Buddhaghosa: Siddharthacaritrakavya
Based on unknown source


Input by members of the Digital Sanskrit Buddhist Canon Input Project, 2008
Proof-read by Milan Shakya



With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Siddhārthacaritraṃ Kāvyam
ācāryabuddhaghoṣaviracitaṃ
padyacūḍāmaṇimahākāvyam


prathamaḥ sargaḥ
maṅgalam

kāruṇyakallolitadṛṣṭipātaṃ kandarpadarpānalakālamegham /
kaivalyakalpadrumamūlakandaṃ vande mahākandalamarkabandhum // 1.1 //
yasyaikadeśaṃ yatayo 'pi vaktuṃ nālaṃ babhūvurnalināsanādyāḥ /
śāstustadetaccaritāpadānaṃ vaktuṃ manīṣā mama maugdhyameva // 1.2 //
tathāpi tatrāhitabhaktiśaktyā tadetadākhyātumahaṃ pravīṇaḥ /
tathāhi tatpādasamāśrayeṇa rajo 'pi lakṣmīṃ kurute hi puṃsām // 1.3 //
asti praśastā kapileti nāmnā kācit purī kāmadughā prajānām /
yāṃ vīkṣya śakro nijarājadhānyāḥ ślāghābhisandhiṃ śithilīkaroti // 1.4 //
sambhāvyate yatra sudhāmarīciḥ saudhadhvajastambhanilīnabimbaḥ /
mukhāravindadyutimoṣaroṣādāropitaḥ śūlamivāṅganābhiḥ // 1.5 //
vīthīṣu māṇikyamayīṣu yasyāṃ jyotīṃṣi bhānti pratibimbitāni /
anaṅgacāpādapakṛṣyamāṇānmuktāphalānīva paricyutāni // 1.6 //
utsedhino yatra gṛhāḥ prabhūṇāmudastajaitradhvajadaṇḍavāhāḥ /
ālolaghaṇṭākvaṇitairajasramabhyarthino dātumivāhvayanti // 1.7 //
rathyāsu ratnopahitāsu yasyāṃ bimbapraviṣṭāḥ kariṇo vibhānti /
kūlādrikūṭā iva kuṇḍalīndrasāhāyakaṃ kartumadhaḥ pravṛttāḥ // 1.8 //
pāñcālikā yadgṛhapañjareṣu prapañcitāḥ kāñcanasañcayena /
bhūmābhibhūtāripurāhṛtānāṃ puṣyanti śobhāṃ puradevatānām // 1.9 //
āruhya saudhānatimeghamārgān varṣāndhakāreṣvapi vāsareṣu /
kathānabhijñā dhanagarjitānāṃ vasanti yasyāṃ vanitā viyuktāḥ // 1.10 //
yatrālayāḥ kāñcanaketudaṇḍairudañcitairdobhirivātidīrghaiḥ /
apāharantīva kṛtābhyasūyāḥ śobhāṃ śunāsīrapurālayānām // 1.11 //
yadaṅganāḥ saudhasamīpalagnāmādāya hastairamṛtāṃśulekhām /
niveśayantyo nijakuntaleṣu viḍambayanti śriyamambikāyāḥ // 1.12 //
yanmaṇḍapāḥ prauḍhanidāghataptāścañcatpatākārasanāñcalena /
āsvādayantīva tuṣāraraśmiṃ sudhārasena svadamānabimbam // 1.13 //
vilokya caityadhvajasiṃhamudrāṃ bhayākule kvāpi gati kuraṅge /
niśākaro yatra nitambinīnāṃ sādharmyamabhyeti sahānanābjaiḥ // 1.14 //
yaccandraśālāsvabalājanānāṃ vitanvatāṃ vibhramamaṇḍanāni /
ādarśatāmāśrayate niśāsu purogataṃ pūrṇasudhāṃśubimbāt // 1.15 //
yatrendranīlopalagopurāṇāṃ vijṛmbhamāṇāḥ kiraṇapraṇālāḥ /
caṇḍāṃśubimbe 'pi sanīḍabhāji kṣaṇaṃ vitanvati kalaṅkaśaṅkām // 1.16 //
yatrāpagāḥ svacchajalāntarālasaṃkrāntatīrasthitakeliśailāḥ /
madoṣmaṇā magnasuradvipāyā mahendrasindhoḥ śriyamāśrayante // 1.17 //
yatraukasāṃ ratnavinirmitānāmuccāvacairuccalitairmayūkhaiḥ /
varṣāvasāne 'pi mahendracāpairābhāti sannaddhamivāntarikṣam // 1.18 //
prāsādamālāsu hiraṇyamayīṣu prārabdhalīlāḥ pramadā yadīyāḥ /
sumeruśṛṅgeṣu vihāriṇīnāṃ surāṅganānāṃ dyutimākṣipanti // 1.19 //
yatrālayānāṃ pravijṛmbhamāṇāḥ prabhāvirohāḥ sphaṭikācitānām /
āsannabhājāṃ haritāṃ hayānāṃ yāntīva karṇakṣaṇacāmaratvam // 1.20 //
marīcibhiryanmaṇitoraṇānāṃ visṛtvarairvicchuritapravāhā /
madhyenabho bhāti mahendrasindhuḥ kalindajākarburitāntareva // 1.21 //
samucchritaiḥ saudhataleṣu yasyāṃ matsyadhvajairmārutakampamānaiḥ /
sārdhaṃ vigṛhṇanti sapatnabuddhyā marutsravantīmakarāḥ saroṣam // 1.22 //
ratiśramo yatra vilāsinīnāṃ prāsādamabhraṅkaṣamāśritānām /
vinīyate gandhavahena mandaṃ mandākinīvīcivihārabhājā // 1.23 //
sudhāsanāthena sudhāmayūkhaḥ kalāsamagraḥ karapallavena /
vilimpatīva kṣaṇadāsu yasyāṃ krīḍāgṛhāṇāmuparisthalāni // 1.24 //
yatrendranīlopalakuṭṭimeṣu praviṣṭabimbāṃ prathamendulekhām /
mṛṇālakhaṇḍaspṛhayā marālāścañcūpuṭaiścarvitumutsahante // 1.25 //
abhyudgataṃ yadgṛhadhūparāśimakāṇḍaghāṭīpaṭurāhudarśam /
paśyan bhayenaiva patirdinānāmantardadhātyambudharāṭavīṣu // 1.26 //
bimbapraviṣṭāḥ sphaṭikasthalīṣu vakraśriyo yadvaravarṇinīnām /
vikāsināṃ vyomanadījaleṣu saroruhāṇāṃ vitaranti śaṅkām // 1.27 //
sālaṃ yadīyaṃ samatītya gantumapārayan dhikkṛtacakravālam /
patistviṣāmuttaradakṣiṇārdhavyājena tatpārśvabhuvā prayāti // 1.28 //
prabhañjanakṣobhavijṛmbhitābhirvīcibhirullaṅghitatīradeśam /
khātaṃ yadīyaṃ kalaśāmburāśiṃ jetuṃ samudyogamivātanoti // 1.29 //
kananti kālāgarudhūpamiśrā yatsaudhacīnadhvajavaijayantyaḥ /
kallolabhinnāstapanātmajāyāḥ svarlokasindhoriva vīcimālāḥ // 1.30 //
mahīpatistatra babhūva mānyaḥ śākyānvayaḥ śāśvatarājalakṣmīḥ /
dharmānurodhārjanaśuddhavṛttiḥ śuddhodano nāma yathārthanāmā // 1.31 //
vibhuḥ pratāpānalameva vīdhraṃ vivāhasākṣye viracayya vīraḥ /
yaḥ paryaṇaiṣīdarirājalakṣmīṃ kṛpāṇadhārājalapātapūrvam // 1.32 //
yaḥ pūrvamādhāya mahābhiṣekaṃ kṛtebhakumbhairgaladasrapūraiḥ /
paścādarīṇāṃ hṛdayāravindaiḥ pupoṣa pūjāṃ raṇadevatāyāḥ // 1.33 //
pāṇau kṛpāṇī virarāja yasya vibhūṣitāṅgī pulakākṣareṇa /
ākāraṇāya dviṣatāṃ yamena sampreṣitā śāsanapatrikeva // 1.34 //
niruddhabhūbhṛnmahimātireko niḥśeṣapītāhitavāhinīśaḥ /
yaccandrahāso bhuvanaprasādaṃ prāsūyatāgastya ivodayena // 1.35 //
yo vāhinīṃ megha ivāttadhanvā vipakṣabhūbhṛtkaṭakaprabhūtām /
āsārayannākularājahaṃsāṃ cakre samuccelakabandhanṛttām // 1.36 //
alaṃkṛtāṅgāḥ subhaṭāntramālyairādāya śṛṅgāniva nāgahastān /
yadvairiraktāmbutaraṅgiṇīṣu vyātyukṣilīlā vidadhuḥ piśācāḥ // 1.37 //
praśastivadhvā pravarasya yasya pratāpadīpāñjanasaṃgrahāya /
āsthāpitaṃ pātramivendranīlamabhraṃ ghanaśyāmalamābabhāṣe // 1.38 //
āpūrite nirbharamantarikṣe yasyāṇḍakukṣimbharibhiryaśobhiḥ /
pṛthvīpatīnāṃ yaśasaḥ prasartumāsīt pareṣāmiva nāvakāśaḥ // 1.39 //
yaśastadīyaṃ yadi nābhaviṣyacchītāṃśuśubhraṃ śiśiropacāraḥ /
soḍhuṃ pratāpānalamaprasahyamapārayiṣyat kathameṣa lokaḥ // 1.40 //
bhujena bhogīndradhurandhareṇa yasmin dṛḍhaṃ bhūvalayaṃ dadhāne /
pratyarthikāntābhujavallarībhyaḥ papāta bhūṣāvalayaṃ vicitram // 1.41 //
dayālumāśritya tamatyudāraṃ vanīpakā nāparamabhyagacchan /
āsādya vārākaramambubāhāḥ kāsāramanyaṃ kimu kāmayante! // 1.42 //
tasyāṃsadhārāsadane 'vataṃsamālyāsavasyandanitāntaśīte /
bahiḥ pratāpajvaravihvaleva vimuktalauyā vijahāra lakṣmīḥ // 1.43 //
tasyābhiṣeke sacivāvamuktairgaṅgāditīrthopanataiḥ payobhiḥ /
śatrupratāpānalaśaktitarāsi sahaiva puṃsāṃ hṛdayajvareṇa // 1.44 //
suvarṇarūpaṃ sumanoniṣevyaṃ tuṅgaṃ sudharmāspadamadvitīyam /
taṃ bhūbhṛtaṃ merumiva prapannāścakāśire ṣaḍguṇaratnasārthāḥ // 1.45 //
anyatra karṇaḥ sudhiyāmasaktastasyāpadānaśravaṇe sasajja /
apāsya pīyūṣarasaṃ surāṇāṃ rasāntare kiṃ ramate rasajñā! // 1.46 //
sahasraśassantvapare 'pi bhūpāstenaiva saurājyavatī dharitrī /
anekaratnaprabhavo 'yudanvān ratnākaro 'bhūnnanu kaustubhena // 1.47 //
mahātmanā tena makhairajasramāhūyamāneṣvamṛtāśaneṣu /
pariṣkriyājāyata pārijātaḥ paraṃ surādhīśvararājadhānyāḥ // 1.48 //
tasyāpadānāni taṭasthitābhiḥ saṅgīyamānāni surāṅganābhiḥ /
ākarṇya harṣād dravatīva meruradyāpi niṣyandajalāpadeśāt // 1.49 //
tasmin nṛpe tanvati dānavarṣaṃ naiko 'pyasampūrṇamanoratho 'bhūt /
mahāghane varṣati baddhadhāramalabdhapūrttyasti saraḥ kimurvyām! // 1.50 //
nadīva sindhornalinīva bhānoḥ kaleva cendoḥ kamaleva viṣṇoḥ /
saudāminīvāmbudharasya tasya māyeti nāmnā mahiṣī babhūva // 1.51 //
tasyāḥ pravālodarasodarābhaṃ yugmaṃ padāmbhoruhayorbabhāra /
sāmantakāntālakavallarīṇāṃ puṣpāyamāṇān nakhapūrṇacandrān // 1.52 //
vijṛmbhamāṇā nakharatnadīptiḥ padasya tasyāḥ patidevatāyāḥ /
cakāra śaṅkāṃ śaraṇāgatāyāḥ svarbhānubhītyā śaśicandrikāyāḥ // 1.53 //
ākāramatyadbhutasanniveśaṃ dadhānayordaśitasaukumāryam /
tajjaṅghayostādṛśakāntimatyorna cādhikaṃ nāpi samaṃ babhūva // 1.54 //
ye darśanīyā dviparājahastā ye cābhijātāḥ kadalīviśeṣāḥ /
tadūrukāṇḍadvayajṛmbhamāṇasaundaryaratnākarabindavaste // 1.55 //
māṇikyakāñcīvalayānuviddhaśroṇībharā kṣmāpatidharmapatnī /
vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā // 1.56 //
surārṇavāvartamanojñaśobhaṃ natabhruvo 'lakṣyata nābhirandhram /
kucādrikāntidravanirjharasya nimnīkṛtaṃ sthānamiva prapātaiḥ // 1.57 //
tasyā vapuḥkṣetramanaṅgaśāli saundaryaniṣyandajalairjiṣektum /
āsūtritā yauvanahālikena trayīva kulyā trivalī cakāśe // 1.58 //
vilagnamālagnavalitrayīkaṃ daridratājanmagṛhaṃ tadīyam /
amartyagaṅgājalaveṇikābhirāśliṣṭamākāśamivābabhāse // 1.59 //
tamālanīlā navaromarājistasyā babhau tāmarasekṣaṇāyāḥ /
vivṛṇvatī bālyadaśāvināśamutpātadhūmāvalirutthiteva // 1.60 //
ātanvataścetasi komalāṅgyāḥ kodaṇḍaśikṣāṃ kusumāyudhasya /
maurvī bahirbimbagateva mānyā tanvyāścakāśe tanuromarekhā // 1.61 //
vijṛmbhamāṇena vilaṅghya velāṃ tasyāstaruṇyāḥ stanamaṇḍalena /
niḥśeṣamākrāntanijāvakāśamāsīdavalagnaśeṣam // 1.62 //
mṛṇālikā vibhramadīrghikāyā vidyullatā yauvanameghapaṃkteḥ /
maṅgalyamālā makaradhvajasya bāhā babhau vāmavilocanāyāḥ // 1.63 //
āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje /
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva // 1.64 //
tadānanenduṃ bhuvi nissapatnaṃ nirmātukāmena pitāmahena /
akāri padmaṃ dhruvamāttagandhamantaḥkalaṅkaṃ ca sudhāṃśubimbam // 1.65 //
tarupravālāścalasaukumāryāt sindhupravālāḥ sthirakarkaśatvāt /
na jagmurasyā nalinekṣaṇāyā bimbādharaupamyakathāprasaṅgam // 1.66 //
bimbādharoṣṭhadyutirāyatākṣyāstasyā vilāsasmitaviprakīrṇā /
sandhyeva bandhukaruciścakāśe candrātapaiḥ śāritasanniveśā // 1.67 //
nitāntakāntālikacandralekhāniṣyandasaundaryamahāpraṇālī /
sīmāntarekhā nayanāntanadyornāsā babhāse navayauvanāyāḥ // 1.68 //
kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ /
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya // 1.69 //
babhūva tasyā nayanotpalasya nīlotpalasyāpi mahān viśeṣaḥ /
amoghamastraṃ kusumāyudhasya pūrvaṃ dvitīyaṃ tu tapaḥsu śīrṇam // 1.70 //
tasyā viśālena vilocanena vilāsagarbheṇa vijīyamānāḥ /
adyāpi vāsaṃ vanakandareṣu hriyeva kurvanti kuraṅgaśāvāḥ // 1.71 //
saubhāgyavārākaravīcikābhyāṃ tāruṇyakalpadrumaśākhikābhyām /
bhrūvallarībhyāṃ vadanaṃ tadīyaṃ babhāvivābjaṃ bhramarāvalībhyām // 1.72 //
rarāja rājīvavilocanāyā lalāṭarekhā racitālakāntā /
ālakṣyanāmākṣarabindupaṃktiranaṅgajaitradhvajapaṭṭikeva // 1.73 //
viloladṛṣṭidvayalobhanīyaṃ tasyā mukhaṃ sāmyamupācakāra /
pariplutāntaḥparivartamānapāṭhīnayugmasya payoruhasya // 1.74 //
gorocanāgauraruciścakāśe sa ṣaṭpadaśyāmalakeśapāśā /
dhūmodgamairdhūsaritāgrabhāgā mānyodayā maṅgaladīpikeva // 1.75 //
ardhāsikāṃ bharturananyalabhyāṃ bhadrāsane saiva paraṃ prapede //
anyāḥ kimarhantyapahāya lakṣmīṃ vakṣonivāsaṃ madhusūdanasya // 1.76 //
mahīpatirmānyaguṇojjvalāyāṃ tasyāṃ mahiṣyāṃ tanayābhilāṣī /
pradīpadhūpapramukhaiḥ padārthaiḥ sa devatārādhanatatparo 'bhūt // 1.77 //
mamajja tīrtheṣu jajāpa mantraṃ tatāna dānāni tapaścakāra /
śuśrāva dharmaṃ sujanaṃ siṣeve sa putrahetoḥ saha dharmapatnyā // 1.78 //
iti gatavati puṇyairdīrghadīrghe 'pi kāle, patiravanipatīnāṃ putraratnaṃ na bheje /
tadapi ca vavṛdhe tatprārthanā tasya puṃsāṃ viramati na hi yatnaḥ kāryasiddheḥ purastāt // 1.79 //

