Buddhaghoṣa: Siddhārthacaritrakāvya

Header

This file is an html transformation of sa_buddhaghoSa-siddhArthacaritrakAvya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Digital Sanskrit Buddhist Canon Input Project

Contribution: members of the Digital Sanskrit Buddhist Canon Input Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bghsic_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Buddhaghosa: Siddharthacaritrakavya
Based on unknown source

Input by members of the Digital Sanskrit Buddhist Canon Input Project, 2008
Proof-read by Milan Shakya

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section

Revisions:


Text

Siddhārthacaritraṃ Kāvyam ācāryabuddhaghoṣaviracitaṃ padyacūḍāmaṇimahākāvyam

prathamaḥ sargaḥ maṅgalam

kāruṇyakallolitadṛṣṭipātaṃ kandarpadarpānalakālamegham /
kaivalyakalpadrumamūlakandaṃ vande mahākandalamarkabandhum // 1.1 //

yasyaikadeśaṃ yatayo 'pi vaktuṃ nālaṃ babhūvurnalināsanādyāḥ /
śāstustadetaccaritāpadānaṃ vaktuṃ manīṣā mama maugdhyameva // 1.2 //

tathāpi tatrāhitabhaktiśaktyā tadetadākhyātumahaṃ pravīṇaḥ /
tathāhi tatpādasamāśrayeṇa rajo 'pi lakṣmīṃ kurute hi puṃsām // 1.3 //

asti praśastā kapileti nāmnā kācit purī kāmadughā prajānām /
yāṃ vīkṣya śakro nijarājadhānyāḥ ślāghābhisandhiṃ śithilīkaroti // 1.4 //

sambhāvyate yatra sudhāmarīciḥ saudhadhvajastambhanilīnabimbaḥ /
mukhāravindadyutimoṣaroṣādāropitaḥ śūlamivāṅganābhiḥ // 1.5 //

vīthīṣu māṇikyamayīṣu yasyāṃ jyotīṃṣi bhānti pratibimbitāni /
anaṅgacāpādapakṛṣyamāṇānmuktāphalānīva paricyutāni // 1.6 //

utsedhino yatra gṛhāḥ prabhūṇāmudastajaitradhvajadaṇḍavāhāḥ /
ālolaghaṇṭākvaṇitairajasramabhyarthino dātumivāhvayanti // 1.7 //

rathyāsu ratnopahitāsu yasyāṃ bimbapraviṣṭāḥ kariṇo vibhānti /
kūlādrikūṭā iva kuṇḍalīndrasāhāyakaṃ kartumadhaḥ pravṛttāḥ // 1.8 //

pāñcālikā yadgṛhapañjareṣu prapañcitāḥ kāñcanasañcayena /
bhūmābhibhūtāripurāhṛtānāṃ puṣyanti śobhāṃ puradevatānām // 1.9 //

āruhya saudhānatimeghamārgān varṣāndhakāreṣvapi vāsareṣu /
kathānabhijñā dhanagarjitānāṃ vasanti yasyāṃ vanitā viyuktāḥ // 1.10 //

yatrālayāḥ kāñcanaketudaṇḍairudañcitairdobhirivātidīrghaiḥ /
apāharantīva kṛtābhyasūyāḥ śobhāṃ śunāsīrapurālayānām // 1.11 //

yadaṅganāḥ saudhasamīpalagnāmādāya hastairamṛtāṃśulekhām /
niveśayantyo nijakuntaleṣu viḍambayanti śriyamambikāyāḥ // 1.12 //

yanmaṇḍapāḥ prauḍhanidāghataptāścañcatpatākārasanāñcalena /
āsvādayantīva tuṣāraraśmiṃ sudhārasena svadamānabimbam // 1.13 //

vilokya caityadhvajasiṃhamudrāṃ bhayākule kvāpi gati kuraṅge /
niśākaro yatra nitambinīnāṃ sādharmyamabhyeti sahānanābjaiḥ // 1.14 //

yaccandraśālāsvabalājanānāṃ vitanvatāṃ vibhramamaṇḍanāni /
ādarśatāmāśrayate niśāsu purogataṃ pūrṇasudhāṃśubimbāt // 1.15 //

yatrendranīlopalagopurāṇāṃ vijṛmbhamāṇāḥ kiraṇapraṇālāḥ /
caṇḍāṃśubimbe 'pi sanīḍabhāji kṣaṇaṃ vitanvati kalaṅkaśaṅkām // 1.16 //

yatrāpagāḥ svacchajalāntarālasaṃkrāntatīrasthitakeliśailāḥ /
madoṣmaṇā magnasuradvipāyā mahendrasindhoḥ śriyamāśrayante // 1.17 //

yatraukasāṃ ratnavinirmitānāmuccāvacairuccalitairmayūkhaiḥ /
varṣāvasāne 'pi mahendracāpairābhāti sannaddhamivāntarikṣam // 1.18 //

prāsādamālāsu hiraṇyamayīṣu prārabdhalīlāḥ pramadā yadīyāḥ /
sumeruśṛṅgeṣu vihāriṇīnāṃ surāṅganānāṃ dyutimākṣipanti // 1.19 //

yatrālayānāṃ pravijṛmbhamāṇāḥ prabhāvirohāḥ sphaṭikācitānām /
āsannabhājāṃ haritāṃ hayānāṃ yāntīva karṇakṣaṇacāmaratvam // 1.20 //

marīcibhiryanmaṇitoraṇānāṃ visṛtvarairvicchuritapravāhā /
madhyenabho bhāti mahendrasindhuḥ kalindajākarburitāntareva // 1.21 //

samucchritaiḥ saudhataleṣu yasyāṃ matsyadhvajairmārutakampamānaiḥ /
sārdhaṃ vigṛhṇanti sapatnabuddhyā marutsravantīmakarāḥ saroṣam // 1.22 //

ratiśramo yatra vilāsinīnāṃ prāsādamabhraṅkaṣamāśritānām /
vinīyate gandhavahena mandaṃ mandākinīvīcivihārabhājā // 1.23 //

sudhāsanāthena sudhāmayūkhaḥ kalāsamagraḥ karapallavena /
vilimpatīva kṣaṇadāsu yasyāṃ krīḍāgṛhāṇāmuparisthalāni // 1.24 //

yatrendranīlopalakuṭṭimeṣu praviṣṭabimbāṃ prathamendulekhām /
mṛṇālakhaṇḍaspṛhayā marālāścañcūpuṭaiścarvitumutsahante // 1.25 //

abhyudgataṃ yadgṛhadhūparāśimakāṇḍaghāṭīpaṭurāhudarśam /
paśyan bhayenaiva patirdinānāmantardadhātyambudharāṭavīṣu // 1.26 //

bimbapraviṣṭāḥ sphaṭikasthalīṣu vakraśriyo yadvaravarṇinīnām /
vikāsināṃ vyomanadījaleṣu saroruhāṇāṃ vitaranti śaṅkām // 1.27 //

sālaṃ yadīyaṃ samatītya gantumapārayan dhikkṛtacakravālam /
patistviṣāmuttaradakṣiṇārdhavyājena tatpārśvabhuvā prayāti // 1.28 //

prabhañjanakṣobhavijṛmbhitābhirvīcibhirullaṅghitatīradeśam /
khātaṃ yadīyaṃ kalaśāmburāśiṃ jetuṃ samudyogamivātanoti // 1.29 //

kananti kālāgarudhūpamiśrā yatsaudhacīnadhvajavaijayantyaḥ /
kallolabhinnāstapanātmajāyāḥ svarlokasindhoriva vīcimālāḥ // 1.30 //

mahīpatistatra babhūva mānyaḥ śākyānvayaḥ śāśvatarājalakṣmīḥ /
dharmānurodhārjanaśuddhavṛttiḥ śuddhodano nāma yathārthanāmā // 1.31 //

vibhuḥ pratāpānalameva vīdhraṃ vivāhasākṣye viracayya vīraḥ /
yaḥ paryaṇaiṣīdarirājalakṣmīṃ kṛpāṇadhārājalapātapūrvam // 1.32 //

yaḥ pūrvamādhāya mahābhiṣekaṃ kṛtebhakumbhairgaladasrapūraiḥ /
paścādarīṇāṃ hṛdayāravindaiḥ pupoṣa pūjāṃ raṇadevatāyāḥ // 1.33 //

pāṇau kṛpāṇī virarāja yasya vibhūṣitāṅgī pulakākṣareṇa /
ākāraṇāya dviṣatāṃ yamena sampreṣitā śāsanapatrikeva // 1.34 //

niruddhabhūbhṛnmahimātireko niḥśeṣapītāhitavāhinīśaḥ /
yaccandrahāso bhuvanaprasādaṃ prāsūyatāgastya ivodayena // 1.35 //

yo vāhinīṃ megha ivāttadhanvā vipakṣabhūbhṛtkaṭakaprabhūtām /
āsārayannākularājahaṃsāṃ cakre samuccelakabandhanṛttām // 1.36 //

alaṃkṛtāṅgāḥ subhaṭāntramālyairādāya śṛṅgāniva nāgahastān /
yadvairiraktāmbutaraṅgiṇīṣu vyātyukṣilīlā vidadhuḥ piśācāḥ // 1.37 //

praśastivadhvā pravarasya yasya pratāpadīpāñjanasaṃgrahāya /
āsthāpitaṃ pātramivendranīlamabhraṃ ghanaśyāmalamābabhāṣe // 1.38 //

āpūrite nirbharamantarikṣe yasyāṇḍakukṣimbharibhiryaśobhiḥ /
pṛthvīpatīnāṃ yaśasaḥ prasartumāsīt pareṣāmiva nāvakāśaḥ // 1.39 //

yaśastadīyaṃ yadi nābhaviṣyacchītāṃśuśubhraṃ śiśiropacāraḥ /
soḍhuṃ pratāpānalamaprasahyamapārayiṣyat kathameṣa lokaḥ // 1.40 //

bhujena bhogīndradhurandhareṇa yasmin dṛḍhaṃ bhūvalayaṃ dadhāne /
pratyarthikāntābhujavallarībhyaḥ papāta bhūṣāvalayaṃ vicitram // 1.41 //

dayālumāśritya tamatyudāraṃ vanīpakā nāparamabhyagacchan /
āsādya vārākaramambubāhāḥ kāsāramanyaṃ kimu kāmayante! // 1.42 //

tasyāṃsadhārāsadane 'vataṃsamālyāsavasyandanitāntaśīte /
bahiḥ pratāpajvaravihvaleva vimuktalauyā vijahāra lakṣmīḥ // 1.43 //

tasyābhiṣeke sacivāvamuktairgaṅgāditīrthopanataiḥ payobhiḥ /
śatrupratāpānalaśaktitarāsi sahaiva puṃsāṃ hṛdayajvareṇa // 1.44 //

suvarṇarūpaṃ sumanoniṣevyaṃ tuṅgaṃ sudharmāspadamadvitīyam /
taṃ bhūbhṛtaṃ merumiva prapannāścakāśire ṣaḍguṇaratnasārthāḥ // 1.45 //

anyatra karṇaḥ sudhiyāmasaktastasyāpadānaśravaṇe sasajja /
apāsya pīyūṣarasaṃ surāṇāṃ rasāntare kiṃ ramate rasajñā! // 1.46 //

sahasraśassantvapare 'pi bhūpāstenaiva saurājyavatī dharitrī /
anekaratnaprabhavo 'yudanvān ratnākaro 'bhūnnanu kaustubhena // 1.47 //

mahātmanā tena makhairajasramāhūyamāneṣvamṛtāśaneṣu /
pariṣkriyājāyata pārijātaḥ paraṃ surādhīśvararājadhānyāḥ // 1.48 //

tasyāpadānāni taṭasthitābhiḥ saṅgīyamānāni surāṅganābhiḥ /
ākarṇya harṣād dravatīva meruradyāpi niṣyandajalāpadeśāt // 1.49 //

tasmin nṛpe tanvati dānavarṣaṃ naiko 'pyasampūrṇamanoratho 'bhūt /
mahāghane varṣati baddhadhāramalabdhapūrttyasti saraḥ kimurvyām! // 1.50 //

nadīva sindhornalinīva bhānoḥ kaleva cendoḥ kamaleva viṣṇoḥ /
saudāminīvāmbudharasya tasya māyeti nāmnā mahiṣī babhūva // 1.51 //

tasyāḥ pravālodarasodarābhaṃ yugmaṃ padāmbhoruhayorbabhāra /
sāmantakāntālakavallarīṇāṃ puṣpāyamāṇān nakhapūrṇacandrān // 1.52 //

vijṛmbhamāṇā nakharatnadīptiḥ padasya tasyāḥ patidevatāyāḥ /
cakāra śaṅkāṃ śaraṇāgatāyāḥ svarbhānubhītyā śaśicandrikāyāḥ // 1.53 //

ākāramatyadbhutasanniveśaṃ dadhānayordaśitasaukumāryam /
tajjaṅghayostādṛśakāntimatyorna cādhikaṃ nāpi samaṃ babhūva // 1.54 //

ye darśanīyā dviparājahastā ye cābhijātāḥ kadalīviśeṣāḥ /
tadūrukāṇḍadvayajṛmbhamāṇasaundaryaratnākarabindavaste // 1.55 //

māṇikyakāñcīvalayānuviddhaśroṇībharā kṣmāpatidharmapatnī /
vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā // 1.56 //

surārṇavāvartamanojñaśobhaṃ natabhruvo 'lakṣyata nābhirandhram /
kucādrikāntidravanirjharasya nimnīkṛtaṃ sthānamiva prapātaiḥ // 1.57 //

tasyā vapuḥkṣetramanaṅgaśāli saundaryaniṣyandajalairjiṣektum /
āsūtritā yauvanahālikena trayīva kulyā trivalī cakāśe // 1.58 //

vilagnamālagnavalitrayīkaṃ daridratājanmagṛhaṃ tadīyam /
amartyagaṅgājalaveṇikābhirāśliṣṭamākāśamivābabhāse // 1.59 //

tamālanīlā navaromarājistasyā babhau tāmarasekṣaṇāyāḥ /
vivṛṇvatī bālyadaśāvināśamutpātadhūmāvalirutthiteva // 1.60 //

ātanvataścetasi komalāṅgyāḥ kodaṇḍaśikṣāṃ kusumāyudhasya /
maurvī bahirbimbagateva mānyā tanvyāścakāśe tanuromarekhā // 1.61 //

vijṛmbhamāṇena vilaṅghya velāṃ tasyāstaruṇyāḥ stanamaṇḍalena /
niḥśeṣamākrāntanijāvakāśamāsīdavalagnaśeṣam // 1.62 //

mṛṇālikā vibhramadīrghikāyā vidyullatā yauvanameghapaṃkteḥ /
maṅgalyamālā makaradhvajasya bāhā babhau vāmavilocanāyāḥ // 1.63 //

āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje /
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva // 1.64 //

tadānanenduṃ bhuvi nissapatnaṃ nirmātukāmena pitāmahena /
akāri padmaṃ dhruvamāttagandhamantaḥkalaṅkaṃ ca sudhāṃśubimbam // 1.65 //

tarupravālāścalasaukumāryāt sindhupravālāḥ sthirakarkaśatvāt /
na jagmurasyā nalinekṣaṇāyā bimbādharaupamyakathāprasaṅgam // 1.66 //

bimbādharoṣṭhadyutirāyatākṣyāstasyā vilāsasmitaviprakīrṇā /
sandhyeva bandhukaruciścakāśe candrātapaiḥ śāritasanniveśā // 1.67 //

nitāntakāntālikacandralekhāniṣyandasaundaryamahāpraṇālī /
sīmāntarekhā nayanāntanadyornāsā babhāse navayauvanāyāḥ // 1.68 //

kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ /
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya // 1.69 //

babhūva tasyā nayanotpalasya nīlotpalasyāpi mahān viśeṣaḥ /
amoghamastraṃ kusumāyudhasya pūrvaṃ dvitīyaṃ tu tapaḥsu śīrṇam // 1.70 //

tasyā viśālena vilocanena vilāsagarbheṇa vijīyamānāḥ /
adyāpi vāsaṃ vanakandareṣu hriyeva kurvanti kuraṅgaśāvāḥ // 1.71 //

saubhāgyavārākaravīcikābhyāṃ tāruṇyakalpadrumaśākhikābhyām /
bhrūvallarībhyāṃ vadanaṃ tadīyaṃ babhāvivābjaṃ bhramarāvalībhyām // 1.72 //

rarāja rājīvavilocanāyā lalāṭarekhā racitālakāntā /
ālakṣyanāmākṣarabindupaṃktiranaṅgajaitradhvajapaṭṭikeva // 1.73 //

viloladṛṣṭidvayalobhanīyaṃ tasyā mukhaṃ sāmyamupācakāra /
pariplutāntaḥparivartamānapāṭhīnayugmasya payoruhasya // 1.74 //

gorocanāgauraruciścakāśe sa ṣaṭpadaśyāmalakeśapāśā /
dhūmodgamairdhūsaritāgrabhāgā mānyodayā maṅgaladīpikeva // 1.75 //

ardhāsikāṃ bharturananyalabhyāṃ bhadrāsane saiva paraṃ prapede //

anyāḥ kimarhantyapahāya lakṣmīṃ vakṣonivāsaṃ madhusūdanasya // 1.76 //

mahīpatirmānyaguṇojjvalāyāṃ tasyāṃ mahiṣyāṃ tanayābhilāṣī /
pradīpadhūpapramukhaiḥ padārthaiḥ sa devatārādhanatatparo 'bhūt // 1.77 //

mamajja tīrtheṣu jajāpa mantraṃ tatāna dānāni tapaścakāra /
śuśrāva dharmaṃ sujanaṃ siṣeve sa putrahetoḥ saha dharmapatnyā // 1.78 //

iti gatavati puṇyairdīrghadīrghe 'pi kāle, patiravanipatīnāṃ putraratnaṃ na bheje /
tadapi ca vavṛdhe tatprārthanā tasya puṃsāṃ viramati na hi yatnaḥ kāryasiddheḥ purastāt // 1.79 //

iti buddhaghoṣācāryaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite prathamaḥ sargaḥ //

dvitīyaḥ sargaḥ devānāṃ tuṣitapurīgamanam

tatrāntare jagati pūrvanimittamāsīd dṛṣṭvā tadadbhutamamartyagaṇāḥ sametāḥ /
sarvajñatāvasara eṣa taveti vaktuṃ jagmuḥ purīṃ suragurostuṣitāabhidhānam // 2.1 //

uttuṅganīlamaṇimandirajṛmbhamāṇarociśchaṭācchuraṇaśādvalitāntarikṣām /
prakrīḍamānamṛgaśāvaviloladṛṣṭicchāyāsamuccalanacandrakilopakaṇṭhām // 2.2 //

līlācakorarasanāñcalalihyamānaprāsādadantavalabhīkiraṇaprarohām /
tiryakpravṛttamaṇitoraṇadīrgharaśmimālāvalīguṇitavandanamālikābhām // 2.3 //

