Dharmakīrti: Pramāṇavārttikakārikā (without the svārthānumāna-chapter)

Header

This file is an html transformation of sa_dharmakIrti-pramANavArttikakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Motoi Ono

Contribution: Motoi Ono

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhkprvku.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

DHARMAKIRTI: PRAMANAVARTTIKAKARIKA, CHAPTERS 2-4
(without the Svarthanumana-chapter)
Input by Motoi Ono

Text used:
Y. MIYASAKA, Pramanavarttika-Karika (Sanskrit and Tibetan). Acta Indologica 2,
1971/72, 1-206.
[The chapters II, III of our ordering correspond to the chapters I, II
of Miyasaka's edition]

Revisions:


Text

Explanatory Remarks

A number of five figures at the left side indicates the location of the key word in the basic texts. In the case of the SV, the HB and the VN, the first three figures indicate the page number, and the last two indicate the line number (for example, SV16026=SV 160,26; HB02314=HB 23,14; VN06110=VN 61,10). In the case of the PV and the NB, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, PV02232=PV, the Pramanasiddhi-chapter v.232; NB03015=NB, the Pararthanumana-chapter sutra 15. In the case of the SP, the last two figures indicate the karika number (for example, SP00015=SP, v.15).

3. In this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. Further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions:

3.1. The prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words.

3.2. Suffixes making an adverb, for example -vat, -vasa, are divided. But suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided.

3.3. Compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. For example: karyakaranabhava/-bhuta/-ta.

3.4. Compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. For example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava.

3.5. Some compound words which are regarded as terminology remain also undivided. For example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha.

4. Those terms whose wordhead is subject to the Sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an KWIC index.

1. August. 1997 / Tsukuba Motoi ONO

Note: This database is quite a tentative one, and I must admit that there are a lot of errors and defects in this version. I would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future.

