Bhartṛhari: Vākyapadīya

Header

This file is an html transformation of sa_bhartRhari-vAkyapadIya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Yves Ramseier

Contribution: Yves Ramseier

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from vakyp1au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bhartrhari: Vakyapadiya

Input by Yves Ramseier

TEXT WITH PADA MARKERS

Revisions:


Text

1st kāṇḍa

anādinidhanam brahma śabdatattvaṃ yad akṣaram
vivartate 'rthabhāvena prakriyā jagato yataḥ // BVaky_1.1

ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt
apṛthaktve 'pi śaktibhyaḥ pṛthaktveneva vartate // BVaky_1.2

adhyāhitakalāṃ yasya kālaśaktim upāśritāḥ
janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ // BVaky_1.3

ekasya sarvabījasya yasya ceyam anekadhā
bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ // BVaky_1.4

prāptyupāyo 'nukāraś ca tasya vedo maharṣibhiḥ
eko 'py anekavartmeva samāmnātaḥ pṛthak pṛthak // BVaky_1.5

bhedānāṃ bahumārgatvaṃ karmaṇy ekatra cāṇgatā
śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛṣyate // BVaky_1.6

smṛtayo bahurūpās ca dṛṣṭādṛṣṭaprayojanāḥ
tam evāśritya liṅgebhyo vedavidbhiḥ prakalpitāḥ // BVaky_1.7

tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ
ekatvināṃ dvaitināṃ ca pravādā bahudhāgatā // BVaky_1.8

satyā visuddhis tatroktā vidyaivekapadāgamā
yuktā praṇavarūpeṇa sarvavādāvirodhinā // BVaky_1.9

vidhātus tasya lokānām aṅgopāṅganibandhanāḥ
vidyābhedāḥ pratāyante jnānasaṃskārahetavaḥ // BVaky_1.10

āsannaṃ brahmaṇas tasya tapasām uttamaṃ tapaḥ
prathamaṃ chandasām aṅgam āhur vyākaraṇaṃ budhāḥ // BVaky_1.11

prāptarūpavibhāgāyā yo vācaḥ paramo rasaḥ
yat tat puṇyatamaṃ jyotis tasya mārgo 'yam ānjasasḥ // BVaky_1.12

arthapravṛttitattvānāṃ śabdā eva nibandhanam
tattvāvabodjaḥ śabdānaṃ nāsti vyākaraṇād ṛte // BVaky_1.13

tad dvāram apavargasya vāṅmalānāṃ cikitsitam
pavitraṃ sarvavidyānām adhividyaṃ prakāsate // BVaky_1.14

yathārthajātayaḥ sarvāḥ sabākṛtinibandhanāḥ
tathaiva loke vidyānām esā vidyā parāyanam // BVaky_1.15

idam ādyaṃ padasthānaṃ siddhisopānaparvaṇām
iyaṃ sā mokṣamāṇānām ajihmā rājapaddhatiḥ // BVaky_1.16

atrātītaviparyāsaḥ kevalām anupasyati
chandasyas chandasāṃ yonim ātmā chandomayīṃ tanum // BVaky_1.17

pratyasthamitabhedāyā yad vāco rūpam uttamam
yad asminn eva tamasi jyotiḥ suddhaṃ vivartate // BVaky_1.18

vaikṛtaṃ samati krāntā mūrtivyāpāradarśanam
vyatītyālokatamasī prakāśaṃ yam upāsate // BVaky_1.19

yatra vāco nimettāni cihnānīvākṣarasmṛteḥ
śabdapūrveṇa yogena bhāsante pratibimbavat // BVaky_1.20

atharvaṇām aṅgirasāṃ sāṃnām ṛgyajuṣasya ca
yasminn uccāvacā varṇāḥ pṛthaksthitaparigrahāḥ // BVaky_1.21

yad ekaṃ prakriyābhedair bahudhā pravibhajyate
tad vyākaraṇaṃ āgamya paraṃ brahmādhigamyate // BVaky_1.22

nityāḥ śabdārthasaṃbandhās tatrāmnātā maharṣibhiḥ
sūtrāṇāṃ sānutantrāṇāṃ bhāṣyāṇāṃ ca praṇetṛbhiḥ // BVaky_1.23

apoddhārapadārthāḥ ye ye cārthāḥ sthitalakṣaṇāḥ
anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ // BVaky_1.24

kāryakāraṇabhāvena yogyabhāvena ca sthitāḥ
dharme ye pratyaye cāṅgaṃ saṃbandhāḥ sādhvasādhuṣu // BVaky_1.25

te liṅgaiś ca svaśabdaiś ca śāstre 'sminn upavarṇitāḥ
smṛtyartham anugamyante ke cid eva yathāgamam // BVaky_1.26

śiṣṭebhya āgamāt siddhāḥ sādhavo dharmasādhanam
arthapratyāyanābhede viparītās tv asādhavaḥ // BVaky_1.27

nityatve kṛtakatve vā teṣām ādir na vidyate
prāṇinām iva sā caiṣā vyavasthānityatocyate // BVaky_1.28

nānarthikām imāṃ kaś cid vyavasthāṃ kartum arhati
tasmān nibadhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // BVaky_1.29

na cāgamād ṛte dharmas tarkeṇa vyavatiṣṭhate
ṛṣīṇām api yaj jñānaṃ tad apy āgamapūrvakam // BVaky_1.30

dharmasya cāvyavacchinnāḥ panthāno ye vyavasthitāḥ
na tāṃl lokaprasiddhatvāt kaś cit tarkeṇa bādhate // BVaky_1.31

avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu
bhāvānām anumānena prasiddhir atidurlabhā // BVaky_1.32

nirjñātaśakter dravyasya tāṃ tān arthakriyāṃ prati
viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate // BVaky_1.33

yatnenānumito 'py arthaḥ kuśalair anumātṛbhiḥ
abhiyuktatarair anyair anyathaivopapādyate // BVaky_1.34

pareṣām asamākhyeyam abhyāsād eva jāyate
maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam // BVaky_1.35

pratyakṣam anumānaṃ ca vyatikramya vyavasthitāḥ
pitṛrakṣaḥpiśācānāṃ karmajā eva siddhayaḥ // BVaky_1.36

āvirbhūtaprakāśānām anupaplutacetasām
atītānāgatajñānaṃ pratyakṣān na viśiṣyate // BVaky_1.37

atīndriyān asaṃvedyān paśyanty ārṣeṇa cakṣuṣā
ye bhāvān vacanaṃ teṣāṃ nānumānena bādhate // BVaky_1.38

yo yasya svam iva jñānaṃ darśanaṃ nātiśaṅkate
sthitaṃ pratyakṣapakṣe taṃ katham anyo nivartayet // BVaky_1.39

idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye
ācaṇḍālamanuṣyāṇām alpaṃ śāstraprayojanam // BVaky_1.40

caitanyam iva yaś cāyam avicchedena vartate
āgamas tam upāsīno hetuvādair na bādhyate // BVaky_1.41

hastasparśād ivāndhena viṣame pathi dhāvatā
anumānapradhānena vinipāto na durlabhaḥ // BVaky_1.42

tasmād akṛtakaṃ śāstraṃ smṛtiṃ ca sanibandhanām
āśrityārabhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // BVaky_1.43

dvāv upādānaśabdeṣu śabdau śabdavido viduḥ
eko nimittaṃ śabdānām aparo 'rthe prayujyate // BVaky_1.44

avibhakto vibhaktebhyo jāyate 'rthasya vācakaḥ
śabdas tatrārtharūpātmā saṃbandham upagacchati // BVaky_1.45

ātmabhedaṃ tayoḥ ke cid astīty āhuḥ purāṇagāḥ
buddhibhedād abhinnasya bhedam eke pracakṣate // BVaky_1.46

araṇisthaṃ yathā jyotiḥ prakāśāntarakāraṇam
tadvac chabdo 'pi buddhisthaḥ śrutīnāṃ kāraṇaṃ pṛthak // BVaky_1.47

vitarkitaḥ purā buddhyā kva cid arthe niveśitaḥ
karaṇebhyo vivṛttena dhvaninā so 'nugṛhyate // BVaky_1.48

nādasya kramajātatvān na pūrvo na paraś ca saḥ
akramaḥ kramarūpeṇa bhedavān iva jāyate // BVaky_1.49

pratibimbaṃ yathānyatra sthitaṃ toyakriyāvaśāt
tatpravṛttim ivānveti sa dharmaḥ sphoṭanādayoḥ // BVaky_1.50

ātmarūpaṃ yathā jñāne jñeyarūpaṃ ca dṛśyate
artharūpaṃ tathā śabde svarūpaṃ ca prakāśate // BVaky_1.51

āṇḍabhāvam ivāpanno yaḥ kratuḥ śabdasaṃjñakaḥ
vṛttis tasya kriyārūpā bhāgaśo bhajate kramam // BVaky_1.52

yathaikabuddhiviṣayā mūrtir ākriyate paṭe
mūrtyantarasya tritayam evaṃ śabde 'pi dṛśyate // BVaky_1.53

yathā prayoktuḥ prāg buddhiḥ śabdeṣv eva pravartate
vyavasāyo grahītṝṇām evaṃ teṣv eva jāyate // BVaky_1.54

arthopasarjanībhūtān abhidheyeṣu keṣu cit
caritārthān parārthatvān na lokaḥ pratipadyate // BVaky_1.55

grāhyatvaṃ grāhakatvaṃ ca dve śaktī tejaso yathā
tathaiva sarvaśabdānām ete pṛthag avasthite // BVaky_1.56

viṣayatvam anāpannaiḥ śabdair nārthaḥ prakāśyate
na sattayaiva te 'rthānām agṛhītāḥ prakāśakāḥ // BVaky_1.57

ato 'nirjñātarūpatvāt kim āhety abhidhīyate
nendriyāṇāṃ prakāśye 'rthe svarūpaṃ gṛhyate tathā // BVaky_1.58

bhedenāvagṛhītau dvau śabdadharmāv apoddhṛtau
bhedakāreṣu hetutvam avirodhena gacchataḥ // BVaky_1.59

vṛddhyādayo yathā śabdāḥ svarūpopanibandhanāḥ
ādaicpratyāyitaiḥ śabdaiḥ saṃbandhaṃ yānti saṃjñibhiḥ // BVaky_1.60

agniśabdas tathaivāyam agniśabdanibandhanaḥ
agniśrutyaiti saṃbandham agniśabdābhidheyayā // BVaky_1.61

yo ya uccāryate śabdo niyataṃ na sa kāryabhāk
anyapratyāyane śaktir na tasya pratibadhyate // BVaky_1.62

uccaran paratantratvād guṇaḥ kāryair na yujyate
tasmāt tadarthaiḥ kāryāṇāṃ saṃbandhaḥ parikalpyate // BVaky_1.63

sāmānyam āśritaṃ yad yad upamānopameyayoḥ
tasya tasyopamāneṣu dharmo 'nyo vyatiricyate // BVaky_1.64

guṇaḥ prakarṣahetur yaḥ svātantryeṇopadiśyate
tasyāśritād guṇād eva prakṛṣṭatvaṃ pratīyate // BVaky_1.65

tasyābhidheyabhāvena yaḥ śabdaḥ samavasthitaḥ
tasāpy uccāraṇe rūpam anyat tasmād vivicyate // BVaky_1.66

prāk samjñinābhisaṃbandhāt saṃjñā rūpapadārthikā
ṣaṣṭyāś ca prathamāyāś ca nimittatvāya kalpate // BVaky_1.67

tatrārthavattvāt prathamā saṃjñāśabdād vidhīyate
asyete vyatirekaś ca tadarthād eva jāyate // BVaky_1.68

svaṃ rūpam iti kaiś cit tu vyaktiḥ saṃjñopadiśyate
jāteḥ kāryāṇi saṃsṛṣṭā jātis tu pratipadyate // BVaky_1.69

saṃjñinīṃ vyaktim icchanti sūtre grāhyām athāpare
jātipratyāyitā vyaktiḥ pradeśeṣūpatiṣṭhate // BVaky_1.70

kāryatve nityatāyāṃ vā ke cid ekatvavādinaḥ
kāryatve nityatāyāṃ vā ke cin nānātvavādinaḥ // BVaky_1.71

padabhede 'pi varṇānām ekatvaṃ na nivartate
vākyeṣu padam ekaṃ ca bhinneṣv apy upalabhyate // BVaky_1.72

na varṇavyatirekeṇa padam anyac ca vidyate
vākyaṃ varṇapadābhyāṃ ca pravibhāgo na kaś cana // BVaky_1.73

pade na varṇā vidyante varṇeṣv avayavā na ca
vākyāt padānām atyantaṃ pravibhāgo na kaś cana // BVaky_1.74

bhinnadarśanam āśritya vyavahāro 'nugamyate
tatra yan mukhyam ekeṣāṃ tatrānyeṣāṃ viparyayaḥ // BVaky_1.75

sphotasyābhinnakālasya dhvanikālānupātinaḥ
grahaṇopādhibhedena vṛttibhedaṃ pracakṣate // BVaky_1.76

svabhāvabhedān nityatve hrasvadīrghaplutādiṣu
prākṛtasya dhvaneḥ kālaḥ śabdasyety upacaryate // BVaky_1.77

śabdasya grahaṇe hetuḥ prākṛto dhvanir iṣyate
sthitibhedanimittatvaṃ vaikṛtaḥ pratipadyate // BVaky_1.78

śabdasyordhvam abhivyakter vṛttibhedaṃ tu vaikṛtaḥ
dhvanayaḥ samupohante sphoṭātmā tair na bhidyate // BVaky_1.79

indriyasyaivasaṃskāraḥ śabdasyaivobhavasya vā
kriyate dhvanibhir vādās trayo 'bhivyaktivādinām // BVaky_1.80

indriyasyaiva saṃskāraḥ samādhānāñjanādibhiḥ
viṣayasya tu saṃskāraḥ tadgandhapratipattaye // BVaky_1.81

cakṣuṣaḥ prāpyakāritve tejasā tu dvayor api
viṣayendriyayor iṣṭā saṃskāraḥ sa kramo dhvaneḥ // BVaky_1.82

sphoṭarūpāvibhāgena dhvaner grahaṇam iṣyate
kaiś cit dhvanir asaṃvedyaḥ svatantro 'nyaiḥ prakalpitaḥ // BVaky_1.83

yathānuvākaḥ śloko vā soḍhatvam upagacchate
āvṛttyā na tu sa granthaḥ pratyāvṛtti nirūpyate // BVaky_1.84

pratyayair anupākhyeyair grahaṇānuguṇais tathā
dhvaniprakāśite śabde svarūpam avadhāryate // BVaky_1.85

nādair āhitabījāyām antyena dhvaninā saha
āvṛttaparipākāyāṃ buddhau śabdo 'vadhāryate // BVaky_1.86

asataś cāntarāle yāñ chabdān astīti manyate
pratipattur aśaktiḥ sā grahaṇopāya eva saḥ // BVaky_1.87

bhedānukāro jñānasya vācaś copaplavo dhruvaḥ
kramopasṛṣṭarūpā vāg jñānaṃ jñeyavyapāśrayam // BVaky_1.88

*jñeyena na vinā jñānaṃ vyavahāre 'vatiṣṭhate
nālabdhakramayā vācā kaś cid artho 'bhidhīyate // BVaky_1.89*

yathādyasaṃkhyāgrahaṇam upāyaḥ pratipattaye
saṃkhyāntarāṇāṃ bhede 'pi tathā śabdāntaraśrutiḥ // BVaky_1.90

pratyekaṃ vyañjakā bhinna varṇavākyapadeṣu ye
teṣām atyantabhede 'pi saṃkīrṇā iva śaktayaḥ // BVaky_1.91

yathaiva darśanaiḥ pūrvair dūrāt saṃtamase 'pi vā
anyathākṛtya viṣayam anyathaivādhyavasyati // BVaky_1.92

vyajyamāne tathā vākye vākyābhivyaktihetubhiḥ
bhāgāvagraharūpeṇa pūrvaṃ buddhiḥ pravartate // BVaky_1.93

yathānupūrvīniyamo vikāre kṣīrabījayoḥ
tathaiva pratipattṝṇāṃ niyato buddhiṣu kramaḥ // BVaky_1.94

bhāgavatsv api teṣv eva rūpabhedo dhvaneḥ kramāt
nirbhāgeṣv abhyupāyo vā bhāgabhedaprakalpanam // BVaky_1.95

anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā
kaiś cit vyaktaya evāsya dhvanitvena prakalpitāḥ // BVaky_1.96

avikārasya śabdasya nimittair vikṛto dhvaniḥ
upalabdhau nimittatvam upayāti prakāśavat // BVaky_1.97

na cānityeṣv abhivyaktir niyamena vyavasthitā
āśrayair api nityānāṃ jātīnāṃ vyaktir iṣyate // BVaky_1.98

deśādibhiś ca saṃbandho dṛṣṭaḥ kāyavatām api
deśabhedavikalpe 'pi na bhedo dhvaniśabdayoḥ // BVaky_1.99

grahaṇagrāhyayoḥ siddhā yogyatā niyatā yathā
vyaṅgyavyañjakabhāve 'pi tathaiva sphoṭanādayoḥ // BVaky_1.100

sadṛśagrahaṇānāṃ ca gandhādīnāṃ prakāśakam
nimittaṃ niyataṃ loke pratidravyam avasthitam // BVaky_1.101

prakāśakānāṃ bhedāṃś ca prakāśyo 'rtho 'nuvartate
tailodakādibhede tat pratyakṣaṃ pratibimbake // BVaky_1.102

viruddhaparimāṇeṣu vajrādarśatalādiṣu
parvatādisarūpāṇāṃ bhāvānāṃ nāsti saṃbhavaḥ // BVaky_1.103

tasmād abhinnakāleṣu varṇavākyapadādiṣu
vṛttikālaḥ svakālaś ca nādabhedād vibhajyate // BVaky_1.104

yaḥ saṃyogavibhāgābhyāṃ karaṇair upajanyate
sa sphoṭaḥ śabdajāḥ śabdā dhvanayo 'nyair udāhṛtāḥ // BVaky_1.105

alpe mahati vā śabde sphoṭakālo na bhidyate
paras tu śabdasaṃtānaḥ pracayāpacayātmakaḥ // BVaky_1.106

dūrāt prabheva dīpasya dhvanimātraṃ tu lakṣyate
ghaṇṭādūnāṃ ca śabdeṣu vyakto bhedaḥ sa dṛśyate // BVaky_1.107

dravyābhighātāt pracitau bhinnau dīrghaplutāv api
kampe tūparate jātā nādā vṛtter viśeṣakāḥ // BVaky_1.108

anavasthitakampe 'pi karaṇe dhvanayo 'pare
sphoṭād evopajāyante jvālā jvālāntarād iva // BVaky_1.109

vāyor aṇūnāṃ jñānasya śabdatvāpattir iṣyate
kaiś cid darśanabhedo hi pravādeṣv anavasthitaḥ // BVaky_1.110

*labdhakriyāḥ prayatnena vaktur icccānuvartinā
sthāneṣv abhihato vāyuḥ śabdatvaṃ pratipadyate // BVaky_1.111*

*tasya kāraṇasāmarthyād vegapracayadharmaṇaḥ
saṃnipātād vibhajyante sāravatyo 'pi mūrtayaḥ // BVaky_1.112*

*aṇavaḥ sarvaśaktitvād bhedasaṃsargavṛttayaḥ
chāyātapatamaḥśabdabhāvena pariṇāminaḥ // BVaky_1.113*

*svaśaktau vyajyamānāyāṃ prayatnena samīritāḥ
abhrāṇīva pracīyante śabdākhyāḥ paramāṇavaḥ // BVaky_1.114*

*athāyam āntaro jñātā sūkṣmavāgātmani sthitaḥ
vyaktaye svasya rūpasya śabdatvena vivartate // BVaky_1.115*

*sa manobhāvam āpadya tejasā pākam āgataḥ
vāyum āviśati prāṇam athāsau samudīryate // BVaky_1.116*

*antaḥkaraṇatattvasya vāyur āśrayatāṃ gataḥ
taddharmeṇa samāviṣṭas tejasaiva vivartate // BVaky_1.117*

*vibhajan svātmano granthīñ chrutirūpaiḥ pṛthagvidhaiḥ
prāṇo varṇān abhivyajya varṇeṣv evopalīyate // BVaky_1.118*

*ātmā buddhyā samarthyārthān mano yuṅkte vivakṣayā
manaḥ kāyāgnim āhanti sa prerayati mārutam // BVaky_1.119*

ajasravṛttir yaḥ śabdaḥ sūkṣmatvān nopalabhyate
vyajanād vāyur iva sa svanimittāt pratīyate // BVaky_1.120

tasya prāṇe ca yā śaktir yā ca buddhau vyavasthitā
vivartamānā sthāniṣu saiṣā bhedaṃ prapadyate // BVaky_1.121

śabdeṣv evāśritā śaktir viśvasyāsya nibandhanī
yannetraḥ pratibhātmāyaṃ bhedarūpaḥ pratāyate // BVaky_1.122

śabdādibhedaḥ śabdena vyākhyāto rūpyate yataḥ
tasmād arthavidhāḥ sarvāḥ śabdamātrāsu niśritāḥ // BVaky_1.123

(ṣaḍgādibhedaḥ a)

śabdasyapariṇāmo 'yam ity āmnāyavido viduḥ
chandobhya eva prathamam etad viśvaṃ pravartate // BVaky_1.124

vibhajya bahudhātmānaṃ sa cchandasyaḥ prajāpatiḥ
chandomayībhir mātrābhir bahudhaiva viveśa tam // BVaky_1.125

sādhvī vāg bhūyasī yeṣu puruṣeṣu vyavasthitā
adhikaṃ vartate teṣu puṇyaṃ rūpaṃ prajāpateḥ // BVaky_1.126

prājāpatyaṃ mahat tejas tatpātrair iva saṃvṛttam
śarīrabhede viduṣāṃ svāṃ yonim upadhāvati // BVaky_1.127

yad etan maṇḍalaṃ bhāsvad dhāma citrasya rādhasaḥ
tadbhāvam abhisaṃbhūya vidyāyāṃ pravilīyate // BVaky_1.128

itikartavyatā loke sarvā śabdavyapāśrayā
yāṃ pūrvāhitasaṃskāro bālo 'pi pratipadyate // BVaky_1.129

ādyaḥ kāraṇavinyāsaḥ prāṇasyordhvaṃ samīraṇam
sthānānām abhighātaś ca na vinā śabdabhāvanām // BVaky_1.130

na so 'sti pratyayo loke yaḥ śabdānugamād ṛte
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // BVaky_1.131

vāgrūpatā cet utkrāmed avabodhasya śāśvatī
na prakāśaḥ prakāśeta sā hi pratyavamarśinī // BVaky_1.132

sā sarvavidyāśilpānāṃ kalānāṃ copabandhanī
tadvaśād abhiniṣpannaṃ sarvaṃ vastu vibhajyate // BVaky_1.133

saiṣā saṃsāriṇāṃ saṃjñā bahir antaś ca vartate
tanmātrām avyatikrāntaṃ caitanyaṃ sarvajātiṣu // BVaky_1.134

arthakriyāsu vāk sarvān samīhayati dehinaḥ
tadutkrāntau visaṃjño 'yaṃ dṛśyate kāṣṭakuḍyavat // BVaky_1.135

*bhedodgrāhavivartena labdhākāraparigrahā
āmnātā sarvavidyāsu vāg eva prakṛtiḥ parā // BVaky_1.136*

*ekatvam anatikrāntā vāṅnetrā vāṅnibandhanāḥ
pṛthak pratyavabhāsante vāgvibhāgā gavādayaḥ // BVaky_1.137*