śiñjānapañcaśaracakritakārmukajyājhaṅkāravegacalitādhvagavāmanetrām /
darpāndhadiggajakapolamadapravāhakallolinīsalilakardamitapratolīm // 2.4 //

śampāsahasracaturasrasaroruhākṣīdehaprabhāpunarudīritadīpamālām /
saudhasthaloparisamucchritavaijayantīcīnāṃśukākalitadigvanitāvaguṇṭhām // 2.5 //

puṣpāvacāyavalamānapurandhrivargapīnastanonnativikalpitakeliśailām /
mākandakorakagalanmakarandapūradhārānubaddhapunaruktataṭākatoyām // 2.6 //

śrṛṅgāramaṇḍapaśironavaratnatejaḥsañcārasañcitaśatakratucāpaśobhām /
mandārakalpaharicandanapārijātasantānasaṃhṛtadaridrakathāprasaṅgām // 2.7 //

tatra sthitaṃ suragaṇā dadṛśastamenaṃ siṃhāsane vividharatnaśilānibaddhe /
vibhrājamānabahudhātuvicitravarṇe merormṛgendramiva sānutaṭapradeśe // 2.8 //

māṇikyamaulivalabhīsavidhasthitena mānyena maṅgalasitātapavāraṇena /
pūrvācalasya suṣamāṃ maṇituṅgaśrṛṅgasaṃlakṣyapūrṇaśaśinaḥ pratipakṣayantam // 2.9 //

pratyagrahāṭakaśilāphalakāyatasya phālasthalasya paritaḥ prasṛtairmakhaiḥ /
āśāviśālanayanānanamaṇḍanānāmākalpayantamiva kāntisudhāvibhāgam // 2.10 //

āyāmaśālibhiramandadayāsamudravelājaleṣu viharadbhirapāṅgapātaiḥ /
āpādayantamamarādhiparājyalakṣmyāḥ krīḍāsaroruhatatīriva diṅmukheṣu // 2.11 //

ākāśakandaradarīṣu vitāyamānairānandamandahasitairadhikaprasannaiḥ /
sandhukṣaṇāya nijakīrttipayaḥpayodheḥ sampādayantamiva śāśvatamindulokam // 2.12 //

abhyarṇavarttibhirakṛtrimabhaktiśobhairātmīyabimbasadṛśaiḥ saha mitravargaiḥ /
ābhāṣaṇeṣvadharavidrumarāgalakṣyādantaḥsphurantamanurāgamivodgirantam // 2.13 //

ānandavāṣpajalajarjaradṛṣṭipātamabhyullasatpulakabhūṣitagaṇḍarekham /
ākarṇayantamabhijātanijāpadānamagre kuśīlavagaṇairabhigīyamānam // 2.14 //

kalpadrumaprasavakalpitakarṇapūrariccholikāvigalitairmakarandapūraiḥ /
bāhudvayasya mahanīyaparākramasya vīrābhiṣekamahimānamivācarantam // 2.15 //

uttuṅgabāhuyugalodayaśailajātatejodivākarayaśohimaraśmiśaṅkām /
ātanvatāruṇasitopalanirmitena maṅgalyakuṇḍalayugena manojñagaṇḍam // 2.16 //

mandārapuṣpakalikāparikalpitena mālyena mānyabhujamadhyavilambitena /
kaṇṭhapraṇālimukhagatvararaktadhāramādarśayantamiva maitrabalāvatāram // 2.17 //

abhyudgatairaruṇarāgamano 'bhirāmairāmuktaratnavalayāṃkuraraśmijālaiḥ /
nirbhidyamānanijaśauryamahaḥpravālasañchāditāviva bhujau viṭapau dadhānam // 2.18 //

aṅgairamandaharicandanapaṅkaliptairabhyantareṣu kutakuṃkumapatralekhaiḥ /
pakṣīndracañcupuṭapāṭanajarjarāṅgāṃ jīmūtavāhanadaśāmiva darśayantam // 2.19 //

nānāvidhābharaṇaratnamarīcidaṇḍaidiṅmaṇḍaleṣu paritaḥ parijṛmbhamāṇaiḥ /
āgāmibodhipadavaibhavacihnabhūtāmṛddhipadarśanadhurāmiva śikṣayantam // 2.20 //

āpādapadmamabhitaḥ pravijṛmbhitābhi rambhojarāgapatapatakābharaṇaprabhābhiḥ /
tasmāt prabhṛtyuparibhāvimunitvamudrāṃ kāṣāyadhāraṇakalāmiva śīlayantam // 2.21 //

saṃkrāntasaudhavalabhīmaṇiputrakeṇa vakṣaḥ kavāṭaphalakena manohareṇa /
sākṣāduraḥsthalavihārisamudrarāja kanyasya kaiṭabharipoḥ kalayantamābhām // 2.22 //

niṣyandamānamakarandanirantareṇa raktotpalena karapaṅkajalālitena /
sadyo vipāṭanagaladrudhirāruṇena netrotpalena śivirājamivopalakṣyam // 2.23 //

ālepacandanavisṛtvaragandhalobhā dālīyamānamalināmabhito nikāyam /
ajñānagāḍhatimiraudhamivāntarasthaṃ tenaiva dikṣu nitarāmapasārayantam // 2.24 //

āśāmukhaprasṛmarairarabhinandanīyairāścaryasaṃhananakāntisudhāpravāhaiḥ /
āplāvayantamiva nirjararājalokamātmapratāpatapanāturamantikastham // 2.25 //

ālokabāhuvalayaskhalanāravāravācālitākhilaharinmukhamaṇḍalībhiḥ /
ārādamartyapuravāravilāsinībhirādhūyamānasitacāmaracakravālam // 2.26 //

vakṣaḥsthalena valamānamanojñahāratārāvalīvalayinā gaganopamena /
ākāśasindhulaharīparirabhyamāṇamābhāsayantamamarādritaṭāvalepam // 2.27 //

ambhoruhākṛtimabhaṅgarapadmarāgabhaṅgībhirāracitamadbhutapādapīṭham /
dānābhibhūtanatapadmanidhiprakāśaṃ savyetareṇa caraṇena parāmṛśantam // 2.28 //

aṃghreraktalakarasadyutihāriṇībhirabhyudgatābhiraruṇāṃgulidīdhitībhiḥ /
vandārudevavadanāmbujabodhanāya bālātapaprasaravarṣamivācarantam // 2.29 //

nakṣatranāthakarakandalamāṃsalena navyena pādanakhadīdhitijālakena /
niṣyandamānasuranirjhariṇīmarandadhārābhirāmacaraṇābjamivābjanābham // 2.30 //

saṃsāreghoraparitāpajuṣāṃ janānāṃ saṃrakṣaṇāya kimayaṃ samayo na veti /
jijñāsayā kṣaṇamivāvatarītukāmaṃ māṇikyakuṭṭimatalapratimānibhena // 2.31 //

dṛṣṭvā jagattrayaguruṃ śirasā praṇemurdūrānatena tuṣitālayapārijātam /
vācāmatītya padavīmabhivartamānamārebhire stutibhirarcayituṃ ca devāḥ // 2.32 //

dīnāvalokanadaśāntarajṛmbhamāṇakāruṇyapūraparivāhamahāpraṇālaiḥ /
asmānapāṅgaya vinidrasarojamudrākarṇejapaistava surendra! kaṭākṣapātaiḥ // 2.33 //

svairojjihānasuṣamābharadugdhasindhukallolakandalakarambitagātrayaṣṭe /
cūḍāvataṃsa! tuṣitālayadevatānāṃ tubhyaṃ namaḥ paramakāruṇikavratāya // 2.34 //

prajñāpradhānamahiṣīpadapaṭṭabandhasambhāvanātiśayasambhṛtanirvṛtāya /
sarvottarāśramakathāmṛtapānalīlāgoṣṭhīparāya guṇavāridhaye namaste // 2.35 //

maitrīkalatrakucabhārapaṭīrapaṅkapatrāvalīmakarikāṅkaramaṇḍitāya /
tejastaraṅgitadigantarakandarāya, trailokyabhāgyaparipākabhuve namaste // 2.36 //

mārapratāpabaḍavānalakīlajālajājvalyamānajananārṇavadharmanāve /
divapālaśekharitaśāsanapatrikāya dikyānubhāva! jagadekaguro! namaste // 2.37 //

niṣyandamānanirapāyakṛpāpravāhavīcīviṭaṅkavalamānaviśāladṛṣṭe /
dhyānāmṛtadravataraṅgitacittavṛtte! devādideva! jagadekadṛśe namaste // 2.38 //

nirvyājakṛttagalanirgaladasradhārānirvāpitakṣudhitarākṣasajāṭharāgne /
nirvāṇakelikṛtinirmitisūtradhāra! netrābhirāma! surarāja! namo namaste // 2.39 //

gandharvarājamahilājanagīyamānakīrttipravāhaparivāhitadiṅmukhāya /
bhavyānurakṣaṇaparāya phalonmukhīnabhāgyādhikāya bhagavan! bhavate praṇāmaḥ // 2.40 //

nityapravṛttaniravadyamahāpradānaśobhāparājitasuradruimakāmadheno /
śuddhāśayāya sucaritravibhūṣaṇāya tubhyaṃ namastuṣitalokadhurandharāya // 2.41 //

rākāsudhākiraṇabimbamano 'bhirāmavaktrāvadhūtavaravārijavaibhavāya /
śāntāśayāya śapharadhvajabāhuvīryamuṣṭindhayāya munimānyadhiye namaste // 2.42 //

śṛṅgāritāyatadigantamadāvalendraśuṇḍārakāṇḍaparibhāvukabāhudaṇḍam /
saundaryakandalitacārumukhāravindaṃ vandāmahe varadarāja! bhavantameva // 2.43 //

vīra! tvameva vijitākhiladiṅmukhasya mīnadhvajasya vinipātavidhau vidagghaḥ /
siṃhād ṛte jagati kaḥ khalu dhīracetā dantāvalaṃ jayati jarjaritādrikūṭam // 2.44 //

vidveṣatāpamakhilaṃ jagatāṃ vinetuṃ śaktastvameva śaraṇāgatapuṇyarāśe /
dhārādharaṃ taralavidyutamantareṇa dāvānalaṃ śamayituṃ bhuviḥ kaḥ kṣameta! // 2.45 //

mohāndhakāramuṣitāni jagattrayāṇi puṇyādhika! tvamasi bodhayituṃ pravīṇaḥ /
ko vā vikāsayitumarhati kokabandhuṃ bhānuṃ vinā śaradi paṅkajakānanāni // 2.46 //

tṛṣṇāpravāhamavaśoṣayituṃ janānāṃ tejasvināmadhipa! dakṣatarastvameva /
kalpāvasānabaḍavānalamantareṇa kaḥ pārayejjagati pātumapāmadhīśam // 2.47 //

dhīra! tvameva jananāmbunidhestrilokīṃ pāraṃ paraṃ gamayituṃ paṭutāmupaiṣi /
ko vā vihāya bhuvena kuhanāvarāhaṃ kṣoṇīsamuddhṛtividhau kuśalaḥ payodheḥ // 2.48 //

itthaṃ suparvavihitāṃ stutimādareṇa śrutvā prasannahṛdayastuṣitādhirājaḥ /
gambhīravāridharagarjitamandareṇa tān pratyuvāca vacasā madhurākṣareṇa // 2.49 //

bho bhoḥpurandaramukhā haridantapālāḥ sambhūya yūyamiha sādaramāgatāḥ kim /
kārya mayā kimapi ced bhavatāmabhīṣṭa māvedyatāmalamiha stutisampadeti // 2.50 //

te 'pi prasannamanasaḥ praṇipatya tasmai vyajñāpayan vinayanamritapūrvakāyāḥ /
devādhideva! jagatāmavabodhanāya, santiṣṭhate samucito 'vasarastaveti // 2.51 //

ākarṇya tadvacanamaśrutapūrvameṣāṃ kālādicintanaparaḥ kṣaṇameṣa bhūtvā /
niścitya tat sakalameva nidhirguṇānāṃ pratyabravīt punaramūn prathitāpadānaḥ // 2.52 //

śuddhodanasya sutatāmahametya satyaṃ sambodhanaṃ trijagatāṃ niyataṃ kariṣye /
aṅgairdhanairasubhirapyahametadeva samprārthya puṇyanicayaṃ kṛtavān pureti // 2.53 //

iti kṛtavati tasmin satyasandhe pratijñāṃ parahitaparabhāve pāramīpāraniṣṭhe /
pramuditamanasaste sphītaromāñcadaṇḍapracayaniculitāṅgāḥ pratyagacchan yatheccham // 2.54 //

atha kānicideva vāsarāṇi kṣapayitvā tridive sa devarājaḥ /
vidadhe vividhavratojjvalāyāṃ pratisandhiṃ pṛthivīpatermahiṣyām // 2.55 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye dvitīyaḥ sargaḥ //

tṛtīyaḥ sargaḥ dauhṛdaliṅgādhānam

athodayaṃ śākyamahīpatīnāmānandamālījanalocanānām /
āśvāsanaṃ sajjanamānasānāmādhatta sā dauhṛdaliṅgamāryā // 3.1 //

vivardhamānena ca madhyamena śyāmāyamānena ca cūcukena /
garbhodayo 'bhūdalasekṣaṇāyāstasyāḥ sakhonāmanumānagamyaḥ // 3.2 //

mahāmunīnāmapi mānanīye garbhatvamātasthuṣi bodhisattve /
madhyastadīyo manaso 'pi sūkṣmaḥ priyādiva sphītataro babhūva // 3.3 //

yathā yathā vṛddhimavāpa tasyā madhyaṃ mahiṣyā mahanīyamūrtteḥ /
tathā tathā vṛddhimavāpa gātramaputratāśokakṛśasya bharttuḥ // 3.4 //

stanadvayasyāgramabhūd vivarṇaṃ sākaṃ sapatnīvadanena tasyāḥ /
kiñcānanaṃ garbhabharālasāyāḥ kīrttyā samaṃ pāṇḍuramāsa bharttuḥ // 3.5 //

antargatasyādbhutavikramasya viśvatrayīvismayanīyamūrtte /
pratāpavahneriva dhūpajālaistasyāḥ stanaḥ śyāmamukho babhūva // 3.6 //

tasyāḥ stanadvandvamaninditāṅgyāḥ śyāmaṃ śikhāyāmavaśeṣapāṇḍu /
taṭābhighātāhitapaṅkamudrāmādhatta nāgādhipakumbhalakṣmīm // 3.7 //

vṛddhā vitenurvividhauṣadhībhiḥ putrasya rakṣāmudarasthitasya /
saiva smaropadravapīḍitānāṃ babhūva rakṣā bhuvanatrayāṇām // 3.8 //

puṇye muhūrte puṃruhūtalakṣmīḥ kulānurūpaṃ gurugarbhavatyāḥ /
yathākramaṃ puṃsavanādi kṛtyaṃ nirvartayāmāsa nṛpo mahiṣyāḥ // 3.9 //

prabhātaveleva sahasrabhānuṃ pradoṣalakṣmīriva śītaraśmim /
bhadre muhūrte nṛpadharmapatnī prāsūta putraṃ bhuvanaikanetram // 3.10 //

tatrāntare tāmarasairudārairudañcitairañcitapañcavarṇaiḥ /
sañchāditā tasya vihārahetoḥ kṛtopahāreva babhūva pṛthvī // 3.11 //

śākhāsu śākhāsu samudbhavadbhivicitrapatraiḥ śatapatrajātaiḥ /
cakāśire tasya vilokanāya sañjātanetrā iva śākhino 'pi // 3.12 //

asmākamutpattirivātra bhūmau buddhāṅkurāṇāmapi durlabheti /
sandarśanāyeva śarīrabhājāṃ nālīkamāsīnnabhasaḥ sthale 'pi // 3.13 //

asyopadeśādakhilo 'pi satyaṃ nirvāṇamabhyeṣyati jīvalokaḥ /
kimasmadabhyujjvalanairatīva nirvāṇamīyurnirayāgnayo 'pi // 3.14 //

mahātmanastasya mahīdhrapātagurūṇi pādākramaṇāni soḍhum /
apārayantīva bhṛśaṃ cakampe viśvambharā viślathaśailabandhā // 3.15 //

tālapramāṇāḥ sahasā dharitrīṃ bhittvā samuttasthurudapravāhāḥ //

puṇyātmanastasya namaskriyārthaṃ bhujaṅgalokā iva śeṣavaśyāḥ // 3.16 //

amuṣya sarvatra vitāyamānairākāśaṅgāsalilāvadātaiḥ /
yaśaḥpravāhairiva lipyamānā diśaḥ samastāḥ viśadībabhūvuḥ // 3.17 //