iti buddhaghoṣācāryaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite prathamaḥ sargaḥ //


dvitīyaḥ sargaḥ
devānāṃ tuṣitapurīgamanam

tatrāntare jagati pūrvanimittamāsīd dṛṣṭvā tadadbhutamamartyagaṇāḥ sametāḥ /
sarvajñatāvasara eṣa taveti vaktuṃ jagmuḥ purīṃ suragurostuṣitāabhidhānam // 2.1 //
uttuṅganīlamaṇimandirajṛmbhamāṇarociśchaṭācchuraṇaśādvalitāntarikṣām /
prakrīḍamānamṛgaśāvaviloladṛṣṭicchāyāsamuccalanacandrakilopakaṇṭhām // 2.2 //
līlācakorarasanāñcalalihyamānaprāsādadantavalabhīkiraṇaprarohām /
tiryakpravṛttamaṇitoraṇadīrgharaśmimālāvalīguṇitavandanamālikābhām // 2.3 //
śiñjānapañcaśaracakritakārmukajyājhaṅkāravegacalitādhvagavāmanetrām /
darpāndhadiggajakapolamadapravāhakallolinīsalilakardamitapratolīm // 2.4 //
śampāsahasracaturasrasaroruhākṣīdehaprabhāpunarudīritadīpamālām /
saudhasthaloparisamucchritavaijayantīcīnāṃśukākalitadigvanitāvaguṇṭhām // 2.5 //
puṣpāvacāyavalamānapurandhrivargapīnastanonnativikalpitakeliśailām /
mākandakorakagalanmakarandapūradhārānubaddhapunaruktataṭākatoyām // 2.6 //
śrṛṅgāramaṇḍapaśironavaratnatejaḥsañcārasañcitaśatakratucāpaśobhām /
mandārakalpaharicandanapārijātasantānasaṃhṛtadaridrakathāprasaṅgām // 2.7 //
tatra sthitaṃ suragaṇā dadṛśastamenaṃ siṃhāsane vividharatnaśilānibaddhe /
vibhrājamānabahudhātuvicitravarṇe merormṛgendramiva sānutaṭapradeśe // 2.8 //
māṇikyamaulivalabhīsavidhasthitena mānyena maṅgalasitātapavāraṇena /
pūrvācalasya suṣamāṃ maṇituṅgaśrṛṅgasaṃlakṣyapūrṇaśaśinaḥ pratipakṣayantam // 2.9 //
pratyagrahāṭakaśilāphalakāyatasya phālasthalasya paritaḥ prasṛtairmakhaiḥ /
āśāviśālanayanānanamaṇḍanānāmākalpayantamiva kāntisudhāvibhāgam // 2.10 //
āyāmaśālibhiramandadayāsamudravelājaleṣu viharadbhirapāṅgapātaiḥ /
āpādayantamamarādhiparājyalakṣmyāḥ krīḍāsaroruhatatīriva diṅmukheṣu // 2.11 //
ākāśakandaradarīṣu vitāyamānairānandamandahasitairadhikaprasannaiḥ /
sandhukṣaṇāya nijakīrttipayaḥpayodheḥ sampādayantamiva śāśvatamindulokam // 2.12 //
abhyarṇavarttibhirakṛtrimabhaktiśobhairātmīyabimbasadṛśaiḥ saha mitravargaiḥ /
ābhāṣaṇeṣvadharavidrumarāgalakṣyādantaḥsphurantamanurāgamivodgirantam // 2.13 //
ānandavāṣpajalajarjaradṛṣṭipātamabhyullasatpulakabhūṣitagaṇḍarekham /
ākarṇayantamabhijātanijāpadānamagre kuśīlavagaṇairabhigīyamānam // 2.14 //
kalpadrumaprasavakalpitakarṇapūrariccholikāvigalitairmakarandapūraiḥ /
bāhudvayasya mahanīyaparākramasya vīrābhiṣekamahimānamivācarantam // 2.15 //
uttuṅgabāhuyugalodayaśailajātatejodivākarayaśohimaraśmiśaṅkām /
ātanvatāruṇasitopalanirmitena maṅgalyakuṇḍalayugena manojñagaṇḍam // 2.16 //
mandārapuṣpakalikāparikalpitena mālyena mānyabhujamadhyavilambitena /
kaṇṭhapraṇālimukhagatvararaktadhāramādarśayantamiva maitrabalāvatāram // 2.17 //
abhyudgatairaruṇarāgamano 'bhirāmairāmuktaratnavalayāṃkuraraśmijālaiḥ /
nirbhidyamānanijaśauryamahaḥpravālasañchāditāviva bhujau viṭapau dadhānam // 2.18 //
aṅgairamandaharicandanapaṅkaliptairabhyantareṣu kutakuṃkumapatralekhaiḥ /
pakṣīndracañcupuṭapāṭanajarjarāṅgāṃ jīmūtavāhanadaśāmiva darśayantam // 2.19 //
nānāvidhābharaṇaratnamarīcidaṇḍaidiṅmaṇḍaleṣu paritaḥ parijṛmbhamāṇaiḥ /
āgāmibodhipadavaibhavacihnabhūtāmṛddhipadarśanadhurāmiva śikṣayantam // 2.20 //
āpādapadmamabhitaḥ pravijṛmbhitābhi rambhojarāgapatapatakābharaṇaprabhābhiḥ /
tasmāt prabhṛtyuparibhāvimunitvamudrāṃ kāṣāyadhāraṇakalāmiva śīlayantam // 2.21 //
saṃkrāntasaudhavalabhīmaṇiputrakeṇa vakṣaḥ kavāṭaphalakena manohareṇa /
sākṣāduraḥsthalavihārisamudrarāja kanyasya kaiṭabharipoḥ kalayantamābhām // 2.22 //
niṣyandamānamakarandanirantareṇa raktotpalena karapaṅkajalālitena /
sadyo vipāṭanagaladrudhirāruṇena netrotpalena śivirājamivopalakṣyam // 2.23 //
ālepacandanavisṛtvaragandhalobhā dālīyamānamalināmabhito nikāyam /
ajñānagāḍhatimiraudhamivāntarasthaṃ tenaiva dikṣu nitarāmapasārayantam // 2.24 //
āśāmukhaprasṛmarairarabhinandanīyairāścaryasaṃhananakāntisudhāpravāhaiḥ /
āplāvayantamiva nirjararājalokamātmapratāpatapanāturamantikastham // 2.25 //
ālokabāhuvalayaskhalanāravāravācālitākhilaharinmukhamaṇḍalībhiḥ /
ārādamartyapuravāravilāsinībhirādhūyamānasitacāmaracakravālam // 2.26 //
vakṣaḥsthalena valamānamanojñahāratārāvalīvalayinā gaganopamena /
ākāśasindhulaharīparirabhyamāṇamābhāsayantamamarādritaṭāvalepam // 2.27 //
ambhoruhākṛtimabhaṅgarapadmarāgabhaṅgībhirāracitamadbhutapādapīṭham /
dānābhibhūtanatapadmanidhiprakāśaṃ savyetareṇa caraṇena parāmṛśantam // 2.28 //
aṃghreraktalakarasadyutihāriṇībhirabhyudgatābhiraruṇāṃgulidīdhitībhiḥ /
vandārudevavadanāmbujabodhanāya bālātapaprasaravarṣamivācarantam // 2.29 //
nakṣatranāthakarakandalamāṃsalena navyena pādanakhadīdhitijālakena /
niṣyandamānasuranirjhariṇīmarandadhārābhirāmacaraṇābjamivābjanābham // 2.30 //
saṃsāreghoraparitāpajuṣāṃ janānāṃ saṃrakṣaṇāya kimayaṃ samayo na veti /
jijñāsayā kṣaṇamivāvatarītukāmaṃ māṇikyakuṭṭimatalapratimānibhena // 2.31 //
dṛṣṭvā jagattrayaguruṃ śirasā praṇemurdūrānatena tuṣitālayapārijātam /
vācāmatītya padavīmabhivartamānamārebhire stutibhirarcayituṃ ca devāḥ // 2.32 //
dīnāvalokanadaśāntarajṛmbhamāṇakāruṇyapūraparivāhamahāpraṇālaiḥ /
asmānapāṅgaya vinidrasarojamudrākarṇejapaistava surendra! kaṭākṣapātaiḥ // 2.33 //
svairojjihānasuṣamābharadugdhasindhukallolakandalakarambitagātrayaṣṭe /
cūḍāvataṃsa! tuṣitālayadevatānāṃ tubhyaṃ namaḥ paramakāruṇikavratāya // 2.34 //
prajñāpradhānamahiṣīpadapaṭṭabandhasambhāvanātiśayasambhṛtanirvṛtāya /
sarvottarāśramakathāmṛtapānalīlāgoṣṭhīparāya guṇavāridhaye namaste // 2.35 //
maitrīkalatrakucabhārapaṭīrapaṅkapatrāvalīmakarikāṅkaramaṇḍitāya /
tejastaraṅgitadigantarakandarāya, trailokyabhāgyaparipākabhuve namaste // 2.36 //
mārapratāpabaḍavānalakīlajālajājvalyamānajananārṇavadharmanāve /
divapālaśekharitaśāsanapatrikāya dikyānubhāva! jagadekaguro! namaste // 2.37 //
niṣyandamānanirapāyakṛpāpravāhavīcīviṭaṅkavalamānaviśāladṛṣṭe /
dhyānāmṛtadravataraṅgitacittavṛtte! devādideva! jagadekadṛśe namaste // 2.38 //
nirvyājakṛttagalanirgaladasradhārānirvāpitakṣudhitarākṣasajāṭharāgne /
nirvāṇakelikṛtinirmitisūtradhāra! netrābhirāma! surarāja! namo namaste // 2.39 //
gandharvarājamahilājanagīyamānakīrttipravāhaparivāhitadiṅmukhāya /
bhavyānurakṣaṇaparāya phalonmukhīnabhāgyādhikāya bhagavan! bhavate praṇāmaḥ // 2.40 //
nityapravṛttaniravadyamahāpradānaśobhāparājitasuradruimakāmadheno /
śuddhāśayāya sucaritravibhūṣaṇāya tubhyaṃ namastuṣitalokadhurandharāya // 2.41 //
rākāsudhākiraṇabimbamano 'bhirāmavaktrāvadhūtavaravārijavaibhavāya /
śāntāśayāya śapharadhvajabāhuvīryamuṣṭindhayāya munimānyadhiye namaste // 2.42 //
śṛṅgāritāyatadigantamadāvalendraśuṇḍārakāṇḍaparibhāvukabāhudaṇḍam /
saundaryakandalitacārumukhāravindaṃ vandāmahe varadarāja! bhavantameva // 2.43 //
vīra! tvameva vijitākhiladiṅmukhasya mīnadhvajasya vinipātavidhau vidagghaḥ /
siṃhād ṛte jagati kaḥ khalu dhīracetā dantāvalaṃ jayati jarjaritādrikūṭam // 2.44 //
vidveṣatāpamakhilaṃ jagatāṃ vinetuṃ śaktastvameva śaraṇāgatapuṇyarāśe /
dhārādharaṃ taralavidyutamantareṇa dāvānalaṃ śamayituṃ bhuviḥ kaḥ kṣameta! // 2.45 //
mohāndhakāramuṣitāni jagattrayāṇi puṇyādhika! tvamasi bodhayituṃ pravīṇaḥ /
ko vā vikāsayitumarhati kokabandhuṃ bhānuṃ vinā śaradi paṅkajakānanāni // 2.46 //
tṛṣṇāpravāhamavaśoṣayituṃ janānāṃ tejasvināmadhipa! dakṣatarastvameva /
kalpāvasānabaḍavānalamantareṇa kaḥ pārayejjagati pātumapāmadhīśam // 2.47 //
dhīra! tvameva jananāmbunidhestrilokīṃ pāraṃ paraṃ gamayituṃ paṭutāmupaiṣi /
ko vā vihāya bhuvena kuhanāvarāhaṃ kṣoṇīsamuddhṛtividhau kuśalaḥ payodheḥ // 2.48 //
itthaṃ suparvavihitāṃ stutimādareṇa śrutvā prasannahṛdayastuṣitādhirājaḥ /
gambhīravāridharagarjitamandareṇa tān pratyuvāca vacasā madhurākṣareṇa // 2.49 //
bho bhoḥpurandaramukhā haridantapālāḥ sambhūya yūyamiha sādaramāgatāḥ kim /
kārya mayā kimapi ced bhavatāmabhīṣṭa māvedyatāmalamiha stutisampadeti // 2.50 //
te 'pi prasannamanasaḥ praṇipatya tasmai vyajñāpayan vinayanamritapūrvakāyāḥ /
devādhideva! jagatāmavabodhanāya, santiṣṭhate samucito 'vasarastaveti // 2.51 //
ākarṇya tadvacanamaśrutapūrvameṣāṃ kālādicintanaparaḥ kṣaṇameṣa bhūtvā /
niścitya tat sakalameva nidhirguṇānāṃ pratyabravīt punaramūn prathitāpadānaḥ // 2.52 //
śuddhodanasya sutatāmahametya satyaṃ sambodhanaṃ trijagatāṃ niyataṃ kariṣye /
aṅgairdhanairasubhirapyahametadeva samprārthya puṇyanicayaṃ kṛtavān pureti // 2.53 //
iti kṛtavati tasmin satyasandhe pratijñāṃ parahitaparabhāve pāramīpāraniṣṭhe /
pramuditamanasaste sphītaromāñcadaṇḍapracayaniculitāṅgāḥ pratyagacchan yatheccham // 2.54 //
atha kānicideva vāsarāṇi kṣapayitvā tridive sa devarājaḥ /
vidadhe vividhavratojjvalāyāṃ pratisandhiṃ pṛthivīpatermahiṣyām // 2.55 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye dvitīyaḥ sargaḥ //