E-mail: ono@logos.tsukuba.ac.jp

02001 pramāṇam avisaṃvādi jñānam arthakriyā-sthitiḥ 02001 avisaṃvādanaṃ śabde apy abhiprāya-nivedanād 02002 vaktṛ-vyāpāra-viṣayo yo artho buddhau prakāśate 02002 prāmāṇyaṃ tatra śabdasya na artha-tattva-nibandhanam 02003 gṛhīta-grahaṇān na iṣṭaṃ sāṃvṛtaṃ dhī-pramāṇatā 02003 pravṛttes tat-pradhānatvād heya-upādeya-vastuni 02004 viṣaya-ākāra-bhedāc ca dhiyo adhigama-bhedataḥ 02004 bhāvād eva asya tad-bhāve svarūpasya svato gatiḥ 02005 prāmāṇyaṃ vyavahāreṇa śāstraṃ moha-nivartanam 02005 ajñāta-artha-prakāśo vā svarūpa-adhigateḥ paraṃ 02006 prāptaṃ sāmānya-vijñānam avijñāte svalakṣaṇe 02006 yaj jñānam ity abhiprāyāt svalakṣaṇa-vicārataḥ 02007 tadvat pramāṇaṃ bhagavān abhūta-vinivṛttaye 02007 bhūta-uktiḥ sādhana-apekṣā tato yuktā pramāṇatā 02008 nityaṃ pramāṇaṃ na eva asti prāmāṇyād vastu-saṃgateḥ 02008 jñeya-anityatayā tasyā adhrauvyāt krama-janmanaḥ 02009 nityād utpatti-viśleṣād apekṣāyā ayogataḥ 02009 kathaṃcin na upakāryatvād anitye apy apramāṇatā 02010 sthitvāpravṛtti-saṃsthāna-viśeṣa-arthakriyā-ādiṣu 02010 iṣṭasiddhir asiddhir vā dṛṣṭānte saṃśayo athavā 02011 siddhaṃ yādṛg adhiṣṭhātṛ-bhāva-abhāva-anuvṛttimat 02011 saṃniveśa-ādi tad yuktaṃ asmād yad anumīyate 02012 vastu-bhede prasiddhasya śabda-sāmānyād abhedinaḥ 02012 na yuktā anumitiḥ pāṇḍu-dravyād iva hutāśane 02013 anyathā kumbhakāreṇa mṛd-vikārasya kasyacid 02013 ghaṭa-ādeḥ karaṇāt sidhyed valmīkasya api tat-kṛtiḥ 02014 sādhyena anugamāt kārye sāmānyena api sādhane 02014 sambandhi-bhedād bheda-ukti-doṣaḥ kāryasamo mataḥ 02015 jāty-antare prasiddhasya śabda-sāmānya-darśanāt 02015 na yuktaṃ sādhanaṃ gotvāc śabda-ādīnāṃ viṣāṇi-vat 02016 vivakṣā-paratantratvān na śabdāḥ santi kutra vā 02016 tad-bhāvād artha-siddhau tu sarvaṃ sarvasya sidhyai 02017 etena kāpila-ādīnām acaitanya-ādi cintitam 02017 anitya-ādeś ca caitanyam maraṇāt tvag-apohataḥ 02018 vastu-svarūpe asiddhe ayaṃ nyāyaḥ siddhe viśeṣaṇam 02018 abādhakam asiddhāv apy ākāśa-āśraya-vad dhvaneḥ 02019 asiddhāv api śabdasya siddhe vastuni sidhyati 02019 aulūkyasya yathā bauddhena uktaṃ mūrtya-ādi-sādhanam 02020 tasya eva vyabhicāra-ādau śabde apy avyabhicāriṇī 02020 doṣa-vat sādhanaṃ jñeyaṃ vastuno vastu-siddhitaḥ 02021 yathā tat kāraṇaṃ vastu tathā eva tad-akāraṇam 02021 yadā ta kāraṇaṃ kena mataṃ na iṣṭam akāraṇam 02022 śāstra-oṣadha-abhisambandhāc caitrasya vraṇa-rohaṇe 02022 asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate 02023 svabhāva-bhedena vinā vyāpāro api na yujyate 02023 nityasya avyatirekitvāt sāmarthyaṃ ca duranvayam 02024 yeṣu satsu bhavaty eva yat tebhyo anyasya kalpane 02024 tad-hetutvena sarvatra hetūnām anavasthitiḥ 02025 svabhāva-pariṇāmena hetur aṅkura-janmani 02025 bhūmy-ādis tasya saṃskāre tad-viśeṣasya darśanāt 02026 yathā viśeṣeṇa vinā viṣaya-indriya-saṃhatiḥ 02026 buddher hetus tathā idaṃ cen na tatra api viśeṣataḥ 02027 pṛthak pṛthag aśaktānāṃ svabhāva-atiśaye asati 02027 saṃhatāv apy asāmarthyaṃ syāt siddho atiśayas tataḥ 02028 tasmāt pṛthag aśakteṣu yeṣu sambhāvyate guṇaḥ 02028 saṃhatau hetutā teṣāṃ na īśvara-āder abhedataḥ 02029 prāmāṇyaṃ ca parokṣa-artha-jñānaṃ tat sādhanasya ca 02029 abhāvān na asty anuṣṭhānam iti kecit pracakṣate 02030 jñānavān mṛgyate kaścit tad-ukta-pratipattaye 02030 ajñā-upadeśa-karaṇe vipralambhana-śaṅkibhiḥ 02031 tasmād anuṣṭheya-gataṃ jñānam asya vicāryatām 02031 kīṭa-saṃkhyā-parijñānaṃ tasya naḥ kva upayujyate 02032 heya-upādeya-tattvasya hāny-upāyasya vedakaḥ 02032 yaḥ pramāṇam asāv iṣṭo na tu sarvasya vedakaḥ 02033 dūraṃ paśyatu vā mā vā tattvam iṣṭaṃ tu paśyatu 02033 pramāṇaṃ dūra-darśī ced eta gṛdhrān upāsmahe 02034 sādhanaṃ karuṇā-abhyāsāt sa buddher deha-saṃśrayāt 02034 asiddho abhyāsa iti cen na āśraya-pratiṣedhataḥ 02035 prāṇa-apāna-indriya-dhiyāṃ dehād eva na kevalāt 02035 sva-jāti-nirapekṣāṇāṃ janma janma-parigrahe 02036 atiprasaṅgād yad dṛṣṭaṃ pratisandhāna-śaktimat 02036 kim āsīt tasya yan na asti paścād yena na sandhimat 02037 na sa kaścit pṛthivy-āder aṃśo yatra na jantavaḥ 02037 saṃsvedaja-ādyā jāyante sarvaṃ bīja-ātmakaṃ tataḥ 02038 tat sva-jāty-anapekṣāṇām akṣa-ādīnāṃ samudbhave 02038 pariṇāmo yathā ekasya syāt sarvasya aviśeṣataḥ 02039 pratyekam upadhāte api na indriyāṇāṃ mano mateḥ 02039 upaghāto asti bhaṅge asyās teṣāṃ bhaṅgaś ca dṛśyate 02040 tasmāt sthity-āśrayo buddher buddhim eva samāśritaḥ 02040 kaścin nimittam akṣāṇāṃ tasmād akṣāṇi buddhitaḥ 02041 yādṛśy-ākṣepikā sā āsīt paścād apy astu tādṛśī 02041 taj-jñānair upakāryatvād uktaṃ kāya-āśritaṃ manaḥ 02042 yady apy akṣair vinā buddhir na tāny api tayā vinā 02042 tathā apy anyonya-hetutvaṃ tato apy anyonya-hetuke 02043 na akramāt kramiṇo bhāvo na apy apekṣā aviśeṣiṇaḥ 02043 kramād bhāvantī dhīḥ kāyāt kramaṃ tasya api śaṃsati 02044 pratikṣaṇam apūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet 02044 tasya hetur ato hetur dṛṣṭa eva astu sarvadā 02045 citta-antarasya sandhāne ko virodho antya-cetasaḥ 02045 tadvad apy arthataś cittam asandhānaṃ kuto matam 02046 asiddha-arthaḥ pramāṇena kiṃ siddhānto anugamyate 02046 hetor vaikalyatas tac cet kiṃ tad eva atra na uditam 02047 tad-dhī-vad grahaṇa-prāpter mano-jñānaṃ na sa indriyāt 02047 jñāna-utpādana-sāmarthya-bhedān na sakalād api 02048 acetanatvān na anyasmād hetv-abhedāt sahasthitiḥ 02048 akṣa-vad rūpa-rasa-vad artha-dvāreṇa vikriyā 02049 sattā-upakāriṇī yasya nityaṃ tad-anubandhataḥ 02049 sa hetuḥ saptamī tasmād utpādād iti ca ucyate 02050 astu upakārako vā api kadācic citta-santateḥ 02050 vahny-ādi-vad ghaṭa-ādīnāṃ vinivṛttir na tāvatā 02051 anivṛtti-prasaṅgaś ca dehe tiṣṭhati cetasaḥ 02051 tad-bhāve bhāvād vaśyatvāt prāṇa-apānau tato na tat 02052 preraṇa-ākarṣaṇe vāyoḥ prayatnena vinā kutaḥ 02052 nirhrāsa-atiśaya-āpattir nirhrāsa-atiśayāt tayoḥ 02053 tulyaḥ prasaṅgo api tayor na tulyaṃ citta-kāraṇe 02053 sthity-āvedhakam anyac ca yataḥ kāraṇam iṣyate 02054 na doṣair viguṇo deho hetur varty-ādi-vad yadi 02054 mṛte śamīkṛte doṣe punar ujjīvanaṃ bhavet 02055 nivṛtte apy anale kāṣṭha-vikāra-avinivṛtti-vat 02055 tasya anivṛttir iti cen na cikitsā-prayogataḥ 02056 apunarbhāvataḥ kiṃcid vikāra-jananaṃ kvacit 02056 kiṃcit viparyayād agnir yathā kāṣṭha-suvarṇayoḥ 02057 ādyasya anyo apy asaṃhāryaḥ pratyāneyas tu yat kṛtaḥ 02057 vikāraḥ syāt punarbhāvaḥ tasya hemni kharatva-vat 02058 durlabhatvāt samādhātur asādhyaṃ kiṃcid īritam 02058 āyuḥ kṣayād vā doṣe tu kevale na asty asādhyatā 02059 mṛte viṣa-ādi-saṃhārāt tad daṃśac chedato api vā 02059 vikāra-hetor vigame sa na ucchvasiti kiṃ punaḥ 02060 upādāna-avikāreṇa na upādeyasya vikriyā 02060 kartuṃ śakya-avikāreṇa mṛdaḥ kuṇḍa-ādino yathā 02061 avikṛtya hi yad vastu yaḥ padārtho vikāryate 02061 upādānaṃ na tat tasya yuktaṃ go-gavaya-ādivat 02062 cetaḥ-śarīrayor evaṃ tad-hetoḥ kārya-janmanaḥ 02062 sahakārāt sahasthānam agni-tāmra-dravatva-vat 02063 anāśrayāt sad-asator na āśrayaḥ sthiti-kāraṇam 02063 sataś ced āśrayo na asyāḥ sthātur avyatirekataḥ 02064 vyatireke api tad-hetus tena bhāvasya kiṃ kṛtam 02064 avināśa-prasaṅgaḥ sa nāśa-hetor mato yadi 02065 tulyaḥ prasaṅgas tatra api kiṃ punaḥ sthiti-hetunā 02065 ānāśaka-āgamāt sthānaṃ tataś ced vastu-dharmatā 02066 nāśasya satya-bādho asāv iti kiṃ sthiti-hetunā 02066 yathā jala-āder ādhāra iti cet tulyam atra ca 02067 pratikṣaṇa-vināśe hi bhāvānāṃ bhāva-santateḥ 02067 tathā utpatteḥ sahetutvād āśrayo ayuktam anyathā 02068 syād ādhāro jala-ādīnāṃ gamana-pratibandhataḥ 02068 agatīnāṃ kim ādhārair guṇa-sāmānya-karmaṇām 02069 etena samavāyaś ca samavāyī ca kāraṇam 02069 vyavasthitatvaṃ jāty-ādern nirastam anapāśrayāt 02070 parato bhāva-nāśaś cet tasya kiṃ sthiti-hetunā 02070 sa vinaśyed vinā apy anyairn na śaktāḥ sthiti-hetavaḥ 02071 sthitimān sāśrayaḥ sarvaḥ sarva-utpattau ca sāśrayaḥ 02071 tasmāt sarvasya bhāvasya na vināśaḥ kadācana 02072 svayaṃ vinaśvara-ātmā cet tasya kaḥ sthāpakaḥ paraḥ 02072 svayaṃ na naśvara-ātmā cet tasya kaḥ sthāpakaḥ paraḥ 02073 buddhi-vyāpāra-bhedena nirhrāsa-atiśayāv api 02073 prajñā-āder bhavato deha-nirhrāsa-atiśayau vinā 02074 idaṃ dīpa-prabhā-ādīnām āśritānāṃ na vidyate 02074 syāt tato api viśeṣo asya na citte anupakāriṇi 02075 rāga-ādi-vṛddhiḥ puṣṭy-ādeḥ kadācit sukha-duḥkhajā 02075 tayoś ca dhātu-sāmya-āder antararthasya saṃnidheḥ 02076 etena saṃnipāta-ādeḥ smṛti-bhraṃśa-ādayo gatāḥ 02076 vikārayati dhīr eva abhyantarartha-viśeṣajā 02077 śārdūla-śoṇita-ādīnāṃ santāna-atiśaye kvacit 02077 moha-ādayaḥ sambhavanti śravaṇa-īkṣaṇato yathā 02078 tasmāt svasya eva saṃskāraṃ niyamena anuvartate 02079 yathā śruta-ādi-saṃskāraḥ kṛtaś cetasi cetasi 02079 kālena vyajyate abhedāt syād dehe api tato guṇaḥ 02080 ananya-sattva-neyasya hīna-sthāna-parigrahaḥ 02080 ātma-snehavato duḥkha-sukha-tyāga-āpti-vāñchayā 02081 duḥkhe viparyāsa-matis tṛṣṇā ca ābandha-kāraṇam 02081 janmino yasya te na sto na sa janma adhigacchati 02082 gaty-āgatī na dṛṣṭe ced indriyāṇām apāṭavāt 02082 adṛṣṭir manda-netrasya tanu-dhūma-āgatir yathā 02083 tanutvān mūrtam api tu kiṃcit kvacid aśaktimat 02083 jala-vat sūta-vad hemni na adṛṣṭer asad eva vā 02084 pāṇy-ādi-kampe sarvasya kampa-prāpter virodhinaḥ 02084 ekasmin karmaṇo ayogāt syāt pṛthak siddhir anyathā 02085 ekasya ca āvṛttau sarvasya āvṛttiḥ syād anāvṛttau 02085 dṛśyeta rakte ca ekasmin rāgo araktasya vā gatiḥ 02086 na asty eka-samudāyo asmād anekatve api pūrvavat 02086 aviśeṣād aṇutvāc ca na gatiś cen na sidhyati 02087 aviśeṣo viśiṣṭānām aindriyatvam ato anaṇuḥ 02087 etena āvaraṇa-ādīnām abhāvaś ca nirākṛtaḥ 02088 kathaṃ vā sūta-hema-ādi-miśraṃ tapta-upala-ādi vā 02088 dṛśyaṃ pṛthag aśaktānām akṣa-ādīnāṃ gatiḥ katham 02089 saṃyogāc cet samāno atra prasaṅgo hema-sūtayoḥ 02089 dṛśyaḥ saṃyoga iti cet kuto adṛṣṭa-āśraye gatiḥ 02090 rasa-rūpa-ādi-yogaś ca viruddha upacārataḥ 02090 iṣṭas/ ced buddhi-bhedo astu paṅktir dīrghā iti vā katham 02091 saṃkhyā-saṃyoga-karma-āder api tadvat svarūpataḥ 02091 abhilāpāc ca bhedena rūpaṃ buddhau na bhāsate 02092 śabda-jñāne vikalpena vastu-bheda-anusāriṇā 02092 guṇa-ādiṣv iva kalpya-arthe naṣṭa-ajāteṣu vā yathā 02093 mato yady upacāro atra sa iṣṭo yan nibandhanaḥ 02093 sa eva sarva-bhāveṣu hetuḥ kiṃ na iṣyate tayoḥ 02094 upacāro na sarvatra yadi bhinna-viśeṣaṇam 02094 mukhyam ity eva ca kuto abhinne bhinna-arthatā iti cet 02095 anartha-antara-hetutve apy aparyāyaḥ sita-ādiṣu 02095 saṃkhyā-ādi-yoginaḥ śabdās tatra apy artha-antaraṃ yadi 02096 guṇa-dravya-aviśeṣaḥ syād bhinno vyāvṛtti-bhedataḥ 02096 syād anartha-antara-arthatve apy akarma-adravya-śabda-vat 02097 vyatirekī iva yac ca api sūcyate bhāva-vācibhiḥ 02097 saṃkhyā-ādi-tadvataḥ śabdais tad-dharma-antara-bhedakam 02098 śrutis tan-mātra-jijñāsor na vā kṣipta-akhilā parā 02098 bhinnaṃ dharmam iva ācaṣṭe yogo aṅgulyā iti kvacit 02099 yuktā aṅgulī iti sarveṣām ākṣepād dharmi-vācinī 02099 khyāta-eka-artha-abhidhāne api tathā vihita-saṃsthitiḥ 02100 rūpa-ādi-śakti-bhedānām anākṣepeṇa vartate 02100 tat-samāna-phalā ahetu-vyavacchede ghaṭa-śrutiḥ 02101 ato na rūpaṃ ghaṭa ity eka-adhikaraṇā śrutiḥ 02101 bhedo ayam īdṛśo jāti-samudāya-abhidāyinoḥ 02102 rūpa-ādayo ghaṭasya iti tat-sāmānya-upasarjanāḥ 02102 tac-śakti-bhedāḥ khyāpyante vācyo anyo apy anayā diśā 02103 hetutve ca samastānām eka-aṅga-vikale api na 02103 pratyekam api sāmarthye yugapad bahu-sambhavaḥ 02104 na anekatvasya tulyatvāt prāṇa-apānau niyāmakau 02104 ekatve api bahu-vyaktis tad-hetor nitya-saṃnidheḥ 02105 na aneka-hetur iti cen na aviśeṣāt kramād api 02105 na eka-prāṇe apy aneka-artha-grahaṇān niyamas tataḥ 02106 ekayā aneka-vijñāne buddhyā astu sakṛd eva tat 02106 avirodhāt krameṇa api mā bhūt tad-aviśeṣataḥ 02107 bahavaḥ kṣaṇikāḥ prāṇā asvajātīyakāḥ kila 02107 tādṛśām eva cittānāṃ kalpyante yadi kāraṇam 02108 kramavantaḥ kathaṃ te syuḥ krama-vad hetunā vinā 02108 pūrva-sva-jāti-hetutve na syād ādyasya sambhavaḥ 02109 tad hetus tādṛśo na asti sati vā anekatā dhruvam 02109 prāṇānāṃ bhinna-deśatvāt sakṛj janma dhiyāmataḥ 02110 yady eka-kāliko aneko apy eka-caitanya-kāraṇam 02110 ekasya api na vaikalye syān manda-śvasita-ādiṣu 02111 atha hetur yathābhāvaṃ jñāne api syād viśiṣṭatā 02111 na hi tat tasya kāryaṃ yady asya bhedān na bhidyate 02112 vijñānaṃ śakti-niyamād ekam ekasya kāraṇam 02112 anya-artha-asakti-viguṇe jñāne anartha-antara-grahāt 02113 śarīrāt sakṛd utpannā dhīḥ sva-jātyā niyamyate 02113 parataś cet samarthasya dehasya viratiḥ kutaḥ 02114 anāśrayān nivṛtte syāc śarīre cetasaḥ sthitiḥ 02114 kevalasya iti cec citta-santānaṃ sthiti-kāraṇam 02115 tad-hetu-vṛtti-lābhāya na aṅgatāṃ yadi gacchati 02115 hetur deha-antara-utpattau pañca-āyatanam aihikam 02116 tad-aṅga-bhāva-hetutva-niṣedhe anupalambhanam 02116 aniścayakaraṃ proktam indriya-ādy api śeṣavat 02117 dṛṣṭā ca śaktiḥ pūrveṣām indriyāṇāṃ sva-jātiṣu 02117 vikāra-darśanāt siddham aparāpara-janma ca 02118 śarīrād yadi taj-janma prasaṅgaḥ pūrvavad bhavet 02118 cittāc cet tata eva astu janma deha-antarasya ca 02119 tasmān na hetu-vaikalyāt sarveṣām antya-cetasām 02119 asandhir īdṛśaṃ tena śeṣavat sādhanaṃ matam 02120 abhyāsena viśeṣe api laṅghana-udaka-tāpa-vat 02120 svabhāva-atikramo mā bhūd iti ced āhitaḥ sa cet 02121 punar yatnam apekṣeta yadi syāt asthira-āśrayaḥ 02121 viśeṣo na eva bardheta svabhāvaś ca na tādṛśaḥ 02122 tatra upayukta-śaktīnāṃ viśeṣa-anuttarān prati 02122 sādhanānām asāmarthyān nityaṃ ca anāśraya-sthiteḥ 02123 viśeṣasya asvabhāvatvād vṛddhāv apy āhito yadā 02123 na apekṣeta punar yatnaṃ yatno anyaḥ syād viśeṣa-kṛt 02124 kāṣṭha-pārada-hema-āder agny-āder iva cetasi 02124 abhyāsajāḥ pravartante sva-rasena kṛpā-ādayaḥ 02125 tasmāt sa teṣām utpannaḥ svabhāvo jāyate guṇaḥ 02125 tad-uttarottaro yatno viśeṣasya vidhāyakaḥ 02126 yasmāc ca tulya-jātīya-pūrva-bīja-pravṛddhayaḥ 02126 kṛpā-ādi-buddhayas tāsāṃ saty abhyāse kutaḥ sthitiḥ 02127 na ca evaṃ laṅghanād eva laṅghanaṃ bala-yatnayoḥ 02127 tad-hetvoḥ sthita-śaktitvāl laṅghanasya sthita-ātmatā 02128 tasya ādau deha-vaiguṇyāt paścād-vad avilaṅghanaṃ 02128 śanair yatnena vaiguṇye niraste sva-bale sthitiḥ 02129 kṛpā sva-bīja-prabhavā sva-bīja-prabhavair na cet 02129 vipakṣair bādhyate cet te prayāty atyanta-sātmatām 02130 tathā hi mūlam abhyāsaḥ pūrvaḥ pūrvaḥ parasya tu 02130 kṛpā-vairāgya-bodha-ādeś citta-dharmasya pāṭave 02131 kṛpā-ātmakatvam abhyāsād ghṛṇā-vairāgya-rāga-vat 02131 niṣpanna-karuṇā-utkarṣa-para-duḥkha-kṣamer itaḥ 02132 dayāvān duḥkha-hāna-artham upāyeṣv abhiyujyate 02132 parokṣa-upeya-tad-hetos tad-ākhyānaṃ hi duṣkaram 02133 yukty-āgamābhyāṃ vimṛśan duḥkha-hetuṃ parīkṣate 02133 tasya anitya-ādi-rūpāṃ ca duḥkhasya eva viśeṣaṇaiḥ 02134 yatas tathā sthite hetau nivṛttir na iti paśyati 02134 phalasya hetor hāna-arthaṃ tad-vipakṣaṃ parīkṣate 02135 sādhyate tad-vipakṣo api heto rūpa-avabodhataḥ 02135 ātma-ātmīya-graha-kṛtaḥ snehaḥ saṃskāra-gocaraḥ 02136 hetur virodhī nairātmya-darśanaṃ tasya bādhakam 02136 bahuśo bahudhā upāyaṃ kālena bahunā asya ca 02137 gacchanty abhyasyatas tatra guṇa-doṣāḥ prakāśatām 02137 buddheś ca pāṭavād hetor vāsanātaḥ prahīyate 02138 padārtha-vṛtteḥ khaṅga-āder viśeṣo ayaṃ mahā-muneḥ 02138 upāya-abhyāsa eva ayaṃ tādarthyāc śāsanaṃ matam 02139 niṣpatteḥ prathamaṃ bhāvād hetur uktam idaṃ dvayam 02139 hetoḥ prahāṇaṃ tri-guṇaṃ sugatatvam aniśrayāt 02140 duḥkhasya śastaṃ nairātmya-dṛṣṭes tad yuktito api vā 02140 punar āvṛttir ity uktau janma-doṣa-samudbhavau 02141 ātma-darśana-bījasya hānād apunarāgamaḥ 02141 tad-bhūta-bhinna-ātmatayā aśeṣam akleśa-nirjaram 02142 kāya-vāg-buddhi-vaiguṇyaṃ mārga-ukty-apaṭutā api vā 02142 aśeṣa-hānam abhyāsād ukty-āder doṣa-saṃkṣayaḥ 02143 na ity eke vyatireko asya sandigdha-avyabhicāry ataḥ 02143 akṣayitvaṃ ca doṣāṇāṃ nityatvād anupāyataḥ 02144 upāyasya aparijñānād iti vā parikalpayet 02144 hetumattvād viruddhasya hetor abhyāsataḥ kṣayāt 02145 hetu-svabhāva-jñānena taj-jñānam api sādhyate 02145 tāyaḥ sva-dṛṣṭa-mārga-uktir vaiphalyād vakti na anṛtam 02146 dayālutvāt parārthaṃ ca sarva-ārambha-abhiyogataḥ 02146 tataḥ pramāṇaṃ tāyo vā catuḥsatya-prakāśanam 02147 duḥkhaṃ saṃsāriṇaḥ skandhā rāga-ādeḥ pāṭava-īkṣaṇāt 02147 abhyāsān na yadṛcchāto ahetor janma-virodhataḥ 02148 vyabhicārān na vāta-ādi-dharmaḥ prakṛti-saṃkarāt 02148 adoṣaś cet tad-anyo api dharmaḥ kiṃ tasya na īkṣyate 02149 na sarva-dharmaḥ sarveṣāṃ sama-rāga-prasaṅgataḥ 02149 rūpa-ādi-vad adoṣaś cet tulyaṃ tatra api codanam 02150 ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām 02150 viśeṣe api ca doṣānām aviśeṣād asiddhatā 02151 na vikārād vikāreṇa sarveṣāṃ na ca sarvajāḥ 02151 kāraṇe vardhamāne ca kārya-hānirn na yujyate 02152 tāpa-ādiṣv iva rāga-āder vikāro api sukha-ādi-jaḥ 02152 vaiṣamyajena duḥkhena rāgasya anudbhavo yadi 02153 vācyaṃ kena udbhavaḥ sāmyān mada-vṛddhiḥ smaras tataḥ 02153 rāgī viṣam adoṣo api dṛṣṭaḥ sāmye api na aparaḥ 02154 kṣayād asṛk-sruto apy anye na eka-strī-niyato madaḥ 02154 te na ekasyāṃ na tīvraḥ syāt aṅga-rūpa-ādy api iti cet 02155 na sarveṣām anekāntān na ca apy aniyato bhavet 02155 aguṇa-grāhiṇo api syād aṅgaṃ so api guṇa-grahaḥ 02156 yadi sarvā guṇa-grāhī syād hetor aviśeṣataḥ 02156 yad avastho mato rāgī na dveṣī syāc ca tādṛśaḥ 02157 tayor asamarūpatvān niyamaś ca atra na īkṣyate 02157 sajāti-vāsanā-bheda-pratibaddha-pravṛttayaḥ 02158 yasya rāga-ādayas tasya na ete doṣāḥ prasaṅginaḥ 02158 etena bhūta-dharmatvaṃ niṣiddhaṃ niśrayasya ca 02159 niṣedhān na pṛthivy-ādi-niśritā dhavalā-ādayaḥ 02159 tad-upādāya śabdaś ca hetv-arthaḥ svāśrayeṇa ca 02160 avinirbhāga-vartitvād āśrayā ayuktam anyathā 02160 mada-ādi-śakter iva ced vinirbhāgo na vastunaḥ 02161 śaktir artha-antaraṃ vastu naśyen na āśritam āśraye 02161 tiṣṭhaty avikale yāti tat-tulyaṃ cen na bhedataḥ 02162 