æjātaḥ pṛthivyāmadhipo munīnāmÆ iti bruvāṇā iva viṣṭapānām /
maṅgalyaśaṅkhānakamardalādyavādyaprabhedāḥ svayameva reṇuḥ // 3.18 //

mahānubhāvasya mahābhiṣekasambhāvanāṃ kartumiva pravṛttāḥ /
vyatītya velāṃ sakalāḥ samudrāḥ pracelurabhyucchritavīcihasyāḥ // 3.19 //

cacāla meroracalābhidhānaṃ caskhāla sindhorlavaṇodavārtā /
ākhyā sravantītyagalatsravantyāsthireti bhūmerabhidhā vyaraṃsīt // 3.20 //

vavarṣa varṣāsamayaṃ vināpi valāhako vāridhidhīraghoṣaḥ /
āścaryakarmāṇi babhūvuritthaṃ jāte satāmagrasare kumāre // 3.21 //

āsphālitānekamṛdaṅgaghoṣavācālitāśāntadarīmukhāṇām /
ānandanṛttabhramighūrṇamānavasundharāndolitabhūdharāṇām // 3.22 //

anyonyasammardaviśīrṇahāramuktāvalītārakitasthalīnām /
prakṣiptapiṣṭātakapāṃsumuṣṭiśṛṅgāritāśeṣadigantarāṇām // 3.23 //

parasparākṣiptavibhūṣaṇānāṃ paryastacūḍāmaṇiśekharāṇām /
ekālayasyeva jagattrayāṇāṃ babhūva tajjanmamahotsavaśrīḥ // 3.24 //

pratyagragarbhacchavipāṭalena sutena mātā sutarāṃ cakāśe /
navyodayālohitavigraheṇa veleva bālena sudhākareṇa // 3.25 //

prataptacāmīkarabhāsvareṇa prasarpatā tasya śarīrabhāsā /
prasūtikāgarbhagṛhapradīpāḥ pratyūṣatārāpratimā babhūvuḥ // 3.26 //

atyadbhutāmātmajajanmavārtāṃ śrṛṇvan sa śuddhāntajanānnarendraḥ /
ānandamūrcchākulacittavṛttiḥ kartavyamūḍhaḥ stimito babhūva // 3.27 //

padārthametatpriyadānayogyamadṛṣṭavān sa triṣu viṣṭapeṣu /
sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāraḥ // 3.28 //

bhadre muhūrte sa patiḥ prajānāṃ dadarśa devyāḥ stimitāyatākṣaḥ /
kumāramutsaṅgatale śayānaṃ taṭe taṭinyā iva haṃsaśāvam // 3.29 //

aśrāntatṛṣṇena vilocanena mukhendumāsvādayataḥ svasūnoḥ /
āsīt pituḥ kaṇṭakitāṅgayaṣṭerānandabāṣpaprasaro nirodhaḥ // 3.30 //

stanandhayasyānanacandrabimbamamandasaundaryasudhānidhānam /
nipīya netrāñjalinā nitāntaṃ nṛpādhipo nirvṛtimāsasāda // 3.31 //

sa jātakarmādikamatyudāraṃ sūnoḥ samāpayya purohitena /
'siddhārtha ' ityasya jagatpraśasyāmananyayogyāmakarodabhikhyām // 3.32 //

navāmbuvāhena nabhaḥsthalīva navyena tārāpatinā niśeva /
mṛgendraśāvena mahāṭavīva vibhūṣitā santatirāsa tena // 3.33 //

avyaktavarṇābhiramuṣya vāgbhiryathā nṛpaḥ prītamanā babhūva /
tathā na gānairapi gāyakānāṃ mahākavīnāmapi vāgvilāsaiḥ // 3.34 //

nisargasaurabhyanitāntahṛdyaṃ tasyānanaṃ tādṛśasaukumāryam /
babhūva sāmānyamayātayāmaṃ līlābjamantaḥpurasundarīṇām // 3.35 //

mano 'bhirāmairmaṇikiṅkaṇīnāṃ māturmudaṃ māṃsalayanninādaiḥ /
ātmīyabimbānunayābhimānaścikrīḍa sūnurmaṇimedinīṣu // 3.36 //

ātanvatā pāṃsuvihāramāptairamātyaputraiḥ saha bālakena /
saṃgrāmabhūdhūliṣu bhāvinīṣu svairaṃ vihartuṃ vihiteva yogyā // 3.37 //

sa dhīramantaḥpurasiṃhaśāvaiḥ saṃkrīḍamānaḥ saha rājasūnuḥ /
atyadbhutasyātmaparākramasya śikṣāmivaiṣāṃ ciramanvatiṣṭhat // 3.38 //

anupravṛttānmaṇighaṇṭikānāmārāvaharṣād gṛharājahaṃsān /
tatāṭa pādena tadīyarājaśabdāsahiṣṇuḥ kila tān kumāraḥ // 3.39 //

nakhāṃkuśāghātavidhūtamūrdhā mukhāravaprasrutavṛṃhitaśrīḥ /
maṅgalyanirvṛttamadāmburekho bālo vitene madahastilīlām // 3.40 //

abhyullasaccampakadāmadīptirālokasambhāvitajīvalokaḥ /
sa dārako dīpa iva pradīptaḥ śokāndhakāraṃ vinināya pitroḥ // 3.41 //

kṛtopavītaṃ galitātibālyaṃ samastavidyāpariśīlanāya /
tamarpayāmāsa kumāravaryamācāryahasteṣu patiḥ pṛthivyāḥ // 3.42 //

sa deśikendrairupadiśyamānā vidyāḥ samastāḥ sakalāḥ kalāśca /
jagrāha medhāvitayācireṇa varṣāghano vārinidheravāpa // 3.43 //

ananyasāmānyadhiyaṃ kumāramāsādya vidyāḥ sutarāṃ virejuḥ /
śaratprasannaṃ gaganāvakāśaṃ tārādhipasyeva mayūkhamālāḥ // 3.44 //

nitāntamānandayatā prajānāṃ manāṃsi sadyo haratā tamāṃsi /
candrodayeneva mahāsamudraḥ śākyānvayastena samullalāsa // 3.45 //

prabheva bhānoḥ pratibheva sūreḥ śikheva dīpasya dayeva sādhoḥ /
jyotsneva candrasya sudheva sindhostasyoditāsīnnavayauvanaśrīḥ // 3.46 //

āropya tāruṇyaviśeṣaśāṇaṃ rauṣāṇitānīva manobhavena /
aṅgānyabhivyañjitalakṣaṇāni vibhaktasandhīni babhūvurasya // 3.47 //

tasyāṃdhriyugmaṃ sahajābhirūpyaṃ rekhāsahasrārarathāṅgacihnam /
navyāni nālīkavanāni nūnaṃ nakhaprabhacandrikayā jahāsa // 3.48 //

valitrayālaṃkṛtidarśanīyavilagnabhāgo narapālasūnuḥ /
manthācalo vāsukibhogaveṣṭaḥ lekhollasanmadhya ivāluloke // 3.49 //

guṇaiḥ samastai saha rājasūnornitambabimvaḥ prathimānamāpa /
doṣairaśeṣaiḥ samameva tasya madhyapradeśaḥ kṛśatāmayāsīt // 3.50 //

nābhihradastasya narendrasūno romāvalīketananīlayaṣṭim /
nikhātukāmena manobhāvena nirvartito garta ivābabhāse // 3.51 //

śriyaḥ sarojāntaraduḥsthitāyā viśṛṅkhalaṃ dātumivāvakāśam /
puṇyātmanastasya bhujāntarāalaṃ babhūva vindhyādriśilāviśālam // 3.52 //

śūrasya tasya kṣitipālasūnorvṛkṣaḥkavāṭe sati vajrasāre /
cakruḥ kavāṭaṃ sadaneṣu sattvā vibhūṣaṇārthaṃ na tu rakṣaṇārtham // 3.53 //

bhujo bhujaṅgādhipabhogadīrghastasya prajāpālanapaṇḍitasya /
akṣepaṇīyaḥ pratibhūpatīnāṃ trailokyarakṣāparigho babhūva // 3.54 //

rekhābhiratyantaparisphuṭābhistatkandharā bandhurasanniveśā /
gāḍhādarāliṅgitakāntilakṣmīkeyūramudrābhirivāvababhāse // 3.55 //

mugdhasya tasyāsa mukhāmbujasya mahotpalasyāpi mahān viśeṣaḥ /
vāṇimalolāṃ vahati sma pūrvaṃ svabhāvalolāmitaratu lakṣmīm // 3.56 //

vāṇyā vareṇyasya mukhe vasantyā mañjīraśiñjānamivāsa sūktam /
nakhaprabheva smitacandrikāsīnmuktākṣamāleva ca dantapaṃktiḥ // 3.57 //

tadānanāmbhoruhakāntilakṣmyāstadgaṇḍabhittirmaṇidarpaṇaśrīḥ /
tatkarṇapāśaśca vilāsaḍolā tadīkṣaṇaṃ vibhramadīrdhikāsīt // 3.58 //

bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā /
kodaṇḍalīleva vijitya mārādātmīkṛtāropitabhṛṅgamauvī // 3.59 //

prasannamūrṇāvalayābhirāmaṃ jyotirmayaṃ tasya mukhārabindam /
bhūyiṣṭhamantargatacandralekhāṃ bālārkabimbaśriyamātatāna // 3.60 //

ūrṇābhirāmā narapālasūnorniṭālabhūmirnitarāṃ cakāśe /
vaprakriyābhagnanilīnadantidantāṃkurā meruśilātaṭīva // 3.61 //

vināṅgarāgeṇa vināṅgadena vināvataṃsena vinā srajāpiu /
āviṣkṛtāsecanakālamāsīdaṅgaḥ tadīyaṃ navayauvanena // 3.62 //

ānandayitrī hariṇekṣaṇānāmaduṣṭipūrvā puruṣāntareṣu /
nirvyājabhūṣā nikhilāṅgayaṣṭestasyoditāsīt samudāyaśobhā // 3.63 //

viśvambharāvalayadhāraṇayogyabāhoḥ sūnornṛpaḥ surapatipratimasvabhāvaḥ /
māṇikyakumbhabharitairmaṇimantrapūtaistīrthaiścakāra yuvarājapadābhiṣekam // 3.64 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye tṛtīyaḥ sargaḥ //

caturthaḥ sargaḥ siddhārthavivāhaprastāvaḥ

atho kumārasya kulodvahasya karagrahaṃ kārayituṃ narendraḥ /
kā sāsya yogyā bhuvi kanyaketi cintayāmāsa sametabandhuḥ // 4.1 //

tatrāntare koliyabhūmipālaḥ kumārikāṃ me kularatnadīpām /
dāsyāmi sūnostava sarvatheti sandeśapatraṃ visasarja tasmai // 4.2 //

ākarṇya sandeśamukhādudantamatīva santuṣṭamanāḥ kṣitīśaḥ /
tathaiva sajjīkriyatāṃ tvayeti sandeśamasmai prajighāya bhūyaḥ // 4.3 //

tatheti so 'pi pratigṛhya tasmai sandeśapatraṃ samudīrṇaharṣaḥ /
pracakrame kārayituṃ kumāryā vivāhadīkṣotsavamatyudāram // 4.4 //

āropitābhraṅkaṣaketumālamābaddhakauśeyavitānaśobham /
abhyucchritendrāyudhatoraṇāṅkamabhyantarasthāpitapūrṇakumbham // 4.5 //

āstīrṇamuktāsikatābhirāmamākīrṇanānākusumaupahāram /
ārabdhavaivāhikasaṃvidhānamantaḥpuraṃ bhūmipaterbabhūva // 4.6 //

abhyaktagātrīmadhivāsitena tailena gandhāmalakopaliptām /
varāṅganāstā maṇikumbhamuktairambhodharaiḥ sādaramabhyaṣiñcan // 4.7 //

snānāvasāne naradevakanyā pāthobharārdraṃ parimucya vāsaḥ /
samādade cārutaraṃ dukūlaṃ candrātapaṃ śāradikeva rātriḥ // 4.8 //

tataḥ prakīrṇābhinavaprasūne catuṣkamadhye viniveśya sakhyaḥ /
nānāvidhairābharaṇairnarendrakanyāmalañcakruratipravīṇāḥ // 4.9 //

antaḥsamāveśitaphullamallīdhammillabandhastaralekṣaṇāyāḥ /
tatāna tārāgaṇaśāritasya gāḍhāndhakārastabakasya kāntim // 4.10 //

ākuñcitāgrairalakaiḥ praśastaistasyā mukhāmbhoruhamābabhāse /
tadīyasaurabhyasamṛddhilobhādālīyamānairiva cañcarīkaiḥ // 4.11 //

sindūraklṛpta kṣitipālaputryā vivāhadīkṣātilako vireje /
prāptādhipatyasya manobhavasya pratāpabākārka ivojjihānaḥ // 4.12 //

karṇāvasaktāḥ kamalekṣaṇāyā yavāṅkurāḥ sātiśayaṃ virejuḥ /
trilokajiṣṇoḥ kusumāyudhasya kīrttiprarohā iva jṛmbhamāṇāḥ // 4.13 //

kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ /
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya // 4.14 //

vinyastakālāñjanadarśanīyaṃ vilocanaṃ mīnavilocanāyāḥ /
atyugrahālāhalapaṅkadigdhāmanaṅgabāṇaśriyamanvayāsīt // 4.15 //

ananyasādhāraṇapāṭalimnastasyā manojñasya radacchadasya /
ākalpitā yāvakapaṅkabhatirabhūtapūrvāṃ na cakāra śobhām // 4.16 //

alaṃkṛtaṃ mauktikakuṇḍalābhyāmambhoruhākṣyā mukhāmārdrahāsam /
pārśvadvayāvasthitapuṇḍarīkakośaṃ śaratkokanadaṃ jigāya // 4.17 //

āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje /
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva // 4.18 //

tasyā vapuścandanapaṅkaliptamāmodikālāgarubhakticitram /
kalindajākarburitāntarāyāḥ śobhāmapuṣyat suraśaivalinyāḥ // 4.19 //

payodharadvandvamaninditāṅgyāḥ parisphurannistalatāarahāram /
ākīrṇatārānikarābhirāmāmastādriśṛṅgaśriyamanvagacchat // 4.20 //

balitrayālaṃkṛtamadhyadeśā tanvī vilolastanabhārahārā /
taraṅgitā śīkarajālitāṅgacakrāhvayā śaivalinīva reje // 4.21 //

māṇikyakāñcīvalayānuviddhaśroṇībharā kṣoṇipatestanūjā /
vasundharā vāridhiratnagarbhavelāsamāliṅgitasaikataiva // 4.22 //

rarāja tasyā navaromarājirārohatastuṅgapayodharādrim /
śṛṅgārayoneravalambanārthamālambitendīvaramālikeva // 4.23 //

anarghacāmīkarakalpitābhiralaṃkriyābhiḥ sutanuścakāśe /
samujjvalā nūtanamañjarībhiḥ sañcāriṇī campakavallarīva // 4.24 //

alaktakāsaṅgavivṛddharāgamaṃghriddhayaṃ komalamāyatākṣyāḥ /
navātapasparśaviśeṣadṛśyāṃ nālīkaśobhāṃ namayāñcakāra // 4.25 //

ākalpasaundaryadidṛkṣayeyamābibhratī sphāṭikamātmadarśam /
vididyute pūrṇaśaśāṅkavimbasamparkiṇī śātamakhī diśeva // 4.26 //

anantaraṃ bandhuragātrayaṣṭeḥ purodhasaḥ pūrṇamanorathāyāḥ /
na kevalaṃ kautukamābabandhuḥ karāmbuje kiñca hadambuje 'pi // 4.27 //

evaṃ samāpayya kumārikāyā vaivāhikaṃ maṇḍanasaṃvidhānam /
kutūhalī kauliyabhūmipālastasthau varasyāgamamīkṣamāṇaḥ // 4.28 //

atha svaveśmanyadhirājasūnuḥ snātānulipto navadhautavāsāḥ /
ullāsikāṃ lokavilocanānāmudvāhabhūṣāmurarīcakāra // 4.29 //

suvarṇasūtragrathitāntareṇa kṣaumottarīyeṇa sa rājasūnuḥ /
vidyutpinaddhena śaradghanena viyattalābhoga iva vyarājat // 4.30 //

viśālavakṣaḥsthalalambitena muktākalāpena babhau kumāraḥ /
virājamānena taṭopakaṇṭhaṃ chāyāpatheneva suvarṇaśailaḥ // 4.31 //

prasannagambhīravapuḥ kumāraḥ pravālamuktāmayakuṇḍalābhyām /
caṇḍāṃśutārādhipamaṇḍalābhyāmalaṃkṛto merurivāluloke // 4.32 //

varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ /
dhātucchaṭāvicchuritaḥ karīva sandhyāmahaḥsāndra ivāmṛtāṃśuḥ // 4.33 //

ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ /
vaikartanaṃ maṇḍalamāsthitasya puṃsaḥ purāṇasya pupoṣa lakṣmīm // 4.34 //

alaṃkriyājāyata dehakāntirnaisargikī tasya narendrasūnoḥ /
eīśvaryacihnāni paraṃ babhūvuranyāni māṇikyavibhūṣaṇāni // 4.35 //

ukṣiptamuktātapavāraṇaśrīruddhūtabālavyajanopacāraḥ /
āruhya vaivāhikamaupavāhyaṃ jagāma sanbandhigṛhaṃ kumāraḥ // 4.36 //

tamāgataṃ śākyakulapradīpaṃ kṣoṇīpatiḥ koliyacakravarttī /
svayaṃ padābhyāmabhigamya dūraṃ vaivāhikaṃ maṇḍapamānināya // 4.37 //

dadarśa dhīraḥ kṣitipālaputrīṃ tatra sthitāṃ tārakarājavaktrām /
līlāravindena karasthitena payodhikanyāmiva bhāsamānām // 4.38 //

sotkaṇṭhamālokayataḥ kumārīṃ sudhāṃśuśobhāparibhāvukāṅgīm /
atītya velāmadhirājasūnorānandasindhuḥ prasasāra dūram // 4.39 //

yat kāryate tatra pativratābhiḥ kṛtvā tadetat sakalaṃ kumāraḥ /
tayā samaṃ tāmarasāyatākṣyā jatāma vaitānikavedimadhyam // 4.40 //

udarciṣastasya hutāśanasya havirbhiruccairjvalataḥ purastāt /
kriyākalāpe kṛtadhīḥ purodhāḥ saṃyojayāmāsa vadhūkumārau // 4.41 //

āsīt kumāraḥ pulakaprarohairudañcitaiḥ kañcukitāṅgayaṣṭiḥ /
vaikakṣamālyacyutakesarāstadguptyai babhūvurguṇaratnarāśeḥ // 4.42 //

āvirbhavadbhiḥ śramavārileśairārdrāṅguliḥ koliyakanyakāsīt /
vivāhadhārājalaśīkarāstadvyājībabhūvurvipulekṣaṇāyāḥ // 4.43 //

ālokalobhādabhivartamānā nivartamānāstrapayā ca śaśvat /
tayorapāṅgaprasarāstadānīṃ ḍolāvihāraśriyamanvabhūvan // 4.44 //

abhyastayā saṃvaraṇāmbuśerāvartacakrabhramalīlayeva /
varaḥ samaṃ vāmadṛśā kṛśānoḥ pradakṣiṇāprakramamanvatiṣṭhat // 4.45 //

kanyākumārau kamanīyarūpāvālokya homāgniradṛṣṭapūrvau /
pradakṣiṇārciḥsphuraṇacchalena ślāghāśiraḥkampamivācacāra // 4.46 //

guruprayuktā kulapālikā sā lājopahāra visasarja vahnau /
marudvidhūtā latikeva puṣpaṃ cūtadrame syūtanavapravāle // 4.47 //

samudgatā dhūmatatiḥ kṛśānoḥ samīpalagnā mukhasārasasya /
amlānanīlāyatanālabhaṅgīma ṅgīcakārāmbujalocanāyāḥ // 4.48 //

tasmādudīrṇā navadhūmarājistasyā mukhe tadgrahaṇaprasanne /
kṣaṇaṃ samālakṣyata sañcarantī saroruhe ṣaṭpadamālikeva // 4.49 //

vaktrāravindaṃ paritaḥ prakīrṇā vāmabhruvo maṅgaladhūmarājiḥ /
anyāmṛtāṃśubhramataḥ prayātāmadhatta sākṣāt pariveṣalakṣmīm // 4.50 //

vaktrāmbujaṃ vāmadṛśaḥ parītā vaivāhikī maṅgaladhūmapaṃktiḥ /
babhāra nīlāṃśukanirmitasya muhūrtavaktrāvaraṇasya śobhām // 4.51 //

kālāñjanocchvāsavikūṇitākṣaṃ dharmodakakliṣṭakapolapatram /
vivarṇakarṇotpalamānanābjaṃ babhūva dhūmagrahaṇānmṛgākṣyāḥ // 4.52 //

iti krameṇāhitapāṇipīḍastayā sahaiva śvasurau kumāraḥ /
nanāma tāvapyanumodamānāvāśīrbhiretāvanuvardhayetām // 4.53 //

anyāṃśca sarvānapi bandhuvargān sambhāvya jāyāsahitaḥ kumāraḥ /
nirgatya tasmānnijarājadhānīpradakṣiṇāya pravaro jagāma // 4.54 //

tasmin muhūrte kapilāṅganānāṃ kumāranidhyānaparāyaṇānām /
saudheṣu saudheṣu samudbabhūvuḥ śṛṅgāraceṣṭā madanopadiṣṭāḥ // 4.55 //

tathā hi kācit karapallavena kalhāramālāmavalambamānā /
svayaṃ varītuṃ kila rājadhānīsopānamārgaṃ tvarayā jagāma // 4.56 //

netrasya taddarśananiścalasya mā mūdidaṃ rodha itīva matvā /
apāsya kālāñjanamāyatākṣī vātāyanaṃ satvaramāpa kācit // 4.57 //

vibhūṣaṇairantarite madaṅge naisargikīṃ kāntimasau na paśyet /
itīva naipathyamakalpayantī kācit prapede sahasā gavākṣam // 4.58 //

vyākośametad yadi karṇapāśe niveśayeyaṃ surabhi dvirephaḥ /
māṃ pīḍayedityavadhīrya manye karṇotpalaṃ kāpi jagāma jālam // 4.59 //

tadānanālokanaharṣajātaḥ stanasya romodgama eva bhuṣā /
itīva patrāvalimutsṛjantī vātāyanābhyarṇamavāpa kācit // 4.60 //

pativratāyāḥ paradarśanāya yātrā na yukteti nirundhatīva /
nitambabimbād rasanā galantī kasyāścidaghriṃ kalayāñcakāra // 4.61 //

ekāvalīṃ kācidanarpayitvā kaṇṭhokaṇṭhaṃ karapaṅkajena /
samudvahantī tvaramāṇacetāstasyopahārārthamiva pratasthe // 4.62 //

tābhistadudvīkṣaṇatatparābhirnirantarāḥ saudhatalapradeśāḥ /
jagajjigīṣormakaradhvajasya senāniveśapratimā babhūvuḥ // 4.63 //

vīthīṣu vīthīṣu vilāsinīnāṃ tasminnipetustaralāḥ kaṭākṣāḥ /
prāsādajālāntaritāṅgayaṣṭeḥ prasūnaketoriva puṣpabāṇāḥ // 4.64 //

tamāyatākṣyaḥ spṛhaṇīiyamaṅgādaṅgāntaraṃ gantumaśaknuvānaiḥ /
ākarṇapūraprasṛtairapāṅgairālokayāmāsuratṛptibhājaḥ // 4.65 //

tāsāṃ kumāraḥ śatapatramitrairvilocanairvismayanirnimeṣaiḥ /
aṅgeṣu sarvatra niṣiktabimbaiḥ sākṣāt sahasrākṣa ivābabhāse // 4.66 //

yatraiva yatraiva kumāragātre vyāpāritaṃ locanamaṅganābhiḥ /
tatraiva tatraiva babhūva kāntiniryāsaniḥsyūtamivānuṣaktam // 4.67 //

tāsāṃ kumārākṛtirāturāṇāmaspandavisphāritalocanānām /
vinetukāmeva manobhavārtiṃ pratyekamantarhṛdayaṃ viveśa // 4.68 //

kācit tadā kaṇṭakitāṅgayaṣṭistadānanāmbhoruhanirviśeṣam /
ājighradānandanimīlitākṣī karasthitaṃ vibhramapuṇḍarīkam // 4.69 //

kācit tadākarṣaṇasiddhamantraṃ kāmopadiṣṭaṃ kila japtukāmā /
kareṇa mandaṃ bhramayāñcakāra muktākṣamālāmiva hārayaṣṭim // 4.70 //

śukāvacañcūpuṭapāṭalena nakhena kācid vilolekha navyam /
pāṇisthitaṃ ketakagarbhapatramanaṅgasandeśamivāsya kartum // 4.71 //

ālekhyalīlāphalakaṃ satūlimekaṃ dadhānā karapallavena /
ātmānamālikhya varāya tasmai dātuṃ samudyogavatīva tasthau // 4.72 //

cetobhuvaḥ puṣpaśilīmukhānāṃ parāgavarṣaiḥ patatāmajasram /
kasyāścidāsīt kaluṣīkṛteva dṛṣṭiḥ samudyadbahulāśrupūrā // 4.73 //

udbhinnaromodgamalobhanīyā rarāja kasyāścana gaṇḍapāliḥ /
dhṛtāṅkurā cittagrahapraveśe manobhuvo maṅgalapālikeva // 4.74 //

ākarṇamākṛṣṭaśarāsanasya kāmasya kādambakadambakānām /
pakṣīnileneva vidhūyamānā kāciccakampe skhaladuttarīyā // 4.75 //

dharmodabinduprakarairudīrṇaiḥ karambitā kācana rājate sma /
kodaṇḍavallīva dṛḍhāvakṛṣṭā niṣṭhyūtamuktāṅkuritā smarasya // 4.76 //

manaḥ pratolīṃ viśataḥ prakīrṇairmanobhuvaḥ pādaparāgajālaiḥ /
kācid dṛśaṃ karburavigraheva vivarṇabhāvaṃ pratipadyate sma // 4.77 //

kumāramenaṃ kulaśailadhuryaṃ bharttāramāptuṃ paramābhirūpyam /
bimbādhareyaṃ jananāntareṣu kiṃ vākarot puṇyamagaṇyarūpam // 4.78 //

sudhānidhānaṃ tuhināṃśubimbaṃ lakṣmīvimānāni ca paṅkajāni /
ātanvatā pūrvamamuṣya vaktranirmāṇayogyeva kṛtā vidhātrā // 4.79 //

nirmāṇakāle bhuvanatrayasya sambhṛtya sambhṛtya samarpitena /
saundaryasāreṇa sarojajanmā prāyeṇa cakre yuvarājamenam // 4.80 //

yuvānamenaṃ yugadīrghabāhuṃ draṣṭuṃ trilokaspṛhaṇīyaśobham /
asmākamakṣṇāmayutaṃ viriñcistrilokavedī na cakāra kasmāt // 4.81 //

amuṣya vaktrāmṛtabhānubimbasambhūtasaundaryasudhopayogāt /
āpadyate dṛṣṭiyugaṃ na keṣāmatraiva janmanyanimeṣabhāvam // 4.82 //

ityādimāsāṃ giramatyudārāmākarṇayan karṇasukhāyamānām /
pradakṣiṇīkṛtya purīṃ kumāraḥ prāvikṣadantarbhavanaṃ nṛpasya // 4.83 //

praviśya dūrāvanatena mūrdhnā baddhapraṇāmāñjalikuḍmalena /
tayā sametaḥ śakavaṃśadīpaḥ priyottaraṅgaṃ pitaraṃ vavande // 4.184 //

utthāpya dūrānatamūḍhabhāryamudañcitābhyāṃ bhujapañjarābhyām /
romodgamādhyāsitagātrayayaṣṭirurvīpatiḥ sādaramāliliṅga // 4.185 //

anantaraṃ kāñcanapātrāsaṃsthaiḥ karpūradīpaiḥ parivāranāryaḥ /
amuṣya bhadrāsanamāsthitasya nīrājanaṃ maṅgalamanvatiṣṭhan // 4.183 //

iti vihitavivāhaṃ viśvaviśrāntakīrtti trijagadavanadīkṣābaddhakakṣaṃ kumāram /
narapatiravalokya prīyamāṇaḥ sa mene nijakulamatituṅgaṃ nihanutārātigarvam // 4.187 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye caturthaḥ sargaḥ //

pañcamaḥ sargaḥ trayo mahāprāsādāḥ

tataḥ kumārasya samagravaibhavo narādhinātho navayauvanaśriyaḥ /
ṛtūtsavānāmupasevanakṣamānakārayat trīnatulān mahālayān // 5.1 //

sa teṣu sadmasvadhirājanandano vicitravinyāsaviśeṣaśālibhiḥ /
vinodyamāno varavārayoṣitāṃ vilāsanṛttairvijahāra hāribhiḥ // 5.2 //

babhūva varṣāsamayo 'tha medinī kaṭhoradharmajvaraśāntikarmaṭhaḥ /
aśeṣakāntāraśikhaṇḍimaṇḍalīvilāsalāsyakramadeśikeśvaraḥ // 5.3 //

payodharāḥ kecana kācamecakāścakāśire caṇḍasamīraṇeritāḥ /
śanaiḥ śanairambarakṛṣṇabhoginā vimucyamānā iva jīrṇakañcukāḥ // 5.4 //

tadā samāruhya vihāramaṇḍapaṃ sahaiva vadhvā sarasīruhekṣaṇaḥ /
pradarśayan mīnadṛśaḥ payodharān pracakrame varṇayituṃ tapātyayam // 5.5 //

itaḥ sarojākṣi! vilokayāmbudānudanvadambhobharapaśyatoharān /
viyattalābhogavilāsadarpaṇapraviṣṭabhūmaṇḍalabimbasannibhān // 5.6 //

ṛtuśriyā dīptataḍitpradīpikāsamārjitairañjanasañcayairiva /
natabhru! navyaiḥ śakalaiḥ payomucāṃ nabhaḥsthalī pātramiyaṃ vibhāvyate // 5.7 //

payodakālena cirapravāsinā samāgatenābhinavaṃ priye! diśām /
vimucyamānā iva keśaveṇayo vibhānti kāmaṃ navameghapaṃktayaḥ // 5.8 //

tapātyayābhyāgamanena śāmyato nidāgharūpasya kṛpīṭajanmanaḥ /
vijṛmbhamāṇā iva dhūmavīcayo viśanti meghāvalayo viyattalam // 5.9 //

purandarākrāntibhayena ye purā payonidhiṃ prāpuralūnapakṣakāḥ /
samutpatantīva ta eva bhūdharāstataḥ samudadyannavavāridacchalāt // 5.10 //

mṛgākṣ i! vidyullatikākarambimbitairnabho 'vakāśo jaladairvirājate /
payonidhirvidrumavallivellitairyugakṣaye kardamagolakairiva // 5.11 //

śikhaṇḍināmadbhutatāṇḍavaśriyāmaraṇyaraṅge madhurapraṇādinām /
vilokya vidyunnayanena vibhramān praśaṃsatīva stanitena toyadaḥ // 5.12 //

kalāpinaḥ kāñcanakāhalopamān phaṇīndralokān parigṛhya cañcubhiḥ /
gabhīrakekāmukharīkṛtāmbarā nadanti cakrīkṛtabarhamaṇḍalāḥ // 5.13 //

suvarṇakāreṇa tapātyayātmanā payodapālīnikaṣopalāntare /
nighṛṣyamāṇā iva hemarājayastaḍillatā bhānti cakoralocane // 5.14 //

malīmasaṃ kevalamaṅgamantaraṃ viśuddhamantaḥkaraṇaṃ tu māmakam /
iti sphuraccañcaladīdhiticchalād vibhidya taṃ darśayatīva vāridaḥ // 5.15 //

samudranemīvahanasya bhāriṇaścaturmahāsāgaramadhyavartinaḥ /
kūlādrikūṭeṣu taḍidgaṇāvṛtā vibhānti sītā iva meghapaṃktayaḥ // 5.16 //

vijitya viśvatrayamadbhutaśriyā pradānaśauryeṇa payomucāmunā /
samucchritānāṃ taralākṣi! vidyuto jayadhvajānāṃ janayanti saṃśayam // 5.17 //

sitacchadotsāraṇavetrayaṣṭayo viloladṛṣṭe! vilasanti vidyutaḥ /
dhanāghanaiḥ proṣitatarjanakriyāvighūrṇyamānāḥ karaśākhikā iva // 5.18 //

śatahradāpāditacārumaurvikaṃ salīlamādāya mahendrakārmukam /
payodakālaḥ śabaraḥ śaravrajairapuṇḍarīkāṃ vidaghāti medinīm // 5.19 //

bhujaṅgabhugvāntaphaṇāmaṇiśriyaḥ sphuranti bhūmnā puruhūtagopakāḥ /
pracaṇḍadhārāhataratnasūdaraprakīrṇaratnopalakhaṇḍakāntayaḥ // 5.20 //

śaranniśākāśatalodaraprabhāsahodare nūtanaśādvalasthale /
patanti vajrāyudhagopakīṭakāḥ samagrandhyāruṇatārakopamāḥ // 5.21 //

