni sapta kurvantu sa dṛ // GarP_3,25.57 //

māndhātrā nahuṣoṃbarīṣasagarau rājā nalo dharmarāṭ prahlādaḥ kraturāḍ vibhīṣaṇagayau vyāso hanūmānapi /
aśvatthāma kṛpāvumā drupadajā śrījānakī tārakā mandodaryakhilāḥ prabhātasumahaṃ kurvantu nityaṃ hare // GarP_3,25.58 //

aśvatthasya vanāni kiṃ ca tulasīdhātrīvanāni prabho punnāgasya vanāni caṃpakavanānyanyāni puṣpāṇi ca /
mandārasya vanāni yāni ca hareḥ saugandhikānyapyaho nityaṃ tāni diśantu matpramuditaṃ śrīveṅkaṭeśa prabho // GarP_3,25.59 //

evaṃ smṛtvā śrīnivāsasya devī kṛtvā śaucaṃ jaigiṣavyeṇa sākam /
snātuṃ yayau puṣkariṇīṃ hareśca snānaṃ samyak tatra cakāra deśe /
samyag japtvā vyaṅkaṭeśasya mantramuvāca sā jaigiṣavyaṃ guruṃ ca // GarP_3,25.60 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe devī kṛtaveṅkaṭeśadarśanatatstutyādivarṇanaṃ nāma pañcaviṃśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 26

kanyovāca /
śrīnivāsaḥ kimarthaṃ vai āgatotra vadasva me /
śeṣācalopi kutrā bhūtkadāyātaśca pāpahā /
svāmipuṣkariṇī cātra kimarthaṃ hyagatā vada // GarP_3,26.1 //

jaigīṣavya uvāca śṛṇu bhadre mahābhāge vyaṅkaṭeśasya cāgamam /
āvayordevi pāpāni viṣamaṃ yānti bhāmini // GarP_3,26.2 //

āsītpurā hiraṇyākṣaḥ kāśyapo ditinandanaḥ /
sanakādeśca vāgdaṇḍāddvitīyadvārapālakaḥ // GarP_3,26.3 //

babhūva daityayonau ca devānāṃ kaṇṭako balī /
saṃjīvo vijayaḥ prokto haribhakto mahāprabhuḥ // GarP_3,26.4 //

hariṇyākṣaḥ svayaṃ daityo haribhaktavidūṣakaḥ /
etādṛśo hiraṇyākṣastapastaptuṃ samudyataḥ // GarP_3,26.5 //

tadā mātā ditirdevī hiraṇyākṣamuvāca sā /
ditiruvāca /
vatsalastvaṃ mahābhāgamā tapasvāṣṭahāyanaḥ // GarP_3,26.6 //

tvaṃ mā dadasva duḥ khaṃ me pālayiṣyati kovidaḥ /
kṣaṇamātraṃ na jīvāmi tvāṃ vinā jīvanaṃ na hi // GarP_3,26.7 //

mā tapa tvaṃ mahābhāga mama jīvanahetave /
evamuktastu mātrā sa vijayovaśatobravīt // GarP_3,26.8 //

hiraṇyākṣo mātaraṃ prāha jālaṃ hitvā viṣṇorbhajane 'laṃ kuruṣva /
mayisnehaṃ putrahetorvirūḍhaṃ sukhaduḥ khe ceha loke paratra // GarP_3,26.9 //

yāvatsnehaṃ mayi mātaḥ karoṣi tāvatkleśaṃ śāśvataṃ yāsyasi tvam /
mātaśca te mayi putratvabuddhistvayyapyeṣā mātṛbuddhirmamāpi // GarP_3,26.10 //

tāte pūjye pitṛbuddhirmamāsti tasmiṃstute bhartṛbuddhirhi mithyā /
nirmāti yasmāddharireva sarvaṃ samyak pātā niyato 'sau murāriḥ // GarP_3,26.11 //

ato hi mātā harireva sarvadā tvanyāsāṃ vai mātṛtā copacārāt /
nirmātṛtvaṃ yadi mukhyaṃ tvayi syāddroṇādīnāṃ jananī kā vadasva // GarP_3,26.12 //

mātṛtvaṃ vai yadi mukhyaṃ tvayi syāddhātrādīnāṃ jananī kā vadasva /
yataḥ sadā yāti jagattatto hariḥ sadā pitā viṣṇurajaḥ purāṇaḥ // GarP_3,26.13 //

sadā pitā mukhyapitā yadi syādgarbhasthabāle pālakaḥ ko vadasva /
mātāpitroḥ pālakatvaṃ yadi syātkūrmādīnāṃ pālakau kau vadasva // GarP_3,26.14 //

mātāpitroḥ pālakatvaṃ yadi syātkṛpādīnāṃ rakṣakau kau vadasva /
punnāmakānnārakāddeha bhajāntasmāttrātāputraviṣṇuḥ purāṇaḥ // GarP_3,26.15 //

na tārakohaṃ narakācca subhrūrna vai bhartā nāpi pitrādayaśca /
na vai mātā nānujādiśca sarvaḥ sarvatrātā viṣṇurato na cānyaḥ // GarP_3,26.16 //

māyāṃ madīyāṃ jñānaśastreṇa cchitvā bhaktyā hareḥ smaraṇaṃ tvaṃ kuruṣva /
yadbhaktirūpūrvaṃ smaraṇaṃ nāma viṣṇostatsarvathā pāpaharaṃ ca mātaḥ // GarP_3,26.17 //

yo vā bhaktyā smaraṇaṃ nāma viṣṇoḥ karotyasau pāpaharo bhaviṣyati /
ayaṃ deho durllabhaḥ karmabhūmau tatrāpi madhye bhajanaṃ viṣṇumūrteḥ // GarP_3,26.18 //

āyurgataṃ vyarthameva tvadīyaṃ śīghraṃ bhajeḥ śrīnivāsasya pādam /
upadiśyaivaṃ mātaraṃ putravaryo daityāveśātsobhavadvai tapasvī // GarP_3,26.19 //

caturmukhaṃ prīṇayitvaiva bhaktyā hyavadhyatvaṃ prāpa tasmānmahātmā /
tato bhūmiṃ karavadveṣṭayitvā ninye tadā daityavaryo mahātmā // GarP_3,26.20 //

śrīmuṣṭadeśe prādurāsīddharistu vārāhaviṣṇustvajanaḥ purāṇaḥ /
bhittvācābdhiṃ viviśe taṃ mahātmā rasātale saṃsthitaṃ bhūtalaṃ ca // GarP_3,26.21 //

svadaṃṣṭrāgre sthāpayitvā'jagāma tadāgamādāgato daityavaryaḥ /
taṃ karṇamūle tāḍayitvā jaghāna prasādayāmāsa ca pūrvavadbhuvam // GarP_3,26.22 //

sudiggajānsthāpayitvā ca viṣṇuḥ śrīmuṣṭe vai saṃsthitaḥ śrīvarāhaḥ /
tadā hariścintayāmāsa viṣṇurbhaktyā madīyaṃ mānuṣaṃ dehamadya // GarP_3,26.23 //

ārādhayiṣyanti ca māṃ kva ete teṣāṃ dayāṃ kutra vāhaṃ kariṣye /
evaṃ hariścintayitvā sukanye vaikuṇṭhalokādacalaṃ śeṣa saṃjñam /
vīndraskandhe sthāpayitvā svayaṃ ca samāgatobhūdbhūtalaṃ bhūtaleśaḥ // GarP_3,26.24 //

suvarṇamukharītīramārabhya garuḍadhvajaḥ /
śrīkṛṣṇaveṇīparyantaṃ sthāpayā māsa taṃ girim // GarP_3,26.25 //

gireḥ pucche tu śrīśailaṃ madhyame 'hobalaṃ smṛtam /
mukhaṃ ca śrīnivāsasya kṣetraṃ ca samudāhṛtam // GarP_3,26.26 //

alpena tapasābhīṣṭaṃ sidhyatyasminnahobale /
gaṅgādisarvatīrthāni puṇyāni hyatra saṃti vai // GarP_3,26.27 //

ya enaṃ sevate nityaṃ śraddhābhaktisamanvitaḥ /
jñānārthī jñānamāpnoti dravyārthī dravyamāpruyāt // GarP_3,26.28 //

putrārthī putramāpnoti nṛpo rājyaṃ ca vindati /
yaṃyaṃ kāmayate martyastantamāpnoti sarvathā // GarP_3,26.29 //

cintitaṃ sādhyate yasmāttasmāccintāmaṇiṃ viduḥ /
puṣkariṇyāśca bāhulyādgirāvasminsaraḥ su ca /
puṣkarādririti prāhurevaṃ tattvārthavedinaḥ // GarP_3,26.30 //

śātakuṃbhasvarūpatvātkanakādriṃ ca taṃ viduḥ /
vaikuṇṭhādāgatenaiva vaikuṇṭhādririti smṛtaḥ // GarP_3,26.31 //

amṛtaiśvaryasaṃyukto vyaṅkaṭādririti smṛtaḥ /
vyaṅkaṭeśasya śailasya māhātmyaṃ yāvadasti hi // GarP_3,26.32 //

tāvadvaktuṃ samagreṇa na samarthaścaturmukhaḥ /
vyaṅkaṭādrau parāṃ bhaktiṃ ye kurvanti dinedine /
paṅgarjaṅghāla eva syādacakṣuḥ padmalocanaḥ // GarP_3,26.33 //

mūko vāgmī bhavedeva badhiraḥ śrāvako bhavet /
vandhyā syādbahuputrā ca nirdhanaḥ sadhano bhavet // GarP_3,26.34 //

etatsarvaṃ girau bhaktimātreṇaiva bhaveddhruvam /
tattvato vyaṅkaṭādrestu svarūpaṃ vetti ko bhuvi // GarP_3,26.35 //

yasmādasya gireḥ puṇyaṃ māhātmyaṃ vetti yaḥ pumān /
māyāvī paramānandaṃ tyaktvā vaikuṇṭhamuttamam /
svāmipuṣkariṇītīre ramayā sahamodate // GarP_3,26.36 //

kalyāṇādbhutagātrāya kāmitārthapdāyine /
śrīmadvyaṅkaṭanāthāya śrīnivāsāya te namaḥ // GarP_3,26.37 //

śrīsvāmipuṣkariṇyāśca māhātmyaṃ śṛṇu kanyake /
svāmipuṣkariṇīmadhye śrīnivāsosti sarvadā // GarP_3,26.38 //

snānaṃ kurvanti ye tatra teṣāṃ muktiḥ kare sthitā /
tisraḥ koṭyordhakoṭiśca tīrthāni bhuvanatraye /
tāni sarvāṇi tatraiva saṃti tīrthe hareḥ sadā // GarP_3,26.39 //

tattīrthaṃ śrīnivāsākhyaṃ sarvadevanamaskṛtam /
tadeva śrīnivāsasya mandiraṃ parikīrtitam // GarP_3,26.40 //

taddarśanādeva kanye yānti pāpāni bhasmasāt /
ekaikasnānamātreṇa satsaṃgo bhavati dhruvam // GarP_3,26.41 //

satsaṃgājjñānamāsādya jñānānmokṣaṃ ca vindati /
adhikāriṇāṃ bhavedevaṃ viparītamayoginām // GarP_3,26.42 //

tīrthānāṃ snānamātreṇa mokṣaṃ yāntīti ye viduḥ /
te sarve asurā jñeyāste yānti hyadhamāṃ gatim // GarP_3,26.43 //