bhūta-cetanayor bhinna-pratibhāsa-avabodhataḥ 02162 āvikāraṃ ca kāyasya tulya-rūpaṃ bhaven manaḥ 02163 rūpa-ādi-vad vikalpasya kā eva artha-paratantratā 02163 anapekṣya yadā kāyaṃ vāsanā-bodha-kāraṇam 02164 jñānaṃ syāt kasyacit kiṃcit kadācit tena kiṃcana 02164 avijñānasya vijñāna-anupādānāc ca sidhyati 02165 vijñāna-śakti-sambandhād iṣṭaś cet sarva-vastunaḥ 02165 etat sāṃkhya-paśoḥ ko anyaḥ salajjo vaktum īhate 02166 adṛṣṭa-pūrvam asti iti tṛṇa-agre kariṇāṃ śatam 02166 yad rūpaṃ dṛśyatāṃ yātaṃ tad rūpaṃ prāṅ na dṛśyate 02167 śatadhā viprakīrṇe api hetau tad vidyate katham 02167 rāga-ādy-aniyamo apūrva-prādurbhāve prasajyate 02168 bhūta-ātmatā-anatikrānteḥ sarvo rāga-ādimān yadi 02168 sarvaḥ samāna-rāgaḥ syād bhūta-atiśayato na cet 02169 bhūtānāṃ prāṇitā-bhede apy ayaṃ bhedo yad āśrayaḥ 02169 tan nirhrāsa-atiśaya-vat tad-bhāvāt tāni hāpayet 02170 na ced bhede api rāga-ādi-hetu-tulya-ātmatā-akṣayaḥ 02170 sarvatra rāgaḥ sadṛśaḥ syād hetoḥ sadṛśā-ātmanaḥ 02171 na hi go-pratyayasya asti samāna-artha-bhuvaḥ kvacit 02171 tāratamyaṃ pṛthivy-ādau prāṇitā-āder iha api vā 02172 auṣṇyasya tāratamye api na anuṣṇo agniḥ kadācana 02172 tathā iha api iti cen na agner auṣṇyād bheda-niṣedhataḥ 02173 tāratamya-anubhavino yasya anyasya sato guṇāḥ 02173 te kvacit pratihanyante tad-bhede dhavalā-ādi-vat 02174 rūpa-ādi-van na niyamas teṣāṃ bhūta-avibhāgataḥ 02174 tat-tulyaṃ cen na rāga-ādeḥ saha-utpatti-prasaṅgataḥ 02175 vikalpya-viṣayatvāc ca viṣayā na niyāmakāḥ 02175 sabhāga-hetu-virahād rāga-āder niyamo na vā 02176 sarvadā sarva-buddhīnāṃ janma vā hetu-saṃnidheḥ 02176 kadācid upalambhāt tad adhruvaṃ doṣa-niśrayāt 02177 duḥkhaṃ hetu-vaśatvāc ca na ca ātmā na apy adhiṣṭhitam 02177 na akāraṇam adhiṣṭhātā nityaṃ vā janakaṃ katham 02178 tasmād anekam ekasmād bhinna-kālaṃ na jāyate 02178 kārya-anutpādato anyeṣu saṃgateṣv api hetuṣu 02179 hetv-antara-anumānaṃ syān na etan nityeṣu vidyate 02179 kādācitkatayā siddhā duḥkhasya asya sahetutā 02180 nityaṃ sattvam asattvaṃ vā ahetor anya-anapekṣaṇāt 02180 taikṣṇya-ādīnāṃ yathā na asti kāraṇaṃ kaṇḍaka-ādiṣu 02181 tathā akāraṇam etat syād iti kecit pracakṣate 02181 saty eva yasmin yaj janma vikāre vā api vikriyā 02182 tat tasya kāraṇaṃ prāhus tat teṣām api vidyate 02182 sparśasya rūpa-hetutvād darśane asti nimittatā 02183 nityānāṃ pratiṣedhena na īśvara-ādeś ca sambhavaḥ 02183 asāmarthyād ato hetur bhava-vāñchā-parigrahaḥ 02184 yasmād deśa-viśeṣasya tat prāpty-āśākṛto nṛṇām 02184 sā bhava-icchā āpty-anāpti-icchoḥ pravṛttiḥ sukha-duḥkhayoḥ 02185 yato api prāṇinaḥ kāma-vibhava-icche ca te mate 02185 sarvatra ca ātma-snehasya hetutvāt sampravartate 02186 asukhe sukha-saṃjñasya tasmāt tṛṣṇā bhava-āśrayaḥ 02186 virakta-janma-adṛṣṭer ity ācāryāḥ sampracakṣate 02187 adeha-rāga-adṛṣṭeś ca dehād rāga-samudbhavaḥ 02187 nimitta-upagamād iṣṭam upādānaṃ tu vāryate 02188 imān tu yuktiman vicchan bādhate sva-mataṃ svayam 02188 janmanā sahabhāvaś cet jātānāṃ rāga-darśanāt 02189 sabhāga-jāteḥ prāk siddhiḥ kāraṇatve api na uditam 02189 ajñānam uktā tṛṣṇā eva santāna-preraṇād bhave 02190 ānantaryān na karma api sati tasminn asambhavāt 02190 tad anātyantikaṃ hetoḥ pratibandha-ādi-sambhavāt 02191 saṃsāritvād anirmokṣo na iṣṭatvād aprasiddhitaḥ 02191 yāvad ātmani na premṇo hāniḥ sa paritasyati 02192 tāvad duḥkhitam āropya na ca svastho avatiṣṭhate 02192 mithyā-adhyāropa-hāna-arthaṃ yatno asaty api moktari 02193 avasthā-vīta-rāgāṇāṃ dayayā karmaṇā api vā 02193 ākṣipte avinivṛtti-iṣṭeḥ sahakāri-kṣayād alam 02194 na ākṣeptum aparaṃ karma bhava-tṛṣṇā-vilaṅghinām 02194 duḥkha-jñāne aviruddhasya pūrva-saṃskāra-vāhinī 02195 vastu-dharma-udaya-utpattir na sā sattva-anurodhinī 02195 ātma-antara-samāropād rāgo dharme atad-ātmake 02196 duḥkha-santāna-saṃsparśa-mātreṇa eva dayā-udayaḥ 02196 mohaś ca mūlaṃ doṣāṇāṃ sa ca sattva-graho vinā 02197 tena ādya-hetau na dveṣo na doṣo ataḥ kṛpā matā 02197 na amuktiḥ pūrva-saṃskāra-kṣaye anya-apratisandhitaḥ 02198 akṣīṇa-śaktiḥ saṃskāro yeṣāṃ tiṣṭhanti te anaghāḥ 02198 mandatvāt karuṇāyāś ca na yatnaḥ sthāpane mahān 02199 tiṣṭhanty eva para-adhīnāḥ yeṣāṃ tu mahatī kṛpā 02199 satkāyadṛṣṭer vigamād ādya eva abhavo bhavet 02200 mārge cet sahaja-ahāner na hānau vā bhavaḥ kutaḥ 02200 sukhī bhave ayaṃ duḥkhī vā mā bhūvam iti tṛṣyataḥ 02201 yā eva aham iti dhīḥ sā eva sahajaṃ sattva-darśanam 02201 na hy apaśyann aham iti snihyaty ātmani kaścana 02202 na ca ātmani vinā premṇā sukha-kāmo abhidhāvati 02202 duḥkha-utpādasya hetutvaṃ bandho nityasya tat kutaḥ 02203 aduḥkha-utpāda-hetutvaṃ mokṣo nityasya tat kutaḥ 02203 anityatvena yo avācyaḥ sa heturn na hi kasyacit 02204 bandha-mokṣāv avācye api na vidyete kathaṃ ca na 02204 nityaṃ tam āhur vidvāṃso yaḥ svabhāvo na naśyati 02205 tyaktvā imāṃ hrepaṇīṃ dṛṣṭim ato nityaḥ sa ucyatām 02205 ukto mārgasya tad abhyāsād āśrayaḥ parivartate 02206 sātmye api doṣa-bhāvaś cen mārgavan na avibhutvataḥ 02206 viṣaya-grahaṇaṃ dharmo vijñānasya yathā asti saḥ 02207 gṛhyate so asya janako vidyamāna-ātmanā iti ca 02207 eṣā prakṛtir asyās tan nimitta-antarataḥ skhalat 02208 vyāvṛttau pratyaya-apekṣam adṛḍhaṃ sarpa-buddhi-vat 02208 prabhāsvaram idaṃ cittaṃ prakṛtyā āgantavo malāḥ 02209 tat-prāg apy asamarthānāṃ paścāc śaktiḥ kva tanmaye 02209 na alaṃ praroḍhum atyantaṃ syandinyām agni-vad bhuvi 02210 bādhaka-utpatti-sāmarthya-garbhe śakto api vastuni 02210 nirupadrava-bhūta-artha-svabhāvasya viparyayaiḥ 02211 na bādhā yatnavattve api buddhes tat pakṣa-pātataḥ 02211 ātma-graha-eka-yonitvāt kāryakāraṇabhāvataḥ 02212 rāga-pratighayor bādhā bhede api na parasparam 02212 moha-avirodhān maitry-āder na atyantaṃ doṣa-nigrahaḥ 02213 tan-mūlāś ca malāḥ sarve sa ca satkāyadarśanam 02213 vidyāyāḥ pratipakṣatvāc caittatvena upalabdhitaḥ 02214 mithyā-upalabdhir ajñāna-yuktes ca anyad ayuktimat 02214 vyākhyeyo atra virodho yas tad-virodhāc ca tanmayaiḥ 02215 virodhaḥ śūnyatā-dṛṣṭeḥ sarva-doṣaiḥ prasidhyati 02215 na akṣayaḥ prāṇi-dharmatvād rūpa-ādi-vad asiddhitaḥ 02216 sambandhe pratipakṣasya tyāga-saṃsarjanād api 02216 na kāṭhinya-vad utpattiḥ punar doṣa-virodhinaḥ 02217 sa ātmatvena anapāyatvād anekāntāc ca bhasma-vat 02217 yaḥ paśyaty ātmānaṃ tatra aham iti śāśvataḥ snehaḥ 02218 snehāt sukheṣu tṛṣyati tṛṣṇā doṣāṃs tiraskurute 02218 guṇa-darśī paritṛṣyan mama iti tat sādhanāny upādatte 02219 tena ātma-abhiniveśo yāvat tāvat sa saṃsāre 02219 ātmani sati para-saṃjñā sva-para-vibhāgāt parigraha-dveṣau 02220 anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante 02220 niyamena ātmani snihyaṃs tadīye na virajyate 02221 na ca asty ātmani nirdoṣe sneha-apagama-kāraṇam 02221 snehaḥ sadoṣa iti cet tataḥ kiṃ tasya varjanam 02222 adūṣite asya viṣaye na śakyaṃ tasya varjanam 02222 prahāṇir icchā-dveṣa-āder guṇa-doṣa-anubandhinaḥ 02223 tayor adṛṣṭir viṣaye na tu bāhyeṣu yaḥ kramaḥ 02223 na hi sneha-guṇāt snehaḥ kiṃ tv artha-guṇa-darśanāt 02224 kāraṇe avikale tasmin kāryaṃ kena nivāryate 02224 kā vā sadoṣatā dṛṣṭā snehe duḥkha-samāśrayaḥ 02225 tathā api na virāgo atra svatva-dṛṣṭer yathā ātmani 02225 na tair vinā duḥkha-hetur ātmā cet te api tādṛśāḥ 02226 nirdoṣaṃ dvayam apy evaṃ vairāgyaṃ na dvayos tataḥ 02226 duḥkha-bhāvanayā asyāc ced ahi-daṣṭa-aṅga-hāni-vat 02227 ātmīya-buddhi-hānyā atra tyāgo na tu viparyaye 02227 upabhoga-āśrayatvena gṛhīteṣv indriya-ādiṣu 02228 svatva-dhīḥ kena vāryeta vairāgyaṃ tatra tat kutaḥ 02228 pratyakṣam eva sarvasya keśa-ādiṣu kalevarāt 02229 cyuteṣu sā ghṛṇā buddhir jāyate anyatra saspṛhā 02229 samavāya-ādi-sambandha-janitā tatra hi sva-dhīḥ 02230 sambandhaḥ sa tathā eva iti dṛṣṭāv api na hīyate 02230 samavāya-ādy-abhāve api sarvatra asty upakāritā 02231 duḥkha-upakārān na bhaved aṅgulyām iva cet sva-dhīḥ 02231 na hy ekāntena tad duḥkhaṃ bhūyasā saviṣa-anna-vat 02232 viśiṣṭa-sukha-saṃgāt syāt tad-viruddhe virāgitā 02232 kiṃcit parityajet saukhyaṃ viśiṣṭa-sukha-tṛṣṇayā 02233 nairātmye tu yathālābham ātma-snehāt pravartate 02233 alābhe mattakāśinyā dṛṣṭā tiryakṣu kāmitā 02234 yasya ātmā vallabhaḥ tasya sa nāśaṃ katham icchati 02234 nivṛtta-sarva-anubhava-vyavahāra-guṇa-āśrayam 02235 icchet prema kathaṃ premṇaḥ prakṛtir na hi tādṛśī 02235 sarvathā ātma-grahaḥ sneham ātmani draḍhayaty alam 02236 ātmīya-sneha-bījaṃ tat tad-avasthaṃ vyavasthitam 02236 yatne apy ātmīya-vairāgyaṃ guṇa-leśa-samāśrayāt 02237 vṛttimān pratibadhnāti tad doṣān saṃvṛnoti ca 02237 ātmany api virāgaś cet na idānīṃ yo virajyate 02238 tyajaty asau yathā ātmānaṃ vyarthā ato duḥkha-bhāvanā 02238 duḥkha-bhāvanayā apy eṣa duḥkham eva vibhāvayet 02239 pratyakṣaṃ pūrvam api tat tathā api na virāgavān 02239 yady apy ekatra doṣeṇa tat kṣaṇaṃ calitā matiḥ 02240 viraktau na eva tatra api kāmi iva vanita-antare 02240 tyājya-upādeya-bhede hi saktir yā eva eka-bhāvinī 02241 sā bījaṃ sarva-saktīnāṃ paryāyeṇa samudbhave 02241 nirdoṣa-viṣayaḥ sneho nirdoṣaḥ sādhanāni ca 02242 etāvad eva ca jagat kva idānīṃ sa virajyate 02242 sadoṣatā api cet tatra tasya tatra ātmany api sā samā 02243 tatra aviraktas tad-doṣe kva idānīṃ sa virajyate 02243 guṇa-darśana-sambhūtaṃ snehaṃ bādhita-doṣa-dṛk 02244 sa ca indriya-ādau na tv evaṃ bāla-āder api darśanāt 02244 doṣavaty api sadbhāvāt svabhāvād guṇavaty api 02245 anyatra ātmīyatāyāṃ vā vyatīta-ādau vihānitaḥ 02245 tata eva ca na ātmīya-buddher api guṇa-īkṣaṇam 02246 kāraṇaṃ hīyate sa api tasmān na aguṇa-darśanāt 02246 api ca asad guṇa-āropaḥ snehāt tatra hi dṛśyate 02247 tasmāt ta kāraṇā bādhī vidhis taṃ bādhate katham 02247 parāpara-prārthanā ato vināśa-utpatti-buddhitaḥ 02248 indriya-ādeḥ pṛthag bhūtam ātmānaṃ vetty ayaṃ janaḥ 02248 tasmān na ekatva-dṛṣṭyā api snehaḥ snihyan sa ātmani 02249 upalambha-antaraṅgeṣu prakṛtyā eva anurajyate 02249 pratyutpannā tu yo duḥkhān nirvedo dveṣa īdṛśaḥ 02250 na vairāgyaṃ tadā apy asya sneho avasthā-antar eṣaṇāt 02250 dveṣasya duḥkha-yonitvāt sa tāvan mātra-saṃsthitiḥ 02251 tasminn nivṛtte prakṛtiṃ svām eva bhajate punaḥ 02251 audāsīnyaṃ tu sarvatra hāna-upādāna-hānitaḥ 02252 vāsī-candana-kalpānāṃ vairāgyaṃ nāma kathyate 02252 saṃskāra-duḥkhatāṃ matvā kathitā duḥkha-bhāvanā 02253 sā ca naḥ pratyaya-utpattiḥ sā nairātmya-dṛg-āśrayaḥ 02253 yuktis tu śūnyatā-dṛṣṭes tad-arthāḥ śeṣa-bhāvanāḥ 02254 anityāt prāha tena eva duḥkhaṃ duḥkhān nirātmatām 02254 aviraktaś ca tṛṣṇāvān sarva-ārambha-samāśritaḥ 02255 so amuktaḥ kleśa-karmabhyāṃ saṃsārī nāma tādṛśaḥ 02255 ātmīyam eva yo na icched bhoktā apy asya na vidyate 02256 ātmā api na tadā tasya kriyā-bhogau hi lakṣaṇam 02256 tasmād anādi-santāna-tulya-jātīya-bījikām 02257 utkhāta-mūlāṃ kuruta sattva-dṛṣṭiṃ mumukṣavaḥ 02257 āgamasya tathā bhāva-nibandhanam apaśyatām 02258 muktim āgama-mātreṇa vadan na paritoṣakṛt 02258 na alaṃ bīja-ādi-saṃsiddho vidhiḥ puṃsām ajanmane 02259 taila-abhyaṅga-agni-dāha-āder api mukti-prasaṅgataḥ 02259 prāg guror lāghavāt paścān na pāpa-haraṇaṃ kṛtam 02260 mā bhūt gauravam eva asya na pāpaṃ gurv-amūrtitaḥ 02260 mithyā-jñāna-tad-udbhūta-tarṣa-saṃcetanā-vaśāt 02261 hīna-sthāna-gatir janma tena tacchin na jāyate 02261 tayor eva hi sāmarthyaṃ jātau tan-mātra-bhavataḥ 02262 te cetane svayaṃ karma ity akhaṇḍaṃ janma-kāraṇam 02262 gati-pratītyoḥ kāraṇa-anya-āśrayas tāny adṛṣṭataḥ 02263 adṛṣṭa-nāśād agatis tat saṃskāro na cetanā 02263 sāmarthyaṃ karaṇa-utpatter bhāva-abhāva-anuvṛttitaḥ 02264 dṛṣṭaṃ buddhern na ca anyasya tāni santi na santi kim 02264 dhāraṇa-preraṇa-kṣobha-nirodhāś cetanā-vaśāḥ 02265 na syus teṣām asāmarthye tasya dīkṣā-ādy-anantaram 02265 atha buddhes tadā abhāvān na syuḥ sandhīyate malaiḥ 02266 buddhes teṣām asāmarthye jīvato api syur akṣamāḥ 02266 nirhrāsa-atiśayāt puṣṭau pratipakṣa-sva-pakṣayoḥ 02267 doṣāḥ sva-bīja-santānā dīkṣite apy anivāritāḥ 02267 nityasya nirapekṣatvāt krama-utpattir virudhyate 02268 kriyāyām akriyāyāṃ ca kriyā ca sadṛśa-ātmanaḥ 02268 aikyaṃ ca hetu-phalayor vyatireke tatas tayoḥ 02269 kartṛ-bhoktṛtva-hāniḥ syāt sāmarthyaṃ ca na sidhyati 02269 anya-smaraṇa-bhoga-ādi-prasaṅgāś ca na sidhyati 02270 asmṛteḥ kasyacit tena hy anubhūteḥ smṛta-udbhavaḥ 02270 sthiraṃ sukhaṃ mama ahaṃ ca ity ādi satya-catuṣṭaye 02271 abhūtān ṣoḍaśa-ākārān āropya paritṛṣyati 02271 tatra eva tad-viruddha-ātma-tattva-ākāra-anurodhinī 02272 hanti sā anucarāṃ tṛṣṇāṃ samyag-dṛṣṭiḥ subhāvitā 02272 tri-hetorn na udbhavaḥ karma-dehayoḥ sthitayor api 02273 eka-abhāvād vinā bījaṃ na aṅkurasya iva janmanaḥ 02273 asambhavād vipakṣasya na hāniḥ karma-dehayoḥ 02274 aśakyatvāc ca tṛṣṇāyāṃ sthitāyāṃ punar udbhavāt 02274 dvaya-kṣaya-arthaṃ yatne ca vyarthaḥ karma-kṣaye śramaḥ 02275 phala-vaicitrya-dṛṣṭeś ca śakti-bhedo anumīyate 02275 karmaṇāṃ tāpa-saṃkleśāt na eka-rūpāt tataḥ kṣayaḥ 02276 phalaṃ kathaṃcit taj-janyam alpaṃ syān na vijātimat 02276 atha api tapasaḥ śaktyā śakti-saṃkara-saṃkṣayaiḥ 02277 kleśāt kutaścid dhīyeta aśeṣam akleśa-leśataḥ 02277 yadi iṣṭam aparaṃ kleśāt tat tapaḥ kleśa eva cet 02278 tat karma-phalam ity asmān na śakteḥ saṃkara-ādikam 02278 utpitsu-doṣa-nirghāta-ādye api doṣa-virodhinaḥ 02279 tajje karmaṇi śaktāḥ syuḥ kṛta-hāniḥ kathaṃ bhavet 02279 doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt 02280 mithyā-vikalpena vinā na abhilāṣaḥ sukhād api 02280 tāyāt tattva-sthira-aśeṣa-viśeṣa-jñāna-sādhanam 02281 bodha-arthatvād gamer bāhya-śaikṣa-aśaikṣa-adhikas tataḥ 02281 parārtha-jñāna-ghaṭanaṃ tasmāt tac śāsanaṃ dayā 02282 tataḥ parārtha-tantratvaṃ siddha-arthasya avirāmataḥ 02282 dayayā śreya ācaṣṭe jñānāt satyaṃ sasādhanam 02283 tac ca abhiyogavān vaktuṃ yatas tasmāt pramāṇatā 02283 upadeśa-tathābhāva-stutis tad upadeśataḥ 02284 pramāṇa-tattva-siddhy-artham anumāne apy avāraṇāt 02284 prayoga-darśanād vā asya yat kiṃcid udaya-ātmakam 02285 nirodha-dharmakaṃ sarvaṃ tad ity ādāv anekadhā 02285 anumāna-āśrayo liṅgam avinābhāva-lakṣaṇam 02285 vyāpti-pradarśanād hetoḥ sādhyena uktaṃ ca tat sphuṭam 03001 mānaṃ dvividhaṃ meya-dvaividhyāt śakty-aśaktitaḥ 03001 arthakriyāyāṃ keśa-ādirn na artho anartha-adhimokṣataḥ 03002 sadṛśa-asadṛśatvāc ca viṣaya-aviṣayatvataḥ 03002 śabdasya anya-nimittānāṃ bhāve dhīḥ sad-asattvataḥ 03003 arthakriyāsamarthaṃ yat tad atra paramārthasat 03003 anyat saṃvṛtisat proktaṃ te sva-sāmānya-lakṣaṇe 03004 aśaktaṃ sarvam iti ced bīja-āder aṅkura-ādiṣu 03004 dṛṣṭā śaktiḥ matā sā cet saṃvṛtyā astu yathā tathā 03005 sā asti sarvatra ced buddher na anvaya-vyatirekayoḥ 03005 sāmānyalakṣaṇe adṛṣṭeś cakṣū-rūpa-ādi-buddhi-vat 03006 etena samaya-ābhoga-ādy-antaraṅga-anurodhataḥ 03006 ghaṭa-utkṣepaṇa-sāmānyaṃ saṃkhyā-ādiṣu dhiyo gatāḥ 03007 keśa-ādayo na sāmānyam artha-anabhiniveśataḥ 03007 jñeyatvena grahād doṣo na abhāveṣu prasajyate 03008 teṣām api tathābhāve apratiṣedhāt sphuṭa-ābhatā 03008 jñāna-rūpatayā arthatvāt keśa-ādi iti matiḥ punaḥ 03009 sāmānya-viṣayā keśa-pratibhāsam anarthakam 03009 jñāna-rūpatayā arthatve sāmānye cet prasajyate 03010 tathā-iṣṭatvād adoṣo artha-rūpatvena samānatā 03010 sarvatra sama-rūpatvāt tad-vyāvṛtti-samāśrayāt 03011 tad avastv-abhidheyatvāt sāphalyād akṣa-saṃhateḥ 03011 nāma-ādi-vacane vaktṛ-śrotṛ-vācya-anubandhini 03012 asambandhini nāma-ādāv arthe syād apravartanam 03012 sārūpyād bhrāntito vṛttir arthe cet syān na sarvadā 03013 deśa-bhrāntiś ca na jñāne tulyam utpattito dhiyaḥ 03013 tathāvidhāyāḥ anyatra tatra anupagamād dhiyaḥ 03014 bāhya-artha-pratibhāsāyā upāye vā apramāṇatā 03014 vijñāna-vyatiriktasya vyatireka-aprasiddhitaḥ 03015 sarva-jñāna-arthavattvāc cet svapna-ādāv anyathā īkṣaṇāt 03015 ayuktaṃ na ca saṃskārān nīla-ādi-pratibhāsataḥ 03016 nīla-ādy-apratighātān na jñānaṃ tad-yogya-deśakaiḥ 03016 ajñātasya svayaṃ jñānān nāma-ādy etena varṇitaḥ 03017 sā eva iṣṭa-arthavatī kena cakṣur-ādi-matir matā 03017 artha-sāmarthya-dṛṣṭeś ced anyat prāptam anarthakam 03018 apravṛttir asambandhe apy artha-sambandha-vad yadi 03018 atīta-anāgataṃ vācyaṃ na syād arthena tat kṣayāt 03019 sāmānya-grahaṇāc śabdād aprasaṅgo mato yadi 03019 tan na kevala-sāmānya-agrahaṇād grahaṇe api vā 03020 atat-samānatā avyaktī tena nitya-upalambhanam 03020 nityatvāc ca yadi vyaktir vyakteḥ pratyakṣatāṃ prati 03021 ātmani jñāna-janane yac śaktaṃ śaktam eva tat 03021 atha aśaktaṃ kadācic ced aśaktaṃ sarvadā eva tat 03022 tasya śaktir aśaktir vā yā svabhāvena saṃsthitā 03022 nityatvād acikitsyasya kas tāṃ kṣapayituṃ kṣamaḥ 03023 tac ca sāmānya-vijñānam anubandhan vibhāvyate 03023 nīla-ādy-ākāra-leśo yaḥ sa tasmin kena nirmitaḥ 03024 pratyakṣa-pratyaya-arthatvān na akṣāṇāṃ vyarthatā iti cet 03024 sā eva eka-rūpāc śabda-āder bhinna-ābhāsā matiḥ kutaḥ 03025 na jātir jātimad vyakti-rūpaṃ yena apara-āśrayam 03025 siddhaṃ pṛthak cet kāryatvaṃ hy apekṣā ity abhidhīyate 03026 niṣpatter apara-adhīnam api kāryaṃ sva-hetutaḥ 03026 sambadhyate kalpanayā kim akāryaṃ kathaṃcana 03027 anyatve tad asambaddhaṃ siddhā ato niḥsvabhāvatā 03027 jāti-prasaṅgo abhāvasya na apekṣā abhāvatas tayoḥ 03028 tasmād arūpā rūpāṇām āśrayeṇa upakalpitā 03028 tad-viśeṣa-avagāha-arthair jātiḥ śabdaiḥ prakāśyate 03029 tasyāṃ rūpa-avabhāso yas tattvena arthasya vā grahaḥ 03029 bhrāntiḥ sā anādi-kālīna-darśana-abhyāsa-nirmitā 03030 arthānāṃ yac ca sāmānyam anya-vyāvṛtti-lakṣaṇam 03030 yan niṣṭhās ta ime śabdā na rūpaṃ tasya kiṃcana 03031 sāmānya-buddhau sāmānyena arūpāyām api īkṣaṇāt 03031 artha-bhrāntir api iṣyeta sāmānyaṃ sā apy abhiplavāt 03032 artha-rūpatayā tattvena abhāvāc ca na rūpiṇī 03032 niḥsvabhāvatayā avācyaṃ kutaścid vacanān matam 03033 yadi vastu na vastūnām avācyatvaṃ kathaṃcana 03033 na eva vācyam upādāna-bhedād bheda-upacārataḥ 03034 atīta-anāgate apy arthe sāmānya-vinibandhanāḥ 03034 śrutayo niviśante sad-asad-dharmaḥ kathaṃ bhavet 03035 upacārāt tad iṣṭaṃ ced vartamāna-ghaṭasya kā 03035 pratyāsattir abhāvena