æviyatpṛthivyoḥ kiyadantaraṃ bhavetÆ iti pramātuṃ prathamena vedhasā /
prasāryamāṇā iva mānarajjavaḥ patanti dhārāḥ paritaḥ payomucām // 5.22 //

iyaṃ cakorākṣi! payodamālikā prakāmavācāṭabakoṭamaṇḍalī /
upāttaśaṅkhā sphuṭamikṣudhanvanaḥ prayāṇamudghoṣayatīva diṅmukhe // 5.23 //

vakāvalīvibhramakaṇṭhakambavo vitīrṇaśakrāyudhacitrakambalāḥ /
namanti śaileṣu navābhrakuñjarāstaṭābhighātārthamivoḍhagarjitāḥ // 5.24 //

kṣaṇaprabhācampakadāmabhūṣaṇā diśaḥ surendrāyudhacāruśekharāḥ /
payodaśṛṅgairnavavārigarbhitaiḥ parasparābhyukṣamiva prakurvate // 5.25 //

vigāhamānasya nabhaḥsthalīgṛhaṃ nidādhajiṣṇorṛtucakravartinaḥ /
ghanena baddhā iva toraṇasrajaḥ surendracāpāḥ sutarāṃ cakāsati // 5.26 //

prakampitāyāṃ kaṭhakāṣalīlayā digantabhittau stanayitnudantinā /
viśīryamāṇā iva tārakāgaṇāḥ palāṇḍubhāsaḥ karakāḥ patantyamūḥ // 5.27 //

payaḥpravāhaiḥ samameva vāridaḥ paraṃ samādāya mahāpayonidheḥ /
punarvibhaktā iva mauktikotkarāḥ sphuranti varṣopalaśarkarāḥ kṣitau // 5.28 //

yathā yathā vṛṣṭibhirabhramaṇḍale vijṛmbhate vaidyutahavyavāhanaḥ /
tathā tathā pānthamṛgīdṛśāṃ dhruvaṃ vijṛmbhate cetasi manmathānalaḥ // 5.29 //

nidāghatāpajvalitā vanasthalī prasārayanti sphuṭakandalīkaram /
mayūrakekāvirutairmanoharaiḥ payodamabhyarthayatīva jīvanam // 5.30 //

vinidrakāntāravinamravāṭikāprasūnakiñjalkaparāgavāhinaḥ /
haranti mandāḥ pavamānakandalāḥ śikhaṇḍināṃ tāṇḍavajaṃ pariśramam // 5.31 //

viśaṅkaṭāmambararājavīthikāṃ valāhakānāmaṭatāmitastataḥ /
pratāyamānā iva pādapāṃsavaḥ patanti mandaṃ paritaḥ payaḥkaṇāḥ // 5.32 //

vighuṣyamāṇe taḍitābhramaṃḍale vidhāya sākṣye navavaidyutānalam /
ṛtuḥ purodhāstaṭinīsamudrayoḥ pravartayatyūrmikaragrahotsavam // 5.33 //

anena kālena vināmṛtadravairnikāmamāpāditasarvasampadā /
aśeṣato bhūrapi sarvathā bhajedaputriṇīnāmadhidevatāpadam // 5.34 //

iti praśaṃsāmukhare sakautukaṃ svavṛttimuddiśya narendranandane /
upoḍhalajjā iva diṅmukhāntare tirobabhūvuḥ sakalāḥ payodharāḥ // 5.35 //

digaṅganāvarṇaghṛtānulepanaṃ sitacchadasvaiavihāravīthikā /
sarojinīyauvanavibhramodayaḥ samāvirāsīt samayo 'tha śāradaḥ // 5.36 //

taḍitpriyāyāḥ savilāsasampado balākikāyāśca viśuddhajanmanaḥ /
viyogaduḥkhādiva maunamudritāḥ prapedire pāṇḍaratāṃ payodharāḥ // 5.37 //

kadarthitātmīyaguṇaprakāśane kṣayaṃ prapanne sati vāridāgame /
pramodahāsā iva diṅmṛgīdṛśāṃ samudbabhūvuḥ kalahaṃsamaṇḍalāḥ // 5.38 //

sitacchadānāṃ śravaṇārtikāraṇaṃ niśamya kolāhalamutkacetasām /
viyogabhājastaruṇījanā bhṛśaṃ ninindurantaḥkaraṇena bhārgavam // 5.39 //

anantaratnākaraphenamaṇḍalairanaṅgakīrtistabakabhramāvahaiḥ /
marālavṛndairvalamānapakṣakairapūri sarvaṃ haridantakandaram // 5.40 //

vikāsināṃ saptapalāśabhūruhāṃ vijṛmbhamāṇāḥ parito rajobharāḥ /
harinmukhānāmadhivāsacūrṇaṃkabhramaṃ vitenuḥ prathamānasaurabhāḥ // 5.41 //

pravartyamāne pramadairmadāvalaiḥ samulvaṇe dānajalābhivarṣaṇe /
gate 'pi varṣāsamaye mahāpagā babhūvuratyantavivṛddhajīvanāḥ // 5.42 //

kalādhināthaḥ karajālamujjvalaṃ prasārayāmāsa haritsu nirbharam /
cirotsukānāṃ kumudākaraśriyāṃ dṛḍhāṅgapālīmiva kartumunmanāḥ // 5.43 //

vitāyamānaiḥ smitacandrikābharaistaraṅgitāḥ kṣomaviśeṣapāṇḍaraiḥ /
vilajjamānā dvijarājadarśanād dhṛtāvaguṇṭhā iva digvadhūṭikāḥ // 5.44 //

pataṅgadāvānalalaṅghitātmanāṃ tamastamāladrumaṣaṇḍasampadām /
marutprakīrṇā iva bhasmadhūlayaḥ śaśaṅkire śāradameghapaṃktayaḥ // 5.45 //

visṛtvaraiḥ śāradikaiḥ payodharairviḍambayāmāsa vikīrṇamambaram /
taraṅgabhaṅgaiḥ kalaśāmbhasāṃ nidheryugāntabhinnairlavaṇodadherdyutim // 5.46 //

kṛtābhiṣekāḥ prathamaṃ ghanāmbubhighṛtottarīyāḥ śaradabhrasañcayaiḥ /
viliptagātryaḥ śaśiraśmicandanairdiśo dadhustārakahārayaṣṭikām // 5.47 //

kṛtāplavānāmacireṇa vāridairdiśāvadhūnāṃ rucirāmbaratviṣām /
śarīralagnā iva toyavipruṣaścakāśire sātiśayena tārakāḥ // 5.48 //

vikāsinaścandrakaropalālanād virejire kairavakośarāśayaḥ /
śaratprasanneṣu taḍākavāriṣu praviṣṭabimbā iva tārakāgaṇāḥ // 5.49 //

vikasvarā vyañjitakaṇṭakāṃkurā vimuktamādhvīkamudaśrubindavaḥ /
sarojaṣaṇḍāḥ śaradaṃ samāgatāḥ vilokya vismeramukhā ivābabhuḥ // 5.50 //

vikāsabhājāmabhitaḥ saroruhāṃ vilīyamānairmakandanirjharaiḥ /
agādhatāṃ prāpuratīva pūritāḥ śaratkṛśā apyakhilāḥ sarovarāḥ // 5.51 //

vipakvapuṇḍrekṣuparumukhacyutairnirantarā mauktikasārasañcayaiḥ /
udārakaidārakakulyakātaṭāḥ prapedire tāmranadītaṭopamām // 5.52 //

vipākabhūmnābhividīrṇadāḍimīphalaprakīrṇairnavabījabālakaiḥ /
karambitāḥ kānanabhūmayo babhuḥ punaḥ samudyatsuragopakā iva // 5.53 //

ānandapākodayaśālibhiḥ phalairavāṅmukhīnāḥ kalamā lalakṣire /
upasthitāmātmavināśavikriyāṃ vicintya śokāvanatā ivādhikam // 5.54 //

vikīrṇapaṅkāṅkitaśṛṅgakoṭayaḥ khurārdhacandrakṣayakūlabhūmayaḥ /
muhurnadanto vṛṣabhā madoddhatāstaṭābhighātaṃ saritāṃ vitenire // 5.55 //

atrāntare rājakumāramenamāhūya pṛthvīpatirābabhāṣe /
ayaṃ janaḥ putra! tavāstraśikṣāvilokanaṃ pratyabhivāñchatīti // 5.56 //

śrutvā tu tatsūryakulāvataṃsaḥ pratyujjagāda prathamaṃ nṛpāṇām /
ālokyatāṃ tāta! mamāstraśikṣā prāpte dine saptamasaṅkhyayeti // 5.57 //

athāgate saptamavāsarānte prajāpatirbandhujanena sārdham /
tasyāstraśikṣāpravilokanārtham adhyāsta bhadrāsanamantareṇa // 5.58 //

ekena bāṇāsanamātatajyam, anyena hastāmburuheṇa bāṇam /
samādadānaḥ sa pinaddhamūrtiragre gurorāvirabhūt kumāraḥ // 5.59 //

kiṃ puṣpadhanvā pratimabdhamūrtiḥ, kiṃ vāvatīrṇo madhavān sadhanvā! evaṃvidhā prādurabhūt prajānāṃ vikalpanā vismitamānasānām // 5.60 //

adṛṣṭapūrvāmatilokaśilpām atyadbhutāmapratimaprabhāvaḥ /
bahuprakārāṃ piturastraśikṣāṃ sandarśayāmāsa sa vīravaryaḥ // 5.61 //

dṛṣṭvāstraśikṣāṃ jagadekabandhorabhūtapūrvāmavanītaleṣu /
ātmānamākhaṇḍalatulyadhāmā viśāmadhīśo bahu manyate sma // 5.62 //

itthaṃ dhīro darśayitvāstraśikṣāṃ dhānuṣkāṇāmagragaṇyastarasvī /
āgopālaṃ stūyamānāpadāno lokairuccairāsasādātmageham // 5.63 //

saṅgītamaṅgalamahotsavasaṅginībhiḥ sākaṃ vadhūbhiranurāgataraṅgitābhiḥ /
krīḍāgṛheṣu viharan kṣitipālasūnurvarṣāṇi kānicidasau kṣapayāñcakāra // 5.64 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye pañcamaḥ sargaḥ //

ṣaṣṭhaḥ sargaḥ vasantasamayavarṇanam

prādurbabhūva samayaḥ subhago vasantaḥ prastāvanālikulakokilakūjitānām /
bāṇāśayo makaraketanasāyakānām mauhūrtiko malayamārutanirgamānām // 6.1 //

uccaṇḍadaṇḍadharakāsarasaurvabhaumasannāhabhīta iva caṇḍamayūkhamālī /
sadyo vivartitahayo yamadiṅmukhāntād yātrāmadhatta himabhūdharasammukhīnām // 6.2 //

candrodayojjvalamukhena jhaṣadhvajājñāṃ vyākurvatā vimalasūkṣmatarāmbareṇa /
vanyā vasantasamayena parigrahatvasambhāvitā sapadi puṣpavatī babhūva // 6.3 //

kalena gāḍhataramānaparigrahāṇāṃ prāṇānilān rasayituṃ pramadājanānām /
ullāsiteva rasanā kusumadrumāṇām adbhāsate sma navakomalapallavaśrīḥ // 6.4 //

unmocayan pariṇatacchadakañculīkāmudbhāvayan mukulajālakaromaharṣam /
ullolayan bhramarakeśabharaṃ latānām udyānabhūṣu vijahāra vasantakālaḥ // 6.5 //

āruhya mandamalayānilamaupavāhyamāśājayapracalitasya manobhavasya /
sūnaprasūtirabhavannavalājavṛṣṭiḥ puṃskokiladhvanirabhūd varaśaṅkhaghoṣaḥ // 6.6 //

mandānilena vahatā vanarājimadhyād utthāpitaḥ kusumakoṇakareṇuruccaiḥ /
senāparāga iva digvijayodyatasya cetobhuvaḥ prasarati sma digantareṣu // 6.7 //

puṣpāyudhasya nṛpateḥ parapuṣṭavargaḥ saṃgrāmasambhramasahān sahakārabāṇān /
sañcetukāma iva sañcitacārupatrān babhrāma vibhramavaneṣu navāṃkureṣu // 6.8 //

vīreṇa mārasubhaṭena vibhidya bāṇairbaddhā mahāviṭapināṃ viṭapāntareṣu /
vyākīrṇakeśanicayā iva śatrumuṇḍā vyālolabhṛṅganivahāḥ stabakā virejuḥ // 6.9 //

bhṛṅgābhimudritamukhā makarandapūraiḥ pūrṇodarā rurucire sumanogulucchāḥ /
vīrasya māranṛpatervijayābhiṣekaṃ kālena kartumiva ratnaghaṭāḥ praṇītāḥ // 6.10 //

oghīkṛtā malayamārutacandanena puṣphora pūgavananūtanapuṣpapāliḥ /
cetobhavasya nṛpatermadhunā salīlam āndolitā lalitacāmaramālikeva // 6.11 //

puṃskokilāaḥ punaranaṅgajayāpadānagāthāsadṛkṣakalapañcamakūjitāni /
peṭhuḥ prasannamadhurojjvalapeśalāni pratyagracūtakalikāsu vanasthalīṣu // 6.12 //

udvelasambhṛtamadhuvratadānarājirucchṛṅkhalo malayamārutagandhahastī /
mānagrahādrikaṭakeṣu manasvinīnāṃ vaprakriyāvihṛtimācarati sma mandam // 6.13 //

mandānilakṣitipamaṅgalapāṭhakānāṃ mākandagandhagajamaṇḍanaḍiṇḍimānām /
uddāmakāmavijayotsavaghoṣaṇāmām ujjṛmbhate sma rutamunmadaṣaṭpadānām // 6.14 //

āmūlacūḍamabhitaḥ pravijṛmbhamāṇo bālapravāhanivaho vanapādapānām /
mānāndhakāraharaṇāya manasvinīnāṃ bālātapaprasaravibhramamālalambe // 6.15 //

nirantarasmeramaṇīcakānāṃ niṣyandamānābhiranohakānām /
madhūlakāsāramahānadībhirvanaṃ nadīmātṛkatāmayāsīt // 6.16 //

taṭopakaṇṭhaṃ makarandasindhoḥ prasūnadhūlīpulinābhirāme /
ābaddhacakrāḥ saha kāminībhirārebhire pātumalipravīrāḥ // 6.17 //

vīrunmayīṃ vibhramayantraḍolāmāropya bhṛṅgīmavigītagītām /
samīraṇairātmagarutsamutthaiḥ sānandamāndolayati sma bhṛṅgaḥ // 6.18 //

aśokayaṣṭyāḥ stabakopanītamādāya puṣpāsavamānanena /
sambhogabhinnāṃ taraṇadvirephaḥ sacāṭukaṃ pāyayati sma kāntām // 6.19 //

aṅgaṃ samāsādya latāṅganānāṃ ṣaḍaṃghriḍimbhāḥ stabakastaneṣu /
pratyagrapuṣpāsavadugdhapānaṃ prapedire vismṛtalolabhāvāḥ // 6.20 //

anekasaṃgrāmavimardaśīrṇāṃ purāṇamaurvīmapanīya bhāraḥ /
kodaṇḍayaṣṭermakarandayaṣṭerapūrvamaurvīkarod dvirephaiḥ // 6.21 //

ananyayonerapadānagāthāṃ madhoḥ sakāśādiva śikṣayantaḥ /
śākhāsu śākhāsu mahīruhāṇāṃ śanaiḥ śiśiñjuḥ kalakaṇṭhaśāvāḥ // 6.22 //

utkṣiptaśākhācchalabāhudaṇḍāścūtadrumāḥ śūrpakaśāsanājñām /
karṇābhirāmaiḥ kalakaṇṭhanādairuddhoṣayāmāsurivādhvagānām // 6.23 //

vinetukāmasya vilāsinīnāṃ māanadvipendraṃ makaradhvajasya /
hemāṃkuśānāmavahannabhikhyāmagre natāḥ prauḍhapalāśakośāḥ // 6.24 //

paribhramatṣaṭpadakarburāṇāṃ paṃktiḥ palāśadrumamañjarīṇām /
dedīpyamānasya śilāvalasya dīptiṃ yayau darśitadhūmarāśeḥ // 6.25 //

āmodalubdhairalināṃ kadambarākṛṣyamānaḥ sumanogulucchaḥ /
grāsīkṛto rāhumukhena rākākalānidherbimba ivābabhāse // 6.26 //

taṭīpaṭīradrumasaṅgabhājāṃ sarīsṛpāṇāmiva sāhacaryāt /
viyoginaścandanaśailajanmā vimūrcchayāmāsa muhuḥ samīraḥ // 6.27 //

madhuśīkaradurdināndhakāre vanalakṣmīratidūtikopitānām /
bhramarīmabhisatvarīṃ pramattaḥ sacamatkāramarīramad dvirephaḥ // 6.28 //

vakuladrumavāṭikā varastrīmukhagaṇḍūṣamadhudravābhiṣekam /
anubhūya navāṃkurāpadeśādavahannañcitaromaharṣaśobhām // 6.29 //

sahakāravanīṣu sañcarantyā madhulakṣmyā iva nūpurapraṇādāḥ /
kalakaṇṭhabhuvaḥ kalapralāpāḥ śravasaḥ pāraṇamādadhurjanānām // 6.30 //

aṅganāvadanapadmapūraṇīmādareṇa paripīya vāruṇīm /
udvavāma punareva kesaraḥ syandamānamakarandakaitavāt // 6.31 //

parimalalaharīṣu pādapānāṃ bharitasamastadigantarāpagāsu /
jalaviharaṇamācacāra dirghaṃ malayamahīdharamandagandhavāhaḥ // 6.32 //

manobhavo maṇḍalitāstramaurvikāgabhīraviṣphāravirāvitāmbaram /
aśeṣasāṃsārikaśemuṣīmuṣo vavarṣa cūtāṃkuraśātasāyakān // 6.33 //

iti pravṛtte madhumāsavaibhave vidhātumudyānavihāramutsukaḥ /
rathaṃ samāruhya narendranandanaḥ sahāvarodhena vinirjagāma saḥ // 6.34 //

tataḥ kumārasya purandaraśriyaḥ prabodhakālo 'yamiti prabodhitum /
krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ // 6.35 //

krameṇa paśyan purataḥ sthitānamūn nitāntamudvignamanāḥ nṛpātmajaḥ /
kimetadityāahitavibhramaḥ svayaṃ purogatān paryanuyuṃkta sārathīn // 6.36 //

savistaraṃ te 'pi surairadhiṣṭhitā narendraputrasya viraktikāraṇam /
krameṇa teṣāmatimātraduḥsahaṃ jarāvikārādikamācacakṣire // 6.37 //

niśamya teṣāṃ vacanaṃ nṛpātmajo nikāmanirvedavibhāvitāśayaḥ /
niyantritodyānavihārakautuko nivartayāśvāniti sūtamabravīt // 6.38 //

anantaraṃ tasya puraḥ surādhipairadarśi śāntānuśayastapodhanaḥ /
vivṛddhakāruṇyasamudravīcikāviṭaṅkaviśrāntaviśālalocanaḥ // 6.39 //

prataptacāmīkaragauravigrahaḥ pravālabhaṅgāruṇacārucīvaraḥ /
prasannapūrṇendunibhānanadyutiḥ prabhūtamaitrīparivāhitāśayaḥ // 6.40 //

tamenamālokya ca śākyanandanastapasvināmagrasaraṃ savismayaḥ /
ka eṣa kā vāsya caritracāturītyapṛcchadabhyāśajuṣaḥ svasārathon // 6.41 //

ayaṃ mahābhāga! viśuddhamānasaḥ pavitraśīlaḥ paramārthadeśikaḥ /
savāsanonmūlitasarvakilviṣastapodhanaḥ kaścidapaścimaḥ satām // 6.42 //

amuṣya yaḥ śāsanamāśrito jano jarāvikārāditaraṅgabhaṅguram /
krameṇa nistīrya sa janmasāgaraṃ prayāti nirvāṇapadaṃ niruttaram // 6.43 //

iti pravīrāḥ kṣitipālanandanaprabodhanārthaṃ vibudhānubhāvataḥ /
vitenire vāṅmanasātigocaraṃ taponidhestasya caritravarṇanam // 6.44 //

itthaṃ śrutvā sārathīnāṃ vacastallabdhopāyaḥ saṃsṛterniṣkramāya /
santuṣṭāntarmānaso rājasūnurbhūyo 'pyaicchat kartumudyānalīlām // 6.45 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye ṣaṣṭhaḥ sargaḥ //

saptamaḥ sargaḥ siddhārthasyodyānapraveśaḥ

pracoditāśvaḥ punareva sūtaiḥ pratodahastairnaralokavīraḥ /
ākhaṇḍalodayānamano 'bhirāmamārāmamatyadbhutamāviveśa // 7.1 //

vidyāgṛhaṃ pañcamapāṭhakānāṃ vikalpatūṇīramananyayoneḥ /
gañjāgṛhaṃ ṣaṭpadakāminīnāṃ krīḍāgṛhaṃ kiñca vasantalakṣmyāḥ // 7.2 //

carācarāṇamabhivandanīyamāgantumudyānāmahīruhastam /
marudvaśādānamitaiḥ śirobhirbaddhaprabālāñjalayaḥ praṇemuḥ // 7.3 //

parāgasampatsikatāvakīrṇe paryukṣite puṣparasaiḥ patadbhiḥ /
kṛtopahāre galitaiḥ prasūnairudyānamadhye vijahāra vīraḥ // 7.4 //

latāṅgahārairlalitāligītairvanapriyāmañjuravaiśca vādyaiḥ /
ārāmabhūmiṃ sa vilokya mene saṅgītaśālāmiva śambarāreḥ // 7.5 //

taruprasūnānyapacetukāmā vāmālakā mandapadaṃ carantyaḥ /
kumārasevārthamupasthitānāṃ śaṅkāṃ vitenustarudevatānām // 7.6 //