*ṣaḍdvāraṃ ṣaḍadhiṣṭhānāṃ [ṣaṭpra]bodhāṃ ṣaḍavyayām
te mṛtyum ativartante ye vai vācam upāsate // BVaky_1.138*

pravibhāge yathā kartā tayā kārye pravartate
avibhāge tathā saiva kāryatvenāvatiṣṭhate // BVaky_1.139

*pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān
sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate // BVaky_1.140*

svamātrā paramātrā vā śrutyā prakramyate yathā
tathaiva rūḍhatām eti tayā hy artho vidhīyate // BVaky_1.141

atyantam atathābhūte nimitte śrutyapāśrayāt
dṛśyate 'lātacakrādau vastvākāranirūpaṇā // BVaky_1.142

api prayoktur ātmānaṃ śabdam antar avasthitam
prāhur mahāntam ṛṣabhaṃ yena sāyujyam iṣyate // BVaky_1.143

tasmād yaḥ śabdasaṃskāraḥ sā siddhiḥ paramātmanaḥ
tasya pravṛttitattvajñas tad brahmāmṛtam aśnute // BVaky_1.144

*prāṇavṛttim atikrānte vācas tattve vyavasthitaḥ
kramasaṃhārayogena saṃhṛtyātmānam ātmani // BVaky_1.145*

*vācaḥ saṃskāram ādhāya vācaṃ jñāne niveśya ca
vibhajya bandhanāny asyāḥ kṛtvā tāṃ chinnabandhanām // BVaky_1.146*

*jyotir āntaram āsādya cchinnagranthiparigrahaḥ
kāraṇajyotiṣaikatvaṃ chittvā granthīn pravartate // BVaky_1.147*

na jātv akartṛkam kaś cid āgamaṃ pratipadyate
bījaṃ sarvāgamāpāye trayy evāto vyavasthitā // BVaky_1.148

astaṃ yāteṣu vādeṣu kartṛṣv anyeṣv asatsv api
śrutismṛtyuditaṃ dharmaṃ loko na vyativartate // BVaky_1.149

jñāne svābhāvike nārthaḥ śāstraiḥ kaś cana vidyate
dharmo jñānasya hetuś cet tasyāmnāyo nibandhanam // BVaky_1.150

vedaśāstrāvirodhī ca tarkaś cakśur apaśyatām
rūpamātrād dhi vākyārthaḥ kevalaṃ nātitiṣṭhati // BVaky_1.151

sato 'vivakṣā pārārthyaṃ vyaktir arthasya laiṅgikī
iti nyāyo bahuvidhas tarkeṇa pravibhajyate // BVaky_1.152

śabdānām eva sā śaktis tarko yaḥ puruṣāśrayaḥ
sa śabdānugato nyāyo 'nāgameṣv anibandhanaḥ // BVaky_1.153

*yad udumbaravarṇānāṃ ghaṭīnāṃ maṇḍalaṃ mahat
pītaṃ na gamayet svargaṃ kiṃ tat kratugataṃ nayet // BVaky_1.154*

rūpādayo yathā dṛṣṭāḥ paryarthaṃ yataśaktayaḥ
śabdās tathaiva dṛśyante viṣāpaharaṇādiṣu // BVaky_1.155

yathaiṣāṃ tatra sāmarthyaṃ dharme 'py evaṃ pratīyatām
sādhūnāṃ sādhubhis tasmād vācyam abhyudayārthinām // BVaky_1.156

sarvo 'dṛṣṭaphalān arthān āgamāt pratipadyate
viparītaṃ ca sarvatra śakyate vaktum āgame // BVaky_1.157

sādhutvajñānaviṣayā seyaṃ vyākaraṇasmṛtiḥ
avicchedena śiṣṭānām idaṃ smṛtinibandhanam // BVaky_1.158

vaikharyā madhyamāyāś ca paśyantyāś caitad adbhutam
anekatīrthabhedāyās trayyā cācaḥ paraṃ param // BVaky_1.159

*gaur iva prakṣaraty ekā rasam uttamaśālinī
divyādivyena rūpeṇa bhāratī gauḥ śucismitā // BVaky_1.160*

*etayor antaraṃ paśya sūkṣmayoḥ spandamānayoḥ
prāṇāpānāntare nityam ekā sarvasya tiṣṭhati // BVaky_1.161*

*anyā tv apreryamāṇaiva vinā prāṇena vartate
jāyate hi tataḥ prāṇo vācam āpyāyayan punaḥ // BVaky_1.162*

*prāṇenāpyāyitā saivaṃ vyavahāranibandhanī
sarvasyocchvāsam āsādya na vāg vadati karhi cit // BVaky_1.163*

*ghoṣiṇī jātanirghoṣā aghoṣā ca pravartate
tayor api ca ghoṣiṇyā nirghoṣaiva garīyasī // BVaky_1.164*

*sthāneṣu vivṛte vāyau kṛtavarṇaparigrahā
vaikharī vāk prayoktṝṇāṃ prāṇavṛttinibandhanā // BVaky_1.165*

*kevalaṃ buddhyupādānakramarūpānupātinī
prāṇavṛttim atikramya madhyamā vāk pravartate // BVaky_1.166*

*avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā
svarūpajyotir evāntaḥ sūkṣmā vāg anapāyinī // BVaky_1.167*

*pīyūṣāpūryamāṇāpi nityam āgantubhir malaiḥ
antyā kaleva somasya nātyantam abhidhīyate // BVaky_1.168*

*yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate
puruṣe ṣoḍaśakale tām āhur amṛtāṃ kalām // BVaky_1.169*

*prāptoparāgarūpā sā viplavair anuṣaṅgibhiḥ
vaikharī sattvamātreva guṇair na vyavakīryate // BVaky_1.170*

tadvibhāgāvibhāgābhyāṃ kriyamāṇām avasthitam
svabhāvajñais tu bhāvānāṃ dṛśyante śabdaśaktayaḥ // BVaky_1.171

anādim avyavacchinnāṃ śrutim āhur akartṛkām
śiṣṭair nibadhyamānā tu na vyavacchidyate smṛtiḥ // BVaky_1.172

avibhāgād vivṛttānām abhikhyā svapnavac chrutau
bhāvatattvaṃ tu vijñāya liṅgebhyo vihitā smṛtiḥ // BVaky_1.173

kāyavāgbuddhiviṣayā ye malāḥ samavasthitāḥ
cikitsālakṣaṇādhyātmaśāstrais teṣāṃ viśuddhayaḥ // BVaky_1.174

śabdaḥ saṃskārahīno yo gaur iti prayuyukṣyate
tam apabhraṃśam icchanti viśiṣṭārthaniveśinam // BVaky_1.175

asvagoṇyādayaḥ śabdāḥ sādhavo viṣayāntare
nimittabhedāt sarvatra sādhutvaṃ ca vyavasthitam // BVaky_1.176

te sādhuṣv anumānena pratyayotpattihetavaḥ
tādātmyam upagamyeva śabdārthasya prakāśakāḥ // BVaky_1.177

na śiṣṭair anugamyante paryāyā iva sādhavaḥ
te yataḥ smṛtiśāstreṇa tasmāt sākṣād avācakāḥ // BVaky_1.178

aṃbvaṃbv iti yathā bālaḥ śikṣamāṇo 'pabhāṣate
avyaktaṃ tadvidāṃ tena vyaktau bhavati niścayaḥ // BVaky_1.179

evaṃ sādhau prayoktavye yo 'pabhraṃśaḥ prayujyate
tena sādhuvyavahitaḥ kaś cid artho 'bhidhīyate // BVaky_1.180

pāraṃparyād apabhraṃśā viguṇeṣv abhidhātṛṣu
prasiddhim āgatā yena teṣāṃ sādhur avācakaḥ // BVaky_1.181

daivī vāg vyatikīrṇeyam aśaktair abhidhātṛbhiḥ
anityadarśināṃ tv asmin vāde buddhiviparyayaḥ // BVaky_1.182

ubhayeṣām avicchedād anyaśabdavivakṣayā
yo 'nyaḥ prayujyate śabdo na so 'rthasyābhidhāyakaḥ // BVaky_1.183

ākhyātaṃ śabdasaṃghāto jātiḥ saṃghātavartinī
eko 'navayavaḥ śabdaḥ kramo buddhyanusaṃhṛtiḥ // BVaky_2.1

padam ādyaṃ pṛthak sarvaṃ padaṃ sāpekṣam ity api
vākyaṃ prati matir bhinnā bahudhā nyāyadarśinām // BVaky_2.2

nighātādivyavasthārthaṃ śāstre yat paribhāṣitam
sākāṅkṣāvayavaṃ tena na sarvaṃ tulyalakṣaṇaṃ // BVaky_2.3

sākāṅkṣāvayavaṃ bhede parānākāṅkṣaśabdakam
karmapradhānaṃ guṇavad ekārthaṃ vākyam ucyate // BVaky_2.4

saṃbodhanapadaṃ yac ca tat kriyāyā viśeṣakam
tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam // BVaky_2.5

yathānekam api ktvāntaṃ tiṅantasya viśeṣakam
tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam // BVaky_2.6

yathaika eva sarvārthaprakāśaḥ pravibhajyate
dṛśyabhedānukāreṇa vākyārthāvagamas tathā // BVaky_2.7

citrasyaikasya rūpasya yathā bhedanidarśanaiḥ
nīlādibhiḥ samākhyānaṃ kriyate bhinnalakṣaṇaiḥ // BVaky_2.8

tathaivaikasya vākyasya nirākāṅkṣasya sarvataḥ
śabdāntaraiḥ samākhyānaṃ sākāṅkṣair anugamyate // BVaky_2.9

yathā pade vibhajyante prakṛtipratyayādayaḥ
apoddhāras tathā vākye padānām upapadyate // BVaky_2.10

varṇāntarasarūpatvaṃ varṇabhāgeṣu dṛṣyate
padāntarasarūpāś ca padabhāgā iva sthitāḥ // BVaky_2.11

bhāgair anarthakair yuktā vṛṣabhodakayāvakāḥ
anvayavyatirekau tu vyavahāranibandhanam // BVaky_2.12

śabdasya na vibhāgo 'sti kuto 'rthasya bhaviṣyati
vibhāgaiḥ prakriyābhedam avidvān pratipadyate // BVaky_2.13

brāhmaṇārtho yathā nāsti kaś cid brāhmaṇakambale
devadattādayo vākye thataiva syur anarthakāḥ // BVaky_2.14

sāmānyārthas tirobhūto na viśeṣe 'vatiṣṭhate
upāttasya kutas tyāgo nivṛttaḥ kvāvatiṣṭhatām // BVaky_2.15

aśābdo yadi vākyārthaḥ padārtho 'pi tathā bhavet
evaṃ sati ca saṃbandhaḥ śabdasyārthena hīyate // BVaky_2.16

viśeśaśabdāḥ keṣāṃ cit sāmānyapratirūpakāḥ
śabdāntarābhisaṃbandhād vyajyante pratipattṛṣu // BVaky_2.17

teṣāṃ tu kṛtsno vākyārthaḥ pratibhedaṃ samāpyate
vyaktopavyañjanā siddhir arthasya pratipatṛṣu // BVaky_2.18

sa vyaktaḥ kramavāñ chabda upāṃśu yam adhīyate
akramas tu vitatyeva buddhir yatrāvatiṣṭhate // BVaky_2.19

yathotkṣepaviśeṣe 'pi karmabhedo na gṛhyate
āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ // BVaky_2.20

varṇavākyapadeṣv evaṃ tulyopavyañjanā śrutiḥ
atyantabhede tattvasya sarūpeva pratīyate // BVaky_2.21

nityeṣu ca kutaḥ pūrvaṃ paraṃ vā paramārthataḥ
ekasyaiva tu sā śaktir yad evam avabhāsate // BVaky_2.22

ciraṃ kṣipram iti jñāne kālabhedād ṛte yathā
bhinnakāle prakāśete sa dharmo hrasvadīrghayoḥ // BVaky_2.23

na nityaḥ kramamātrābhiḥ kālo bhedam ihārhati
vyāvartinīnāṃ mātrāṇām abhāve kīdṛśaḥ kramaḥ // BVaky_2.24

tābhyo yā jāyate buddhir ekā sā bhāgavarjitā
sā hi svaśaktyā bhinneva kramapratyavamarśinī // BVaky_2.25

kramollekhānuṣaṅgeṇa tasyāṃ yad bījam āhitam
tattvanānātvayos tasya niruktir nāvatiṣṭhate // BVaky_2.26

bhāvanāsamaye tv etat kramasāmarthyam akramam
vyāvṛttabhedo yenārtho bhedavān upalabhyate // BVaky_2.27

padāni vākye tāny eva varṇās te ca pade yadi
varṇeṣu varṇabhāgānāṃ bhedaḥ syāt paramāṇuvat // BVaky_2.28

bhāgānām anupaśleṣān na varṇo na padaṃ bhavet
teṣām avyapadeśyatvāt kim anyad vyapadiśyatām // BVaky_2.29

yad antaḥśabdatattvaṃ tu bhāgair ekaṃ prakāśitam
tam āhur apare śabdaṃ tasya vākye tathaikatām // BVaky_2.30

arthabhāgais tathā teṣām antaro 'rthaḥ prakāśyate
ekasyaivātmano bhedau śabdārthāv apṛthaksthitau // BVaky_2.31

prakāśakaprakāśyatvaṃ kāryakāraṇarūpatā
antarmātrātmanas tasya śabdatattvasya sarvadā // BVaky_2.32

tasyaivāstitvanāstitve sāmarthye samavasthite
akrame kramanirbhāse vyavahāranibandhane // BVaky_2.33

saṃpratyayapramāṇatvāt padārthāstitvakalpane
padārthābhyuccaye tyāgād ānarthakyaṃ prasajyate // BVaky_2.34

rājaśabdena rājārtho bhinnarūpeṇa gamyate
vṛttāv ākhyātasadṛśaṃ padam anyat prayujyate // BVaky_2.35

yathāśvakarṇa ity ukte vinaivāśvena gamyate
kaś cid eva viśiṣṭo 'rthaḥ sarveṣu pratyayas tathā // BVaky_2.36

vākyeṣu arthāntaragataḥ sādṛśyaparikalpane
keṣāṃ cit rūḍhiśabdatvaṃ śāstra evānugamyate // BVaky_2.37

upādāyāpi ye heyās tān upāyān pracakṣate
upāyānāṃ ca niyamo nāvaśyam avatiṣṭhate // BVaky_2.38

arthaṃ kathaṃ cit puruṣaḥ kaś cit saṃpratipadyate
saṃsṛṣṭā vā vibhaktā cā bhedā vākyanibandhanāḥ // BVaky_2.39

so 'yam ity abhisaṃbandho buddhyā prakramyate yadā
vākyārthasya tadaiko 'pi varṇaḥ pratyāyakaḥ kva cit // BVaky_2.40

kevalena padenārtho yāvān evābhidhīyate
vākyasthaṃ tāvato 'rthasya tad āhur abhidhāyakam // BVaky_2.41

saṃbandhe sati yat tv anyad ādhikyam upajāyate
vākyārtam eva taṃ prāhur anekapadasaṃśrayam // BVaky_2.42

sa tv anekapadastho 'pi pratibhedaṃ samāpyate
jātivat samudāye 'pi saṃkhyāvat kalpyate 'paraiḥ // BVaky_2.43

sarvabhedānuguṇyaṃ tu sāmānyam apare viduḥ
tad arthāntarasaṃsargād bhajate bhedarūpatām // BVaky_2.44

bhedān ākāṅkṣatas tasya yā pariplavamāmatā
avacchinatti saṃbandhas tāṃ viśeṣe niveśayan // BVaky_2.45

kāryānumeyaḥ saṃbandho rūpaṃ tasya na vidyate
asattvabhūtam atyantam atas taṃ pratijānate // BVaky_2.46

niyataṃ sādhane sādhyaṃ kriyā niyatasādhanā
sa saṃnidhānamātreṇa niyamaḥ saṃprakāśate // BVaky_2.47

guṇabhāvena sākāṅkṣaṃ tatra nāma pravartate
sādhyatvena nimittāni kriyāpadam apekṣate // BVaky_2.48

santa eva viśeṣā ye padārtheṣv avibhāvitāḥ
te kramād anugamyante na vākyam abhidhāyakam // BVaky_2.49

śabdānāṃ kramamātre ca nānyaḥ śabdo 'sti vācakaḥ
kramo hi dharmaḥ kālasya tena vākyaṃ na vidyate // BVaky_2.50

ye ca saṃbhavino bhedāḥ padārtheṣv avibhāvitāḥ
te saṃnidhāne vyajyante na tu varṇeṣv ayaṃ kramaḥ // BVaky_2.51

varṇānāṃ ca padānāṃ ca kramamātraniveśinī
padākhyā vākyasaṃjñā ca śabdatvaṃ neṣyate tayoḥ // BVaky_2.52

samāne 'pi tu śabdatve dṛṣṭaḥ saṃpratyayaḥ padāt
prativarṇaṃ tv asau nāsti padasyārtham ato viduḥ // BVaky_2.53

yathā sāvayavā varṇā vinā vācyena kena cit
arthavantaḥ samuditā vākyam apy evam iṣyate // BVaky_2.54

anarthakāny apāyatvāt padārthenārthavanti vā
krameṇoccaritāny āhur vākyārthaṃ bhinnalakṣaṇam // BVaky_2.55

nityatve samudāyānāṃ jāter vā parikalpane
ekasyaikārthatām āhur vākyasyāvyabhicāriṇīm // BVaky_2.56

abhedapūrvakābhedāḥ kalpitā vākyavādibhiḥ
bhedapūrvān abhedāṃs tu manyante padadarśinaḥ // BVaky_2.57

padaprakṛtibhāvaś ca vṛttibhedena varṇyate
padānāṃ saṃhitā yoniḥ saṃhitā vā padāśrayā // BVaky_2.58

padāmnāyaś ca yady anyaḥ saṃhitāyā nidarśakaḥ
nityas tatra kathaṃ kāryaṃ padaṃ lakṣaṇadarśanāt // BVaky_2.59

prativarṇam asaṃvedyaḥ padārthapratyayo yathā
padeśv evam asaṃvedyaṃ vākyārthasya nirūpaṇam // BVaky_2.60

vākyārthaḥ saṃniviśate padeṣu sahavṛttiṣu
yathā tathaiva varṇeṣu padārthaḥ sahavṛttiṣu // BVaky_2.61

sūkṣmaṃ grāhyaṃ yathānyena saṃsṛṣṭaṃ saha gṛhyate
varṇo 'py anyena varṇena saṃbaddho vācakas tathā // BVaky_2.62

padasyoccāraṇād artho yathā kaś cin nirūpyate
varṇānām api sāṃnidhyāt tathā so 'rthaḥ pratīyate // BVaky_2.63

prāptasya yasya sāmarthyān niyamārthā punaḥ śrutiḥ
tenātyantaṃ viśeṣeṇa sāmānyaṃ yadi bādhyate // BVaky_2.64

yajeteti tato dravyaṃ prāptaṃ sāmarthyalakṣaṇam
vrīhiśrutyā nivarteta na syāt pratinidhis tathā // BVaky_2.65

tasmād vrīhitvam adhikaṃ vrīhiśabdaḥ prakalpayet
dravyatvam aviruddhatvāt prāptyarthaḥ san na bādhate // BVaky_2.66

tena cāpi vyavacchinne dravyatve sahacāriṇi
asaṃbhavād viśeṣāṇāṃ tatrānyeṣām adarśanam // BVaky_2.67

na ca sāmānyavat sarve kriyāśabdena lakṣitāḥ
viśeṣā na hi sarveṣāṃ satāṃ śabdo 'bhidhāyakaḥ // BVaky_2.68

śuklādayo guṇāḥ santo yathā tatrāvivakṣitāḥ
tathāvivakṣā bhedānāṃ dravyatvasahacāriṇām // BVaky_2.69

asaṃnidhau pratinidhir mā bhūn nityasya karmaṇaḥ
kāmyasya vā pravṛttasya lopa ity upapadyate // BVaky_2.70

viśiṣṭaiva kriyā yena vākyārthaḥ parikalpyate
dravyābhāve pratinidhau tasya tat syāt kriyāntaram // BVaky_2.71

nirjñātārthaṃ padaṃ yac ca tadarthe pratipādite
pikādi yad avijñātaṃ tat kim ity anuyujyate // BVaky_2.72

sāmarthyaprāpitaṃ yac ca vyaktyartham anuṣajyate
śrutir evānuṣaṅgeṇa bādhikā liṅgavākyayoḥ // BVaky_2.73

aprāpto yas tu śuklādiḥ saṃnidhānena gamyate
sa yatnaprāpito vākye śrutidharmavilakṣaṇaḥ // BVaky_2.74

abhinnam eva vākyaṃ tu yady abhinnārtham iṣyate
tat sarvaṃ śrutibhūtatvān na śrutyaiva virotsyate // BVaky_2.75

vākyānāṃ samudāyaś ca ya ekārthaprasiddhaye
sākāṅkṣāvayavas tatra vākyārtho 'pi na vidyate // BVaky_2.76

prāsaṅgikam idaṃ kāryam idaṃ tantreṇa labhyate
idam āvṛttibhedābhyām atra bādhasamuccayau // BVaky_2.77

ūho 'smin viṣaye nyāyyaḥ saṃbandho 'sya na bādhyate
sāmānyasyātideśo 'yaṃ viśeṣo 'trātidiśyate // BVaky_2.78

arthitvam atra sāmarthyam asminn artho na bhidyate
śāstrāt prāptādhikāro 'yaṃ vyudāso 'sya kriyāntare // BVaky_2.79

iyaṃ śrutyā kramaprāptir iyam uccāraṇād iti
kramo 'yam atra balavān asmiṃs tu na vivakṣitaḥ // BVaky_2.80

idaṃ parāṅgaiḥ saṃbaddham aṅgānām aprayojakam
prayojakam idaṃ teṣām atredaṃ nāntarīyakam // BVaky_2.81

idaṃ pradhānaṃ śeṣo 'yaṃ viniyogakramas tv ayam
sākṣād asyopakārīdam idam ārād viśeṣakam // BVaky_2.82

śaktivyāpārabhedo 'smin phalam atra tu bhidyate
saṃbandhāj jātabhedo 'yaṃ bhedas tatrāvivakṣitaḥ // BVaky_2.83

prasajyapratiṣedho 'yaṃ paryudāso 'yam atra tu
idaṃ gauṇam idaṃ mukhyaṃ vyāpīdaṃ guru laghv idam // BVaky_2.84

bhedenāṅgāṅgibhāvo 'sya bahubhedaṃ vikalpyate
idaṃ niyamyate 'syātra yogyatvam upajāyate // BVaky_2.85

asya vākyāntare dṛṣṭāl liṅgād bhedo 'numīyate
ayaṃ śabdair apoddhṛtya padārthaḥ pravibhajyate // BVaky_2.86

iti vākyeṣu ye dharmāḥ padārthopanibandhanāḥ
sarve tena prakalperan padaṃ cet syad avācakam // BVaky_2.87

avibhakte 'pi vākyārthe śaktibhedād apoddhṛte
vākyāntaravibhāgena yathoktaṃ na virudhyate // BVaky_2.88

yathaivaikasya gandhasya bhedena parikalpanā
puṣpādiṣu tathā vākye 'py arthabhedo 'bhidhīyate // BVaky_2.89

gavaye narasiṃhe vāpy ekajñānāvṛte yathā
bhāgaṃ jātyantarasyaiva sadṛśaṃ pratipadyate // BVaky_2.90

aprasiddhaṃ tu yaṃ bhāgam adṛṣṭam anupaśyati
tāvaty asaṃvidaṃ mūḍhaḥ sarvatra pratipadyate // BVaky_2.91

tathā pikādiyogena vākye 'tyantavilakṣaṇe
sadṛśasyeva saṃjñānam asato 'rthasya manyate // BVaky_2.92

ekasya bhāge sādṛśyaṃ bhāge bhedaś ca lakṣyate
nirbhāgasya prakāśasya nirbhāgeṇaiva cetasā // BVaky_2.93

tathaiva bhāge sādṛśyaṃ bhāge bhedo 'vasīyate
bhāgābhāve 'pi vākyānām atyantaṃ bhinnadharmaṇām // BVaky_2.94

rūpanāśe padānāṃ syāt kathaṃ cāvadhikalpanā
agṛhītāvadhau śabde kathaṃ cārtho vivicyate // BVaky_2.95

saṃsarga iva rūpāṇāṃ śabde 'nyatra vyavasthitaḥ
nānārūpeṣu tadrūpaṃ tantreṇāparam iṣyate // BVaky_2.96

tasminn abhede bhedānāṃ saṃsarga iva vartate
rūpaṃ rūpāntarāt tasmād ananyat pravibhajyate // BVaky_2.97