tṛtīyaḥ sargaḥ
dauhṛdaliṅgādhānam

athodayaṃ śākyamahīpatīnāmānandamālījanalocanānām /
āśvāsanaṃ sajjanamānasānāmādhatta sā dauhṛdaliṅgamāryā // 3.1 //
vivardhamānena ca madhyamena śyāmāyamānena ca cūcukena /
garbhodayo 'bhūdalasekṣaṇāyāstasyāḥ sakhonāmanumānagamyaḥ // 3.2 //
mahāmunīnāmapi mānanīye garbhatvamātasthuṣi bodhisattve /
madhyastadīyo manaso 'pi sūkṣmaḥ priyādiva sphītataro babhūva // 3.3 //
yathā yathā vṛddhimavāpa tasyā madhyaṃ mahiṣyā mahanīyamūrtteḥ /
tathā tathā vṛddhimavāpa gātramaputratāśokakṛśasya bharttuḥ // 3.4 //
stanadvayasyāgramabhūd vivarṇaṃ sākaṃ sapatnīvadanena tasyāḥ /
kiñcānanaṃ garbhabharālasāyāḥ kīrttyā samaṃ pāṇḍuramāsa bharttuḥ // 3.5 //
antargatasyādbhutavikramasya viśvatrayīvismayanīyamūrtte /
pratāpavahneriva dhūpajālaistasyāḥ stanaḥ śyāmamukho babhūva // 3.6 //
tasyāḥ stanadvandvamaninditāṅgyāḥ śyāmaṃ śikhāyāmavaśeṣapāṇḍu /
taṭābhighātāhitapaṅkamudrāmādhatta nāgādhipakumbhalakṣmīm // 3.7 //
vṛddhā vitenurvividhauṣadhībhiḥ putrasya rakṣāmudarasthitasya /
saiva smaropadravapīḍitānāṃ babhūva rakṣā bhuvanatrayāṇām // 3.8 //
puṇye muhūrte puṃruhūtalakṣmīḥ kulānurūpaṃ gurugarbhavatyāḥ /
yathākramaṃ puṃsavanādi kṛtyaṃ nirvartayāmāsa nṛpo mahiṣyāḥ // 3.9 //
prabhātaveleva sahasrabhānuṃ pradoṣalakṣmīriva śītaraśmim /
bhadre muhūrte nṛpadharmapatnī prāsūta putraṃ bhuvanaikanetram // 3.10 //
tatrāntare tāmarasairudārairudañcitairañcitapañcavarṇaiḥ /
sañchāditā tasya vihārahetoḥ kṛtopahāreva babhūva pṛthvī // 3.11 //
śākhāsu śākhāsu samudbhavadbhivicitrapatraiḥ śatapatrajātaiḥ /
cakāśire tasya vilokanāya sañjātanetrā iva śākhino 'pi // 3.12 //
asmākamutpattirivātra bhūmau buddhāṅkurāṇāmapi durlabheti /
sandarśanāyeva śarīrabhājāṃ nālīkamāsīnnabhasaḥ sthale 'pi // 3.13 //
asyopadeśādakhilo 'pi satyaṃ nirvāṇamabhyeṣyati jīvalokaḥ /
kimasmadabhyujjvalanairatīva nirvāṇamīyurnirayāgnayo 'pi // 3.14 //
mahātmanastasya mahīdhrapātagurūṇi pādākramaṇāni soḍhum /
apārayantīva bhṛśaṃ cakampe viśvambharā viślathaśailabandhā // 3.15 //
tālapramāṇāḥ sahasā dharitrīṃ bhittvā samuttasthurudapravāhāḥ //
puṇyātmanastasya namaskriyārthaṃ bhujaṅgalokā iva śeṣavaśyāḥ // 3.16 //
amuṣya sarvatra vitāyamānairākāśaṅgāsalilāvadātaiḥ /
yaśaḥpravāhairiva lipyamānā diśaḥ samastāḥ viśadībabhūvuḥ // 3.17 //
æjātaḥ pṛthivyāmadhipo munīnāmÆ iti bruvāṇā iva viṣṭapānām /
maṅgalyaśaṅkhānakamardalādyavādyaprabhedāḥ svayameva reṇuḥ // 3.18 //
mahānubhāvasya mahābhiṣekasambhāvanāṃ kartumiva pravṛttāḥ /
vyatītya velāṃ sakalāḥ samudrāḥ pracelurabhyucchritavīcihasyāḥ // 3.19 //
cacāla meroracalābhidhānaṃ caskhāla sindhorlavaṇodavārtā /
ākhyā sravantītyagalatsravantyāsthireti bhūmerabhidhā vyaraṃsīt // 3.20 //
vavarṣa varṣāsamayaṃ vināpi valāhako vāridhidhīraghoṣaḥ /
āścaryakarmāṇi babhūvuritthaṃ jāte satāmagrasare kumāre // 3.21 //
āsphālitānekamṛdaṅgaghoṣavācālitāśāntadarīmukhāṇām /
ānandanṛttabhramighūrṇamānavasundharāndolitabhūdharāṇām // 3.22 //
anyonyasammardaviśīrṇahāramuktāvalītārakitasthalīnām /
prakṣiptapiṣṭātakapāṃsumuṣṭiśṛṅgāritāśeṣadigantarāṇām // 3.23 //
parasparākṣiptavibhūṣaṇānāṃ paryastacūḍāmaṇiśekharāṇām /
ekālayasyeva jagattrayāṇāṃ babhūva tajjanmamahotsavaśrīḥ // 3.24 //
pratyagragarbhacchavipāṭalena sutena mātā sutarāṃ cakāśe /
navyodayālohitavigraheṇa veleva bālena sudhākareṇa // 3.25 //
prataptacāmīkarabhāsvareṇa prasarpatā tasya śarīrabhāsā /
prasūtikāgarbhagṛhapradīpāḥ pratyūṣatārāpratimā babhūvuḥ // 3.26 //
atyadbhutāmātmajajanmavārtāṃ śrṛṇvan sa śuddhāntajanānnarendraḥ /
ānandamūrcchākulacittavṛttiḥ kartavyamūḍhaḥ stimito babhūva // 3.27 //
padārthametatpriyadānayogyamadṛṣṭavān sa triṣu viṣṭapeṣu /
sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāraḥ // 3.28 //
bhadre muhūrte sa patiḥ prajānāṃ dadarśa devyāḥ stimitāyatākṣaḥ /
kumāramutsaṅgatale śayānaṃ taṭe taṭinyā iva haṃsaśāvam // 3.29 //
aśrāntatṛṣṇena vilocanena mukhendumāsvādayataḥ svasūnoḥ /
āsīt pituḥ kaṇṭakitāṅgayaṣṭerānandabāṣpaprasaro nirodhaḥ // 3.30 //
stanandhayasyānanacandrabimbamamandasaundaryasudhānidhānam /
nipīya netrāñjalinā nitāntaṃ nṛpādhipo nirvṛtimāsasāda // 3.31 //
sa jātakarmādikamatyudāraṃ sūnoḥ samāpayya purohitena /
'siddhārtha ' ityasya jagatpraśasyāmananyayogyāmakarodabhikhyām // 3.32 //
navāmbuvāhena nabhaḥsthalīva navyena tārāpatinā niśeva /
mṛgendraśāvena mahāṭavīva vibhūṣitā santatirāsa tena // 3.33 //
avyaktavarṇābhiramuṣya vāgbhiryathā nṛpaḥ prītamanā babhūva /
tathā na gānairapi gāyakānāṃ mahākavīnāmapi vāgvilāsaiḥ // 3.34 //
nisargasaurabhyanitāntahṛdyaṃ tasyānanaṃ tādṛśasaukumāryam /
babhūva sāmānyamayātayāmaṃ līlābjamantaḥpurasundarīṇām // 3.35 //
mano 'bhirāmairmaṇikiṅkaṇīnāṃ māturmudaṃ māṃsalayanninādaiḥ /
ātmīyabimbānunayābhimānaścikrīḍa sūnurmaṇimedinīṣu // 3.36 //
ātanvatā pāṃsuvihāramāptairamātyaputraiḥ saha bālakena /
saṃgrāmabhūdhūliṣu bhāvinīṣu svairaṃ vihartuṃ vihiteva yogyā // 3.37 //
sa dhīramantaḥpurasiṃhaśāvaiḥ saṃkrīḍamānaḥ saha rājasūnuḥ /
atyadbhutasyātmaparākramasya śikṣāmivaiṣāṃ ciramanvatiṣṭhat // 3.38 //
anupravṛttānmaṇighaṇṭikānāmārāvaharṣād gṛharājahaṃsān /
tatāṭa pādena tadīyarājaśabdāsahiṣṇuḥ kila tān kumāraḥ // 3.39 //
nakhāṃkuśāghātavidhūtamūrdhā mukhāravaprasrutavṛṃhitaśrīḥ /
maṅgalyanirvṛttamadāmburekho bālo vitene madahastilīlām // 3.40 //
abhyullasaccampakadāmadīptirālokasambhāvitajīvalokaḥ /
sa dārako dīpa iva pradīptaḥ śokāndhakāraṃ vinināya pitroḥ // 3.41 //
kṛtopavītaṃ galitātibālyaṃ samastavidyāpariśīlanāya /
tamarpayāmāsa kumāravaryamācāryahasteṣu patiḥ pṛthivyāḥ // 3.42 //
sa deśikendrairupadiśyamānā vidyāḥ samastāḥ sakalāḥ kalāśca /
jagrāha medhāvitayācireṇa varṣāghano vārinidheravāpa // 3.43 //
ananyasāmānyadhiyaṃ kumāramāsādya vidyāḥ sutarāṃ virejuḥ /
śaratprasannaṃ gaganāvakāśaṃ tārādhipasyeva mayūkhamālāḥ // 3.44 //
nitāntamānandayatā prajānāṃ manāṃsi sadyo haratā tamāṃsi /
candrodayeneva mahāsamudraḥ śākyānvayastena samullalāsa // 3.45 //
prabheva bhānoḥ pratibheva sūreḥ śikheva dīpasya dayeva sādhoḥ /
jyotsneva candrasya sudheva sindhostasyoditāsīnnavayauvanaśrīḥ // 3.46 //
āropya tāruṇyaviśeṣaśāṇaṃ rauṣāṇitānīva manobhavena /
aṅgānyabhivyañjitalakṣaṇāni vibhaktasandhīni babhūvurasya // 3.47 //
tasyāṃdhriyugmaṃ sahajābhirūpyaṃ rekhāsahasrārarathāṅgacihnam /
navyāni nālīkavanāni nūnaṃ nakhaprabhacandrikayā jahāsa // 3.48 //
valitrayālaṃkṛtidarśanīyavilagnabhāgo narapālasūnuḥ /
manthācalo vāsukibhogaveṣṭaḥ lekhollasanmadhya ivāluloke // 3.49 //
guṇaiḥ samastai saha rājasūnornitambabimvaḥ prathimānamāpa /
doṣairaśeṣaiḥ samameva tasya madhyapradeśaḥ kṛśatāmayāsīt // 3.50 //
nābhihradastasya narendrasūno romāvalīketananīlayaṣṭim /
nikhātukāmena manobhāvena nirvartito garta ivābabhāse // 3.51 //
śriyaḥ sarojāntaraduḥsthitāyā viśṛṅkhalaṃ dātumivāvakāśam /
puṇyātmanastasya bhujāntarāalaṃ babhūva vindhyādriśilāviśālam // 3.52 //
śūrasya tasya kṣitipālasūnorvṛkṣaḥkavāṭe sati vajrasāre /
cakruḥ kavāṭaṃ sadaneṣu sattvā vibhūṣaṇārthaṃ na tu rakṣaṇārtham // 3.53 //
bhujo bhujaṅgādhipabhogadīrghastasya prajāpālanapaṇḍitasya /
akṣepaṇīyaḥ pratibhūpatīnāṃ trailokyarakṣāparigho babhūva // 3.54 //
rekhābhiratyantaparisphuṭābhistatkandharā bandhurasanniveśā /
gāḍhādarāliṅgitakāntilakṣmīkeyūramudrābhirivāvababhāse // 3.55 //
mugdhasya tasyāsa mukhāmbujasya mahotpalasyāpi mahān viśeṣaḥ /
vāṇimalolāṃ vahati sma pūrvaṃ svabhāvalolāmitaratu lakṣmīm // 3.56 //
vāṇyā vareṇyasya mukhe vasantyā mañjīraśiñjānamivāsa sūktam /
nakhaprabheva smitacandrikāsīnmuktākṣamāleva ca dantapaṃktiḥ // 3.57 //
tadānanāmbhoruhakāntilakṣmyāstadgaṇḍabhittirmaṇidarpaṇaśrīḥ /
tatkarṇapāśaśca vilāsaḍolā tadīkṣaṇaṃ vibhramadīrdhikāsīt // 3.58 //
bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā /
kodaṇḍalīleva vijitya mārādātmīkṛtāropitabhṛṅgamauvī // 3.59 //
prasannamūrṇāvalayābhirāmaṃ jyotirmayaṃ tasya mukhārabindam /
bhūyiṣṭhamantargatacandralekhāṃ bālārkabimbaśriyamātatāna // 3.60 //
ūrṇābhirāmā narapālasūnorniṭālabhūmirnitarāṃ cakāśe /
vaprakriyābhagnanilīnadantidantāṃkurā meruśilātaṭīva // 3.61 //
vināṅgarāgeṇa vināṅgadena vināvataṃsena vinā srajāpiu /
āviṣkṛtāsecanakālamāsīdaṅgaḥ tadīyaṃ navayauvanena // 3.62 //
ānandayitrī hariṇekṣaṇānāmaduṣṭipūrvā puruṣāntareṣu /
nirvyājabhūṣā nikhilāṅgayaṣṭestasyoditāsīt samudāyaśobhā // 3.63 //
viśvambharāvalayadhāraṇayogyabāhoḥ sūnornṛpaḥ surapatipratimasvabhāvaḥ /
māṇikyakumbhabharitairmaṇimantrapūtaistīrthaiścakāra yuvarājapadābhiṣekam // 3.64 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye tṛtīyaḥ sargaḥ //