yā paṭa-ādau na vidyate 03036 buddher askhalitā vṛttir mukhya-āropitayoḥ sadā 03036 siṃhe māṇavake tadvad ghoṣaṇā apy asti laukikī 03037 yatra rūḍhyā asad-artho api janaiḥ śabdo niveśitaḥ 03037 sa mukhyas tatra tat-sāmyād gauṇo anyatra skhalad gatiḥ 03038 yathābhāve apy abhāva-ākhyāṃ yathā-kalpanam eva vā 03038 kuryād aśakte śakte vā pradhāna-ādi-śrutiṃ janaḥ 03039 śabdebhyo yādṛśī buddhir naṣṭe anaṣṭe api dṛśyate 03039 tādṛśy eva sad-arthānāṃ na etac śrotṛ-ādi-cetasām 03040 sāmānya-mātra-grahaṇāt sāmānyaṃ cetasor dvayoḥ 03040 tasya api kevalasya prāg grahaṇaṃ vinivāritam 03041 paraspara-viśiṣṭānām aviśiṣṭaṃ kathaṃ bhavet 03041 rūpaṃ dvirūpatāyāṃ vā tad-vastv ekaṃ kathaṃ bhavet 03042 tābhyāṃ tad-anyad eva syād yadi rūpaṃ samaṃ tayoḥ 03042 tayor iti na sambandho vyāvṛttis tu na duṣyate 03043 tasmāt samānatā eva asmin sāmānye avastu-lakṣaṇam 03043 kāryaṃ ca tad anekaṃ syān naśvaraṃ ca tan-matam 03044 vastu-sattā-anubandhitvād vināśasya na nityatā 03044 asambandhaś ca jātīnām akāryatvād arūpatā 03045 yac ca vastu-balāj jñānaṃ jāyate tad apekṣyate 03045 na saṃketaṃ na sāmānya-buddhiṣv etad vibhāvyate 03046 yā apy abheda-anugā buddhiḥ kācid vastu-dvaye kṣaṇe 03046 saṃketena vinā sā artha-pratyāsatti-nibandhanā 03047 pratyāsattir vinā jātyā yatheṣṭā cakṣur-ādiṣu 03047 jñāna-kāryeṣu jātir vā yayā anveti vibhāgataḥ 03048 kathaṃcid api vijñāne tad-rūpa-anavabhāsataḥ 03048 yadi nāma indriyāṇāṃ syād draṣṭā bhāseta tad-vapuḥ 03049 rūpavattvāt na jātīnāṃ kevalānām adarśanāt 03049 vyakti-grahe ca tac śabda-rūpād anyan na dṛśyate 03050 jñāna-mātra-artha-karaṇe apy ayogya-matā eva tat 03050 tad ayogyatayā arūpaṃ tad hy avastuṣu lakṣaṇam 03051 yathokta-viparītaṃ yat tat svalakṣaṇam iṣyate 03051 sāmānyaṃ trividhaṃ tac ca bhāva-abhāva-ubhaya-āśrayāt 03052 yadi bhāva-āśrayaṃ jñānaṃ bhāve bhāva-anubandhataḥ 03052 na ukta-uttaratvād dṛṣṭatvād atīta-ādiṣu ca anyathā 03053 bhāva-dharmatva-hāniś ced bhāva-grahaṇa-pūrvakam 03053 taj-jñānam ity adoṣo ayaṃ meyaṃ tv ekaṃ svalakṣaṇam 03054 tasmād arthakriyā-siddheḥ sad-asattā-vicāraṇāt 03054 tasya sva-pararūpābhyāṃ gater meya-dvayaṃ matam 03055 ayathābhiniveśena dvitīyā bhrāntir iṣyate 03055 gatiś cet pararūpeṇa na ca bhrānteḥ pramāṇatā 03056 abhiprāya-avisaṃvādād api bhrānteḥ pramāṇatā 03056 gatir apy anyathā dṛṣṭā pakṣaś ca ayaṃ kṛta-uttaraḥ 03057 maṇi-pradīpa-prabhayor maṇi-buddhyā abhidhāvataḥ 03057 mithyā-jñāna-aviśeṣe api viśeṣo arthakriyāṃ prati 03058 yathā tathā ayathārthatve apy anumāna-tad-ābhayoḥ 03058 arthakriyā-anurodhena pramāṇatvaṃ vyavasthitam 03059 buddhir yatra artha-sāmarthyād anvaya-vyatirekiṇī 03059 tasya svatantraṃ grahaṇam ato anyad vastv atīndriyam 03060 tasya adṛṣṭa-ātma-rūpasya gater anyo artha-āśrayaḥ 03060 tad-āśrayeṇa sambandhī yadi syād gamakas tadā 03061 gamaka-anuga-sāmānya-rūpeṇa eva tadā gatiḥ 03061 tasmāt sarvaḥ parokṣo artho viśeṣeṇa na gamyate 03062 yā ca sambandhino dharmād gatir dharmiṇi jāyate 03062 sā anumānaṃ parokṣāṇām ekaṃ tena eva sādhanam 03063 na pratyakṣa-parokṣābhyāṃ meyasya anyasya sambhavaḥ 03063 tasmāt prameya-dvitvena pramāṇa-dvitvam iṣyate 03064 try-eka-saṃkhyā-nirāso vā prameya-dvaya-darśanāt 03064 ekam eva aprameyatvād asataś cen mataṃ ca naḥ 03065 anekānto aprameyatve asad-bhāvasya api niścayāt 03065 tan niścaya-pramāṇaṃ vā dvitīyaṃ na akṣajā matiḥ 03066 abhāve artha-balāj jāte artha-śakty-anapekṣaṇe 03066 vyavadhāna-ādi-bhāve api jāyeta indriyajā matiḥ 03067 abhāve vinivṛttiś cet pratyakṣasya eva niścayaḥ 03067 viruddhaṃ sā eva vā liṅgam anvaya-vyatirekiṇī 03068 siddhaṃ ca para-caitanya-pratipatteḥ pramā-dvayam 03068 vyavahāra-ādau pravṛtteś ca siddhas tadbhāva-niścayaḥ 03069 pramāṇam avisaṃvādāt ta kvacid vyabhicārataḥ 03069 na āśvāsa iti cel liṅgaṃ durdṛṣṭer atad īdṛśam 03070 yataḥ kadācit siddhā asya pratītir vastunaḥ kvacit 03070 tad avaśyaṃ tato jātaṃ tat svabhāvo api vā bhavet 03071 sva-nimittaṃ svabhāvaṃ vā vinā na arthasya sambhavaḥ 03071 yac ca rūpaṃ tayor dṛṣṭaṃ tad eva anyatra lakṣaṇam 03072 svabhāve sva-nimitte vā dṛśye darśana-hetuṣu 03072 anyeṣu satsv adṛśye ca sattā vā tadvataḥ katham 03073 aprāmāṇye ca sāmānya-buddhes tal-lopa āgataḥ 03073 pretya-bhāva-vad akṣaiś cet paryāyeṇa pratīyate 03074 tac ca na indriya-śakty-ādāv akṣa-buddher asambhavāt 03074 abhāva-pratipattau syād buddhi-janma-animittakam 03075 svalakṣaṇe ca pratyakṣam avikalpatayā vinā 03075 vikalpena na sāmānya-grahas tasmiṃs tato anumā 03076 prameya-niyame varṇa-anityatā na pratīyate 03076 pramāṇam anyat tad buddhir vinā liṅgena sambhavāt 03077 viśeṣa-dṛṣṭe liṅgasya sambandhasya aprasiddhitaḥ 03077 tat pramāṇa-antaraṃ meya-bahutvād bahutā api vā 03078 pramāṇānām anekasya vṛtter ekatra vā yathā 03078 viśeṣa-dṛṣṭer eka-tri-saṃkhyā-apoho na vā bhavet 03079 viṣaya-aniyamād anya-prameyasya ca sambhavāt 03079 yojanād varṇa-sāmānye na ayaṃ doṣaḥ prasajyeta 03080 na avastu rūpaṃ tasya eva tathā siddhe prasādhanāt 03080 anyatra na anya-siddhiś cen na tasya eva prasiddhitaḥ 03081 yo hi bhāvo yathābhūto sa tādṛg liṅga-cetasaḥ 03081 hetus tajjā tathābhūte tasmād vastuni liṅgi-dhīḥ 03082 liṅga-liṅgi-dhiyor evaṃ pāraṃparyeṇa vastuni 03082 pratibandhāt tad-ābhāsa-śūnyayor apy avañcanam 03083 tad-rūpa-adhyavasāyāc ca tayos tad-rūpa-śūnyayoḥ 03083 tad-rūpa-avañcakatve api kṛtā bhrānti-vyavasthitiḥ 03084 tasmād vastuni boddhavye vyāpakaṃ vyāpya-cetasaḥ 03084 nimittaṃ tat svabhāvo vā kāraṇaṃ tac ca tad dhiyaḥ 03085 pratiṣedhas tu sarvatra sādhyate anupalambhataḥ 03085 siddhiṃ pramāṇair vadatām arthād eva viparyayāt 03086 dṛṣṭā viruddha-dharma-uktis tasya tat-kāraṇasya vā 03086 niṣedhe yā api tasya eva sā apramāṇatva-sūcanā 03087 anyathā ekasya bhāvasya sadbhāva-uktyā parasya tat 03087 na astitvaṃ kena gamyeta virodhāc ced asāv api 03088 siddhaḥ kena asahasthānād iti cet tat kuto matam 03088 dṛśyasya darśana-abhāvād iti cet sā apramāṇatā 03089 tasmāt sva-śabdena uktā api sā abhāvasya prasādhikā 03089 yasyā pramāṇaṃ sā avācyo niṣedhas tena sarvathā 03090 etena tad-viruddha-artha-kārya-uktir upavarṇitā 03090 prayogaḥ kevalaṃ bhinnaḥ sarvatra artho na bhidyate 03091 viruddhaṃ tac ca sā upāyam avidhāyā api dhāya ca 03091 pramāṇa-uktir niṣedhe yā na sā nyāyānusāriṇī 03092 ukty-ādeḥ sarvavit pretya-bhāva-ādi-pratiṣedha-vat 03092 atīndriyāṇām arthānāṃ virodhasya aprasiddhitaḥ 03093 bādhyabādhakabhāvaḥ kaḥ syātāṃ yad yukti-saṃvidau 03093 tādṛśo anupalabdheś ced ucyatāṃ sā eva sādhanam 03094 aniścayakaraṃ proktam īdṛk kva anupalambhanam 03094 tatra atyantaparokṣeṣu sadasattā-viniścayau 03095 bhinno abhinno api vā dharmaḥ sa viruddhaḥ prayujyate 03095 yathā agnir ahime sādhye sattā vā janma-bādhanī 03096 yathā vastv eva vastūnāṃ sādhane sādhanaṃ matam 03096 tathā vastv eva vastūnāṃ sva-nivṛttau nivartakam 03097 etena kalpanā-nyasto yatra kvacana sambhavād 03097 dharmaḥ pakṣasapakṣānyataratva-ādir apoditaḥ 03098 tatra api vyāpako dharmo nivṛtter gamako mataḥ 03098 vyāpyasya sva-nivṛttiś cet paricchinnā kathaṃcana 03099 yad apramāṇatā abhāve liṅgaṃ tasya eva kathyate 03099 tad atyanta-vimūḍha-artham āgopālam asaṃvṛtteḥ 03100 etāvan niścaya-phalam abhāve anupalambhanam 03100 tac ca hetau svabhāve vā adṛśye dṛśyatayā mate 03101 anumānād anitya-āder grahaṇe ayaṃ kramo mataḥ 03101 prāmāṇyam eva na anyatra gṛhīta-grahaṇān matam 03102 na anyās yā anityatā bhāvāt pūrva-siddhaḥ sa ca indriyāt 03102 na aneka-rūpo vācyo asau vācyo dharmo vikalpajaḥ 03103 sāmānya-āśraya-saṃsiddhau sāmānyaṃ siddham eva tat 03103 tad-asiddhau tathā asya eva hy anumānaṃ pravartate 03104 kvacit tad aparijñānaṃ sadṛśa-apara-sambhavāt 03104 bhrānter apaśyato bhedaṃ māyā-golaka-bheda-vat 03105 tathā hy aliṅgam ābālam asaṃśliṣṭa-uttara-udayam 03105 paśyan paricchinatty eva dīpa-ādi-nāśinaṃ janaḥ 03106 bhāva-svabhāva-bhūtāyām api śaktau phale adṛśaḥ 03106 anānantaryato moho viniścetur apāṭavāt 03107 tasya eva vinivṛtty-artham anumāna-upavarṇanam 03107 vyayasyanti īkṣaṇād eva sarva-ākārān mahā-dhiyaḥ 03108 vyāvṛtteḥ sarvatas tasmin vyāvṛtti-vinibandhanāḥ 03108 buddhayo arthe pravartante abhinne bhinna-āśrayā iva 03109 yathā-codanam ākhyāś ca so asati bhrānti-kāraṇe 03109 pratibhāḥ pratisandhatte sva-anurūpāḥ svabhāvataḥ 03110 siddho atra apy athavā dhvaṃso liṅgād anupalambhanāt 03110 prāg bhūtvā hy abhavad bhāvo anitya ity abhidhīyate 03111 yasya ubhaya-anta-vyavadhi-sattā sambandha-vācinī 03111 anityatā śrutis tena tāvantāv iti kau smṛtau 03112 prāk paścād apy abhāvaś cet sa eva anityatā na kim 03112 ṣaṣṭhy-ādy-ayogād iti ced antayoḥ sa kathaṃ bhavet 03113 sattā-sambandhayor dhrauvyād antābhyāṃ na viśeṣaṇam 03113 aviśeṣaṇam eva syād antau cet kārya-kāraṇe 03114 asambandhān na bhāvasya prāg-abhāvaṃ sa vāñchati 03114 tad-upādhi-samākhyāne te apy asya ca na sidhyataḥ 03115 sattā sva-kāraṇa-aśleṣa-karaṇāt kāraṇaṃ kila 03115 sā sattā sa ca sambandho nityau kāryam atha iha kim 03116 yasya abhāvaḥ kriyeta asau na bhāvaḥ prāg-abhāvavān 03116 sambandha-anabhyupagamān nityaṃ viśvam idaṃ tataḥ 03117 tasmād anarthās kandinyo abhinna-artha-abhimateṣv api 03117 śabdeṣu vācya-bhedinyo vyatirekās padaṃ dhiyaḥ 03118 viśeṣa-pratyabhijñānaṃ na pratikṣaṇa-bhedataḥ 03118 na vā viśeṣa-viṣayaṃ dṛṣṭa-sāmyena tad-grahāt 03119 nidarśanaṃ tad eva iti sāmānya-agrahaṇaṃ yadi 03119 nidarśanatvāt siddhasya pramāṇena asya kiṃ punaḥ 03120 vismṛtatvād adoṣaś cet tad eva anidarśanam 03120 dṛṣṭe tadbhāva-siddhiś cet pramāṇād anya-vastuni 03121 tattva-ārope viparyāsas tat siddher apramāṇatā 03121 pratyakṣa-itarayor aikyād eka-siddhir dvayor api 03122 sandhīyamānaṃ ca anyena vyavasāyaṃ smṛtiṃ viduḥ 03122 tal-liṅga-apekṣaṇān no cet smṛtir na vyabhicārataḥ 03123 pratyakṣaṃ kalpanā-apoḍhaṃ pratyakṣeṇa eva sidhyati 03123 pratyātmavedyaḥ sarveṣāṃ vikalpo nāma-saṃśrayaḥ 03124 saṃhṛtya sarvataś cintāṃ stimitena antara-ātmanā 03124 sthito api cakṣuṣā rūpam īkṣate sā akṣajā matiḥ 03125 punar vikalpayan kiṃcid āsīn me kalpanā īdṛśī 03125 icchā ca iti na pūrva-ukta-avasthāyām indriyād gatau 03126 ekatra dṛṣṭo bhedo hi kvacin na anyatra dṛśyate 03126 na tasmāt bhinnam asty anyat sāmānyaṃ buddhy-abhedataḥ 03127 tasmād viśeṣa-viṣayā sarvā eva indriyajā matiḥ 03127 na viśeṣeṣu śabdānāṃ saṃketasya apravṛttitaḥ 03128 ananvayād viśeṣāṇāṃ saṃketasya apravṛttitaḥ 03128 viṣayo yaś ca śabdānāṃ saṃyojyeta sa eva taiḥ 03129 asya idam iti sambandhe yāv arthau pratibhāsinau 03129 tayor eva hi sambandho na tadā indriya-gocaraḥ 03130 viśada-pratibhāsasya tadā arthasya avibhāvanāt 03130 vijñāna-ābhāsa-bhedaś ca padārthānāṃ viśeṣakaḥ 03131 cakṣuṣo artha-avabhāse api yaṃ paro asya iti śaṃsati 03131 sa eva yojyate śabdairn na khalv indriya-gocaraḥ 03132 avyāvṛta-indriyasya anya-vāṅ mātreṇa avibhāvanāt 03132 na ca anudita-sambandhaḥ svayaṃ jñāna-prasaṅgataḥ 03133 manasor yugapad vṛtteḥ savikalpa-avikalpayoḥ 03133 vimūḍho laghuvṛtter vā tayor aikyaṃ vyayasyati 03134 vikalpa-vyavadhānena vicchinnaṃ darśanaṃ bhavet 03134 iti ced bhinna-jātīya-vikalpe anyasya vā katham 03135 alāta-dṛṣṭi-vad bhāva-pakṣaś ced balavān mataḥ 03135 anyatra api samānaṃ tad varṇayor vā sakṛc śrutiḥ 03136 sakṛt saṃgata-sarva-artheṣv indriyeṣv iha satsv api 03136 pañcabhir vyavadhāne api bhāty avyavahita iva yā 03137 sā matir nāma paryanta-kṣaṇika-jñāna-miśraṇāt 03137 vicchinna-ābhā iti tac citraṃ tasmāt santu sakṛd dhiyaḥ 03138 pratibhāsa-aviśeṣaś ca sā antara-anantare katham 03138 śuddhe mano-vikalpe ca na krama-grahaṇam bhavet 03139 yo agrahaḥ saṃgate apy arthe kvacid āsakta-cetasaḥ 03139 saktyā anya-utpatti-vaiguṇyāc codyaṃ vā etad dvayor api 03140 śīghra-vṛtter alāta-āder anvaya-pratighātinī 03140 cakra-bhrāntiṃ dṛśā dhatte na dṛśāṃ ghaṭanena sā 03141 kecid indriyajatva-āder bāla-dhī-vad akalpanām 03141 āhur bālā vikalpe ca hetuṃ saṃketa-mandatām 03142 teṣāṃ pratyakṣam eva syād bālānām avikalpanāt 03142 saṃketa-upāya-vigamāt paścād api bhaven na saḥ 03143 mano avyutpanna-saṃketam asti tena sa cen mataḥ 03143 evam indriyaje api syād śeṣavac ca idam īdṛśam 03144 yad eva sādhanaṃ bāle tad eva atra api kathyatām 03144 sāmyād akṣa-dhiyām uktam anena anubhava-ādikam 03145 viśeṣaṇaṃ viśeṣyaṃ ca sambandhaṃ laukikīṃ sthitim 03145 gṛhītvā saṃkalayya etat tathā pratyeti na anyathā 03146 yathā daṇḍini jāty-āder vivekena anirūpaṇāt 03146 tadvatā yojanā na asti kalpanā apy atra na asty ataḥ 03147 yady apy anvayi vijñānaṃ śabda-vyakty-avabhāsi tat 03147 varṇa-ākṛty-akṣara-ākāra-śūnyaṃ gotvaṃ hi varṇyate 03148 samānatve api tasya eva na īkṣaṇaṃ netra-gocaram 03148 pratibhāsa-dvaya-abhāvād buddher bhedaś ca durlabhaḥ 03149 samavāya-agrahād akṣaiḥ sambandha-adarśanaṃ sthitam 03149 paṭas tantuṣv iha ity ādi-śabdāś ca ime svayaṃ kṛtāḥ 03150 śṛṅgaṅ gavi iti loke syāc śṛṅge gaur ity alaukikam 03150 gava-ākhya-pariśiṣṭa-aṅga-viccheda-anupalambhanāt 03151 tais tantubhir iyaṃ śāṭi ity uttaraṃ kāryam ucyate 03151 tantu-saṃskāra-sambhūtaṃ na eka-kālaṃ kathaṃcana 03152 kāraṇa-āropataḥ kaścid eka-apodhārato api vā 03152 tantv-ākhyāṃ vartayet kārye darśayan na āśrayaṃ śruteḥ 03153 upakāryopakāritvaṃ vicchedād dṛṣṭir eva vā 03153 mukhyaṃ yad askhalaj jñānam ādi-saṃketa-gocaraḥ 03154 anumānaṃ ca jāty-ādau vastuno na asti bhedini 03154 sarvatra vyapadeśo hi daṇḍa-āder api sāṃvṛtāt 03155 vastu-prāsāda-mālā-ādi-śabdāś ca anya-anapekṣiṇaḥ 03155 geho yady api saṃyogas tan mālā kiṃ nu tad bhavet 03156 jātiś ced geha eko api mālā ity ucyeta vṛkṣa-vat 03156 mālā-bahutve tac śabdaḥ kathaṃ jāter ajātitaḥ 03157 mālā-ādau ca mahattva-ādir iṣṭo yaś ca aupacārikaḥ 03157 mukhya-aviśiṣṭa-vijñāna-grāhyatvān na aupacārikaḥ 03158 ananyahetutā tulyā sā mukhya-abhimateṣv api 03158 padārtha-śabdaḥ kaṃ hetum anyaṃ ṣaṭkaṃ samīkṣate 03159 yo yathā rūḍhitaḥ siddhas tat-sāmya-ādyas tathā ucyate 03159 mukhyo gauṇaś ca bhāveṣv apy abhāvasya upacārataḥ 03160 saṃketa-anvayinī rūḍhir vaktur icchā anvayī ca saḥ 03160 kriyate vyavahāra-arthaṃ chandaḥ śabda-aṃśa-nāma-vat 03161 vastu-dharmatayā eva arthās tādṛg vijñāna-kāraṇam 03161 bhede api yatra taj-jñānāt tat tathā pratipadyate 03162 jñānāny api tathā bhede abheda-pratyavamarśane 03162 ity etat kārya-viśleṣasya anvayo na eka-vastunaḥ 03163 vastūnāṃ vidyate tasmāt tan niṣṭhā vastuni śrutiḥ 03163 bāhya-śakti-vyavaccheda-niṣṭhā abhāve api tac-śrutiḥ 03164 vikalpa-pratibimbeṣu tan niṣṭheṣu nibadhyate 03164 tato anyāpoha-niṣṭhatvād uktā anyāpoha-kṛc śrutiḥ 03165 vyatirekī iva yaj jñāne bhāty artha-pratibimbakam 03165 śabdāt tad api na artha-ātmā bhrāntiḥ sā vāsanā-udbhavā 03166 tasya abhidhāne śrutibhir arthe ko aṃśo avagamyate 03166 tasya agatau ca saṃketa-kriyā vyarthā tad arthikā 03167 śabdo artha-aṃśakam āha iti tatra anyāpoha ucyate 03167 ākāraḥ sa ca na arthe asti tam vadann artha-bhāk katham 03168 śabdasya anvayinaḥ kāryam arthena anvayinā sa ca 03168 ananvayī dhiyo abhedād darśana-abhyāsa-nirmitaḥ 03169 tad-rūpa-āropa-gatyā anyavyāvṛtta-adhigateḥ punaḥ 03169 śabda-artho arthaḥ sa eva iti vacanena virudhyate 03170 mithyā-avabhāsino vā ete pratyayāḥ śabda-nirmitāḥ 03170 anuyānti imam artha-aṃśam iti vā apoha-kṛc śrutiḥ 03171 tasmāt saṃketa-kāle api nirdiṣṭa-arthena saṃyutaḥ 03171 sva-pratīti-phalena anyāpohaḥ sambandhyate śrutau 03172 anyatra adṛṣṭy-apekṣatvāt kvacit tad-dṛṣṭy-apekṣaṇāt 03172 śrutau sambadhyate apoho na etad vastuni yujyate 03173 tasmāj jāty-ādi-tad-yogā na arthe teṣu ca na śrutiḥ 03173 saṃyojyate anyavyāvṛttau śabdānām eva yojanāt 03174 saṃketa-smaraṇa-upāyaṃ dṛṣṭa-saṃkalana-ātmakam 03174 pūrva-apara-parāmarśa-śūnye tac cākṣuṣe katham 03175 anyatra gata-citto api cakṣuṣā rūpam īkṣate 03175 tat saṃketa-agrahas tatra spaṣṭas tajjā ca kalpanā 03176 jāyante kalpanās tatra yatra śabdo niveśitaḥ 03176 tena icchātaḥ pravarteran na īkṣeran bāhyam akṣajāḥ 03177 rūpaṃ rūpam iti īkṣeta tad dhiyaṃ kim iti īkṣate 03177 asti ca anubhavas tasyāḥ so avikalpaḥ kathaṃ bhavet 03178 tasya eva anubhave dṛṣṭaṃ na vikalpa-dvayaṃ sakṛt 03178 etena tulya-kāla-anya-vijñāna-anubhavo gataḥ 03179 smṛtir bhaved atīte ca sā agṛhīte kathaṃ bhavet 03179 syāc ca anya-dhī-paricchedā abhinna-rūpā sva-buddhi-dhīḥ 03180 atītam apadṛṣṭāntam aliṅgaṃ ca artha-darśanam 03180 siddhaṃ tat kena tasmin hi na pratyakṣaṃ na laiṅgikam 03181 tat svarūpa-avabhāsinyā buddhyā anantarayā yadi 03181 rūpa-ādir iva gṛhyeta na syāt tat pūrva-dhī-grahaḥ 03182 so avikalpaḥ sva-viṣayo vijñāna-anubhavo yathā 03182 aśakya-samayaṃ tadvad anyad apy avikalpakaḥ 03183 sāmānya-vācinaḥ śabdās tad eka-arthā ca kalpanā 03183 abhāve nirvikalpasya viśeṣa-adhigamaḥ katham 03184 asti cen nirvikalpaṃ ca kiṃcit tat-tulya-hetukam 03184 sarvan tathā eva hetor hi bhedād bhedaḥ phala-ātmanām 03185 anapekṣita-bāhya-artha-yojanā samaya-smṛteḥ 03185 tathā anapekṣya samayaṃ vastu-śaktyā eva netra-dhīḥ 03186 saṃketa-smaraṇa-apekṣaṃ rūpaṃ yady akṣa-cetasi 03186 anapekṣya na cec śakyaṃ syāt smṛtāv eva liṅga-vat 03187 tasyās tat-saṃgama-utpatter akṣa-dhīḥ syāt smṛter na vā 03187 tataḥ kāla-antare api syāt kvacid vyākṣepa-sambhavāt 03188 krameṇa ubhaya-hetuś cet prāg eva syād abhedataḥ 03188 anyo akṣa-buddhi-hetuś cet smṛtis tatra apy anarthikā 03189 yathā samita-siddhy-artham iṣyate samaya-smṛtiḥ 03189 bhedaś ca asamito grāhyaḥ smṛtis tatra kim arthikā 03190 sāmānya-mātra-grahaṇe bheda-apekṣā na yujyate 03190 tasmāc cakṣuś ca rūpāṃ ca pratītya udeti netra-dhīḥ 03191 sākṣāc cet jñāna-janane samartho viṣayo akṣa-vat 03191 atha kasmād dvaya-adhīna-janma tat tena na ucyate 03192 samīkṣya gamakatvaṃ hi vyapadeśo na gṛhyate 03192 tac ca akṣa-vyapadeśe asti tad-dharmaś ca niyojyatām 03193 tato liṅga-svabhāvo atra vyapadeśe niyojyatām 03193 nivartate avyāpakasya svabhāvasya nivṛttitaḥ 03194 saṃcitaḥ samudāyaḥ sāmānyaṃ tatra ca akṣa-dhīḥ 03194 