śāstre pratyāyakasyāpi kvacid ekatvam āśritam
pratyāyyena kvacid bhedo grahaṇagrāhyayoḥ sthitaḥ // BVaky_2.98

ū ity abhedam āśritya yathāsaṃkhyaṃ prakalpitam
lṛluṭor grahaṇe bhedo grāhyābhyāṃ parikalpitaḥ // BVaky_2.99

yasyety etad aṇo rūpaṃ saṃjñinām abhidhāyakam
na hi pratīyamānena grahaṇasyāsti saṃbhavaḥ // BVaky_2.100

ū ity etad abhinnaṃ ca bhinnavākyanibandhanam
bhedena grahaṇaṃ yasya pararūpam iva dvayoḥ // BVaky_2.101

plutasyāṅgavivṛddhiṃ ca samāhāram acos tathā
vyudasyatā punar bhedaḥ śabdeṣv atyantam āśritaḥ // BVaky_2.102

ardharcādiṣu śabdeṣu rūpabhedaḥ kramād yathā
tantrāt tathaikaśabdatve bhinnānāṃ śrutir anyathā // BVaky_2.103

saṃhitāviṣaye varṇāḥ svarūpeṇāvikāriṇaḥ
śabdāntaratvaṃ yāntīva śaktyantaraparigrahāt // BVaky_2.104

indriyādivikāreṇa dṛṣṭaṃ grāhyeṣu vastuṣu
ātmatyāgād ṛte bhinnaṃ grahaṇaṃ sa kramaḥ śrutau // BVaky_2.105

abhidhānakriyābhedāc chabdeṣv avikṛteṣv api
rūpam atyantabhedena tad evaikaṃ prakāśate // BVaky_2.106

ṛco vā gītimātraṃ vā sāma dravyāntaraṃ na tu
gītibhedāt tu gṛhyante tā eva vikṛtā ṛcaḥ // BVaky_2.107

upāyāc chrutisaṃhāre bhinnānām ekaśeṣiṇām
tantreṇoccāraṇe teṣāṃ śāstre sādhutvam ucyate // BVaky_2.108

parigṛhya śrutiṃ caikāṃ rūpabhedavatām api
tantreṇoccāraṇaṃ kāryam anyathā te na sādhavaḥ // BVaky_2.109

sarūpāṇāṃ ca vākyānāṃ śāstreṇāpratipāditam
tantreṇoccāraṇād ekaṃ rūpaṃ sādhūpalabhyate // BVaky_2.110

ekasyānekarūpatvaṃ nālikādiparigrahāt
yathā tathaiva tantrāt syād bahūnām ekarūpatā // BVaky_2.111

yathā padasarūpāṇāṃ vākyānāṃ saṃbhavaḥ pṛthak
tathā vākyāntarābhāve syād eṣāṃ pṛthagarthatā // BVaky_2.112

abhidheyaḥ padasyārtho vākyasyārthaḥ prayojanam
yasya tasya na saṃbandho vākyānām upapadyate // BVaky_2.113

tatra kriyāpadāny eva vyapekṣante parasparam
kriyāpadānuṣaktas tu saṃbandho 'tha pratīyate // BVaky_2.114

āvṛttir anuvādo vā padārthavyaktikalpane
pratyekaṃ tu samāpto 'rthaḥ sahabhūteṣu vartate // BVaky_2.115

avikalpitavākyārthe vikalpā bhāvanāśrayāḥ
atrādhikaraṇe vādāḥ pūrveṣāṃ bahudhā matāḥ // BVaky_2.116

abhyāsāt pratibhāhetuḥ sarvaḥ śabdo 'paraiḥ smṛtaḥ
bālānāṃ ca tiraścāṃ ca yathārthapratipādane // BVaky_2.117

anāgamaś ca so 'bhyāsaḥ samayaḥ kaiś cid iṣyate
anantaram idaṃ kāryam asmād ity upadarśakaḥ // BVaky_2.118

asty arthaḥ sarvaśabdānāṃ iti pratyāyyalakṣaṇam
apūrvadevatāsvargaiḥ samam āhur gavādiṣu // BVaky_2.119

prayogadarśanābhyāsād ākārāvagrahas tu yaḥ
na sa śabdasya viṣayaḥ sa hi yatnāntarāśrayaḥ // BVaky_2.120

ke cid bhedāḥ prakāśyante śabdais tadabhidhāyibhiḥ
anuniṣpādinaḥ kāṃś cic chabdārthān iti manyate // BVaky_2.121

jāteḥ pratyāyake śabde yā vyaktir anuṣaṅgiṇī
na tadvyaktigatān bhedāñ jātiśabdo 'valambate // BVaky_2.122

ghaṭādīnāṃ na cākārān pratyāyayati vācakaḥ
vastumātraniveśitvāt tadgatir nāntarīyakā // BVaky_2.123

kriyā vinā prayogeṇa na dṛṣṭā śabdacoditā
prayogas tv anuniṣpādī śabdārtha iti gamyate // BVaky_2.124

niyatās tu prayogā ye niyataṃ yac ca sādhanam
teṣāṃ śabdābhidheyatvam aparair anugamyate // BVaky_2.125

samudāyo 'bhidheyo vāpy avikalpasamuccayaḥ
asatyo vāpi saṃsargaḥ śabdārthaḥ kaiś cid iṣyate // BVaky_2.126

asatyopādhi yat satyaṃ tad vā śabdanibandhanām
śabdo vāpy abhijalpatvam āgato yāti vācyatām // BVaky_2.127

so 'yam ity abhisaṃbandhād rūpam ekīkṛtaṃ yatā
śabdasyārthena taṃ śabdam abhijalpaṃ pracakṣate // BVaky_2.128

tayor apṛthagātmatve rūḍhir avyabhicāriṇī
kiṃ cid eva kva cid rūpaṃ prādhānyenāvatiṣṭhate // BVaky_2.129

loke 'rtharūpatāṃ śabdaḥ pratipannaḥ pravartate
śāstre tūbhayarūpatvaṃ pravibhaktaṃ vivakṣayā // BVaky_2.130

aśakteḥ sarvaśakter vā śabdair eva prakalpitā
ekasyārthasya niyatā kriyādiparikalpanā // BVaky_2.131

yo vārtho buddhiviṣayo bāhyavastunibandhanaḥ
sa bāhyaṃ vastv iti jñātaḥ śabdārtha iti gamyate // BVaky_2.132

ākāravantaḥ saṃvedyā vyaktismṛtinibandhanāḥ
ete pratyavabhāsante saṃvinṃātraṃ tv ato 'nyathā // BVaky_2.133

yathendriyaṃ saṃnipatad vaicitreṇopadarśakaṃ
tathaiva śabdād arthasya pratipattir anekadhā // BVaky_2.134

vaktrānyathaiva prakrānto bhinneṣu pratipattṛṣu
svapratyayānukāreṇa śabdārthaḥ pravibhajyate // BVaky_2.135

ekasminn api dṛśye 'rthe darśanaṃ bhidyate pṛthak
kālāntareṇa caiko 'pi taṃ paśyaty anyathā punaḥ // BVaky_2.136

ekasyāpi ca śabdasya nimittair avyavasthitaiḥ
ekena bahubhiś cārtho bahudhā parikalpyate // BVaky_2.137

tasmād adṛṣṭatattvānāṃ sāparādhaṃ bahucchalaṃ
darśanaṃ vacanaṃ vāpi nityam evānavasthitam // BVaky_2.138

ṛṣīṇāṃ darśanaṃ yac ca tattve kiṃ cid avasthitam
na tena vyavahāro 'sti na tac chabdanibandhanaṃ // BVaky_2.139

talavad dṛśyate vyoma khadyoto havyavāḍ iva
naiva cāsti talaṃ vyomni na khadyote hutāśanaḥ // BVaky_2.140

tasmāt pratyakṣam apy arthaṃ vidvān īkṣeta yuktitaḥ
na darśanasya prāmāṇyād dṛśyam arthaṃ prakalpayet // BVaky_2.141

asamākhyeyatattvānām arthānāṃ laukikair yathā
vyavahāre samākhyānaṃ tat prajño na vikalpayet // BVaky_2.142

vicchedagrahaṇe 'rthānāṃ pratibhānyaiva jāyate
vākyārtha iti tām āhuḥ padārthair upapāditām // BVaky_2.143

idaṃ tad iti sānyeṣām anākyeyā kathaṃ cana
pratyātmavṛtti siddhā sā kartrāpi na nirūpyate // BVaky_2.144

upaśleṣam ivārthānāṃ sā karoty avicāritā
sārvarūpyam ivāpannā viṣayatvena vartate // BVaky_2.145

sākśāc chabdena janitāṃ bhāvanānugamena vā
itikartavyatāyāṃ tāṃ na kaś cid ativartate // BVaky_2.146

pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati
samārambhāḥ pratāyante tiraścām api tadvaśāt // BVaky_2.147

yathā dravyaviśeṣāṇāṃ paripākair ayatnajāḥ
madādiśaktayo dṛṣṭāḥ pratibhās tadvatāṃ tathā // BVaky_2.148

svaravṛttiṃ vikurute madhau puṃskokilasya kaḥ
jantvādayaḥ kulāyādikaraṇe śikṣitāḥ katham // BVaky_2.149

āhāraprītyapadveṣaplavanādikriyāsu kaḥ
jātyanvayaprasiddhāsu prayoktā mṛgapakṣiṇām // BVaky_2.150

bhāvanānugatād etad āgamād eva jāyate
āsattiviprakarṣābhyām āgamas tu viśiṣyate // BVaky_2.151

svabhāvavaraṇābhāsayogādṛṣṭopapāditām
viśiṣṭopahitāṃ ceti pratibhāṃ ṣaḍvidhāṃ viduḥ // BVaky_2.152

yathā saṃyogibhir dravyair lakṣite 'rthe prayujyate
gośabdo na tv asau teṣāṃ viśeśāṇāṃ prakāśakaḥ // BVaky_2.153

ākāravarṇāvayavaiḥ saṃsṛṣṭeṣu gavādiṣu
śabdaḥ pravartamāno 'pi na tān aṅgīkaroty asau // BVaky_2.154

saṃsthānavarṇāvayavair viśiṣṭe 'rthe prayujyate
śabdo na tasyāvayave pravṛttir upalabhyate // BVaky_2.155

durlabhaṃ kasya cil loke sarvāvayavadarśanaṃ
kaiś cit tv avayavair dṛṣṭair arthaḥ kṛtso 'numīyate // BVaky_2.156

tathā jātyutpalādīnāṃ gandhena sahacāriṇām
nityasaṃbandhināṃ dṛṣṭaṃ guṇānām avadhāraṇam // BVaky_2.157

saṃkhyāpramāṇasaṃsthānanirapekṣaḥ pravartate
bindau ca samudāye ca vācakaḥ salilādiṣu // BVaky_2.158

saṃskārādiparicchinne tailādau yo vyavasthitaḥ
āhaikadeśaṃ tattvena tasyāvayavavartinā // BVaky_2.159

yenārthenābhisaṃbaddham abhidhānaṃ prayujyate
tadarthāpagame tasya prayogo vinivartate // BVaky_2.160

yāṃs tu saṃbhavino dharmān antarṇīya prayujyate
śabdas teṣāṃ na sāṃnidhyaṃ niyamena vyapekṣate // BVaky_2.161

yathā romaśaphādīnāṃ vyabhicāre 'pi dṛśyate
gośabdo na tathā jāter viprayoge pravartate // BVaky_2.162

tasmāt saṃbhavino 'rthasya śabdāt saṃpratyaye sati
adṛṣṭaviprayogārthaḥ saṃbandhitvena gamyate // BVaky_2.163

vācikā dyotikā va syur dvitvādīnāṃ vibhaktayaḥ
syād vā saṃkhyāvato 'rthasya samudāyo 'bhidhāyakaḥ // BVaky_2.164

vinā saṃkhyābhidhānād vā saṃkhyābhedasamanvitān
arthān svarūpabhedena kāmś cid āhur gavādayaḥ // BVaky_2.165

ye śabdā nityasaṃbandhā viveke jñātaśaktayaḥ
anvayavyatirekābhyāṃ teṣām artho vibhajyate // BVaky_2.166

yāvac cāvyabhicāreṇa tayoḥ śakyaṃ prakalpanam
niyamas tatra na tv evaṃ niyamo nuṭśabādiṣu // BVaky_2.167

saṃbhave nābhidhānasya lakṣaṇatvaṃ prakalpate
āpekṣikyo hi saṃsarge niyatāḥ śabdaśaktayaḥ // BVaky_2.168

na kūpasūpayūpānām anvayo 'rthasya dṛśyate
ato 'rthāntaravācitvaṃ saṃghātasyaiva gamyate // BVaky_2.169

anvākhyānāni bhidyante śabdavyutpattikarmasu
bahūnāṃ saṃbhave 'rthānāṃ nimittaṃ kiṃ cid iṣyate // BVaky_2.170

vairavāsiṣṭhagiriśās tathaikāgārikādayaḥ
kaiś cit kathaṃ cid ākhyātā nimittāvadhisaṃkaraiḥ // BVaky_2.171

yathā pathaḥ samākhyānaṃ vṛkṣavalmīkaparvataiḥ
aviruddhaṃ gavādīnāṃ bhinnaiś ca sahacāribhiḥ // BVaky_2.172

anyathā ca samākhyānam avasthābhedadarśibhiḥ
kriyate kiṃśukādīnām ekadeśāvadhāraṇaṃ // BVaky_2.173

kaiś cin nirvacanaṃ bhinnaṃ girater garjater gameḥ
gavater gadater vāpi gaur ity atrānudarśitam // BVaky_2.174

gaur ity eva svarūpād vā gośabdo goṣu vartate
vyutpādyate na vā sarvaṃ kaiś cic cobhayatheṣyate // BVaky_2.175

sāmānyenopadeśaś ca śāstre laghvartham āśritaḥ
jātyantaravad anyasya viśeṣāḥ pratipādakāḥ // BVaky_2.176

arthāntare ca yad vṛttaṃ tat prakṛtyantaraṃ viduḥ
tulyarūpaṃ na tad rūḍhāv anyasminn anuṣajyate // BVaky_2.177

bhinnāv ijiyajī dhātū niyatau viṣayāntare
kaiś cit kathaṃ cid uddiṣṭau citraṃ hi pratipādanam // BVaky_2.178

evaṃ ca vālavāyādi jitvarīvad upācaret
bhedābhedābhyupagame na virodho 'sti kaś cana // BVaky_2.179

aḍādīnāṃ vyavasthārthaṃ pṛthaktvena prakalpanam
dhātūpasargayoḥ śāstre dhātur eva tu tādṛśaḥ // BVaky_2.180

tathā hi saṃgrāmayateḥ sopasargād vidhiḥ smṛtaḥ
kriyāviśeṣāḥ samghāte prakramyante tathāvidhāḥ // BVaky_2.181

kāryāṇām antaraṅgatvam evaṃ dhātūpasargayoḥ
sādhanair yāti saṃbandhaṃ tathābhūtaiva sā kriyā // BVaky_2.182

prayogārtheṣu siddhaḥ san bhettavyo 'rtho viśiṣyate
prāk ca sādhanasaṃbandhāt kriyā naivopajāyate // BVaky_2.183

dhātoḥ sādhanayogasya bhāvinaḥ prakramād yathā
dhātutvaṃ karmabhāvaś ca tathānyad api dṛśyatām // BVaky_2.184

bījakāleṣu saṃbandhād yathā lākṣārasādayaḥ
varṇādipariṇāmena phalānām upakurvate // BVaky_2.185

buddhisthād abhisaṃbandhāt tathā dhātūpasargayoḥ
abhyantarīkṛtād bhedaḥ padakāle prakāśate // BVaky_2.186

kva cit saṃbhavino bhedāḥ kevalair anidarśitāḥ
upasargeṇa saṃbandhe vyajyante pranirādinā // BVaky_2.187

sa vācako viśeṣāṇāṃ saṃbhavād dyotako 'pi vā
śaktyādhānāya vā dhātoḥ sahakārī prayujyate // BVaky_2.188

sthādibhiḥ kevalair yac ca gamanādi na gamyate
tatrānumānād dvividhāt taddharmā prādir ucyate // BVaky_2.189

aprayoge 'dhiparyoś ca yāvad dṛṣṭaṃ kriyāntaram
tasyābhidhāyako dhātuḥ saha tābhyām anarthakaḥ // BVaky_2.190

tathaiva svārthikāḥ ke cit saṃghātāntaravṛttayaḥ
anarthakena saṃsṛṣṭāḥ prakṛtyarthānuvādinaḥ // BVaky_2.191

nipātā dyotakāḥ ke cit pṛthagarthaprakalpane
āgamā iva ke cit tu saṃbhūyārthasya sādhakāḥ // BVaky_2.192

upariṣṭāt purastād vā dyotakatvaṃ na bhidyate
teṣu prayujyamāneṣu bhinnārtheṣv api sarvathā // BVaky_2.193

cādayo na prayujyante padatve sati kevalāḥ
pratyayo vācakatve 'pi kevalo na prayujyate // BVaky_2.194

samuccitābhidhāne tu vyatireko na vidyate
asattvabhūto bhāvaś ca tiṅpadair abhidhīyate // BVaky_2.195

samuccitābhidhāne 'pi viśiṣṭārthābhidhāyinām
guṇair padānāṃ saṃbandhaḥ paratantrās tu cādayaḥ // BVaky_2.196

janayitvā kriyā kā cit saṃbandhaṃ vinivartate
śrūyamāṇe kriyāśabde saṃbandho jāyate kva cit // BVaky_2.197

tatra ṣaṣṭhī pratipadaṃ samāsasya nivṛttaye
vihitā darśanārthaṃ tu kārakaṃ pratyudāhṛtam // BVaky_2.198

sa copajātaḥ saṃbandho vinivṛtte kriyāpade
karmapravacanīyena tatra tatra niyamyate // BVaky_2.199

yena kriyāpadākṣepaḥ sa kārakavibhaktibhiḥ
yujyate vir yathā tasya likhāv anupasargatā // BVaky_2.200

tiṣṭhater aprayogaś ca dṛṣṭo 'praty ajayann iti
sunv abhīty ābhimukhye ca kevalo 'pi prayujyate // BVaky_2.201

karmapravacanīyatvaṃ kriyāyoge vidhīyate
ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām // BVaky_2.202

hetuhetumator yogaparicchede 'nunā kṛte
ārambhād bādhyate prāptā tṛtīyā hetulakṣaṇā // BVaky_2.203

kriyāyā dyotako nāyaṃ na saṃbandhasya vācakaḥ
nāpi kriyāpadākṣepi saṃbandhasya tu bhedakaḥ // BVaky_2.204

anarthakānāṃ saṃghātaḥ sārthako 'narthakas tathā
varṇānāṃ padam arthena yuktaṃ nāvayavāḥ pade // BVaky_2.205

padānām arthayuktānāṃ saṃghāto bhidyate punaḥ
arthāntarāvabodhena saṃbandhavigamena ca // BVaky_2.206

sārthakānarthakau bhede saṃbandhaṃ nādhigacchataḥ
adhigacchata ity eke kuṭīrādinidarśanāt // BVaky_2.107

arthavadbhyo viśiṣṭārthaḥ saṃghāta upajāyate
nopajāyata ity eke samāsasvārthikādiṣu // BVaky_2.208

ke cid dhi yutasiddhārthā bhede nirjñātaśaktayaḥ
anvayavyatirekābhyāṃ ke cit kalpitaśaktayaḥ // BVaky_2.209

śāstrārtha eva varṇānām arthavattve pradarśitaḥ
dhātvādīnāṃ hi śuddhānāṃ laukiko 'rtho na vidyate // BVaky_2.210

kṛttaddhitānām arthaś ca kevalānām alaukikaḥ
prāg vibhaktes tadantasya tathaivārtho na vidyate // BVaky_2.211

abhivyaktataro yo 'rthaḥ pratyayānteṣu lakṣyate
arthavattāprakaraṇād āśritaḥ sa tathāvidhaḥ // BVaky_2.212

ātmabhedo na cet kaś cid varṇebhyaḥ padavākyayoḥ
anyonyāpekṣayā śaktyā varṇaḥ syād abhidhāyakaḥ // BVaky_2.213

varṇena kena cin nyūnaḥ saṃghāto yo 'bhidhāyakaḥ
na cec chabdāntaram asāv anyūnas tena gamyate // BVaky_2.214

sa tasmin vācake śabde nimittāt smṛtim ādadhat
sākṣād iva vyavahitaṃ śabdenārtham upohate // BVaky_2.215

padavācyo yathā nārthaḥ kaś cid gaurakharādiṣu
saty api pratyaye 'tyantaṃ samudāye na gamyate // BVaky_2.216

samanvita ivārthātmā padārthair yaḥ pratīyate
padārthadarśanaṃ tatra tathaivānupakārakam // BVaky_2.217

samudāyāvayavayor bhinnārthatve ca vṛttiṣu
yugapad bhedasaṃsargau viruddhāv anuṣaṅgiṇau // BVaky_2.218

kaś ca sādhanamātrārthān adhyādīn parikalpayet
aprayuktapadaś cārtho bahuvrīhau kathaṃ bhavet // BVaky_2.219

prajñusaṃjñvādyavayavair na cāsty arthāvadhāraṇam
tasmāt saṃghāta evaiko viśiṣṭārthanibandhanam // BVaky_2.220

gargā ity eka evāyaṃ bahuṣv artheṣu vartate
dvandvasaṃjño 'pi saṃghāto bahūnām abhidhāyakaḥ // BVaky_2.221

yathaikaśeṣe bhujyādiḥ pratyekam avatiṣṭhate
kriyaivaṃ dvandvavācye 'rthe pratyekaṃ pravibhajyate // BVaky_2.222

yac ca dvandvapadārthasya tacchabdena vyapekṣaṇam
sāpi vyāvṛttarūpe 'rthe sarvanāmasarūpatā // BVaky_2.223

yathā ca khadiracchede bhāgeṣu kramavāṃs chidiḥ
tathā dvandvapadārthasya bhāgeṣu kramadarśanam // BVaky_2.224

saṅghaikadeśe prakrāntān yathā saṅghānupātinaḥ
kriyāviśeṣān manyante sa dvandvāvayave kramaḥ // BVaky_2.225

pratipādayatā vṛttim abuddhān vākyapūrvikām
vṛttau padārthabhedena prādhānyam upadarśitam // BVaky_2.226

abhedād abhidheyasya nañsamāse vikalpitam
prādhānyaṃ bahudhā bhāṣye doṣās tu prakriyāgatāḥ // BVaky_2.227

jahatsvārthavikalpe ca sarvārthatyāgam icchatā
bahuvrīhipadārthasya tyāgaḥ sarvasya darśitaḥ // BVaky_2.228