caturthaḥ sargaḥ
siddhārthavivāhaprastāvaḥ

atho kumārasya kulodvahasya karagrahaṃ kārayituṃ narendraḥ /
kā sāsya yogyā bhuvi kanyaketi cintayāmāsa sametabandhuḥ // 4.1 //
tatrāntare koliyabhūmipālaḥ kumārikāṃ me kularatnadīpām /
dāsyāmi sūnostava sarvatheti sandeśapatraṃ visasarja tasmai // 4.2 //
ākarṇya sandeśamukhādudantamatīva santuṣṭamanāḥ kṣitīśaḥ /
tathaiva sajjīkriyatāṃ tvayeti sandeśamasmai prajighāya bhūyaḥ // 4.3 //
tatheti so 'pi pratigṛhya tasmai sandeśapatraṃ samudīrṇaharṣaḥ /
pracakrame kārayituṃ kumāryā vivāhadīkṣotsavamatyudāram // 4.4 //
āropitābhraṅkaṣaketumālamābaddhakauśeyavitānaśobham /
abhyucchritendrāyudhatoraṇāṅkamabhyantarasthāpitapūrṇakumbham // 4.5 //
āstīrṇamuktāsikatābhirāmamākīrṇanānākusumaupahāram /
ārabdhavaivāhikasaṃvidhānamantaḥpuraṃ bhūmipaterbabhūva // 4.6 //
abhyaktagātrīmadhivāsitena tailena gandhāmalakopaliptām /
varāṅganāstā maṇikumbhamuktairambhodharaiḥ sādaramabhyaṣiñcan // 4.7 //
snānāvasāne naradevakanyā pāthobharārdraṃ parimucya vāsaḥ /
samādade cārutaraṃ dukūlaṃ candrātapaṃ śāradikeva rātriḥ // 4.8 //
tataḥ prakīrṇābhinavaprasūne catuṣkamadhye viniveśya sakhyaḥ /
nānāvidhairābharaṇairnarendrakanyāmalañcakruratipravīṇāḥ // 4.9 //
antaḥsamāveśitaphullamallīdhammillabandhastaralekṣaṇāyāḥ /
tatāna tārāgaṇaśāritasya gāḍhāndhakārastabakasya kāntim // 4.10 //
ākuñcitāgrairalakaiḥ praśastaistasyā mukhāmbhoruhamābabhāse /
tadīyasaurabhyasamṛddhilobhādālīyamānairiva cañcarīkaiḥ // 4.11 //
sindūraklṛpta kṣitipālaputryā vivāhadīkṣātilako vireje /
prāptādhipatyasya manobhavasya pratāpabākārka ivojjihānaḥ // 4.12 //
karṇāvasaktāḥ kamalekṣaṇāyā yavāṅkurāḥ sātiśayaṃ virejuḥ /
trilokajiṣṇoḥ kusumāyudhasya kīrttiprarohā iva jṛmbhamāṇāḥ // 4.13 //
kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ /
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya // 4.14 //
vinyastakālāñjanadarśanīyaṃ vilocanaṃ mīnavilocanāyāḥ /
atyugrahālāhalapaṅkadigdhāmanaṅgabāṇaśriyamanvayāsīt // 4.15 //
ananyasādhāraṇapāṭalimnastasyā manojñasya radacchadasya /
ākalpitā yāvakapaṅkabhatirabhūtapūrvāṃ na cakāra śobhām // 4.16 //
alaṃkṛtaṃ mauktikakuṇḍalābhyāmambhoruhākṣyā mukhāmārdrahāsam /
pārśvadvayāvasthitapuṇḍarīkakośaṃ śaratkokanadaṃ jigāya // 4.17 //
āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje /
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva // 4.18 //
tasyā vapuścandanapaṅkaliptamāmodikālāgarubhakticitram /
kalindajākarburitāntarāyāḥ śobhāmapuṣyat suraśaivalinyāḥ // 4.19 //
payodharadvandvamaninditāṅgyāḥ parisphurannistalatāarahāram /
ākīrṇatārānikarābhirāmāmastādriśṛṅgaśriyamanvagacchat // 4.20 //
balitrayālaṃkṛtamadhyadeśā tanvī vilolastanabhārahārā /
taraṅgitā śīkarajālitāṅgacakrāhvayā śaivalinīva reje // 4.21 //
māṇikyakāñcīvalayānuviddhaśroṇībharā kṣoṇipatestanūjā /
vasundharā vāridhiratnagarbhavelāsamāliṅgitasaikataiva // 4.22 //
rarāja tasyā navaromarājirārohatastuṅgapayodharādrim /
śṛṅgārayoneravalambanārthamālambitendīvaramālikeva // 4.23 //
anarghacāmīkarakalpitābhiralaṃkriyābhiḥ sutanuścakāśe /
samujjvalā nūtanamañjarībhiḥ sañcāriṇī campakavallarīva // 4.24 //
alaktakāsaṅgavivṛddharāgamaṃghriddhayaṃ komalamāyatākṣyāḥ /
navātapasparśaviśeṣadṛśyāṃ nālīkaśobhāṃ namayāñcakāra // 4.25 //
ākalpasaundaryadidṛkṣayeyamābibhratī sphāṭikamātmadarśam /
vididyute pūrṇaśaśāṅkavimbasamparkiṇī śātamakhī diśeva // 4.26 //
anantaraṃ bandhuragātrayaṣṭeḥ purodhasaḥ pūrṇamanorathāyāḥ /
na kevalaṃ kautukamābabandhuḥ karāmbuje kiñca hadambuje 'pi // 4.27 //
evaṃ samāpayya kumārikāyā vaivāhikaṃ maṇḍanasaṃvidhānam /
kutūhalī kauliyabhūmipālastasthau varasyāgamamīkṣamāṇaḥ // 4.28 //
atha svaveśmanyadhirājasūnuḥ snātānulipto navadhautavāsāḥ /
ullāsikāṃ lokavilocanānāmudvāhabhūṣāmurarīcakāra // 4.29 //
suvarṇasūtragrathitāntareṇa kṣaumottarīyeṇa sa rājasūnuḥ /
vidyutpinaddhena śaradghanena viyattalābhoga iva vyarājat // 4.30 //
viśālavakṣaḥsthalalambitena muktākalāpena babhau kumāraḥ /
virājamānena taṭopakaṇṭhaṃ chāyāpatheneva suvarṇaśailaḥ // 4.31 //
prasannagambhīravapuḥ kumāraḥ pravālamuktāmayakuṇḍalābhyām /
caṇḍāṃśutārādhipamaṇḍalābhyāmalaṃkṛto merurivāluloke // 4.32 //
varaścakāśe haricandanārdro bālātapātāmra ivodayādriḥ /
dhātucchaṭāvicchuritaḥ karīva sandhyāmahaḥsāndra ivāmṛtāṃśuḥ // 4.33 //
ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūnaḥ /
vaikartanaṃ maṇḍalamāsthitasya puṃsaḥ purāṇasya pupoṣa lakṣmīm // 4.34 //
alaṃkriyājāyata dehakāntirnaisargikī tasya narendrasūnoḥ /
eīśvaryacihnāni paraṃ babhūvuranyāni māṇikyavibhūṣaṇāni // 4.35 //
ukṣiptamuktātapavāraṇaśrīruddhūtabālavyajanopacāraḥ /
āruhya vaivāhikamaupavāhyaṃ jagāma sanbandhigṛhaṃ kumāraḥ // 4.36 //
tamāgataṃ śākyakulapradīpaṃ kṣoṇīpatiḥ koliyacakravarttī /
svayaṃ padābhyāmabhigamya dūraṃ vaivāhikaṃ maṇḍapamānināya // 4.37 //
dadarśa dhīraḥ kṣitipālaputrīṃ tatra sthitāṃ tārakarājavaktrām /
līlāravindena karasthitena payodhikanyāmiva bhāsamānām // 4.38 //
sotkaṇṭhamālokayataḥ kumārīṃ sudhāṃśuśobhāparibhāvukāṅgīm /
atītya velāmadhirājasūnorānandasindhuḥ prasasāra dūram // 4.39 //
yat kāryate tatra pativratābhiḥ kṛtvā tadetat sakalaṃ kumāraḥ /
tayā samaṃ tāmarasāyatākṣyā jatāma vaitānikavedimadhyam // 4.40 //
udarciṣastasya hutāśanasya havirbhiruccairjvalataḥ purastāt /
kriyākalāpe kṛtadhīḥ purodhāḥ saṃyojayāmāsa vadhūkumārau // 4.41 //
āsīt kumāraḥ pulakaprarohairudañcitaiḥ kañcukitāṅgayaṣṭiḥ /
vaikakṣamālyacyutakesarāstadguptyai babhūvurguṇaratnarāśeḥ // 4.42 //
āvirbhavadbhiḥ śramavārileśairārdrāṅguliḥ koliyakanyakāsīt /
vivāhadhārājalaśīkarāstadvyājībabhūvurvipulekṣaṇāyāḥ // 4.43 //
ālokalobhādabhivartamānā nivartamānāstrapayā ca śaśvat /
tayorapāṅgaprasarāstadānīṃ ḍolāvihāraśriyamanvabhūvan // 4.44 //
abhyastayā saṃvaraṇāmbuśerāvartacakrabhramalīlayeva /
varaḥ samaṃ vāmadṛśā kṛśānoḥ pradakṣiṇāprakramamanvatiṣṭhat // 4.45 //
kanyākumārau kamanīyarūpāvālokya homāgniradṛṣṭapūrvau /
pradakṣiṇārciḥsphuraṇacchalena ślāghāśiraḥkampamivācacāra // 4.46 //
guruprayuktā kulapālikā sā lājopahāra visasarja vahnau /
marudvidhūtā latikeva puṣpaṃ cūtadrame syūtanavapravāle // 4.47 //
samudgatā dhūmatatiḥ kṛśānoḥ samīpalagnā mukhasārasasya /
amlānanīlāyatanālabhaṅgīma ṅgīcakārāmbujalocanāyāḥ // 4.48 //
tasmādudīrṇā navadhūmarājistasyā mukhe tadgrahaṇaprasanne /
kṣaṇaṃ samālakṣyata sañcarantī saroruhe ṣaṭpadamālikeva // 4.49 //
vaktrāravindaṃ paritaḥ prakīrṇā vāmabhruvo maṅgaladhūmarājiḥ /
anyāmṛtāṃśubhramataḥ prayātāmadhatta sākṣāt pariveṣalakṣmīm // 4.50 //
vaktrāmbujaṃ vāmadṛśaḥ parītā vaivāhikī maṅgaladhūmapaṃktiḥ /
babhāra nīlāṃśukanirmitasya muhūrtavaktrāvaraṇasya śobhām // 4.51 //
kālāñjanocchvāsavikūṇitākṣaṃ dharmodakakliṣṭakapolapatram /
vivarṇakarṇotpalamānanābjaṃ babhūva dhūmagrahaṇānmṛgākṣyāḥ // 4.52 //
iti krameṇāhitapāṇipīḍastayā sahaiva śvasurau kumāraḥ /
nanāma tāvapyanumodamānāvāśīrbhiretāvanuvardhayetām // 4.53 //
anyāṃśca sarvānapi bandhuvargān sambhāvya jāyāsahitaḥ kumāraḥ /
nirgatya tasmānnijarājadhānīpradakṣiṇāya pravaro jagāma // 4.54 //
tasmin muhūrte kapilāṅganānāṃ kumāranidhyānaparāyaṇānām /
saudheṣu saudheṣu samudbabhūvuḥ śṛṅgāraceṣṭā madanopadiṣṭāḥ // 4.55 //
tathā hi kācit karapallavena kalhāramālāmavalambamānā /
svayaṃ varītuṃ kila rājadhānīsopānamārgaṃ tvarayā jagāma // 4.56 //
netrasya taddarśananiścalasya mā mūdidaṃ rodha itīva matvā /
apāsya kālāñjanamāyatākṣī vātāyanaṃ satvaramāpa kācit // 4.57 //
vibhūṣaṇairantarite madaṅge naisargikīṃ kāntimasau na paśyet /
itīva naipathyamakalpayantī kācit prapede sahasā gavākṣam // 4.58 //
vyākośametad yadi karṇapāśe niveśayeyaṃ surabhi dvirephaḥ /
māṃ pīḍayedityavadhīrya manye karṇotpalaṃ kāpi jagāma jālam // 4.59 //
tadānanālokanaharṣajātaḥ stanasya romodgama eva bhuṣā /
itīva patrāvalimutsṛjantī vātāyanābhyarṇamavāpa kācit // 4.60 //
pativratāyāḥ paradarśanāya yātrā na yukteti nirundhatīva /
nitambabimbād rasanā galantī kasyāścidaghriṃ kalayāñcakāra // 4.61 //
ekāvalīṃ kācidanarpayitvā kaṇṭhokaṇṭhaṃ karapaṅkajena /
samudvahantī tvaramāṇacetāstasyopahārārthamiva pratasthe // 4.62 //
tābhistadudvīkṣaṇatatparābhirnirantarāḥ saudhatalapradeśāḥ /
jagajjigīṣormakaradhvajasya senāniveśapratimā babhūvuḥ // 4.63 //
vīthīṣu vīthīṣu vilāsinīnāṃ tasminnipetustaralāḥ kaṭākṣāḥ /
prāsādajālāntaritāṅgayaṣṭeḥ prasūnaketoriva puṣpabāṇāḥ // 4.64 //
tamāyatākṣyaḥ spṛhaṇīiyamaṅgādaṅgāntaraṃ gantumaśaknuvānaiḥ /
ākarṇapūraprasṛtairapāṅgairālokayāmāsuratṛptibhājaḥ // 4.65 //
tāsāṃ kumāraḥ śatapatramitrairvilocanairvismayanirnimeṣaiḥ /
aṅgeṣu sarvatra niṣiktabimbaiḥ sākṣāt sahasrākṣa ivābabhāse // 4.66 //
yatraiva yatraiva kumāragātre vyāpāritaṃ locanamaṅganābhiḥ /
tatraiva tatraiva babhūva kāntiniryāsaniḥsyūtamivānuṣaktam // 4.67 //
tāsāṃ kumārākṛtirāturāṇāmaspandavisphāritalocanānām /
vinetukāmeva manobhavārtiṃ pratyekamantarhṛdayaṃ viveśa // 4.68 //
kācit tadā kaṇṭakitāṅgayaṣṭistadānanāmbhoruhanirviśeṣam /
ājighradānandanimīlitākṣī karasthitaṃ vibhramapuṇḍarīkam // 4.69 //
kācit tadākarṣaṇasiddhamantraṃ kāmopadiṣṭaṃ kila japtukāmā /
kareṇa mandaṃ bhramayāñcakāra muktākṣamālāmiva hārayaṣṭim // 4.70 //
śukāvacañcūpuṭapāṭalena nakhena kācid vilolekha navyam /
pāṇisthitaṃ ketakagarbhapatramanaṅgasandeśamivāsya kartum // 4.71 //
ālekhyalīlāphalakaṃ satūlimekaṃ dadhānā karapallavena /
ātmānamālikhya varāya tasmai dātuṃ samudyogavatīva tasthau // 4.72 //
cetobhuvaḥ puṣpaśilīmukhānāṃ parāgavarṣaiḥ patatāmajasram /
kasyāścidāsīt kaluṣīkṛteva dṛṣṭiḥ samudyadbahulāśrupūrā // 4.73 //
udbhinnaromodgamalobhanīyā rarāja kasyāścana gaṇḍapāliḥ /
dhṛtāṅkurā cittagrahapraveśe manobhuvo maṅgalapālikeva // 4.74 //
ākarṇamākṛṣṭaśarāsanasya kāmasya kādambakadambakānām /
pakṣīnileneva vidhūyamānā kāciccakampe skhaladuttarīyā // 4.75 //
dharmodabinduprakarairudīrṇaiḥ karambitā kācana rājate sma /
kodaṇḍavallīva dṛḍhāvakṛṣṭā niṣṭhyūtamuktāṅkuritā smarasya // 4.76 //
manaḥ pratolīṃ viśataḥ prakīrṇairmanobhuvaḥ pādaparāgajālaiḥ /
kācid dṛśaṃ karburavigraheva vivarṇabhāvaṃ pratipadyate sma // 4.77 //
kumāramenaṃ kulaśailadhuryaṃ bharttāramāptuṃ paramābhirūpyam /
bimbādhareyaṃ jananāntareṣu kiṃ vākarot puṇyamagaṇyarūpam // 4.78 //
sudhānidhānaṃ tuhināṃśubimbaṃ lakṣmīvimānāni ca paṅkajāni /
ātanvatā pūrvamamuṣya vaktranirmāṇayogyeva kṛtā vidhātrā // 4.79 //
nirmāṇakāle bhuvanatrayasya sambhṛtya sambhṛtya samarpitena /
saundaryasāreṇa sarojajanmā prāyeṇa cakre yuvarājamenam // 4.80 //
yuvānamenaṃ yugadīrghabāhuṃ draṣṭuṃ trilokaspṛhaṇīyaśobham /
asmākamakṣṇāmayutaṃ viriñcistrilokavedī na cakāra kasmāt // 4.81 //
amuṣya vaktrāmṛtabhānubimbasambhūtasaundaryasudhopayogāt /
āpadyate dṛṣṭiyugaṃ na keṣāmatraiva janmanyanimeṣabhāvam // 4.82 //
ityādimāsāṃ giramatyudārāmākarṇayan karṇasukhāyamānām /
pradakṣiṇīkṛtya purīṃ kumāraḥ prāvikṣadantarbhavanaṃ nṛpasya // 4.83 //
praviśya dūrāvanatena mūrdhnā baddhapraṇāmāñjalikuḍmalena /
tayā sametaḥ śakavaṃśadīpaḥ priyottaraṅgaṃ pitaraṃ vavande // 4.184 //
utthāpya dūrānatamūḍhabhāryamudañcitābhyāṃ bhujapañjarābhyām /
romodgamādhyāsitagātrayayaṣṭirurvīpatiḥ sādaramāliliṅga // 4.185 //
anantaraṃ kāñcanapātrāsaṃsthaiḥ karpūradīpaiḥ parivāranāryaḥ /
amuṣya bhadrāsanamāsthitasya nīrājanaṃ maṅgalamanvatiṣṭhan // 4.183 //
iti vihitavivāhaṃ viśvaviśrāntakīrtti trijagadavanadīkṣābaddhakakṣaṃ kumāram /
narapatiravalokya prīyamāṇaḥ sa mene nijakulamatituṅgaṃ nihanutārātigarvam // 4.187 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye caturthaḥ sargaḥ //