śrīnivāsasya tīrthesminvāyukoṇe ca kanyake /
āste vāyuḥ sadā viṣṇoḥ pūjāṃ kartumanuttamām // GarP_3,26.44 //

vāyutīrthaṃ ca tatproktaṃ hastadvādaśakāntaram /
hastaṣaṭkapramāṇaṃ ca paścime samudāhṛtam /
uttare hastaṣaṭkaṃ tu vāyutīrthamudāhṛtam // GarP_3,26.45 //

ye veṣṇavā vaiṣṇavadāsavaryāḥ snānaṃ suryustatra pūrvaṃ sukanye /
madhvāntasthāḥ śrīnivāsastu nityamatra snānātprīyatāṃ me dayāluḥ // GarP_3,26.46 //

ye madhvatīrthe snātumicchanti devi rudrādayo vāyubhaktā mahāntaḥ /
sadā snānaṃ tatra kurvanti devi prātaḥ kāle codayātpūrvameva // GarP_3,26.47 //

ye vāyutīrthe visṛjanti dehajaṃ malaṃ mūtraṃ vamanaṃ śleṣmakaṃ ca /
ye 'pānaśuddhiṃ liṅgaśuddhiṃ ca kanye kurvanti te hyasurā rākṣasāśca // GarP_3,26.48 //

śṛṇvanti ye bhāgavataṃ purāṇaṃ kiṃ varṇaye tasya puṇyaṃ tu devi /
ye kṛṣṇamantraṃ tu japanti devi hyaṣṭā kṣaraṃ mantravaraṃ sugopyam // GarP_3,26.49 //

teṣāṃ hariḥ prīyate keśavolaṃ madhvāntastho nātra vicāryamasti /
evaṃ dānaṃ tatra kurvanti ye vai dvijāgryāṇāṃ vaiṣṇavānāṃ vidāṃ ca // GarP_3,26.50 //

teṣāṃ puṇyaṃ naiva jānanti devā jānātyevaṃ śrīnivāso haristu /
śālagrāmaṃ vāyutīrthe dadante teṣāṃ puṇyaṃ vetti sa vyaṅkaṭeśaḥ // GarP_3,26.51 //

sudurlabho vāyutīrthe 'bhiṣeko niṣkāmabuddhyā vaiṣṇavānāṃ ca devi /
tatrāpi tīrthe labhyate bhāgyayogādbhāgavatasya śravaṇaṃ viṣṇudāsaiḥ // GarP_3,26.52 //

tathaiva tīrthe durlabhaṃ tatra devi śālagrāmasya dvijavarye ca dānam /
jaṃbūphalākārasunīlavarṇaṃ mukhadvayaṃ cakracatuṣṭayānvitam // GarP_3,26.53 //

sukesaraiḥ saṃyutaṃ svarṇacihnadhvajāṃ kuśairvajracihnairyavaiśca /
jānārdanīṃ mūrtimāhurmahānto dānaṃ tasyā durlabhaṃ tatra tīrthe // GarP_3,26.54 //

atyuttamaṃ mūrtidānaṃ tu bhadre sudurllabhaṃ paramaṃ nātra lobhaḥ /
sudurlabhaṃ bahudogdhyāśca gṛṣṭerdānaṃ tathā vastraratnādikānām // GarP_3,26.55 //

atyuttamaṃ dravyadānaṃ ca devi svāpekṣitaṃ dānamāhurmahāntaḥ /
svasyānapekṣaṃ phaladānaṃ ca vastrādānaṃ tasya vyarthamāhurmahāntaḥ // GarP_3,26.56 //

atyuttamaṃ gṛṣṭidānaṃ ca puṇyaṃ naivāpyate dugdhadohāśca gāvaḥ /
atyuttame vastradāne subuddhiḥ sudurghaṭā paramā vai janānām // GarP_3,26.57 //

atyuttamaṃ bhāgavatasya pustakaṃ sudurghaṭaṃ vāyutīrthaṃ ca kanye /
atyuttamaṃ dravyadānaṃ ca devi sudurghaṭaṃ vāyutīrthaṃ nṛṇāṃ hi /
sudurlabho vaiṣṇavaistattvavidbhirharervicāro vāyutīrthe ca kanye // GarP_3,26.58 //

śrīnivāsasya tīrthasya uttarasyāṃ diśi sthitam /
candratīrtha miti proktaṃ tatrāste candramāḥ sadā // GarP_3,26.59 //

śrīnivāsasya pūjāṃ ca tatra sthitvā karotyayam /
tatra snānaṃ prakurvanti puṇyadeśe ca kanyake // GarP_3,26.60 //

gurutalpādipāpebhyo mucyante nātra saṃśayaḥ /
tatra snātvā pūrvabhāge śālagrāmaṃ dadāti yaḥ // GarP_3,26.61 //

jñānadvārā mokṣameti nātra kāryā vicāraṇā /
dadhivāmanamūrteśca dānaṃ tatra sudurlabham // GarP_3,26.62 //

badarīphalamātraṃ tu vatulaṃ nīlavarṇakam /
prasannavadanaṃ sūkṣmaṃ susnigdhaṃ kanyake śubhe // GarP_3,26.63 //

cakradvayasamāyuktaṃ gaupūraiḥ pañcabhiryutam /
cāpabāṇasamāyuktamanataṃ kuṇḍalākṛtim // GarP_3,26.64 //

vanamāla sukhayutaṃ mūrdhnasāhasrasaṃyutam /
raupyabindusamāyuktaṃ savye bhadrārdhamātrakam // GarP_3,26.65 //

candreṇa sahitaṃ devi dadhivāmanamucyate /
etādṛśaṃ kalau nṝṇāṃ durlabhaṃ bahubhāgyadam /
lakṣmīnārāyaṇasamāṃ tāṃ mūrtiṃ viddhi bhāmini // GarP_3,26.66 //

sudurlabhaṃ tasya mūrteśca dānaṃ taccandratīrthe śravaṇaṃ durghaṭaṃ ca /
samyak svarūpaṃ dadhivāmanasya sudurghaṭaṃ śravaṇaṃ vaiṣṇavācca // GarP_3,26.67 //

tatra snātvā vāmanasya svarūpaśravaṇādvidurdānaphalaṃ samaṃ ca /
daśahastapramāṇaṃ tu candratīrthamudāhṛtam // GarP_3,26.68 //

madhyāhne durlabhaṃ snānaṃ nṛṇāṃ tatra sumaṅgale /
tatra sthitvā dhanyanaraḥ sadā bhajati vai harim // GarP_3,26.69 //

varāhamūrtidānaṃ tu śālagrāmasya durlabham /
jaṃbūphalapramāṇaṃ tu etadvai kukkuṭāṇḍavat // GarP_3,26.70 //

vadanaṃ valayākāraṃ pramāṇaṃ caṇakādivat /
devasya vāmabhāge ca madhyadeśaṃ vihāya ca // GarP_3,26.71 //

cakradvayasamāyuktaṃmūrdhadeśe ca bhāmini /
suvarṇabindunā yuktaṃ bhūvarāhākhyamucyate // GarP_3,26.72 //

pūjāṃ kṛtvā bhūvarāhasya marterdānaṃ dattvā śravaṇaṃ cāpi kṛtvā /
tatra sthitaṃ bhūvarāhaṃ ca dṛṣṭvā sa vai naraḥ kṛtakṛtyo hi loke // GarP_3,26.73 //

tatra snātvā bhūvarāhasya marteḥ śṛṇoti yo lakṣaṇaṃ samyageva /
sa tena puṇyaṃ samupaiti devi sa muktibhāṅ nātra vicāryamasti // GarP_3,26.74 //

īśānakoṇe śrīnivāsasya devi raudraṃ tīrthaṃ paramaṃ pāvanaṃ ca /
tatra sthitvā rudradevo mahātmā pūjāṃ karoti śrīnivāsasya nityam // GarP_3,26.75 //

hastāṣṭakaṃ tatpramāṇaṃ vadanti tatra snānaṃ vaiṣṇavaiḥ kāryameva /
tatra snātvā prayato vai murāreḥ kathāṃ divyāṃ śṛṇuyādādareṇa /
snānaṃ pānaṃ tatra dānaṃ ca kuryāllakṣmīnṛsiṃhaprīyate devi nityam3,26.76 //

badarīphalamātraṃ ca vartulaṃ bindusaṃyutam // GarP_3,26.77 //

devasya vāmabhāge tu cakradvayasamanvitam /
suvarṇarekhāsaṃyuktaṃ kiñcidraktasamanvitam // GarP_3,26.78 //

vaiśyavarṇaṃ savadanaṃ padmarekhādicihnitam /
lakṣmīnṛsiṃhaṃ taṃ viddhi bhuktimuktipradāyakam // GarP_3,26.79 //

etā dṛśaṃ gaṇḍikāyāḥ śilāyā mūrterdānaṃ durghaṭaṃ viddhi vīndra /
tatra snātvā śrīnṛsiṃhasvarūpaṃ lakṣmīpateḥ śṛṇuyādbhaktiyuktaḥ // GarP_3,26.80 //

mūrterdānātphalamāpnoti devi satyaṃsatyaṃ nātra vicāryamasti // GarP_3,26.81 //

īśānaśakrayormadhye brahmatīrthamudāhṛtam /
durlabhaṃ mānuṣāṇāṃ tu snānaṃ sarvārthasādhakam // GarP_3,26.82 //

śālagrāmasya dānaṃ tu durlabhaṃ tatra vai nṛṇām /
lakṣmīnārāyaṇasyaiva mūrterdānaṃ sudurlabham // GarP_3,26.83 //

sthalamauduṃbarasamaṃ tatpramāṇamudāhṛtam /
chattrākāraṃ vartulaṃ ca prasannavadanaṃ śubham // GarP_3,26.84 //

caṇakapradeśamātraṃ ca vadanaṃ samudāhṛtam /
savye dakṣiṇapārśve ca samayoḥ puṣkalānvitam // GarP_3,26.85 //

goyūthavatsavarṇaṃ ca catuścakrasamanvitam /
gokhuraiśca samāyuktaṃ suvarṇakiṇasaṃyutam // GarP_3,26.86 //

vanamālābhisaṃyuktaṃ vajrapuṅkhaiśca saṃyutam /
etādṛśīṃ darermūrti lakṣmīnārāyaṇaṃ viduḥ // GarP_3,26.87 //

kalau nṛṇāṃ tasya lābho durlabhaḥ saṃsmṛto bhuvi /
dānaṃ ca sutarāṃ devi darlabhaṃ kiṃ vadāmi te // GarP_3,26.88 //

brahmatīrthe ca saṃsnāya śrotavyā vai hareḥ kathā /
gaṇḍikāyāḥ śilāyāśca lakṣmīnārāyaṇasya tu // GarP_3,26.89 //

lakṣaṇaṃ yo vijānāti tadā tatsadṛśaṃ phalam /
prāpnotyeva na saṃdeho nātra kāryā vicāraṇā // GarP_3,26.90 //

śrīnivāsasya tīrthasya pūrve syādindratīrthakam /
śrīnivāsasya pūjāṃ tu kartumāste śacīpatiḥ // GarP_3,26.91 //

śālagrāmaśilādānaṃ kartavyaṃ śrotriyāyavai /
śālagrāmaśilādānaṃ hatyākoṭivināśanam // GarP_3,26.92 //

tasmiṃstīrthe tu yo devi sītārāmaśilābhidhām /
dadāti bhūtale bhadre bhūpateḥ sadṛśo bhavet // GarP_3,26.93 //

sītārāmaśilā devi dvividhā saṃprakīrtitā /
pañcacakrayutā kācitṣaṭracakreṇa ca saṃyutā // GarP_3,26.94 //

tatrāpi ṣaṭracakrayutā hyuttamā saṃprakīrtitā /
pañcacakrayutāyāśca phalaṃ dviguṇamīritam // GarP_3,26.95 //

kukkuṭāṇḍapramāṇaṃ ca susigdhaṃ nīlavarṇakam /
vadanatrayasaṃyuktaṃ saṭcakraiḥ kesarairyutam // GarP_3,26.96 //

svarṇarekhāsamāyuktaṃ dhvajavajrāṅkuśairyutam /
etādṛśaṃ tu vai bhadre sītārāmābhidhaṃ smṛtam // GarP_3,26.97 //

vadanevandane devi sītārāmasya kośakam /
durlabhaṃ tu kalau nṝṇāṃ svasāmrājyapradaṃ śubham // GarP_3,26.98 //

indratīrthe mahādevi sītārāma bhidhāśilā /
yā taddānaṃ durlabhaṃ tannālpasya tapasaḥ phalam // GarP_3,26.99 //

dānasya śaktyabhāve tu śrotavyaṃ lakṣaṇaṃ hareḥ /
śālagrāma śilādānādyatphalaṃ tatphalaṃ labhet // GarP_3,26.100 //