sāmānya-buddhiś ca avaśyaṃ vikalpena anubudhyate 03195 artha-antara-abhisambandhāj jāyante ye aṇavo apare 03195 uktās te saṃcitās te hi nimittāṃ jñāna-janmanaḥ 03196 aṇūnāṃ sa viśeṣaś ca na antareṇa aparān aṇūn 03196 tad eka-aniyamāj jñānam uktaṃ sāmānya-gocaram 03197 atha eka-āyatanatve api na anekaṃ dṛśyate sakṛt 03197 sakṛd graha-avabhāsaḥ kiṃ viyukteṣu tila-ādiṣu 03198 pratyuktaṃ lāghavaṃ ca atra teṣv eva krama-pātiṣu 03198 kim na akrama-grahas tulya-kālāḥ sarvāś ca buddhayaḥ 03199 kāścit tāsv akrama-ābhāsāḥ kramavatyo aparāś ca kim 03199 sarva-artha-grahaṇe tasmād akramo ayaṃ prasajyate 03200 na ekaṃ citra-pataṃga-ādi rūpaṃ vā dṛśyate katham 03200 citraṃ tad ekam iti ced idaṃ citrataraṃ tataḥ 03201 na ekaṃ svabhāvaṃ citraṃ hi maṇi-rūpaṃ yathā eva tat 03201 nīla-ādi-pratibhāsaś ca tulyaś citra-paṭa-ādiṣu 03202 tatra avayava-rūpaṃ cet kevalaṃ dṛśyate tathā 03202 nīla-ādīni nirasya anyac citraṃ citraṃ yad īkṣase 03203 tulya-artha-ākāra-kālatve na upalakṣitayor dhiyoḥ 03203 nānā-arthā kramavatyā ekā kim eka-arthā akramā aparā 03204 vaiśvarūpyād dhiyām eva bhāvānāṃ viśvarūpatā 03204 tac ced anaṅgaṃ kena iyaṃ siddhā bheda-vyavasthitiḥ 03205 vijātīnām anārambhān na ālekhya-ādau vicitra-dhīḥ 03205 arūpatvān na saṃyogaś citro bhakteś ca na āśrayaḥ 03206 pratyekam avicitratvād gṛhīteṣu krameṇa ca 03206 na citra-dhī-saṃkalanam anekasya ekayā agrahāt 03207 nānā-arthā ekā bhavet tasmāt siddhānto apy avikalpikā 03207 vikalpayann apy eka-arthaṃ yato anyad api paśyati 03208 citra-avabhāseṣv artheṣu yady ekatvaṃ na yujyate 03208 sā eva tāvat kathaṃ buddhir ekā citra-avabhāsinī 03209 idaṃ vastu-bala-āyātaṃ yad vadanti vipaścitaḥ 03209 yathā yathārthāś cintyante viśīryante tathā tathā 03210 kiṃ syāt sā citratā ekasyāṃ na syāt tasyāṃ matāv api 03210 yadi idaṃ svayam arthānāṃ rocate tatra ke vayaṃ 03211 tasmān na artheṣu na jñāne sthūla-bhāsas tadātmanaḥ 03211 ekatra pratiṣiddhatvād bahuṣv api na sambhavaḥ 03212 paricchedo antar anyo ayaṃ bhāgo bahir iva sthitaḥ 03212 jñānasya abhedino bheda-pratibhāso hy upaplavaḥ 03213 tatra ekasya apy abhāvena dvayam apy avahīyate 03213 tasmāt tad eva tasya api tattvaṃ yā dvaya-śūnyatā 03214 tad-bheda-āśrayiṇī ca iyaṃ bhāvānāṃ bheda-saṃsthitiḥ 03214 tad-upaplava-bhāve ca teṣāṃ bhedo apy upaplavaḥ 03215 na grāhya-grāhaka-ākāra-bāhyam asti ca lakṣaṇam 03215 ato lakṣaṇa-śūnyatvān niḥsvabhāvāḥ prakāśitāḥ 03216 vyāpāra-upādhikaṃ sarvaṃ skandha-ādīnāṃ viśeṣataḥ 03216 lakṣaṇaṃ sa ca tattvaṃ na tena apy ete vilakṣaṇāḥ 03217 yathā sva-pratyaya-apekṣād avidyā-upapluta-ātmanām 03217 vijñaptir vitatha-ākārā jāyate timira-ādi-vat 03218 asaṃvidita-tattvā ca sā sarva-apara-darśanaiḥ 03218 asambhavād vinā teṣāṃ grāhya-grāhaka-viplavaiḥ 03219 tad-upekṣita-tattva-arthaiḥ kṛtvā gaja-nimīlanam 03219 kevalaṃ loka-buddhyā eva bāhya-cintā pratanyate 03220 nīla-ādiś citra-vijñāne jñāna-upādhir ananyabhāk 03220 aśakya-darśanas taṃ hi pataty arthe vivecayan 03221 yad yathā bhāsate jñānaṃ tat tathā eva prakāśate 03221 iti nāma eka-bhāvaḥ syāc citra-ākārasya cetasi 03222 paṭa-ādi-rūpasya ekatve tathā syād avivekitā 03222 vivekī na vivakṣā anyad avivekī ca na īkṣate 03223 ko vā virodho bahavaḥ saṃjāta-atiśayāḥ pṛthak 03223 bhaveyuḥ kāraṇaṃ buddher yadi na ātma-indriya-ādi-vat 03224 hetu-bhāvād ṛte na anyā grāhyatā nāma kācana 03224 tatra buddhir yad ābhāsā tasyās tad-grāhyam ucyate 03225 kathaṃ vā avayavī grāhyaḥ sakṛt sva-avayavaiḥ saha 03225 na hi go-pratyayo dṛṣṭaḥ sāsnā-ādīnām adarśane 03226 guṇa-pradhāna-adhigamaḥ saha apy abhimato yadi 03226 sampūrṇa-aṅgo na gṛhyeta sakṛn na api guṇa-ādimān 03227 vivakṣā-paratantratvād viśeṣaṇa-viśeṣyayoḥ 03227 yad aṅga-bhāvena upāttan tat tena eva hi gṛhyate 03228 svato vastv-antara-abhedād guṇa-āder bhedakasya ca 03228 agrahād bheda-buddhiḥ syāt paśyato apy aparāparam 03229 guṇa-ādi-bheda-grahaṇān nānātva-pratipad yadi 03229 astu nāma tathā apy eṣāṃ bhavet sambandhi-saṃkaraḥ 03230 śabda-ādīnām anekatvāt siddho aneka-grahaḥ sakṛt 03230 saṃniveśa-graha-ayogād agrahe saṃniveśinām 03231 sarvato vinivṛttasya vinivṛttir yato yataḥ 03231 tad-bheda-unnīta-bhedo asau dharmiṇo aneka-rūpatā 03232 te kalpitā rūpa-bhedā nirvikalpasya cetasaḥ 03232 na vicitrasya citra-ābhāḥ kādācitkasya gocaraḥ 03233 yady apy asti sitatva-ādir yādṛg indriya-gocaraḥ 03233 na so abhidhīyate śabdair jñānayo rūpa-bhedataḥ 03234 eka-arthatve api buddhīnāṃ nānā-āśrayatā sa cet 03234 śrotṛ-ādi-cittāni idānīṃ bhinna-arthāni iti tat kutaḥ 03235 jāto nāma āśrayo anyonyaḥ cetasāṃ tasya vastunaḥ 03235 ekasya eva kuto rūpaṃ bhinna-ākāra-avabhāsi tat 03236 vṛtter dṛśya-aparāmarśena abhidhāna-vikalpayoḥ 03236 darśanāt pratyabhijñānaṃ gava-ādīnāṃ nivāritam 03237 anvayāc ca anumānaṃ yad abhidhāna-vikalpayoḥ 03237 dṛśye gava-ādau jāty-ādes tad apy etena dūṣitam 03238 darśanāny eva bhinnāny apy ekāṃ kurvanti kalpanām 03238 pratyabhijñāna-saṃkhyātāṃ svabhāvena iti varṇitam 03239 pūrva-anubhūta-grahaṇe mānasasya apramāṇatā 03239 adṛṣṭa-grahaṇe andha-āder api syād artha-darśanam 03240 kṣaṇikatvād atītasya darśane ca na sambhavaḥ 03240 vācyam akṣaṇikatve syāl lakṣaṇaṃ sa-viśeṣaṇam 03241 niṣpādita-kriye kaṃcid viśeṣam asamādadhat 03241 karmaṇy aindriyam anyad vā sādhanaṃ kim iti iṣyate 03242 sakṛd bhāvaś ca sarvāsāṃ dhiyāṃ tadbhāva-janmanām 03242 anyair akārya-bhedasya tad-apekṣa-avirodhataḥ 03243 tasmād indriya-vijñāna-anantara-pratyaya-udbhavaḥ 03243 mano anyam eva gṛhṇāti viṣayaṃ na andhadṛk tataḥ 03244 svārtha-anvaya-artha-apekṣā eva hetur indriyajā matiḥ 03244 tato anya-grahaṇe apy asya niyata-grāhyatā matā 03245 tad atulya-kriyā-kālaḥ katham sva-jñāna-kālikaḥ 03245 sahakāri bhaved artha iti ced akṣa-cetasaḥ 03246 asataḥ prāg asāmarthyāt paścāc ca anupayogataḥ 03246 prāgbhāvaḥ sarva-hetūnāṃ na ato arthaḥ sva-dhiyā saha 03247 bhinna-kālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ 03247 hetutvam eva yuktijñā jñāna-ākāra-arpaṇa-kṣamam 03248 kāryaṃ hy aneka-hetutve apy anukurvad udeti yat 03248 tat tena arpita-tad-rūpaṃ gṛhītam iti ca ucyate 03249 aśakya-samayo hy ātmā rāga-ādīnām ananyabhāk 03249 teṣām ataḥ svasaṃvittir na abhijalpa-anuṣaṅgiṇī 03250 avedakāḥ parasya api te svarūpaṃ kathaṃ viduḥ 03250 eka-artha-āśrayiṇā vedyā vijñānena iti kecana 03251 tad-atad-rūpiṇo bhāvās tad-atad-rūpa-hetujāḥ 03251 tat-sukha-ādi kim ajñānaṃ vijñāna-abhinna-hetujam 03252 sā arthe sati indriye yogye yathāsvam api cetasi 03252 dṛṣṭaṃ janma sukha-ādīnāṃ tat-tulyaṃ manasām api 03253 asatsu satsu ca eteṣu na janma-ajanma vā kvacit 03253 dṛṣṭaṃ sukha-āder buddher vā ta tato na anyataś ca te 03254 sukha-duḥkha-ādi-bhedaś ca teṣām eva viśeṣataḥ 03254 tasyā eva yathā buddher māndya-pāṭava-saṃśrayāḥ 03255 yasya arthasya nipātena te jātā dhī-sukha-ādayaḥ 03255 taṃ muktvā pratipadyeta sukha-ādīn eva sā katham 03256 avicchinnā na bhāseta tat-saṃvittiḥ krama-grahe 03256 tal-lāghavāc cet tat-tulyam ity asaṃvedanaṃ na kim 03257 na ca ekayā dvaya-jñānaṃ niyamād akṣa-cetasaḥ 03257 sukha-ādy-abhāve apy arthāc ca jāteḥ tac śakty-asiddhitaḥ 03258 pṛthak pṛthak ca sāmarthye dvayor nīla-ādi-vat sukham 03258 gṛhyeta kevalaṃ tasya tad-hetv-artham agṛhṇataḥ 03259 na hi saṃvedanaṃ yuktam arthena eva saha-grahe 03259 kiṃ sāmarthyaṃ sukha-ādīnāṃ na iṣṭā dhīr yat tad udbhavā 03260 vinā arthena sukha-ādīnāṃ vedane cakṣur-ādibhiḥ 03260 rūpa-ādiḥ stry-ādi-bhedo akṣaṇā na gṛhyeta kadācana 03261 na hi saty antaraṅge arthe śakter dhīr bāhya-darśanī 03261 artha-grahe sukha-ādīnāṃ taj-jānāṃ syād avedanam 03262 dhiyor yugapad utpattau tat-tad-viṣaya-sambhavāt 03262 sukha-duḥkha-vidau syātāṃ sakṛd arthasya sambhave 03263 saty āntare apy upādāne jñāne duḥkha-ādi-sambhavaḥ 03263 na upādānaṃ viruddhasya tac ca ekam iti cen matam 03264 avijñānasya vijñānaṃ kena upādāna-kāraṇam 03264 ādhipatyaṃ tu kurvīta tad-viruddhe api dṛśyate 03265 akṣṇor yathā eka āloko naktaṃcara-tad-anyayoḥ 03265 rūpa-darśana-vaiguṇya-avaiguṇye kurute sakṛt 03266 tasmāt sukha-ādayo arthānāṃ sva-saṃkrānta-avabhāsinām 03266 vedakāḥ svātmanaś ca eṣām arthebhyo janma kevalam 03267 artha-ātmā svātmabhūto hi teṣāṃ tair anubhūyate 03267 tena artha-anubhava-khyātir ālambas tu tad-ābhatā 03268 kaścid bahiḥ sthitān eva sukha-ādīn apracetanān 03268 grāhyān āha na tasya api sakṛd yukto dvaya-grahaḥ 03269 sukha-ādy-abhinna-rūpatvān nīla-ādeś cet sakṛd grahaḥ 03269 bhinna-avabhāsinor grāhyaṃ cetasos tad abhedi kim 03270 tasya aviśeṣe bāhyasya bhāvanā-tāratamyataḥ 03270 tāratamyaṃ ca buddhau syān na prīti-paritāpayoḥ 03271 sukha-ādy-ātmatayā buddher api yady avirodhitā 03271 sa idānīṃ kathaṃ bāhyaḥ sukha-ādy-ātmā iti gamyate 03272 agrāhya-grāhakatvāc ced bhinna-jātīyayoḥ 03272 agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā 03273 kāryakāraṇatā anena pratyukta-akāryakāraṇe 03273 grāhyagrāhakatā-abhāvād bhāve anyatra api sā bhavet 03274 tasmāt ta āntarā eva saṃvedyatvāc ca cetanāḥ 03274 saṃvedanaṃ na yad rūpaṃ na hi tat tasya vedanam 03275 atat-svabhāvo anubhavo bauddhāṃs tān samavaiti cet 03275 muktvā adhyakṣa-smṛta-ākārāṃ saṃvittiṃ buddhir atra kā 03276 tāṃs tān artha-anupādāya sukha-duḥkha-ādi-vedanam 03276 ekam āvirbhavad dṛṣṭaṃ na dṛṣṭaṃ tv anyad antarā 03277 saṃsargād avibhāgaś ced ayo-golaka-vahni-vat 03277 bheda-abheda-vyavasthā evam ucchinnā sarva-vastuṣu 03278 abhinna-vedanasya aikye yan na evaṃ tad-vibheda-vat 03278 sidhyed asādhanatve asya na siddhaṃ bheda-sādhanam 03279 bhinna-ābhaḥ sita-duḥkha-ādir abhinno buddhi-vedane 03279 abhinna-ābhe vibhinne ced bheda-abhedau kim āśrayau 03280 tiraskṛtānāṃ paṭunā apy ekadā bheda-darśanāt 03280 pravāhe vitti-bhedānāṃ siddhā bheda-vyavasthitiḥ 03281 prāguktaṃ yogināṃ jñānaṃ teṣāṃ tad bhāvanām ayam 03281 vidhūta-kalpanā-jālaṃ spaṣṭam eva avabhāsate 03282 kāma-śoka-bhaya-unmāda-caura-svapna-ādy-upaplutāḥ 03282 abhūtān api paśyanti purato avasthitān iva 03283 na vikalpa-anubaddhasya spaṣṭa-artha-pratibhāsitā 03283 svapne api smaryate smārtaṃ ca tat tādṛg arthavat 03284 aśubhā pṛthivī kṛtsna-ādy-abhūtam api varṇyate 03284 spaṣṭa-ābhaṃ nirvikalpaṃ ca bhāvanā-bala-nirmitam 03285 tasmād bhūtam abhūtaṃ vā yad yad eva abhibhāvyate 03285 bhāvanā-pariniṣpattau tat sphuṭa-akalpa-dhī-phalam 03286 tatra pramāṇaṃ saṃvādi yat prāṅ nirṇīta-vastu-vat 03286 tad-bhāvanājaṃ pratyakṣam iṣṭaṃ śeṣā upaplavāḥ 03287 śabda-artha-grāhi yad yatra taj-jñānaṃ tatra kalpanā 03287 svarūpaṃ ca na śabda-arthas tatra adhyakṣam ato akhilam 03288 trividhaṃ kalpanā-jñānam āśraya-upaplava-udbhavam 03288 avikalpakam ekaṃ ca pratyakṣa-ābhaṃ caturvidham 03289 anakṣajatva-siddhy-artham ukte dve bhrānti-darśanāt 03289 siddha-anumā-ādi-vacanaṃ sādhanāya eva pūrvayoḥ 03290 saṃketa-saṃśraya-anya-artha-samāropa-vikalpane 03290 pratyakṣa-asan nivṛttitvāt kadācid bhrānti-kāraṇam 03291 yathā eva iyaṃ parokṣa-artha-kalpanā smaraṇa-ādikā 03291 samaya-apekṣiṇī na arthaṃ pratyakṣaṃ pratyavasyati 03292 tathā anubhūta-smaraṇam antareṇa ghaṭa-ādiṣu 03292 na pratyayo anuyaṃs tac ca pratyakṣāt parihīyate 03293 apavādaś caturtho atra tena uktam upaghātajam 03293 kevalaṃ tatra timiram upaghāta-upalakṣaṇam 03294 mānasaṃ tad api ity eke teṣāṃ grantho virudhyate 03294 nīla-dvi-candra-ādi-dhiyāṃ hetur akṣāṇy api ity ayam 03295 pāraṃparyeṇa hetuś ced indriya-jñāna-gocare 03295 vicāryamāṇe prastāvo mānasasya iha kīdṛśaḥ 03296 kiṃ vā aindriyaṃ yad akṣāṇāṃ bhāva-abhāva-anurodhi cet 03296 tat-tulyaṃ vikriyā-vac cet sā iva iyaṃ kiṃ niṣidhyate 03297 sarpa-ādi-bhrānti-vac ca asyāḥ syād akṣa-vikṛtāv api 03297 nivṛttir na nivarteta nivṛtte apy akṣa-viplave 03298 kadācid anya-santāne tathā eva apy eta vācakaiḥ 03298 dṛṣṭa-smṛtim apekṣeta na bhāseta parisphuṭam 03299 suptasya jāgrato vā api yā eva dhīḥ sphuṭa-bhāsinī 03299 sā nirvikalpa-ubhayathā apy anyathā eva vikalpikā 03300 tasmāt tasya avikalpe api prāmāṇyaṃ pratiṣidhyate 03300 visaṃvādāt tad-arthaṃ ca pratyakṣa-ābhaṃ dvidhā uditam 03301 kriyā-sādhanam ity eva sarvaṃ sarvasya karmaṇaḥ 03301 sādhanaṃ na hi tat tasyāḥ sādhanaṃ yā kriyā yataḥ 03302 tatra anubhava-mātreṇa jñānasya sadṛśa-ātmanaḥ 03302 bhāvyaṃ tena ātmanā yena pratikarma vibhajyate 03303 anātmabhūto bhedo asya vidyamāno api hetuṣu 03303 bhinne karmaṇy abhinnasya na bhedena niyāmakaḥ 03304 tasmād yato asya ātma-bhedo asya adhigatir ity ayam 03304 kriyāyāḥ karma-niyamaḥ siddhā sā tat-prasādhanā 03305 arthena ghaṭayaty enāṃ na hi muktvā artha-rūpatām 03305 anyaḥ sva-bhedāj jñānasya bhedako api kathaṃcana 03306 tasmāt prameya-adhigateḥ sādhanaṃ meya-rūpatā 03306 sādhane anyatra tat-karma-sambandho na prasidhyati 03307 sā ca tasya ātmabhūtā eva tena na artha-antaraṃ phalam 03307 dadhānaṃ tac ca tām ātmany artha-adhigamana-ātmanā 03308 savyāpāram iva ābhāti vyāpāreṇa sva-karmaṇi 03308 tad-vaśāt tad-vyavasthānād akārakam api svayam 03309 yathā phalasya hetūnāṃ sadṛśa-ātmatayā udbhavāt 03309 hetu-rūpa-graho loke kriyāvattve api kathyate 03310 ālocanā-akṣa-sambandha-viśeṣaṇa-dhiyāmataḥ 03310 na iṣṭaṃ prāmāṇyam eteṣāṃ vyavadhānāt kriyāṃ prati 03311 sarveṣām upayoge api kārakāṇāṃ kriyāṃ prati 03311 yad antyaṃ bhedakaṃ tasyās tat-sādhakatamaṃ matam 03312 sarva-sāmānya-hetutvād akṣāṇām asti na īdṛśam 03312 tad-bhede api hy abhinnasya tasya idam iti tat kutaḥ 03313 etena śeṣaṃ vyākhyātaṃ viśeṣaṇa-dhiyāṃ punaḥ 03313 atādrūpye na bhedo api tadvad anya-dhiyo api vā 03314 na iṣṭo viṣaya-bhedo api kriyā-sādhanayor dvayoḥ 03314 eka-arthatve dvayaṃ vyarthaṃ na ca syāt krama-bhāvitā 03315 sādhyasādhanatābhāvaḥ sakṛd-bhāve dhiyo aṃśayoḥ 03315 tad-vyavasthā-āśrayatvena sādhya-sādhana-saṃsthitiḥ 03316 sarva-ātmanā api sambaddhaṃ kaiścid eva avagamyate 03316 dharmaiḥ sa niyamo na syāt sambandhasya aviśeṣataḥ 03317 tad abhede api bhedo ayaṃ yasmāt tasya pramāṇatā 03317 saṃskārāc ced atādrūpye na tasya apy avyavasthiteḥ 03318 kriyā-karaṇayor aikya-virodha iti ced asat 03318 dharma-bheda-abhyupagamād vastv-abhinnam iti iṣyate 03319 evaṃprakārā sarvā eva kriyā-kāraka-saṃsthitiḥ 03319 bhāve hy abhinna-abhimateṣv adhyāropeṇa vṛttitaḥ 03320 kā artha saṃvid yad eva idaṃ pratyakṣaṃ prativedanam 03320 tad-artha-vedanaṃ kena tādrūpyād vyabhicāri tat 03321 atha so anubhavaḥ kva asya tad eva idaṃ vicāryate 03321 sarūpavanti tat kena sthūla-ābhāsaś ca te aṇavaḥ 03322 tan na artha-rūpatā tasya satya-artha-avyabhicāriṇī 03322 tat saṃvedana-bhāvasya na samarthā prasādhane 03323 tat sārūpya-tadutpattī yadi saṃvedya-lakṣaṇam 03323 saṃvedyaṃ syāt samāna-arthaṃ vijñānaṃ samanantaram 03324 idaṃ dṛṣṭaṃ śrutaṃ vedam iti yatra avasāya-dhīḥ 03324 sa tasya anubhavaḥ sā eva pratyāsattir vicāryate 03325 dṛśya-darśanayor yena tasya tat-sādhanaṃ matam 03325 tayoḥ sambandham āśritya draṣṭur eṣa viniścayaḥ 03326 ātmā sa tasya anubhavaḥ sa ca na anyasya kasyacit 03326 pratyakṣa-prativedyatvam api tasya tadātmatā 03327 na anyo anubhāvyas tena asti tasya na anubhavo paraḥ 03327 tasya api tulya-codyatvāt svayaṃ sā eva prakāśate 03328 nīla-ādi-rūpas tasya asau svabhāvo anubhavaś ca saḥ 03328 nīla-ādy-anubhavaḥ khyātaḥ svarūpa-anubhavo api san 03329 prakāśamānas tādātmyāt svarūpasya prakāśakaḥ 03329 yathā prakāśo abhimatas tathā dhīr ātma-vedinī 03330 tasyāś ca artha-antare vedye durghaṭau vedya-vedakau 03330 avedya-vedaka-ākārā yathā bhrāntair nirīkṣyate 03331 vibhakta-lakṣaṇa-grāhya-grāhaka-ākāra-viplavā 03331 tathā akṛta-vyavasthā iyaṃ keśa-ādi-jñāna-bheda-vat 03332 yadā tadā na saṃcodya-grāhya-grāhaka-lakṣaṇā 03332 tadā anya-saṃvido abhāvāt svasaṃvit phalam iṣyate 03333 yadi bāhyo anubhūyeta ko doṣo na eva kaścana 03333 idam eva kim uktaṃ syāt sa bāhyo artho anubhūyeta 03334 yadi buddhis tad-ākārā sā asty ākāra-niveśinī 03334 sā bāhyād anyato vā iti vicāram idam arhati 03335 darśana-upādhi-rahitasya agrahāt tad-grahe grahāt 03335 darśanaṃ nīla-nirbhāsaṃ na artho bāhyo asti kevalaḥ 03336 kasyacit kiṃcid eva antarvāsanāyāḥ prabodhakam 03336 tato dhiyāṃ viniyamo na bāhya-artha-vyapekṣayā 03337 tasmād dvi-rūpam asty ekaṃ yad evam anubhūyate 03337 smaryate ca ubhaya-ākārasya asya saṃvedanaṃ phalam 03338 yadā niṣpanna-tadbhāva iṣṭo aniṣṭo api vā paraḥ 03338 vijñapti-hetur viṣayas tasyāś ca anubhavas tathā 03339 yadā saviṣayaṃ jñānaṃ jñāna-aṃśe artha-vyavasthiteḥ 03339 tadā ya ātma-anubhavaḥ sa eva artha-viniścayaḥ 03340 yadi iṣṭa-ākāra ātmā syād anyathā vā anubhūyate 03340 iṣṭo aniṣṭo api vā tena bhavaty arthaḥ praveditaḥ 03341 vidyamāne api bāhya-arthe yathānubhavam eva saḥ 03341 niścita-ātmā svarūpeṇa na aneka-ātmatva-doṣataḥ 03342 yadi bāhyaṃ na vidyeta kasya saṃvedanaṃ bhavet 03342 yady agatyā svarūpasya bāhyasya eva na kiṃ matam 03343 abhyupāye api bhedena na syād anubhavo dvayoḥ 03343 adṛṣṭa-āvaraṇān no cen na nāma-artha-vaśā gatiḥ 03344 tam aneka-ātmakaṃ bhāvam eka-ātmatvena darśayet 03344 tad adṛṣṭaṃ kathaṃ nāma bhaved arthasya vedakam 03345 iṣṭa-aniṣṭa-avabhāsinyaḥ kalpanā na akṣa-dhīr yadi 03345 aniṣṭa-ādāv asandhānaṃ dṛṣṭaṃ tatra api cetasām 03346 tasmāt prameye bāhye api yuktaṃ sva-anubhavaḥ phalam 03346 yataḥ svabhāvo asya yathā tathā eva artha-viniścayaḥ 03347 tadā artha-ābhāsatā eva asya pramāṇaṃ na tu sann api 03347 grāhaka-ātmā aparārthatvād bāhyeṣv artheṣv apekṣyate 03348 yasmād yathā niviṣṭo asāv artha-ātmā pratyaye tathā 03348 niścīyate niviṣṭo asāv evam ity ātma-saṃvidaḥ 03349 ity artha-saṃvit sā eva iṣṭā yato artha-ātmā na dṛśyate 03349 tasyā buddhi-niveśya-arthaḥ sādhanaṃ tasya sā kriyā 03350 yathā niviśate so arthaḥ tathā hi sa prakāśate 03350 artha-sthites tadātmatvāt svavid apy arthavin matā 03351 tasmād viṣaya-bhedo api na svasaṃvedanaṃ phalam 03351 uktaṃ svabhāva-cintāyāṃ tādātmyād artha-saṃvidaḥ 03352 tathā avabhāsamānasya tādṛśo anya-adṛśo api vā 03352 jñānasya hetur artho api ity arthasya iṣṭā prameyatā 