pañcamaḥ sargaḥ
trayo mahāprāsādāḥ

tataḥ kumārasya samagravaibhavo narādhinātho navayauvanaśriyaḥ /
ṛtūtsavānāmupasevanakṣamānakārayat trīnatulān mahālayān // 5.1 //
sa teṣu sadmasvadhirājanandano vicitravinyāsaviśeṣaśālibhiḥ /
vinodyamāno varavārayoṣitāṃ vilāsanṛttairvijahāra hāribhiḥ // 5.2 //
babhūva varṣāsamayo 'tha medinī kaṭhoradharmajvaraśāntikarmaṭhaḥ /
aśeṣakāntāraśikhaṇḍimaṇḍalīvilāsalāsyakramadeśikeśvaraḥ // 5.3 //
payodharāḥ kecana kācamecakāścakāśire caṇḍasamīraṇeritāḥ /
śanaiḥ śanairambarakṛṣṇabhoginā vimucyamānā iva jīrṇakañcukāḥ // 5.4 //
tadā samāruhya vihāramaṇḍapaṃ sahaiva vadhvā sarasīruhekṣaṇaḥ /
pradarśayan mīnadṛśaḥ payodharān pracakrame varṇayituṃ tapātyayam // 5.5 //
itaḥ sarojākṣi! vilokayāmbudānudanvadambhobharapaśyatoharān /
viyattalābhogavilāsadarpaṇapraviṣṭabhūmaṇḍalabimbasannibhān // 5.6 //
ṛtuśriyā dīptataḍitpradīpikāsamārjitairañjanasañcayairiva /
natabhru! navyaiḥ śakalaiḥ payomucāṃ nabhaḥsthalī pātramiyaṃ vibhāvyate // 5.7 //
payodakālena cirapravāsinā samāgatenābhinavaṃ priye! diśām /
vimucyamānā iva keśaveṇayo vibhānti kāmaṃ navameghapaṃktayaḥ // 5.8 //
tapātyayābhyāgamanena śāmyato nidāgharūpasya kṛpīṭajanmanaḥ /
vijṛmbhamāṇā iva dhūmavīcayo viśanti meghāvalayo viyattalam // 5.9 //
purandarākrāntibhayena ye purā payonidhiṃ prāpuralūnapakṣakāḥ /
samutpatantīva ta eva bhūdharāstataḥ samudadyannavavāridacchalāt // 5.10 //
mṛgākṣ i! vidyullatikākarambimbitairnabho 'vakāśo jaladairvirājate /
payonidhirvidrumavallivellitairyugakṣaye kardamagolakairiva // 5.11 //
śikhaṇḍināmadbhutatāṇḍavaśriyāmaraṇyaraṅge madhurapraṇādinām /
vilokya vidyunnayanena vibhramān praśaṃsatīva stanitena toyadaḥ // 5.12 //
kalāpinaḥ kāñcanakāhalopamān phaṇīndralokān parigṛhya cañcubhiḥ /
gabhīrakekāmukharīkṛtāmbarā nadanti cakrīkṛtabarhamaṇḍalāḥ // 5.13 //
suvarṇakāreṇa tapātyayātmanā payodapālīnikaṣopalāntare /
nighṛṣyamāṇā iva hemarājayastaḍillatā bhānti cakoralocane // 5.14 //
malīmasaṃ kevalamaṅgamantaraṃ viśuddhamantaḥkaraṇaṃ tu māmakam /
iti sphuraccañcaladīdhiticchalād vibhidya taṃ darśayatīva vāridaḥ // 5.15 //
samudranemīvahanasya bhāriṇaścaturmahāsāgaramadhyavartinaḥ /
kūlādrikūṭeṣu taḍidgaṇāvṛtā vibhānti sītā iva meghapaṃktayaḥ // 5.16 //
vijitya viśvatrayamadbhutaśriyā pradānaśauryeṇa payomucāmunā /
samucchritānāṃ taralākṣi! vidyuto jayadhvajānāṃ janayanti saṃśayam // 5.17 //
sitacchadotsāraṇavetrayaṣṭayo viloladṛṣṭe! vilasanti vidyutaḥ /
dhanāghanaiḥ proṣitatarjanakriyāvighūrṇyamānāḥ karaśākhikā iva // 5.18 //
śatahradāpāditacārumaurvikaṃ salīlamādāya mahendrakārmukam /
payodakālaḥ śabaraḥ śaravrajairapuṇḍarīkāṃ vidaghāti medinīm // 5.19 //
bhujaṅgabhugvāntaphaṇāmaṇiśriyaḥ sphuranti bhūmnā puruhūtagopakāḥ /
pracaṇḍadhārāhataratnasūdaraprakīrṇaratnopalakhaṇḍakāntayaḥ // 5.20 //
śaranniśākāśatalodaraprabhāsahodare nūtanaśādvalasthale /
patanti vajrāyudhagopakīṭakāḥ samagrandhyāruṇatārakopamāḥ // 5.21 //
æviyatpṛthivyoḥ kiyadantaraṃ bhavetÆ iti pramātuṃ prathamena vedhasā /
prasāryamāṇā iva mānarajjavaḥ patanti dhārāḥ paritaḥ payomucām // 5.22 //
iyaṃ cakorākṣi! payodamālikā prakāmavācāṭabakoṭamaṇḍalī /
upāttaśaṅkhā sphuṭamikṣudhanvanaḥ prayāṇamudghoṣayatīva diṅmukhe // 5.23 //
vakāvalīvibhramakaṇṭhakambavo vitīrṇaśakrāyudhacitrakambalāḥ /
namanti śaileṣu navābhrakuñjarāstaṭābhighātārthamivoḍhagarjitāḥ // 5.24 //
kṣaṇaprabhācampakadāmabhūṣaṇā diśaḥ surendrāyudhacāruśekharāḥ /
payodaśṛṅgairnavavārigarbhitaiḥ parasparābhyukṣamiva prakurvate // 5.25 //
vigāhamānasya nabhaḥsthalīgṛhaṃ nidādhajiṣṇorṛtucakravartinaḥ /
ghanena baddhā iva toraṇasrajaḥ surendracāpāḥ sutarāṃ cakāsati // 5.26 //
prakampitāyāṃ kaṭhakāṣalīlayā digantabhittau stanayitnudantinā /
viśīryamāṇā iva tārakāgaṇāḥ palāṇḍubhāsaḥ karakāḥ patantyamūḥ // 5.27 //
payaḥpravāhaiḥ samameva vāridaḥ paraṃ samādāya mahāpayonidheḥ /
punarvibhaktā iva mauktikotkarāḥ sphuranti varṣopalaśarkarāḥ kṣitau // 5.28 //
yathā yathā vṛṣṭibhirabhramaṇḍale vijṛmbhate vaidyutahavyavāhanaḥ /
tathā tathā pānthamṛgīdṛśāṃ dhruvaṃ vijṛmbhate cetasi manmathānalaḥ // 5.29 //
nidāghatāpajvalitā vanasthalī prasārayanti sphuṭakandalīkaram /
mayūrakekāvirutairmanoharaiḥ payodamabhyarthayatīva jīvanam // 5.30 //
vinidrakāntāravinamravāṭikāprasūnakiñjalkaparāgavāhinaḥ /
haranti mandāḥ pavamānakandalāḥ śikhaṇḍināṃ tāṇḍavajaṃ pariśramam // 5.31 //
viśaṅkaṭāmambararājavīthikāṃ valāhakānāmaṭatāmitastataḥ /
pratāyamānā iva pādapāṃsavaḥ patanti mandaṃ paritaḥ payaḥkaṇāḥ // 5.32 //
vighuṣyamāṇe taḍitābhramaṃḍale vidhāya sākṣye navavaidyutānalam /
ṛtuḥ purodhāstaṭinīsamudrayoḥ pravartayatyūrmikaragrahotsavam // 5.33 //
anena kālena vināmṛtadravairnikāmamāpāditasarvasampadā /
aśeṣato bhūrapi sarvathā bhajedaputriṇīnāmadhidevatāpadam // 5.34 //
iti praśaṃsāmukhare sakautukaṃ svavṛttimuddiśya narendranandane /
upoḍhalajjā iva diṅmukhāntare tirobabhūvuḥ sakalāḥ payodharāḥ // 5.35 //
digaṅganāvarṇaghṛtānulepanaṃ sitacchadasvaiavihāravīthikā /
sarojinīyauvanavibhramodayaḥ samāvirāsīt samayo 'tha śāradaḥ // 5.36 //
taḍitpriyāyāḥ savilāsasampado balākikāyāśca viśuddhajanmanaḥ /
viyogaduḥkhādiva maunamudritāḥ prapedire pāṇḍaratāṃ payodharāḥ // 5.37 //
kadarthitātmīyaguṇaprakāśane kṣayaṃ prapanne sati vāridāgame /
pramodahāsā iva diṅmṛgīdṛśāṃ samudbabhūvuḥ kalahaṃsamaṇḍalāḥ // 5.38 //
sitacchadānāṃ śravaṇārtikāraṇaṃ niśamya kolāhalamutkacetasām /
viyogabhājastaruṇījanā bhṛśaṃ ninindurantaḥkaraṇena bhārgavam // 5.39 //
anantaratnākaraphenamaṇḍalairanaṅgakīrtistabakabhramāvahaiḥ /
marālavṛndairvalamānapakṣakairapūri sarvaṃ haridantakandaram // 5.40 //
vikāsināṃ saptapalāśabhūruhāṃ vijṛmbhamāṇāḥ parito rajobharāḥ /
harinmukhānāmadhivāsacūrṇaṃkabhramaṃ vitenuḥ prathamānasaurabhāḥ // 5.41 //
pravartyamāne pramadairmadāvalaiḥ samulvaṇe dānajalābhivarṣaṇe /
gate 'pi varṣāsamaye mahāpagā babhūvuratyantavivṛddhajīvanāḥ // 5.42 //
kalādhināthaḥ karajālamujjvalaṃ prasārayāmāsa haritsu nirbharam /
cirotsukānāṃ kumudākaraśriyāṃ dṛḍhāṅgapālīmiva kartumunmanāḥ // 5.43 //
vitāyamānaiḥ smitacandrikābharaistaraṅgitāḥ kṣomaviśeṣapāṇḍaraiḥ /
vilajjamānā dvijarājadarśanād dhṛtāvaguṇṭhā iva digvadhūṭikāḥ // 5.44 //
pataṅgadāvānalalaṅghitātmanāṃ tamastamāladrumaṣaṇḍasampadām /
marutprakīrṇā iva bhasmadhūlayaḥ śaśaṅkire śāradameghapaṃktayaḥ // 5.45 //
visṛtvaraiḥ śāradikaiḥ payodharairviḍambayāmāsa vikīrṇamambaram /
taraṅgabhaṅgaiḥ kalaśāmbhasāṃ nidheryugāntabhinnairlavaṇodadherdyutim // 5.46 //
kṛtābhiṣekāḥ prathamaṃ ghanāmbubhighṛtottarīyāḥ śaradabhrasañcayaiḥ /
viliptagātryaḥ śaśiraśmicandanairdiśo dadhustārakahārayaṣṭikām // 5.47 //
kṛtāplavānāmacireṇa vāridairdiśāvadhūnāṃ rucirāmbaratviṣām /
śarīralagnā iva toyavipruṣaścakāśire sātiśayena tārakāḥ // 5.48 //
vikāsinaścandrakaropalālanād virejire kairavakośarāśayaḥ /
śaratprasanneṣu taḍākavāriṣu praviṣṭabimbā iva tārakāgaṇāḥ // 5.49 //
vikasvarā vyañjitakaṇṭakāṃkurā vimuktamādhvīkamudaśrubindavaḥ /
sarojaṣaṇḍāḥ śaradaṃ samāgatāḥ vilokya vismeramukhā ivābabhuḥ // 5.50 //
vikāsabhājāmabhitaḥ saroruhāṃ vilīyamānairmakandanirjharaiḥ /
agādhatāṃ prāpuratīva pūritāḥ śaratkṛśā apyakhilāḥ sarovarāḥ // 5.51 //
vipakvapuṇḍrekṣuparumukhacyutairnirantarā mauktikasārasañcayaiḥ /
udārakaidārakakulyakātaṭāḥ prapedire tāmranadītaṭopamām // 5.52 //
vipākabhūmnābhividīrṇadāḍimīphalaprakīrṇairnavabījabālakaiḥ /
karambitāḥ kānanabhūmayo babhuḥ punaḥ samudyatsuragopakā iva // 5.53 //
ānandapākodayaśālibhiḥ phalairavāṅmukhīnāḥ kalamā lalakṣire /
upasthitāmātmavināśavikriyāṃ vicintya śokāvanatā ivādhikam // 5.54 //
vikīrṇapaṅkāṅkitaśṛṅgakoṭayaḥ khurārdhacandrakṣayakūlabhūmayaḥ /
muhurnadanto vṛṣabhā madoddhatāstaṭābhighātaṃ saritāṃ vitenire // 5.55 //
atrāntare rājakumāramenamāhūya pṛthvīpatirābabhāṣe /
ayaṃ janaḥ putra! tavāstraśikṣāvilokanaṃ pratyabhivāñchatīti // 5.56 //
śrutvā tu tatsūryakulāvataṃsaḥ pratyujjagāda prathamaṃ nṛpāṇām /
ālokyatāṃ tāta! mamāstraśikṣā prāpte dine saptamasaṅkhyayeti // 5.57 //
athāgate saptamavāsarānte prajāpatirbandhujanena sārdham /
tasyāstraśikṣāpravilokanārtham adhyāsta bhadrāsanamantareṇa // 5.58 //
ekena bāṇāsanamātatajyam, anyena hastāmburuheṇa bāṇam /
samādadānaḥ sa pinaddhamūrtiragre gurorāvirabhūt kumāraḥ // 5.59 //
kiṃ puṣpadhanvā pratimabdhamūrtiḥ, kiṃ vāvatīrṇo madhavān sadhanvā! evaṃvidhā prādurabhūt prajānāṃ vikalpanā vismitamānasānām // 5.60 //
adṛṣṭapūrvāmatilokaśilpām atyadbhutāmapratimaprabhāvaḥ /
bahuprakārāṃ piturastraśikṣāṃ sandarśayāmāsa sa vīravaryaḥ // 5.61 //
dṛṣṭvāstraśikṣāṃ jagadekabandhorabhūtapūrvāmavanītaleṣu /
ātmānamākhaṇḍalatulyadhāmā viśāmadhīśo bahu manyate sma // 5.62 //
itthaṃ dhīro darśayitvāstraśikṣāṃ dhānuṣkāṇāmagragaṇyastarasvī /
āgopālaṃ stūyamānāpadāno lokairuccairāsasādātmageham // 5.63 //
saṅgītamaṅgalamahotsavasaṅginībhiḥ sākaṃ vadhūbhiranurāgataraṅgitābhiḥ /
krīḍāgṛheṣu viharan kṣitipālasūnurvarṣāṇi kānicidasau kṣapayāñcakāra // 5.64 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye pañcamaḥ sargaḥ //


ṣaṣṭhaḥ sargaḥ
vasantasamayavarṇanam

prādurbabhūva samayaḥ subhago vasantaḥ prastāvanālikulakokilakūjitānām /
bāṇāśayo makaraketanasāyakānām mauhūrtiko malayamārutanirgamānām // 6.1 //
uccaṇḍadaṇḍadharakāsarasaurvabhaumasannāhabhīta iva caṇḍamayūkhamālī /
sadyo vivartitahayo yamadiṅmukhāntād yātrāmadhatta himabhūdharasammukhīnām // 6.2 //
candrodayojjvalamukhena jhaṣadhvajājñāṃ vyākurvatā vimalasūkṣmatarāmbareṇa /
vanyā vasantasamayena parigrahatvasambhāvitā sapadi puṣpavatī babhūva // 6.3 //
kalena gāḍhataramānaparigrahāṇāṃ prāṇānilān rasayituṃ pramadājanānām /
ullāsiteva rasanā kusumadrumāṇām adbhāsate sma navakomalapallavaśrīḥ // 6.4 //
unmocayan pariṇatacchadakañculīkāmudbhāvayan mukulajālakaromaharṣam /
ullolayan bhramarakeśabharaṃ latānām udyānabhūṣu vijahāra vasantakālaḥ // 6.5 //
āruhya mandamalayānilamaupavāhyamāśājayapracalitasya manobhavasya /
sūnaprasūtirabhavannavalājavṛṣṭiḥ puṃskokiladhvanirabhūd varaśaṅkhaghoṣaḥ // 6.6 //
mandānilena vahatā vanarājimadhyād utthāpitaḥ kusumakoṇakareṇuruccaiḥ /
senāparāga iva digvijayodyatasya cetobhuvaḥ prasarati sma digantareṣu // 6.7 //
puṣpāyudhasya nṛpateḥ parapuṣṭavargaḥ saṃgrāmasambhramasahān sahakārabāṇān /
sañcetukāma iva sañcitacārupatrān babhrāma vibhramavaneṣu navāṃkureṣu // 6.8 //
vīreṇa mārasubhaṭena vibhidya bāṇairbaddhā mahāviṭapināṃ viṭapāntareṣu /
vyākīrṇakeśanicayā iva śatrumuṇḍā vyālolabhṛṅganivahāḥ stabakā virejuḥ // 6.9 //
bhṛṅgābhimudritamukhā makarandapūraiḥ pūrṇodarā rurucire sumanogulucchāḥ /
vīrasya māranṛpatervijayābhiṣekaṃ kālena kartumiva ratnaghaṭāḥ praṇītāḥ // 6.10 //
oghīkṛtā malayamārutacandanena puṣphora pūgavananūtanapuṣpapāliḥ /
cetobhavasya nṛpatermadhunā salīlam āndolitā lalitacāmaramālikeva // 6.11 //
puṃskokilāaḥ punaranaṅgajayāpadānagāthāsadṛkṣakalapañcamakūjitāni /
peṭhuḥ prasannamadhurojjvalapeśalāni pratyagracūtakalikāsu vanasthalīṣu // 6.12 //
udvelasambhṛtamadhuvratadānarājirucchṛṅkhalo malayamārutagandhahastī /
mānagrahādrikaṭakeṣu manasvinīnāṃ vaprakriyāvihṛtimācarati sma mandam // 6.13 //
mandānilakṣitipamaṅgalapāṭhakānāṃ mākandagandhagajamaṇḍanaḍiṇḍimānām /
uddāmakāmavijayotsavaghoṣaṇāmām ujjṛmbhate sma rutamunmadaṣaṭpadānām // 6.14 //
āmūlacūḍamabhitaḥ pravijṛmbhamāṇo bālapravāhanivaho vanapādapānām /
mānāndhakāraharaṇāya manasvinīnāṃ bālātapaprasaravibhramamālalambe // 6.15 //
nirantarasmeramaṇīcakānāṃ niṣyandamānābhiranohakānām /
madhūlakāsāramahānadībhirvanaṃ nadīmātṛkatāmayāsīt // 6.16 //
taṭopakaṇṭhaṃ makarandasindhoḥ prasūnadhūlīpulinābhirāme /
ābaddhacakrāḥ saha kāminībhirārebhire pātumalipravīrāḥ // 6.17 //
vīrunmayīṃ vibhramayantraḍolāmāropya bhṛṅgīmavigītagītām /
samīraṇairātmagarutsamutthaiḥ sānandamāndolayati sma bhṛṅgaḥ // 6.18 //
aśokayaṣṭyāḥ stabakopanītamādāya puṣpāsavamānanena /
sambhogabhinnāṃ taraṇadvirephaḥ sacāṭukaṃ pāyayati sma kāntām // 6.19 //
aṅgaṃ samāsādya latāṅganānāṃ ṣaḍaṃghriḍimbhāḥ stabakastaneṣu /
pratyagrapuṣpāsavadugdhapānaṃ prapedire vismṛtalolabhāvāḥ // 6.20 //
anekasaṃgrāmavimardaśīrṇāṃ purāṇamaurvīmapanīya bhāraḥ /
kodaṇḍayaṣṭermakarandayaṣṭerapūrvamaurvīkarod dvirephaiḥ // 6.21 //
ananyayonerapadānagāthāṃ madhoḥ sakāśādiva śikṣayantaḥ /
śākhāsu śākhāsu mahīruhāṇāṃ śanaiḥ śiśiñjuḥ kalakaṇṭhaśāvāḥ // 6.22 //
utkṣiptaśākhācchalabāhudaṇḍāścūtadrumāḥ śūrpakaśāsanājñām /
karṇābhirāmaiḥ kalakaṇṭhanādairuddhoṣayāmāsurivādhvagānām // 6.23 //
vinetukāmasya vilāsinīnāṃ māanadvipendraṃ makaradhvajasya /
hemāṃkuśānāmavahannabhikhyāmagre natāḥ prauḍhapalāśakośāḥ // 6.24 //
paribhramatṣaṭpadakarburāṇāṃ paṃktiḥ palāśadrumamañjarīṇām /
dedīpyamānasya śilāvalasya dīptiṃ yayau darśitadhūmarāśeḥ // 6.25 //
āmodalubdhairalināṃ kadambarākṛṣyamānaḥ sumanogulucchaḥ /
grāsīkṛto rāhumukhena rākākalānidherbimba ivābabhāse // 6.26 //
taṭīpaṭīradrumasaṅgabhājāṃ sarīsṛpāṇāmiva sāhacaryāt /
viyoginaścandanaśailajanmā vimūrcchayāmāsa muhuḥ samīraḥ // 6.27 //
madhuśīkaradurdināndhakāre vanalakṣmīratidūtikopitānām /
bhramarīmabhisatvarīṃ pramattaḥ sacamatkāramarīramad dvirephaḥ // 6.28 //
vakuladrumavāṭikā varastrīmukhagaṇḍūṣamadhudravābhiṣekam /
anubhūya navāṃkurāpadeśādavahannañcitaromaharṣaśobhām // 6.29 //
sahakāravanīṣu sañcarantyā madhulakṣmyā iva nūpurapraṇādāḥ /
kalakaṇṭhabhuvaḥ kalapralāpāḥ śravasaḥ pāraṇamādadhurjanānām // 6.30 //
aṅganāvadanapadmapūraṇīmādareṇa paripīya vāruṇīm /
udvavāma punareva kesaraḥ syandamānamakarandakaitavāt // 6.31 //
parimalalaharīṣu pādapānāṃ bharitasamastadigantarāpagāsu /
jalaviharaṇamācacāra dirghaṃ malayamahīdharamandagandhavāhaḥ // 6.32 //
manobhavo maṇḍalitāstramaurvikāgabhīraviṣphāravirāvitāmbaram /
aśeṣasāṃsārikaśemuṣīmuṣo vavarṣa cūtāṃkuraśātasāyakān // 6.33 //
iti pravṛtte madhumāsavaibhave vidhātumudyānavihāramutsukaḥ /
rathaṃ samāruhya narendranandanaḥ sahāvarodhena vinirjagāma saḥ // 6.34 //
tataḥ kumārasya purandaraśriyaḥ prabodhakālo 'yamiti prabodhitum /
krameṇa vṛddhāturaluptajīvitān pradarśayāmāsuramuṣya devatāḥ // 6.35 //
krameṇa paśyan purataḥ sthitānamūn nitāntamudvignamanāḥ nṛpātmajaḥ /
kimetadityāahitavibhramaḥ svayaṃ purogatān paryanuyuṃkta sārathīn // 6.36 //
savistaraṃ te 'pi surairadhiṣṭhitā narendraputrasya viraktikāraṇam /
krameṇa teṣāmatimātraduḥsahaṃ jarāvikārādikamācacakṣire // 6.37 //
niśamya teṣāṃ vacanaṃ nṛpātmajo nikāmanirvedavibhāvitāśayaḥ /
niyantritodyānavihārakautuko nivartayāśvāniti sūtamabravīt // 6.38 //
anantaraṃ tasya puraḥ surādhipairadarśi śāntānuśayastapodhanaḥ /
vivṛddhakāruṇyasamudravīcikāviṭaṅkaviśrāntaviśālalocanaḥ // 6.39 //
prataptacāmīkaragauravigrahaḥ pravālabhaṅgāruṇacārucīvaraḥ /
prasannapūrṇendunibhānanadyutiḥ prabhūtamaitrīparivāhitāśayaḥ // 6.40 //
tamenamālokya ca śākyanandanastapasvināmagrasaraṃ savismayaḥ /
ka eṣa kā vāsya caritracāturītyapṛcchadabhyāśajuṣaḥ svasārathon // 6.41 //
ayaṃ mahābhāga! viśuddhamānasaḥ pavitraśīlaḥ paramārthadeśikaḥ /
savāsanonmūlitasarvakilviṣastapodhanaḥ kaścidapaścimaḥ satām // 6.42 //
amuṣya yaḥ śāsanamāśrito jano jarāvikārāditaraṅgabhaṅguram /
krameṇa nistīrya sa janmasāgaraṃ prayāti nirvāṇapadaṃ niruttaram // 6.43 //
iti pravīrāḥ kṣitipālanandanaprabodhanārthaṃ vibudhānubhāvataḥ /
vitenire vāṅmanasātigocaraṃ taponidhestasya caritravarṇanam // 6.44 //
itthaṃ śrutvā sārathīnāṃ vacastallabdhopāyaḥ saṃsṛterniṣkramāya /
santuṣṭāntarmānaso rājasūnurbhūyo 'pyaicchat kartumudyānalīlām // 6.45 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye ṣaṣṭhaḥ sargaḥ //


