Devikalottara-Agama (Devikalottaragama; mula text only!)
Based on the edition by Vrajavallabha Dwivedi:
Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha,
edited with Hindi Translation.
Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000.
(Research Publication Series, 21)


Input by Dominic Goodall



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



sarveṣāmapi muktyarthaṃ $ muktimārgasya darśanam &
deveśa jñānamācāraṃ % kṛpayā kathayasva me // Dka_1 //
īśvara uvāca
jñānācārau varārohe $ kathayāmi tavādhunā &
praviśanti yato mokṣaṃ % jñānino dhvastakalmaṣam // Dka_2 //
yeṣāṃ bodhena saṃjātaṃ $ kālajñānaṃ varānane &
na teṣāṃ jāyate bodhaḥ % śāstrakoṭiśatairapi // Dka_3 //
ato hi nirbhayo vidvān $ niḥśaṅko vigataspṛhaḥ &
jñānotsāhaparo bhūyāt % śraddaddhāno nirākulaḥ // Dka_4 //
nirmamaḥ karuṇopetaḥ $ sarvabhūtābhayapradaḥ &
bhajet kālottaraṃ devi % mumukṣuryogatatparaḥ // Dka_5 //
sa brahmā sa śivo viṣṇuḥ $ sa indraḥ sa ṣaḍānanaḥ &
sa guruḥ sarvadevāśca % sa yogī sa tapodhanaḥ // Dka_6 //
paṇḍitaḥ sa mahābhāgaḥ $ kṛtārthaḥ paramārthataḥ &
caladvāyusamaṃ cittaṃ % dhriyate yena niścalam // Dka_7 //
sa upāyo mimokṣasya $ sadupāttaguṇastu saḥ &
sā prajñā tadiha sthairyaṃ % tatpuṇyaṃ vyavasāyinām // Dka_8 //
tadeva tīrthaṃ dānaṃ ca $ sa tapaśca na saṃśayaḥ &
yenopāyena badhyeta % vāyubhiścalanaṃ manaḥ // Dka_9 //
citte calati saṃsāro $ niścalo mokṣa eva tu &
tasmāccittaṃ sthiraṃ kuryāt % prajñayā parayā budhaḥ // Dka_10 //
ekāntikaṃ sukhaṃ yatra $ tathāivātyantikaṃ bhavet &
niṣkarmaṇi pare tattve % ko na rajyeta paṇḍitaḥ // Dka_11 //
nivṛtto viṣayajñānāt $ niṣkalajñānatatparaḥ &
anicchannapi medhāvī % labhate mokṣamakṣayam // Dka_12 //
asmitākalayā yuktaṃ $ caitanyaṃ sakalaṃ smṛtam &
asmitārahitaṃ cetaś % caitanyaṃ śaktirucyate // Dka_13 //
tathā prakāśitaṃ viśvaṃ $ śaktidhyānamudāhṛtam &
sarvālambavinirmuktaṃ % niṣkalaṃ jñānamucyate // Dka_14 //
ahamaṃśena yacchūnyaṃ $ cinmātrālokamadvayam &
muktibījaṃ tadākhyātaṃ % parayogapravartakam // Dka_15 //
cakrāṇi nāḍayaḥ padma- $ devatābījamaṇḍalam &
rūpamityādikaṃ kiñcid % dhyeyaṃ naiva kadācana // Dka_16 //
kuhakaṃ mantrajālaṃ ca $ prāṇāyāmādi dhāraṇam &
sarvametanna kartavyaṃ % mokṣamakṣayamicchatā // Dka_17 //
nātra pūjā namaskāro $ na japo dhyānameva ca &
kevalaṃ jñānamityuktaṃ % veditavyaṃ na kiñcana // Dka_18 //
bahirāhitacittānāṃ $ jāyante bandhahetavaḥ &
bahiścittaṃ nivāryaiva % vindan loke na sīdati // Dka_19 //
nātra kiñcidbahirnāntaṃ $ na madhyaṃ nāpyadhaḥ kvacit &