śāstre kva cit prakṛtyarthaḥ pratyayenābhidhīyate
prakṛtau vinivṛttāyāṃ pratyayārthaś ca dhātubhiḥ // BVaky_2.229

yam artham āhatur bhinnau pratyayāv eka eva tam
kva cid āha pacantīti dhātus tābhyāṃ vinā kva cit // BVaky_2.230

anvākhyānasmṛter ye ca pratyayārthā nibandhanam
nirdiṣṭās te prakṛtyarthāḥ smṛtyantara udāhṛtāḥ // BVaky_2.231

prasiddher udvamikarīty evaṃ śāstre 'bhidhīyate
vyavahārāya manyante śāstrārthaprakriyā yataḥ // BVaky_2.232

śāstreṣu prakriyābhedair avidyaivopavarṇyate
anāgamavikalpā tu svayaṃ vidyopavartate // BVaky_2.233

anibaddhaṃ nimitteṣu nirupākhyaṃ phalaṃ yathā
tathā vidyāpy anākhyeyā śāstropāyeva lakṣyate // BVaky_2.234

yathābhyāsaṃ hi vāg arthe pratipattiṃ samīhate
svabhāva iva cānādir mithyābhyāso vyavasthitaḥ // BVaky_2.235

utprekṣate sāvayavaṃ paramāṇum apaṇḍitaḥ
tathāvayavinaṃ yuktam anyair avayavaiḥ punaḥ // BVaky_2.236

ghaṭādidarśanāl lokaḥ paricchinno 'vasīyate
samārambhāc ca bhāvānām ādimad brahma śāśvatam // BVaky_2.237

upāyāḥ śikṣamāṇānāṃ bālānām upalāpanāḥ
asatye vartmani sthitvā tataḥ satyaṃ samīhate // BVaky_2.238

anyathā pratipadyārthaṃ padagrahaṇapūrvakam
punar vākye tam evārtham anyathā pratipadyate // BVaky_2.239

upāttā bahavo 'py arthā yeṣv ante pratiṣedhanam
kriyate te nivartante tasmāt tāṃs tatra nāśrayet // BVaky_2.240

vṛkṣo nāstīti vākyaṃ ca viśiṣṭābhāvalakṣaṇam
nārthe na buddhau saṃbandho nivṛtter avatiṣṭhate // BVaky_2.241

vicchedapratipattau ca yady astīty avadhāryate
aśabdavācyā sā buddhir nivartyeta sthitā katham // BVaky_2.242

atha yaj jñānam utpannaṃ tan mithyeti nañā kṛtam
naño vyāpārabhede 'sminn abhāvāvagatiḥ katham // BVaky_2.243

nirādhārapravṛttau ca prākpravṛttir naño bhavet
athādhāraḥ sa evāsya niyamārthā śrutir bhavet // BVaky_2.244

niyamadyotanārthā vāpy anuvādo yathā bhavet
kaś cid evārthavāṃs tatra śabdaḥ śeṣās tv anarthakāḥ // BVaky_2.245

viruddhaṃ cābhisaṃbandham udāhāryādibhiḥ kṛtam
vākye samāpte vākyārtham anyathā pratipadyate // BVaky_2.246

stutinindāpradhāneṣu vākyeṣv artho na tādṛśaḥ
padānāṃ pravibhāgena yādṛśaḥ parikalpyate // BVaky_2.247

athāsaṃsṛṣṭa evārthaḥ padeṣu samavasthitaḥ
vākyārthasyābhyupāyo 'sāv ekasya pratipādane // BVaky_2.248

pūrvaṃ padeṣv asaṃsṛṣṭo yaḥ kramād upacīyate
chinnagrathitakalpatvāt tad viśiṣṭataraṃ viduḥ // BVaky_2.249

ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ
nimittabhedād ekasya sārvārthyaṃ tasya bhidyate // BVaky_2.250

yaugapadyam atikramya paryāye vyavatiṣṭhate
arthaprakaraṇābhyāṃ vā yogāc chabdāntareṇa vā // BVaky_2.251

yathā sāsnādimān piṇḍo gośabdenābhidhīyate
tathā sa eva gośabdo vāhīke 'pi vyavasthitaḥ // BVaky_2.252

sarvaśaktes tu tasyaiva śabdasyānekadharmaṇaḥ
prasiddhibhedād gauṇatvaṃ mukhyatvaṃ copajāyate // BVaky_2.253

eko mantras tathādhyātmam adhidaivam adhikratu
asaṃkareṇa sarvārtho bhinnaśaktir avasthitaḥ // BVaky_2.254

gotvānuṣaṅgo vāhīke nimittāt kaiś cid iṣyate
arthamātraṃ viparyastaṃ śabdaḥ svārthe vyavasthitaḥ // BVaky_2.255

tathā svarūpaṃ śabdānāṃ sarvārtheṣv anuṣajyate
arthamātraṃ viparyastaṃ svarūpe tu śrutiḥ sthitā // BVaky_2.256

ekatvaṃ tu sarūpatvāc chabdayor gauṇamukhyayoḥ
prāhur atyantabhede 'pi bhedamārgānudarśinaḥ // BVaky_2.257

sāmidhenyantaraṃ caivam āvṛttāv anuṣajyate
mantrās ca viniyogena labhante bhedam ūhavat // BVaky_2.258

tāny āmnāyāntarāṇy eva paṭhyate kiṃ cid eva tu
anarthakānāṃ pāṭho vā śeṣas tv anyaḥ pratīyate // BVaky_2.259

śabdasvarūpam arthas tu pāṭhe 'nyair upavarṇyate
atyantabhedaḥ sarveṣāṃ tatsaṃbandhāt tu tadvatām // BVaky_2.260

anyā saṃskārasāvitrī karmaṇy anyā prayujyate
anyā japaprabandheṣu sā tv ekaiva pratīyate // BVaky_2.261

arthasvarūpe śabdānāṃ svarūpād vṛttim icchataḥ
vākyarūpasya vākyārthe vṛttir anyānapekṣayā // BVaky_2.262

anekārthatvam ekasya yaiḥ śabdasyānugamyate
siddhyasiddhikṛtā teṣāṃ gauṇamukhyaprakalpanā // BVaky_2.263

arthaprakaraṇāpekṣo yo vā śabdāntaraiḥ saha
yuktaḥ pratyāyayaty arthaṃ taṃ gauṇam apare viduḥ // BVaky_2.264

śuddhasyoccāraṇe svārthaḥ prasiddho yasya gamyate
sa mukhya iti vijñeyo rūpamātranibandhanaḥ // BVaky_2.265

yas tv anyasya prayogeṇa yatnād iva niyujyate
tam aprasiddhaṃ manyante gauṇārthābhiniveśinam // BVaky_2.266

svārthe pravartamāno 'pi yasyārthaṃ yo 'valambate
nimittaṃ tatra mukhyaṃ syān nimittī gauṇa iṣyate // BVaky_2.267

purārād iti bhinne 'rthe yau vartete virodhini
arthaprakaraṇāpekṣaṃ tayor apy avadhāraṇam // BVaky_2.268

vākyasyārthāt padārthānām apoddhāre prakalpite
śabdāntareṇa saṃbandhaḥ kasyaikasyopapadyate // BVaky_2.269

yac cāpy ekaṃ padaṃ dṛṣṭaṃ caritāstikriyaṃ kva cit
tad vākyāntaram evāhur na tad anyena yujyate // BVaky_2.270

yac ca ko 'yam iti praśne gaur aśva iti cocyate
praśna eva kriyā tatra prakrāntā darśanādikā // BVaky_2.271

naivādhikatvaṃ dharmāṇāṃ nyūnatā vā prayojikā
ādhikyam api manyante prasiddher nyūnatāṃ kva cit // BVaky_2.272

jātiśabdo 'ntareṇāpi jātiṃ yatra prayujyate
saṃbandhisadṛśād dharmāt taṃ gauṇam apare viduḥ // BVaky_2.273

viparyāsād ivārthasya yatrārthāntaratām iva
manyante sa gavādis tu gauṇa ity ucyate kva cit // BVaky_2.274

niyatāḥ sādhanatvena rūpaśaktisamanvitāḥ
yathā karmasu gamyante sīrāsimusalādayaḥ // BVaky_2.275

kriyāntare na caiteṣāṃ vibhavanti na śaktayaḥ
rūpād eva tu tādarthyaṃ niyamena pratīyate // BVaky_2.276

tathaiva rūpaśaktibhyām utpattyā samavasthitaḥ
śabdo niyatatādarthyaḥ śaktyānyatra prayujyate // BVaky_2.277

śrutimātreṇa yatrāsya sāmarthyam avasīyate
taṃ mukhyam arthaṃ manyante gauṇaṃ yatnopapāditam // BVaky_2.278

goyuṣmanmahatāṃ cvyarthe svārthād arthāntare sthitau
arthāntarasya tadbhāvas tatra mukhyo 'pi dṛśyate // BVaky_2.279

mahattvaṃ śuklabhāvaṃ ca prakṛtiḥ pratipadyate
bhedenāpekṣitā sā tu gauṇatvasya prasādhikā // BVaky_2.280

agnisomādayaḥ śabdā ye svarūpapadārthakāḥ
saṃjñibhiḥ saṃprayujyante 'prasiddhes teṣu gauṇatā // BVaky_2.281

agnidattas tu yo 'gniḥ syāt tatra svārthopasarjanaḥ
śabdo dattārthavṛttitvād gauṇatvaṃ pratipadyate // BVaky_2.282

nimittabhedāt prakrānte śabdavyutpattikarmaṇi
hariścandrādiṣu suṭo bhāvābhāvau vyavasthitau // BVaky_2.283

ṛṣyādau prāptasaṃskāro yaḥ śabdo 'nyena yujyate
tatrāntaraṅgasaṃskāro bāhye 'rthe na nivartate // BVaky_2.284

atyantaviparīto 'pi yathā yo 'rtho 'vadhāryate
yathāsaṃpratyayaṃ śabdas tatra mukhyaḥ prayujyate // BVaky_2.285

yady api pratyayādhīnam arthatattvāvadhāraṇam
na sarvaḥ pratyayas tasmin prasiddha iva jāyate // BVaky_2.286

darśanaṃ salile tulyaṃ mṛgatṛṣṇādidarśanaiḥ
bhedāt tu sparśanādīnāṃ na jalaṃ mṛgatṛṣṇikā // BVaky_2.287

yad asādhāraṇaṃ kāryaṃ prasiddhaṃ rajjusarpayoḥ
tena bhedaparicchedas tayos tulye 'pi darśane // BVaky_2.288

prasiddhārthaviparyāsanimittaṃ yac ca dṛśyate
yas tasmāl lakṣyate bhedas tam asatyaṃ pracakṣate // BVaky_2.289

yac ca nimnonnataṃ citre sarūpaṃ parvatādibhiḥ
na tatra pratighātādi kāryaṃ tadvat pravartate // BVaky_2.290

sparśaprabandho hastena yathā cakrasya saṃtataḥ
na tathālātacakrasya vicchinnaṃ spṛśyate hi tat // BVaky_2.291

vapraprākārakalpaiś ca sparśanāvaraṇe yathā
nagareṣu na te tadvad gandharvanagareṣv api // BVaky_2.292

mṛgapaśvādibhir yāvān mukhyair arthaḥ prasādhyate
tāvān na mṛnmayeṣv asti tasmāt te viṣayaḥ kanaḥ // BVaky_2.293

mahān āvriyate deśaḥ prasiddhaiḥ parvatādibhiḥ
alpadeśāntarāvasthaṃ pratibimbaṃ tu dṛśyate // BVaky_2.294

maraṇādinimittaṃ ca yathā mukhyā viṣādayaḥ
na te svapnādiṣu svasya tadvad arthasya sādhakāḥ // BVaky_2.295

deśakālendriyagatair bhedair yad dṛśyate 'nyathā
yathā prasiddhir lokasya tathā tad avasīyate // BVaky_2.296

yac copaghātajaṃ jñānaṃ yac ca jñānam alaukikam
na tābhyāṃ vyavahāro 'sti śabdā lokanibandhanāḥ // BVaky_2.297

ghaṭādiṣu yathā dīpo yenārthena prayujyate
tato 'nyasyāpi sāṃnidhyāt sa karoti prakāśanam // BVaky_2.298

saṃsargiṣu tathārtheṣu śabdo yena prayujyate
tasmāt prayojakād anyān api pratyāyayaty asau // BVaky_2.299

nirmanthanaṃ yathāraṇyor agnyartham upapāditam
dhūmam apy anabhipretaṃ janayaty ekasādhanam // BVaky_2.300

tathā śabdo 'pi kasmiṃś cit pratyāyye 'rthe vivakṣite
avivakṣitam apy arthaṃ prakāśayate saṃnidheḥ // BVaky_2.301

yathaivātyantasaṃsṛṣṭas tyaktum artho na śakyate
tathā śabdo 'pi saṃbandhī pravivaktuṃ na śakyate // BVaky_2.302

arthānāṃ saṃnidhāne 'pi sati caiṣāṃ prakāśane
prayojako 'rthaḥ śabdasya rūpābhede 'pi gamyate // BVaky_2.303

kva cid guṇapradhānatvam arthānām avivakṣitam
kva cit sāṃnidhyam apy eṣāṃ pratipattāv akāraṇam // BVaky_2.304

*yac cānupāttaṃ śabdena tat kasmiṃś cit pratīyate
kva cit pradhānam evārtho bhavaty ayasya lakṣaṇam // BVaky_2.305*

*ākhyātaṃ taddhitārthasya yat kiṃ cid upadarśakam
guṇapradhānabhāvasya tatra dṛṣṭo viparyayaḥ // BVaky_2.306*

*nirdeśe liṅgasaṃkhyānāṃ saṃnidhānam akāraṇam
pramāṇam ardhahrasādāv anupāttaṃ pratīyate // BVaky_2.307

hrasvasyārdhaṃ ca yad dṛṣṭaṃ tat tasyāsaṃnidhāv api
hrasvasya lakṣaṇārthatvāt tadvad evābhidhīyate // BVaky_2.308

dīrghaplutābhyāṃ tasya syān mātrayā vā viśeṣaṇam
jāter vā lakṣaṇāya syāt sarvathā saptaparṇavat // BVaky_2.309

gantavyaṃ dṛśyatāṃ sūrya iti kālasya lakṣaṇe
jñāyatāṃ kāla ity etat sopāyam abhidhīyate // BVaky_2.310

vidhyaty adhanuṣety atra viśeṣeṇa nidarśyate
sāmānyam āśrayaḥ śakter yaḥ kaś cit pratipādakaḥ // BVaky_2.311

kākebhyo rakṣyatāṃ sarpir iti bālo 'pi coditaḥ
upaghātapare vākye na śvādibhyo na rakṣati // BVaky_2.312

prakṣālane śarāvāṇāṃ sthānanirmārjanaṃ tathā
anuktam api rūpeṇa bhujyaṅgatvāt pratīyate // BVaky_2.313

vākyāt prakaraṇād arthād aucityād deśakālataḥ
śabdārthāḥ pravibhajyante na rūpād eva kevalāt // BVaky_2.314

saṃsargo viprayogaś ca sāhacaryaṃ virodhitā
arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // BVaky_2.315

sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ // BVaky_2.316

bhedapakṣe 'pi sārūpyād bhinnārthāḥ pratipattṛṣu
niyatā yānty abhivyaktiṃ śabdāḥ prakaraṇādibhiḥ // BVaky_2.317

nāmākhyātasarūpā ye kāryāntaranibandhanāḥ
śabdā vākyasya teṣv artho na rūpād adhigamyate // BVaky_2.318

yā pravṛttinivṛttyarthā stutinindāprakalpanā
kuśalaḥ pratipattā tām ayathārthāṃ samīhate // BVaky_2.319

vidhīyamānaṃ yat krarma dṛṣṭādṛṣṭaprayojanam
stūyate sā stutis tasya kartur eva prayojikā // BVaky_2.320

vyāghrādivyapadeśena yathā bālo nivartyate
asatyo 'pi tathā kaś cit pratyavāyo 'bhidhīyate // BVaky_2.321

na saṃvidhānāṃ kṛtvāpi pratyavāye tathāvidhe
śāstreṇa pratiṣiddhe 'rthe vidvān kaś cit pravartate // BVaky_2.322

sarpeṣu saṃvidhāyāpi siddhair mantrauṣadhādibhiḥ
nānyathā pratipattavyaṃ na dato gamayed iti // BVaky_2.323

kva cit tattvasamākhyānaṃ kriyate stutinindayoḥ
tatrāpi ca pravṛttiś ca nivṛttiś copadiśyate // BVaky_2.324

rūpaṃ sarvapadārthānāṃ vākyārthopanibandhanam
sāpekṣā ye tu vākyārthāḥ padārthair eva te samāḥ // BVaky_2.325

vākyaṃ tad api manyante yat padaṃ caritakriyam
antareṇa kriyāśabdaṃ vākyāder dvitvadarśanāt // BVaky_2.326

ākhyātaśabde niyataṃ sādhanaṃ yatra gamyate
tad apy ekaṃ samāptārthaṃ vākyam ity abhidhīyate // BVaky_2.327

śabdavyavahitā buddhir aprayuktapadāśrayā
anumānaṃ tadarthasya pratyaye hetur ucyate // BVaky_2.328

[this verse is only in Rau]

apare tu padasyaiva tam arthaṃ pratijānate
śabdāntarābhisaṃbandham antareṇa vyavasthitam // BVaky_2.329

yasminn uccarite śabde yadā yo 'rthaḥ pratīyate
tam āhur arthaṃ tasyaiva nānyad arthasya lakṣaṇam // BVaky_2.330

kriyārthopapadeśv evaṃ sthānināṃ gamyate kriyā
vṛttau nirādibhiś caivaṃ krāntādyarthaḥ pratīyate // BVaky_2.331

tāni śabdāntarāṇy eva paryāyā iva laukikāḥ
arthaprakaraṇābhyāṃ tu teṣāṃ svārtho niyamyate // BVaky_2.332

pratibodhābhyupāyās tu ye taṃ taṃ puruṣaṃ prati
nāvaśyaṃ te 'bhisaṃbaddhāḥ śabdā jñeyena vastunā // BVaky_2.333

asatyāṃ pratipattau vā mithyā vā pratipādane
svair arthair nityasaṃbandhās te te śabdā vyavasthitāḥ // BVaky_2.334

yathāprakaraṇaṃ dvāram ity asyāṃ karmaṇaḥ śrutau
badhāna dehi vety etad upāyād avagamyate // BVaky_2.335

tatra sādhanavṛttir yaḥ śabdaḥ sattvanibandhanaḥ
na sa pradhānabhūtasya sādhyasyārthasya vācakaḥ // BVaky_2.336

svārthamātraṃ prakāśyāsau sāpekṣo vinivartate
arthas tu tasya saṃbandhī prakalpayati saṃnidhim // BVaky_2.337

pārārthyasyāviśiṣṭatvān na śabdāc chabdasaṃnidhiḥ
nārthāc chabdasya sāṃnidhyaṃ na śabdād arthasaṃnidhiḥ // BVaky_2.338

naṣṭarūpam ivākhyātam ākṣiptaṃ karmavācinā
yadi prāptaṃ pradhānatvaṃ yugapad bhāvasattvayoḥ // BVaky_2.339

tais tu nāmasarūpatvam ākhyātasyāsya varṇyate
anvayavyatirekābhyāṃ vyavahāro vibhajyate // BVaky_2.340

na cāpi rūpāt saṃdehe vācakatvaṃ nivartate
ardhaṃ paśor iti yathā sāmarthyāt tad dhi kalpate // BVaky_2.341

sarvaṃ sattvapadaṃ śuddhaṃ yadi bhāvanibandhanam
saṃsarge ca vibhakto 'sya tasyārtho na pṛthag yadi // BVaky_2.342

kriyāpradhānam ākhyātaṃ nāmnāṃ sattvapradhānatā
catvāri padajātāni sarvam etad virudhyate // BVaky_2.343

vākyasya buddhau nityatvam arthayogaṃ ca laukikam
dṛṣṭvā catuṣṭvaṃ nāstīti vadaty audumbarāyaṇaḥ // BVaky_2.344

vyāptimāṃś ca laghuś caiva vyavahāraḥ padāśrayaḥ
loke śāstre ca kāryārthaṃ vibhāgenaiva kalpitaḥ // BVaky_2.345

na loke pratipattṝṇām arthayogāt prasiddhayaḥ
tasmād alaukiko vākyād anyaḥ kaś cin na vidyate // BVaky_2.346

anyatra śrūyamāṇaiś ca liṅgair vākyaiś ca sūcitāḥ
svārthā eva pratīyante rūpābhedād alakṣitāḥ // BVaky_2.347

utsargavākye yat tyaktam aśabdam iva śabdavat
tad bādhakeṣu vākyeṣu śrutam anyatra gamyate // BVaky_2.348

brāhmaṇānāṃ śrutir dadhni prakrāntā māṭharād vinā
māṭharas takrasaṃbandhāt tatrācaṣṭe yathārthatām // BVaky_2.349

anekākhyātayoge 'pi vākyaṃ nyāyāpavādayoḥ
ekam eveṣyate kaiś cid bhinnarūpam iva sthitam // BVaky_2.350

niyamaḥ pratiṣedhaś ca vidhiśeṣas tathā sati
dvitīye yo lug ākhyātas taccheṣam alukaṃ viduḥ // BVaky_2.351

nirākāṅkṣāṇi nirvṛttau pradhānāni parasparam
teṣām anupakāritvāt kathaṃ syād ekavākyatā // BVaky_2.352

viśeṣavidhinārthitvād vākyaśeṣo 'numīyate
vidheyavan nivartye 'rthe tasmāt tulyaṃ vyapekṣaṇam // BVaky_2.353

saṃjñāśabdaikadeśo yas tasya lopo na vidyate
viśiṣṭarūpā sā saṃjñā kṛtā ca na nivartate // BVaky_2.354

saṃjñāntarāc ca dattāder nānyā saṃjñā pratīyate
saṃjñinaṃ devadattākhyaṃ dattaśabdaḥ kathaṃ vadet // BVaky_2.355

sarvair avayavais tulyaṃ saṃbandhaṃ samudāyavat
ke cic chabdasvarūpāṇāṃ manyante sarvasaṃjñibhiḥ // BVaky_2.356

varṇānām arthavattvaṃ tu saṃjñānāṃ saṃjñibhir bhavet
saṃbaddho 'vayavaḥ saṃjñāpraviveke na kalpate // BVaky_2.357

sarvasvarūpair yugapat saṃbandhe sati saṃjñinaḥ
naikadeśasarūpebhyas tatpratyāyanasaṃbhavaḥ // BVaky_2.358

ekadeśāt tu saṃghāte keṣāṃ cij jāyate smṛtiḥ
smṛtes tu viṣayāc chabdāt saṃghātārthaḥ pratīyate // BVaky_2.359

ekadeśāt smṛtir bhinne saṃghāte niyatā katham
kathaṃ pratīyamānaḥ syāc chabdo 'rthasyābhidhāyakaḥ // BVaky_2.360

ekadeśasarūpās tu tais tair bhedaiḥ samanvitāḥ
anuniṣpādinaḥ śabdāḥ saṃjñāsu samavasthitāḥ // BVaky_2.361

sādhāraṇatvāt saṃdhigdhāḥ sāmarthyān niyatāśrayāḥ
teṣāṃ ye sādhavas teṣu śāstre lopādi śiṣyate // BVaky_2.362

tulyāyām anuniṣpattau jye-drā-ghā ity asādhavaḥ
na hy anvākhyāyake śāstre teṣu dattādivat smṛtiḥ // BVaky_2.363

kṛtaṇatvāś ca ye śabdā nityāḥ kharaṇasādayaḥ
ekadravyopadeśitvāt tān sādhūn saṃpracakṣate // BVaky_2.364

gotrāṇy eva tu tāny āhuḥ saṃjñāśaktisamanvayāt
nimittāpekṣaṇaṃ teṣu svārthe nāvaśyam iṣyate // BVaky_2.365

vyavahārāya niyamaḥ saṃjñānāṃ saṃjñini kva cit
nitya eva tu saṃbandho ḍitthādiṣu gavādivat // BVaky_2.366

kṛtakatvād anityatvaṃ saṃbandhasyopapadyate
saṃjñāyāṃ sā hi puruṣair yathākāmaṃ niyujyate // BVaky_2.367

yathā hi pāṃsulekhānāṃ bālakair madhukrādayaḥ
saṃjñāḥ kriyante sarvāsu saṃjñāsv eṣaiva kalpanā // BVaky_2.368

vṛddhyādīnāṃ ca śāstre 'smiñ chaktyavacchedalakṣaṇaḥ
akṛtrimo hi saṃbandho viśeṣaṇaviśeṣyavat // BVaky_2.369

saṃjñā svarūpam āśritya nimitte sati laukikī
kā cit pravartate kā cin nimittāsaṃnidhāv api // BVaky_2.370