saptamaḥ sargaḥ
siddhārthasyodyānapraveśaḥ

pracoditāśvaḥ punareva sūtaiḥ pratodahastairnaralokavīraḥ /
ākhaṇḍalodayānamano 'bhirāmamārāmamatyadbhutamāviveśa // 7.1 //
vidyāgṛhaṃ pañcamapāṭhakānāṃ vikalpatūṇīramananyayoneḥ /
gañjāgṛhaṃ ṣaṭpadakāminīnāṃ krīḍāgṛhaṃ kiñca vasantalakṣmyāḥ // 7.2 //
carācarāṇamabhivandanīyamāgantumudyānāmahīruhastam /
marudvaśādānamitaiḥ śirobhirbaddhaprabālāñjalayaḥ praṇemuḥ // 7.3 //
parāgasampatsikatāvakīrṇe paryukṣite puṣparasaiḥ patadbhiḥ /
kṛtopahāre galitaiḥ prasūnairudyānamadhye vijahāra vīraḥ // 7.4 //
latāṅgahārairlalitāligītairvanapriyāmañjuravaiśca vādyaiḥ /
ārāmabhūmiṃ sa vilokya mene saṅgītaśālāmiva śambarāreḥ // 7.5 //
taruprasūnānyapacetukāmā vāmālakā mandapadaṃ carantyaḥ /
kumārasevārthamupasthitānāṃ śaṅkāṃ vitenustarudevatānām // 7.6 //
ālāpamārāmavihāriṇīnāmākarṇayanto hariṇekṣaṇānām /
vilajjamānā iva baddhamaunāstasthuḥ kṣaṇaṃ tatra vasantaghoṣāḥ // 7.7 //
mañjīranādacchalato mamārtiṃ na subhru! kuryā iti nāthateva /
padena paṅkeruhakomalena pasparśa kācicchanakairaśokam // 7.8 //
aśokayaṣṭistaruṇījanasya pādāmbujasparśamivāsahiṣṇuḥ /
navapravālaprasavāpadeśāt kopānalajvālamivotsasarja // 7.9 //
sudhāmarīcidyutiśītalena karāmbujasparśasukhena kācit /
udbhidyamānāṃkuraromaharṣaṃ putrāgatāṃ prāpayati sma cūtam // 7.10 //
asūta sadyaḥ sahakāraśākhī navāṃkuran puṅkhitacārupatrān /
ananyayonerabhimānahetū naruntudān pānthabadhūjanānām // 7.11 //
saugandhikendīvaravāsitena salīlamantarmukhasambhṛtena /
purāṇamādhvīkarasena kācidaśokatāṃ kesaramānināya // 7.12 //
manojñagandhairvakuladrumāṇāṃ svayaṃ vikīrṇaiḥ sumanonikāyaiḥ /
latāpratānena vicitramekā saṅkalpayāmāsa vikalpakāñcīm // 7.13 //
upāhṛtaiḥ kāñcanapuṣpajālairudāragandhairnavamallikāyāḥ /
āpūrayantī nijakeśapāśamanaṅgatūṇīramivābabandha // 7.14 //
āvarjyaśākhāṃ karapallavena prasahya puṣpāpacayonmukhāyāḥ /
ruṣeva kasyāścidaśokayaṣṭistiraskaroti sma dṛśaṃ parāgaiḥ // 7.15 //
kareṇa sākaṃ mama komalena spardhāmidaṃ kiṃ paruṣaṃ bhajeta /
ityāttaroṣeva salīlamekā cūtapravālasya cakāra bhaṅgam // 7.16 //
sindūrasaundaryasahodareṇa śephālikāpuṣparajaḥkaṇena /
cakāra sakhyāḥ savilāsamekā phālasthale cārutamālapatram // 7.17 //
ākṛṣya śākhāḥ sadayaṃ latānāmālūya hastena navapravālam /
māṇikyabhūṣāmapasārya kaṇṭhe niveśayāmāsa patiḥ parasyāḥ // 7.18 //
kācit pragalbhā ramaṇasya karṇe niveśayantī kila karṇapūram /
āveṣṭya kaṇṭhaṃ bhujabandhanena kapolakāntiṃ paricumbati sma // 7.19 //
navaprasūnaiḥ sakalāṅganaddhairmanoharāḥ kāścana vārijākṣyaḥ /
ayugmabāṇāyudhadevatānāmāviṣkṛtānāmavahannabhivayām // 7.20 //
stanābhirāmastabakojjvalānāṃ dantacchadāpāṭalapallavānām /
madhye latānāaṃ nibhṛtaṃ vasantīṃ sakhīṃ vivektuṃ na śaśāka kācit // 7.21 //
itthaṃ kumārasya sahāvarādhaiḥ salīlamārāmavihārabhājaḥ /
ālokanāyeva sahasrabhānurākāśamadhyaṃ paramadhyarukṣat // 7.22 //
caṇḍātapasparśavivardhamānamarīcikāvāpivihāradakṣaḥ /
sandhukṣayaṃstāpamatīva tāsāṃ madhyāhnaśaṃsī marudājagāma // 7.23 //
chāyāstarūṇāmabhitaḥ pravṛttāścaṇḍātape kṣantumivāsamarthāḥ /
mūlālavālaṃ muhurambusekasañjātaśaityaṃ śanakairupeyuḥ // 7.24 //
vihārasañjātapariśramāṇāṃ vilāsinīnāmalikasthalīṣu /
pradurbabhūvuḥ śramavārileśāḥ pradyumnakīrtyaṅkaranirviśeṣāḥ // 7.25 //
dharmodabinduprakarā virejuḥ kapolapālīṣu nitambinīnām /
snānārthamānetumamūḥ purastāt taḍākadūtā iva samprayātāḥ // 7.26 //
ārāmabhūmāvativāhya tāpaṃ mādhyāhnikaṃ madhyamalokapālaḥ /
āsevyamāno varavarṇinībhirambhovihārārthamavāpa vāpīm // 7.27 //
mandānilāndolitavīcimālāḍolāyamānonmadarājahaṃsīm /
samphullakalhāravijṛmbhamāṇasaurabhyapūraplavamānabhṛṅgīm // 7.28 //
kumudvatīkośapuṭāvatīrṇamādhvīkadhārāmadhurapravāhām /
uttuṅgakallolavitānaratnaraṅgasthalīcaṃkramamāṇamatsyām // 7.29 //
ekatra phullairnavapuṇḍarīkairgaṅgānuṣaktāmiva dṛśyamānām /
raktāravindairitaratra bhinnaiḥ śoṇopagūḍhāmiva śobhamānām // 7.30 //
patatripakṣapravikīrṇapadmaparāgasindūritadigvibhāgām /
sa śīkarāsūtritadurdinābhālokya vāpīmadhikaṃ nananda // 7.31 //
duḍhāvabaddhāyatakeśapāśaiḥ śṛṅgānuṣaṅgojjvalapāṇipadmaiḥ /
sahāvarodhaiḥ sa vihāra vāpīmavātarat pāśadharaprabhāvaḥ // 7.32 //
tatpūrvamabhyāgatamādareṇa tamūrmihastaiḥ paritabhya vāpī /
karṇābhirāmaiḥ kalahaṃsanādairvārttānuyogaṃ madhuraṃ cakāra // 7.33 //
antarvigāḍhe sati sundarībhirudvelatāṃ prāpa mahātaḍāgaḥ /
jalāśayāḥ strīṣu kṛtānuṣaṅgāḥ kathaṃ nu velāṃ na vilaṅghyanti // 7.34 //
kaṭhorakāntākucamaṇḍalānāmāghātabhītā iva vepamānāḥ /
kallolamālāḥ kaṇikāpadeśānmuktopahārānupaninyurāsām // 7.35 //
padmākare paṅkajalocanābhirnarendrasūnurvijahāra sārdham /
salīlamantaḥpurikāṅganābhiḥ sākaṃ pracetā iva vārirāśau // 7.36 //
kāntākarodañcitavāridhārāḥ kāntasya vāhvorupari prakīrṇāḥ /
ayatnabālavyajanopacāracāturyadhuryāḥ kṣaṇamātramāsan // 7.37 //
parisphuracchīkaradanturāṅgaṃ paryāyavalgatkucakumbhahāram /
kāścit karaiḥ kāntamivāparāddhamāsphālayāmāsuramandamambhaḥ // 7.38 //
taraṅgaraṅge saha bhṛṅgagānaiḥ saroruhe tāṇḍavamādadhāne /
hastāmbujairāttamṛṇāladaṇḍairavādayan vārimṛdaṅgamanyāḥ // 7.39 //
nimajjanonmajjanarāgiṇībhirnitambinībhirniviḍastaḍāgaḥ /
aśumbhadambhonidhirantarāntarāvirbhavantībhirivāpsarobhiḥ // 7.40 //
krīḍātaḍākaṃ kṣitipālasūnuḥ keyūrabhogīndravṛtena doṣṇā /
mamantha bhūbhāradhurandhareṇa manthādriṇā sindhumivābjanābhaḥ // 7.41 //
kṣoṇībhujā kuṃkumavāridhārā yantraprayuktā ramaṇīmukheṣu /
papāta paṃkeruhakānaneṣu prabheva bhānoḥ prathamāvatārā // 7.42 //
vāmabhruvastaṃ maṇiśṛṅgamuktairavākiran kuṃkumavāripūraiḥ /
tathāgataḥ so 'yamatīva reje sapallavaśrīriva pārijātaḥ // 7.43 //
kasyāścidāviṣkṛtacandrikāyāḥ karābjayantraprahitāmbudhārā /
papāta patyurmaṇimaulibandhe gaṅgeva devasya jaṭākalāpe // 7.44 //
svahastayantraprahitābhiradbhiḥ pidhāya kasyāścana netrayugmam /
viṭaḥ parasyā vinimīlitākṣyāścucumba bimbādharamādareṇa //
kayācidabhyarṇajuṣaḥ salīlaṃ kāntasya kaṇṭhe prahitāmbudhārā /
cetobhuvā cittamṛgaṃ grahītuṃ vyāpāritā vāguriteva reje // 7.46 //
vaktre manojñasmitacandrikābhūd vakṣoruhe nirjharakāntirāsīt /
madhye babhūvābhrasaridvilāso vāmabhruvāṃ majjanavāridhārā // 7.47 //
āplāvayāmāsa karodakena vaktraṃ sa kasyāścana mānavatyāḥ /
tadeva tanmānaparigrahasya jalāñjaliprakramamālalambe // 7.48 //
nimajya kāsāñcidudañcitānāṃ vakṣoruhāḥ prakṣaradambudhārāḥ /
cakāśire cañcupuṭāpakṛṣṭamṛṇālanālā iva cakravākāḥ // 7.49 //
nirākṛte kāpi taraṅgavātaiḥ stanottarīye sati lajjamānā /
kucasthalaṃ navyanakhavraṇāṅkaṃ ḍiṇḍīrapiṇḍena tiraścakāra // 7.50 //
kasyāścidantaḥsalile nimajya samuccalantyāḥ sarasaṃ mukhābjam /
samujjihānasya samudramadhyāt tārāpaterbimbamivābabhāse // 7.51 //
ambhovihārākulitaiḥ payobhirapākṛteṣvañjanamaṇḍaneṣu /
roṣādivāntaḥpuramundarīṇāṃ netrāravindānyaruhaṇībabhūvuḥ // 7.52 //
payodharāḥ paṅkajalocanānāṃ pāthovihāre patadambudhārāḥ /
nāgendrakumbhā iva naddhahārāḥ sanirjharaughā iva śailaśṛṅgāḥ // 7.53 //
anaṅgasāmrājyamahābhiṣekakumbhāvivāmbhoruhalocanāyāḥ /
vakṣoruhau maṅgalaśṛṅgasaṃsthairavākiran vāribharaiḥ parasyāḥ // 7.54 //
bibhūṣaṇairvidrumapuṣyarāgavaiḍūryagārutmatapadmarāgaiḥ /
aṅgacyutairambujalocanānāṃ ratnākaro 'bhūt kamalākaro 'pi // 7.55 //
evaṃ sa kṛtvā sarasīvihāraṃ sahāvarodhaiḥ sarasīruhākṣaḥ /
uttīrya tasyāstaṭasanniviṣṭaṃ baddhopacāraṃ sadanaṃ viveśa // 7.56 //
tatrānuraktaiḥ saha mitravargaiḥ saṅkalpitākalpavikalpaveṣaḥ /
rasottaravyañjanapākahṛdyamāhāramāryaḥ paramabhyanandat // 7.57 //
vicitrapaṭṭāstaraṇopapannaṃ vikīrṇapuṣpaprakaraṃ kumāraḥ /
abhyantarasthāpitabhadrapīṭhamāsthānikaṃ maṇḍapamadhyavātsīt // 7.58 //
tatra kṣoṇīramaṇatanayo maṇḍape vāṇinīnāṃ nṛttārambhairnirupamarasairvādyaghoṣairmanojñaiḥ /
vīṇānādaiḥ śravaṇasubhagairveṇunādaiśca hṛdyaiḥ
śrīmānahnastribhuvanaguruḥ śeṣameṣa vyanaiṣīt // 7.59 //