āgneyakoṇe śrīnivāsasya devi tīrthaṃ tvāste vahnisaṃjñaṃ suśastam /
sa vahnidevaḥ śrīnivāsasya pūjāṃ kartuṃ hyāste sarvadā tīrthamadhye // GarP_3,26.101 //

yo vā tīrthe vahnisaṃjñe ca devi bhaktyā snānaṃ kurute 'jaṃ smaranhi /
jñānadvārā mokṣamāpnoti devi tatra snānaṃ durllabhaṃ vai nṛṇāṃ ca // GarP_3,26.102 //

jñātvā snānaṃ duṣkaraṃ tīrtharāje bhaktistasmindurllabhā caiva devi /
śālagrāme tacchilāyāśca dānaṃ sudurlabhaṃ vāsudevābhidhāyāḥ // GarP_3,26.103 //

hrasvaṃ tathā vartulaṃ nīlavarṇaṃ sūkṣmaṃ mukhaṃ mukhacakraṃ suśuddham /
suveṇuyuktaṃ vāsudevābhidheyaṃ dānaṃ kalau durlabhaṃ tasya bhadre // GarP_3,26.104 //

dāne tasyāḥ śaktya bhāve ca devi snātvā tīrthe vāsudevābhidhasya /
samyak śrāvyaṃ lakṣaṇaṃ vai śilāyāstayostulyaṃ phalamāhurmahāntaḥ // GarP_3,26.105 //

dakṣiṇe śrīnivāsasya yamatīrthaṃ ca saṃsmṛtam /
tatrāste yamarājastu pūjāṃ kartuṃ hareḥ sadā // GarP_3,26.106 //

tatra snānaṃ ca dānaṃ cāpyakṣayaṃ paramaṃ smṛtam /
śālagrāmaśilādānaṃ kāryaṃ tatra mahāmune // GarP_3,26.107 //

paṭṭābhirāmasaṃjñāyāḥ śilāyā dānamiṣyate /
taccūtaphalavatsthūlaṃ vadanatrayasaṃyutam // GarP_3,26.108 //

śiraścakreṇa rahitaṃ saptacakraiḥ samanvitam /
nīlavarṇaṃ svarṇarekhaṃ gośurādyaiḥ samanvitam // GarP_3,26.109 //

paṭṭavardhanarāmaṃ tu durlabhaṃ bahubhāgyadam /
paṭṭavardhanarāmaṃ tu yo dadāti ca tatra vai /
paṭṭābhiṣikto bhavati nātra kāryā vicāraṇā // GarP_3,26.110 //

śrīnivāsasya nairṛtye nairṛtaṃ tīrthamuttamam /
āste hi nirṛtistatra pūjāṃ kurtuṃ ca sarvadā // GarP_3,26.111 //

tatra snānaṃ prakartavyaṃ punarjanma na vidyate /
śālagrāmaśilāyāścaḥ puruṣottamasaṃjñikām // GarP_3,26.112 //

mūrtiṃ dadāti yo martyaḥ sa yāti paramāṃ gatim /
auduṃbaraphalākāraṃ prasannavadanaṃ śubham // GarP_3,26.113 //

cakradvyasamāyuktaṃ śiraścakrasamanvitam /
suvarṇabindusaṃyuktaṃ vajrāṅkuśasamānvatam // GarP_3,26.114 //

tanmūrtidānaṃ durlabhaṃ tatra devaḥ prīṇāti yasmācchrīnivāso mahātmā /
yadā dānaṃ durghaṭaṃ syācca devi tadā śrotavyaṃ lakṣaṇaṃ tasya mūrteḥ // GarP_3,26.115 //

pāśinairṛtayormadhye śeṣatīrthaṃ paraṃ smṛtam /
tatra snātvā śeṣamūrtiṃ pradadāti dvijātaye // GarP_3,26.116 //

sa yāti paramaṃ lokaṃ punarāvṛttivarjitam /
auduṃbaraphalākāraṃ kuṇḍalākṛtimeva ca // GarP_3,26.117 //

śeṣavadvadanaṃ tasya tasmiṃścakradvayaṃ smṛtam /
phalaṃ tamekacakreṇa saṃyutaṃ valmikānvitam // GarP_3,26.118 //

kiñcidvarṇasamāyuktaṃ śeṣamūrti matisphuṭam /
suptā prabuddhā dvividhā śeṣamūrtirudāhṛtā // GarP_3,26.119 //

phaṇonnatā prabuddhā syātsaptalakṣaphaṇānvitā /
tatrāpi durlabhā suptā mahābhāgyakarīsmṛtā // GarP_3,26.120 //

iha loke paratrāpi mokṣadā nātra saṃśayaḥ /
navacakrādupakramya viṃśatyantaṃ ca yatra saḥ // GarP_3,26.121 //

ananta iti vijñeyo hyanantaphaladāyakaḥ /
viśvaṃbharaḥ sa vijñeyo viṃśatyūrdhvaṃ varānane // GarP_3,26.122 //

tatrāpi kesaraiścaikrarlakṣaṇaiśca samanvitam /
kalau tu durlabhaṃ naṇāṃ taddānaṃ cātidurlabham // GarP_3,26.123 //

snānaṃ kṛtvā śeṣatīrthe viśuddhenaiva cetasā /
eteṣāṃ lakṣaṇaṃ śrutvā prayāti paramāṃ gatim // GarP_3,26.124 //

tataḥ paraṃ mahābhāge vāruṇaṃ tīrthamuttamam /
tatrāste varuṇo devaḥ pūjāṃ kartuṃ hareḥ sadā // GarP_3,26.125 //

tatra snānaṃ prakartavyaṃ dātavyaṃ dānamuttamam /
śiśumāraṃ ca matsyaṃ ca trivikramamathāpi vā /
dātavyaṃ bhūtikāmena tīrthesminviravarṇini // GarP_3,26.126 //

jaṃbūphalasamākārā pucche sūkṣmā sabindukā /
cakratrayā ca vadane pucchopari sacakrakā // GarP_3,26.127 //

śrīvatsabindumālāḍhyā matsyamūrtirudāhṛtā /
pucchādadhaścakrayutaṃ śiśumāramudāhṛtam // GarP_3,26.128 //

vakracakrayutaścetsyāttrivikrama udāhṛtaḥ /
eteṣāṃ lakṣaṇaṃ śrutvā vāruṇe tīrtha uttame // GarP_3,26.129 //

etaddānaphalaṃ prāpya modate viṣṇumandire /
pūrvauktā mūrtayo yasmin gṛhe tiṣṭhanti bhāmini /
bhāgīrathī tīrthavarā saṃnidhatte na saṃśayaḥ // GarP_3,26.130 //

svāmi puṣkariṇīsnānaṃ durghaṭaṃ tu kalau nṛṇām /
tatra sthitānāṃ tīrthānāṃ snānaṃ cāpyatidurghaṭam // GarP_3,26.131 //

śālagrāmaśilādānaṃ durghaṭaṃ ca tathā smṛtām /
svāmipuṣkariṇītīre kanyādānaṃ sudurghaṭam // GarP_3,26.132 //

durghaṭaṃ kapilādānaṃ bhakṣyadānaṃ sudurghaṭam /
svāmipuṣkariṇītīrthe tīrtheṣvanyeṣu bhāmini // GarP_3,26.133 //

snānaṃ kuru yathānyā yaṃ śayyādānaṃ tathā kuru /
jaigīṣavyena muninā tvevamuktā ca kanyakā // GarP_3,26.134 //

svāmipuṣkariṇīsnānaṃ sā cakāra dhṛtavratā /
tīrtheṣveteṣu susnātā dānaṃ cakre subhāminī // GarP_3,26.135 //

uvāsa tatra sā davī triḥ saptakandināni ca /
svāmipuṣkaraṇītīramahimānaṃ śṛṇoti yaḥ /
sa yāti paramāṃ bhaktiṃ śrīnivāse jaganmaye // GarP_3,26.136 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe vyaṅkaṭagirimāhātmye svāmipuṣkariṇyāditīrthatatratyadevatadīyaśālagrāmalakṣaṇa taddānādivarṇanaṃ nāma ṣaḍviṃśodhyāyaḥ

śrīgaruḍamahāpurāṇam- 27
śrīkṛṣṇa uvāca /
sā gatā snātukāmātha nandāṃ pāpanivāriṇīm /
papraccha taṃ guruṃ vipraṃ vinayāvanatā sudhīḥ // GarP_3,27.1 //

kinnāmeyaṃ nadī vipra kiṃ kāryaṃ cātra me vada /
jaigīṣavyastvevamukto vākyametaduvāca ha // GarP_3,27.2 //

jaigīṣavya uvāca /
śṛṇu bhadre pravakṣyāmi māhātmyaṃ pāpanāśanam /
iyaṃ nadī mahābhāge sadā pāpavināśinī // GarP_3,27.3 //

brahmahatyādipāpaugho yatra snānena naśyati /
pratyakṣaṃ dṛśyate hyatra snānaṃ kartuṃ samudyataiḥ // GarP_3,27.4 //

jalaṃ cāśubhrarūpeṇa pāpaiśca paridṛśyate /
yāvacchubhrodakaṃ devi tāvatsanānaṃ ca kārayet // GarP_3,27.5 //

yāvacchubhrodakaṃ naiva tāvatpāpaṃ na naśyati /
śuddhodake samāyāte pāpaṃ naṣṭamiti dhruvam // GarP_3,27.6 //

kalāvitthaṃ viśālākṣi mahimā dṛśyate bhuvi /
atra snānaṃ prakartavyaṃ dātavyaṃ dāna muttamam /
tataśca jñānamāsādya viviṣṇulokaṃ sa gacchati // GarP_3,27.7 //

gurustrīgamanāccandra ahalyāyāṃ gato hariḥ /
surāpānācca śukrastu suvarṇaharaṇādbaliḥ // GarP_3,27.8 //

brahmahatyāyāśca rudro nāgo dattāpahārakaḥ /
sūtasya hananādrāmo nirmukto hyatra bhāmini // GarP_3,27.9 //

nānena sadṛśaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
snānaṃ kuru mahābhāge tena siddhiṃ hyavāpsyasi // GarP_3,27.10 //

jaigīṣavyeṇa muninā pitrā saha ca kanyakā /
snānaṃ cakāra vidhivadudatiṣṭhacca bhāmini // GarP_3,27.11 //

yāvacca pauruṣaṃ sūktaṃ tāvatkālaṃ hi tiṣṭhati /
paścājjaptvā mahāmantraṃ veṅkaṭeśābhidhaṃ param // GarP_3,27.12 //

dvijātīnprīṇayitvā sā vastradravyādibhūṣaṇaiḥ /
tasmācca prayayau devī kamārītīrthamuttamam // GarP_3,27.13 //

kumārīmahimānaṃ ca śrutvā snānaṃ cakāra sā /
punarāvṛtya sā devī hyantarā virajānadīm // GarP_3,27.14 //

dṛṣṭvā papraccha sā devī jaigīṣavyaṃ guruṃ prabhum /
kiṃ saṃjñikeyaṃ viprendra kiṃ kāryaṃ hyatra me vada // GarP_3,27.15 //

jaigīṣavyaḥ pṛṣṭa eva muvāca karuṇānidhiḥ /
iyaṃ bhāgīrathī kanye āyāti hyantareṇa tu // GarP_3,27.16 //

ataḥ sā procyate hyantargaṅgeti paramarṣibhiḥ /
kanye tvasyāstu salilaṃ śrīninivāsapriyaṃ sadā // GarP_3,27.17 //