sarvākāraṃ nirākāraṃ % svasaṃvedyaṃ virājate // Dka_20 //
yadyadālokya yo jantuḥ $ kurute karmasañcayam &
tadgatirjāyate yasmān % nirālokaṃ tu cintayet // Dka_21 //
heturnāsti phalaṃ nāsti $ nāsti karma svabhāvataḥ &
asadbhūtamidaṃ sarvaṃ % nāsti loko na laukikaḥ // Dka_22 //
nirālambamidaṃ sarvaṃ $ nirālambaprakāśitam &
nirālambamidaṃ kṛtvā % nirālambo bhaviṣyati // Dka_23 //
vyomākāraṃ mahāśūnyaṃ $ vyāpakaṃ yo na bhāvayet &
saṃsārī sa bhavelloke % bījakośakrimiryathā // Dka_24 //
jñānotpattinimittaṃ tu $ kriyāścaryāḥ prakīrtitāḥ &
yogaṃ sālambanaṃ tyaktvā % niṣprapañcaṃ vicintayet // Dka_25 //
pātālāt śaktiparyantaṃ $ sarvametadabhīpsitam &
bhagnaṃ yaiḥ śūnyamantreṇa % te smṛtāḥ śūnyavedinaḥ // Dka_26 //
viṣaye lolupaṃ cittaṃ $ markaṭādapi cañcalam &
sarvaśūnyapade sthitvā % tato nirvāṇameṣyati // Dka_27 //
sarvatattvādyasambhinnaṃ $ dehād bhinnaṃ tathaiva ca &
ahamasmādyasambhinnaṃ % caitanyaṃ sarvatomukham // Dka_28 //
ākāśamiva sarvaṃ tu $ sabāhyābhyantaraṃ priye &
parānandamarūpaṃ tu % paśyannānandabhāgbhavet // Dka_29 //
nirindhano yathā vahniḥ $ svayameva praśāmyati &
grāhyābhāvānmanastadvat % svayameva pralīyate // Dka_30 //
mohikā mūrcchikā māyā $ svapnaśceti caturvidhaḥ &
suṣuptirjāgṛtiścaiva % sarvametat parityajet // Dka_31 //
dehāt sūkṣmagatāt prāṇāc $ cittād buddherahaṅkṛteḥ &
sarvasmādbhinna evāhaṃ % cintayan labhate citam // Dka_32 //
sadābhibhūtaye cittaṃ $ nidrayā smaraṇādinā &
bodhayitvā prayatnena % kuryāt svasthaṃ punaḥ punaḥ // Dka_33 //
yadā sthiraṃ bhaveccittaṃ $ cālayanna kathaṃcana &
na kiñciccintayet tatra % sthirameva tu kārayet // Dka_34 //
āśrayālambanaṃ cittaṃ $ tadvat kuryānnirāśrayam &
cañcalaṃ niścalaṃ kuryāt % niścalaṃ na tu cālayet // Dka_35 //
sarvabhūtalaye jāte $ yadyadvyoma sunirmalam &
tattadrūpaṃ svakaṃ dhyāyed % vyāptaṃ caiva tu nirmalam // Dka_36 //
tadeva janmasāphalyaṃ $ pāṇḍityamidameva hi &
caladvāyusamaṃ cittaṃ % niścalaṃ dhriyate hi yat // Dka_37 //
naivordhvaṃ dhārayeccittaṃ $ na madhyaṃ nāpyadhaḥ kvacit &
antarbhāvavinirmuktaṃ % sadā kuryānnirāśrayam // Dka_38 //
nidrāyāṃ bodhayeccittaṃ $ vikṣiptaṃ śamayet punaḥ &
pakṣadvayaparityāge % samprāpte naiva cālayet // Dka_39 //
nirāśrayaṃ sadā cittaṃ $ sarvālambanavarjitam &
mano 'vasthāvinirmuktaṃ % vijñeyaṃ muktilakṣaṇam // Dka_40 //
sarvālambanaśūnyaṃ ca $ dhārayitvā mano hṛdi &
yajjñānaṃ jāyate spaṣṭaṃ % tadabhyāsaparo bhavet // Dka_41 //
ye dhyāyanti paraṃ śūnyaṃ $ niṣkalaṃ niravasthitam &