iti buddhaghoṣacarite padyacuḍāmaṇināmni mahākāvye saptamaḥ sargaḥ //


aṣṭamaḥ sargaḥ
sūryāstakālavarṇanam

tatrāntare bimbamamandarāgaṃ papāta bhānodiśi paścimāyām /
ākāśakośād galitasya nīlād ākṛṣṭalīlaṃ maṇidarpaṇasya // 8.1 //
ākāśasindhoraparāhṇakarṇadhārādhipaḥ saṃhṛtaraśmijālaḥ /
prakṣepaṇībhiḥ sphaṭikātmikābhirdigantatīraṃ taraṇiṃ nināya // 8.2 //
aśokapuṣpastabakābhitāmramastācale maṇḍalamuṣṇabhānoḥ /
babhāra sindhormathane viṣaktapravālavallīvalasya śobhām // 8.3 //
bhāsvānabhīpsuḥ parālokayātrāṃ padmākareṣu pratibimbalakṣāt /
āpracchanārthaṃ priyabāndhavānāmambhojinīnāmiva sampraviṣṭaḥ // 8.4 //
krameṇa madhyaṃ caramāmburāśeḥ prābhākaraṃ bimbamalañcakāra /
harinmaṇiśyāmamivācyutasya vakṣaḥsthalaṃ kaustubhanāma ratnam // 8.5 //
āvartavegādaparamburāśerāvṛttabimbaṃ haridaśvabimbam /
bhūyo 'pi cakrabhramamunmṛjārthamāropitaṃ viśvasṛjeva reje // 8.6 //
mayā vinābdhiḥ pralayaprasaṅgaṃ velā kadācinna vilaṅghiteti /
satyaṃ cakāreva tadaṅgahastairādāya taptāruṇalohakūṭam // 8.7 //
dināvasānena parīkṣakeṇa mandapradīptidyumaṇirmahārhaḥ /
aurvāgninā tejayituṃ kilāntarudanvaṅgārabhare nirastaḥ // 8.8 //
astaṅgate bhartari bhṛṅgamālāmaṅgalyasūtraṃ divasāntadhātrī /
ambhojinīnāmapasaurabhāṇāmapākarodamburuhopakaṇṭhāt // 8.9 //
viśleṣaduḥkhādiva tigmabhānoḥ saṅkocabhājāṃ nalinīvadhūnām /
śokāgnidhūmālirivojjajṛmbhe bhṛṅgāvalī paṅkaruhānanemyaḥ // 8.10 //
saurabhyalobhāt savidhe carantī bhṛṅgāvalī padmavaneṣu reje /
viyoginībhirnalinīvadhūbhirvyāpāritodvandhanavāgureva // 8.11 //
vihāya bhāsvān nalinīṃ sarāgāmastaṅgato 'bhūnmama bālyamitram /
ityātiyogādiva cakravākastyaktvā priyāṃ dīnataraṃ rarāsa // 8.12 //
pratāyamānā prathametarasmin kāṣṭhāntarāle kanati sma sandhyā /
divāniśānyo 'nyanipīḍanena jājvalyamānā jvalanaprabheva // 8.13 //
astaṅgataṃ bhāskaramambaraśrīrālokya śokātiśayākuleva /
nakṣatramuktākṣavaṭaṃ dadhānā sandhyātapaṃ cīvaramālalambe // 8.14 //
rudrākṣamālāvalayojjvalāni tapodhanānāṃ karapallavāni /
sandhyāpraṇāmāya sabhṛṅgacakraiḥ saṅkocamāpuḥ saha padmaṣaṇḍaiḥ // 8.15 //
ākāśanīlotpalabhṛṅgabhaṅgirāśāvadhūnīlapaṭottarīyam /
viśvambharābhūmigṛhapraveśo 'pyajṛmbhatāndhaṅkaraṇī tamisrā // 8.16 //
niṣyandamānairiva candrakāntairnirvāpitānāṃ tapanopalānām /
samīoiraṇotthā iva dhūmasārthāstamobharāstarurantarikṣam // 8.17 //
pradoṣavedhāḥ pravarasya tārāpraśastivarṇān likhituṃ himāṃśoḥ /
payodavīthīphalakaṃ tamisramaṣīprakārairmalinīcakāra // 8.18 //
śarvasya sandhyādhṛtatāṇḍavasya kaṇṭhaprabhāpuñja ivāndhakāraḥ /
jvaliṣyatāmoṣadhipādapānāṃ kiñcāvṛṇod dhūma ivāntarikṣam // 8.19 //
āvavrurākāśamatiprabhūtā āśāntaparyastatamaḥ samūhā /
kūlaṅkaṣāḥ prāvṛṣi vārirāśiṃ kalindaputryā iva vāripūrāḥ // 8.20 //
vibhāvarīcampakakarṇapūrā babhāsire veśmasu dīpalekhā /
palāyamānasya raveḥ paṭiṣṭhairbandīkṛtā bhāsa ivāndhakāraiḥ // 8.21 //
jijñāsamānāstimirapravṛttimarkasya cārā iva sañcarantaḥ /
sandhyākṛśānoriva viṣphuliṅgāstamomaṇīnāṃ vyarucan nikāyāḥ // 8.22 //
niśāndhakāraprakarāmbuvāhaniṣṭhyūtadhārākarakābhirāmaiḥ /
tārāgaṇairdanturamantarikṣaṃ kāntiṃ dadhau kairavakānanasya // 8.23 //
niraṃkuśānāṃ timiradvipānāṃ śuṇḍāvikīrṇairiva śīkaraughaiḥ /
uddāmaśobhairnikarairuḍūnāṃ tārāpathaḥ śarkarilo babhūva // 8.24 //
tamālanīlaṃ tagarāvadātaistārāgaṇairdanturamantarikṣam /
agastyapītasya jahāra sindhorākīrṇamuktānikarasya śobhām // 8.25 //
samudragarbhāntaramāśrayantaṃ tamo 'pahaṃ candramasaṃ tanūjam /
samudvahantī śatamantukāṣṭhā śanairmukhe pāṇḍaratāmayāsīt // 8.26 //
cakāśire candramasaḥ samutthāḥ samudragūḍhasya mayūkhamālāḥ /
pītpā pravāhaṃ timibhiḥ sarandhraiḥ śirobhirūrdhvaprahitā ivāpa // 8.27 //
ardhoditaḥ śītakarasya bimbaḥ kiñcit samāviṣkṛtalāñchanaśrīḥ /
śṛṅgārayonestrijagajjigīṣorviṣāṅkito bāṇa ivārdhacandraḥ // 8.28 //
tamālanīlasya samudraviṣṇostārādhibhūmaṇḍalapuṇḍarīkam /
āvartanābhīvivarādudasthādālakṣyacihnabhramarābhirāmam // 8.29 //
samujjihānaṃ lavaṇābdhimadhyāt tārāpatermaṇḍalamuttaraṅgāt /
uvāha tasmādabhimathyamānādunmajjadairāvatakumbhalīlām // 8.30 //
udyacchamānastuhināṃśumālī yataḥ pravālāruṇamaṇḍalo 'bhūt /
tadvāḍavenārṇamūṣikāyāmāvarjitairāhita eva ratnaiḥ // 8.31 //
sadhairyamādāya taṭeṣu pādaṃ pūrvādrimārohati rājasiṃhe /
bhūtā iva dhvāntamataṅgajendrā mahībhṛtāṃ gahvaramāśrayante // 8.32 //
astādriśṛṅgaskhalitāgrapādaḥ papāta bhāsvānaparāmburāśau /
itīva bhītaḥ kaṭakān kareṇa spṛṣṭvāruroha prathamādriminduḥ // 8.33 //
navodayālohitamindubimbaṃ vididyute pārvaṇamambarānte /
sāyāhnamudrādhikṛtena dhātudraveṇa saṃnyastamivaikacihnam // 8.34 //
vibhāvarīśaḥ karapallavena bhṛṅgāvalīmaṅgalasūtramālām /
kusudvatīnāṃ kumudopakaṇṭhe saṃyojayāmāsa sakautukānām // 8.35 //
ākarṇya gānaṃ madhupāṅganānāṃ karṇāmṛtaṃ pīta ivāmṛtāṃśuḥ /
dideśa tābhyo makarandagarbhamāmudritaṃ kairavakośajātam // 8.36 //
patyuḥ karasparśapariślathasya tamisrakeśasya niśāṅganāyāḥ /
navaprasūnairiva viprakīrṇairnakṣatrajālaiḥ śuśubhe nabhaḥśrīḥ // 8.37 //
vipakvatārādhipabimbaśaṅkhavimuktamuktāphaladantureva /
vyomāpagāśīkararājiteva vididyute tārakitā nabhaḥśrīḥ // 8.38 //
ākāśaśayyātalamaśnuvāne sudhākare bhartari sānurāge /
śyāmāṅganāyāstimirāntarīyamākāśamadhyādapayātamāsīt // 8.39 //
patiḥ paśunāmiva kālakūṭaṃ patiṃ nadīnāmiva kumbhayoniḥ /
ādāya candraḥ karapallavena gāḍhāndhakāraṃ kavalīcakāra // 8.40 //
viyogaduḥkhādiva pāṇḍarāṅgīṃ vilambamānabhramarālakāntām /
kumudvatīmāsavapuṣpadigdhāmāśvāsayāmāsa kareṇa candraḥ // 8.41 //
velājaleṣu maṇidarpaṇavibhrameṣu cchāyāgatena śaśalāñchanamaṇḍalena /
vārākaro varuṇabhūpatinā maṇīnāmekākaro racitamudra ivāśaśaṅka // 8.42 //
antaḥ parisphuritabālatamālakāntirālakṣyate sma rajanīkaramaṇḍalaśrīḥ /
āsṛkvabhāgavivṛtānanasaiṃhikeyadaṃṣṭrākarālagaraladravamudriteva // 8.43 //
bimbaṃ pradarśitakuraṅgakalaṅkarekhaṃ vyaktaṃ babhau kumudinīkuladaivatasya /
āvartamaṇḍalamivācalasārvabhaumakanyākalindatanayāmilanopajātam // 8.44 //
antaḥsphuranmṛgakalaṅkamabhaṃgurābhamatyarthameva śuśubhe dvijarājabimbam /
tāṭaṅkacakramiva dantamayaṃ tamisrāvāmabhruvo marakatāṅkitamadhyadeśam // 8.45 //
antarmalīmasamabhādamṛtāṃśubimbamambhodavātamalinodaradarpaṇābham /
kaṇṭhaprabhaprasarakarburitāntarālaṃ bhikṣākapālamiva kiñca kapālapāṇeḥ // 8.46 //
spaṣṭe pradoṣasamaye narapālasūnustvaṣṭrā samāracitamaṅgalamaṇḍanaśrīḥ /
vārāṅganābhirabhito maṇidīpikābhirāsevitaḥ svabhavanaṃ punarājagāma // 8.47 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye aṣṭamaḥ sargaḥ //


navamaḥ sargaḥ
kumārasya nīrājanam

āgatya gehamadhyāsya kumāro bhadrapīṭhikām /
ārabdhaṃ mātṛdhātrībhirārātrikamupādade // 9.1 //
mahārājādhirājasya tanayo maṇḍapasthitaḥ /
siṃhāsanamiyāyaiṣa siṃhasaṃhananastataḥ // 9.2 //
vāravāmālakāstasya madhurākṛtayaḥ puraḥ /
ārebhire darśayitumadbhataṃ nṛttavibhramam // 9.3 //
asaktahṛdayastāsām aṅgahāramanohare /
saṅgīte navagīte 'pi sa cintāmantarā dadau // 9.4 //
tadā babhau kumāro 'sau cāmarairamarocchritaiḥ /
samīraṇasamuddhūtaistaraṅgairiva sāgaraḥ // 9.5 //
dhvajaratnapatākābhiḥ śuśubhe kṣoṇimaṇḍalam /
antarikṣamivānekavidyudvallībhirāvṛtam // 9.6 //
kālāgarumahādhūmavallīvellitamambaram /
kṛṣṇoragaśatākīrṇaṃ rasātalamivābabhau // 9.7 //
brahmāṇḍakukṣimbharibhirbadhirīkṛtadiṅmukhaiḥ /
anekapaṭahadhvānairādhmātamabhavannabhaḥ // 9.8 //
airāvatya ivākāśaraṅgeṣvamarayoṣitaḥ /
ghanavādyaravāścakrurakhaṇḍaṃ tāṇḍavakramam // 9.9 //
tāsāṃ taralasañcāradṛṣṭibhirmukhamaṇḍalaiḥ /
tārāpathasthalamabhut sahasramṛgalāñchanam // 9.10 //
vidyādharāśca gandharvā vīṇāgarbhitapāṇayaḥ /
pūrvāpadānamukharāḥ purastasya pratasthire // 9.11 //
mahendrakaravikṣiptāḥ mandārasumanobharāḥ /
bhuvanakṣobhagalitāḥ puṣphurustārakā iva // 9.12 //
itthamārādhito devairdaśatritayayojanam /
atītya panthānamasāvagādanavamāṃ nadīm // 9.13 //
marālamahilālīḍhamṛṇāladalamedurām /
gambhīramakarārāvamukharīkṛtadiṅmukhām // 9.14 //
taraṅgaśīkarāsaratārādanturitāmbarām /
sarasīruhasaurabhyasurabhīkṛtamārutām // 9.15 //
kallolavallīvalayasamullāsitasārasām /
kalahaṃsakalatrāṇāṃ kaṇṭhadaghnormimaṇḍalīm // 9.16 //
mīnavikṣiptakalhārapuñjakiñjalkarañjitām /
vinidrakamalodīrṇamadhudravataraṅgitām // 9.17 //
tāraṇāya mahāmbhodhestanvan guṇanikāmiva /
cintāyuktena vāhena tāṃ nadīmudatītarat // 9.18 //
uttīrya tasyāḥ puline turagādavatīrya saḥ /
channaṃ nivartayāmāsa datvā bhūṣāśca vāhanam // 9.19 //
ādikalpasamudbhūtāmādibrahmasamāhṛtām /
agrahīdagraṇīḥ puṃsāṃ tapodhanapariṣkriyām // 9.20 //
ādāya tāpasākalpamanalpaguṇagumbhitam /
ācchādya tena cātmānamadhatta tapasi sthitim // 9.21 //
athāvalokya lokeśaṃ dīkṣitaṃ śakradiṅmukham /
ānandamandahasitairiva pāṇḍaratāmayāt // 9.22 //
samastalokanāthasya tasya śāsturivājñayā /
śatamanyudiśādhatta sandhyāpāṭalamambaram // 9.23 //
tasyāvalokanāyaiva śāsyavaṃśaśikhāmaṇeḥ /
adhyāsta kūlakūṭasthaḥ prathamādriṃ gabhastimān // 9.24 //
ajñānamevaṃ jagatāmapasāryaṃ tvayetyapi /
asyādiśanniva ravirandhakāramapākarot // 9.25 //
jñānālokastrijagatāmevameva tvayeti ca /
asyādiśannivālokamāviścakre vikartanaḥ // 9.26 //
dīkṣite bhūbhṛtāṃ nāthe nirviṇṇā iva bhūbhṛtaḥ /
aruṇātapalakṣeṇa cakrire valkadhāraṇam // 9.27 //
ādityabandhorbodhaikasindhoḥ samudayādiva /
prabodhamudrāmabhajan sakalāḥ kamalākarāḥ // 9.28 //
kṛtakṛtyaṃ tamuddiśya kṛtāñjalipuṭā iva /
āabaddhamukulāstasthuraśeṣāḥ kumudākarāḥ // 9.29 //
sanmārgadeśikasyāsya tīrthikā iva tejasā /
tapanasya samākrāntāstārakā nistviṣo 'bhuvan // 9.30 //
avakāśapradānārthamiva tatkīrtisaṃhateḥ /
aśeṣamāśāvivaramānaśe 'tiviśālatām // 9.31 //
siddhārthamukhaśītāṃśuṃ dṛṣṭvā dīptaṃ divāpi ca /
vrīḍāvaśādiva vidhurbabhūva vigatacchaviḥ // 9.32 //
jagadekagurostasya darśanādiva dīptimān /
vigatodayarāgaśrīrviveśākāśamāśramam // 9.33 //
manorathaśataprāptapravrajyārasanirvṛtaḥ /
dināni kānicit tasyāstīre cikṣepa deśikaḥ // 9.34 //
anyedyuratha bhikṣārthamādibhikṣurbubhukṣitaḥ /
vyatītya dūramadhvānaṃ bimbasārapurīmagāt // 9.35 //
viśaṅkaṭaśilāsālavijitāvadhibhūdharān /
pātālāgādhaparikhāpalvalīkṛtasāgarām // 9.36 //
ghoṭīkhurapuṭīkoṭikroḍīkṛtadharātalām /
mādyanmadāvalādhīśamadapaṅkilavīthikām // 9.37 //
māṇikyasaudhavalabhīvalamānamarālikām /
vātāyanamukhodīrṇadhūmarājivirājitām // 9.38 //
bālācalatulākoṭivācālaharidañcalām /
mandānilasamādhūtadhvajacūḍālamandirām // 9.39 //
valārikārmukasmeramaṇitoraṇamāṃsalām /
vallīkisalayārabdharathyāvandanamālikām // 9.40 //
viśālaviśikhābhogamekhalojjvalamadhyamām /
vihāravāpikāvīcīsamīcīnopaśākhikām // 9.41 //
tatra bhikṣāṃ samādātuṃ tapodhanaśikhāmaṇiḥ /
vīthīṣu vīthīṣu śanairvijahāra vināyakaḥ // 9.42 //
mohāpanodamapyenaṃ munīndramabhivīkṣitāḥ /
mugdhā vidagdhāḥ sakalā mohanidrāṃ prapedire // 9.43 //
vigatonmeṣasammeṣaviṣphārīkṛtacakṣuṣām /
manobhavārirapyāsāṃ manobhavamajījanat // 9.44 //
tatra bhikṣāṃ samādāya śikṣāpādavicakṣaṇaḥ /
tadabhyarṇagataṃ tūrṇaṃ śiloccayamaśiśriyat // 9.45 //
upakaṇṭhakalālāpakālakaṇṭhamanoharam /
kaṇṭhīravakarāghātacūrṇīkṛtagajākulam // 9.46 //
vetaṇḍaśuṇḍādaṇḍābhakuṇḍalīśvaramaṇḍitam /
śikhaṇḍimaṇḍalārabdhatāṇḍavaṃ pāṇḍarāhvayam // 9.47 //
viśālaśikharoddeśaviśrāntajaladādhvagam /
viharanmattamātaṅgapunaruktamahopalam // 9.48 //
viśaṅkaṭaśilākoṭipāṭitāmbarakoṭaram /
pañcāsyapāṇioaryastagajamauktikavistṛtam // 9.49 //
nirjharīpūranirdhautakaladhautaśilātalam /
mekhalopāntavilasatpulindapṛtanāpatim // 9.50 //
taḍāke tasya siddhārthaḥ snātvā nikaṭavartini /
sthitvā taṭaśilāpaṭṭe bhikṣānnarasamanvabhūt // 9.51 //
aparedyurvinirgatya tasmādeṣa purāntare /
piṇḍapātavidhiṃ kṛtvā prāpadabhyarṇakānanam // 9.52 //
taḍākanikaṭe nadyāstaṭe śaile ca kānane /
nivasan divasāneṣa ninye mānyo bahūnapi // 9.53 //
tapovaneṣu dhanyeṣu duḥsādhāni tapāṃsyapi /
cacāra dhīrahṛdayaḥ saṃsārakleśaśāntaye // 9.54 //
aprāpya nirvāṇapadaṃ duścaraiśvaritairapi /
ko vābhyupāyastasyārthe bhavedityākulo 'bhavat // 9.55 //
ekadā pāramībhāgyaparipākaprakāśanam /
svapnapañcakamadrākṣīt sucaritranidhiḥ prage // 9.56 //
dṛṣṭvāvabudhya svapnārthaṃ pratyavetya vicakṣaṇaḥ /
niścikāyāhamadyaiva nirvṛtiṃ prāpnuyāmiti // 9.57 //
kṛtvā dinamukhācāraṃ bhikṣāvelāṃ pratīkṣya saḥ /
āsāñcakre vaṭasyādhaḥ pūjāvihitasatkṛteḥ // 9.58 //
atha kācid viśālākṣī devatāṃ tannivāsinom /
adhikṛtya tadā nitye pāyasaṃ prārthanāparā // 9.59 //
tacchaṅkayaiva sā tasmai dadau pātreṇa pāyasam /
tadādāya mahāsattvo yayau nairañjarātaṭam // 9.60 //
tasyāḥ śaranniśākāśavimale salile muniḥ /
snātvā suvarṇapātrasthaṃ bubhuje pāyasaṃ budhaḥ // 9.61 //
tataḥ kisalayālokabālātapavilāsini /
manojñakokilālāpavācālaharidañcale // 9.62 //
mandānilādhūtalatāḍolādurlalitālini /
bālacūtāṃkurāsvādamodamānavanapriye // 9.63 //
mandārakorakasyandimakarandasugandhini /
madagandhavahaspandakandalīkṛtakautuke // 9.64 //
utphullamañjarīpuñjapiñjarīkṛtasatpathe /
bhramadbhramarajhaṅkārahuṅkāracakitādhvage // 9.65 //
vihaṅgapakṣavikṣiptaparāgabharapāṃsule /
mākandamadhusandohajambālitamahītale // 9.66 //
praphullasumanovallīmatallīyutamārute /
vasantakālasāmantasāmrājyamaṇimaṇḍape // 9.67 //
tālītamālahintālabahule sālakānane /
sthitvā mādhyandinaṃ tāpaṃ nināya naranāyakaḥ // 9.68 //
dināvasāne samprāpte yāmamātrāvadhau yataḥ /
utthāya bhagavān bodhiṃ prapede prājyavikramaḥ // 9.69 //
brahmaṇopahitān darbhān ādāya nijapāṇionā /
cikṣepa deśikavaraḥ prācye bodhimahītale // 9.70 //
tatra kandarpadarpāṇāmbhedyamatikomalam /
aparājitaparyaṅkam āvirāsīnmahāsanam // 9.71 //
ārurohāsanaṃ tuṅgam anaṅgaripumadbhutam /
aṃśumāniva pūrvādrim aśeṣajanabodhakaḥ // 9.72 //
āruḍhabodhiparyaṅkam abhaṃguraguṇaṃ surāḥ /
amumārebhire stotum avāṅmanasagocaram // 9.73 //
namaḥ suguṇamāṇikyasindhave ravibandhave /
namaḥ saṃsārapāthodhisetave muniketave // 9.74 //
namaḥ sakalasaṃkleśahāriṇe guṇahāriṇe /
namaḥ samastatattvārthavedine 'dvayavādine // 9.75 //
karuṇāpūralaharīparīvāhitacakṣuṣe /
bhāgadheyanidhānāya bhagavan! bhavate namaḥ // 9.76 //
kandarpadarpanirbhedakarmaṭhastvaṃ na cāparaḥ /
pañcānanaṃ vinā ko hi kuñjaraṃ śāsituṃ kṣamaḥ! // 9.77 //
śūrastvameva durvāragarvatīrthikamardane /
mandareṇa vinā sindhuṃ mathituṃ kena pāryate! // 9.78 //
culukīkaraṇe śūrastvameva bhavavāridheḥ /
kumbhayoniṃ vinā ko hi kovidaḥ sindhucūṣaṇe // 9.79 //
kuśalo 'tra bhavāneva śroṇīvalayabodhane /
ko vā vidhurvinā candraṃ kumudākarahāsane! // 9.80 //
bhavakleśaṃ tvameveśa! niḥśeṣayitumīśiṣe /
hartumanyaḥ kimīśīta haridaśvādṛte tamaḥ // 9.81 //
etābhireṣāṃ stutibhiredhamānaguṇodayam /
bodhimūlatalārūḍhaṃ buddhaṃ śuśrāva manmathaḥ // 9.82 //
śrutvā manobhūḥ kṣubhitāntarātmā viraktabuddhāpaśadaṃ vijetum //
ko vābhyupāyo bhuvane mama syādityāśu cintājvaranirduto 'bhūt // 9.83 //