śāstre 'pi mahatī saṃjñā svarūpopanibandhanā
anumānaṃ nimittasya saṃnidhāne pratīyate // BVaky_2.371

āvṛtter anumānaṃ vā sārūpyāt tatra gamyate
śabdabhedānumānaṃ vā śaktibhedasya vā gatiḥ // BVaky_2.372

kva cid viṣayabhedena kṛtrimā vyavatiṣṭhate
saṃkhyāyām ekaviṣayaṃ vyavasthānaṃ dvayor api // BVaky_2.373

viṣayaṃ kṛtrimasyāpi laukikaḥ kva cid uccaran
vyāpnoti dūrāt saṃbuddhau tathā hi grahaṇaṃ dvayoḥ // BVaky_2.374

saṅghaikaśeṣadvandveṣu ke cit sāmarthyalakṣaṇam
pratyāśrayam avasthānaṃ kriyāṇāṃ pratijānate // BVaky_2.375

bhojanaṃ phalarūpābhyām ekaikasmin samāpyate
anyathā hi vyavasthāne na tadarthaḥ prakalpyate // BVaky_2.376

annādānādi rūpāṃ ca sarve tṛptiphalāṃ bhujim
pratyekaṃ pratipadyante na tu nāṭyakriyām iva // BVaky_2.377

pādyavat sā vibhāgena sāmarthyād avatiṣṭhate
bhujiḥ karoti bhujyarthaṃ na tantreṇa pradīpavat // BVaky_2.378

dṛśyādis tu kriyaikāpi tathābhūteṣu karmasu
āvṛttim antareṇāpi samudāyāśrayā bhavet // BVaky_2.379

bhinnavyāpārarūpāṇāṃ vyavahārādidarśane
kartṝṇāṃ darśanaṃ bhinnaṃ saṃbhūyārthasya sādhakam // BVaky_2.380

lakṣyasya lokasiddhatvāc chāstre liṅgasya darśanāt
arthiṣv ādaikṣu bhedena vṛddhisaṃjñā samāpyate // BVaky_2.381

śatādānapradhānatvād daṇḍane śatakarmake
arthināṃ guṇabhede 'pi saṃkhyeyo 'rtho na bhidyate // BVaky_2.382

saṅghasyaiva vidheyatvāt kāryavat pratipādane
tatra tantreṇa saṃbandhaḥ samāsābhyastasaṃjñayoḥ // BVaky_2.383

lakṣaṇārthā śrutir yeṣāṃ kāṃ cid eva kriyāṃ prati
tair vyastaiś ca samastaiś ca sa dharma upalakṣyate // BVaky_2.384

vṛṣalair na praveṣṭavyam ity etasmin gṛhe yathā
pratyekaṃ saṃhatānāṃ ca praveśaḥ pratiṣidhyate // BVaky_2.385

saṃbhūya tv arthalipsādipratiṣedhopadeśane
pṛthag apratiṣiddhatvāt pravṛttir na virudhyate // BVaky_2.386

vyavāyalakṣaṇārthātvād aṭkupvāṅādibhis tathā
pratyekaṃ vā samastair vā ṇatvaṃ na pratiṣidhyate // BVaky_2.387

anugrahārthā bhoktṝṇāṃ bhujir ārabhyate yadā
deśakālādyabhedena nānugṛhṇāti tān asau // BVaky_2.388

pātrādibhedān nānātvaṃ yasyaikasyopadiśyate
viparyaye vā bhinnasya tasyaikatvaṃ prakalpyate // BVaky_2.389

saṃhatyāpi ca kurvāṇā bhedena pratipāditāḥ
svaṃ svaṃ bhojyaṃ vibhāgena prāptaṃ saṃbhūya bhuñjate // BVaky_2.390

vīpsāyā viṣayābhāvād virodhād anyasaṃkhyayā
dvidhā samāptyayogāc ca śatam saṅghe 'vatiṣṭhate // BVaky_2.391

bhujir dvandvaikaśeṣābhyāṃ yatrānyaiḥ saha śiṣyate
tatrāpi lakṣaṇārthatvād dvidhā vākyaṃ samāpyate // BVaky_2.392

vākyāntarāṇāṃ pratyekaṃ samāptiḥ kaiś cid iṣyate
rūpāntareṇa yuktānāṃ vākyanāṃ tena saṃgrahaḥ // BVaky_2.393

na vākyasyābhidheyāni bhedavākyāni kāni cit
tasmiṃs tūccarite bhedāṃs tathānyān pratipadyate // BVaky_2.394

yeṣāṃ samasto vākyārthaḥ pratibhedaṃ samāpyate
teṣāṃ tadānīṃ bhinnasya kiṃ padārthasya sattayā // BVaky_2.395

atha tair eva janitaḥ so 'rtho bhinneṣu vartate
pūrvasyārthasya tena syād virodhaḥ saha vā sthitiḥ // BVaky_2.396

sahasthitau virodhitvaṃ syād viśiṣṭāviśiṣṭayoḥ
vyabhicārī tu saṃbandhas tyāge 'rthasya prasajyate // BVaky_2.397

ekaḥ sādhāraṇo vācyaḥ pratiśabdam avasthitaḥ
saṅghe saṅghiṣu cārthātmā samnidhānanideśakaḥ // BVaky_2.398

yathā sādhāraṇe svatvaṃ tyāgasya ca phalaṃ dhane
prītiś cāvikalā tadvat saṃbandho 'rthena tadvatām // BVaky_2.399

varṇānām arthavattāyāṃ tenaivārthena tadvati
samudāye na caikatvaṃ bhedena vyavatiṣṭhate // BVaky_2.400

ekenaiva pradīpena sarve sādhāraṇaṃ dhanam
paśyanti tadvad ekena supā saṃkhyābhidhīyate // BVaky_2.401

nārthavattā pade varṇe vākye caivaṃ viśiṣyate
abhyāsāt prakramo 'nyas tu viruddha iva dṛśyate // BVaky_2.402

viniyogād ṛte śabdo na svārthasya prakāśakaḥ
arthābhidhānasaṃbandham uktidvāraṃ pracakṣate // BVaky_2.403

yathā praṇihitaṃ cakṣur darśanāyopakalpate
tathābhisaṃhitaḥ śabdo bhavaty arthasya vācakaḥ // BVaky_2.404

kriyāvyavetaḥ saṃbandho dṛṣṭaḥ karaṇakarmabhiḥ
abhidhāniyamas tasmād abhidhānābhidheyayoḥ // BVaky_2.405

bahuṣv ekābhidhāneṣu sarveṣv ekārthakāriṣu
yat prayoktābhisaṃdhatte śabdas tatrāvatiṣṭhate // BVaky_2.406

āmnāyaśabdān abhyāse ke cid āhur anarthakān
svarūpamātravṛttīṃś ca pareṣāṃ pratipādane // BVaky_2.407

abhidhānakriyāyogād arthasya pratipādakān
niyogabhedān manyante tān evaikatvadarśinaḥ // BVaky_2.408

teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ
akṣādīnām iva prāhur ekajātisamanvayāt // BVaky_2.409

prayogād abhisaṃdhānam anyad eṣu na vidyate
viṣaye yataśaktitvāt sa tu tatra vyavasthitaḥ // BVaky_2.410

nānātvasyaiva saṃjñānam arthaprakaraṇādibhiḥ
na jātv arthāntare vṛttir anyārthānāṃ kathaṃ cana // BVaky_2.411

padarūpam ca yad vākyam astitvopanibandhanam
kāmaṃ vimarśas tatrāyaṃ na vākyāvayave pade // BVaky_2.412

yathaivānarthakair varṇair viśiṣṭo 'rtho 'bhidhīyate
padair anarthakair evaṃ viśiṣṭo 'rtho 'bhidhīyate // BVaky_2.413

yad antarāle jñānaṃ tu padārtheṣūpajāyate
pratipatter upāyo 'sau prakramānavadhāraṇāt // BVaky_2.414

pūrvair arthair anugato yathārthātmā paraḥ paraḥ
saṃsarga eva prakrāntas tathānyeṣv arthavastuṣu // BVaky_2.415

aṅgīkṛte tu keṣāṃ cit sādhyenārthena sādhane
ārādhaniyamārthaiva sādhanānāṃ punaḥ śrutiḥ // BVaky_2.416

ādhāre niyamābhāvāt tadākṣepo na vidyate
sāmarthyāt saṃbhavas tasya śrutis tv anyanivṛttaye // BVaky_2.417

kriyā kriyāntarād bhinnā niyatādhārasādhanā
prakrāntā pratipattṝṇāṃ bhedāḥ saṃbodhahetavaḥ // BVaky_2.418

avibhāgaṃ tu śabdebhyaḥ kramavadbhyo 'padakramam
prakāśate tadanyeṣāṃ vākyaṃ vākyārtha eva ca // BVaky_2.419

svarūpaṃ vidyate yasya tasyātmā na nirūpyate
nāsti yasya svarūpaṃ tu tasyaivātmā nirūpyate // BVaky_2.420

aśabdam apare 'rthasya rūpanirdhāraṇaṃ viduḥ
arthāvabhāsarūpā ca śabdebhyo jāyate smṛtiḥ // BVaky_2.421

anyathaivāgnisaṃbandhād dāhaṃ dagdho 'bhimanyate
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // BVaky_2.422

pṛthaṅniviṣṭatattvānāṃ pṛthagarthānupātinām
indriyāṇāṃ yathā kāryam ṛte dehān na kalpate // BVaky_2.423

tathā padānāṃ sarveṣāṃ pṛthagarthaniveśinām
vākyebhyaḥ pravibhaktānām arthavattā na vidyate // BVaky_2.424

saṃsargarūpaṃ saṃsṛṣṭeṣv arthavastuṣu gṛhyate
nātropākhyāyate tattvam apadārthasya darśanāt // BVaky_2.425

darśanasyāpi yat satyaṃ na tathā darśanaṃ sthitam
vastu saṃsargarūpeṇa tad arūpaṃ nirūpyate // BVaky_2.426

astitvenānuṣakto vā nivṛttyātmani vā sthitaḥ
artho 'bhidhīyate yasmād ato vākyaṃ prayujyate // BVaky_2.427

kriyānuṣaṅgeṇa vinā na padārthaḥ pratīyate
satyo vā viparīto vā vyavahāre na so 'sty ataḥ // BVaky_2.428

sad ity etat tu yad vākyaṃ tad abhūd asti neti vā
kriyābhidhānasaṃbandham antareṇa na gamyate // BVaky_2.429

ākhyātapadavācye 'rthe sādhanopanibandhane
vinā sattvābhidhānena nākāṅkṣā vinivartate // BVaky_2.430

prādhānyāt tu kriyā pūrvam arthasya pravibhajyate
sādhyaprayuktāny aṅgāni phalaṃ tasya prayojakam // BVaky_2.431

prayoktaivābhisaṃdhatte sādhyasādhanarūpatām
arthasya cābhisaṃbandhakalpanāṃ prasamīhate // BVaky_2.432

pacikriyāṃ karotīti karmatvenābhidhīyate
paktiḥ karaṇarūpaṃ tu sādhyatvena pratīyate // BVaky_2.433

yo 'ṃśo yenopakāreṇa prayoktṝṇāṃ vivakṣitaḥ
arthasya sarvaśaktitvāt sa tathaiva vyavasthitaḥ // BVaky_2.434

ārādvṛttiṣu saṃbandhaḥ kadā cid abhidhīyate
āśliṣṭo yo 'nupaśliṣṭaḥ sa kadā cit pratīyate // BVaky_2.435

saṃsṛṣṭānāṃ vibhaktatvaṃ saṃsargaś ca vivekinām
nānātmakānām ekatvaṃ nānātvaṃ ca viparyaye // BVaky_2.436

sarvātmakatvād arthasya nairātmyād vā vyavasthitam
atyantayataśaktitvāc chabda eva nibandhanam // BVaky_2.437

vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // BVaky_2.438

saṃbandhidharmā saṃyogaḥ svaśabdenābhidhīyate
saṃbandhaḥ samavāyas tu saṃbandhitvena gamyate // BVaky_2.439

lakṣaṇād vyavatiṣṭhante padārthā na tu vastutaḥ
upakārāt sa evārthaḥ kathaṃ cid anugamyate // BVaky_2.440

vākyārtho yo 'bhisaṃbandho na tasyātmā kva cit sthitaḥ
vyavahāre padārthānāṃ tam ātmānaṃ pracakṣate // BVaky_2.441

padārthe samudāye vā samāpto naiva vā kva cit
padārtharūpabhedena tasyātmā pravibhajyate // BVaky_2.442

anvākhyānāya yo bhedaḥ pratipattinibandhanam
sākāṅkṣāvayavaṃ bhede tenānyad upavarṇyate // BVaky_2.443

anekaśakter ekasya pravibhāgo 'nugamyate
ekārthatvaṃ hi vākyasya mātrayāpi pratīyate // BVaky_2.444

saṃpratyayārthād bāhyo 'rthaḥ sann asan vā vibhajyate
bāhyīkṛtya vibhāgas tu śaktyapoddhāralakṣaṇaḥ // BVaky_2.445

pratyayārthātmaniyatāḥ śaktayo na vyavasthitāḥ
anyatra ca tato rūpaṃ na tāsām upalabhyate // BVaky_2.446

bahuśv api tiṅanteṣu sākāṅkṣeṣv ekavākyatā
tiṅā tiṅbhyo nighātasya paryudāsas tathārthavān // BVaky_2.447

ekatiṅ yasya vākyaṃ tu śāstre niyatalakṣaṇam
tasyātiṅgrahaṇenārtho vākyabhedān na vidyate // BVaky_2.448

tiṅantāntarayukteṣu yuktayukteṣu vā punaḥ
mṛgaḥ paśyata yātīti bhedābhedau na tiṣṭhataḥ // BVaky_2.449

itikartavyatārthasya sāmarthyād yatra kāṅkṣyate
aśabdalakṣaṇākāṅkṣaṃ samāptārthaṃ tad ucyate // BVaky_2.450

tattvānvākhyānamātre tu yāvān artho 'nuṣajyate
vināpi tatprayogeṇa śruter vākyaṃ samāpyate // BVaky_2.451

ciṅkramyamāṇo 'dhīṣvātra japaṃś caṅkramaṇaṃ kuru
tādarthyasyāviśeṣe 'pi śabdād bhedaḥ pratīyate // BVaky_2.452

phalavantaḥ kriyābhedāḥ kriyāntaranibandhanāḥ
asaṃkhyātāḥ kramoddeśair ekākhyātanidarśitāḥ // BVaky_2.453

nivṛtabhedā sarvaiva kriyākhyāte 'bhidhīyate
śruter aśakyā bhedānāṃ pravibhāgaprakalpanā // BVaky_2.454

aśvamedhena yakṣyante rājānaḥ sattram āsate
brāhmaṇā iti nākhyātarūpād bhedaḥ pratīyate // BVaky_2.455

sakṛc chrutā saptadaśasv anāvṛttāpi yā kriyā
prajāpatyeṣu sāmarthyāt sā bhedaṃ pratipadyate // BVaky_2.456

devadattādiṣu bhujiḥ pratyekam avatiṣṭhate
pratisvatantraṃ vākyaṃ vā bhedena pratipadyate // BVaky_2.457

uccāraṇe tu vākyānām anyad rūpaṃ na gṛhyate
pratipattau tu bhinnānām anyad rūpaṃ pratīyate // BVaky_2.458

ekaṃ grahaṇavākyaṃ ca sāmānyenābhidhīyate
kartarīti yathā tac ca paśvādiṣu vibhajyate // BVaky_2.459

yadi ākāṅkṣā nivarteta tadbhūtasya sakṛc chrutau
naivānyenābhisaṃbandhaṃ tad upeyāt kathaṃ cana // BVaky_2.460

ekarūpam anekārthaṃ tasmād upanibandhanam
yonir vibhāgavākyānāṃ tebhyo 'nanyad iva sthitam // BVaky_2.461

kva cit kriyā vyaktibhāgair upakāre pravartate
sāmānyabhāga evāsyāḥ kva cid arthasya sādhakaḥ // BVaky_2.462

kālabhinnāś ca ye bhedā ye cāpy uṣṭrāsikādiṣu
prakrame jātibhāgasya śabdātmā tair na bhidyate // BVaky_2.463

ekasaṃkhyeṣu bhedeṣu bhinnā jātyādibhiḥ kriyāḥ
bhedena viniyujyante tacchabdasya sakṛc chrutau // BVaky_2.464

akṣādeṣu yathā bhinnā bhakṣibhañjidivikriyāḥ
prayogakālābhede 'pi pratibhedaṃ pṛthak sthitāḥ // BVaky_2.465

akṣiṇāṃ tantriṇāṃ tantram upāyas tulyarūpatā
eṣāṃ kramo vibhaktānāṃ tannibaddhā sakṛc chrutiḥ // BVaky_2.466

dvāv apy upāyau śabdānāṃ prayoge samavasthitau
kramo vā yaugapadyaṃ vā yau loko nātivartate // BVaky_2.467

krame vibhajyate rūpaṃ yaugapadye na bhidyate
kriyā tu yaugapadye 'pi kramarūpānupātinī // BVaky_2.468

bhedasaṃsargaśaktī dve śabdād bhinne iva sthite
yaugapadye 'py anekena prayoge bhidyate śrutiḥ // BVaky_2.469

abhinno rūpabhedena ya eko 'rtho vivakṣitaḥ
tasyāvayavadharmeṇa samudāyo 'nugamyate // BVaky_2.470

bhedanirvacane tv asya pratyedaṃ vā samāpyate
śrutir vacanabhinnā vā vākyabhede 'vatiṣṭhate // BVaky_2.471

tatraikavacanānto vā so 'kṣaśabdaḥ prayujyate
pratyekaṃ vā bahutvena pravibhāgo yathāśruti // BVaky_2.472

dviṣṭhāni yāni vākyāni teṣv apy ekatvadarśinām
anekaśakter ekasya svaśaktiḥ pravibhajyate // BVaky_2.473

atyantabhinnayor vā syāt prayoge tantralakṣaṇaḥ
upāyas tatra saṃsargaḥ pratipattṛṣu bhidyate // BVaky_2.474

bhedenādhigatau pūrvaṃ śabdau tulyaśrutī punaḥ
tantreṇa pratipattāraḥ prayoktrā pratipāditāḥ // BVaky_2.475

ekasyāpi vivakṣāyām anuniṣpadyate paraḥ
vinābhisaṃdhinā śabdaḥ śaktirūpaḥ prakāśate // BVaky_2.476

anekā śaktir ekasya yugapac chrūyate kva cit
agniḥ prakāśadāhābhyām ekatrāpi niyujyate // BVaky_2.477

āvṛttiśaktibhinnārthe vākye sakṛd api śrute
liṅgād vā tantradharmād vā vibhāgo vyavatiṣṭhate // BVaky_2.478

saṃprasāraṇasaṃjñāyāṃ liṅgābhyāṃ varṇavākyayoḥ
pravibhāgas tathā sūtra ekasminn eva jāyate // BVaky_2.479

tathā dvirvacane 'cīti tantropāyād alakṣaṇaḥ
ekaśeṣeṇa nirdeśo bhāṣya eva pradarśitaḥ // BVaky_2.480

prāyeṇa saṃkṣeparucīn alpavidyāparigrahān
saṃprāpya vaiyākaraṇān saṃgrahe 'stam upāgate // BVaky_2.481

kṛte 'tha pātañjalinā guruṇā tīrthadarśinā
sarvesaṃ nyāyabījānāṃ mahābhāṣye nibandhane // BVaky_2.482

alabdhagādhe gāmbhīryād uttāna iva sauṣṭhavāt
tasminn akṛtabuddhīnām naivāvāsthita niścayaḥ // BVaky_2.483

vaijisaubhavaharyakṣaiḥ śuṣkatarkānusāribhiḥ
ārṣe viplāvite granthe saṃgrahapratikañcuke // BVaky_2.484

yaḥ pātañjaliśiṣyebhyo bhraṣṭo vyākaraṇāgamaḥ
kālena dākṣiṇātyeṣu granthamātro vyavasthitaḥ // BVaky_2.485

parvatād āgamaṃ labdhvā bhāṣyabījānusāribhiḥ
sa nīto bahuśākhatvaṃ cāndrācāryādibhiḥ punaḥ // BVaky_2.486

nyāyaprasthānamārgāṃs tān abhyasya svam ca darśanam
praṇīto guruṇāsmākam ayam āgamasaṃgrahaḥ // BVaky_2.487

vartmanām atra keṣām cid vastumātram udāhṛtam
kāṇḍe tṛtīye nyakṣena bhaviṣyati vicāraṇā // BVaky_2.488

prajñā vivekaṃ labhate bhinnair āgamadarśanaiḥ
kiyad vā śakyam unnetuṃ svatarkam anudhāvatā // BVaky_2.489

tat tad utprekṣamāṇānāṃ purāṇair āgamair vinā
anupāsitavṛddhānāṃ vidyā nātiprasīdati // BVaky_2.490