03353 yathā kathaṃcin na asya artha-rūpaṃ yuktyā avabhāsinaḥ 03354 avibhāgo api buddhy-ātma-viparyāsita-darśanaiḥ 03354 grāhya-grāhaka-saṃvitti-bhedavān iva lakṣyate 03355 mantra-ādy-upapluta-akṣāṇāṃ yathā mṛcchakala-ādayaḥ 03355 anyathā eva avabhāsante tad-rūpa-rahitā api 03356 tathā eva adarśanāt teṣām anupapluta-cakṣuṣām 03356 dūre yathā vā maruṣu mahān alpo api dṛśyate 03357 yathā anudarśanaṃ ca iyaṃ meya-māna-phala-sthitiḥ 03357 kriyate avidyamānā api grāhya-grāhaka-saṃvidām 03358 anyathā ekasya bhāvasya nānā-rūpa-avabhāsinaḥ 03358 satyaṃ kathaṃ syur ākārās tad ekatvasya hānitaḥ 03359 anyasya anyatva-hāneś ca na abhedo arūpa-darśanāt 03359 rūpa-abhedaṃ hi paśyantī dhīr abhedaṃ vyavasyati 03360 bhāvā yena nirūpyante tad-rūpaṃ na asti tattvataḥ 03360 yasmād ekam anekaṃ vā rūpaṃ teṣāṃ na vidyate 03361 sādharmya-darśanāl loke bhrāntirn nāma upajāyate 03361 atadātmani tādātmya-vyavasāyena na iha tat 03362 adarśanāj jagat yasminn ekasya api tadātmanaḥ 03362 asti iyam api yā tv antar upaplava-samudbhavā 03363 doṣa-udbhavā prakṛtyā sā vitatha-pratibhāsinī 03363 anapekṣita-sādharmya-dṛg-ādis taimira-ādi-vat 03364 tatra buddheḥ paricchedo grāhaka-ākāra-sammataḥ 03364 tādātmyād ātmavit tasya sa tasyā sādhanaṃ tataḥ 03365 tatra ātma-viṣaye māne yathā rāga-ādi-vedanam 03365 iyaṃ sarvatra saṃyojyā māna-meya-phala-sthitiḥ 03366 tatra apy anubhava-ātmatvāt te yogyāḥ svātmasaṃvidi 03366 iti sā yogyatā mānam ātmā meyaḥ phalaṃ svavit 03367 grāhaka-ākāra-saṃkhyātā pariccheda-ātmatā ātmani 03367 sā yogyatā iti ca proktaṃ pramāṇaṃ svātmavedanam 03368 sarvam eva hi vijñānaṃ viṣayebhyaḥ samudbhavat 03368 tad-anyasya api hetutve kathaṃ syād viṣaya-ākṛtiḥ 03369 yathā eva āhāra-kāla-āder hetutve apatya-janmani 03369 pitros tad ekasya ākāraṃ dhatte na anyasya kasyacit 03370 tad-hetutvena tulye api tad-anya-viṣayaṃ matam 03370 viṣayatvaṃ tad-aṅgena tad-abhāve na tad bhavet 03371 anartha-ākāra-śaṅkā syād apy arthavati cetasi 03371 atīta-artha-grahe siddhe dvirūpatva-ātma-vedane 03372 nīla-ādy-ābhāsa-bheditvān na artho jātir atadvatī 03372 sā vā anityā na jātiḥ syān nityā vā janikā katham 03373 nāma-ādikaṃ niṣiddhaṃ prāṅ na ayam arthavatāṃ kramaḥ 03373 icchā-mātra-anubandhitvād artha-śaktirn na sidhyati 03374 smṛtiś ca īdṛgvidhaṃ jñānaṃ tasyāś ca anubhavād bhavaḥ 03374 sa ca artha-ākāra-rahitaḥ sā idānīṃ tadvatī katham 03375 na arthād bhāvas tadā abhāvāt syāt tathā anubhave api saḥ 03375 ākāraḥ sa ca na arthasya spaṣṭa-ākāra-vivekataḥ 03376 vyatiriktaṃ tam ākāraṃ pratīyād aparas tathā 03376 nityam ātmani sambandhe pratīyāt kathitaṃ ca na 03377 ekā ekena abhisambandhe pratisandhir na yujyate 03377 eka-artha-abhiniveśa-ātmā pravaktṛ-śrotṛ-cetasoḥ 03378 tad eka-vyavahāraś cet sādṛśyād atadābhayoḥ 03378 bhinna-ātma-arthaḥ kathaṃ grāhyas tadā syād dhīr anarthikā 03379 tac ca anubhava-vijñānam ubhaya-aṅga-avalambinā 03379 eka-ākāra-viśeṣeṇa taj-jñānena anubadhyate 03380 anyathā hy atad-ākāraṃ kathaṃ jñāne adhirohati 03380 eka-ākāra-uttaraṃ jñānaṃ tathā hy uttaram uttaram 03381 tasya artha-rūpeṇa ākārāv ātma-ākāraś ca kaścana 03381 dvitīyasya tṛtīyena jñānena hi vivicyate 03382 artha-kāryatayā jñāna-smṛtāv artha-smṛter yadi 03382 bhrāntyā saṅkalanaṃ jyotir manaskāre ca sā bhavet 03383 sarveṣām api kāryāṇāṃ kāraṇaiḥ syāt tathā grahaḥ 03383 kulāla-ādi-vivekena na smaryeta ghaṭas tataḥ 03384 yasmād atiśayāj jñānam artha-saṃsarga-bhājanam 03384 sārūpyāt tat kim anyat syād dṛṣṭeś ca yamala-ādiṣu 03385 ādyā anubhaya-rūpatve hy eka-rūpe vyavasthitam 03385 dvitīyaṃ vyatiricyeta na parāmarśa-cetasā 03386 artha-saṃkalana-aśleṣā dhīr dvitīya-avalambate 03386 nīla-ādi-rūpeṇa dhiyaṃ bhāsamānāṃ puras tataḥ 03387 anyathā hy ādyam eva ekaṃ saṃyojyeta artha-sambhavāt 03387 jñānaṃ na adṛṣṭa-sambandhaṃ pūrva-arthena uttarottaram 03388 sakṛt-saṃvedyamānasya niyamena dhiyā saha 03388 viṣayasya tato anyatvaṃ kena ākāreṇa sidhyati 03389 bhedaś ca bhrānti-vijñānair dṛśyeta indāv iva advaye 03389 saṃvitti-niyamo na asti bhinnayor nīla-pītayoḥ 03390 na artho asaṃvedanaḥ kaścid anarthasya api vedanam 03390 dṛṣṭaṃ saṃvedyamānaṃ tat tayor na asti vivekitā 03391 tasmād arthasya durvāraṃ jñāna-kāla-avabhāsinaḥ 03391 jñānād avyatirekitvaṃ hetu-bheda-anumā bhavet 03392 abhāvād akṣa-buddhīnāṃ satsv apy anyeṣu hetuṣu 03392 niyamaṃ yadi na brūyāt pratyayāt samanantarāt 03393 bījād aṅkura-janma-agner dhūmāt siddhir atīdṛśī 03393 bāhya-artha-āśrayiṇī yā api kāraka-jñāpaka-sthitiḥ 03394 sā api tad-rūpa-nirbhāsās tathā niyata-saṃgamāḥ 03394 buddhir āśritya kalpyeta yadi kiṃ vā virudhyate 03395 anagni-janyo dhūmaḥ syāt tat-kāryāt kāraṇe agatiḥ 03395 na syāt kāraṇatāyāṃ vā kuta ekāntato gatiḥ 03396 tatra api dhūma-ābhāsā dhīḥ prabodha-paṭu-vāsanām 03396 gamayed agni-nirbhāsāṃ dhiyam eva na pāvakam 03397 tad-yogya-vāsanā-garbha eva dhūma-avabhāsinīm 03397 vyanakti citta-santāno dhiyaṃ dhūmo agnitas tataḥ 03398 asty eṣa viduṣāṃ vādo bāhyaṃ tv āśritya varṇyate 03398 dvairūpyaṃ saha-saṃvitti-niyamāt tac ca sidhyate 03399 jñānam indriya-bhedena paṭu-manda-āvila-ādikām 03399 pratibhāsa-bhidām arthe bibhrad ekatra dṛśyate 03400 arthasya abhinna-rūpatvād eka-rūpaṃ bhaven manaḥ 03400 sarvaṃ tad-artham arthāc cet tasya na asti tad-ābhatā 03401 artha-āśrayeṇa udbhavatas tad-rūpam anukruvataḥ 03401 tasya kenacid aṃśena parato api bhidā bhavet 03402 tathā hy āśritya pitaraṃ tad-rūpo api sutaḥ pituḥ 03402 bhedaṃ kenacid aṃśena kutaścid avalambate 03403 mayūra-candraka-ākāraṃ nīla-lohita-bhāsvaram 03403 sampaśyanti pradīpa-āder maṇḍalaṃ manda-cakṣuṣaḥ 03404 tasya tad-bāhya-rūpatve kā prasanna-īkṣaṇe akṣamā 03404 bhūtaṃ paśyaṃś ca tad-darśī kathaṃ ca upahata-indriyaḥ 03405 śodhitaṃ timireṇa asya vyaktaṃ cakṣur atīndriyam 03405 paśyato anya-akṣa-dṛśye arthe tad-avyaktaṃ kathaṃ punaḥ 03406 āloka-akṣa-manaskārād anyasya ekasya gamyate 03406 śaktir hetus tato na anyo ahetuś ca viṣayaḥ katham 03407 sa eva yadi dhī-hetuḥ kiṃ pradīpam apekṣate 03407 dīpa-mātreṇa sadbhāvād ubhayaṃ na api kāraṇam 03408 dūra-āsanna-ādi-bhedena vyakta-avyaktaṃ na yujyate 03408 tat syād āloka-bhedāc cet tat pidhāna-apidhānayoḥ 03409 tulyā dṛṣṭir adṛṣṭir vā sūkṣmo aṃśas tasya kaścana 03409 ālokena na mandena dṛśyate ato bhidā yadi 03410 ekatve arthasya bāhyasya dṛśya-adṛśya-bhidā kutaḥ 03410 anekatve aṇuśo bhinno dṛśya-adṛśya-bhidā kutaḥ 03411 māndya-pāṭāv abhedena bhāso buddhi-bhidā yadi 03411 bhinne anyasminn abhinnasya kuto bhedena bhāsanam 03412 mandaṃ tad api tejaḥ kim āvṛtter iha sā na kim 03412 tanutvāt tejaso apy etad asty anyatra apy atānavam 03413 atyāsanne ca suvyaktaṃ tejas tat syād atisphuṭam 03413 tatra apy adṛṣṭam āśritya bhaved rūpa-antaraṃ yadi 03414 anyonya-āvaraṇāt teṣāṃ syāt tejo vihatis tataḥ 03414 tatra ekam eva dṛśyeta tasya anāvaraṇe sakṛt 03415 paśyet sphuṭa-asphuṭaṃ rūpam eko adṛṣṭena vāraṇe 03415 artha-anarthau na yena stas tad-adṛṣṭaṃ karoti kim 03416 tasmāt saṃvid yathāhetu jāyamāna-artha-saṃśrayāt 03416 pratibhāsa-bhidāṃ dhatte śeṣāḥ kumati-durnayāḥ 03417 jñāna-śabda-pradīpānāṃ pratyakṣasya itarasya vā 03417 janakatvena pūrveṣāṃ kṣaṇikānāṃ vināśataḥ 03418 vyaktiḥ kuto asatāṃ jñānād anyasya anupakāriṇaḥ 03418 vyaktau vyajyeta sarvo arthas tad-hetor niyamo yadi 03419 na eṣā api kalpanā jñāne jñānaṃ tv artha-avabhāsataḥ 03419 taṃ vyanakti iti kathyeta tad-abhāve api tat-kṛtam 03420 na ākārayati ca anyo artho anupakārāt saha-uditaḥ 03420 vyakto na ākārayan jñānaṃ sva-ākāreṇa kathaṃ bhavet 03421 vajra-upala-ādir apy arthaḥ sthiraḥ so anya-anapekṣaṇāt 03421 sakṛt sarvasya janayej jñānāni jagataḥ samam 03422 kramād bhavanti tāny asya sahakāry-upakārataḥ 03422 āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo atra api pūrvavat 03423 saṃvedanasya tādātmye na vivādo asti kasyacit 03423 tasya artha-rūpatā siddhā sā api sidhyati saṃsmṛteḥ 03424 bhedena ananubhūtes bhinna-vibhakte sva-gocaraiḥ 03424 evam etan na khalv evam iti sā syān na bhedinī 03425 na ca anubhava-mātreṇa kaścid bhedo vivecakaḥ 03425 vivekinī na ca aspaṣṭa-bhede dhīr yamala-ādi-vat 03426 dvairūpya-sādhanena api prāyaḥ siddhaṃ svavedanam 03426 svarūpabhūta-ābhāsasya tadā saṃvedana-īkṣaṇāt 03427 dhiyā atadrūpayā jñāne niruddhe anubhavaḥ kutaḥ 03427 svaṃ ca rūpaṃ na sā vetti ity utsanno anubhavo arthinaḥ 03428 bahir mukhaṃ ca taj-jñānaṃ bhāty artha-pratibhāsa-vat 03428 buddheś ca grāhikā buddhir nityam antarmukhā-ātmani 03429 yo yasya viṣaya-ābhāsas taṃ vetti na tad ity api 03429 prāptā kā saṃvid anyā asti tādrūpyād iti cen matam 03430 prāptaṃ saṃvedanaṃ sarva-sadṛśānāṃ parasparam 03430 buddhiḥ sarūpā tad-vic cet na idānīṃ vit-sarūpikā 03431 svayaṃ so anubhavas tasyā na sa sārūpya-kāraṇaḥ 03431 kriyā-karma-vyavasthāyās tal-loke syān nibandhanam 03432 svabhāvabhūta-tad-rūpa-saṃvid āropa-viplavāt 03432 nīla-āder anubhūta-ākhyā na anubhūteḥ para-ātmanoḥ 03433 dhiyo nīla-ādi-rūpatve bāhyo arthaḥ kiṃ pramāṇakaḥ 03433 dhiyo anīla-ādi-rūpatve sa tasya anubhavaḥ katham 03434 yadā saṃvedana-ātmatvaṃ na sārūpya-nibandhanam 03434 siddhaṃ tat svata eva asya kim arthena upanīyate 03435 sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet 03435 sāmye kenacid aṅgena syāt sarvaṃ sarva-vedanam 03436 yathā nīla-ādi-rūpatvān nīla-ādy-anubhavo mataḥ 03436 tathā anubhava-rūpatvāt tasya apy anubhavo bhavet 03437 na anubhūto anubhava ity artha-vat tad-viniścayaḥ 03437 tasmād adoṣa iti cet na arthe apy asty eṣa sarvadā 03438 kasmād vā anubhave na asti sati sattā-nibandhane 03438 api ca idaṃ yad ābhāti dṛśyamāne sita-ādike 03439 puṃsāṃ sita-ādy-abhivyakti-rūpaṃ saṃvedanaṃ sphuṭam 03439 tat kiṃ sita-ādy-abhivyakteḥ pararūpam atha ātmanaḥ 03440 pararūpe aprakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam 03440 jñānaṃ vyaktir na sā vyaktā ity avyaktam akhilaṃ jagat 03441 vyakter vyakty-antara-vyaktāv api doṣa-prasaṅgataḥ 03441 dṛṣṭyā ca ajñāta-sambandhaṃ viśinaṣṭi tayā katham 03442 yasmād dvayor eka-gatau na dvitīyasya darśanam 03442 dvayoḥ saṃsṛṣṭayor dṛṣṭau syād dṛṣṭam iti niścayaḥ 03443 sarūpaṃ darśanaṃ yasya dṛśyate anyena cetasā 03443 dṛṣṭa-ākhyā tatra cet siddhaṃ sārūpye asya svavedanam 03444 atha ātma-rūpan no vetti pararūpasya vit katham 03444 sārūpyād vedanā-ākhyā ca prāg eva pratipāditā 03445 dṛṣṭayor eva sārūpya-graho arthaṃ ca na dṛṣṭavān 03445 prāk kathaṃ darśanena asya sārūpyaṃ so adhyavasyati 03446 sārūpyam api na icched yaḥ tasya na ubhaya-darśanam 03446 tadā artho jñānam iti ca jñāte ca iti gatā kathā 03447 atha svarūpaṃ sā tarhi svayam eva prakāśate 03447 yat tasyām aprakāśāyām arthaḥ syād aprakāśitaḥ 03448 etena anātmavit pakṣe sarva-artha-adarśanena ye 03448 apratyakṣāṃ dhiyaṃ prāhus te api nirvarṇita-uttarāḥ 03449 āśraya-ālambana-abhyāsa-bhedād bhinna-pravṛttayaḥ 03449 sukha-duḥkha-abhilāṣa-ādi-bhedā buddhaya eva tāḥ 03450 pratyakṣās tad-viviktaṃ ca na anyat kiṃcid vibhāvyate 03450 yat taj-jñānam paro apy enāṃ bhuñjīta anyena vid yadi 03451 tajjā tat pratibhāsā vā yadi dhīr vetti na aparā 03451 ālambamānasya anyasya apy asty avaśyam idaṃ dvayam 03452 atha na utpadyate tasmān na ca tat pratibhāsinī 03452 sā dhīrn nirviṣayā prāptā sāmānyaṃ ca tad-agrahe 03453 na gṛhyata iti proktaṃ na ca tad-vastu kiṃcana 03453 tasmād artha-avabhāso asau na anyas tasyā dhiyas tataḥ 03454 siddhe pratyakṣa-bhāva-ātmavidau gṛhṇāti tat punaḥ 03454 na adhyakṣam iti ced eṣa kuto bhedaḥ samarthayoḥ 03455 adṛṣṭa-eka-artha-yoga-ādeḥ saṃvido niyamo yadi 03455 sarvathā anyo na gṛhṇīyāt saṃvid bhedo apy apoditaḥ 03456 yeṣāṃ ca yogino anyasya pratyakṣeṇa sukha-ādikam 03456 vidanti tulya-anubhavās tadvat te api syur āturāḥ 03457 viṣaya-indriya-sampāta-abhāvāt teṣāṃ tad-udbhavam 03457 na udeti duḥkham iti cet na vai duḥkha-samudbhavaḥ 03458 duḥkha-asaṃvedanaṃ kiṃ tu duḥkha-jñāna-samudbhavaḥ 03458 na hi duḥkha-ādy-asaṃvedyaṃ pīḍā-anugraha-kāraṇam 03459 bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā 03459 na tad-ālambanaṃ jñānaṃ na tadā evaṃ prayujyate 03460 bhinne jñānasya sarvasya tena ālambana-vedane 03460 artha-sārūpyam ālamba ātmā vittiḥ svayaṃ sphuṭaḥ 03461 api ca adhyakṣatā abhāve dhiyaḥ syāl liṅgato gatiḥ 03461 tac ca akṣam artho dhīḥ pūrvo manaskāro api vā bhavet 03462 kārya-kāraṇa-sāmagryām asyāṃ sambandhinā aparam 03462 sāmarthya-adarśanāt tatra na indriyaṃ vyabhicārataḥ 03463 tathā artho dhī-manaskārau jñānaṃ tau ca na sidhyataḥ 03463 na aprasiddhasya liṅgatvaṃ vyaktir arthasya cen matā 03464 liṅgaṃ sā eva nanu jñānaṃ vyakto artho anena varṇitaḥ 03464 vyaktāv ananubhūtāyāṃ tad-vyaktatva-aviniścayāt 03465 atha arthasya eva kaścit sa viśeṣo vyaktir iṣyate 03465 na anutpāda-vyayavato viśeṣo arthasya kaścana 03466 tad iṣṭau vā pratijñānaṃ kṣaṇabhaṅgaḥ prasajyate 03466 sa ca jñāto athavā ajñāto bhavej jñātasya liṅgatā 03467 yadi jñāte aparicchinne jñāto asāv iti tat kutaḥ 03467 jñātatvena aparicchinnam api tad gamakaṃ katham 03468 adṛṣṭa-dṛṣṭayo anyena draṣṭā dṛṣṭā na hi kvacit 03468 viśeṣaḥ so anya-dṛṣṭāv apy asti iti syāt sva-dhī-gatiḥ 03469 tasmād anumitir buddheḥ sva-dharma-nirapekṣiṇaḥ 03469 kevalān na artha-dharmāt kaḥ sva-dharmaḥ sva-dhiyo paraḥ 03470 yaḥ pratyakṣo dhiyo hetuḥ tulya-kāraṇa-janmanaḥ 03470 tasya bhedaḥ kuto buddher vyabhicāry-anyajaś ca saḥ 03471 rūpa-ādīn pañca viṣayāni indriyāṇy upalambhanam 03471 muktvā na kāryam aparaṃ tasyāḥ samupalabhyate 03472 tatra atyakṣaṃ dvayaṃ pañcasv artheṣv eko api na īkṣyate 03472 rūpa-darśanato jāto yo anyathā vyasta-sambhavaḥ 03473 yad evam apratītaṃ tal liṅgam ity apy alaukikam 03473 vidyamāne api liṅge tāṃ tena sārdham apaśyataḥ 03474 kathaṃ pratīti-liṅgaṃ hi na adṛṣṭasya prakāśakam 03474 tata eva asya liṅgāt prāk prasiddher upavarṇane 03475 dṛṣṭānta-antara-sādhyatvaṃ tasya api ity anavasthitiḥ 03475 ity arthasya dhiyaḥ siddhiḥ na arthāt tasyāḥ kathaṃcana 03476 tad-aprasiddhāv arthasya svayam eva aprasiddhitaḥ 03476 pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāś ca iṣṭa-abhidhā-ādikam 03477 para-citta-anumānaṃ ca na syād ātmany adarśanāt 03477 sambandhasya mano-buddhāv artha-liṅga-aprasiddhitaḥ 03478 prakāśitā kathaṃ vā syāt buddhir buddhy-antareṇa vaḥ 03478 aprakāśa-ātmanoḥ sā syād vyaṅgyavyañjakatā kutaḥ 03479 viṣayasya kathaṃ vyaktiḥ prakāśe rūpa-saṃkramāt 03479 sa ca prakāśas tad-rūpaḥ svayam eva prakāśate 03480 tathā abhyupagame buddheḥ buddhau buddhiḥ svavedikā 03480 siddhā anyathā tulya-dharmā viṣayo api dhiyā saha 03481 iti prakāśa-rūpā naḥ svayaṃ dhīḥ samprakāśate 03481 anyo asyāṃ rūpa-saṃkrāntyā prakāśaḥ samprakāśate 03482 sādṛśye api hi dhīr anyā prakāśyā na tayā matā 03482 svayaṃ prakāśanād arthas tad-rūpeṇa prakāśate 03483 yathā pradīpayor dīpa-ghaṭayoś ca tad-āśrayaḥ 03483 vyaṅgyavyañjakabhāvena vyavahāraḥ pratanyate 03484 viṣaya-indriya-mātreṇa na dṛṣṭam iti niścayaḥ 03484 tasmād yato ayaṃ tasya api vācyam anyasya darśanam 03485 smṛter apy ātmavit siddhā jñānasya anyena vedane 03485 dīrgha-ādi-grahaṇaṃ na syād bahu-mātra-anavasthiteḥ 03486 avasthitāv akramāyāṃ sakṛd ābhāsanān matau 03486 varṇaḥ syād akramo dīrghaḥ kramavān akramāṃ katham 03487 upakuryād asaṃśliṣyan varṇa-bhāgaḥ parasparam 03487 akrameṇa grahād anta-krama-vad dhīś ca no bhavet 03488 āntyaṃ pūrva-sthitād ūrdhvaṃ vardhamāno dhvanir bhavet 03489 sthāne svayaṃ na naśyet sā paścād apy aviśeṣataḥ 03489 doṣo ayaṃ sakṛd utpanna-akrama-varṇa-sthitāv api 03490 sakṛd yatna-udbhavād vyarthaḥ syād yatnaś ca uttarottaraḥ 03490 vyaktāv apy eṣa varṇānāṃ doṣaḥ samanuṣajyate 03491 anekayā tad-grahaṇe yā antyā dhīḥ sā anubhūyate 03491 na dīrgha-grāhikā sā ca tan na syād dīrgha-dhī-smṛtiḥ 03492 pṛthak pṛthak ca buddhīnāṃ saṃvittau tad-dhvaniḥ śruteḥ 03492 avicchinna-ābhatā na syād ghaṭanaṃ ca nirākṛtam 03493 vicchinnaṃ śṛṇvato apy asya yady avicchinna-vibhramaḥ 03493 hrasva-dvayoc cāraṇe api syād avicchinna-vibhramaḥ 03494 vicchinne darśane ca akṣād avicchinna-adhiropaṇam 03494 na akṣāt sarva-akṣa-buddhīnāṃ vitathatva-prasaṅgataḥ 03495 sarva-antyo api hi varṇa-ātmā nimeṣa-tulita-sthitiḥ 03495 sa ca kramād aneka-aṇu-sambandhena nitiṣṭhati 03496 eka-aṇv-atyaya-kālaś ca kālo alpīyān kṣaṇo mataḥ 03496 buddhiś ca kṣaṇikā tasmāt kramād varṇān prapadyate 03497 iti varṇeṣu rūpa-ādāv avicchinna-avabhāsinī 03497 vicchinnā apy anyayā buddhiḥ sarvā syād vitatha-arthikā 03498 ghaṭanaṃ yac ca bhāvānām anyatra indriya-vibhramāt 03498 bheda-alakṣaṇa-vibhrāntaṃ smaraṇaṃ tad-vikalpakam 03499 tasya spaṣṭa-avabhāsitvaṃ jalpa-saṃsargiṇaḥ kutaḥ 03499 na akṣa-grāhye asti śabdānāṃ yojanā iti vivecitam 03500 vicchinnaṃ paśyato apy akṣair ghaṭayed yadi kalpanā 03500 arthasya tat saṃvitteś ca satataṃ bhāsamānayoḥ 03501 bādhake asati san nyāye vicchinna iti tat kutaḥ 03501 buddhīnāṃ śakti-niyamād iti cet sa kuto mataḥ 03502 yugapad buddhy-adṛṣṭeś cet tad eva idaṃ vicāryate 03502 tāsāṃ samāna-jātīye sāmarthya-niyamo bhavet 03503 tathā hi samyak lakṣyante vikalpāḥ krama-bhāvinaḥ 03503 etena yaḥ samakṣe arthe pratyabhijñāna-kalpanām 03504 spaṣṭa-avabhāsāaṃ pratyakṣāṃ kalpayet so api vāritaḥ 03504 keśa-golaka-dīpa-ādāv api spaṣṭa-avabhāsanāt 03505 pratīta-bhede apy adhyakṣā dhīḥ kathaṃ tādṛśī bhavet 03505 tasmān na pratyabhijñānād varṇa-ādy-ekatva-niścayaḥ 03506 pūrva-anubhūta-smaraṇāt tad-dharma-āropaṇād vinā 03506 sa eva ayam iti jñānaṃ na asti tac ca akṣaje kutaḥ 03507 na ca artha-jñāna-saṃvittyor yugapat sambhavo yataḥ 03507 lakṣyate pratibhāsau dvau na artha-artha-jñānayoḥ pṛthak 03508 na hy artha-ābhāsi ca jñānam artho bāhyaś ca kevalaḥ 03508 eka-ākāram atigrāhye bheda-abhāva-prasaṅgataḥ 03509 sūpalakṣyeṇa bhedena yau saṃvittau na lakṣitau 03509 artha-artha-pratyayau paścāt smaryete tau pṛthak katham 03510 krameṇa anubhava-utpāde apy artha-artha-manasor ayam 03510 pratibhāsasya nānātva-codya-doṣo