ālāpamārāmavihāriṇīnāmākarṇayanto hariṇekṣaṇānām /
vilajjamānā iva baddhamaunāstasthuḥ kṣaṇaṃ tatra vasantaghoṣāḥ // 7.7 //

mañjīranādacchalato mamārtiṃ na subhru! kuryā iti nāthateva /
padena paṅkeruhakomalena pasparśa kācicchanakairaśokam // 7.8 //

aśokayaṣṭistaruṇījanasya pādāmbujasparśamivāsahiṣṇuḥ /
navapravālaprasavāpadeśāt kopānalajvālamivotsasarja // 7.9 //

sudhāmarīcidyutiśītalena karāmbujasparśasukhena kācit /
udbhidyamānāṃkuraromaharṣaṃ putrāgatāṃ prāpayati sma cūtam // 7.10 //

asūta sadyaḥ sahakāraśākhī navāṃkuran puṅkhitacārupatrān /
ananyayonerabhimānahetū naruntudān pānthabadhūjanānām // 7.11 //

saugandhikendīvaravāsitena salīlamantarmukhasambhṛtena /
purāṇamādhvīkarasena kācidaśokatāṃ kesaramānināya // 7.12 //

manojñagandhairvakuladrumāṇāṃ svayaṃ vikīrṇaiḥ sumanonikāyaiḥ /
latāpratānena vicitramekā saṅkalpayāmāsa vikalpakāñcīm // 7.13 //

upāhṛtaiḥ kāñcanapuṣpajālairudāragandhairnavamallikāyāḥ /
āpūrayantī nijakeśapāśamanaṅgatūṇīramivābabandha // 7.14 //

āvarjyaśākhāṃ karapallavena prasahya puṣpāpacayonmukhāyāḥ /
ruṣeva kasyāścidaśokayaṣṭistiraskaroti sma dṛśaṃ parāgaiḥ // 7.15 //

kareṇa sākaṃ mama komalena spardhāmidaṃ kiṃ paruṣaṃ bhajeta /
ityāttaroṣeva salīlamekā cūtapravālasya cakāra bhaṅgam // 7.16 //

sindūrasaundaryasahodareṇa śephālikāpuṣparajaḥkaṇena /
cakāra sakhyāḥ savilāsamekā phālasthale cārutamālapatram // 7.17 //

ākṛṣya śākhāḥ sadayaṃ latānāmālūya hastena navapravālam /
māṇikyabhūṣāmapasārya kaṇṭhe niveśayāmāsa patiḥ parasyāḥ // 7.18 //

kācit pragalbhā ramaṇasya karṇe niveśayantī kila karṇapūram /
āveṣṭya kaṇṭhaṃ bhujabandhanena kapolakāntiṃ paricumbati sma // 7.19 //

navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ /
ayugmabāṇāyudhadevatānāmāviṣkṛtānāmavahannabhivayām // 7.20 //

stanābhirāmastabakojjvalānāṃ dantacchadāpāṭalapallavānām /
madhye latānāaṃ nibhṛtaṃ vasantīṃ sakhīṃ vivektuṃ na śaśāka kācit // 7.21 //

itthaṃ kumārasya sahāvarādhaiḥ salīlamārāmavihārabhājaḥ /
ālokanāyeva sahasrabhānurākāśamadhyaṃ paramadhyarukṣat // 7.22 //

caṇḍātapasparśavivardhamānamarīcikāvāpivihāradakṣaḥ /
sandhukṣayaṃstāpamatīva tāsāṃ madhyāhnaśaṃsī marudājagāma // 7.23 //

chāyāstarūṇāmabhitaḥ pravṛttāścaṇḍātape kṣantumivāsamarthāḥ /
mūlālavālaṃ muhurambusekasañjātaśaityaṃ śanakairupeyuḥ // 7.24 //

vihārasañjātapariśramāṇāṃ vilāsinīnāmalikasthalīṣu /
pradurbabhūvuḥ śramavārileśāḥ pradyumnakīrtyaṅkaranirviśeṣāḥ // 7.25 //

dharmodabinduprakarā virejuḥ kapolapālīṣu nitambinīnām /
snānārthamānetumamūḥ purastāt taḍākadūtā iva samprayātāḥ // 7.26 //

ārāmabhūmāvativāhya tāpaṃ mādhyāhnikaṃ madhyamalokapālaḥ /
āsevyamāno varavarṇinībhirambhovihārārthamavāpa vāpīm // 7.27 //

mandānilāndolitavīcimālāḍolāyamānonmadarājahaṃsīm /
samphullakalhāravijṛmbhamāṇasaurabhyapūraplavamānabhṛṅgīm // 7.28 //

kumudvatīkośapuṭāvatīrṇamādhvīkadhārāmadhurapravāhām /
uttuṅgakallolavitānaratnaraṅgasthalīcaṃkramamāṇamatsyām // 7.29 //

ekatra phullairnavapuṇḍarīkairgaṅgānuṣaktāmiva dṛśyamānām /
raktāravindairitaratra bhinnaiḥ śoṇopagūḍhāmiva śobhamānām // 7.30 //

patatripakṣapravikīrṇapadmaparāgasindūritadigvibhāgām /
sa śīkarāsūtritadurdinābhālokya vāpīmadhikaṃ nananda // 7.31 //

duḍhāvabaddhāyatakeśapāśaiḥ śṛṅgānuṣaṅgojjvalapāṇipadmaiḥ /
sahāvarodhaiḥ sa vihāra vāpīmavātarat pāśadharaprabhāvaḥ // 7.32 //

tatpūrvamabhyāgatamādareṇa tamūrmihastaiḥ paritabhya vāpī /
karṇābhirāmaiḥ kalahaṃsanādairvārttānuyogaṃ madhuraṃ cakāra // 7.33 //

antarvigāḍhe sati sundarībhirudvelatāṃ prāpa mahātaḍāgaḥ /
jalāśayāḥ strīṣu kṛtānuṣaṅgāḥ kathaṃ nu velāṃ na vilaṅghyanti // 7.34 //

kaṭhorakāntākucamaṇḍalānāmāghātabhītā iva vepamānāḥ /
kallolamālāḥ kaṇikāpadeśānmuktopahārānupaninyurāsām // 7.35 //

padmākare paṅkajalocanābhirnarendrasūnurvijahāra sārdham /
salīlamantaḥpurikāṅganābhiḥ sākaṃ pracetā iva vārirāśau // 7.36 //

kāntākarodañcitavāridhārāḥ kāntasya vāhvorupari prakīrṇāḥ /
ayatnabālavyajanopacāracāturyadhuryāḥ kṣaṇamātramāsan // 7.37 //

parisphuracchīkaradanturāṅgaṃ paryāyavalgatkucakumbhahāram /
kāścit karaiḥ kāntamivāparāddhamāsphālayāmāsuramandamambhaḥ // 7.38 //

taraṅgaraṅge saha bhṛṅgagānaiḥ saroruhe tāṇḍavamādadhāne /
hastāmbujairāttamṛṇāladaṇḍairavādayan vārimṛdaṅgamanyāḥ // 7.39 //

nimajjanonmajjanarāgiṇībhirnitambinībhirniviḍastaḍāgaḥ /
aśumbhadambhonidhirantarāntarāvirbhavantībhirivāpsarobhiḥ // 7.40 //

krīḍātaḍākaṃ kṣitipālasūnuḥ keyūrabhogīndravṛtena doṣṇā /
mamantha bhūbhāradhurandhareṇa manthādriṇā sindhumivābjanābhaḥ // 7.41 //

kṣoṇībhujā kuṃkumavāridhārā yantraprayuktā ramaṇīmukheṣu /
papāta paṃkeruhakānaneṣu prabheva bhānoḥ prathamāvatārā // 7.42 //

vāmabhruvastaṃ maṇiśṛṅgamuktairavākiran kuṃkumavāripūraiḥ /
tathāgataḥ so 'yamatīva reje sapallavaśrīriva pārijātaḥ // 7.43 //

kasyāścidāviṣkṛtacandrikāyāḥ karābjayantraprahitāmbudhārā /
papāta patyurmaṇimaulibandhe gaṅgeva devasya jaṭākalāpe // 7.44 //

svahastayantraprahitābhiradbhiḥ pidhāya kasyāścana netrayugmam /
viṭaḥ parasyā vinimīlitākṣyāścucumba bimbādharamādareṇa //

kayācidabhyarṇajuṣaḥ salīlaṃ kāntasya kaṇṭhe prahitāmbudhārā /
cetobhuvā cittamṛgaṃ grahītuṃ vyāpāritā vāguriteva reje // 7.46 //

vaktre manojñasmitacandrikābhūd vakṣoruhe nirjharakāntirāsīt /
madhye babhūvābhrasaridvilāso vāmabhruvāṃ majjanavāridhārā // 7.47 //

āplāvayāmāsa karodakena vaktraṃ sa kasyāścana mānavatyāḥ /
tadeva tanmānaparigrahasya jalāñjaliprakramamālalambe // 7.48 //

nimajya kāsāñcidudañcitānāṃ vakṣoruhāḥ prakṣaradambudhārāḥ /
cakāśire cañcupuṭāpakṛṣṭamṛṇālanālā iva cakravākāḥ // 7.49 //

nirākṛte kāpi taraṅgavātaiḥ stanottarīye sati lajjamānā /
kucasthalaṃ navyanakhavraṇāṅkaṃ ḍiṇḍīrapiṇḍena tiraścakāra // 7.50 //

kasyāścidantaḥsalile nimajya samuccalantyāḥ sarasaṃ mukhābjam /
samujjihānasya samudramadhyāt tārāpaterbimbamivābabhāse // 7.51 //

ambhovihārākulitaiḥ payobhirapākṛteṣvañjanamaṇḍaneṣu /
roṣādivāntaḥpuramundarīṇāṃ netrāravindānyaruhaṇībabhūvuḥ // 7.52 //

payodharāḥ paṅkajalocanānāṃ pāthovihāre patadambudhārāḥ /
nāgendrakumbhā iva naddhahārāḥ sanirjharaughā iva śailaśṛṅgāḥ // 7.53 //

anaṅgasāmrājyamahābhiṣekakumbhāvivāmbhoruhalocanāyāḥ /
vakṣoruhau maṅgalaśṛṅgasaṃsthairavākiran vāribharaiḥ parasyāḥ // 7.54 //

bibhūṣaṇairvidrumapuṣyarāgavaiḍūryagārutmatapadmarāgaiḥ /
aṅgacyutairambujalocanānāṃ ratnākaro 'bhūt kamalākaro 'pi // 7.55 //

evaṃ sa kṛtvā sarasīvihāraṃ sahāvarodhaiḥ sarasīruhākṣaḥ /
uttīrya tasyāstaṭasanniviṣṭaṃ baddhopacāraṃ sadanaṃ viveśa // 7.56 //

tatrānuraktaiḥ saha mitravargaiḥ saṅkalpitākalpavikalpaveṣaḥ /
rasottaravyañjanapākahṛdyamāhāramāryaḥ paramabhyanandat // 7.57 //

vicitrapaṭṭāstaraṇopapannaṃ vikīrṇapuṣpaprakaraṃ kumāraḥ /
abhyantarasthāpitabhadrapīṭhamāsthānikaṃ maṇḍapamadhyavātsīt // 7.58 //

tatra kṣoṇīramaṇatanayo maṇḍape vāṇinīnāṃ nṛttārambhairnirupamarasairvādyaghoṣairmanojñaiḥ /
vīṇānādaiḥ śravaṇasubhagairveṇunādaiśca hṛdyaiḥ
śrīmānahnastribhuvanaguruḥ śeṣameṣa vyanaiṣīt // 7.59 //

iti buddhaghoṣacarite padyacuḍāmaṇināmni mahākāvye saptamaḥ sargaḥ //

aṣṭamaḥ sargaḥ sūryāstakālavarṇanam

tatrāntare bimbamamandarāgaṃ papāta bhānodiśi paścimāyām /
ākāśakośād galitasya nīlād ākṛṣṭalīlaṃ maṇidarpaṇasya // 8.1 //

ākāśasindhoraparāhṇakarṇadhārādhipaḥ saṃhṛtaraśmijālaḥ /
prakṣepaṇībhiḥ sphaṭikātmikābhirdigantatīraṃ taraṇiṃ nināya // 8.2 //

aśokapuṣpastabakābhitāmramastācale maṇḍalamuṣṇabhānoḥ /
babhāra sindhormathane viṣaktapravālavallīvalasya śobhām // 8.3 //

bhāsvānabhīpsuḥ parālokayātrāṃ padmākareṣu pratibimbalakṣāt /
āpracchanārthaṃ priyabāndhavānāmambhojinīnāmiva sampraviṣṭaḥ // 8.4 //

krameṇa madhyaṃ caramāmburāśeḥ prābhākaraṃ bimbamalañcakāra /
harinmaṇiśyāmamivācyutasya vakṣaḥsthalaṃ kaustubhanāma ratnam // 8.5 //

āvartavegādaparamburāśerāvṛttabimbaṃ haridaśvabimbam /
bhūyo 'pi cakrabhramamunmṛjārthamāropitaṃ viśvasṛjeva reje // 8.6 //

mayā vinābdhiḥ pralayaprasaṅgaṃ velā kadācinna vilaṅghiteti /
satyaṃ cakāreva tadaṅgahastairādāya taptāruṇalohakūṭam // 8.7 //

dināvasānena parīkṣakeṇa mandapradīptidyumaṇirmahārhaḥ /
aurvāgninā tejayituṃ kilāntarudanvaṅgārabhare nirastaḥ // 8.8 //

astaṅgate bhartari bhṛṅgamālāmaṅgalyasūtraṃ divasāntadhātrī /
ambhojinīnāmapasaurabhāṇāmapākarodamburuhopakaṇṭhāt // 8.9 //

viśleṣaduḥkhādiva tigmabhānoḥ saṅkocabhājāṃ nalinīvadhūnām /
śokāgnidhūmālirivojjajṛmbhe bhṛṅgāvalī paṅkaruhānanemyaḥ // 8.10 //

saurabhyalobhāt savidhe carantī bhṛṅgāvalī padmavaneṣu reje /
viyoginībhirnalinīvadhūbhirvyāpāritodvandhanavāgureva // 8.11 //

vihāya bhāsvān nalinīṃ sarāgāmastaṅgato 'bhūnmama bālyamitram /
ityātiyogādiva cakravākastyaktvā priyāṃ dīnataraṃ rarāsa // 8.12 //

pratāyamānā prathametarasmin kāṣṭhāntarāle kanati sma sandhyā /
divāniśānyo 'nyanipīḍanena jājvalyamānā jvalanaprabheva // 8.13 //

astaṅgataṃ bhāskaramambaraśrīrālokya śokātiśayākuleva /
nakṣatramuktākṣavaṭaṃ dadhānā sandhyātapaṃ cīvaramālalambe // 8.14 //

rudrākṣamālāvalayojjvalāni tapodhanānāṃ karapallavāni /
sandhyāpraṇāmāya sabhṛṅgacakraiḥ saṅkocamāpuḥ saha padmaṣaṇḍaiḥ // 8.15 //