atra snānaṃ yaḥ karoti sa yāti paramāṃ gatim /
snānaṃ cakāra sā kanyā jale paramapāvane // GarP_3,27.18 //

dānādikaṃ tathā jñātvā jajāpa paramaṃ manum /
śrīnivāsasamīpaṃ tu punarāgatya bhāminī // GarP_3,27.19 //

aṅgapradakṣiṇaṃ cakre bhaktyā veṅkaṭanāyakam /
brāhmaṇādīnprīṇayitvā vastragandhādibhūṣaṇaiḥ // GarP_3,27.20 //

punaḥ paradine prātaḥ svāmipuṣkariṇījale /
snānaṃ kṛtvā mahābhāgā yayau tuṃburusaṃjñikām // GarP_3,27.21 //

papraccha taṃ guruṃ devī nāthaṃ kinnāmikā tvayam /
jaigīṣavya uvāca /
iyaṃ tuṃbarukābhijñā nārī vai varavarṇinī // GarP_3,27.22 //

purā tuṃ buruṇā sākaṃ nāradastapasi sthitaḥ /
atra prādurabhūdviṣṇurnāradasya hitāya ca // GarP_3,27.23 //

snānaṃ yaḥ kurute hyatra sa yāti paramāṃ gatim /
atra snānaṃ manuṣyāṇāṃ sarveṣāṃ durlabhaṃ kalau // GarP_3,27.24 //

atra snānaṃ manuṣyāṇāṃ nālpasya tapasaḥ phalam /
tatra snātvā ca pītvā ca dattvā dānānyakeśaḥ // GarP_3,27.25 //

punarāgatya sā devī śrīnivāsaṃ nanāma ha /
tasmimandine brāhmaṇāṃśca tarpayāmāsa bhamini // GarP_3,27.26 //

svāmipuṣkariṇīṃ prāpya dīpānprājvālayatsatī /
sopāneṣu mahābhāgā dīpāvalibhirañjasā /
prīṇayāmāsa deveśaṃ śrīnivāsaṃ jagadgurum // GarP_3,27.27 //

punaḥ paradine prāpte śakratīrthamanuttamam /
kapilākhyordhvadeśe tu tattīrthaṃ pāvanaṃ smṛtam // GarP_3,27.28 //

tatra snātvā mahābhāgā tadūrdhvaṃ snāpayetsvayam /
viṣvasenasarastatra sarvapāpavināśanam // GarP_3,27.29 //

tata ūrdhvaṃ mahābhāgā yayau tatra dadarśa sā /
pañcāyudhānāṃ tīrthāni teṣu snānaṃ cakāra sā // GarP_3,27.30 //

tadūrdhvaṃ cāgnikuṇḍaṃ syāddurārohaṃ tatogrataḥ /
tasyopari brahmatīrthaṃ brahmahatyāvimocanam // GarP_3,27.31 //

saptarṣīṇāṃ tadūrdhvaṃ tu puṇyatīrthaṃ ca satphalam /
daśādhikaphalaṃ teṣā tīrthānāmuttarottaram // GarP_3,27.32 //

eteṣāṃ caiva māhātmyaṃ ko vā vaktumihārhati /
ṛṣitīrtheṣu sā kanyā cacāra tapa uttamam // GarP_3,27.33 //

mamāvatāraparyantaṃ caritvā tapa uttamam /
yogadhāraṇa yā dehaṃ tyaktvā jāṃbavato gṛhe // GarP_3,27.34 //

jātā jāṃbavatī nāma vavṛdhe tasya veśmani /
tasyāḥ pitā jāṃbavānsa samādātkanyakāṃ tadā /
rukmyā anaṃ tarā saiṣā mama bhāryā khageśvara // GarP_3,27.35 //

idaṃ hi paramākhyānaṃ veṅkaṭādrermahāgireḥ /
ko vā varṇayituṃ śakto madanyaḥ puruṣo bhuvi // GarP_3,27.36 //

veṅkaṭeśasya naivedyaṃ sadā lakṣmīḥ karoti vai /
brahmā pūjayate nityamevaṃ śāstrasya nirṇayaḥ // GarP_3,27.37 //

naivedyabhakṣiṇāṃ puṃsāmupahāsaṃ na kārayet /
svasya prāśastyabhāve tu naivedyādi guḍādikam /
grāhyameva na saṃdeho anyathā nārakī bhavet // GarP_3,27.38 //

śrīnivāsātparo devo na bhūto na bhaviṣyati /
svayaṃ ca pācayitvātvaṃ ghṛtapakvādikaṃ tathā /
śrīnivāsasya naivedyaṃ dattvā bhojanamācaret // GarP_3,27.39 //

idaṃ tu paramaṃ gopyaṃ tavoktaṃ ca khageśvara /
na kasyāpi ca vaktavyaṃ gopyatvātkhagasattama /
itaḥ paraṃ pravakṣyāmi tāratamyaṃ śṛṇu prabho // GarP_3,27.40 //

iti śrīgāruḍe mahāpurāṇe utta dṛ tṛ dṛ brahma dṛ kanyākṛtanānātīrthayātrādinirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ

śrīgaruḍamahāpurāṇam- 28
yā pūrvasarge dakṣaputrī satī tu rudrasya patnī dakṣayajñe svadeham /
visṛjya sā menakāyāṃ ca jajñe dharādharāddhemavato vai sakāśāt // GarP_3,28.1 //

sā pārvatā rudrapatnī khagendra yā śeṣapatnī vāruṇī nāma pūrvā /
saivāgatā balabhadreṇa rantuṃ dvirūpamāsthāya mahāpativratā // GarP_3,28.2 //

śrīrityākhyā indirāveśayuktā tasyā dvitīyā pratimā megharūpā /
śeṣaṇa rūpeṇa yadā hi vīndra tapaścacāra viṣṇunā sārdhameva // GarP_3,28.3 //

tadaiva devī vāruṇī śeṣapatnī tapaśca kre indirāprītaye ca /
tadā prītā indirā suprasannā uvāca tāṃ vāruṇīṃ śeṣapatnīm // GarP_3,28.4 //

yadā rāmo vaiṣṇavāṃśena yuktaḥ saṃpatsyate bhūtale rauhiṇeyaḥ /
mayyāveśātsaṃyutā tvaṃ tu bhadre śrīrityākhyā valabhadrasya rantum // GarP_3,28.5 //

saṃpatsyase nātra vicāryamastītyuktvā sā vai prayayau viṣṇuloke /
śrīlakṣmyaṃśācchrīritīḍyāṃ samākhyāṃ labdhvā loke śeṣapatnī babhūva // GarP_3,28.6 //

yadāhīśo vipulāmuddharecca tadā rāmaḥ śrībhidāsaṃgame ca /
karoti toṣatsarvadā vai ramāyāstasyāpyāveśo vyaṃstritamonasaṃgam // GarP_3,28.7 //

yā revatī raivatasyaiva putrī sā vāruṇī balabhadrasya patnī /
sauparṇanāmnī balapatnī khagendra yāstāstisraḥ ṣaḍviṣṇośca strībhyaḥ /
dviguṇādhamā rudraśeṣādikebhyo daśādhamā tvaṃ vijānīhi pautra // GarP_3,28.8 //

garuḍa uvāca /
rāmeṇa rantuṃ sarvadā vāruṇī tu putrītvamāpe revatasyaiva subhrūḥ /
evaṃ trirūpā vāruṇī śeṣapatnī dvirūpabhūtā pārvatī rudrapatnī // GarP_3,28.9 //

nīcāyā jāṃbavatyāśca śeṣasāmyaṃ ca kutracit /
śrūyate ca mayā kṛṣṇa nimittaṃ brūhi me prabho // GarP_3,28.10 //

umāyāśca tathā rudraḥ sadā bahuguṇādhikaḥ /
evaṃ tvayoktaṃ bhagavanniścayārthaṃ mama prabho // GarP_3,28.11 //

revatī śrīyutā śrīśca śeṣarūpā ca vāruṇī /
sauparṇi pārvatī caiva tisraḥ śeṣāśato varāḥ // GarP_3,28.12 //

ityapi śrūyate kṛṣṇa kutracinmadhusūdana /
nimittaṃ brūhi me kṛṣṇa tavaśiṣyāya suvrata // GarP_3,28.13 //

śrīkṛṣṇa uvāca /
vijñāya jāṃbavatyāśca tadanyeṣāṃ khagādhipa /
uttamānāṃ ca sāmyaṃ tu uttamāveśato bhavet // GarP_3,28.14 //

avarāṇāṃ guṇasyāpi hyuttamānāmadhīnatā /
astīti dyotanāyaiva śatāṃśādhikamucyate // GarP_3,28.15 //

yathā mayocyate vīndra tathā jānīhi nānyathā /
tadanantarajānvakṣye śṛṇu kāśyapajottama // GarP_3,28.16 //

caturdaśasu cendreṣu saptamo yaḥ purandaraḥ /
vṛtrādīnāṃ śarīraṃ tu puramityucyate budhaiḥ // GarP_3,28.17 //

taṃ dārayati vajreṇa yasmāttasmātpurandaraḥ /
caturdaśasu cendreṣu mantradyumnastu ṣaṣṭhakaḥ // GarP_3,28.18 //

mantrānaṣṭa mahāvīndra devo dyotayate yataḥ /
mantradyumnastato loke ubhāvapyeka eva tu // GarP_3,28.19 //

mantradyumnāvatārobhūtkuntīputrorjuno bhuvi /
viṣṇorvāyoranantasya cendrasya khagasattama // GarP_3,28.20 //

pārthaścaturbhiḥ saṃyukta indra eva prakīrtitaḥ /
caturthepi ca vāyośca viśeṣosti sadārjuna // GarP_3,28.21 //

vālirnāmā vānarastu purandara iti smṛtaḥ /
candravaṃśe samutpanno gādhirājo vicakṣaṇaḥ // GarP_3,28.22 //

mantradyumnāvatāraḥ sa viśvāmitrapitā smṛtaḥ /
vedoktamantrā gāḥ proktā dhiyā saṃdhārayedyataḥ // GarP_3,28.23 //

ato gādhiriti proktastadarthaṃ bhūtale hyabhūt /
ikṣvākuputro vīndra vikukṣiriti viśrutaḥ // GarP_3,28.24 //

sa evendrāvatārobhūddharisevārthameva ca /
viśeṣeṇa hariṃ kukṣau vijñānācca hariḥ sadā // GarP_3,28.25 //

ato vikukṣināmāsau bhūloke viśrutaḥ sadā /
rāmaputraḥ kuśaḥ prokta indra eva prakīrtitaḥ // GarP_3,28.26 //

vālmīkiṛṣiṇā yasmātkuśenaiva vinirmitaḥ /
ataḥ kuśa iti prokto jānakīnandanaḥ prabhuḥ // GarP_3,28.27 //

indradyumnaḥ puredrastu gādhī vālī tathārjunaḥ /
vikukṣiḥ kuśa evaite sapta cendrāḥ prakīrtitāḥ // GarP_3,28.28 //

yaḥ kṛṣṇaputtraḥ pradyumnaḥ kāma eva prakīrtitaḥ /
prakṛṣṭaprakāśarūpatvātpradyumna iti nāmavān // GarP_3,28.29 //

yā rāmabhrātā bharataḥ kāma evābhavadbhuvi /
rāmājñāṃ bharate yasmāttasmādbharatanāmakaḥ // GarP_3,28.30 //

cakrābhimāni kāmastu sudarśana iti smṛtaḥ /
brahmaiva kṛṣṇaputrastu sāṃbo jāmbavatīsutaḥ // GarP_3,28.31 //

kāmāvatāro vijñeyaḥ saṃdeho nātra vidyate /
yo rudraputraḥ skandastu kāma eva prakīrtitaḥ // GarP_3,28.32 //

ripūnāskaṃ date nityamataḥ skanda iti smṛtaḥ /
yo vā sanatkumārastu brahmaputraḥ khagādhipa /
kāmāvatāro vijñeyo nātra kāryā vicāraṇā // GarP_3,28.33 //

sudarśanaśca paramaḥ pradyumnaḥ sāṃba eva ca /
sanatkumāraḥ sāṃbaścaṣaḍete kāmarūpakāḥ // GarP_3,28.34 //

tataśca indrakāmāvapyumādibhyo daśāvarau /
tayormadhye tu garuḍa kāma indrādhamaḥ smṛtaḥ // GarP_3,28.35 //

prāṇastvahaṅkāra eva ahaṅkārakasaṃjñakaḥ /
garutmadaṃśo vijñeyaḥ kāmendrābhyāṃ daśādhamaḥ // GarP_3,28.36 //

tadanantarajānvakṣye śṛṇu vīndra samāhitaḥ /
śravaṇānmokṣamāpnoti mahāpāpādvimucyate // GarP_3,28.37 //

kāmaputroniruddho 'pi hareranyaḥ prakīrtitaḥ /
sa evābhūddhareḥ sevāṃ kartuṃ rāmānujo bhuvi // GarP_3,28.38 //