te yānti paramaṃ sthānaṃ % janmamṛtyuvivarjitam // Dka_42 //
devā devyastathā cānye $ dharmādharmau ca tatphalam &
āśrayāśrayivijñānaṃ % saṃsārasya ca bandhanam // Dka_43 //
āśrayo dvandvamityuktaṃ $ dvandvatyāgāt parodayaḥ &
jīvanmuktastadā yogī % dehatyāgād vimucyate // Dka_44 //
vairāgyeṇa vapustyāgo $ na vai kāryo manīṣiṇā &
ārambhataḥ kriyānāśe % svayameva vipatsyate // Dka_45 //
hṛtsaroje hyahaṃrūpā $ yā citirnirmalācalā &
ahaṅkāraparityāgāt % sā citirmokṣadāyinī // Dka_46 //
sarvopādhivinirmuktaṃ $ cidrūpaṃ yannirantaram &
tacchivo 'hamiti dhyātvā % sarvāsaktiṃ visarjayet // Dka_47 //
deśajātyādisambaddhān $ varṇāśramasamanvitān &
bhāvānetān parityajya % svabhāvaṃ bhāvayedbudhaḥ // Dka_48 //
ahameko na me kaścin $ nāhamanyasya kasyacit &
na taṃ paśyāmi yasyāhaṃ % taṃ na paśyāmi yo mama // Dka_49 //
ahameva paraṃ brahma $ jagannātho maheśvaraḥ &
iti syānniścito mukto % baddhaḥ syādanyathā pumān // Dka_50 //
aśarīraṃ yadātmānaṃ $ paśyati jñānacakṣuṣā &
tadā bhavati śāntātmā % sarvato vigataspṛhaḥ // Dka_51 //
yo 'sau sarveṣu śāstreṣu $ paṭhyate hyaja īśvaraḥ &
akāyo nirguṇo hyātmā % so 'hamasmi na saṃśayaḥ // Dka_52 //
vijñāptimātro hi sadā viśuddhaḥ $ sarvatra yasmātsatataṃ vimuktaḥ &
nādeyaheyo hyahamapratarkyas % tasmātsadā brahmamayo viśokaḥ // Dka_53 //
āmastakaṃ pādatalāvasānaṃ $ sāntarbahiścarmapaṭāvanaddham &
tatkṛtsnamevāmṛtarūpamanyac % cidrūpamātmānamananyasiddhim // Dka_54 //
īśo 'hamevāsya carācarasya $ pitā ca mātā ca pitāmahaśca &
dhyānaṃ samāsthāya padaṃ caturthaṃ % dhyāyanti māmeva vimuktikāmāḥ // Dka_55 //
brahmādibhirdevamanuṣyanāgair $ gandharvayakṣāpsarasāṃ gaṇaiśca &
yajñairanekairahameva pūjyo % māmeva sarve pratipūjayanti // Dka_56 //
tapobhirugrairvividhaiśca dānair $ māmeva sarve pratipūjayanti &
bhūtāni cāhaṃ sthirajaṅgamāni % yāvanti cānyānyahameva tāni // Dka_57 //
na sthūlasūkṣmo na ca śūnyarūpo $ jñānaikarūpo jagadekabandhuḥ &
nirantaro nirmala īśvaro 'haṃ % svapnādyavasthācyutiniṣprapañcaḥ // Dka_58 //
anādivijñānamajaṃ purāṇaṃ $ guhāśayaṃ niṣkalamaprapañcam &
nirañjanaṃ niṣpratimaṃ nirīśam % adṛśyamagrāhyamacintyarūpam // Dka_59 //
sanātanaṃ brahma nirantaraṃ yat $ pade pade so 'hamiti prapaśyet &
yo bhāvatastiṣṭhati niṣprakampaḥ % sa brahmabhūto 'mṛtatāmupaiti // Dka_60 //
jñānamevaṃ varārohe $ kathitaṃ mokṣasiddhaye &
ācāraṃ kathyamānaṃ tu % sāmprataṃ śṛṇu taṃ mayā // Dka_61 //
na snānaṃ na japaḥ pūjā $ homo naiva ca sādhanam &
agnikāryādikāryaṃ ca % naitasyāsti maheśvari // Dka_62 //