ākāśanīlotpalabhṛṅgabhaṅgirāśāvadhūnīlapaṭottarīyam /
viśvambharābhūmigṛhapraveśo 'pyajṛmbhatāndhaṅkaraṇī tamisrā // 8.16 //

niṣyandamānairiva candrakāntairnirvāpitānāṃ tapanopalānām /
samīoiraṇotthā iva dhūmasārthāstamobharāstarurantarikṣam // 8.17 //

pradoṣavedhāḥ pravarasya tārāpraśastivarṇān likhituṃ himāṃśoḥ /
payodavīthīphalakaṃ tamisramaṣīprakārairmalinīcakāra // 8.18 //

śarvasya sandhyādhṛtatāṇḍavasya kaṇṭhaprabhāpuñja ivāndhakāraḥ /
jvaliṣyatāmoṣadhipādapānāṃ kiñcāvṛṇod dhūma ivāntarikṣam // 8.19 //

āvavrurākāśamatiprabhūtā āśāntaparyastatamaḥ samūhā /
kūlaṅkaṣāḥ prāvṛṣi vārirāśiṃ kalindaputryā iva vāripūrāḥ // 8.20 //

vibhāvarīcampakakarṇapūrā babhāsire veśmasu dīpalekhā /
palāyamānasya raveḥ paṭiṣṭhairbandīkṛtā bhāsa ivāndhakāraiḥ // 8.21 //

jijñāsamānāstimirapravṛttimarkasya cārā iva sañcarantaḥ /
sandhyākṛśānoriva viṣphuliṅgāstamomaṇīnāṃ vyarucan nikāyāḥ // 8.22 //

niśāndhakāraprakarāmbuvāhaniṣṭhyūtadhārākarakābhirāmaiḥ /
tārāgaṇairdanturamantarikṣaṃ kāntiṃ dadhau kairavakānanasya // 8.23 //

niraṃkuśānāṃ timiradvipānāṃ śuṇḍāvikīrṇairiva śīkaraughaiḥ /
uddāmaśobhairnikarairuḍūnāṃ tārāpathaḥ śarkarilo babhūva // 8.24 //

tamālanīlaṃ tagarāvadātaistārāgaṇairdanturamantarikṣam /
agastyapītasya jahāra sindhorākīrṇamuktānikarasya śobhām // 8.25 //

samudragarbhāntaramāśrayantaṃ tamo 'pahaṃ candramasaṃ tanūjam /
samudvahantī śatamantukāṣṭhā śanairmukhe pāṇḍaratāmayāsīt // 8.26 //

cakāśire candramasaḥ samutthāḥ samudragūḍhasya mayūkhamālāḥ /
pītpā pravāhaṃ timibhiḥ sarandhraiḥ śirobhirūrdhvaprahitā ivāpa // 8.27 //

ardhoditaḥ śītakarasya bimbaḥ kiñcit samāviṣkṛtalāñchanaśrīḥ /
śṛṅgārayonestrijagajjigīṣorviṣāṅkito bāṇa ivārdhacandraḥ // 8.28 //

tamālanīlasya samudraviṣṇostārādhibhūmaṇḍalapuṇḍarīkam /
āvartanābhīvivarādudasthādālakṣyacihnabhramarābhirāmam // 8.29 //

samujjihānaṃ lavaṇābdhimadhyāt tārāpatermaṇḍalamuttaraṅgāt /
uvāha tasmādabhimathyamānādunmajjadairāvatakumbhalīlām // 8.30 //

udyacchamānastuhināṃśumālī yataḥ pravālāruṇamaṇḍalo 'bhūt /
tadvāḍavenārṇamūṣikāyāmāvarjitairāhita eva ratnaiḥ // 8.31 //

sadhairyamādāya taṭeṣu pādaṃ pūrvādrimārohati rājasiṃhe /
bhūtā iva dhvāntamataṅgajendrā mahībhṛtāṃ gahvaramāśrayante // 8.32 //

astādriśṛṅgaskhalitāgrapādaḥ papāta bhāsvānaparāmburāśau /
itīva bhītaḥ kaṭakān kareṇa spṛṣṭvāruroha prathamādriminduḥ // 8.33 //

navodayālohitamindubimbaṃ vididyute pārvaṇamambarānte /
sāyāhnamudrādhikṛtena dhātudraveṇa saṃnyastamivaikacihnam // 8.34 //

vibhāvarīśaḥ karapallavena bhṛṅgāvalīmaṅgalasūtramālām /
kusudvatīnāṃ kumudopakaṇṭhe saṃyojayāmāsa sakautukānām // 8.35 //

ākarṇya gānaṃ madhupāṅganānāṃ karṇāmṛtaṃ pīta ivāmṛtāṃśuḥ /
dideśa tābhyo makarandagarbhamāmudritaṃ kairavakośajātam // 8.36 //

patyuḥ karasparśapariślathasya tamisrakeśasya niśāṅganāyāḥ /
navaprasūnairiva viprakīrṇairnakṣatrajālaiḥ śuśubhe nabhaḥśrīḥ // 8.37 //

vipakvatārādhipabimbaśaṅkhavimuktamuktāphaladantureva /
vyomāpagāśīkararājiteva vididyute tārakitā nabhaḥśrīḥ // 8.38 //

ākāśaśayyātalamaśnuvāne sudhākare bhartari sānurāge /
śyāmāṅganāyāstimirāntarīyamākāśamadhyādapayātamāsīt // 8.39 //

patiḥ paśunāmiva kālakūṭaṃ patiṃ nadīnāmiva kumbhayoniḥ /
ādāya candraḥ karapallavena gāḍhāndhakāraṃ kavalīcakāra // 8.40 //

viyogaduḥkhādiva pāṇḍarāṅgīṃ vilambamānabhramarālakāntām /
kumudvatīmāsavapuṣpadigdhāmāśvāsayāmāsa kareṇa candraḥ // 8.41 //

velājaleṣu maṇidarpaṇavibhrameṣu cchāyāgatena śaśalāñchanamaṇḍalena /
vārākaro varuṇabhūpatinā maṇīnāmekākaro racitamudra ivāśaśaṅka // 8.42 //

antaḥ parisphuritabālatamālakāntirālakṣyate sma rajanīkaramaṇḍalaśrīḥ /
āsṛkvabhāgavivṛtānanasaiṃhikeyadaṃṣṭrākarālagaraladravamudriteva // 8.43 //

bimbaṃ pradarśitakuraṅgakalaṅkarekhaṃ vyaktaṃ babhau kumudinīkuladaivatasya /
āvartamaṇḍalamivācalasārvabhaumakanyākalindatanayāmilanopajātam // 8.44 //

antaḥsphuranmṛgakalaṅkamabhaṃgurābhamatyarthameva śuśubhe dvijarājabimbam /
tāṭaṅkacakramiva dantamayaṃ tamisrāvāmabhruvo marakatāṅkitamadhyadeśam // 8.45 //

antarmalīmasamabhādamṛtāṃśubimbamambhodavātamalinodaradarpaṇābham /
kaṇṭhaprabhaprasarakarburitāntarālaṃ bhikṣākapālamiva kiñca kapālapāṇeḥ // 8.46 //

spaṣṭe pradoṣasamaye narapālasūnustvaṣṭrā samāracitamaṅgalamaṇḍanaśrīḥ /
vārāṅganābhirabhito maṇidīpikābhirāsevitaḥ svabhavanaṃ punarājagāma // 8.47 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye aṣṭamaḥ sargaḥ //

navamaḥ sargaḥ kumārasya nīrājanam

āgatya gehamadhyāsya kumāro bhadrapīṭhikām /
ārabdhaṃ mātṛdhātrībhirārātrikamupādade // 9.1 //

mahārājādhirājasya tanayo maṇḍapasthitaḥ /
siṃhāsanamiyāyaiṣa siṃhasaṃhananastataḥ // 9.2 //

vāravāmālakāstasya madhurākṛtayaḥ puraḥ /
ārebhire darśayitumadbhataṃ nṛttavibhramam // 9.3 //

asaktahṛdayastāsām aṅgahāramanohare /
saṅgīte navagīte 'pi sa cintāmantarā dadau // 9.4 //

tadā babhau kumāro 'sau cāmarairamarocchritaiḥ /
samīraṇasamuddhūtaistaraṅgairiva sāgaraḥ // 9.5 //

dhvajaratnapatākābhiḥ śuśubhe kṣoṇimaṇḍalam /
antarikṣamivānekavidyudvallībhirāvṛtam // 9.6 //

kālāgarumahādhūmavallīvellitamambaram /
kṛṣṇoragaśatākīrṇaṃ rasātalamivābabhau // 9.7 //

brahmāṇḍakukṣimbharibhirbadhirīkṛtadiṅmukhaiḥ /
anekapaṭahadhvānairādhmātamabhavannabhaḥ // 9.8 //

airāvatya ivākāśaraṅgeṣvamarayoṣitaḥ /
ghanavādyaravāścakrurakhaṇḍaṃ tāṇḍavakramam // 9.9 //

tāsāṃ taralasañcāradṛṣṭibhirmukhamaṇḍalaiḥ /
tārāpathasthalamabhut sahasramṛgalāñchanam // 9.10 //

vidyādharāśca gandharvā vīṇāgarbhitapāṇayaḥ /
pūrvāpadānamukharāḥ purastasya pratasthire // 9.11 //

mahendrakaravikṣiptāḥ mandārasumanobharāḥ /
bhuvanakṣobhagalitāḥ puṣphurustārakā iva // 9.12 //

itthamārādhito devairdaśatritayayojanam /
atītya panthānamasāvagādanavamāṃ nadīm // 9.13 //

marālamahilālīḍhamṛṇāladalamedurām /
gambhīramakarārāvamukharīkṛtadiṅmukhām // 9.14 //

taraṅgaśīkarāsaratārādanturitāmbarām /
sarasīruhasaurabhyasurabhīkṛtamārutām // 9.15 //

kallolavallīvalayasamullāsitasārasām /
kalahaṃsakalatrāṇāṃ kaṇṭhadaghnormimaṇḍalīm // 9.16 //

mīnavikṣiptakalhārapuñjakiñjalkarañjitām /
vinidrakamalodīrṇamadhudravataraṅgitām // 9.17 //

tāraṇāya mahāmbhodhestanvan guṇanikāmiva /
cintāyuktena vāhena tāṃ nadīmudatītarat // 9.18 //

uttīrya tasyāḥ puline turagādavatīrya saḥ /
channaṃ nivartayāmāsa datvā bhūṣāśca vāhanam // 9.19 //

ādikalpasamudbhūtāmādibrahmasamāhṛtām /
agrahīdagraṇīḥ puṃsāṃ tapodhanapariṣkriyām // 9.20 //

ādāya tāpasākalpamanalpaguṇagumbhitam /
ācchādya tena cātmānamadhatta tapasi sthitim // 9.21 //

athāvalokya lokeśaṃ dīkṣitaṃ śakradiṅmukham /
ānandamandahasitairiva pāṇḍaratāmayāt // 9.22 //

samastalokanāthasya tasya śāsturivājñayā /
śatamanyudiśādhatta sandhyāpāṭalamambaram // 9.23 //

tasyāvalokanāyaiva śāsyavaṃśaśikhāmaṇeḥ /
adhyāsta kūlakūṭasthaḥ prathamādriṃ gabhastimān // 9.24 //

ajñānamevaṃ jagatāmapasāryaṃ tvayetyapi /
asyādiśanniva ravirandhakāramapākarot // 9.25 //

jñānālokastrijagatāmevameva tvayeti ca /
asyādiśannivālokamāviścakre vikartanaḥ // 9.26 //

dīkṣite bhūbhṛtāṃ nāthe nirviṇṇā iva bhūbhṛtaḥ /
aruṇātapalakṣeṇa cakrire valkadhāraṇam // 9.27 //

ādityabandhorbodhaikasindhoḥ samudayādiva /
prabodhamudrāmabhajan sakalāḥ kamalākarāḥ // 9.28 //

kṛtakṛtyaṃ tamuddiśya kṛtāñjalipuṭā iva /
āabaddhamukulāstasthuraśeṣāḥ kumudākarāḥ // 9.29 //

sanmārgadeśikasyāsya tīrthikā iva tejasā /
tapanasya samākrāntāstārakā nistviṣo 'bhuvan // 9.30 //

avakāśapradānārthamiva tatkīrtisaṃhateḥ /
aśeṣamāśāvivaramānaśe 'tiviśālatām // 9.31 //

siddhārthamukhaśītāṃśuṃ dṛṣṭvā dīptaṃ divāpi ca /
vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ // 9.32 //

jagadekagurostasya darśanādiva dīptimān /
vigatodayarāgaśrīrviveśākāśamāśramam // 9.33 //

manorathaśataprāptapravrajyārasanirvṛtaḥ /
dināni kānicit tasyāstīre cikṣepa deśikaḥ // 9.34 //

anyedyuratha bhikṣārthamādibhikṣurbubhukṣitaḥ /
vyatītya dūramadhvānaṃ bimbasārapurīmagāt // 9.35 //

viśaṅkaṭaśilāsālavijitāvadhibhūdharān /
pātālāgādhaparikhāpalvalīkṛtasāgarām // 9.36 //

ghoṭīkhurapuṭīkoṭikroḍīkṛtadharātalām /
mādyanmadāvalādhīśamadapaṅkilavīthikām // 9.37 //

māṇikyasaudhavalabhīvalamānamarālikām /
vātāyanamukhodīrṇadhūmarājivirājitām // 9.38 //

bālācalatulākoṭivācālaharidañcalām /
mandānilasamādhūtadhvajacūḍālamandirām // 9.39 //

valārikārmukasmeramaṇitoraṇamāṃsalām /
vallīkisalayārabdharathyāvandanamālikām // 9.40 //

viśālaviśikhābhogamekhalojjvalamadhyamām /
vihāravāpikāvīcīsamīcīnopaśākhikām // 9.41 //

tatra bhikṣāṃ samādātuṃ tapodhanaśikhāmaṇiḥ /
vīthīṣu vīthīṣu śanairvijahāra vināyakaḥ // 9.42 //

mohāpanodamapyenaṃ munīndramabhivīkṣitāḥ /
mugdhā vidagdhāḥ sakalā mohanidrāṃ prapedire // 9.43 //

vigatonmeṣasammeṣaviṣphārīkṛtacakṣuṣām /
manobhavārirapyāsāṃ manobhavamajījanat // 9.44 //

tatra bhikṣāṃ samādāya śikṣāpādavicakṣaṇaḥ /
tadabhyarṇagataṃ tūrṇaṃ śiloccayamaśiśriyat // 9.45 //

upakaṇṭhakalālāpakālakaṇṭhamanoharam /
kaṇṭhīravakarāghātacūrṇīkṛtagajākulam // 9.46 //

vetaṇḍaśuṇḍādaṇḍābhakuṇḍalīśvaramaṇḍitam /
śikhaṇḍimaṇḍalārabdhatāṇḍavaṃ pāṇḍarāhvayam // 9.47 //

viśālaśikharoddeśaviśrāntajaladādhvagam /
viharanmattamātaṅgapunaruktamahopalam // 9.48 //

viśaṅkaṭaśilākoṭipāṭitāmbarakoṭaram /
pañcāsyapāṇioaryastagajamauktikavistṛtam // 9.49 //

nirjharīpūranirdhautakaladhautaśilātalam /
mekhalopāntavilasatpulindapṛtanāpatim // 9.50 //

taḍāke tasya siddhārthaḥ snātvā nikaṭavartini /
sthitvā taṭaśilāpaṭṭe bhikṣānnarasamanvabhūt // 9.51 //

aparedyurvinirgatya tasmādeṣa purāntare /
piṇḍapātavidhiṃ kṛtvā prāpadabhyarṇakānanam // 9.52 //

taḍākanikaṭe nadyāstaṭe śaile ca kānane /
nivasan divasāneṣa ninye mānyo bahūnapi // 9.53 //

tapovaneṣu dhanyeṣu duḥsādhāni tapāṃsyapi /
cacāra dhīrahṛdayaḥ saṃsārakleśaśāntaye // 9.54 //

aprāpya nirvāṇapadaṃ duścaraiśvaritairapi /
ko vābhyupāyastasyārthe bhavedityākulo 'bhavat // 9.55 //

ekadā pāramībhāgyaparipākaprakāśanam /
svapnapañcakamadrākṣīt sucaritranidhiḥ prage // 9.56 //

dṛṣṭvāvabudhya svapnārthaṃ pratyavetya vicakṣaṇaḥ /
niścikāyāhamadyaiva nirvṛtiṃ prāpnuyāmiti // 9.57 //

kṛtvā dinamukhācāraṃ bhikṣāvelāṃ pratīkṣya saḥ /
āsāñcakre vaṭasyādhaḥ pūjāvihitasatkṛteḥ // 9.58 //

atha kācid viśālākṣī devatāṃ tannivāsinom /
adhikṛtya tadā nitye pāyasaṃ prārthanāparā // 9.59 //

tacchaṅkayaiva sā tasmai dadau pātreṇa pāyasam /
tadādāya mahāsattvo yayau nairañjarātaṭam // 9.60 //

tasyāḥ śaranniśākāśavimale salile muniḥ /
snātvā suvarṇapātrasthaṃ bubhuje pāyasaṃ budhaḥ // 9.61 //

tataḥ kisalayālokabālātapavilāsini /
manojñakokilālāpavācālaharidañcale // 9.62 //

mandānilādhūtalatāḍolādurlalitālini /
bālacūtāṃkurāsvādamodamānavanapriye // 9.63 //

mandārakorakasyandimakarandasugandhini /
madagandhavahaspandakandalīkṛtakautuke // 9.64 //

utphullamañjarīpuñjapiñjarīkṛtasatpathe /
bhramadbhramarajhaṅkārahuṅkāracakitādhvage // 9.65 //

vihaṅgapakṣavikṣiptaparāgabharapāṃsule /
mākandamadhusandohajambālitamahītale // 9.66 //

praphullasumanovallīmatallīyutamārute /
vasantakālasāmantasāmrājyamaṇimaṇḍape // 9.67 //

tālītamālahintālabahule sālakānane /
sthitvā mādhyandinaṃ tāpaṃ nināya naranāyakaḥ // 9.68 //

dināvasāne samprāpte yāmamātrāvadhau yataḥ /
utthāya bhagavān bodhiṃ prapede prājyavikramaḥ // 9.69 //

brahmaṇopahitān darbhān ādāya nijapāṇionā /
cikṣepa deśikavaraḥ prācye bodhimahītale // 9.70 //

tatra kandarpadarpāṇāmbhedyamatikomalam /
aparājitaparyaṅkam āvirāsīnmahāsanam // 9.71 //