3,1: Jātisamuddeśa

dvidhā kaiś cit padaṃ bhinnaṃ caturdhā pañcadhāpi vā
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat // BVaky_3,1.1

padārthānām apoddhāre jātir vā dravyam eva vā
padārthau sarvaśabdānāṃ nityāv evopavarṇitau // BVaky_3,1.2

keṣāṃ cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam
khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate // BVaky_3,1.3

asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate
ato jātyabhidhāne 'pi śaktihīnaṃ na gṛhyate // BVaky_3,1.4

saṃśleṣamātraṃ badhnātir yadi syāt tu vivakṣitaḥ
śaktyāśraye tato liṅgaṃ pramāṇādyanuśāsanam // BVaky_3,1.5

svā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate
tato 'rthajātirūpeṣu tadadhyāropakalpanā // BVaky_3,1.6

yathā rakte guṇe tattvaṃ kaṣāye vyapadiśyate
saṃyogisannikarṣāc ca vastrādiṣv api gṛhyate // BVaky_3,1.7

tathā śabdārthasaṃbandhāc chabde jātir avasthitā
vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate // BVaky_3,1.8

jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate
śabdajātaya ity atra tajjātiḥ śabdajātiṣu // BVaky_3,1.9

yā śabdajātiḥ śabdeṣu śabdebhyo bhinnalakṣaṇā
jātiḥ sā śabdajātitvam avyatikramya vartate // BVaky_3,1.10

arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ
vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ // BVaky_3,1.11

jātau padārthe jātir vā viśeṣo vāpi jātivat
śabdair apekṣyate yasmād atas te jātivācinaḥ // BVaky_3,1.12

dravyadharmā padārthe tu dravye sarvo 'rtha ucyate
dravyadharmāśrayād dravyam ataḥ sarvo 'rtha iṣyate // BVaky_3,1.13

anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate // BVaky_3,1.14

saṃyogidharmabhedena deśe ca parikalpite
teṣu deśeṣu sāmānyam ākāśasyāpi vidyate // BVaky_3,1.15

adeśānāṃ ghaṭādīnāṃ deśāḥ saṃbandhino yathā
ākāśasyāpy adeśasya deśāḥ saṃbandhinas tathā // BVaky_3,1.16

bhinnavastvāśrayā buddhiḥ saṃyogiṣv anuvartate
samavāyiṣu bhedasya grahaṇaṃ vinivartate // BVaky_3,1.17

ataḥ saṃyogideśānāṃ gauṇatvaṃ parikalpyate
avivekāt pradeśebhyo mukhyatvaṃ samavāyinām // BVaky_3,1.18

anupravṛttirūpā yā prakhyā tām ākṛtiṃ viduḥ
ke cid vyāvṛttirūpāṃ tu dravyatvena pracakṣate // BVaky_3,1.19

bhinnā iti paropādhir abhinnā iti vā punaḥ
bhāvātmasu prapañco 'yaṃ saṃsṛṣṭeṣv eva jāyate // BVaky_3,1.20

naikatvaṃ nāpi nānātvaṃ na sattvam na ca nāstitā
ātmatattveṣu bhāvānām asaṃsṛṣṭeṣu vidyate // BVaky_3,1.21

sarvaśaktyātmabhūtatvaṃ ekasyaiveti nirṇaye
bhāvānām ātmabhedasya kalpanā syād anarthikā // BVaky_3,1.22

tasmād dravyādayaḥ sarvāḥ śaktayo bhinnalakṣaṇāḥ
saṃsṛṣṭāḥ puruṣārthasya sādhikā na tu kevalāḥ // BVaky_3,1.23

yathaiva cendriyādīnām ātmabhūtā samagratā
tathā saṃbandhisaṃbandhasaṃsarge 'pi pratīyate // BVaky_3,1.24

na tad utpadyate kiṃ cid yasya jātir na vidyate
ātmābhivyaktaye jātiḥ kāraṇānāṃ prayojikā // BVaky_3,1.25

kāraṇeṣu padaṃ kṛtvā nityānityeṣu jātayaḥ
kva cit kāryeṣv abhivyaktim upayānti punaḥ punaḥ // BVaky_3,1.26

nirvarttyamānaṃ yat karma jātis tatrāpi sādhanam
svāśrayasyābhiniṣpattyai sā kriyāṇāṃ prayojikā // BVaky_3,1.27

vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam
vyaktyāśritāsritā jāteḥ saṃkhyājātir viśeṣikā // BVaky_3,1.28

yathā jalādibhir vyaktaṃ mukham evābhidhīyate
tathā dravyair abhivyaktā jātir evābhidhīyate // BVaky_3,1.29

yathendriyagato bheda indriyagrahaṇād ṛte
indriyārtheṣv adṛśyo 'pi jñānabhedāya kalpate // BVaky_3,1.30

tathātmarūpagrahaṇāt keṣāṃ cid vyaktayo vinā
sāmānyajñānabhedānām upayānti nimittatām // BVaky_3,1.31

satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau
satyaṃ yat tatra sā jātir asatyā vyaktayaḥ smṛtāḥ // BVaky_3,1.32

saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu
jātir ity ucyate tasyāṃ sarve śabdā vyavasthitāḥ // BVaky_3,1.33

tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ // BVaky_3,1.34

prāptakramā viśeṣeṣu kriyā saivābhidhīyate
kramarūpasya saṃhāre tat sattvam iti kathyate // BVaky_3,1.35

saiva bhāvavikāreṣu ṣaḍ avasthāḥ prapadyate
krameṇa śaktibhiḥ svābhir evaṃ pratyavabhāsate // BVaky_3,1.36

ātmabhūtaḥ kramo 'py asyā yatredaṃ kāladarśanam
paurvāparyādirūpeṇa pravibhaktam iva sthitam // BVaky_3,1.37

tirobhāvābhyupagame bhāvānāṃ saiva nāstitā
labdhakrame tirobhāve naśyatīti pratīyate // BVaky_3,1.38

pūrvasmāt pracyutā dharmād aprāptā cottaraṃ padam
tadantarāle bhedānām āśrayāj janma kathyate // BVaky_3,1.39

āśrayaḥ svātmamātrā vā bhāvā vā vyatirekinaḥ
svaśaktayo vā sattāyā bhedadarśanahetavaḥ // BVaky_3,1.40

pṛthivyādiṣv abhivyaktau na saṃsthānam apekṣate
anucchinnāśrayāj jātir anitye 'py āśraye sthitā // BVaky_3,1.41

anucchedyāśrayām eke sarvāṃ jātiṃ pracakṣate
na yaugapadyaṃ pralaye sarvasyeti vyavasthitāḥ // BVaky_3,1.42

prakṛtau pravilīneṣu bhedeṣv ekatvadarśinām
dravyasattvaṃ prapadyante svāśrayā eva jātayaḥ // BVaky_3,1.43

brāhmaṇatvādayo bhāvāḥ sarvaprāṇiṣv avasthitāḥ
abhivyaktāḥ svakāryāṇāṃ sādhakā ity api smṛtiḥ // BVaky_3,1.44

citrādiṣv apy abhivyaktir jātīnāṃ kaiścid iṣyate
prāṇyāśritās tu tāḥ prāptau nimittaṃ puṇyapāpayoḥ // BVaky_3,1.45

jñānaṃ tv asmad viśiṣṭānāṃ tāsu sarvendriyam viduḥ
ābhyāsān maṇirūpyādiviśeṣeṣv iva tadvidām // BVaky_3,1.46

jātyutpalādigandhādau bhedatattvaṃ yad āśritam
tad bhāvapratyayair loke 'nityatvān nābhidhīyate // BVaky_3,1.47

asvaśabdābhidhānās tu narasiṃhādijātayaḥ
sarūpāvayavevānyā tāsu śrutir avasthitā // BVaky_3,1.48

jātyavasthāparicchede saṃkhyā saṃkhyātvam eva vā
viprakarṣe 'pi saṃsargād upakārāya kalpate // BVaky_3,1.49

lakṣaṇā śabdasaṃskāre vyāpāraḥ kāryasiddhaye
saṃkhyākarmādiśaktīnāṃ śrutisāmye 'pi dṛśyate // BVaky_3,1.50

na vinā saṃkhyayā kaś cit sattvabhūto 'rtha ucyate
ataḥ sarvasya nirdeśe saṃkhyā syād avivakṣitā // BVaky_3,1.51

ekatvaṃ vā bahutvaṃ vā keṣāṃ cid avivakṣitam
tad dhi jātyabhidhānāya dvitvaṃ tu syād vivakṣitam // BVaky_3,1.52

yady etau vyādhitau syātāṃ deyaṃ syād idam auṣadham
ity evaṃ lakṣaṇe 'rthasya dvitvaṃ syād avivakṣitam // BVaky_3,1.53

ekādiśabdavācyāyāḥ karmasv aṅgatvam iṣyate
saṃkhyāyāḥ khanati dvābhyām iti rūpād dhi sāśritā // BVaky_3,1.54

yajeta paśunety atra saṃskārasyāpi saṃbhave
yathā jātis tathaikatvaṃ sādhanatvena gamyate // BVaky_3,1.55

liṅgāt tu syāt dvitīyādes tad ekatvaṃ vivakṣitam
ekārthaviṣayatve ca tal liṅgaṃ jātisaṃkhyayoḥ // BVaky_3,1.56

anyatrāvihitasyaiva sa vidhiḥ prathamaṃ paśoḥ
kriyāyām aṅgabhāvaś ca tat tv etasmād vivakṣitam // BVaky_3,1.57

grahās tv anyatra vihitā bhinnasaṃkhyāḥ pṛthak pṛthak
prājāpatyā navety evamādibhedasamanvitāḥ // BVaky_3,1.58

aṅgatvena pratītānāṃ saṃmārge tv aṅgināṃ punaḥ
nirdeśaṃ prati yā saṃkhyā sā kathaṃ syād vivakṣitā // BVaky_3,1.59

nānyatra vidhir astīti saṃskāro nāpi cāṅgitā
hetuḥ saṃkhyāvivakṣāyā yatnāt sā hi vivakṣitā // BVaky_3,1.60

saṃmārjane viśeṣaś ca na grahe kva cid āśritaḥ
vihitās te ca saṃskāryāḥ sarveṣām āśrayas tataḥ // BVaky_3,1.61

pratyāśrayaṃ samāptāyāṃ jātāv ekena cet kriyā
paśunā na prakalpeta tat syād eva prakalpanam // BVaky_3,1.62

ekena ca prasiddhāyāṃ kriyāyāṃ yadi saṃbhavāt
paśvantaram upādeyam upādānam anarthakam // BVaky_3,1.63

yathaivāhitagarbhāyāṃ garbhādhānām anarthakam
tathaikena prasiddhāyāṃ paśvantaram anarthakam // BVaky_3,1.64

tāvatārthasya siddhatvād ekatvasyāvyatikramam
ke cid icchanti na tv atra saṃkhyāṅgatvena gṛhyate // BVaky_3,1.65

dvitīyādi tu yal liṅgam uktanyāyānuvādi tat
na saṃkhyā sādhanatvena jātivat tena gamyate // BVaky_3,1.66

anvayavyatirekābhyāṃ saṃkhyābhyupagame sati
yuktaṃ yat sādhanatvaṃ syān na tv anyārthopalakṣaṇaṃ // BVaky_3,1.67

sādhanatve padārthasya sāmarthyaṃ na prahīyate
saṃkhyāvyāpāradharmo 'tas tena liṅgena gamyate // BVaky_3,1.68

apūrvasya vidheyatvāt prādhānyam avasīyate
vihitasya parārthatvāc cheśabhāvaḥ pratīyate // BVaky_3,1.69

saṃmārgasya vidheyatvāt anyatra vihite grahe
vidhivākye śrutā saṃkhyā lakṣaṇāyāṃ na bādhyate // BVaky_3,1.70

vidhivākyāntare saṃkhyā paśor nāsti virodhinī
tasmāt saguṇa evāsau sahaikatvena gamyate // BVaky_3,1.71

nirjñātadravyasaṃbandhe yaḥ karmaṇy upadiśyate
gunas tenārthitā tasya dravyeṇeva pratīyate // BVaky_3,1.72

kaścid eva guṇo dravye yathā sāmarthyalakṣaṇaḥ
ādhāro 'pi guṇasyaivaṃ prāptaḥ sāmarthyalakṣaṇaḥ // BVaky_3,1.73

tayos tu pṛthagarthitve saṃbandho yaḥ pratīyate
na tasminn upaghāto 'sti kalpyam anyan na cāśrutam // BVaky_3,1.74

kriyayā yo 'bhisaṃbandhaḥ sa śrutiprāpitas tayoḥ
āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate // BVaky_3,1.75

tatra dravyaguṇābhāve pratyekaṃ syād vikalpanam
śrutiprāpto hi saṃbandho balavān vākyalakṣaṇāt // BVaky_3,1.76

yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // BVaky_3,1.77

jātīnāṃ ca guṇānāṃ ca tulye 'ṅgatve kriyāṃ prati
guṇāḥ pratinidhīyante chāgādīnāṃ na jātayaḥ // BVaky_3,1.78

vyaktiśakteḥ samāsannā jātayo na tathā guṇāḥ
sākṣād dravyaṃ kriyāyogi guṇas tasmād vikalpate // BVaky_3,1.79

sāmyenānyatarābhāve vikalpaḥ kaiścid iṣyate
atadguṇo 'taś chāgaḥ syān meṣo vā tadguṇo bhavet // BVaky_3,1.80

jāter āśritasaṃkhyāyāḥ pravṛttir upalabhyate
saṃkhyāviśeṣam utsṛjya kvacit saiva pravartate // BVaky_3,1.81

parāṅgabhūtaṃ sāmānyaṃ yujyate dravyasaṃkhyayā
svārthaṃ pravartamānaṃ tu na saṃkhyām avalambate // BVaky_3,1.82

yajeta paśunety atra yajyarthāyāṃ paśuśrutau
kṛtārthaikena paśunā pradhānaṃ bhavati kriyā // BVaky_3,1.83

yāvatāṃ saṃbhavo yasya sa kuryāt tāvatāṃ yadi
ālambhanaṃ guṇais tena pradhānaṃ syāt prayojitam // BVaky_3,1.84

saṃmṛjyamānatantre tu grahe yatra kriyāśrutiḥ
saṃkhyāviśeṣagrahaṇaṃ naiva tatrādriyāmahe // BVaky_3,1.85

śiṣyamāṇapare vākye yad ekagrahaṇaṃ kṛtam
śeṣe viśiṣṭasaṃkhye 'pi vyaktaṃ tal liṅgadarśanam // BVaky_3,1.86

samāsapratyayavidhau yathā nipatitā śrutiḥ
guṇānāṃ paratantrāṇāṃ nyāyenaivopapadyate // BVaky_3,1.87

guṇe 'pi nāṅgīkriyate pradhānāntarasiddhaye
saṃkhyā kartā tathā karmaṇy aviśiṣṭaḥ pratīyate // BVaky_3,1.88

yasyānyasya prasaktasya niyamārthā punaḥ śrutiḥ
nivṛttau caritārthatvāt saṃkhyā tatrāvivakṣitā // BVaky_3,1.89

sarūpasamudāyāt tu vibhaktir yā vidhīyate
ekas tatrārthavān siddhaḥ samudāyasya vācakaḥ // BVaky_3,1.90

pratyayasya pradhānasya samāsasyāpi vā vidhau
siddhaḥ saṃkhyāvivakṣāyāṃ sarvathānugraho guṇe // BVaky_3,1.91

abhedarūpaṃ sādṛśyam ātmabhūtāś ca śaktayaḥ
jātiparyāyavācitvam eṣām apy upavarṇyate // BVaky_3,1.92

daṇḍopāditsayā daṇḍaṃ yady api pratipadyate
na tasmād eva sāmarthyāt sa daṇḍīti pratīyate // BVaky_3,1.93

necchānimittād icchāvān iti jñānam pravartate
tasmāt saty api sāmarthye buddhir arthāntarāśrayā // BVaky_3,1.94

svabhāvo vyapadeśyo vā sāmarthyaṃ vāvatiṣṭhate
sarvasyānte yatas tasmād vyavahāro na kalpate // BVaky_3,1.95

yadā bhedān parityajya buddhyaika iva gṛhyate
vyaktyātmaiva tadā tatra buddhir ekā pravartate // BVaky_3,1.96

bhedarūpair anusyūtaṃ yadaikam iva manyate
samūhāvagrahā buddhir bahubhyo jāyate tadā // BVaky_3,1.97

*yadā sahavivakṣāyām ekabuddhinibandhanaḥ
baddhāvayavavicchedaḥ samudāyo 'bhidhīyate // BVaky_3,1.98*

*pratikriyaṃ samāptatvād eko bhedasamanvitaḥ
dvandve dvitvādibhedena tadāsāv upagamyate // BVaky_3,1.99*

sakṛtpravṛttāv ekatvam āvṛttau sadṛśātmatām
bhinnātmakānāṃ vyaktīnāṃ bhedāpohāt prapadyate // BVaky_3,1.100

anupravṛtteti yathābhinnā buddhiḥ pratīyate
artho vyāvṛttarūpo 'pi tathā tattvena gṛhyate // BVaky_3,1.101

sarūpāṇāṃ ca sarveṣāṃ na bhedopanipātinaḥ
vidyante vācakāḥ śabdā nāpi bhedo 'vadhāryate // BVaky_3,1.102

jñānaśabdārthaviṣayā viśeṣā ye vyavasthitāḥ
teṣāṃ duravadhāratvāj jñānādyekatvadarśanam // BVaky_3,1.103

jñāneṣv api yathārtheṣu tathā sarveṣu jātayaḥ
saṃsargadarśane santi tāś cārthasya prasādhikāḥ // BVaky_3,1.104

jñeyastham eva sāmānyaṃ jñānānām upakārakam
na jātu jñeyavaj jñānaṃ pararūpeṇa rūpyate // BVaky_3,1.105

yathā jyotiḥ prakāśena nānyenābhiprakāśyate
jñānākāras tathānyena na jñānenopagṛhyate // BVaky_3,1.106

*na cātmasamavetasya sāmānyasyāvadhāraṇe
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // BVaky_3,1.107*

*ayaugapadye jñānānām asyety agrahaṇaṃ na ca
yathopalabdhi smaraṇam upalabdhe ca jāyate // BVaky_3,1.108*

ghaṭajñānam iti jñānaṃ ghaṭajñānavilakṣaṇam
ghaṭa ity api yaj jñānaṃ viṣayopanipāti tat // BVaky_3,1.109

yato viṣayarūpeṇa jñānarūpaṃ na gṛhyate
artharūpaviviktaṃ ca svarūpaṃ nāvadhāryate // BVaky_3,1.110

3,2: Dravyasamuddeśaḥ

ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api
dravyam ity asya paryāyās tac ca nityam iti smṛtam // BVaky_3,2.1

satyaṃ vastu tadākārair asatyair avadhāryate
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate // BVaky_3,2.2

adhruveṇa nimittena devadattagṛhaṃ yathā
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate // BVaky_3,2.3

suvarṇādi yathā yuktam svair ākārair apāyibhiḥ
rucakādyabhidhānānāṃ śuddham evaiti vācyatām // BVaky_3,2.4

ākāraiś ca vyavacchedāt sārvārthyam avarudhyate
yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ // BVaky_3,2.5

teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate
tattvātmakatvāt tenāpi nityam evābhidhīyate // BVaky_3,2.6

na tattvātattvayor bheda iti vṛddhebhya āgamaḥ
atattvam iti manyante tattvam evāvicāritam // BVaky_3,2.7

vikalparūpaṃ bhajate tattvam evāvikalpitam
na cātra kālabhedo 'sti kālabhedaś cagṛhyate // BVaky_3,2.8

yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ
tadātmeva ca tat siddham atyantam atadātmakam // BVaky_3,2.9

tathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ
tadātmeva ca tat tattvam atyamntam atadātmakam // BVaky_3,2.10

satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate
tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate // BVaky_3,2.11

na tad asti na tan nāsti na tad ekaṃ na tat pṛthak
na saṃsṛṣṭaṃ vibhaktaṃ vā vikṛtaṃ na ca nānyathā // BVaky_3,2.12

tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā // BVaky_3,2.13

tasya śabdārthasaṃbandharūpam ekasya dṛśyate
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam // BVaky_3,2.14

vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām // BVaky_3,2.15

vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ
apṛthaktve ca saṃbandhas tayor nānātmanor iva // BVaky_3,2.16

ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ // BVaky_3,2.17

ajanmani tathā nitye paurvāparyavivarjite
tattve janmādirūpatvaṃ viruddham upalabhyate // BVaky_3,2.18

3.3: Saṃbandhasamuddeśa

jñānaṃ prayoktur bāhyo 'rthaḥ svarūpaṃ ca pratīyate
śabdair uccaritais teṣāṃ saṃbandhaḥ samavasthitaḥ // BVaky_3,3.1

pratipattur bhavaty arthe jñāne vā saṃśayaḥ kvacit
svarūpeṣūpalabhyeṣu vyabhicāro na vidyate // BVaky_3,3.2

asyāyaṃ vācako vācya iti ṣaṣṭhyā pratīyate
yogaḥ śabdārthayos tattvam apy ato vyapadiśyate // BVaky_3,3.3

nābhidhānaṃ svadharmeṇa saṃbandhasyāsti vācakam
atyantaparatantratvād rūpaṃ nāsyāpadiśyate // BVaky_3,3.4

upakārāt sa yatrāsti dharmas tatrānugamyate
śaktīnām api sā śaktir guṇānām apy asau guṇaḥ // BVaky_3,3.5

taddharmaṇos tu tācchabdyaṃ saṃyogasamavāyayoḥ
tayor apy upakārārthā niyatās tadupādhayaḥ // BVaky_3,3.6

kā cid eva hi sāvasthā kāryaprasavasūcitā
kasya cit kena cid yasyāṃ saṃyoga upajāyate // BVaky_3,3.7

nirātmakānām utpattau niyamaḥ kvacid eva yaḥ
tenaivāvyapavargaś ca prāptabhede sa yatkṛtaḥ // BVaky_3,3.8

ātmāntarasya yenātmā tadātmevāvadhāryate
yataś caikatvanānātvaṃ tattvaṃ nādhyavasīyate // BVaky_3,3.9

tāṃ śaktiṃ samavāyākhyāṃ śaktīnām upakāriṇīm
hedābhedāv atikrāntām anyathaiva vyavasthitām // BVaky_3,3.10

dharmaṃ sarvapadārthānām atītaḥ sarvalakṣaṇaḥ
anugṛhṇāti saṃbandha iti pūrvebhya āgamaḥ // BVaky_3,3.11

padārthīkṛta evānyaiḥ sarvatrābhyupagamyate
saṃbandhas tena śabdārthaḥ pravibhaktuṃ na śakyate // BVaky_3,3.12

samavāyāt sva ādhāraḥ svā ca jātiḥ pratīyate
ekārthasamavāyāt tu guṇāḥ svādhāra eva ye // BVaky_3,3.13

dravyatvasattāsaṃyogāḥ svānyādhāropabandhanāḥ
tatpradeśavibhāgāś ca guṇā dvitvādayaś ca ye // BVaky_3,3.14

ke cit svāśrayasaṃyuktāḥ ke cit tatsamavāyinaḥ
saṃyuktasamaveteṣu samavetās tathāpare // BVaky_3,3.15

svāśrayeṇa tu saṃyuktaiḥ saṃyuktaṃ vibhu gamyate
samavāyasya saṃbandho nāparas tatra dṛśyate // BVaky_3,3.16

saṃbandhasyāviśiṣṭatvān na cātra niyamo bhavet
tasmācchabdārthayor naivaṃ saṃbandhaḥ parikalpyate // BVaky_3,3.17

adṛṣṭavṛttilābhena yathā saṃyoga ātmanaḥ
kva cit svasvāmiyogākhyo 'bhede 'nyatrāpi sa kramaḥ // BVaky_3,3.18

prāptiṃ tu samavāyākhyāṃ vācyadharmātivartinīm
prayoktā pratipattā vā na śabdair anugacchati // BVaky_3,3.19

avācyam iti yad vācyaṃ tad avācyatayā yadā
vācyam ityavasīyeta vācyam eva tadā bhavet // BVaky_3,3.20

athāpy avācyam ity evaṃ, na tad vācyaṃ pratīyate
vivakṣitāsya yāvasthā saiva nādhyavasīyate // BVaky_3,3.21

tathānyathā sarvathā ca yasyāvācyatvam ucyate
tatrāpi naiva sāvasthā taiḥ śabdaiḥ pratiṣidhyate // BVaky_3,3.22

na hi saṃśayarūpe 'rthe śeṣatvena vyavasthite
avyudāse svarūpasya saṃśayo 'nyaḥ pravartate // BVaky_3,3.23

yadā ca nirṇayajñāne nirṇayatvena nirṇayaḥ
prakramyate tadā jñānaṃ svadharme nāvatiṣṭhate // BVaky_3,3.24

sarvaṃ mithyā bravīmīti naitad vākyaṃ vivakṣyate
tasya mithyābhidhāne hi prakrānto 'rtho na gamyate // BVaky_3,3.25

na ca vācakarūpeṇa pravṛttasyāsti vācyatā
pratipādyaṃ na tat tatra yenānyat pratipādyate // BVaky_3,3.26

asādhikā pratijñeti neyam evābhidhīyate
yathā, tathāsya dharmo 'pi nātra kaścit pratīyate // BVaky_3,3.27

vyāpārasyāparo yasmān na vyāpāro 'sti kaścana
virodham anavasthāṃ vā tasmāt sarvatra nāśrayet // BVaky_3,3.28

indriyāṇāṃ svaviṣayeṣv anādir yogyatā yathā
anādir arthaiḥ śabdānāṃ saṃbandho yogyatā tathā // BVaky_3,3.29

asādhur anumānena vācakaḥ kaiścid iṣyate
vācakatvāviśeṣe vā niyamaḥ puṇyapāpayoḥ // BVaky_3,3.30

saṃbandhaśabde saṃbandho yogyatāñṃ prati yogyatā
samayād yogyatāsaṃvin mātāputrādiyogavat // BVaky_3,3.31

śabdaḥ kāraṇam arthasya sa hi tenopajanyate
tathā ca buddhiviṣayād arthāc chabdaḥ pratīyate // BVaky_3,3.32

bhojanādy api manyante buddhyarthe yad asaṃbhavi
buddhyarthād eva buddhyarthe jāte tad api dṛśyate // BVaky_3,3.33

anityeṣv api nityatvam abhidheyātmanā sthitam
anityatvaṃ svaśaktir vā sā ca nityān na bhidyate // BVaky_3,3.34

śabdenārthasya saṃskāro dṛṣṭādṛṣṭaprayojanaḥ
kriyate so 'bhisaṃbandham antareṇa kathaṃ bhavet // BVaky_3,3.35

nāvaśyam abhidheyeṣu saṃskāraḥ sa tathāvidhaḥ
dṛsyate na ca saṃbandhas tathābhūto vivakṣitaḥ // BVaky_3,3.36

sati pratyayahetutvaṃ saṃbandha upapadyate
śabdasyārthe yatas tatra saṃbandho 'stīti gamyate // BVaky_3,3.37

nitye 'nitye 'pi vāpy arthe puruṣeṇa kathaṃcana
saṃbandho 'kṛtasaṃbandhaiḥ śabdaiḥ kartuṃ na śakyate // BVaky_3,3.38

vyapadeśe padārthānām anyā sattaupacārikī
sarvāvasthāsu sarveṣām ātmarūpasya darśikā // BVaky_3,3.39

sphaṭikādi yathā dravyaṃ bhinnarūpair upāśrayaiḥ
svaśaktiyogāt saṃbandhaṃ tādrūpyeṇeva gacchati // BVaky_3,3.40

tadvac chabdo 'pi sattāyām asyāṃ pūrvaṃ vyavasthitaḥ
dharmair upaiti saṃbandham avirodhivirodhibhiḥ // BVaky_3,3.41

evaṃ ca pratiṣedhyeṣu pratiṣedhaprakḷptaye
āśriteṣūpacāreṇa pratiṣedhaḥ pravartate // BVaky_3,3.42

ātmalābhasya janmākhyā satā labhyaṃ ca labhyate
yadi saj jāyate kasmād athāsaj jāyate katham // BVaky_3,3.43

sato hi gantur gamanaṃ, sati gamye pravartate
gantṛvac cen na janmārtho, na cet tadvan na jāyate // BVaky_3,3.44

upacarya tu kartāram abhidhānapravṛttaye
punaś ca karmabhāvena tāṃ kriyāṃ ca tadāśrayām // BVaky_3,3.45

athopacārasattaivaṃ vidheyas tatra lādayaḥ
janmanā tu virodhitvān mukhyā sattā na vidyate // BVaky_3,3.46

ātmānam ātmanā bibhrad astīti vyapadiśyate
antarbhāvāc ca tenāsau karmaṇā na sakarmakaḥ // BVaky_3,3.47

prāk ca sattābhisaṃbandhān mukhyā sattā kathaṃ bhavet
asaṃś ca nāsteḥ kartā syād upacāras tu pūrvavat // BVaky_3,3.48

tasmād bhinneṣu dharmeṣu virodhiṣv avirodhinīm
virodhikhyāpanāyaiva śabdais tais tair upāśritām // BVaky_3,3.49

abhinnakālām artheṣu bhinnakāleṣv avasthitām
pravṛttihetuṃ sarveṣāṃ śabdānām aupacārikīm // BVaky_3,3.50

etāṃ sattāṃ padārtho hi na kaś cid ativartate
sā ca saṃpratisattāyāḥ pṛthag bhāśye nidarśitā // BVaky_3,3.51

pradeśasyaikadeśaṃ vā parato vā nirūpaṇam
viparyayam abhāvaṃ vā vyavahāro 'nuvartate // BVaky_3,3.52

yathendriyasya vaiguṇyān mātrādhyāropavān iva
jāyate pratyayo 'rthebhyas tathaivoddeśajā matiḥ // BVaky_3,3.53

akṛtsnaviṣayābhāsaṃ śabdaḥ pratyayam āśritaḥ
artham āhānyarūpeṇa svarūpeṇānirūpitam // BVaky_3,3.54

rūpaṇavyapadeśābhyāṃ laukike vartmani sthitau
jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau // BVaky_3,3.55

sarvārtharūpatā śuddhir jñānasya nirupāśrayā
tato 'py asya parāṃ śuddhim eke prāhur arūpikām // BVaky_3,3.56

upaplavo hi jñānasya bāhyākārānupātitā
kāluṣyam iva tat tasya saṃsarge vyatibhedajam // BVaky_3,3.57

yathā ca jñānam ālekhād aśuddhau vyavatiṣṭhate
tathopāśrayavān arthaḥ svarūpād viprakṛṣyate // BVaky_3,3.58

evam arthasya śabdasya jñānasya ca viparyaye
bhāvābhāvāv abhedena vyavahārānupātinau // BVaky_3,3.59

yathā bhāvam upāśritya tadabhāvo 'nugamyate
tathābhāvam upāśritya tadbhāvo 'py anugamyate // BVaky_3,3.60

nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām
ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau // BVaky_3,3.61

abhāvasyānupākhyatvāt kāraṇaṃ na prasādhakam
sopākhyasya tu bhāvasya kāraṇaṃ kiṃ kariśyati // BVaky_3,3.62

tasmāt sarvam abhāvo vā bhāvo vā sarvam iṣyate
na tv avasthāntaraṃ kiṃ cid ekasmāt satyataḥ sthitam // BVaky_3,3.63

tasmān nābhāvam icchanti ye loke bhāvavādinaḥ
abhāvavādino vāpi na bhāvaṃ tattvalakṣaṇam // BVaky_3,3.64

advaye caiva sarvasmin svabhāvād ekalakṣaṇe
parikalpeṣu maryādā vicitraivopalabhyate // BVaky_3,3.65

catasro hi yathāvasthā nirupākhye prakalpitāḥ
evaṃ dvaividhyam apy etad bhāvābhāvavyapāśrayam // BVaky_3,3.66

avirodhī virodhī vā sann asan vāpi yuktitaḥ
kramavān akramo vāpi nābhāva upapadyate // BVaky_3,3.67

avirodhī virodhī vā sann asan vāpi tattvataḥ
kramavān akramo vāpi tena bhāvo na vidyate // BVaky_3,3.68

abhāve triṣu kāleṣu na bhedasyāsti saṃbhavaḥ
tasminn asati bhāve 'pi traikālyaṃ nāvatiṣṭhate // BVaky_3,3.69

ātmatattvaparityāgaḥ parato nopapadyate
ātmatattvaṃ tu parataḥ svato vā nopakalpate // BVaky_3,3.70

tattve virodho nānātva upakāro na kaś cana
tattvānyatvaparityāge vyavahāro nivartate // BVaky_3,3.71

yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam
tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ // BVaky_3,3.72

sāmānyaṃ vā viśeṣaṃ vā yasmād āhur viśeṣavat
śabdās tasmād asatyeṣu bhedeṣv eva vyavasthitāḥ // BVaky_3,3.73

na hy abhāvasya sadbhāve bhāvasyātmā prahīyate
na cābhāvasya nāstitve bhāvasyātmā prasūyate // BVaky_3,3.74

na śābaleyasyāstitvaṃ bāhuleyasya bādhakam
na śābaleyo nāstīti bāhuleyaḥ prakalpate // BVaky_3,3.75

abhāvo yadi vastu syāt tatreyaṃ syāt vicāraṇā
tataś ca tadabhāve 'pi syād vicāryam idaṃ punaḥ // BVaky_3,3.76

avastu syād atītaṃ yad vyavahārasya gocaram
tatra vastugato bhedo na nirvacanam arhati // BVaky_3,3.77

apade 'rthe padanyāsaḥ kāraṇasya na vidyate
atha ca prāgasadbhāvaḥ kāraṇe sati dṛṣyate // BVaky_3,3.78

kā tasya prāgavastheti vastvāśritam idaṃ punaḥ
prāg avastheti na hy etad dvayam apy asty avastuni // BVaky_3,3.79

na cordhvam asti nāstīti vacanāyānibandhanam
alaṃ syād apadasthānam etad vācaḥ pracakṣate // BVaky_3,3.80

atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam
bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate // BVaky_3,3.81

vikalpotthāpitenaiva sarvo bhāvena laukikaḥ
mukhyeneva padārthena vyavahāro vidhīyate // BVaky_3,3.82

bhāvaśaktim ataś caināṃ manyante nityavādinaḥ
bhāvam eva kramam prāhur na bhāvād aparaḥ kramaḥ // BVaky_3,3.83

kramān na yaugapadyasya kaś cid bhedo 'sti tattvataḥ
yathaiva bhāvān nābhāvaḥ kaś cid anyo 'vasīyate // BVaky_3,3.84

kālasyāpy aparaṃ kālaṃ nirdiśanty eva laukikāḥ
na ca nirdeśamātreṇa vyatireko 'nugamyate // BVaky_3,3.85

ādhāraṃ kalpayan buddhyā nābhāve vyavatiṣṭhate
avastuṣv api notprekṣā kasya cit pratibadhyate // BVaky_3,3.86

tasmāc chaktivibhāgena nityaḥ sadasadātmakaḥ
eko 'rthaḥ śabdavācyatve bahurūpaḥ prakāśate // BVaky_3,3.87

vyavahāraś ca lokasya padārthaiḥ parikalpitaiḥ
śāstre padārthaḥ kāryārthaṃ laukikaḥ pravibhajyate // BVaky_3,3.88

3,4: Bhūyodravyasamuddeśaḥ

saṃsargarūpāt saṃbhūtāḥ saṃvidrūpād apoddhṛtāḥ
śāstre vibhaktā vākyārthāt prakṛtipratyayārthavat // BVaky_3,4.1

nimittabhūtāḥ sādhutve śāstrād anumitātmakāḥ
ke cit padārthā vakṣyante saṃkśepeṇa yathāgamam // BVaky_3,4.2

vastūpalakṣaṇaṃ yatra sarvanāma prayujyate
dravyam ity ucyate so 'rto bhedyatvena vivakśitaḥ // BVaky_3,4.3

3,5: Guṇasamudeśa

saṃsargi bhedakaṃ yad yat savyāpāraṃ pratīyate
guṇatvaṃ paratantratvāt tasya śāstra udāhṛtam // BVaky_3,5.1

dravyasyāvyapadeśasya ya upādīyate guṇaḥ
bhedako vyapadeśāya tatprakarṣo 'bhidhīyate // BVaky_3,5.2

sarvasyaiva pradhānasya na vinā bhedahetunā
prakarṣo vidyate nāpi 'śabdasyopaiti vācyatām // BVaky_3,5.3

vidyamānāḥ pradhāneṣu na sarve bhedahetavaḥ
viśeṣaśabdair ucyante vyāvṛttārthābhidhāyibhiḥ // BVaky_3,5.4

vastūpalakṣaṇe tatra viśeṣo vyāpṛto yadi
prakarṣo niyamābhāvāt syād avijñātahetukaḥ // BVaky_3,5.5

sarvaṃ ca sarvato 'vaśyaṃ niyamena prakṛṣyate
saṃsargiṇā nimittena nikṛṣṭenādhikena vā // BVaky_3,5.6

nāpekṣate nimittaṃ ca prakarṣe vyāpṛtaṃ yadi
dravyasya syād upādānaṃ prakarṣaṃ praty anarthakaṃ // BVaky_3,5.7

savyāpāro guṇas tasmāt svaprakarṣanibandhanaḥ
dravyātmānaṃ bhinatty eva svaprakarṣaṃ niveśayan // BVaky_3,5.8

arūpaṃ pararūpeṇa dravyam ākhyāyate yathā
aprakarṣaṃ prakarṣeṇa guṇasyāviśyate tathā // BVaky_3,5.9

3,6: Diksamuddeśa

dik sādhanam kriyā kāla iti vastvabhidhāyinaḥ
śaktirūpe padārthānām atyantam anavasthitāḥ // BVaky_3,6.1

vyatirekasya yo hetur avadhipratipādyayoḥ
ṛjv ity evam yato 'nyena vinā buddhiḥ pravartate // BVaky_3,6.2

karmano jātibhedānām abhivyaktir yadāśrayā
sā svair upādhibhir bhinnā śaktir dig iti kathyate // BVaky_3,6.3

parāparatve mūrtināṃ deśabhedanibandhane
tata eva prakalpete kramarūpe tu kālataḥ // BVaky_3,6.4

ākāśasya pradeśena bhāgaiś cānyaiḥ pṛthak pṛthak
sā saṃyogavibhāgānām upādhitvāya kalpate // BVaky_3,6.5

diśo vyavasthā deśānāṃ digvyavasthā na vidyate
śaktayaḥ khalu bhāvānām upakāraprabhāvitāḥ // BVaky_3,6.6

pratyastarūpā bhāveṣu dik pūrvety abhidhīyate
pūrvabuddhir yato dik sā samākhyāmātram anyathā // BVaky_3,6.7

svāṅgād vyavasthā yā loke na tasyām niyatā diśaḥ
pratyaṅmukhasya yat paścāt tat purastād viparyaye // BVaky_3,6.8

deśavyavasthāniyamo dikṣu na vyavatiṣṭhate
rūḍham apy aparatvena pūrvam ity abhidhīyate // BVaky_3,6.9

ato bhāṣitapuṃskatvāt puṃvadbhāvo na sidhyati
asminn arthe na śabdena prasavaḥ kva cid ucyate // BVaky_3,6.10

dikśakter abhidhāne tu niyataṃ diśi darśanam
pūrvādināṃ yathā ṣaṣṭer jīvitasyāvadhāraṇe // BVaky_3,6.11

chāyābhābhyāṃ nagādīnām bhāgabhedaḥ prakalpate
ataddharmasu bhāveṣu bhāgabhedo na kalpate // BVaky_3,6.12

paramāṇor abhāgasya diśā bhāgo vidhīyate
bhāgaprakalpanāśaktiṃ prathamāṃ tāṃ pracakṣate // BVaky_3,6.13

adeśāś cāpy abhāgāś ca niṣkramā nirupāśrayāḥ
bhāvāḥ saṃsargirūpāt tu śaktibhedaḥ prakalpate // BVaky_3,6.14

nirbhāgātmakatā tulyā paramāṇor ghaṭasya ca
bhāgaḥ śaktyantaraṃ tatra parimāṇaṃ ca yat tayoḥ // BVaky_3,6.15

yataḥ prakalpate bhedo bhedas tatrāpi dṛśyate
adṛṣṭoparatiṃ bhedam ato 'yuktataraṃ viduḥ // BVaky_3,6.16

sarvatra tasya kāryasya darśanād vibhur iṣyate
vibhutvam etad evāhur anyaḥ kāyavatāṃ vidhiḥ // BVaky_3,6.17

caitanyavat sthitā loke dikkālaparikalpanā
prakṛtiṃ prāṇināṃ tāṃ hi ko 'nyathā sthāpayiṣyati // BVaky_3,6.18

saṃkaro vyavahārāṇāṃ prakṛteḥ syād viparyaye
tasmāt tyajann imān bhāvān punar evāvalambate // BVaky_3,6.19

tasyās tu śakteḥ pūrvādibhedo bhāvāntarāśrayaḥ
bhinnā dik tena bhedena bhedāyaivopakalpate // BVaky_3,6.20

avadhitvena cāpekṣāyoge diglakṣaṇo vidhiḥ
pūrvam asyeti ṣaṣṭhy eva dṛṣṭā dharmāntarāśraye // BVaky_3,6.21

pūrvādināṃ viparyāso 'dṛṣṭaś cāvadhyasaṃkare
ṛjv etad asyety etac ca liṅgaṃ na vyatikīryate // BVaky_3,6.22

antaḥkaraṇadharmo vā bahir evaṃ prakāśate
asyāṃ tv antarbahirbhāvaḥ prakriyāyāṃ na vidyate // BVaky_3,6.23

ekatvam āsāṃ śaktīnāṃ nānātvaṃ veti kalpane
avastupatite jñātvā satyato na parāmṛśet // BVaky_3,6.24

vikalpātītatattveṣu saṃketopanibandhanāḥ
bhāveṣu vyavahārā ye lokas tatrānugamyate // BVaky_3,6.25

naikatvam asty anānātvaṃ vinaikatvena netarat
paramārthe tayor eṣa bhedo 'tyantaṃ na vidyate // BVaky_3,6.26

na śaktīnāṃ tathā bhedo yathā śaktimatām sthitiḥ
na ca laukikam ekatvaṃ tāsām ātmasu vidyate // BVaky_3,6.27

naikatvaṃ vyavatiṣṭheta nānātvaṃ cen na kalpayet
nānātvaṃ cāvahīyeta yady ekatvaṃ na kalpayet // BVaky_3,6.28

3,7: Sādhanasamuddeśa

svāśraye samavetānāṃ tadvad evāśrayāntare
kriyāṇām abhiniṣpattau sāmarthyaṃ sādhanaṃ viduḥ // BVaky_3,7.1

śaktimātrāsamūhasya viśvasyānekadharmaṇaḥ
sarvadā sarvathā bhāvāt kva cit kiṃ cid vivakṣyate // BVaky_3,7.2

sādhanavyavahāraś ca buddhyavasthānibandhanaḥ
sann asan vārtharūpeṣu bhedo buddhyā prakalpyate // BVaky_3,7.3

buddhyā samīhitaikatvān pañcālān kurubhir yadā
punar vibhajate vaktā tadāpāyaḥ pratīyate // BVaky_3,7.4

śabdopahitarūpāṃś ca buddher viṣayatāṃ gatān
pratyakṣam iva kaṃsādīn sādhanatvena manyate // BVaky_3,7.5

buddhipravṛttirūpaṃ ca samāropyābhidhātṛbhiḥ
artheṣu śaktibhedānāṃ kriyate parikalpanā // BVaky_3,7.6

vyaktau padārthe śabdāder janyamānasya karmaṇaḥ
sādhanatvaṃ tathā siddhaṃ buddhirūpaprakalpitam // BVaky_3,7.7

svatantraparatantratve kramarūpaṃ ca darśitam
nirīheṣv api bhāveṣu kalpanopanibandhanam // BVaky_3,7.8

śaktayaḥ śaktimantaś ca sarve saṃsargavādinām
bhāvās teṣv asvaśabdeṣu sādhanatvaṃ nirūpyate // BVaky_3,7.9

ghaṭasya dṛśikarmatve mahattvādīni sādhanam
rūpasya dṛśikarmatve rūpatvādīni sādhanam // BVaky_3,7.10

svaiḥ sāmānyaviśeṣaiś ca śaktimanto rasādayaḥ
niyatagrahaṇā loke śaktayas tās tathāśrayaiḥ // BVaky_3,7.11

indriyārthamanaḥkartṛsaṃbandhaḥ sādhanaṃ kva cit
yad yadā yadanugrāhi tat tadā tatra sādhanam // BVaky_3,7.12

svaśabdair abhidhāne tu sa dharmo nābhidhīyate
vibhaktyādibhir evāsāv upakāraḥ pratīyate // BVaky_3,7.13

nimittabhāvo bhāvānām upakārārtham āśritaḥ
natir āvarjanety evaṃ siddhaḥ sādhanam iṣyate // BVaky_3,7.14

sa tebhyo vyatirikto vā teṣām ātmaiva vā tathā
vyatirekam upāśritya sādhanatvena kalpyate // BVaky_3,7.15

saṃdarśanaṃ prārthanāyāṃ vyavasāye tv anantarā
vyavasāyas tathārambhe sādhanatvāya kalpate // BVaky_3,7.16

pūrvasmin yā kriyā saiva parasmin sādhanaṃ matā
saṃdarśane tu caitanyaṃ viśiṣṭaṃ sādhanaṃ viduḥ // BVaky_3,7.17

niṣpattimātre kartṛtvaṃ sarvatraivāsti kārake
vyāpārabhedāpekṣāyāṃ karaṇatvādisaṃbhavaḥ // BVaky_3,7.18

putrasya janmani yathā pitroḥ kartṛtvam ucyate
ayam asyām iyaṃ tv asmād iti bhedo vivakṣayā // BVaky_3,7.19

guṇakriyāṇāṃ kartāraḥ kartrā nyakkṛtaśaktayaḥ
nyaktāyām api saṃpūrṇaiḥ svair vyāpāraiḥ samanvitāḥ // BVaky_3,7.20

karaṇatvādibhir jñātāḥ kriyābhedānupātibhiḥ
svātantryam uttaraṃ labdhvā pradhāne yānti kartṛtām // BVaky_3,7.21

yathā rājñā niyukteṣu yoddhṛtvaṃ yoddhṛṣu sthitam
teṣu vṛttau tu labhate rājā jayaparājayau // BVaky_3,7.22

tathā kartrā niyukteṣu sarveṣv ekārthakāriṣu
kartṛtvaṃ karaṇatvāder uttaraṃ na virudhyate // BVaky_3,7.23

anāśrite tu vyāpāre nimittaṃ hetur iṣyate
āśritāvadhibhāvaṃ tu lakṣaṇe lakṣaṇaṃ viduḥ // BVaky_3,7.24

dravyādiviṣayo hetuḥ kārakaṃ niyatakriyam
kartā kartrantarāpekṣaḥ kriyāyāṃ hetur iṣyate // BVaky_3,7.25

kriyāyai karaṇaṃ tasya dṛṣṭaḥ pratinidhis tathā
hetvarthā tu kriyā tasmān na sa pratinidhīyate // BVaky_3,7.26

prātilomyānulomyābhyāṃ hetur arthasya sādhakaḥ
tādarthyam ānulomyena hetutvānugataṃ tu tat // BVaky_3,7.27

sarvatra sahajā śaktir yāvaddravyam avasthitā
kriyākāle tv abhivyakter āśrayād upakāriṇī // BVaky_3,7.28

kuḍyasyāvaraṇe śaktir asyādīnāṃ vidāraṇe
sarvadā sa tu san dharmaḥ kriyākāle nirūpyate // BVaky_3,7.29

svā"ngasaṃyoginaḥ pāśā daityānāṃ vāruṇā yathā
vyajyante vijigīṣūṇāṃ dravyāṇāṃ śaktayas tathā // BVaky_3,7.30

taikṣṇyagauravakāṭhinyasaṃsthānaiḥ svair asir yadā
chedyaṃ prati vyāpriyate śaktimān gṛhyate tadā // BVaky_3,7.31

prā"n nimittāntarodbhūtaṃ kriyāyāḥ kaiś cid iṣyate
sādhanaṃ sahajaṃ kaiś cit kriyānyaiḥ pūrvam iṣyate // BVaky_3,7.32

pravṛttir eva prathamaṃ kva cid apy anapāśritā
śaktīr ekādhikaraṇe srotovad apakarṣati // BVaky_3,7.33

apūrvaṃ kālaśaktiṃ vā kriyāṃ vā kālam eva vā
tam evamlaksanam bhāvam ke cid āhuh katham ca na // BVaky_3,7.34

nityāḥ ṣaṭ śaktayo 'anyeṣāṃ bhedābhedasamanvitāḥ
kriyāsaṃsiddhaye 'rtheṣu jātivat samavasthitāḥ // BVaky_3,7.35

dravyākārādibhedena tāś cāparimitā iva
dṛśyante tattvam āsāṃ tu ṣaṭ śaktīr nātivartate // BVaky_3,7.36

nimittabhedād ekaiva bhinnā śaktiḥ pratīyate
ṣoḍhā kartṛtvam evāhus tatpravṛtter nibandhanam // BVaky_3,7.37

tattve vā vyatireke vā vyatiriktaṃ tad ucyate
śabdapramāṇako lokaḥ sa śāstreṇānugamyate // BVaky_3,7.38

paramārthe tu naikatvaṃ pṛthaktvād bhinnalakṣaṇam
pṛthaktvaikatvarūpeṇa tattvam eva prakāśate // BVaky_3,7.39

yat pṛthaktvam asaṃdigdhaṃ tad ekatvān na bhidyate
yad ekatvam asaṃdigdhaṃ tat pṛthaktvān na bhidyate // BVaky_3,7.40

dyauḥ kṣamā vāyur ādityaḥ sāgarāḥ sarito diśaḥ
antaḥkaraṇatattvasya bhāgā bahir avasthitāḥ // BVaky_3,7.41

kālavicchedarūpeṇa tad evaikam avasthitam
sa hy apūrvāparo bhāvaḥ kramarūpeṇa lakṣyate // BVaky_3,7.42

dṛṣṭo hy avyatireke 'pi vyatireko 'nvaye 'sati
vṛkṣādyarthānvayas tasmād vibhaktyartho 'nya iṣyate // BVaky_3,7.43

sāmānyaṃ kārakaṃ tasya saptādyā bhedayonayaḥ
ṣaṭ karmākhyādibhedena śeṣabhedas tu saptamī // BVaky_3,7.44