duruddharaḥ 03511 artha-saṃvedanaṃ tāvat tato artha-ābhāsa-vedanam 03511 na hi saṃvedanaṃ śuddhaṃ bhaved arthasya vedanam 03512 tathā hi nīla-ādy-ākāra eka ekaṃ ca vedanam 03512 lakṣyate na tu nīla-ābhe vedane vedanaṃ param 03513 jñāna-antareṇa anubhavo bhavet tatra api ca smṛtiḥ 03513 dṛṣṭā tad-vedanaṃ kena tasya apy anyena ced imām 03514 mālāṃ jñāna-vidāṃ ko ayaṃ janayaty anubandhinīm 03514 pūrvā dhīḥ sā eva cen na syāt saṃcāro viṣaya-antare 03515 tāṃ grāhya-lakṣaṇa-prāptām āsannāṃ janikāṃ dhiyam 03515 agṛhītvā uttaraṃ jñānaṃ gṛhṇīyād aparaṃ katham 03516 ātmani jñāna-janane svabhāve niyatāṃ ca tām 03516 ko nāma anyo vibadhnīyād bahir-aṅge antaraṅgikām 03517 bāhyaḥ saṃnihito apy arthaḥ tāṃ vibandhuṃ hi na prabhuḥ 03517 dhiyaṃ na anubhavet kaścid anyathā arthasya saṃnidhau 03518 na ca saṃnihita-arthā asti daśā kācid ato dhiyaḥ 03518 utsanna-mūlā smṛtir apy utsannā ity ujjvalaṃ matam 03519 atīta-ādi-vikalpānāṃ yeṣāṃ na arthasya saṃnidhiḥ 03519 saṃcāra-kāraṇa-abhāvād utsīded artha-cintanam 03520 ātmani jñāna-janane śakti-saṃkṣayataḥ śanaiḥ 03520 viṣaya-antara-saṃcāro yadi sā eva artha-dhīḥ kutaḥ 03521 śakti-kṣaye pūrva-dhiyaḥ na hi dhīḥ prāg dhiyā vinā 03521 anya-artha-asakti-viguṇe jñāne jñāna-udaya-agateḥ 03522 sakṛd vijātīya-jātāv apy ekena paṭīyasā 03522 cittena āhita-vaiguṇyād ālayān na anya-sambhavaḥ 03523 na apekṣeta anyathā sāmyaṃ mano-vṛtter mano antaram 03523 mano-jñāna-krama-utpattir apy apekṣā prasādhanī 03524 ekatvān manaso anyasmin saktasya anya-agater yadi 03524 jñāna-antarasya anudayo na kadācit sahodayāt 03525 samavṛttau ca tulyatvāt sarvadā anya-agatir bhavet 03525 janma ca ātma-mano yoga-mātrajānāṃ sakṛd bhavet 03526 ekā eva cet kriyā ekaḥ syāt kiṃ dīpo aneka-darśanaḥ 03526 krameṇa api na śaktaṃ syāt paścād apy aviśeṣataḥ 03527 anena deha puruṣāv uktau saṃskārato yadi 03527 niyamaḥ sa kutaḥ paścād buddheś ced astu sammatam 03528 na grāhyatā anyā jananāj jananaṃ grāhya-lakṣaṇam 03528 agrāhyaṃ na hi tejo asti na ca saukṣmya-ādy-anaṃśake 03529 grāhyatā-śakti-hāniḥ syān na anyasya janana-ātmanaḥ 03529 grāhyatāyā na khalv anyaj jananaṃ grāhya-lakṣaṇe 03530 sākṣān na hy anyathā buddhe rūpa-ādir upakārakaḥ 03530 grāhyatā-lakṣaṇād anyas tadbhāva-niyamo asya kaḥ 03531 buddher api tad asti iti sā api tattve vyavasthitā 03531 grāhya-upādāna-saṃvittī cetaso grāhya-lakṣaṇam 03532 rūpa-ādeś cetasaś ca evam aviśuddha-dhiyaṃ prati 03532 grāhya-lakṣaṇa-cintā iyam acintyā yogināṃ gatiḥ 03533 tatra sūkṣma-ādi-bhāvena grāhyam agrāhyatāṃ vrajet 03533 rūpa-ādi-buddheḥ kiṃ jātaṃ paścād yat prāṅ na vidyate 03534 sati sva-dhī-grahe tasmāt sā eva anantara-hetutā 03534 cetaso grāhyatā sā eva tato na artha-antarā gatiḥ 03535 nānā-eka-śakty-abhāve api bhāvo nānā-eka-kāryakṛt 03535 prakṛtyā eva iti gaditaṃ nānā-ekasmān na ced bhavet 03536 na kiṃcid ekam ekasmāt sāmagryāḥ sarva-sambhavaḥ 03536 ekaṃ syād api sāmagrayor ity uktaṃ tad anekakṛt 03537 arthaṃ pūrvaṃ ca vijñānaṃ gṛhṇīyād yadi dhīḥ parā 03537 pūrva-apara-artha-bhāsitvāc cintā-ādāv eka-cetasi 03538 abhilāpa-dvayaṃ nityaṃ syād dṛṣṭa-kramam akramam 03538 dvir dvir ekaṃ ca bhāseta bhāsanād ātma-tad-vidoḥ 03539 viṣaya-antara-saṃcāre yady antyaṃ na anubhūyate 03539 para-anubhūtivat sarvān anubhūtiḥ prasajyate 03540 ātma-anubhūtaṃ pratyakṣaṃ na anubhūtaṃ parair yadi 03540 ātma-anubhūtiḥ sā siddhā kṛto yena evam ucyate 03541 vyakti-hetv-aprasiddhiḥ syān na vyakter vyaktam icchataḥ 03541 vyakty-asiddhāv api vyaktaṃ yadi vyaktam idaṃ jagat 04001 parasya pratipādyatvād adṛṣṭo api svayaṃ paraiḥ 04001 dṛṣṭaḥ sādhanam ity eke tat-kṣepāya ātma-dṛg-vacaḥ 04002 anumā-viṣaye na iṣṭaṃ parīkṣita-parigrahāt 04002 vācaḥ prāmāṇyam asmin hi na anumānaṃ pravartate 04003 bādhanāya āgamasya ukteḥ sādhanasya paraṃ prati 04003 so apramāṇaṃ tadā asiddhaṃ tat-siddham akhilaṃ tataḥ 04004 tad-āgamavataḥ siddhaṃ yadi kasya ka āgamaḥ 04004 bādhyamānaḥ pramāṇena sa siddhaḥ katham āgamaḥ 04005 tad-viruddha-abhyupagamas tena eva ca kathaṃ bhavet 04005 tad-anya-upagame tasya tyāga-aṅgasya apramāṇatā 04006 tat kasmāt sādhanaṃ na uktaṃ sva-pratītir yad udbhavā 04006 yuktyā yayā āgamo grāhyo grāhikā asya api sā na kim 04007 prākṛtasya sataḥ prāg yaiḥ pratipatty-akṣa-sambhavau 04007 sādhanaiḥ sādhanāny artha-śakti-jñāne asya tāny alam 04008 vicchinna-anugamā ye ca sāmānyena apy agocarāḥ 04008 sādhya-sādhana-cintā asti na teṣv artheṣu kācana 04009 puṃsām abhiprāya-vaśāt tattva-atattva-vyavasthitau 04009 luptau hetu-tad-ābhāsau tasya vastv-asamāśrayāt 04010 sann artho jñāna-sāpekṣo na asan jñānena sādhakaḥ 04010 sato api vastv-asaṃśliṣṭā asaṃgatyā sadṛśī gatiḥ 04011 liṅgaṃ svabhāvaḥ kāryaṃ vā dṛśya-adarśanam eva vā 04011 sambaddhaṃ vastutaḥ siddhaṃ tad asiddhaṃ kim ātmanaḥ 04012 pareṇa apy anyato gantum ayuktaṃ para-kalpitaiḥ 04012 prasaṅgo dvaya-sambandhād eka-abhāve anya-hānaye 04013 tad-artha-grahaṇaṃ śabda-kalpanā-āropita-ātmanām 04013 aliṅgatva-prasiddhy-artham arthād artha-prasiddhitaḥ 04014 kalpanā-āgamayoḥ kartur icchā-mātra-anurodhataḥ 04014 vastunaś ca anyathā abhāvāt kalpitā vyabhicāriṇaḥ 04015 arthād artha-gateḥ śaktiḥ pakṣa-hetv-abhidhānayoḥ 04015 na arthe tena tayorn na asti svataḥ sādhana-saṃsthitiḥ 04016 tat pakṣa-vacanaṃ vaktur abhiprāya-nivedane 04016 pramāṇaṃ saṃśaya-utpatteḥ tataḥ sākṣān na sādhanam 04017 sādhyasya eva abhidhānena pāraṃparyeṇa na apy alam 04017 śaktasya sūcakaṃ hetu-vaco aśaktam api svayam 04018 hetv-artha-viṣayatvena tad-aśakta-uktir īritā 04018 śaktis tasya api ced hetu-vacanasya pravartanāt 04019 tat-saṃśayena jijñāsor bhavet prakaraṇa-āśrayaḥ 04019 vipakṣa-upagame apy etat tulyam ity anavasthitiḥ 04020 antaraṅgaṃ tu sāmarthyaṃ triṣu rūpeṣu saṃsthitam 04020 tatra smṛti-samādhānaṃ tad-vacasya iva saṃsthitam 04021 akhyāpite hi viṣaye hetu-vṛtter asambhavāt 04021 viṣaya-khyāpanād eva siddhau cet tasya śaktatā 04022 vyāpti-pūrve vinā apy asmāt kṛtakaḥ śabda īdṛśaḥ 04022 sarve anityā iti prokte apy arthāt tan nāśa-dhīr bhavet 04023 anuktāv api pakṣasya siddher apratibandhataḥ 04023 triṣv anyatam arūpasya eva anuktir nyūnatā uditā 04024 sādhya-uktiṃ vā pratijñāṃ sa vadan doṣair na yujyate 04024 sādhana-adhikṛter eva hetvābhāsa-prasaṅgataḥ 04025 aviśeṣa-uktir apy eka-jātīye saṃśaya-avahā 04025 anyathā sarva-sādhya-ukteḥ pratijñātvaṃ prasajyate 04026 siddha-ukteḥ sādhanatvāc cet parasya api na duṣyate 04026 idānīṃ sādhya-nirdeśaḥ sādhana-avayavaḥ katham 04027 sābhāsa-ukty-ādy-upakṣepa-parihāra-viḍambanā 04027 asambaddhā tathā hy eṣa na nyāya iti sūcitam 04028 gamya-arthatve api sādhya-ukter asammohāya lakṣaṇam 04028 tac catur-lakṣaṇaṃ rūpa-nipāta-iṣṭa-svayam-padaiḥ 04029 asiddha-asādhana-artha-ukta-vādy-abhyupagama-grahaḥ 04029 anukto api icchayā vyāptaḥ sādhya ātma-artha-van mataḥ 04030 sarva-anya-iṣṭa-nivṛttāv apy āśaṅkā-sthāna-vāraṇam 04030 vṛttau svayaṃ śruteḥ prāha kṛtā ca eṣā tad-arthikā 04031 viśeṣas tad-vyapekṣātaḥ kathito dharma-dharmiṇoḥ 04031 anuktāv api vāñchāyā bhavet prakaraṇād gatiḥ 04032 ananvayo api dṛṣṭānte doṣas tasya yathoditaḥ 04032 ātmā paraś cet so asiddha iti tatra iṣṭa-ghātakṛt 04033 sādhanaṃ yad vivāde na nyastaṃ tac cen na sādhyate 04033 kiṃ sādhyam anyathā aniṣṭaṃ bhaved vaiphalyam eva vā 04034 sadvitīya-prayogeṣu niranvaya-viruddhate 04034 etena kathite sādhyaṃ sāmānyena atha sammatam 04035 tad eva artha-antara-abhāvād deha-anāptau na sidhyate 04035 vācyaṃ śūnyaṃ pralapatāṃ tad etaj jāḍya-cintitam 04036 tulyaṃ nāśe api cec śabda-ghaṭa-bhedena kalpane 04036 na siddhena vināśena tadvataḥ sādhanād dhvaneḥ 04037 tathā artha-antara-bhāve syāt tadvān kumbho apy anityatā 04037 viśiṣṭā dhvaninā anveti no cen na ayoga-vāraṇāt 04038 dvividho hi vyavacchedo viyoga-apara-yogayoḥ 04038 vyavacchedād ayoge tu na anyena ananvaya-āgamaḥ 04039 sāmānyam eva tat sādhyaṃ na ca siddha-prasādhanam 04039 viśiṣṭaṃ dharmiṇā tac ca na niranvaya-doṣavat 04040 etena dharmi-dharmābhyāṃ viśiṣṭau dharma-dharmiṇau 04040 pratyākhyātau nirākurvan dharmiṇy evam asādhanāt 04041 samudāya-apavādo hi na dharmiṇi virudhyate 04041 sādhyaṃ yatas tathā na iṣṭaṃ sādhyo dharmo atra kevalaḥ 04042 ekasya dharmiṇaḥ śāstre nānā-dharma-sthitāv api 04042 sādhyaḥ syād ātmanā eva iṣṭa ity upāttā svayaṃ-śrutiḥ 04043 śāstra-abhyupagamād eva sarva-ādānāt prabādhane 04043 tatra ekasya api doṣaḥ syād yadi hetu-pratijñayoḥ 04044 śabda-nāśe prasādhye syād gandhe bhū-guṇatā-kṣateḥ 04044 hetur viruddho aprakṛter no ced anyatra sā samā 04045 atha atra dharmī prakṛtas tatra śāstra-artha-bādhanam 04045 atha vādi-iṣṭatāṃ brūyād dharmi-dharma-ādi-sādhanaiḥ 04046 kaiścit prakaraṇair icchā bhavet sā gamyate ca taiḥ 04046 balāt tava icchā iyam iti vyaktam īśvara-ceṣṭitam 04047 vadan na kārya-liṅgāṃ tāṃ vyabhicāreṇa bādhyate 04047 anāntarīyake ca arthe bādhite anyasya kā kṣatiḥ 04048 uktaṃ ca na āgama-apekṣam anumānaṃ sva-gocare 04048 siddhaṃ tena susiddhaṃ tan na tadā śāstram īkṣyate 04049 vāda-tyāgas tadā syāc cen na tadā anabhyupāyataḥ 04049 upāyo hy abhyupāye ayam anaṅgaṃ sa tadā api san 04050 tathā viśuddhe viṣaya-dvaye śāstra-parigraham 04050 cikīrṣoḥ sa hi kālaḥ syāt tadā śāstreṇa bādhanam 04051 tad-virodhena cintāyās tat siddha-artheṣv ayogataḥ 04051 tṛtīya-sthāna-saṃkrāntau nyāyaḥ śāstra-parigrahaḥ 04052 tatra api sādhya-dharmasya sambaddhasya eva bādhanam 04052 parihāryaṃ na ca anyeṣām anavasthā-prasaṅgataḥ 04053 kena iyaṃ sarva-cintāsu śāstraṃ grāhyam iti sthitiḥ 04053 kṛtā idānīm asiddhāntair grāhyo dhūmena na analaḥ 04054 riktasya jantoj jātasya guṇa-doṣam apaśyataḥ 04054 vilabdhā bata kena amī siddhānta-viṣam agrahāḥ 04055 yadi sādhana ekatra sarvaṃ śāstraṃ nidarśane 04055 darśayet sādhanaṃ syād ity eṣā lokottarā sthitiḥ 04056 asambaddhasya dharmasya kim asiddhau na sidhyati 04056 hetus tat-sādhanāya uktaḥ kiṃ duṣṭas tatra sidhyati 04057 dharmān anupanīya eva dṛṣṭānte dharmiṇo akhilān 04057 vāg-dhūma-āder jano anveti caitanya-dahana-ādikam 04058 svabhāvaṃ kāraṇaṃ vā artho avyabhicāreṇa sādhayan 04058 kasyacid vāda-bādhāyāṃ svabhāvān na nivartate 04059 prapadyamānaś ca anyas taṃ nāntarīyakam īpsitaiḥ 04059 sādhya-arthair hetunā tena katham apratipāditaḥ 04060 ukto anukto api ced hetur virodho vādino atra kim 04060 na hi tasya ukti-doṣeṇa sa jātaḥ śāstra-bādhanam 04061 bādhakasya abhidhānāc ced doṣo yadi vaden na saḥ 04061 kiṃ na bādheta so akurvan na yuktaṃ kena duṣyati 04062 anyeṣu hetvābhāseṣu sva-iṣṭasya eva aprasādhanāt 04062 duṣyed vyartha-abhidhānena na atra tasya prasādhanāt 04063 yadi kiṃcit kvacic śāstre na yuktaṃ pratiṣidhyate 04063 bruvāṇo yuktam apy anyad iti rājakula-sthitiḥ 04064 sarvān arthān samīkṛtya vaktuṃ śakyaṃ na sādhanam 04064 sarvatra tena utsanne ayaṃ sādhya-sādhana-saṃsthitiḥ 04065 viruddhayor eka-dharmiṇy ayogād astu bādhanam 04065 viruddha-ekāntikena atra tadvad asti virodhitā 04066 abādhyabādhakatve api tayoḥ śāstra-artha-viplavāt 04066 asambandhe api bādhā cet syāt sarvaṃ sarva-bādhakam 04067 sambandhas tena tatra eva bādhanād asti ced asat 04067 hetoḥ sarvasya cintyatvāt sva-sādhye guṇa-doṣayoḥ 04068 nāntarīyakatā-sādhye sambandhaḥ sā iha na īkṣyate 04068 kevalaṃ śāstra-pīḍā iha doṣaḥ sā anyakṛte samā 04069 śāstra-abhyupagamāt sādhyaḥ śāstra-dṛṣṭo khilo yadi 04069 pratijñā asiddha-dṛṣṭānta-hetu-vādaḥ prasajyate 04070 uktayoḥ sādhanatvena no ced īpsita-vādataḥ 04070 nyāya-prāptaṃ na sādhyatvaṃ vacanād vinivartate 04071 anīpsitam asādhyaṃ ced vādinā anyo apy anīpsitaḥ 04071 dharmo asādhyas tadā asādhyaṃ bādhamānaṃ virodhi kim 04072 pakṣa-lakṣaṇa-bāhya-arthaḥ svayaṃ śabdo apy anarthakaḥ 04072 śāstreṣv icchā-pravṛtty-artho yadi śaṅkā kuto anviyam 04073 so aniṣiddhaḥ pramāṇena gṛhṇan kena nivāryate 04073 niṣiddhaś cet pramāṇena vācā kena pravartyate 04074 pūrvam apy eṣa siddhāntaṃ sva-icchayā eva gṛhītavān 04074 kathaṃcid anyaṃ sa punar grahītuṃ labhate na kim 04075 dṛṣṭer vipratipattīnām atra akarṣīt svayaṃ śrutim 04075 iṣṭa-akṣatim asādhyatvam anavasthāṃ ca darśayan 04076 samaya-āhita-bhedasya parihāreṇa dharmiṇaḥ 04076 prasiddhasya gṛhīty-arthaṃ jagāda anyaḥ svayaṃ-śrutim 04077 vicāra-prastuter eva prasiddhaḥ siddha āśrayaḥ 04077 sva-icchā-kalpita-bhedeṣu padārtheṣv avivādataḥ 04078 asādhyatām atha prāha siddha-ādeśena dharmiṇaḥ 04078 svarūpeṇa eva nirdeśya iti anena eva tad gatam 04079 siddha-sādhana-rūpeṇa nirdeśasya hi sambhave 04079 sādhyatvena eva nirdeśya iti idaṃ phala-vad bhavet 04080 anumānasya sāmānya-viṣayavaṃ ca varṇitam 04080 iha evaṃ na hy anukte api kiṃcit pakṣe virudhyate 04081 kuryāc ced dharmiṇaṃ sādhyaṃ tataḥ kiṃ tan na śakyate 04081 kasmād hetv-anvaya-abhāvān na ca doṣas tayor ayam 04082 uttara-avayava-apekṣo na doṣaḥ pakṣa iṣyate 04082 tathā hetv-ādi-doṣo api pakṣa-doṣaḥ prasajyate 04083 sarvaiḥ pakṣasya bādhātas tasmāt tan-mātra-liṅginaḥ 04083 pakṣa-doṣā matā na anye pratyakṣa-ādi-virodha-vat 04084 hetv-ādi-lakṣaṇair bādhyaṃ muktvā pakṣasya lakṣaṇam 04084 ucyate parihāra-artham avyāpti-vyatirekayoḥ 04085 svayaṃ nipāta-rūpa-ākhyā vyatirekasya bādhikāḥ 04085 saha anirākṛtena iṣṭa-śrutir avyāpti-bādhanī 04086 sādhya-abhyupagamaḥ pakṣa-lakṣaṇaṃ teṣv apakṣatā 04086 nirākṛte bādhanataḥ śeṣe alakṣaṇa-vṛttitaḥ 04087 svayam iṣṭa-abhidhānena gata-arthe apy avadhāraṇe 04087 kṛtya-antena abhisambandhād uktaṃ kāla-antara-cchide 04088 iha anaṅgam iṣern niṣṭhā tena īpsita-pade punaḥ 04088 aṅgam eva tathā asiddha-hetv-ādi pratiṣidhyate 04089 avācakatvāc ca ayuktaṃ tena iṣṭaṃ svayam ātmanā 04089 anapekṣya akhilaṃ śāstraṃ tad abhīṣṭasya sādhyatā 04090 tena anabhīṣṭa-saṃsṛṣṭasya iṣṭasya api hi bādhane 04090 yathā sādhyam abādhātaḥ pakṣa-hetū na duṣyataḥ 04091 aniṣiddhaḥ pramāṇābhyāṃ sa ca upagama iṣyate 04091 sandigdhe hetu-vacanād vyasto hetor anāśrayaḥ 04092 anumānasya bhedena sā bādhā uktā caturvidhā 04092 tatra abhyupāyaḥ kārya-aṅgaṃ svabhāva-aṅgaṃ jagat sthitiḥ 04093 ātma-aparodha-abhimato bhūta-niścaya-yukta-vāk 04093 āptaḥ sva-vacanaṃ śāstraṃ ca evam uktaṃ samatvataḥ 04094 yathā ātmano apramāṇatve vacanaṃ na pravartate 04094 śāstra-dṛṣṭe tathā na arthe vicāras tad anāśraye 04095 tat prastāva-āśrayatve hi śāstraṃ bādhakam ity amum 04095 vaktum arthaṃ sva-vācā asya sahoktiḥ sāmya-dṛṣṭaye 04096 udāharaṇam apy atra sadṛśaṃ tena varṇitam 04096 pramāṇānām abhāve hi śāstra-vācor ayogataḥ 04097 sva-vāg-virodhe vispaṣṭam udāharaṇam āgame 04097 diṅmātra-darśanaṃ tatra pretya-dharmo sukha-pradaḥ 04098 śāstriṇo apy atadālambe viruddha-uktau tu vastuni 04098 na bādhā pratibandhaḥ syāt tulya-kakṣyatayā dvayoḥ 04099 yathā sva-vāci tac ca asyā tadā sva-vacana-ātmakam 04099 tayoḥ pramāṇaṃ yasya asti tat syād anyasya bādhakam 04100 pratijñām anumānaṃ vā pratijñā-apeta-yuktikā 04100 tulya-kakṣyā yathārthaṃ vā bādheta katham anyathā 04101 prāmāṇyam āgamānāṃ ca prāg eva vinivāritam 04101 abhyupāya-vicāreṣu tasmād doṣo ayam iṣyate 04102 tasmād viṣaya-bhedasya darśanāya pṛthak kṛtaḥ 04102 anumāna-abahirbhūto apy abhyupāyaḥ prabādhanāt 04103 anyathā atiprasaṅgaḥ syād vyarthatā vā pṛthak kṛteḥ 04103 bhedo vāṅ-mātra-vacane pratibandhaḥ sva-vācy api 04104 tena abhyupagamāc śāstraṃ pramāṇam sarva-vastuṣu 04104 bādhakaṃ yadi na icchet sa bādhakaṃ kiṃ punar bhavet 04105 sva-vāg-virodho abhedaḥ syāt sva-vāk-śāstra-virodhayoḥ 04105 puruṣa-icchā kṛtā ca asya paripūrṇā pramāṇatā 04106 tasmāt prasiddheṣv artheṣu śāstra-tyāge api na kṣatiḥ 04106 parokṣeṣv āgama-aniṣṭau na cintā eva pravartate 04107 virodha-udbhāvana-prāyā parīkṣā apy atra tad-yathā 04107 adharma-mūlaṃ rāga-ādi snānaṃ ca adharma-śodhanam 04108 śāstraṃ yat siddhayā yuktyā sva-vācā ca na bādhyate 04108 dṛṣṭe adṛṣṭe api tad grāhyam iti cintā pravartate 04109 artheṣv apratiṣiddhatvāt puruṣa-icchā-anurodhinaḥ 04109 iṣṭa-śabda-abhidheyatvasya āpto atra akṣata-vāg janaḥ 04110 uktaḥ prasiddha-śabdena dharmas tad vyavahārajaḥ 04110 pratyakṣa-ādim iti māna-śruty-āropeṇa sūcitaḥ 04111 tad-āśraya-bhuvām icchā-vartitvād aniṣedhinām 04111 kṛtānām akṛtānāṃ vā yogyaṃ viśvaṃ svabhāvataḥ 04112 artha-mātra-anurodhinyā bhāvinyā bhūtayā api vā 04112 bādhyate pratirundhānaḥ śabda-yogyatayā tayā 04113 tad-yogyatā-balād eva vastuto ghaṭito dhvaniḥ 04113 sarvo asyām apratīte api tasmiṃs tat-siddhatā tataḥ 04114 asādhāraṇatā na syāt bādhā-hetor iha anyathā 04114 tan niṣedho anumānāt syāc śabda-arthe anakṣa-vṛttitaḥ 04115 asādhāraṇatā tatra hetūnāṃ yatra na anvayi 04115 sattvam ity abhyudāhāro hetor evaṃ phalo mataḥ 04116 saṃketa-saṃśrayāḥ śabdāḥ sa ca icchā-mātra-saṃśrayaḥ 04116 na asiddhiḥ śabda-siddhānām iti śabda-prasiddha-vāk 04117 anumāna-prasādhyeṣu viruddhāvyabhicāriṇaḥ 04117 abhāvaṃ darśayaty evaṃ pratīter anumā tv ataḥ 04118 athavā bruvato lokasya anumā abhāva ucyate 04118 kiṃ tena bhinna-viṣayā pratītir anumānataḥ 04119 tena anumānād vastūnāṃ sad-asattā-anurodhinaḥ 04119 bhinnasya atad-vaśād vṛttis tad icchājā iti sūcitam 04120 candratāṃ śaśino anicchan kāṃ pratītiṃ sa vāñchati 04120 iti taṃ praty adṛṣṭāntaṃ tad-asādhāraṇaṃ matam 04121 na udāharaṇam eva idam adhikṛtya idam ucyate 04121 lakṣaṇatvāt tathā avṛkṣo dhātrī ity uktau ca bādhanāt 04122 atra api loke dṛṣṭatvāt karpūra-rajata-ādiṣu 04122 samayād vartamānasya kā asādhāraṇatā abhidhā 04123 yadi tasya kvacit sidhyet siddhaṃ vastu-balena tat 04123 pratīti-siddha-upagame aśaśiny apy anivāraṇam 04124 tasya vastuni siddhasya śaśiny apy anivāraṇam 04124 tad-vastv-abhāve śaśini vāraṇe api na duṣyati 04125 tasmād avastu-niyata-saṃketa-dhvani-bhāvinām 04125 yogyāḥ padārthā dharmāṇām icchāyā anirodhanāt 04126 tāṃ yogyatāṃ nirundhānaṃ saṃketa-apratiṣedhajā 04126 pratihanti pratīta-ākhyā yogyatā viṣayā anumā 04127 śabdānām artha-niyamaḥ saṃketa-anuvidhāyinām 04127 na ity anena uktam atra eṣāṃ pratiṣedho virudhyate 04128 naimittikyāḥ śruter artham arthaṃ vā pāramārthikam 04128 śabdānāṃ pratirundhāno na bādhyas tena varṇitaḥ 04129 tasmād viṣaya-bhedasya darśanāya pṛthakkṛtā 04129 anumāna-abahirbhūtā pratītir api pūrvavat 04130 siddhayoḥ pṛthag-ākhyāne darśayaṃś ca prayojanam 04130 ete sahetuke prāha na anumā-adhyakṣa-bādhane 04131 tatra apy adhyakṣa-bādhāyāṃ nānā-rūpatayā dhvanau 04131 prasiddhasya śrutau rūpaṃ yad eva pratibhāsate 04132 advayaṃ śabala-ābhāsasya adṛṣṭer buddhi-janmanaḥ 04132 tad-artha-artha-uktir asya eva kṣepe adhyakṣeṇa bādhanam 04133 tad eva rūpaṃ tatra arthaḥ śeṣaṃ vyāvṛtti-lakṣaṇam 04133 avastu-rūpaṃ sāmānyam atas tan na akṣa-gocaraḥ 04134 tena sāmānya-dharmāṇāṃ apratyakṣatva-siddhitaḥ 04134 pratikṣepe apy abādhā iti śrāvaṇa-uktyā prakāśitam 04135 sarvathā avācya-rūpatvāt siddhyā tasya samāśrayāt 04135 bādhanāt tad-balena uktaḥ śravaṇena akṣa-gocaraḥ 04136 sarvatra vādino dharmo yaḥ sva-sādhyatayā īpsitaḥ 04136 tad dharmavati bādhā syān na anya-dharmeṇa dharmiṇi 04137 anyathā asya uparodhaḥ ko bādhite anyatra dharmiṇi 04137 gata-arthe lakṣaṇe na asmin sva-dharmi-vacanaṃ punaḥ 04138 bādhāyāṃ dharmiṇo api syāt bādhā ity asya prasiddhaye 04138 āśrayasya virodhena tad-āśrita-virodhanāt 04139 anyathā evaṃvidho dharmaḥ sādhya ity abhidhānataḥ 04139 tad bādhām eva manyeta sva-dharmi-vacanaṃ tataḥ 04140 nanv etad apy artha-siddhaṃ satyaṃ kecit tu dharmiṇaḥ 04140 kevalasya uparodhe api doṣavat tām upāgatāḥ 04141 yathā parair anutpādyā pūrva-rūpan na kha-ādikam 04141 sakṛc śabda-ādy-ahetutvād ity ukte prāha dūṣakaḥ 04142 tadvad vastu-svabhāvo asan dharmī vyoma-ādir ity api 04142 na evam iṣṭasya sādhyasya bādhā kvacana vidyate 04143 dvayasya api hi sādhyatve sādhya-dharma-uparodhi yat 04143 bādhanaṃ dharmiṇas tatra bādhā ity etena varṇitam 04144 tathā eva dharmiṇo apy atra sādhyatvāt kevalasya na 04144 yady evam atra bādhā syāt na anya-anutpādya-śaktikaḥ 04145 sakṛc śabda-ādy-ahetutvāt sukha-ādir iti pūrvavat 04145 virodhitā bhavet atra hetur aikāntiko yadi 04146 krama-kriyā anityatayor avirodhād vipakṣataḥ 04146 vyāvṛtteḥ saṃśayād eṣa śeṣavad bheda iṣyate 04147 svayam iṣṭo yato dharmaḥ sādhyas tasmāt tad-āśrayaḥ 04147 bādhyo na kevalo na anya-saṃśrayo vā iti sūcitam 04148 svayaṃ śrutyā anya-dharmāṇāṃ bādhā abādhā iti kathyate 04148 tathā sva-dharmiṇā anyasya dharmiṇo api iti kathyate 04149 sarva-sādhana-doṣeṇa pakṣa eva uparudhyate 04149 tathā api pakṣa-doṣatvaṃ pratijñā-mātra-saṃjñinaḥ 04150 uttara-avayava-apekṣo yo doṣaḥ so anubadhyate 04150 tena ity uktam ato apakṣa-doṣo asiddha-āśraya-ādikam 04151 dharmi-dharma-viśeṣāṇāṃ svarūpasya ca dharmiṇaḥ 04151 bādhā-sādhya-aṅga-bhūtānām anena eva upadarśitā 04152 tatra udāhṛti-diṅmātram ucyate arthasya dṛṣṭaye 04152 dravya-lakṣaṇa-yukto anyaḥ saṃyoge artho asti dṛṣṭi-bhāk 04153 adṛśyasya aviśiṣṭasya pratijñā niṣprayojanā 04153 iṣṭo hy avayavī kāryaṃ dṛṣṭyā adṛśyeṣv asambhavī 04154 aviśiṣṭasya ca anyasya sādhane siddha-sādhanam 04154 gurutva-adhogatī syātāṃ yady asau syāt tulā-natiḥ 04155 tan nirguṇa-kriyas tasmāt samavāyi na kāraṇam 04155 tata eva na dṛśyo asāv adṛṣṭeḥ kārya-rūpayoḥ 04156 tad-bādhā-anya-viśeṣasya nāntarīyaka-bhāvinaḥ 04156 ā sūkṣmād dravyam ālāyās tulyatvād aṃśu-pāta-vat 04157 dravya-antara-gurutvasya gatirn na ity aparo abravīt 04157 tasya krameṇa saṃyukte pāṃśu-rāśau sakṛd yute 04158 bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite 04158 krameṇa māṣaka-ādīnāṃ saṃkhyā-sāmyaṃ na yujyate 04159 sarṣapād ā mahā-rāśer uttarottara-vṛddhimat 04159 gurutvaṃ kāryam ālāya yadi na eva upalakṣyate 04160 ā sarṣapād gurutvaṃ tad durlakṣitam analpakam 04160 taulyaṃ tat-kāraṇaṃ kārya-gaurava-anupalakṣaṇāt 04161 nanv adṛṣṭo aṃśu-vat so artho na ca tat-kāryam īkṣyate 04161 gurutva-agati-vat sarva-tad-guṇa-anupalakṣaṇāt 04162 māṣaka-āder anādhikyam anatiḥ sā upalakṣaṇam 04162 yathāsvam akṣeṇa adṛṣṭe rūpa-ādāv adhika-adhike 04163 abhyupāyaḥ sva-vāg-ādi-bādhāyāḥ sambhavena tu 04163 udāharaṇam apy anyad diśā gamyam yathoktayā 04164 tri-kāla-viṣayatvāt tu kṛtyānām atathātmakam 04164 tathā param pratinyastam sādhyaṃ na iṣṭaṃ tadā api tat 04165 pratyāyana-adhikāre tu sarva-asiddha-avarodhinī 04165 tasmāt sādhya-śrutirn na iṣṭaṃ viśeṣam avalambate 04166 tena aprasiddha-dṛṣṭānta-hetu-udāharaṇaṃ kṛtam 04166 anyathā śaśa-śṛṅga-ādau sarva-asiddhe api sādhyatā 04167 sarvasya ca aprasiddhatvāt kathaṃcit tena na kṣamaḥ 04167 karma-ādi-bheda-upakṣepa-parihāra-avivecane 04168 prāg-asiddha-svabhāvatvāt sādhya-avayava ity asat 04168 tulya-siddhāntatā te hi yena upagama-lakṣaṇāḥ 04169 samudāyasya sādhyatve apy anyonyasya viśeṣaṇam 04169 sādhyaṃ dvayaṃ tadā asiddhaṃ hetu-dṛṣṭānta-lakṣaṇam 04170 asambhavāt sādhya-śabdo dharmi-vṛttir yadi iṣyate 04170 śāstreṇa alaṃ yathāyogaṃ loka eva pravartatām 04171 sādhana-ākhyāna-sāmarthyāt tad-arthe sādhyatā gatā 04171 hetv-ādi-lakṣaṇair vyāpter anāśaṅkyaṃ ca sādhanam 04172 pūrva-avadhāraṇe tena pratijñā-lakṣaṇa-abhidhā 04172 vyarthā vyāpti-phalā sā uktiḥ sāmarthyād gamyate tataḥ 04173 viruddhatā iṣṭa-asambandho anupakāra-sahāsthitī 04173 evaṃ sarva-aṅga-doṣāṇāṃ pratijñā-doṣatā bhavet 04174 pakṣa-doṣaḥ para-apekṣo na iti ca pratipāditam 04174 iṣṭa-asambhavy-asiddhaś ca sa eva syāt nirākṛtaḥ 04175 anityatva-sahetutve śabda evaṃ prakīrtayet 04175 dṛṣṭānta-ākhyān ato anyat kim asty atra artha-anudarśanam 04176 viśeṣe bhinnam ākhyāya sāmānyasya anuvartane 04176 na tad-vyāpteḥ phalaṃ vā kiṃ sāmānyena anuvartane 04177 syān nirākaraṇaṃ śabde sthitena eva ity ato abravīt 04177 viruddha-viṣaye anyasmin vadann āha anyatāṃ śruteḥ 04178 sā ca bheda-apratikṣepāt sāmānyānāṃ na vidyate 04178 vṛkṣo na śiṃśapā eva iti yathā prakaraṇe kvacit 04179 sarva-śruter eka-vṛttirn niṣedhaḥ syān na tāvatā 04180 jñāpya-jñāpakayor bhedād dharmiṇo hetu-bhāvinaḥ 04180 asiddher jñāpakatvasya dharmy-asiddhaḥ sva-sādhane 04181 dharma-dharmi-vivekasya sarva-bhāveṣv asiddhitaḥ 04181 sarvatra doṣas tulyaś cen na saṃvṛtyā viśeṣataḥ 04182 paramārtha-vicāreṣu tathābhūta-prasiddhitaḥ 04182 tattvānyatvaṃ padārtheṣu sāṃvṛteṣu niṣidhyate 04183 anumāna-anumeya-artha-vyavahāra-sthitis tv iyam 04183 bhedaṃ pratyaya-saṃsiddham avalambya ca kalpyate 04184 yathāsvaṃ bheda-niṣṭheṣu pratyayeṣu vivekinaḥ 04184 dharmī dharmāś ca bhāsante vyavahāras tad-āśrayaḥ 04185 vyavahāra-upanīto atra sa eva aśliṣṭa-bheda-dhīḥ 04185 sādhyaḥ sādhanatāṃ nītas tena asiddhaḥ prakāśitaḥ 04186 bheda-sāmānyayor dharma-bhedād aṅga-aṅgitā tataḥ 04186 yathā anityaḥ prayatna-utthaḥ prayatna-utthatayā dhvaniḥ 04187 pakṣa-aṅgatve apy abādhatvān na asiddhir bhinna-dharmiṇi 04187 yathā aśvo na viṣāṇitvād eṣa piṇḍo viṣāṇavān 04188 sādhya-kāla-aṅgatā vā na nivṛtter upalakṣya tat 04188 viśeṣo api pratijñā-artho dharma-bhedān na yujyate 04189 pakṣa-dharma-prabhedena sukha-grahaṇa-siddhaye 04189 hetu-prakaraṇa-arthasya sūtra-saṃkṣepa ucyate 04190 ayogaṃ yogam aparair atyantāyogam eva ca 04190 vyavacchinatti dharmasya nipāto vyatirecakaḥ 04191 viśeṣaṇa-viśeṣyābhyāṃ kriyayā ca sahoditaḥ 04191 vivakṣāto prayoge api tasya artho ayaṃ pratīyate 04192 vyavaccheda-phalaṃ vākyaṃ yataś caitro dhanurdharaḥ 04192 pārtho dhanurdharo nīlaṃ sarojam iti vā yathā 04193 pratiyogi-vyavacchedas tatra apy artheṣu gamyate 04193 tathā prasiddheḥ sāmarthyād vivakṣā-anugamād dhvaneḥ 04194 tad ayogavyavacchedād dharmi-dharma-viśeṣaṇam 04194 tad-viśiṣṭatayā dharmo na niranvaya-doṣa-bhāk 04195 svabhāva-kārya-siddhy-arthaṃ dvau dvau hetu-viparyayau 04195 vivādād bheda-sāmānye śeṣo vyāvṛtti-sādhanaḥ 04196 na hi svabhāvād anyena vyāptir gamyasya kāraṇe 04196 sambhavād vyabhicārasya dvidhā vṛtti-phalaṃ tataḥ 04197 prayatnānantaraṃ jñānaṃ prāk sato niyamena na 04197 tasya āvṛtty-akṣa-śabdeṣu sarvathā anupayogataḥ 04198 kadācin nirapekṣasya kārya-ākṛti-virodhataḥ 04198 kādācitka-phalaṃ siddhaṃ tal-liṅgaṃ jñānam īdṛśam 04199 etena eva prasiddho api svabhāvasya pṛthak kṛtiḥ 04199 kāryeṇa saha nirdeśe mā jñāsīt sarvam īdṛśam 04200 vyutpatty-arthī ca hetu-uktir ukta-artha-anumitau kṛtā 04200 prabheda-mātram ākhyātaṃ lakṣaṇaṃ tu na bhidyate 04201 tena atra kārya-liṅgena svabhāvo apy ekadeśa-bhāk 04201 sadṛśa-udāhṛtiś ca ataḥ prayatnād vyakti-janmanaḥ 04202 yan nāntarīyakā sattā yo vā ātmā svo avibhāgavān 04202 sa tena avyabhicārī syād ity arthaṃ tat prabhedanam 04203 saṃyogy-ādiṣu yeṣv asti pratibandho na tādṛśam 04203 na te hetava ity uktaṃ vyabhicārasya sambhavāt 04204 sati vā pratibandhes tu sa eva gati-sādhanaḥ 04204 niyamo hy avinābhāvo anityaś ca na sādhanam 04205 aikāntikatvaṃ vyāvṛtter avinābhāva ucyate 04205 tac ca na apratibaddheṣu tata eva anvaya-sthitiḥ 04206 svātmatve hetu-bhāve vā siddhe hi vyatirekitā 04206 sidhyaty ato viśeṣe na vyatireko na ca anvayaḥ 04207 adṛṣṭi-mātram ādāya kevalaṃ vyatirekitā 04207 uktā anaikāntikas tasmād anyathā gamako bhavet 04208 prāṇa-ādy-abhāvo nairātmya-vyāptī iti vinivartane 04208 ātmano vinivarteta prāṇa-ādir yadi tac ca na 04209 anyasya vinivṛttyā anya-vinivṛtter ayogataḥ 04209 tadātmā tat-prasūtaś cen na etad ātma-upalambhane 04210 tasya upalabdhāv agatāv agatau ca prasidhyati 04210 te ca atyantaparokṣasya dṛṣṭy-adṛṣṭī na sidhyataḥ 04211 anyatra adṛṣṭa-rūpasya ghaṭa-ādau na iti vā kutaḥ 04211 ajñāta-vyatirekasya vyāvṛtter vyāpitā kutaḥ 04212 prāṇa-ādeś ca kvacid dṛṣṭyā sattva-asattvaṃ pratīyate 04212 tathā ātmā yadi dṛśyeta sattva-asattvaṃ pratīyate 04213 yasya hetor abhāvena ghaṭe prāṇo na dṛśyate 04213 dehe api yady asau na syād yukto dehena sambhavaḥ 04214 bhinne api kiṃcit sādharmyād yadi tattvaṃ pratīyate 04214 prameyatvād ghaṭa-ādīnāṃ sātmatvaṃ kiṃ na mīyate 04215 aniṣṭaṃ cet pramāṇaṃ hi sarva-iṣṭīnāṃ nibandhanam 04215 bhāva-abhāva-vyavasthāṃ kaḥ kartuṃ tena vinā prabhuḥ 04216 smṛti-icchā-yatnajaḥ prāṇa-nimeṣa-ādis tad-udbhavaḥ 04216 viṣaya-indriya-cittibhyas tāḥ sva-jāti-samudbhavāḥ 04217 anyonya-pratyaya-apekṣā anvaya-vyatireka-bhāk 04217 etāv atyātmabhāvo ayam anavasthā-anya-kalpane 04218 śrāvaṇatvena tat-tulyaṃ prāṇa-ādi-vyabhicārataḥ 04218 na tasya vyabhicāritvād vyatireke api cet katham 04219 na asādhyād eva viśleṣas tasya nanv evam ucyate 04219 sādhye anuvṛtty-abhāvo arthāt tasya anyatra apy asau samaḥ 04220 asādhyād eva viccheda iti sādhye astitā ucyate 04220 arthāpattyā ata eva uktam ekena dvaya-darśanam 04221 īdṛg-avyabhicāro ato ananvayeṣu na sidhyati 04221 pratiṣedha-niṣedhaś ca vidhānāt kīdṛśo aparaḥ 04222 nivṛttirn na asataḥ sādhyād asādhyeṣv eva no tataḥ 04222 na iti sā eva nivṛttiḥ kiṃ nivṛtter asato matā 04223 nivṛtty-abhāvas tu vidhir vastu-bhāvo asato api san 04223 vastv-abhāvas tu na asti iti paśya bāndhya-vijṛmbhitam 04224 nivṛttir yadi tasmin na hetor vṛttiḥ kiṃ niṣidhyate 04224 sā api na pratiṣedho ayaṃ nivṛttiḥ kiṃ niṣidhyate 04225 vidhānaṃ pratiṣedhaṃ ca muktvā śābdo asti na aparaḥ 04225 vyavahāraḥ sa ca asatsu na iti prāptā atra mūkatā 04226 satāṃ ca na niṣedho asti so asatsu ca na vidyate 04226 jagaty anena nyāyena nañ-arthaḥ pralayaṃ gataḥ 04227 deśa-kāla-niṣedhaś ced yathā asti sa niṣidhyate 04227 na tathā na yathā so asti tathā api na niṣidhyate 04228 tasmād āśritya śabda-arthaṃ bhāva-abhāva-samāśrayam 04228 abāhya-āśrayam atra iṣṭaṃ sarvaṃ vidhi-niṣedhanam 04229 tābhyāṃ sa dharmī sambaddhaḥ khyāty-abhāve api tādṛśaḥ 04229 śabda-pravṛtter asti iti so api iṣṭo vyavahāra-bhāk 04230 anyathā syāt padārthānāṃ vidhāna-pratiṣedhane 04230 eka-dharmasya sarvātma-vidhāna-pratiṣedhanam 04231 anānā-ātma-ātmatayā bhede nānā-vidhi-niṣedha-vat 04231 eka-dharmiṇy asaṃhāro vidhāna-pratiṣedhayoḥ 04232 ekaṃ dharmiṇam uddiśya nānā-dharma-samāśrayam 04232 vidhāv ekasya tad-bhājām iva anyeṣām upekṣakam 04233 niṣedhe tad-viviktaṃ ca tad anyeṣām apekṣakam 04233 vyavahāram asatya-arthaṃ prakalpayati dhīr yathā 04234 taṃ tathā eva avikalpya-artha-bheda-āśrayam upāgatāḥ 04234 anādi-vāsanā-udbhūtaṃ bādhante arthaṃ na laukikam 04235 tat-phalo atat-phalaś ca artho bhinna ekas tatas tataḥ 04235 tais tair upaplavairn nīta-saṃcaya-apacayair iva 04236 atadvān api sambandhāt kutaścid upanīyate 04236 dṛṣṭiṃ bheda-āśrayais te api tasmād ajñāta-viplavāḥ 04237 sattā-sādhana-vṛtteś ca sandigdhaḥ syād asan na saḥ 04237 asattvaṃ ca abhyupagamād apramāṇān na yujyate 04238 asato avyatireke api sapakṣād vinivartanam 04238 sandigdhaṃ tasya sandehād vipakṣād vinivartanam 04239 ekatra niyame siddhe sidhyaty anya-nivartanam 04239 dvairāśye saty adṛṣṭe api syād adṛṣṭeṣu saṃśayaḥ 04240 avyakti-vyāpino apy arthāḥ santi taj-jāti-bhāvinaḥ 04240 kvacin na niyamo dṛṣṭyā pārthiva-aloha-lekhya-vat 04241 bhāve virodhasya adṛṣṭau kaḥ sandehaṃ nivartayet 04241 kvacid viniyamāt ko anyas tat-kārya-ātmatayā sa ca 04242 nairātmyād api tena asya sandigdhaṃ vinivartanam 04242 astu nāma tathā apy ātmā na anairātmyāt prasidhyati 04243 yena asau vyatirekasya na abhāvaṃ bhāvam icchati 04243 yathā na avyatireke api prāṇa-ādirn na sapakṣataḥ 04244 sapakṣa-avyatirekī ced hetur hetur ato anvayī 04244 na anvayy avyatirekī ced anairātmyaṃ na sātmakam 04245 yan nāntarīyakaḥ svātmā yasya siddhaḥ pravṛttiṣu 04245 nivartakaḥ sa eva ataḥ pravṛttau ca pravartakaḥ 04246 nāntarīyakatā sā ca sādhanaṃ samapekṣate 04246 kārye dṛṣṭir adṛṣṭiś ca kāryakāraṇatā hi te 04247 artha-antarasya tad-bhāve abhāvo niyamato agatiḥ 04247 abhāva-asambhavāt teṣām abhāve nitya-bhāvinaḥ 04248 kārya-svabhāva-bhedānāṃ kāraṇebhyaḥ samudbhavāt 04248 tair vinā bhavato anyasmāt tajjaṃ rūpaṃ kathaṃ bhavet 04249 sāmagrī-śakti-bhedād hi vastūnāṃ viśvarūpatā 04249 sā cen na bhedikā prāptam eka-rūpam idaṃ jagat 04250 bhedaka-abhedakatve syād vyāhatā bhinna-rūpatā 04250 ekasya nānā-rūpatve dve rūpe pāvaka-itarau 04251 tat tasya ajananaṃ rūpam anyasya yadi sā eva sā 04251 na tasya ajananaṃ rūpaṃ tat tasyāḥ sambhavet katham 04252 tataḥ svabhāvau niyatāv anyonyaṃ hetu-kāryayoḥ 04252 tasmāt sva-dṛṣṭāv iva tad dṛṣṭe kārye api gamyate 04253 ekaṃ katham anekasmāt kleda-vad dugdha-vāriṇaḥ 04253 drava-śakter yataḥ kledaḥ sā tv ekā eva dvayor api 04254 bhinna-abhinnaḥ kim asya ātmā bhinno atha dravatā katham 04254 abhinnā ity ucyate buddhes tad-rūpāyā abhedataḥ 04255 tadvad bhede api dahano dahana-pratyaya-āśrayaḥ 04255 yena aṃśena adadhad dhūmaṃ tena aṃśena tathā gatiḥ 04256 dahana-pratyaya-aṅgād eva anya-apekṣāt samudbhavāt 04256 dhūmo atad-vyabhicāri iti siddhaṃ kāryaṃ tathā param 04257 dhūma-indhana-vikāra-aṅgatā-pade dahana-sthiteḥ 04257 anagniś ced adhūmo asau sadhūmaś cet sapāvakaḥ 04258 nāntarīyakatā jñeyā yathāsvaṃ hetv-apekṣayā 04258 svabhāvasya yathoktaṃ prāk vināśa-kṛtakatvayoḥ 04259 ahetutva-gati-nyāyaḥ sarvo ayaṃ vyatirekiṇaḥ 04259 abhyūhyaḥ śrāvaṇatva-ukteḥ kṛtāyāḥ sāmya-dṛṣṭaye 04260 hetu-svabhāva-vyāvṛttyā eva artha-vyāvṛtti-varṇanāt 04260 siddha-udāharaṇā ity ukta-anupalabdhiḥ pṛthag na tu 04261 tatra apy adṛśyāt puruṣāt prāṇa-āder anivartanāt 04261 sandeha-hetutā-ākhyātyā dṛśya-arthe sā iti sūcitam 04262 anaṅgīkṛta-vastv-aṃśo niṣedhaḥ sādhyate nayā 04262 vastuny api tu pūrvābhyāṃ paryudāso vidhānataḥ 04263 tatra upalabhyeṣv astitvam upalabdher na ca aparam 04263 ity ajña-jñāpanāya eka-anupākhya-udāhṛtir matā 04264 viṣaya-asattvatas tatra viṣayi pratiṣidhyate 04264 jñāna-abhidhāna-sandehaṃ yathā adāhād apāvakaḥ 04265 tathā anyā na upalabhyeṣu na astitā anupalambhanāt 04265 taj-jñāna-śabdāḥ sādhyante tadbhāvāt tan-nibandhanāḥ 04266 siddho hi vyavahāro ayaṃ dṛśya-adṛṣṭāv asann iti 04266 tasyāḥ siddhāv asandigdhau tat-kāryatve api dhī-dhvanī 04267 vidyamāne hi viṣaye mohād atra ananubruvan 04267 kevalaṃ siddha-sādharmyāt smāryate samayaṃ paraḥ 04268 kāryakāraṇatā yadvat sādhyate dṛṣṭy-adṛṣṭitaḥ 04268 kārya-ādi-śabdā hi tayor vyavahārāya kalpitāḥ 04269 kāraṇāt kārya-saṃsiddhiḥ svabhāva-antargamād iyam 04269 hetu-prabheda-ākhyāyena darśita-udāhṛtiḥ pṛthak 04270 eka-upalambha-anubhavād idaṃ na upalabhe iti 04270 buddher upalabhe vā iti kalpikāyāḥ samudbhavaḥ 04271 viśeṣo gamyate arthānāṃ viśiṣṭād eva vedanāt 04271 tathābhūta-ātma-saṃvittir bheda-dhī-hetur asya ca 04272 tasmāt svato dhiyor bheda-siddhis tābhyāṃ tad-arthayoḥ 04272 anyathā hy anavasthānād bhedaḥ sidhyen na kasyacit 04273 viśiṣṭa-rūpa-anubhavān na ato anya-anya-nirākriyā 04273 tad-viśiṣṭa-upalambho ataḥ tasya apy anupalambhanam 04274 tasmād anupalambho ayaṃ svayaṃ pratyakṣato gataḥ 04274 sva-mātra-vṛtter gamakas tad-abhāva-vyavasthiteḥ 04275 anyathā arthasya nāstitvaṃ gamyate anupalambhataḥ 04275 upalambhasya nāstitvam anyena ity anavasthitiḥ 04276 adṛśye niścaya-ayogāt sthitir anyatra vāryate 04276 yathā aliṅgo anya-sattveṣu vikalpa-ādir na sidhyati 04277 aniścaya-phalā hy eṣā na alaṃ vyāvṛtti-sādhane 04277 ādyā adhikriyate hetor niścayena eva sādhane 04278 tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate 04278 artha-bādhana-rūpaṃ vā bhāve bhāvād abhāvataḥ 04279 anyonya-bheda-siddher vā dhruva-bhāva-vināśa-vat 04279 pramāṇa-antara-bādhād vā sāpekṣa-dhruva-bhāva-vat 04280 hetv-antara-samūhasya saṃnidhau niyamaḥ kutaḥ 04280 bhāva-hetu-bhavatve kiṃ pāraṃparya-pariśramaiḥ 04281 nāśanaṃ janayitvā anyaṃ sa hetus tasya nāśanaḥ 04281 tam eva naśvaraṃ bhāvaṃ janayed yadi kiṃ bhavet 04282 ātma-upakārakaḥ kaḥ syāt tasya siddha-ātmanaḥ sataḥ 04282 na ātma-upakārakaḥ kaḥ syāt tena yaḥ samapekṣyate 04283 anapekṣaś ca kiṃ bhāvo atathābhūtaḥ kadācana 04283 yathā na kṣepa-bhāg iṣṭaḥ sa eva udbhūta-nāśakaḥ 04284 kṣaṇam apy anapekṣatve bhāvo bhāvasya na iti cet 04284 bhāvo hi sa tathābhūto abhāve bhāvas tathā katham 04285 ye apara-apekṣa-tadbhāvās tadbhāva-niyatā hi te 04285 asambhavād vibandhe ca sāmagrī kārya-karmaṇi 04286 anadhyavasita-avagāhanam analpa-dhī-śaktinā apy 04286 adṛṣṭa-paramārtha-sāram adhika-abhiyogair api 04286 mataṃ mama jagaty alabdha-sadṛśa-pratigrāhakam 04286 prayāsyati payonidheḥ paya iva sva-dehe jarām