śatrughna iti vikhyātaḥ śatrūnsūdayate yataḥ /
aniruddhaḥ kṛṣṇaputro pradyumnādyo 'janiṣṭa ha // GarP_3,28.39 //

saṃkarṣaṇādirūpaistu tribhirāviṣṭa eva saḥ /
evaṃ dvirūpo vijñeyo hyaniruddho mahāmatiḥ // GarP_3,28.40 //

kāmabhāryā ratiryā tu dvirūpā saṃprakīrtitā /
rugmaputrī rugmavatī kāmabhāryā prakīrtitā // GarP_3,28.41 //

atiprakāśayuktatvāttasmādrugmavatī smṛtā /
duryodhanasya yā putrī lakṣaṇā sā ratiḥ smṛtā // GarP_3,28.42 //

kāṣṭhā sāṃbasya bhāryā sā lakṣaṇaṃ saṃyunaktyataḥ /
lakṣaṇābhidhayābhūmau duṣṭa vīryodbhavā hyapi // GarP_3,28.43 //

evaṃ dvirūpā vijñeyā kāmabhāryā ratiḥ smṛtā /
svāyaṃbhuvo brahmaputro manustvādyo gurau samaḥ /
rājadharmeṇa viṣṇośca jātaḥ prīṇayituṃ hareḥ // GarP_3,28.44 //

bṛhaspatirdevāgururmahātmā tasyāvatārāstraya āsan khagendra /
rāmāvatāre bharatākhyo babhūva hyaṃbhojajāveśayuto bṛhaspatiḥ // GarP_3,28.45 //

devāvatārānvānarāṃstārayitvā śrīrāmadivyā'caritānyavādīt /
ato hyasau nāranāmā babhūva hyaṅgatvamāptuṃ rāmadevasya bhūmyām // GarP_3,28.46 //

kṛṣṇāvatāre droṇanāmā babhūva aṃbhojajāveśayuto bṛhasyapatiḥ /
yasmāddoṇātsaṃbhabhūva guruśca tasmādasau droṇasaṃjño babhūva // GarP_3,28.47 //

bhūbhārabhūtādyuddhṛtau hyaṅgabhūto viṣṇoḥ sevāṃ kartumevāsa bhūmau /
bṛhaspatiḥ pavanāveśapuktā sa uddhavaścetyamidhānamāpa // GarP_3,28.48 //

yasmādutkṛṣṭo hariratra samyagato hyasau budhavannāma cāpa /
sakhā hyabhūtkṛṣṇadevasya nityaṃ mahāmatiḥ sarvalokeṣu pujvaḥ // GarP_3,28.49 //

dakṣiṇāṅguṣṭhajo dakṣo brahmaputro mahāmatiḥ /
kanyāṃ sṛṣṭvā hareḥ prīṇannāsa bhūmā prajāpatiḥ /
putrānudapādayaddakṣastvato dakṣa iti smṛtaḥ // GarP_3,28.50 //

śacīṃ bharyāṃ devarājasya viddhi tasyā hyavatāraṃ śṛṇu samyak khagendra /
rāmāvatāre nāma tārā babhūva sā vālipatnī śacīsajakā ca // GarP_3,28.51 //

rāmānmṛte vālisaṃjñe patau hi sugrīvasaṃgaṃ sā cakārātha tārā /
ato nāgātsvargalokaṃ ca tārā kva vā yāyādantarikṣe na pāpā // GarP_3,28.52 //

kṛṣṇāvatāre saiva tārā ca vīndra babhūva bhūmau vijayasya patnī /
piśaṅgadeti hyabhidhā syācca tasyāḥ sāmīpyamasyāstvajuṃnaveva cāsīt // GarP_3,28.53 //

utpādayitvā babhruvāhaṃ ca putraṃ tasyāṃ tyaktvā hyarjuno vai mahātmā /
ataścobhe vāracitrāṅgade ca śacīrūpe nātra vivāryamasti // GarP_3,28.54 //

pulomajā mantradyumnasya bhāryā yā kāśikā gādhirājasya bhāryā /
vikukṣibhāryā sumatiśceti saṃjñā kuśasya patnī kāntimatīti saṃjñā // GarP_3,28.55 //

etā hi sapta hyavarāśca śacyā jānīhi vai nāsti vicāraṇātra /
śacī ratiścāniruddho manurdakṣo bṛhaspatiḥ /
ṣaḍanyonyasamāḥ proktā ahaṅkārāddaśādhamāḥ // GarP_3,28.56 //

atha yaḥ pravaho vāyurmukhyavāyoḥ suto balī /
sa vāyuṣu mahānadya sa vai koṇādhipastathā // GarP_3,28.57 //

nāsikāsu sa evokto bhautikastulya eva ca /
ativāhaḥ sa evoktaḥ yato gamyo mumukṣubhiḥ // GarP_3,28.58 //

dakṣādibhyaḥ pañcaguṇādadhamaḥ saṃprakīrtitaḥ /
garuḍa uvāca /
pravahaśceti saṃjñāṃ sa kimarthaṃ prāpa tadvada // GarP_3,28.59 //

arthaḥ kaścāsti tannāmnaḥ pratītastaṃ vadasva me /
garuḍenaivamuktastu bhagavāndevakīsutaḥ /
uvāca paramaprītaḥ saṃstūya garuḍaṃ hariḥ // GarP_3,28.60 //

kṛṣṇa uvāca /
praharṣeṇa harestulyānsarvadā vahate yataḥ /
ataḥ pravahanāmāsau kīrtitaḥ pakṣisattama // GarP_3,28.61 //

sarvottamo viṣṇurevāsti nāmnā brahmādayastadadhīnāḥ sadāpi /
mayoktametattu satyaṃ na mithyā gṛhṇāmi hastenoragaṃ kopayuktam // GarP_3,28.62 //

sarvaṃ nu satyaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatuhyahīndraḥ /
evaṃ bruvannuragaṃ kopayuktaṃ samagrahīnnādaśatsopyuraṅgaḥ // GarP_3,28.63 //

etasya saṃdhāraṇādeva vīndra sa vāyuputraḥ pravahetyāpa saṃjñām /
yo vā loke viṣṇumūrtiṃ vihāya daityasvarūpā reṇukādyāḥ kudevāḥ // GarP_3,28.64 //

teṣāṃ tathā matpitṝṇāṃ ca pūjā vyarthā satyaṃ satyametadbravīmi /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndraḥ // GarP_3,28.65 //

pitryaṃ nayāmi pravihāyaiva ye tu pitruddeśātkevalaṃ yaḥ karoti /
sa pāpātmā narakānvai prayātītyetadvākyaṃ satyametadbravīmi // GarP_3,28.66 //

na śrīḥ svatantrā nāpi vidhiḥ svatantro na vāyudevo nāpi śivaḥ svatantraḥ /
tadanye no gauripuloma jādyāḥ kiṃ vaktavyaṃ nātra loke svatantraḥ // GarP_3,28.67 //

bravīmi satyaṃ puruṣo viṣṇureva satyaṃ satya bhujamuddhṛtya satyam /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndra // GarP_3,28.68 //

jīvaśca satyaḥ paramātmā ca satyastayorbhedaḥ satye e tatsadāpi /
jaḍaścasatyo jīvajaḍayośca bhedo bhedaḥ satyaḥ kiṃ ca jaḍaiśayorbhidā // GarP_3,28.69 //

bhedaḥ satyaḥ sarvajīveṣu nityaṃ satyā jaḍānāṃ ca bhedā sadāpi /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau daśatu māṃ hyahīndraḥ // GarP_3,28.70 //

evaṃ bruvannuragaṃ kopayuktaṃ samagrahīnnādaśatsopyuraṅgaḥ /
etasya saṃdhāraṇādevavīdre sā vāyuputraḥ pravahetyāpa saṃjñām // GarP_3,28.71 //

dvayaṃ svarūpaṃ praviditvaiva pūrvaṃ tvaṃ svīkuruṣva dvayameva nityam /
snānādikaṃ ca prakaroti nityaṃ pāpī sa ātmā naiva mokṣaṃ prayāti // GarP_3,28.72 //

tasmāddvayaṃ pravicāryaiva nityaṃ sukhī bhavennātra vicāryamasti /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndraḥ // GarP_3,28.73 //

garuḍa uvāca /
kiṃ taddvayaṃ devadeveśa kiṃ vā tatkāraṇaṃ kīdṛśaṃ me vadasva /
dvayostyāgaṃ kīdṛśaṃ me vadasva tyāgātsukhaṃ kīdṛśaṃ me vadasva // GarP_3,28.74 //

śrīkṛṣṇa uvāca /
dvayaṃ cāhustvindriye dve baliṣṭhe dehe hyasmiñ śrotranetre susṛṣṭe /
avāntare śrotranetre khagendra dvayaṃ cāhustatsvarūpaṃ ca vakṣye // GarP_3,28.75 //

śrotrasvabhāvo loka vārtāśrutau ca hyatīva modastvādarāsvādanena /
harervārtāśravaṇe duḥ khajālaṃ śrotrasvabhāvo jaḍatā damaśca // GarP_3,28.76 //

netrasvabhāvo darśane strīnarāṇāṃ hyatyādarānnāsti nidrādikaṃ ca /
harerbhaktānāṃ darśane duḥ kharūpo viṣṇoḥ pūjādarśane duḥ khajālam // GarP_3,28.77 //

tayoḥ svarūpaṃ praviditvaiva pūrvaṃ punaḥ punaḥ svīkarotyeva mūḍhaḥ /
śiśraṃ maurkhyāccaiva kutrāpi yonau praveśayetsarvadā hyādareṇa // GarP_3,28.78 //

bhayaṃ ca lajjā naiva cāste vadhūnāṃ tathā nṛṇāṃ vanitānāṃ yatīnām /
svasāraṃ te hyaviditvā dinepi suvāma yajñena svābhāvaśca vīndra // GarP_3,28.79 //

rasāsvabhāvo bhakṣaṇe sarvadāpi hyanarpitasyānnabhakṣyasya viṣṇoḥ /
tatho pahārasya ca tatsvabhāvaḥ abhakṣyāṇāṃ bhakṣaṇe tatsvabhāvaḥ // GarP_3,28.80 //

alehyalehasya ca tatsvabhāvaḥ pātuṃ tvapeyasya ca tatsvabhāvaḥ /
dvayoḥ svarūpaṃ ca vihāya mūḍhaḥ punaḥ punaḥ svīkarotyeva nityam // GarP_3,28.81 //

tasya snānaṃ vyarthamāhuśca yasmāttasmāttyājyaṃ na dvayoḥ kāryameva /
abhiprāyaṃ hyetamevaṃ khagendra jānīhi tvaṃ prahasyaiva nityam // GarP_3,28.82 //

bhāryādvayaṃ hyaviditvā svarūpaṃ svīkṛtya caikāṃ pravihāyaiva caikām /
snānādikaṃ kurute mūḍhabūddhiḥ vyarthaṃ cāhurmokṣabhogau ca naiva /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndraḥ // GarP_3,28.83 //

garuḍa uvāca /
bhāryādvayaṃ kiṃ vada tvaṃ mamāpi tayoḥ svarūpaṃ kiṃ vada tvaṃ murāre /
tayormadhye grāhyabhāryāṃ vada tvamagrāhyabhāryāṃ cāpi samyagvada tvam // GarP_3,28.84 //