niyamo 'pi na tasyāsti $ kṣetrapīṭhe ca sevanam &
nārcanaṃ pitṛkāryādi % tīrthayātrā vratāni ca // Dka_63 //
dharmādharmaphalaṃ nāsti $ na tithirlaukikakriyā &
santyajetsarvakarmāṇi % lokācāraṃ ca sarvaśaḥ // Dka_64 //
samayācāraniḥśeṣān $ kṛtyajātaṃ tu bandhanam &
saṃkalpaṃ ca vikalpaṃ ca % ye cānye kuladharmikāḥ // Dka_65 //
siddhīśca vividhākārāḥ $ pātālādi rasāyanam &
pratyakṣeṇāpi labhyeran % naiva gṛhṇīta sādhakaḥ // Dka_66 //
sarve te paśubandhāḥ syur $ adhomārgapradāyakāḥ &
etairnāsti parā muktiś % cidrūpaṃ vyāpakaṃ vinā // Dka_67 //
yena kena viśeṣeṇa $ sarvāvastho 'pi yogadhṛk &
kṣetrapīṭhe ca sandehād % varjayedyadi kautukam // Dka_68 //
kṛmikīṭapataṅgāśca $ tathā devi vanaspatīn &
na nāśayed budho jīvān % paramārthamatiryataḥ // Dka_69 //
na mūlotpāṭanaṃ kuryāt $ pattracchedaṃ vivarjayet &
bhūtapīḍāṃ na kurvīta % puṣpāṇāṃ ca nikṛntanam // Dka_70 //
svayaṃpatitapuṣpaistu $ kartavyaṃ śivapūjanam &
māraṇoccāṭanādīni % vidveṣastambhane tathā // Dka_71 //
jvarabhūtagrahāveśa- $ vaśyākarṣaṇamohanam &
na kuryāt kṣudrakarmāṇi % kāṣṭhapāṣāṇapūjanam // Dka_72 //
samo 'mitre ca mitre ca $ samo loṣṭe ca kāñcane &
abhilāṣo na kartavya % indriyārthe kadācana // Dka_73 //
ātmārāmo bhavedyogī $ nirbhayo vigataspṛhaḥ &
samanindāpraśaṃsaśca % sarvabhūtasamastathā // Dka_74 //
samadṛṣṭistu kartavyā $ yathātmani tathā pare &
vivādaṃ lokagoṣṭhīṃ ca % kalahāśca vivarjayet // Dka_75 //
śāstragoṣṭhīṃ na kurvīta $ kubhāṣitasubhāṣitān // Dka_76 //
īrṣyāṃ paiśunyadambhe ca $ rāgaṃ mātsaryameva ca &
kāmakrodhau bhayaṃ śokaṃ % tyajetsarvaṃ śanaiḥ śanaiḥ // Dka_77 //
sarvadvandvavinirmuktaḥ $ santataṃ janavarjitaḥ &
anenaiva śarīreṇa % sarvajñaḥ san prakāśate // Dka_78 //
jñānenaiva yathā mokṣas $ tathā siddhirnirarthikā &
tathāpi bhogamicchantaḥ % siddhimicchanti sādhakāḥ // Dka_79 //
aṇimādiguṇāvāptir $ jāyatāṃ vā na jāyatām &
tathāpi mucyate dehī % patiṃ vijñāya nirmalam // Dka_80 //
pañcabhūtātmako dehaḥ $ śivastatraiva tiṣṭhati &
śivādyavaniparyanto % loko 'yaṃ śaṅkarātmakaḥ // Dka_81 //
īdṛśaṃ jñāninaṃ dṛṣṭvā $ pūjayanti ca ye narāḥ &
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ % snānaṃ vastraṃ ca bhojanam // Dka_82 //
nivedayanti ye kecid $ vāṅmanaḥkāyakarmabhiḥ &
tathaiva te vimucyante % muktimārgābhikāṅkṣiṇaḥ // Dka_83 //
stutinindākarāstasya $ puṇyapāpe samāpnuyuḥ &
yajjñānācaraṇaṃ pṛṣṭaṃ % tat sarvaṃ kathitaṃ mayā \
kālajñānaṃ varārohe # kimanyat paripṛcchasi // Dka_84 //

iti devīkālottarāgamaḥ parisamāptaḥ