iti śrībuddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye navamaḥ sargaḥ //


daśamaḥ sargaḥ
mārasannaddhatāvarṇanam

atrāntare niviḍamāsthitabodhimūlamāvegavānabhiṣiṣeṇayiṣurmunīndram /
adhyāsya mattakariṇaṃ girimekhalākhyamāhūtasainyanivaho niragādanaṅgaḥ // 10.1 //
nirgatya nihnatadigantarakandareṇa nirghātabhīmajayadundubhiniḥsvanena /
santrāsitākhilajanena mahābalena sākaṃ śanairavatatāra dharāmanaṅgaḥ // 10.2 //
sambhrāntaśāṅkhikaśatānanapūryamāṇo mārasya sānnahaniko varaśaṅkhaghoṣaḥ /
saṃgrāmaśaśvadupalālitapāñcajanyanādasya na vyasana mabdhiśayasya cakre // 10.3 //
nissāṇaghoraninado nikhilāntarikṣakukṣimbhariḥ prasṛmaro makaradhvajasya /
dambholighoṣajanitaśravaṇotsavasya devasya kevalamajāyata dattaharṣaḥ // 10.4 //
vetaṇḍamaṇḍalaviḍambitacaṇḍavāyuvegāvakhaṇḍitakulācalagaṇḍaśailam /
saṃvartasāgarasamudgatabhaṅgatuṅgatvaṅgatturaṅgamataraṅgitasarvadikkam // 10.5 //
āḍhaukamānarathamaṇḍalacakranemidhārāvidāritadharātalasanniveśam /
pādātapādapatanāśanipāṭyamānapātālasantamasasāndrarajo 'ndhakāram // 10.6 //
ādhūyamānakaravālakarālakālacchāyāsamuccalanaśādvalitāntarikṣam /
helāvakuṇḍalitakārmukakānanajyāviṣphāravegabadhirīkṛtaviśvalokam // 10.7 //
āsphālitāpratimabhairavabherighorakolāhaladhvaniyathārthanabho 'bhidhānam /
śuṇḍākaraṇḍavivarapravitanyamānaśūtkāraśīkarakarālitameghamārgam // 10.8 //
kṣoṇītalāntaranirantarajṛmbhamāṇadhūlonikāyaculukākṛtasindhupūram /
nāsīravīrasamudīritasiṃhanādasannāhagarjitasamastaguhāntarālam // 10.9 //
dodhūyamānasitacāmarikānikāyasampāditādbhutaśaratsamayāvatāram /
saṃrabdhapuṣpaśaraśāsanacodyamānacakraṃ krameṇa caturaṅgabalaṃ cacāla // 10.10 //
kalpāntakālaghaṭamānaghanāghanaughagambhīraghoraghanagarjitanirviśeṣaiḥ /
āpāditairmakaraketanavādyakārairādhmātamaṇḍamabhavat paṭahapraṇādaiḥ // 10.11 //
abhyudbhatai ramitasainyaparāgajālairandhīkṛtākuladṛśāmahipuṅgavānām /
āviścakāra bhuvaneṣu paraṃ nipīḍāmāḍambaraḥ paṭahajo madanaprayāṇe // 10.12 //
atyantamandhayati diṅmukhamambuvāhasandoharociṣi camūrajasāṃ samūhe /
naukā ivoddhurasarasvati naṣṭamārgā bhremurbhṛśaṃ surapathe sumanovimānāḥ // 10.13 //
vātotthitaṃ mahati sainikadhūlimadhye sañcāriṇassumanasāṃ vyarucanvimānāḥ /
saṃhāratāṇḍavitasāgaravāripūre pāriplavā iva muhuḥ jagadaṇḍakhaṇḍāḥ // 10.14 //
kalpakṣayakṣubhitamārutavegabhīmakandarpasainyakabalīkṛtabhītabhītāḥ /
abhyullasadbahalareṇubharāpadeśādambhodhayo gaganamutpatitā ivāsan // 10.15 //
pratyarthidantijayasindhuradantabhinnakṣmābhṛdguhāntaragatā iva cāndhakārāḥ /
āvavrurambaramabhaṅgurajṛmbhamāṇāḥ senāparāganikarā bhramarābhirāmāḥ // 10.16 //
atyulbaṇairamitasainyaparāgapūrairāpūriotaṃ gaganakandaramābabhāse /
āplāvitākhilapathairyamunāpravāhairāśliṣyamāṇamiva lāvaṇasindhumadhyam // 10.17 //
abhyucchritairavanimāṃsalapāṃsujālairatyulbaṇaṃ gaganamaṇḍalamāstṛṇānaiḥ /
āśāṅganā madanasāyakapātabhīterāmuktanīlaghanakañculikā ivāsan // 10.18 //
dhūlībhare culukitārṇavatoyapūre svairapracāra mabhitaḥ pratipadyamāne /
kalpakṣayo 'miti kaiṭabhajid bhrameṇa bhūyo 'pi viśvamudare parihartumaicchat // 10.19 //
paryāpatatturakhaṇḍitabhūsamutthaiḥ pāthodhayaḥ kabalitāḥ paruṣaiḥ parāgaiḥ /
mattebhagaṇḍagalitairmadavāripūrairbhūyo babhūvuradhikaṃ punaruktatoyāḥ // 10.20 //
ambhodhisampadavaluṇṭhanakumbhayonirabhyudgato makaraketanasainyareṇuḥ /
ambhojinīpatirasau mama vairibandhurityantarāhitaruṣeva tiraścakāra // 10.21 //
abhyudgataṃ paribhavaṃ nijavaṃśaketoratyugramīkṣituśakta ivāṃśumālo /
kandarpasainyaghanadhūliparamparāṣu gāḍhāndhakāritadiśāsu tirobabhūva // 10.22 //
ātanyamānabalareṇughanāndhakārairākampamānakariketuśatahradābhiḥ /
aśvīyaphenakaṇikākarakākadambairvarṣāvatāra iva harṣakaro babhūva // 10.23 //
prauḍhāndhakāritadiśāvalaye prasarpatyucchṛṅkhale rajasi ruddhanabho 'vakāśe /
pātālaloka iva bhūvalayo babhūva bhūsanniveśa iva puṇyakṛtāṃ nivāsaḥ // 10.24 //
aśvīyapādadalitādavanītalāntādabhyucchrite ca nitarāṃ nikhile parāge /
bhūmīdharāḥ paramabhūmidharā babhūvuḥ śeṣo 'pi kevalamabhūt phaṇamālabhārī // 10.25 //
digdintināṃ mukhapaṭaprakaṭopameye senāparāganikare sati jṛmbhamāṇe /
pāthodhayaḥ sapadi paṅkadhayastadāsan pāthodharā nabhasi paṅkadharā babhūvuḥ // 10.26 //
āpītasarvamakarākaravārirāśerāśāvakāśagaganeṣvamitasya reṇoḥ /
cakrācale bahiriva prasarāya cakrurāśāgajā vivaramādṛtavapraghātāḥ // 10.27 //
senāmbudhau jayipadātimahāpravāhe magnāḥ kulakṣitidharā iva vāraṇendrāḥ /
tvaṅgattaraṅganivahā iva tuṅgavāhāa naumaṇḍalā iva rathāḥ sutarāṃ virejuḥ // 10.28 //
madhye lasanmakaralāñchanadarśanīyā mārasya rejuramalā jayaketupaṭṭāḥ /
ambhonidhiṃ nijabalodadhinā vijitya bandīkṛtā iva tadīyapurandhrivargāḥ //
antaḥ samudbhavadamarṣamahāgnijāta dhūmāvalīmalinakañcukasañcitāṅgam /
atyantabhīṣaṇamanekasahasrabāhumātmānamāttavividhāstramasāvakārṣīt // 10.30 //
āplāvitākhiladigantamahīdhrarandhramākṛṣṭakalpavilayakṣubhitārṇavābham /
ākāritaṃ makaraketuradṛṣṭapāramākārabhīṣaṇamakārayadātmasainyam // 10.31 //
āśāmaśeṣamavanītalamaśnuvānairāveṣṭitaḥ parikarairamitaprabhāvaiḥ /
ārūḍhabodhitalavedimabhinnadhairyamabhyāsasāda munipuṅgavamātmayoniḥ // 10.32 //
āmuktacārutaracīvaravāravāṇamārūḍhayogagajabandhurakandharāgram /
ārabdha yoddhumavikampitaśauryarāśiṃ puṣpāyudhaḥ sphuradamarṣakaṣāyitākṣaḥ // 10.33 //
tasyāntike śamadamāmṛtavārirāśermuktā babhūvuramalā viśikhāḥ smarasya /
śuddhātmanāmakṛtadānaphalonnatīnāṃ kiṃ kiṃ na sidhyati kṛtākṣayapakṣakāṇām // 10.34 //
tasmin kṣamāmayatanucchamādadhāne dhairyodadhau tapanacaṇḍatamaprabhāve /
kuṇṭhīkṛtātmagatayaḥ kusumāstrabāṇāḥ kṛtyā iva pratinivṛtya tameva jaghnuḥ // 10.35 //
mārasya mārgaṇagaṇāḥ sumanāyamānāḥ satpakṣasambhṛtasamāgatayo 'pyavāpuḥ /
taṃ sthūlalakṣamupagamya na dānalābhaṃ ko vā dadātu guṇahīnaviceṣṭitāya // 10.36 //
cakrīkṛtāyataśarāsanamāsthitena sampreṣitāḥ śitaśarā makaradhvajena /
āsādya buddhamabhajan sumanomayatvaṃ satsaṅgatiḥ suralateva na kiṃ karoti // 10.37 //
samprāpya śāntahṛdayaṃ munisārvabhaumaṃ saṃvidviśeṣarahiteṣvapi sāyakeṣu /
sadyo gateṣu mṛdutāṃ sa hi śambarārirvyāroṣadagdhahṛdayo mṛdutāṃ na bheje // 10.38 //
cetobhavasya saphalā api sāyakāste taṃ prāpya śāntahṛdayaṃ viphalā babhūvuḥ /
daive sameyuṣi parāṅmukhatāṃ hi sarvaṃ hastopayātamapi hanta! vināśameti // 10.39 //
itthaṃ jagattrayatiraskaraṇakṣameṣu sarveṣu hanta! viśikheṣu nirarthakeṣu /
vairagrahāndhahṛdayo mathanāya tasya māro mahāpralayamārutamādideśa // 10.40 //
āmūlabhāgadhutadivyanadīsamudyadambhobharāhitayathādhyuṣitābhiṣekaḥ /
abhyarcanārthamiva sambhṛtapuṣpareṇurakṣobhitaṃ munimavāpa mahāsamīraḥ // 10.41 //
taṃ prātya sarvaguṇabhāraguruṃ munīndraṃ na prāgabhavaccalayituṃ sa mahājavo 'pi /
naitad vicitramakhilāṭavighasmarasya dāvānalasya na hi mūrchati śaktirapsu // 10.42 //
evaṃ mahāpavanavāridharādikeṣu vyarthībhavatsu vipuleṣvapi cāyudheṣu /
puṣpāyudhaḥ punariyeṣa pumāṃsamādyaṃ vāksāyakairhṛdayamarmatudairvijetum // 10.43 //
naiva tvadīyamidamāsanamasmadīyamutthāya tūrṇamamutaḥ sahasāpayāhi /
āpūritā paramapāramikā mayaiva tatsākṣiṇī mama mahāpṛtanetyavocat // 10.44 //
aṅkāt prasārya karapallavamādibhikṣuryāvajjagāda giramiddhatapaprabhāvaḥ /
māraḥ palāyata tato mahatā balena bhraṣṭātapatrarathaketukuthena bhītaḥ // 10.45 //
mārāṅganāstadanu mantharadṛṣṭipātā vācālaratnapadanūpurapārihāryāḥ /
sadyaḥ sametya caturasraviśālagarbhaṃ cakrustadagrabhuvi tāṇḍavamatyudāram // 10.46 //
antaḥsamāhitasamādhirasānuṣaktamālokya śākyakulanandanamaprakampyam /
karṇāmṛtāni vacanāni ca kātarākṣyaḥ kāmāṅganā vidadhire karuṇākṣarāṇi // 10.47 //
asyai patanmadanasāyakavihvalāyai dṛṣṭipradānamapi kartumapārayantam /
utpāṭya locanayugaṃ dvijapuṅgavāya tvāṃ dattavāniti kathaṃ bruvate purāṇāḥ // 10.48 //
magnāṃ mahāmakaraketanavārirāśau māmitthamādhividhurāmavalambaśūnyām /
uddhartumapyakuśalo jananāmburāśeruttārayiṣyasi kathaṃ tvamaśeṣalokam // 10.49 //
dṛṣṭvāsmadīyamanavadyatamaṃ vilāsaṃ ślāghāśirovidhutimapyatidūrayantam /
ucchīdya mastakamudastaripuprabhāvaṃ tvāṃ dattavāniti vadanti kathaṃ kavīndrāḥ // 10.50 //
puṇyātmanāmadhipate! puruṣottamatvamāptuṃ padaṃ tvamabhivāñchasi kiṃ tapobhiḥ /
asmāsu kāmapi vadhūmadhiropaya tvaṃ vakṣastaṭe mahati meruśilāviśāle // 10.51 //
bhadrānvavāyamatha vā parameśvaratvamākāṃkṣase samupayātumalaṃ tapobhiḥ /
kāmapyamūṣu kamalāyatadṛṣṭipātāṃ vāmālakāṃ tvamadhirohayaṃ vāmabhāge // 10.52 //
ānandakandalitalocanavibhramāṇām ambhoruhaprakaragarvagalagrahāṇām /
āviḥsmitānanarucāmavalokanānāṃ pātrībhavanti sudṛśāṃ nanu bhāgyavantaḥ // 10.53 //
ākṛṣṭaraktaparapuṣṭavacovilāsād ālocanāntavivṛtādṛtakarṇapeyāt /
āścaryabhaṅgisubhagādaparokṣasaukhyādābhāṣaṇānmṛgadṛśāmamṛtaṃ kimanyat // 10.54 //
aśrāntapānasahamauṣadhamātmayonitāpodayeṣvanupadaṃśamano 'bhirāmam /
akṣīyamāṇamadharāmṛtamaṅganānāmāsvādyatāmayati puṇyavatāṃ hi puṃsām // 10.55 //
evaṃvidhairlalitabhāvarasānuviddhairnṛttakramairnirupamairvacasāṃ vilāsaiḥ /
ālokya buddhamavikampitacittavṛttiṃ lajjāvaśāt pratinivṛtya yayustaruṇyaḥ // 10.56 //
itthaṃ puṣpaśarāsanasya vijayavyāpāraśuṣkasthitāṃ
sambodhiprasadāṃ niveśya sudṛśaṃ śrībodhimūle varaḥ /
siddhārthaściravāsanāparigatānucchidya doṣadviṣo-
muktikṣetrakuṭumbarakṣaṇavidhau mūdhārbhiṣikto 'bhavat // 10.58 //

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye siddhārthacarite daśamaḥ sargaḥ //