Devīkālottarāgama

Header

This file is an html transformation of sa_devIkAlottarAgama.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Dominic Goodall

Contribution: Dominic Goodall

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from devikaau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Devikalottara-Agama (Devikalottaragama; mula text only!)
Based on the edition by Vrajavallabha Dwivedi:
Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha,
edited with Hindi Translation.
Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000.
(Research Publication Series, 21)

Input by Dominic Goodall

TEXT WITH PADA MARKERS

Revisions:


Text

sarveṣāmapi muktyarthaṃ muktimārgasya darśanam
deveśa jñānamācāraṃ kṛpayā kathayasva me // Dka_1

īśvara uvāca

jñānācārau varārohe kathayāmi tavādhunā
praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam // Dka_2

yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane
na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi // Dka_3

ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ
jñānotsāhaparo bhūyāt śraddaddhāno nirākulaḥ // Dka_4

nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ
bhajet kālottaraṃ devi mumukṣuryogatatparaḥ // Dka_5

sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ
sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ // Dka_6

paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ
caladvāyusamaṃ cittaṃ dhriyate yena niścalam // Dka_7

sa upāyo mimokṣasya sadupāttaguṇastu saḥ
sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām // Dka_8

tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ
yenopāyena badhyeta vāyubhiścalanaṃ manaḥ // Dka_9

citte calati saṃsāro niścalo mokṣa eva tu
tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ // Dka_10

ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet
niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ // Dka_11

nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ
anicchannapi medhāvī labhate mokṣamakṣayam // Dka_12

asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam
asmitārahitaṃ cetaś caitanyaṃ śaktirucyate // Dka_13

tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam
sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate // Dka_14

ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam
muktibījaṃ tadākhyātaṃ parayogapravartakam // Dka_15

cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam
rūpamityādikaṃ kiñcid dhyeyaṃ naiva kadācana // Dka_16

kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam
sarvametanna kartavyaṃ mokṣamakṣayamicchatā // Dka_17

nātra pūjā namaskāro na japo dhyānameva ca
kevalaṃ jñānamityuktaṃ veditavyaṃ na kiñcana // Dka_18

bahirāhitacittānāṃ jāyante bandhahetavaḥ
bahiścittaṃ nivāryaiva vindan loke na sīdati // Dka_19

nātra kiñcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit
sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate // Dka_20

yadyadālokya yo jantuḥ kurute karmasañcayam
tadgatirjāyate yasmān nirālokaṃ tu cintayet // Dka_21

heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ
asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ // Dka_22

nirālambamidaṃ sarvaṃ nirālambaprakāśitam
nirālambamidaṃ kṛtvā nirālambo bhaviṣyati // Dka_23

vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet
saṃsārī sa bhavelloke bījakośakrimiryathā // Dka_24

jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ
yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet // Dka_25

pātālāt śaktiparyantaṃ sarvametadabhīpsitam
bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ // Dka_26

viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam
sarvaśūnyapade sthitvā tato nirvāṇameṣyati // Dka_27

sarvatattvādyasambhinnaṃ dehād bhinnaṃ tathaiva ca
ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham // Dka_28

ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye
parānandamarūpaṃ tu paśyannānandabhāgbhavet // Dka_29

nirindhano yathā vahniḥ svayameva praśāmyati
grāhyābhāvānmanastadvat svayameva pralīyate // Dka_30

mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ
suṣuptirjāgṛtiścaiva sarvametat parityajet // Dka_31

dehāt sūkṣmagatāt prāṇāc cittād buddherahaṅkṛteḥ
sarvasmādbhinna evāhaṃ cintayan labhate citam // Dka_32

sadābhibhūtaye cittaṃ nidrayā smaraṇādinā
bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ // Dka_33

yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana
na kiñciccintayet tatra sthirameva tu kārayet // Dka_34

āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam
cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet // Dka_35

sarvabhūtalaye jāte yadyadvyoma sunirmalam
tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam // Dka_36

tadeva janmasāphalyaṃ pāṇḍityamidameva hi
caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat // Dka_37

naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit
antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam // Dka_38

nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ
pakṣadvayaparityāge samprāpte naiva cālayet // Dka_39

nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam
mano 'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam // Dka_40

sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi
yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet // Dka_41

ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam
te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam // Dka_42

devā devyastathā cānye dharmādharmau ca tatphalam
āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam // Dka_43

āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ
jīvanmuktastadā yogī dehatyāgād vimucyate // Dka_44

vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā
ārambhataḥ kriyānāśe svayameva vipatsyate // Dka_45

hṛtsaroje hyahaṃrūpā yā citirnirmalācalā
ahaṅkāraparityāgāt sā citirmokṣadāyinī // Dka_46

sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram
tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet // Dka_47

deśajātyādisambaddhān varṇāśramasamanvitān
bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ // Dka_48

ahameko na me kaścin nāhamanyasya kasyacit
na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama // Dka_49

ahameva paraṃ brahma jagannātho maheśvaraḥ
iti syānniścito mukto baddhaḥ syādanyathā pumān // Dka_50

aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā
tadā bhavati śāntātmā sarvato vigataspṛhaḥ // Dka_51

yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ
akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ // Dka_52

vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ
nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ // Dka_53

āmastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham
tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim // Dka_54

īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca
dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ // Dka_55

brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca
yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti // Dka_56

tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti
bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni // Dka_57

na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ
nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ // Dka_58

anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam
nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam // Dka_59

sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet
yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti // Dka_60

jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye
ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā // Dka_61

na snānaṃ na japaḥ pūjā homo naiva ca sādhanam
agnikāryādikāryaṃ ca naitasyāsti maheśvari // Dka_62

niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam
nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca // Dka_63

dharmādharmaphalaṃ nāsti na tithirlaukikakriyā
santyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ // Dka_64

samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam
saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ // Dka_65

siddhīśca vividhākārāḥ pātālādi rasāyanam
pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ // Dka_66

sarve te paśubandhāḥ syur adhomārgapradāyakāḥ
etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā // Dka_67

yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk
kṣetrapīṭhe ca sandehād varjayedyadi kautukam // Dka_68

kṛmikīṭapataṅgāśca tathā devi vanaspatīn
na nāśayed budho jīvān paramārthamatiryataḥ // Dka_69

na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet
bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam // Dka_70

svayaṃpatitapuṣpaistu kartavyaṃ śivapūjanam
māraṇoccāṭanādīni vidveṣastambhane tathā // Dka_71

jvarabhūtagrahāveśavaśyākarṣaṇamohanam
na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam // Dka_72

samo 'mitre ca mitre ca samo loṣṭe ca kāñcane
abhilāṣo na kartavya indriyārthe kadācana // Dka_73

ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ
samanindāpraśaṃsaśca sarvabhūtasamastathā // Dka_74

samadṛṣṭistu kartavyā yathātmani tathā pare
vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet // Dka_75

śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān // Dka_76

īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca
kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ // Dka_77

sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ
anenaiva śarīreṇa sarvajñaḥ san prakāśate // Dka_78

jñānenaiva yathā mokṣas tathā siddhirnirarthikā
tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ // Dka_79

aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām
tathāpi mucyate dehī patiṃ vijñāya nirmalam // Dka_80

pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati
śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ // Dka_81

īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam // Dka_82

nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ
tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ // Dka_83

stutinindākarāstasya puṇyapāpe samāpnuyuḥ
yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā
kālajñānaṃ varārohe kimanyat paripṛcchasi // Dka_84

iti devīkālottarāgamaḥ parisamāptaḥ