śrīkṛṣṇa uvāca /
buddhiḥ patnī sā dvirūpā khagendra duṣṭā caikā tvaparā suṣṭhurūpā /
tayormadhye duṣṭarūpā kaniṣṭhā jyeṣṭhā tu yā suṣṭhubuddhisvarūpā // GarP_3,28.85 //

kaniṣṭhayā naṣṭatāṃ yāti jīvaḥ sutiṣṭhantyā yāti yogyāṃ pratiṣṭhām /
kaniṣṭhāyāḥ śṛṇu vakṣye svarūpaṃ śrutvā tasyāstyāgabuddhiṃ kuruṣva // GarP_3,28.86 //

jīvaṃ yaṃ vai prerayantī kaniṣṭhā kāmyaṃ dharmaṃ kurute sarvadāpi /
kva brāhmaṇāḥ kva ca viṣṇurmahātmā kva vai kathā kva ca yajñāḥ kvagāvaḥ // GarP_3,28.87 //

kva cāśvatthaḥ kva ca snānaṃ kva śaucametatsarvaṃ nāma nāśaṃ karoti /
mūḍhaṃ patiṃ reṇukāṃ pūjayasva māyādevyā dīpadānaṃ kuruṣva // GarP_3,28.88 //

subhairavādīn bhaja mūḍha tvamandha hāridracūrṇandhārayeḥ sarvadāpi /
jyeṣṭhāṣṭamyāṃ jyeṣṭhadevīṃ bhajasva bhaktyā sūtraṃ galabandhaṃ kuruṣva // GarP_3,28.89 //

marigandhāṣṭamyāṃ marigandhaṃ bhajasva tathā sūtraṃ svagale dhārayasva /
dīpastaṃbhaṃ sudine pūjayasva tatsūtrameva svagale dhārayasva // GarP_3,28.90 //

mahālakṣmīṃ cādyalakṣmīṃ ca samyak pūjāṃ kuru tvaṃ hi bhaktyātha jīva /
lakṣmīsūtraṃ svāgale dhārayasva mahālakṣmīvān bhavasītyuttaratra // GarP_3,28.91 //

vihāya mauñjīdivase bhāgyakāmaḥ suguggulāndhārayasvātibhaktyā /
suvāsinīḥ pūjayasvāśu bhaktyā gandhaiḥ puṣpairdhūpadīpaiḥ pratoṣya // GarP_3,28.92 //

varārtikyaṃ kāṃsyapātre nidhāya kurvārtikyaṃ devatādevatānām /
picumandapatrāṇi vitatya bhūmau namasva tvaṃ kṣamyatāṃ ceti coktvā // GarP_3,28.93 //

mahādevīṃ pūjayasvādya bhaktyā sadvaiṣṇavānāṃ mā dadasvāpyathānnam /
sadvaiṣṇavānāṃ yadi vānnaṃ dadāsi bhāgyaṃ ca te paśyato nāśameti // GarP_3,28.94 //

svavāmahaste veṇupātre nidhāya dīpaṃ dhṛtvā savyahaste pate tvam /
uttiṣṭha bhoḥ pañcagṛheṣu bhikṣāṃ kuruṣva samyak pravihāyaiva lajjām // GarP_3,28.95 //

ādau gṛhe ṣaḍrasānnaṃ ca kutvā jagadgopyaṃ bhojanaṃ tvaṃ kuruṣva /
taccheṣānnaṃ bhojayitvā pate tvaṃ tāsāṃ ca re śaraṇaṃ tvaṃ kuruṣva // GarP_3,28.96 //

tāsaṃ hastaṃ pustake stāpayitvā trāhityevaṃ tanmukhairvācayasva /
tvaṃ khaḍgadevaṃ pūjayasvādyabhartastatsevakānpūjayasvādya samyak // GarP_3,28.97 //

taiḥ sārdhaṃ tvaṃ śvānaśabdaṃ kuruṣva haridrācūrṇaṃsarvadā tvaṃ dadhasva /
kuruṣva tvaṃ bhīmasenasya pūjāṃ pañcāmṛtaiḥ ṣoḍaśabhiścopacāraiḥ // GarP_3,28.98 //

tatkaupīnaṃ raupyajaṃ kārayitvā samarpayitvā dīpamālāṃ kuruṣva /
taddāsavaryān bhojayasvādya bhaktyā garjasva tvaṃ bhīmabhīmeti suṣṭhu // GarP_3,28.99 //

taddāsavaryānmodayasva svavastrairmadyairmāṃsadravyajālena nityam /
mahādevaṃ pūjayasvādya samyag mahārudrairatirudraiśca samyak // GarP_3,28.100 //

haretyuktvā jaṅgamānpūjayasvaśaivāgame nipuṇāñchūdrajātān /
śākaṃbharīṃ vivisaḥ sarvaśākānsupācayitvā ca gṛhe gṛhe ca // GarP_3,28.101 //

dadasva bhaktyā paramādareṇa svalaṅkṛtya prāstuvaṃstadguṇāṃśca /
kulādevaṃ pūjayasvādya bhaktyā tvaṃ dṛgbhyāṃ vai taddine śaṃbhubuddhyā // GarP_3,28.102 //

tadbhaktavaryānpūjayasvādya samyak tatpādamūle vandanaṃ tvaṃ kuruṣva /
supañcamyāṃ mṛnmayīṃ śeṣamūrtiṃ pūjāṃ kuruṣva kṣīralājādikaiśca // GarP_3,28.103 //

sunāgapāśaṃ hi gale ca baddhvā taccheṣānnaṃ bhojayerbhoḥ punastvam /
dine caturthe bhoja yasvādya bhaktyā naivedyānnaṃ bhojayasvādya suṣṭhu // GarP_3,28.104 //

ityādikaṃ prerayitvā patiṃ sā jīvena naṣṭaṃ prikarotyeva nityam /
tasyāḥ saṃgājjīvarūpaḥ patistvāṃ samyagdaṣṭāmihaloke paratra // GarP_3,28.105 //

tasyāḥ saṃgaṃ suvidūraṃ visṛjyaceṣṭvā samagraṃ kuru sarvadā tvam /
subuddhirūpā tvīrayantī jagāda bhajasva viṣṇuṃ paramādareṇa // GarP_3,28.106 //

hariṃ vinānyaṃ na bhajasva nityaṃ sā reṇukā tvāṃ tu na pālayiṣyati /
adṛṣṭanāmā haririve hi nityaṃ phalaprado yadi na syātkhagendra // GarP_3,28.107 //

jugupsitāṃ śrutyanuktāṃ ca devīṃ patidruhāṃ sarvadā sevayitvā /
tasyāḥ prasādātkuṣṭhabhagandarādyairbhuktvā duḥ khaṃ saṃyaminīṃ prayāhi // GarP_3,28.108 //

tadā kudavī kutra gatā vadasvame hyataḥ pate tvaṃ na bhajasva devīm /
pate bhaja tvaṃ brāhmaṇānvaiṣṇavāṃśca saṃsāraduḥ khāttāransuṣṭhurūpān // GarP_3,28.109 //

sevādikaṃ pravīhāyaiva svacchaṃ māyādevyā bhajanātkiṃ vadasva /
jyeṣṭhāṣṭamyāṃ jyeṣṭhadevīṃ hyalakṣmīṃ lakṣmīti buddhyā pūjayitvā ca samyak // GarP_3,28.110 //

tasyāḥ sūtraṃ galabaddhaṃ ca kṛtvā nānāduḥ khaṃ hyanubhūyāḥ pate tvam /
yadā pate yamādūtaiśca pāśairbaddhvā ca samyak tāḍyamānaiḥ kaśābhiḥ // GarP_3,28.111 //

tadā hyalakṣmīḥ kutra palāyate 'sāvato mūlaṃ viṣṇupādaṃ bhajasva /
pate bhaja tvaṃ sarvadā vāyutattvaṃ na cāśrayestvaṃ sūkṣmaskandaṃ ca mūḍha // GarP_3,28.112 //

tadvattaṃ tvaṃ navanītaṃ ca bhaktyā taducchiṣṭaṃ bhakṣayitvā pate hi /
tasyāśca sūtraṃ galabaddhaṃ ca kṛtvā ihaiva duḥ khānyanubhūyāḥ pate tvam // GarP_3,28.113 //

yadā pate yamadūtaiśca pāśairbaddhvā ca samyak tāḍyamānaḥ kaśābhiḥ /
tadā skandaḥ kutra palāyate 'sāvato mūlaṃ viṣṇupādaṃ bhajasva // GarP_3,28.114 //

dīpastaṃbhaṃ dāpayitvā pate tvaṃ sūtraṃ ca baddhvā svagale ca bhaktyā /
tadā baddhvā yamadūtaiśca pāśairdīpastaṃbhaistāḍyamānastu samyak // GarP_3,28.115 //

dīpastaṃbhaḥ kutra palāyitobhūdato mūlaṃ viṣṇupādaṃ bhajasva /
lakṣmīdine pūjayitvā ca lakṣmīṃ sūtraṃ tasyāḥ svagale dhāraya tvam // GarP_3,28.116 //

yadā pate yamadūtaiśca pāśairbadhvā samyak tāḍyamānaḥ kaśābhiḥ /
tadā lakṣmīḥ kutra palāyate 'sāvato mūlaṃ viṣṇupādaṃ bhajasva // GarP_3,28.117 //

vivāhamaiñjīdivase mūḍhabuddhe jugusitāndhārayitvā subhaktyā /
varārārtikaṃ kāṃsyapātre nidhāya kṛtvārtikyaṃ udaudaiti śabdam // GarP_3,28.118 //

tathaiva daṣṭvā picumandasya patraṃ sunartayitvā paramādareṇa /
yadā tadā yamadūtaiśca pāśairbaddhvābaddhvā tāḍyamānaśca samyak // GarP_3,28.119 //

tava svāminkuladevo mahātmanpalāyitaḥ kutra me tadvadasva /
svadehānāṃ pūjayitvā ca samyakkaṇṭhābharaṇairvidhurāṇāṃ ca keśaiḥ // GarP_3,28.120 //

saṃtiṣṭhamāne yamadūtā baliṣṭhā saṃtāḍyamāne musalairbhindipālaiḥ /
yadā tadā kutra palāyitā sā keśairvihīnā laṃbakarṇaṃ ca kṛtvā // GarP_3,28.121 //

svavāmahaste veṇupātraṃ nidhāya dīpaṃ dhṛtvā savyahaste ca mūḍhaḥ /
gṛhegṛhe bhaikṣacaryāṃ ca kṛtvā saṃtiṣṭhamāne svagṛhaṃ caiva devī // GarP_3,28.122 //

yadā tadā yamadūtaiśca mūḍha dīpaiḥ sahasrairdahyamānaśca samyak /
nirnāsikā reṇukā mūḍhabuddhe palāyitā kutra sā me vadasva // GarP_3,28.123 //

sadā mūḍhaṃ khaḍgadevaṃ ca bhaktyā taṃ bhaktavatpūjayitvā ca samyak /
taiḥ sārdhaṃ tvaṃ śvānavadgarjayitvā saṃtiṣṭhamāne svagṛhe caiva nityam // GarP_3,28.124 //

yadā tadā yamadūtaiśca samyak saṃtāḍyamānastatra śabdaṃ prakurvan /
saṃtiṣṭhamāne bhaktavaryaṃ vihāya tadā devaḥ kutra palāyitobhūt // GarP_3,28.125 //

sa pārthakyādbhīmasenapratīkaṃ pañcāmṛtaiḥ pūjayitvā ca samyak /
suvyañjane cānnakaupīnameva dattvā mūḍhastiṣṭhamāne svagehe // GarP_3,28.126 //

yadā tadā yamadūtaiśca samyak saṃtāḍyamāne yamamārge ca mūḍhaḥ /
bhīmaḥ sa vai kutra palāyitobhūto mūlaṃ viṣṇupādaṃ bhajasva // GarP_3,28.127 //

mahādevaṃ pūjayitvā ca samyak haretyuktvā svagṛhe vidyamāne /
yadā gṛhaṃ dahyate vahninā tu tadā haraḥ kutra palāyitobhūt // GarP_3,28.128 //