ārurohāsanaṃ tuṅgam anaṅgaripumadbhutam /
aṃśumāniva pūrvādrim aśeṣajanabodhakaḥ // 9.72 //

āruḍhabodhiparyaṅkam abhaṃguraguṇaṃ surāḥ /
amumārebhire stotum avāṅmanasagocaram // 9.73 //

namaḥ suguṇamāṇikyasindhave ravibandhave /
namaḥ saṃsārapāthodhisetave muniketave // 9.74 //

namaḥ sakalasaṃkleśahāriṇe guṇahāriṇe /
namaḥ samastatattvārthavedine 'dvayavādine // 9.75 //

karuṇāpūralaharīparīvāhitacakṣuṣe /
bhāgadheyanidhānāya bhagavan! bhavate namaḥ // 9.76 //

kandarpadarpanirbhedakarmaṭhastvaṃ na cāparaḥ /
pañcānanaṃ vinā ko hi kuñjaraṃ śāsituṃ kṣamaḥ! // 9.77 //

śūrastvameva durvāragarvatīrthikamardane /
mandareṇa vinā sindhuṃ mathituṃ kena pāryate! // 9.78 //

culukīkaraṇe śūrastvameva bhavavāridheḥ /
kumbhayoniṃ vinā ko hi kovidaḥ sindhucūṣaṇe // 9.79 //

kuśalo 'tra bhavāneva śroṇīvalayabodhane /
ko vā vidhurvinā candraṃ kumudākarahāsane! // 9.80 //

bhavakleśaṃ tvameveśa! niḥśeṣayitumīśiṣe /
hartumanyaḥ kimīśīta haridaśvādṛte tamaḥ // 9.81 //

etābhireṣāṃ stutibhiredhamānaguṇodayam /
bodhimūlatalārūḍhaṃ buddhaṃ śuśrāva manmathaḥ // 9.82 //

śrutvā manobhūḥ kṣubhitāntarātmā viraktabuddhāpaśadaṃ vijetum //

ko vābhyupāyo bhuvane mama syādityāśu cintājvaranirduto 'bhūt // 9.83 //

iti śrībuddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye navamaḥ sargaḥ //

daśamaḥ sargaḥ mārasannaddhatāvarṇanam

atrāntare niviḍamāsthitabodhimūlamāvegavānabhiṣiṣeṇayiṣurmunīndram /
adhyāsya mattakariṇaṃ girimekhalākhyamāhūtasainyanivaho niragādanaṅgaḥ // 10.1 //

nirgatya nihnatadigantarakandareṇa nirghātabhīmajayadundubhiniḥsvanena /
santrāsitākhilajanena mahābalena sākaṃ śanairavatatāra dharāmanaṅgaḥ // 10.2 //

sambhrāntaśāṅkhikaśatānanapūryamāṇo mārasya sānnahaniko varaśaṅkhaghoṣaḥ /
saṃgrāmaśaśvadupalālitapāñcajanyanādasya na vyasana mabdhiśayasya cakre // 10.3 //

nissāṇaghoraninado nikhilāntarikṣakukṣimbhariḥ prasṛmaro makaradhvajasya /
dambholighoṣajanitaśravaṇotsavasya devasya kevalamajāyata dattaharṣaḥ // 10.4 //

vetaṇḍamaṇḍalaviḍambitacaṇḍavāyuvegāvakhaṇḍitakulācalagaṇḍaśailam /
saṃvartasāgarasamudgatabhaṅgatuṅgatvaṅgatturaṅgamataraṅgitasarvadikkam // 10.5 //

āḍhaukamānarathamaṇḍalacakranemidhārāvidāritadharātalasanniveśam /
pādātapādapatanāśanipāṭyamānapātālasantamasasāndrarajo 'ndhakāram // 10.6 //

ādhūyamānakaravālakarālakālacchāyāsamuccalanaśādvalitāntarikṣam /
helāvakuṇḍalitakārmukakānanajyāviṣphāravegabadhirīkṛtaviśvalokam // 10.7 //

āsphālitāpratimabhairavabherighorakolāhaladhvaniyathārthanabho 'bhidhānam /
śuṇḍākaraṇḍavivarapravitanyamānaśūtkāraśīkarakarālitameghamārgam // 10.8 //

kṣoṇītalāntaranirantarajṛmbhamāṇadhūlonikāyaculukākṛtasindhupūram /
nāsīravīrasamudīritasiṃhanādasannāhagarjitasamastaguhāntarālam // 10.9 //

dodhūyamānasitacāmarikānikāyasampāditādbhutaśaratsamayāvatāram /
saṃrabdhapuṣpaśaraśāsanacodyamānacakraṃ krameṇa caturaṅgabalaṃ cacāla // 10.10 //

kalpāntakālaghaṭamānaghanāghanaughagambhīraghoraghanagarjitanirviśeṣaiḥ /
āpāditairmakaraketanavādyakārairādhmātamaṇḍamabhavat paṭahapraṇādaiḥ // 10.11 //

abhyudbhatai ramitasainyaparāgajālairandhīkṛtākuladṛśāmahipuṅgavānām /
āviścakāra bhuvaneṣu paraṃ nipīḍāmāḍambaraḥ paṭahajo madanaprayāṇe // 10.12 //

atyantamandhayati diṅmukhamambuvāhasandoharociṣi camūrajasāṃ samūhe /
naukā ivoddhurasarasvati naṣṭamārgā bhremurbhṛśaṃ surapathe sumanovimānāḥ // 10.13 //

vātotthitaṃ mahati sainikadhūlimadhye sañcāriṇassumanasāṃ vyarucanvimānāḥ /
saṃhāratāṇḍavitasāgaravāripūre pāriplavā iva muhuḥ jagadaṇḍakhaṇḍāḥ // 10.14 //

kalpakṣayakṣubhitamārutavegabhīmakandarpasainyakabalīkṛtabhītabhītāḥ /
abhyullasadbahalareṇubharāpadeśādambhodhayo gaganamutpatitā ivāsan // 10.15 //

pratyarthidantijayasindhuradantabhinnakṣmābhṛdguhāntaragatā iva cāndhakārāḥ /
āvavrurambaramabhaṅgurajṛmbhamāṇāḥ senāparāganikarā bhramarābhirāmāḥ // 10.16 //

atyulbaṇairamitasainyaparāgapūrairāpūriotaṃ gaganakandaramābabhāse /
āplāvitākhilapathairyamunāpravāhairāśliṣyamāṇamiva lāvaṇasindhumadhyam // 10.17 //

abhyucchritairavanimāṃsalapāṃsujālairatyulbaṇaṃ gaganamaṇḍalamāstṛṇānaiḥ /
āśāṅganā madanasāyakapātabhīterāmuktanīlaghanakañculikā ivāsan // 10.18 //

dhūlībhare culukitārṇavatoyapūre svairapracāra mabhitaḥ pratipadyamāne /
kalpakṣayo 'miti kaiṭabhajid bhrameṇa bhūyo 'pi viśvamudare parihartumaicchat // 10.19 //

paryāpatatturakhaṇḍitabhūsamutthaiḥ pāthodhayaḥ kabalitāḥ paruṣaiḥ parāgaiḥ /
mattebhagaṇḍagalitairmadavāripūrairbhūyo babhūvuradhikaṃ punaruktatoyāḥ // 10.20 //

ambhodhisampadavaluṇṭhanakumbhayonirabhyudgato makaraketanasainyareṇuḥ /
ambhojinīpatirasau mama vairibandhurityantarāhitaruṣeva tiraścakāra // 10.21 //

abhyudgataṃ paribhavaṃ nijavaṃśaketoratyugramīkṣituśakta ivāṃśumālo /
kandarpasainyaghanadhūliparamparāṣu gāḍhāndhakāritadiśāsu tirobabhūva // 10.22 //

ātanyamānabalareṇughanāndhakārairākampamānakariketuśatahradābhiḥ /
aśvīyaphenakaṇikākarakākadambairvarṣāvatāra iva harṣakaro babhūva // 10.23 //

prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho 'vakāśe /
pātālaloka iva bhūvalayo babhūva bhūsanniveśa iva puṇyakṛtāṃ nivāsaḥ // 10.24 //

aśvīyapādadalitādavanītalāntādabhyucchrite ca nitarāṃ nikhile parāge /
bhūmīdharāḥ paramabhūmidharā babhūvuḥ śeṣo 'pi kevalamabhūt phaṇamālabhārī // 10.25 //

digdintināṃ mukhapaṭaprakaṭopameye senāparāganikare sati jṛmbhamāṇe /
pāthodhayaḥ sapadi paṅkadhayastadāsan pāthodharā nabhasi paṅkadharā babhūvuḥ // 10.26 //

āpītasarvamakarākaravārirāśerāśāvakāśagaganeṣvamitasya reṇoḥ /
cakrācale bahiriva prasarāya cakrurāśāgajā vivaramādṛtavapraghātāḥ // 10.27 //

senāmbudhau jayipadātimahāpravāhe magnāḥ kulakṣitidharā iva vāraṇendrāḥ /
tvaṅgattaraṅganivahā iva tuṅgavāhāa naumaṇḍalā iva rathāḥ sutarāṃ virejuḥ // 10.28 //

madhye lasanmakaralāñchanadarśanīyā mārasya rejuramalā jayaketupaṭṭāḥ /
ambhonidhiṃ nijabalodadhinā vijitya bandīkṛtā iva tadīyapurandhrivargāḥ //

antaḥ samudbhavadamarṣamahāgnijāta dhūmāvalīmalinakañcukasañcitāṅgam /
atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt // 10.30 //

āplāvitākhiladigantamahīdhrarandhramākṛṣṭakalpavilayakṣubhitārṇavābham /
ākāritaṃ makaraketuradṛṣṭapāramākārabhīṣaṇamakārayadātmasainyam // 10.31 //

āśāmaśeṣamavanītalamaśnuvānairāveṣṭitaḥ parikarairamitaprabhāvaiḥ /
ārūḍhabodhitalavedimabhinnadhairyamabhyāsasāda munipuṅgavamātmayoniḥ // 10.32 //

āmuktacārutaracīvaravāravāṇamārūḍhayogagajabandhurakandharāgram /
ārabdha yoddhumavikampitaśauryarāśiṃ puṣpāyudhaḥ sphuradamarṣakaṣāyitākṣaḥ // 10.33 //

tasyāntike śamadamāmṛtavārirāśermuktā babhūvuramalā viśikhāḥ smarasya /
śuddhātmanāmakṛtadānaphalonnatīnāṃ kiṃ kiṃ na sidhyati kṛtākṣayapakṣakāṇām // 10.34 //

tasmin kṣamāmayatanucchamādadhāne dhairyodadhau tapanacaṇḍatamaprabhāve /
kuṇṭhīkṛtātmagatayaḥ kusumāstrabāṇāḥ kṛtyā iva pratinivṛtya tameva jaghnuḥ // 10.35 //

mārasya mārgaṇagaṇāḥ sumanāyamānāḥ satpakṣasambhṛtasamāgatayo 'pyavāpuḥ /
taṃ sthūlalakṣamupagamya na dānalābhaṃ ko vā dadātu guṇahīnaviceṣṭitāya // 10.36 //

cakrīkṛtāyataśarāsanamāsthitena sampreṣitāḥ śitaśarā makaradhvajena /
āsādya buddhamabhajan sumanomayatvaṃ satsaṅgatiḥ suralateva na kiṃ karoti // 10.37 //

samprāpya śāntahṛdayaṃ munisārvabhaumaṃ saṃvidviśeṣarahiteṣvapi sāyakeṣu /
sadyo gateṣu mṛdutāṃ sa hi śambarārirvyāroṣadagdhahṛdayo mṛdutāṃ na bheje // 10.38 //

cetobhavasya saphalā api sāyakāste taṃ prāpya śāntahṛdayaṃ viphalā babhūvuḥ /
daive sameyuṣi parāṅmukhatāṃ hi sarvaṃ hastopayātamapi hanta! vināśameti // 10.39 //

itthaṃ jagattrayatiraskaraṇakṣameṣu sarveṣu hanta! viśikheṣu nirarthakeṣu /
vairagrahāndhahṛdayo mathanāya tasya māro mahāpralayamārutamādideśa // 10.40 //

āmūlabhāgadhutadivyanadīsamudyadambhobharāhitayathādhyuṣitābhiṣekaḥ /
abhyarcanārthamiva sambhṛtapuṣpareṇurakṣobhitaṃ munimavāpa mahāsamīraḥ // 10.41 //

taṃ prātya sarvaguṇabhāraguruṃ munīndraṃ na prāgabhavaccalayituṃ sa mahājavo 'pi /
naitad vicitramakhilāṭavighasmarasya dāvānalasya na hi mūrchati śaktirapsu // 10.42 //

evaṃ mahāpavanavāridharādikeṣu vyarthībhavatsu vipuleṣvapi cāyudheṣu /
puṣpāyudhaḥ punariyeṣa pumāṃsamādyaṃ vāksāyakairhṛdayamarmatudairvijetum // 10.43 //

naiva tvadīyamidamāsanamasmadīyamutthāya tūrṇamamutaḥ sahasāpayāhi /
āpūritā paramapāramikā mayaiva tatsākṣiṇī mama mahāpṛtanetyavocat // 10.44 //

aṅkāt prasārya karapallavamādibhikṣuryāvajjagāda giramiddhatapaprabhāvaḥ /
māraḥ palāyata tato mahatā balena bhraṣṭātapatrarathaketukuthena bhītaḥ // 10.45 //

mārāṅganāstadanu mantharadṛṣṭipātā vācālaratnapadanūpurapārihāryāḥ /
sadyaḥ sametya caturasraviśālagarbhaṃ cakrustadagrabhuvi tāṇḍavamatyudāram // 10.46 //

antaḥsamāhitasamādhirasānuṣaktamālokya śākyakulanandanamaprakampyam /
karṇāmṛtāni vacanāni ca kātarākṣyaḥ kāmāṅganā vidadhire karuṇākṣarāṇi // 10.47 //

asyai patanmadanasāyakavihvalāyai dṛṣṭipradānamapi kartumapārayantam /
utpāṭya locanayugaṃ dvijapuṅgavāya tvāṃ dattavāniti kathaṃ bruvate purāṇāḥ // 10.48 //

magnāṃ mahāmakaraketanavārirāśau māmitthamādhividhurāmavalambaśūnyām /
uddhartumapyakuśalo jananāmburāśeruttārayiṣyasi kathaṃ tvamaśeṣalokam // 10.49 //

dṛṣṭvāsmadīyamanavadyatamaṃ vilāsaṃ ślāghāśirovidhutimapyatidūrayantam /
ucchīdya mastakamudastaripuprabhāvaṃ tvāṃ dattavāniti vadanti kathaṃ kavīndrāḥ // 10.50 //

puṇyātmanāmadhipate! puruṣottamatvamāptuṃ padaṃ tvamabhivāñchasi kiṃ tapobhiḥ /
asmāsu kāmapi vadhūmadhiropaya tvaṃ vakṣastaṭe mahati meruśilāviśāle // 10.51 //

bhadrānvavāyamatha vā parameśvaratvamākāṃkṣase samupayātumalaṃ tapobhiḥ /
kāmapyamūṣu kamalāyatadṛṣṭipātāṃ vāmālakāṃ tvamadhirohayaṃ vāmabhāge // 10.52 //

ānandakandalitalocanavibhramāṇām ambhoruhaprakaragarvagalagrahāṇām /
āviḥsmitānanarucāmavalokanānāṃ pātrībhavanti sudṛśāṃ nanu bhāgyavantaḥ // 10.53 //

ākṛṣṭaraktaparapuṣṭavacovilāsād ālocanāntavivṛtādṛtakarṇapeyāt /
āścaryabhaṅgisubhagādaparokṣasaukhyādābhāṣaṇānmṛgadṛśāmamṛtaṃ kimanyat // 10.54 //

aśrāntapānasahamauṣadhamātmayonitāpodayeṣvanupadaṃśamano 'bhirāmam /
akṣīyamāṇamadharāmṛtamaṅganānāmāsvādyatāmayati puṇyavatāṃ hi puṃsām // 10.55 //

evaṃvidhairlalitabhāvarasānuviddhairnṛttakramairnirupamairvacasāṃ vilāsaiḥ /
ālokya buddhamavikampitacittavṛttiṃ lajjāvaśāt pratinivṛtya yayustaruṇyaḥ // 10.56 //

itthaṃ puṣpaśarāsanasya vijayavyāpāraśuṣkasthitāṃ
sambodhiprasadāṃ niveśya sudṛśaṃ śrībodhimūle varaḥ /
siddhārthaściravāsanāparigatānucchidya doṣadviṣo-
muktikṣetrakuṭumbarakṣaṇavidhau mūdhārbhiṣikto 'bhavat // 10.58 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite daśamaḥ sargaḥ //