śākaṃ bharīdivase sarvameva śākaṃbharī sā ca devī mahātman /
palāyitā kutra me tvaṃ vadasva kulāladevaṃ pūjayitvā ca bhaktyā // GarP_3,28.129 //

kārpāsaṃ vai tena dattaṃ gṛhītvā saṃtiṣṭhamāne yamadūtaiśca samyak /
saṃhanyamānastīkṣaṇadhāraiḥ kuṭhāraiḥ kulāladevaṃ ca sudaṃṣṭranetram /
vihāya vai kutra palāyitobhūnna jñāyate 'nveṣaṇāccāpi kena // GarP_3,28.1130 //

yadā pañcamyāṃ mṛnmayīṃ śeṣamūrtiṃ saṃpūjya bhaktyā vidyamāne svagehe /
tadā baddhvā yamadūtāśca samyak saṃnahyamāne nāgapāśaiścabaddhvā // GarP_3,28.131 //

svabhaktavaryaṃ pravihāya nāgaḥ palāyitaḥ kutra vai saṃvada tvam /
dūrvāṅkurairmodakaiḥ pūjayitvā vināyakaṃ pañcakhādyaistathaiva // GarP_3,28.132 //

saṃtiṣṭhaṃmāne yamadūtaiśca samyak saṃtāḍyamāne taptadaṇḍaiśca mūḍha /
dantaṃ vihāyaiva ca vighnarājaḥ palāyitaḥ kutra me taṃ vadatvam // GarP_3,28.133 //

vivāhakāle piṣṭadevīṃ subhaktyā saṃpūjayitvā vidyamāno gṛhe sve /
yadā tadā yamadūtaiśca baddhvā saṃpīḍyamāno yamamārge sa mūḍhaḥ // GarP_3,28.134 //

viṣṭhādevī pīḍyamānaṃ ca bhaktaṃ vihāya sā kutra palāyitābhūt /
vivāhakāle rajakasya gehaṃ gatvā samyak prārthayitvā ca mūḍhaḥ // GarP_3,28.135 //

yastaṃbhasūtraṃ kalaśe parītya pūjāṃ kṛtvā vidyamāno gṛhe sve /
yadā tadā yamadūtaśca samyak taṃ staṃbhasūtraṃ tasya mukhe nidhāya // GarP_3,28.136 //

saṃtāḍyamāne saṃtabhasūtrasthadevī palāyitā kutra me saṃvadasva /
vivāhakāle pūjayitvā ca samyak caṇḍāladevīṃ bhaktavaśyāṃ ca tasyāḥ // GarP_3,28.137 //

tadbhaktavaryaiḥ śūrpamadhye ca tīre saṃsevayitvā vidyamāno gṛhesve /
yadā tadā yamadūtaiśca baddhvā saṃtāḍyamāno yamamārge mahadbhiḥ // GarP_3,28.138 //

cūledavī kva palāyitābhūtsumūḍhabuddhe viṣṇupādaṃ bhajasva /
jvarādibhiḥ pīḍyamāne svaputre gṛhe sthitaṃ brahmadevaṃ ca samyak // GarP_3,28.139 //

dhūrpairdīpairbhakṣyabhojyaiśca puṣpaiḥ pūjāṃ kṛtvā vidyamānaśca gehe /
yadā tadā yamadūtaiśca baddhvā saṃtāḍyamāne veṇupāśādibhiśca // GarP_3,28.140 //

sa brahmadevaḥ kva palāyitobhūtsumūḍhabuddhe viṣṇupādaṃ bhajasva /
santānārthaṃ bṛhatīṃ pūjayitvā galena baddhvā bṛhatīṃ vai phalaṃ ca // GarP_3,28.141 //

saṃtiṣṭhamāne yamadūtaiśca baddhvā saṃtāḍyamāne bṛhatīkaṇṭakaiśca /
tadā devī bṛhatī mūḍhabuddhe palāyitā kutra me tadvada tvam // GarP_3,28.142 //

bhajasva mūḍha paradaivataṃ ca nārāyaṇaṃ tārakaṃ sarvaduḥ khāt /
sukṣudradeveṣu matiṃ ca mā kuru na ca śṛṇu tvaṃ phalguvākyaṃ tathaiva // GarP_3,28.143 //

sukṣudradevān bhindipāle nidhāya visarjayitvā dūradeśe mahātman /
saṃdhārya tvaṃ svakulācāradharmaṃ saṃpātane narakaṃ hetubhūtam // GarP_3,28.144 //

punīhi gātraṃ sarvadā mūḍhabuddhe mantrāṣṭakairjanmatīrthe pavitre /
hṛdi sthitāṃmārairvyamudrāṃ vihāya kṛtvābhūṣāṃ viṣṇumudrābhiragryām // GarP_3,28.145 //

sadā mūḍho harivārtāṃ bhajasva hyāyurgataṃ vyarthamevaṃ kubuddhyā /
sadvaiṣṇavānāṃ saṃgamo durlabhaśca kṣubdhaṃ jñānaṃ tāratamyasvarūpam // GarP_3,28.146 //

hariṃ guruṃ hyanusṛtyaiva satyaṃ gatiṃ svakīyāṃ tena jānīhi mūḍha /
dagdhvā duṣṭāṃ buddhimevaṃ ca mūḍha subuddhirūpaṃ mā bhajasvaiva nityam // GarP_3,28.147 //

mayā sārdhaṃ sadguruṃ prāpya samyagvairāgyapūrvaṃ tattvamātraṃ viditvā /
tenaiva mokṣaṃ prāpnumo nārjavairyattāryā viṣṇoḥ saṃprasādācca lakṣmyāḥ // GarP_3,28.148 //

ityāśayaṃ manasā sannidhāya tathā coktaṃ bhaktavaryo madīyaḥ /
ato bhaktaḥ pravahetyeva saṃjñāmavāpa vīndra prakṛtaṃ taṃ śṛṇu tvam // GarP_3,28.149 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe tāratamyanirūpaṇadvārā viṣṇorevopāsyatvamityarthanirūpaṇaṃ nāmāṣṭāviṃśatamodhyāyaḥ

śrīgaruḍamahāpurāṇam- 29
pravahānantarānvakṣye śṛṇu pakṣīndrasattama /
yo dharmo brahmaṇaḥ putro hyādisṛṣṭau tvagudbhavaḥ // GarP_3,29.1 //

sajjanānsaumyarūpeṇa dhāraṇāddharmanāmakaḥ /
sa eva sūryaputrobhūdyamasaṃjñāmavāpa saḥ /
pāpināṃ śikṣakattvātsa yama ityucyate budhaiḥ // GarP_3,29.2 //

śrīkṛṣṇa uvāca /
prahlādānantaraṃ gaṅgā bhāryā vai varuṇasya ca /
prahlādādadhamā jñeyā mahimnā varuṇādhikā // GarP_3,29.3 //

svarūpādadhamā jñeyā nātra kāryā vicāraṇā /
jñānasvarūpadaṃ viṣṇuṃ yamo jānāti sarvadā // GarP_3,29.4 //

ato gaṅgeti sā jñeyā sarvadā lokapāvanī /
bhaktyā viṣṇupadītyeva kīrtitā nātra saṃśayaḥ // GarP_3,29.5 //

yā pūrvakāle yajñaliṅgasya viṣṇoḥ sākṣāddharervikramataḥ khagendra /
vāmasya pādasya nakhāgrataśca nirbhidya cordhvāṇḍakaṭāhakhaṇḍam // GarP_3,29.6 //

tadudaramativegātsampraviśyāvahantīṃ jagadaghatatihantuḥ pādakiñjalkaśuddhām /
nikhilamalanihantrīṃ darśanātsparśanācca sakṛdavagahanādvā bhaktidāṃ viṣṇupāde /
śaśikaravaragaurāṃ mīnanetrāṃ supūjyāṃ smarati haripadotthāṃ mokṣameti krameṇa // GarP_3,29.7 //

indropi vāyukaramarditavāyukūṭabinduṃ ca prāśya śirasi hyasahiṣṇumānaḥ /
bhāgīrathī haripadāṅkamiti sma nityaṃ jānanmahāparamabhāgavatapradhānaḥ /
bhaktyā ca khinnahṛdayaḥ paramādareṇa dhṛtvā svamūrdhni paramo hyaśivaḥ śivo 'bhūt // GarP_3,29.8 //

bhāgīrathyāśca catvāri rūpāṇyāsankhageśvara /
mahābhiṣagjanendrasya bhāryā tu hyabhiṣecanī // GarP_3,29.9 //

dvitīyenaiva rūpeṇa gaṅgā bhāryā ca śantanoḥ /
suṣeṇā vai suṣeṇasya bhāryā sā vānarī smṛtā // GarP_3,29.10 //

maṇḍūkabhāryā gaṅgā tu saiva maṇḍūkinī smṛtā /
evaṃ catvārī rūpāṇi gaṅgāyā iti kirtitamam // GarP_3,29.11 //

ādityāccaiva gaṅgātaḥ parjanyaḥ samudāhṛtaḥ /
pravarṣati suvairāgyaṃ hyataḥ parjanyanāmakam // GarP_3,29.12 //

śaraṃvarāya pañcajanyācca pañca hitvā jagdhvā garvakaṃ ṣaṭkrameṇa /
svabāṇasya svahṛdi saṃsthitasya bhajetsadā naiva bhaktiṃ viṣaṃ ca // GarP_3,29.13 //

liṅgaṃ puṣṭaṃ naiva kāryaṃ sadaiva liṅgaṃ puṣṭaṃ kāryamevaṃ sadāpi /
yonau saktirnaiva kāryā sadāpi yonau mukte 'saṃgato yāti muktim // GarP_3,29.14 //

vairāgyamevaṃ prakārotyeva nityamataḥ parjanyastvantakaḥ pakṣivarya /
etāvatā śarabhākhyo mahātmā sa cāntaro sa tu parjanya eva // GarP_3,29.15 //

śaśvatkeśā yasya gātre khagendra prabhāsyante śarabhākhyo payotaḥ /
yamasya bhāryā śyāmalā yā khagendra yasmātsadā kalibhāryāpiyā ca // GarP_3,29.16 //

matvā samyak mānasaṃ yā karoti hyataśca sā śyāmalāsaṃjñakābhūt /
malaṃ vakṣye haribhaktervirodhī sulohapātre sannidhānaṃ ca tasya // GarP_3,29.17 //

tadvaiṣṇavaistyājyamevaṃ sadaiva vastraṃ dagdhaṃ sandhijaṃ caiva janyam // GarP_3,29.18 //

cikitsitaṃ paraduḥ khaṃ khagendra darerbhaktaistyājyamevaṃ sadaiva // GarP_3,29.18 //

noccāśca te haribhaktervihīnāsteṣāṃ saṃgo naiva kāryaḥ sadāpi /
purāṇasaṃparkavisarjinaṃ ca purāṇatālaṃ ca purāṇavastram // GarP_3,29.19 //

sujīrṇakanthājinamekhalaṃ ca yajñopavītaṃ ca kalipriyaṃ ca /
priyaṃ gṛhaṃ corṇavitā nakaṃ ca samitkuśaiḥ pūritaṃ kutsitaṃ ca // GarP_3,29.20 //

sarvaṃ cetkalibhāryāpriyaṃ ca naiva priyaṃ śārṅgapāṇeḥ kadācit /
kāṃsye supakvaṃ yāvanālasya cānnaṃ tuṣaḥ piṇyākaṃ tumbabilve palāṇḍuḥ // GarP_3,29.21 //

dīrghaṃ takraṃ svāduhīnaṃ kaḍūṣṭaṇamete sarve kalibhāryāpriyāśca /
sudurmukhaṃ nindanaṃ cāryajānāṃ satovamatyātmajānāṃ prasahya // GarP_3,29.22 //

supīḍanaṃ sarvadā bhartṛvarge gṛhasthitavrīhivastrādicauryāt /
prakīrṇabhūtānmūrdhajānsaṃdadhānaṃ karairyutaṃ devakalipriyaṃ ca // GarP_3,29.23 //

ityādi sarvaṃ kalibhāryāpriyañca sunirmalaṃ prikarotyeva sarvam /
ataśca sā śyāmaleti svasaṃjñāmavāpa sā devakī saṃbabhūva // GarP_3,29.24 //

yudhiṣṭhirasyaiva babhūva patnīsaṃbhāvitā tatra ca devakī sā /
candrasya bhāryā rohiṇī vai tadeyamaśvinyādibhyo 'hyadhikā sarvadaiva // GarP_3,29.25 //

roṇīṃ dhṛtvā rohati yogyasthānaṃ tasmācca sā rohiṇīti prasiddhā /
ādityabhāryā nāma saṃjñā khagendra jñeyā sā nārāyaṇasya svarūpā // GarP_3,29.26 //

saṃjānātītyeva saṃjñāmavāpa saṃjñeti loke sūrya bhāryā khagendra /
brahmaṇḍasya hyabhimānī tu devo virāḍiti hyabhidhāmāpa tena // GarP_3,29.27 //

gaṅgādiṣaṭkaṃ samameva nityaṃ parasparaṃ nottamaṃ nādhamaṃ ca /
pradhānāgneḥ pāvikānyaiva gaṅgā sadā śubhā nātra vicāryamasti // GarP_3,29.28 //

āsāṃ jñānatpuṇyamāpnoti nityaṃ sadā hariḥ prīyate keśavolam /
gaṅgādibhyo hyavarāhyagnijāyā svāhāsaṃjñādhiguṇā naiva hīnā // GarP_3,29.29 //

svāhākāro mantrarūpābhimānī svāheti saṃjñāmāpa sadaiva vīndra /
agnerbhāryāto buddhimān saṃbabhūva brahmābhimānī candraputro budhaśca // GarP_3,29.30 //

buddhyāharadvai rāṣṭrajātaṃ ca sarvaṃ dhṛtaṃ tvato budhasaṃjñāmavāpa /
evaṃ cābhūdabhimanyurmahātmā subhadrāyā jaṭhare hyarjunācca // GarP_3,29.31 //

kṛṣṇasya candrasya yamasya cāṃśaiḥ sa saṃyutastvaśvinorvai harasya /
svāhādhamaścandraputro budhastu pādāravinde viṣṇudevasya bhaktaḥ // GarP_3,29.32 //

nāmātmikā tvaśvibhāryā uṣā nāma prakīrtitā /
budhādhamā sā vijñeyā svāhā daśaguṇādhamā // GarP_3,29.33 //

nakulasya bhāryā māgadhasyaiva putrī śalyātmajā sahadevasya bhāryā /
ubhe hyete aśvibhāryā hyuṣāpi upāsate ṣaḍguṇaṃ viṣṇumādyam /
ato 'pyuṣāsaṃjñakā sā khagendra anantarāñchṛṇu vakṣye mahātman // GarP_3,29.34 //

tataḥ śaktiḥ pṛthivyātmā śanaiścarati sarvadā /
ataḥ śanaiścaro nāma uṣāyāśca daśādhamāḥ // GarP_3,29.35 //

karmātmā puṣkaro jñeyaḥ śanaratha yamo mataḥ /
nayābhimānī puruṣaḥ kiñcinnamno daśāvaraḥ // GarP_3,29.36 //

hariprītikaro nityaṃ puṣkare krīḍate yataḥ /
atastu puṣkalo nāma loke sa parikīrtitaḥ // GarP_3,29.37 //

hari prītikarāndharmānvakṣye śṛṇu khagādhipa /
prātaḥ kāle samutthāya smarennārāyaṇaṃ harim // GarP_3,29.38 //

tulasīvandanaṃ kuryācchrīviṣṇuṃ saṃsmaretkhaga /
viṇmūtrotsargakāle ca hyapānātmakakeśavam // GarP_3,29.39 //

trivikramaṃ śaucakāle gaṅgāpānakaraṃ harim /
dantadhāvanakāle tu candrāntaryāmiṇaṃ harim // GarP_3,29.40 //

mukhaprakṣālane kāle mādhavaṃ saṃsmaretkhaga /
gavāṃ kaṇḍūyane caiva smaredgovardhanaṃ harim // GarP_3,29.41 //

sadā godohane kāle smaredgopālavallabham /
anantapuṇyārjitajanmakarmaṇāṃ supakvakāle ca khagendrasattama // GarP_3,29.42 //

sparśe gavāṃ caiva sadā nṛṇāṃ vai bhavatyato nātra vicāryamasti /
yasmin gṛhe nāsti sadottamā ca gauryaṅgaṇe śrītulasī ca nāsti // GarP_3,29.43 //

yasmin gṛhe devamahotsavaśca yasmin gṛhe śravaṇaṃ nāsti viṣṇoḥ /
tatsaṃsargādyāti duḥ khādikaṃ ca tasya sparśo naiva kāryaḥ kadāpi // GarP_3,29.44 //

gosparśanavihīnasya godohanamajānataḥ /
gopoṣaṇavihīnasya prāhurjanma nirarthakam // GarP_3,29.45 //

gogrāsamapradātuśca gopuṣṭiṃ cāpyakurvataḥ /
gatirnāstyeva nāstyeva grāmacāṇḍālavatsmṛtaḥ // GarP_3,29.46 //

vatsyasya stanapāne ca bālakṛṣṇaṃ tu saṃsmaret /
dadhinirmanthane caiva manthādhāraṃ smareddharim // GarP_3,29.47 //

mṛttikāsnāna kāle tu varāhaṃ saṃsmareddharim /
puṇḍrāṇāṃ dhāraṇe caiva keśavādīṃśca dvādaśa // GarP_3,29.48 //

mudrāṇāṃ dhāraṇe caiva śaṅkhacakragadādharam /
padmaṃ nārāyaṇīṃ mudrāṃ kruddholkādīṃśca saṃsmaret // GarP_3,29.49 //

śrīrāmasaṃsmṛtiṃ caiva saṃdhyākāle khagottama /
acyutānantagovindāñchrāddhakāle ca saṃsmaret // GarP_3,29.50 //

prāṇādikapañcahomecānirūddhādīṃśca saṃsmaret /
annādyarpaṇakāle tu vāsudevaṃ ca saṃsmaret // GarP_3,29.51 //

apośanasya kāle tu vāyorantargataṃ harim /
bastradhāraṇakākāle tu upendraṃ saṃsmareddharim // GarP_3,29.52 //

yajñopavītasya ca dhāraṇe tu nārāyaṇaṃ vāmanākhyaṃ smarettu /
ārtikyakāle ca tathaiva viṣṇoḥ samyak smaretparśurāmākhyaviṣṇum // GarP_3,29.53 //

apośanevaiśvadevasya kāle tadanyahomādiṣu bhasmadhāraṇe /
smarettu bhaktyā paramādareṇa nārāyaṇaṃ jāmadagnyākhyarāmam // GarP_3,29.54 //

trivāratīrthagrahaṇasya kāle kṛṣṇaṃ rāmaṃ vyāsadevaṃ krameṇa /
śaṅkhodakasyoddharaṇe caiva kāle mukundarūpaṃ saṃsmaretsarvadaiva // GarP_3,29.55 //

grāsegrāse smaraṇaṃ caiva kāryaṃ govindasaṃjñasya viśuddhamannam /
ekaikabhakṣyagrahaṇasya kāle samyak smaredacyutaṃ vai khagendra // GarP_3,29.56 //

śākādīnāṃ bhakṣaṇe caiva kāle dhanvantariṃ smareccaiva nityam /
tathā parānnasya ca bhogakāle smarecca samyak pāṇḍuraṅgaṃ ca viṣṇum // GarP_3,29.57 //

haiyaṅgavīnasya ca bhakṣaṇe vai samyak smarettāṇḍavākhyaṃ ca kṛṣṇam /
dadhyannabhakṣe paramaṃ purāṇaṃ gopālakṛṣṇaṃ saṃsmareccaiva nityam // GarP_3,29.58 //

dugdhānnabhoge ca tathaiva kāle samyak smarecchrīnivāsaṃ hariṃ ca /
sutailasarpiḥ ṣu vipakvabhakṣasaṃbhojane saṃsmaredvyaṅkaṭeśam // GarP_3,29.59 //

drākṣāsujambūkadalīrasālanāriṅgadāḍimbaphalāni cāru /
smarettu rambhottamanārikeladhātrīsubhoge khalu bālakṛṣṇam // GarP_3,29.60 //

supānakasyaiva ca pānakāle samyak smarennārasiṃhākhyaviṣṇum /
gaṅgāmṛtasyaiva ca pānakāle gaṅgātātaṃ saṃsmaredviṣṇumeva // GarP_3,29.61 //

prayāṇakāle saṃsmarettārkṣyavāhaṃ nārāyaṇaṃ nirguṇaṃ viśvamūrtim /
putrādīnāṃ cuṃbane caiva kāle suveṇuhastaṃ saṃsmaretkṛṣṇameva // GarP_3,29.62 //

sukhaṅgakāle svastriyaścaiva nityaṃ gopi kucadvandvavilāsinaṃ harim /
tāṃbūlakāle saṃsmaraiccaiva nityaṃ pradyumnākhyaṃ vāsudevaṃ hariṃ ca // GarP_3,29.63 //

śayyākāle saṃsmareccaiva nityaṃ saṃkarṣaṇākhyaṃ viṣṇurūpaṃ hariṃ ca /
nidrākāle saṃsmaretpadmanāmaṃ kathākāle vyāsarūpaṃ hariṃ ca // GarP_3,29.64 //

sugānakāle saṃsmaredveṇugītaṃ hariṃ hariṃ pravadetsarvadaiva /
śrīmattulasyāśchedane caiva kāle śrīrāmarāmeti ca saṃsmarettu // GarP_3,29.65 //

puṣpādīnāṃ chedane caiva kāle samyaka smaredetkapilākhyaṃ hariṃ ca /
pradakṣiṇegāruḍāntargataṃ ca hariṃ smaretsarvadā vai khagendra // GarP_3,29.66 //

praṇamakāle devadevasya viṣṇoḥ śeṣāntasthaṃ saṃsmareccaiva viṣṇum /
sunītikāle saṃsmarennārasiṃhaṃ nārāyaṇaṃ saṃsaṃmaretsarvadāpi // GarP_3,29.67 //

pūrtiryadā kriyate karmaṇāṃ ca samyak smaredvāsudevaṃ hariṃ ca /
evaṃ kṛtāni karmāṇi hariprītikarāṇi ca // GarP_3,29.68 //

samyak prakurvannetāni puṣkaro harivallabhaḥ // GarP_3,29.69 //

etasmādeva pakṣīśa karma yatsamudāhṛtam puṣkarākhyānamatulaṃ śṛṇoti śraddhayānvitaḥ /
hariprītikare dharme prītiyukto bhavetsadā // GarP_3,29.70 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe kṛṣṇagaruḍasaṃvāde tattvarahasyaṃ nāmaikonatriṃśodhyāyaḥ

samāptamidaṃ garuḍamahāpurāṇam /

iti śrīgaruḍamahāpurāṇaṃ samāptam /