[atha karmādhikāraḥ]

nirvartyaṃ ca vikāryaṃ ca prāpyaṃ ceti tridhā matam
tatrepsitatamaṃ karma caturdhānyat tu kalpitam // BVaky_3,7.45

audāsīnyena yat prāpyaṃ yac ca kartur anīpsitam
saṃjñāntarair anākhyātaṃ yad yac cāpy anyapūrvakam // BVaky_3,7.46

satī vāvidyamānā vā prakṛtiḥ pariṇāminī
yasya nāśriyate tasya nirvartyatvaṃ pracakṣate // BVaky_3,7.47

prakṛtes tu vivakṣāyāṃ vikāryaṃ kaiś cid anyathā
nirvartyaṃ ca vikāryaṃ ca karma śāstre pradarśitam // BVaky_3,7.48

yad asaj jāyate sad vā janmanā yat prakāśyate
tan nirvartyaṃ vikāryaṃ ca karma dvedhā vyavasthitam // BVaky_3,7.49

prakṛtyucchedasaṃbhūtaṃ kiṃ cit kāṣṭhādibhasmavat
kiṃ cid guṇāntarotpattyā suvarṇādivikāravat // BVaky_3,7.50

kriyākṛtā viśeṣāṇāṃ siddhir yatra na gamyate
darśanād anumānād vā tat prāpyam iti kathyate // BVaky_3,7.51

viśeṣalābhaḥ sarvatra vidyate darśanādibhiḥ
keṣāṃ cit tadabhivyaktisiddhir dṛṣṭiviṣādiṣu // BVaky_3,7.52

ābhāsopagamo vyaktiḥ soḍhatvam iti karmaṇaḥ
viśeṣāḥ prāpyamāṇasya kriyāsiddhau vyavasthitāḥ // BVaky_3,7.53

nirvartyādiṣu tat pūrvam anubhūya svatantratām
kartrantarāṇāṃ vyāpāre karma saṃpadyate tataḥ // BVaky_3,7.54

tadvyāpāraviveke 'pi svavyāpāre vyavasthitam
karmāpadiṣṭāṃllabhate kva cic chāstrāśrayān vidhīn // BVaky_3,7.55

nivṛttapreṣaṇaṃ karma svakriyāvayave sthitam
nivartamāne karmatve sve kartṛtve 'vatiṣṭhate // BVaky_3,7.56

tāni dhātvantarāṇy eva pacisidhyativad viduḥ
bhede 'pi tulyarūpatvād ekatvaparikalpanā // BVaky_3,7.57

ekadeśe samūhe ca vyāpārāṇāṃ pacādayaḥ
svabhāvataḥ pravartante tulyarūpasamanvitāḥ // BVaky_3,7.58

nyagbhāvanā nyagbhavanaṃ ruhau śuddhe pratīyate
nyagbhāvanā nyagbhavanaṃ ṇyante 'pi pratipadyate // BVaky_3,7.59

avasthāṃ pañcamīm āhur ṇyante tāṃ karmakartari
nivṛttapreṣaṇād dhātoḥ prākṛte 'rthe ṇij ucyate // BVaky_3,7.60

bravīti pacater arthaṃ sidhyatir na vinā ṇicā
sa ṇyantaḥ pacater arthe prākṛte vyavatiṣṭhate // BVaky_3,7.61

keṣāṃ cid devadattāder vyāpāro yaḥ sakarmake
sa vinā devadattādeḥ kaṭādiṣu vivakṣyate // BVaky_3,7.62

nivṛttapreṣaṇaṃ karma svasya kartuḥ prayojakam
preṣaṇāntarasaṃbandhe ṇyante lenābhidhīyate // BVaky_3,7.63

sadṛśādiṣu yat karmakartṛtvaṃ pratipadyate
āpattyāpādane tatra viṣayatvaṃ prati kriye // BVaky_3,7.64

kutaś cid āhṛtya padam evaṃ ca parikalpane
karmasthabhāvakatvaṃ syād darśanādyabhidhāyinām // BVaky_3,7.65

viśeṣadarśanaṃ yatra kriyā tatra vyavasthitā
kriyāvyavasthā tv anyeṣāṃ śabdair eva prakāśyate // BVaky_3,7.66

kālabhāvādhvadeśānām antarbhūtakriyāntaraiḥ
sarvair akarmakair yoge karmatvam upajāyate // BVaky_3,7.67

ādhāratvam iva prāptās te punar dravyakarmasu
kālādayo bhinnakakṣyaṃ yānti karmatvam uttaram // BVaky_3,7.68

atas taiḥ karmabhir dhātur yukto 'dravyair akarmakaḥ
lasya karmaṇi bhāve ca nimittatvāya kalpate // BVaky_3,7.69

sarvaṃ cākathitaṃ karma bhinnakakṣyaṃ pratīyate
dhātvarthoddeśabhedena tan nepsitatamaṃ kila // BVaky_3,7.70

pradhānakarma kathitaṃ yat kriyāyāḥ prayojakam
tatsiddhaye kriyāyuktam anyat tv akathitaṃ smṛtam // BVaky_3,7.71

duhyādivan nayatyādau karmatvam akathāśrayam
ākhyātānupayoge tu niyamāc cheṣa iṣyate // BVaky_3,7.72

antarbhūtaṇijarthānāṃ duhyādīnāṃ ṇijantavat
siddhaṃ pūrveṇa karmatvaṃ ṇijantaniyamas tathā // BVaky_3,7.73

karaṇasya svakakṣyāyāṃ na prakarṣāśrayo yathā
karmaṇo 'pi svakakṣyāyāṃ na syād atiśayas tathā // BVaky_3,7.74

karmaṇas tv āptum iṣṭatva āśrite 'tiśayo yataḥ
āśrīyate tato 'tyantaṃ bhedaḥ pūrveṇa karmaṇā // BVaky_3,7.75

ṇijante ca yathā kartā sakriyaḥ san prayujyate
na duhyādau tathā kartā niṣkriyo 'pi prayujyate // BVaky_3,7.76

bhedavākyaṃ tu yan ṇyante nīduhiprakṛtau ca yat
śabdāntaratvān naivāsti saṃsparśas tasya dhātunā // BVaky_3,7.77

yathaivaikam apādānaṃ śāstre bhedena darśitam
tathaikam eva karmāpi bhedena pratipāditam // BVaky_3,7.78

nirvartyo vā vikāryo vā prāpyo vā sādhanāśrayaḥ
kriyāṇām eva sādhyatvāt siddharūpo 'bhidhīyate // BVaky_3,7.79

ahiteṣu yathā laulyāt kartur icchopajāyate
viṣādiṣu bhayādibhyas tathaivāsau pravartate // BVaky_3,7.80

pradhānetarayor yatra dravyasya kriyayoḥ pṛthak
śaktir guṇāśrayā tatra pradhānam anurudhyate // BVaky_3,7.81

pradhānaviṣayā śaktiḥ pratyayenābhidhīyate
yadā guṇe tadā tadvad anuktāpi prakāśate // BVaky_3,7.82

pacāv anuktaṃ yat karma ktvānte bhāvābhidhāyini
bhujau śaktyantare 'py ukte tat taddharma prakāśate // BVaky_3,7.83

iṣeś ca gamisaṃsparśād grāme yo lo vidhīyate
tatreṣiṇaiva nirbhogaḥ kriyate gamikarmaṇaḥ // BVaky_3,7.84

paktvā bhujyata ity atra keṣāṃ cin na vyapekṣate
odanaṃ pacatiḥ so 'sāv anumānāt pratīyate // BVaky_3,7.85

tathābhiniviśau karma yat ti"nante 'bhidhīyate
ktvānte 'dhikaraṇatve 'pi na tatrecchanti saptamīm // BVaky_3,7.86

yan nirvṛttāśrayaṃ karma prāpter apracitaṃ punaḥ
bhakṣyādiviṣayāpattyā bhidyamānaṃ tad īpsitam // BVaky_3,7.87

dhātor arthāntare vṛtter dhātvarthenopasaṃgrahāt
prasiddher avivakṣātaḥ karmaṇo 'karmikā kriyā // BVaky_3,7.88

bhedā ya ete catvāraḥ sāmānyena pradarśitāḥ
te nimittādibhedena bhidyante bahudhā punaḥ // BVaky_3,7.89

[iti karmādhikāraḥ] [atha karaṇādhikāraḥ]

kriyāyāḥ pariniṣpattir yadvyāpārād anantaram
vivakṣyate yadā tatra karaṇatvaṃ tadā smṛtam // BVaky_3,7.90

vastutas tad anirdeśyaṃ na hi vastu vyavasthitam
sthālyā pacyata ity eṣā vivakṣā dṛśyate yataḥ // BVaky_3,7.91

karaṇeṣu tu saṃskāram ārabhante punaḥ punaḥ
viniyogaviśeṣāṃś ca pradhānasya prasiddhaye // BVaky_3,7.92

svakakṣyāsu prakarṣaś ca karaṇānāṃ na vidyate
āśritātiśayatvaṃ tu paratas tatra lakṣaṇam // BVaky_3,7.93

svātantrye 'pi prayoktāra ārād evopakurvate
karaṇena hi sarveṣāṃ vyāpāro vyavadhīyate // BVaky_3,7.94

kriyāsiddhau prakarṣo 'yaṃ nyagbhāvas tv eva kartari
siddhau satyāṃ hi sāmānyaṃ sādhakatvaṃ prakṛṣyate // BVaky_3,7.95

asyādīnāṃ tu kartṛtve taikṣṇyādi karaṇaṃ viduḥ
taikṣṇyādīnāṃ svatantratve dvedhātmā vyavatiṣṭhate // BVaky_3,7.96

ātmabhede 'pi saty evam eko 'rthaḥ sa tathā sthitaḥ
tadāśrayatvād bhede 'pi kartṛtvaṃ bādhakaṃ tataḥ // BVaky_3,7.97

yathā ca saṃnidhānena karaṇatvaṃ pratīyate
tathaivāsaṃnidhāne 'pi kriyāsiddheḥ pratīyate // BVaky_3,7.98

stokasya vābhinirvṛtter anirvṛtteś ca tasya vā
prasiddhiṃ karaṇatvasya stokādīnāṃ pracakṣate // BVaky_3,7.99

dharmāṇāṃ tadvatā bhedād abhedāc ca viśiṣyate
kriyāvadher avacchedaviśeṣād bhidyate yathā // BVaky_3,7.100

[iti karaṇādhikāraḥ] [atha kartradhikāraḥ]

prāg anyataḥ śaktilābhān nyagbhāvāpādanād api
tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt // BVaky_3,7.101

adṛṣṭatvāt pratinidheḥ praviveke ca darśanāt
ārād apy upakāritve svātantryaṃ kartur ucyate // BVaky_3,7.102

dharmair abhyuditaiḥ śabde niyamo na tu vastuni
kartṛdharmavivakṣāyāṃ śabdāt kartā pratīyate // BVaky_3,7.103

ekasya buddhyavasthābhir bhede ca parikalpite
kartṛtvaṃ karaṇatvaṃ ca karmatvaṃ copajāyate // BVaky_3,7.104

utpatteḥ prāg asadbhāvo buddhyavasthānibandhanaḥ
aviśiṣṭaḥ satānyena kartā bhavati janmanaḥ // BVaky_3,7.10@

kāraṇaṃ kāryabhāvena yadā vāvyavatiṣṭhate
kāryaśabdaṃ tadā labdhvā kāryatvenopajāyate // BVaky_3,7.106

yathāheḥ kuṇḍalībhāvo vyagrāṇāṃ vā samagratā
tathaiva janmarūpatvaṃ satām eke pracakṣate // BVaky_3,7.107

vibhaktayoni yat kāryaṃ kāraṇebhyaḥ pravartate
svā jātir vyaktirūpeṇa tasyāpi vyavatiṣṭhate // BVaky_3,7.108

bhāveṣv eva padanyāsaḥ prajñāyā vāca eva vā
nāstīty apy apade nāsti na ca sad bhidyate tataḥ // BVaky_3,7.109

buddhiśabdau pravartete yathābhūteṣu vastuṣu
teṣām anyena tattvena vyavahāro na vidyate // BVaky_3,7.110

ākāśasya yathā bhedaś chāyāyāś calanaṃ yathā
janmanāśāv abhede 'pi tathā kaiś cit prakalpitau // BVaky_3,7.111

yathaivākāśanāstitvam asan mūrtinirūpitam
tathaiva mūrtināstitvam asadākāśaniśrayam // BVaky_3,7.112

yathā tadarthair vyāpāraiḥ kriyātmā vyapadiśyate
abhedagrahaṇād eṣa kāryakāraṇayoḥ kramaḥ // BVaky_3,7.113

vikāro janmanaḥ kartā prakṛtir veti saṃśaye
bhidyate pratipattṛṇāṃ darśanaṃ li"ngadarśanaiḥ // BVaky_3,7.114

kḷpi saṃpadyamāne yā caturthī sā vikārataḥ
suvarṇapiṇḍe prakṛtau vacanaṃ kuṇḍalāśrayam // BVaky_3,7.115

vākye saṃpadyateḥ kartā sa"nghaś cvyantasya kathyate
vṛttau saṅghībhavantīti brāhmaṇānāṃ svatantratā // BVaky_3,7.116

atvaṃ saṃpadyate yas tvaṃ na tasmin yuṣmadāśrayā
pravṛttiḥ puruṣasyāsti prākṛtaḥ sa vidhīyate // BVaky_3,7.117

pūrvāvasthām avijahat saṃspṛśan dharmam uttaram
saṃmūrchita ivārthātmā jāyamāno 'bhidhīyate // BVaky_3,7.118

savyāpārataraḥ kaś cit kva cid dharmaḥ pratīyate
saṃsṛjyante ca bhāvānāṃ bhedavatyo 'pi śaktayaḥ // BVaky_3,7.119

viparītārthavṛttitvaṃ puruṣasya viparyaye
gamyeta sādhanaṃ hy atra savyāpāraṃ pratīyate // BVaky_3,7.120

tvam anyo bhavasīty eṣā tatra syāt parikalpanā
rājñi bhṛtyatvamāpanne yathā tadvad gatir bhavet // BVaky_3,7.121

saṃbhāvanāt kriyāsiddhau kartṛtvena samāśritaḥ
kriyāyām ātmasādhyāyāṃ sādhanānāṃ prayojakaḥ // BVaky_3,7.122

prayogamātre nyagbhāvaṃ svātantryād eva niśritaḥ
aviśiṣṭo bhavaty anyaiḥ svatantrair muktasaṃśayaiḥ // BVaky_3,7.123

nimittebhyaḥ pravartante sarva eva svabhūtaye
abhiprāyānurodho 'pi svārthasyaiva prasiddhaye // BVaky_3,7.124

[iti kartradhikāraḥ][atha hetvadhikāraḥ]

preṣaṇādhyeṣaṇe kurvaṃs tatsamarthāni cācaran
kartaiva vihitāṃ śāstre hetusaṃjñāṃ prapadyate // BVaky_3,7.125

dravyamātrasya tu praiṣe pṛcchyāder loḍ vidhīyate
sakriyasya prayogas tu yadā sa viṣayo ṇicaḥ // BVaky_3,7.126

guṇakriyāyāṃ svātantryāt preṣaṇe karmatāṃ gataḥ
niyamāt karmasaṃjñāyāḥ svadharmeṇābhidhīyate // BVaky_3,7.127

kriyāyāḥ prerakaṃ karma hetuḥ kartuḥ prayojakaḥ
karmārthā ca kriyotpattisaṃskārapratipattibhiḥ // BVaky_3,7.128

[iti hetvadhikāraḥ] [atha saṃpradānādhikāraḥ]

anirākaraṇāt kartus tyāgā"ngaṃ karmaṇepsitam
preraṇānumatibhyāṃ ca labhate saṃpradānatām // BVaky_3,7.129

hetutve karmasaṃjñāyāṃ śeṣatve vāpi kārakam
rucyarthādiṣu śāstreṇa saṃpradānākhyam ucyate // BVaky_3,7.130

bhedasya ca vivakṣāyāṃ pūrvāṃ pūrvāṃ kriyāṃ prati
parasyā"ngasya karmatvān na kriyāgrahaṇaṃ kṛtam // BVaky_3,7.131

kriyāṇāṃ samudāye tu yadaikatvaṃ vivakṣitam
tadā karma kriyāyogāt svākhyayaivopacaryate // BVaky_3,7.132

bhedābhedavivakṣā ca svabhāvena vyavasthitā
tasmād gatyarthakarmatve vyabhicāro na dṛśyate // BVaky_3,7.133

vikalpenaiva sarvatra saṃjñe syātām ubhe yadi
ārambheṇa na yogasya pratyākhyānaṃ samaṃ bhavet // BVaky_3,7.134

tyāgarūpaṃ prahātavye prāpye saṃsargadarśanam
āsthitaṃ karma yat tatra dvairūpyaṃ bhajate kriyā // BVaky_3,7.135

[iti saṃpradānādhikāraḥ] [athāpādānādhikāraḥ]

nirdiṣṭaviṣayaṃ kiṃ cid upāttaviṣayaṃ tathā
apekṣitakriyaṃ ceti tridhāpādānam ucyate // BVaky_3,7.136

saṃyogabhedād bhinnātmā gamir eva bhramir yathā
dhruvāvadhir apāyo 'pi samavetas tathādhruve // BVaky_3,7.137

dravyasvabhāvo na dhrauvyam iti sūtre pratīyate
apāyaviṣayaṃ dhrauvyaṃ yat tu tāvad vivakṣitam // BVaky_3,7.138

saraṇe devadattasya dhrauvyaṃ pāte tu vājinaḥ
āviṣṭaṃ yad apāyena tasyādhrauvyaṃ pracakṣate // BVaky_3,7.139

ubhāv apy adhruvau meṣau yady apy ubhayakarmaje
vibhāge pravibhakte tu kriye tatra vivakṣite // BVaky_3,7.140

meṣāntarakriyāpekṣam avadhitvaṃ pṛthak pṛthak
meṣayoḥ svakriyāpekṣaṃ kartṛtvaṃ ca pṛthak pṛthak // BVaky_3,7.141

abhedena kriyaikā tu dvisādhyā ced vivakṣitā
meṣāv apāye kartārau yady anyo vidyate 'vadhiḥ // BVaky_3,7.142

gatir vinā tv avadhinā nāpāya iti gamyate
vṛkṣasya parṇaṃ patatīty evaṃ bhāṣye nidarśitam // BVaky_3,7.143

bhedābhedau pṛthagbhāvaḥ sthitiś ceti virodhinaḥ
yugapan na vivakṣyante sarve dharmā balāhake // BVaky_3,7.144

dhanuṣā vidhyatīty atra vināpāyavivakṣayā
karaṇatvaṃ yato nāsti tasmāt tad ubhayaṃ saha // BVaky_3,7.145

ekaiva vā satī śaktir dvirūpā vyavatiṣṭhate
nimittaṃ saṃjñayos tatra parayā bādhyate 'parā // BVaky_3,7.146

nirdhāraṇe vibhakte yo bhītrādīnāṃ ca yo vidhiḥ
upāttāpekṣitāpāyaḥ so 'budhapratipattaye // BVaky_3,7.147

[ity apādānādhikāraḥ] [athādhikaraṇādhikāraḥ]

kartṛkarmavyavahitām asākṣād dhārayat kriyām
upakurvat kriyāsiddhau śāstre 'dhikaraṇaṃ smṛtam // BVaky_3,7.148

upaśleṣasya cābhedas tilākāśakaṭādiṣu
upakārās tu bhidyante saṃyogisamavāyinām // BVaky_3,7.149

avināśo gurutvasya pratibandhe svatantratā
digviśeṣād avaccheda ityādyā bhedahetavaḥ // BVaky_3,7.150

ākāśam eva keṣāṃ cid deśabhedaprakalpanāt
ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // BVaky_3,7.151

idam atreti bhāvānām abhāvān na prakalpate
vyapadeśas tam ākāśanimittaṃ saṃpracakṣate // BVaky_3,7.152

kālāt kriyā vibhajyanta ākāśāt sarvamūrtayaḥ
etāvāṃś caiva bhedo 'yam abhedopanibandhanaḥ // BVaky_3,7.153

yady apy upavasir deśaviśeṣam anurudhyate
śabdapravṛttidharmāt tu kālam evāvalambate // BVaky_3,7.154

vasatāv aprayukte 'pi deśo 'dhikaraṇaṃ tataḥ
aprayuktaṃ trirātrādi karma copavasau smṛtam // BVaky_3,7.155

[ity adhikaraṇādhikāraḥ] [atha śeṣādhikāraḥ]

saṃbandhaḥ kārakebhyo 'nyaḥ kriyākārakapūrvakaḥ
śrutāyām aśrutāyāṃ vā kriyāyāṃ so 'bhidhīyate // BVaky_3,7.156

dviṣṭho 'py asau parārthatvād guṇeṣu vyatiricyate
tatrābhidhīyamānaḥ san pradhāne 'py upayujyate // BVaky_3,7.157

nimittaniyamaḥ śabdāt saṃbandhasya na gṛhyate
karmapravacanīyais tu sa viśeṣo 'varudhyate // BVaky_3,7.158

sādhanair vyapadiṣṭe ca śrūyamāṇakriye punaḥ
proktā pratipadaṃ ṣaṣṭhī samāsasya nivṛttaye // BVaky_3,7.159

niṣṭhāyāṃ karmaviṣayā ṣaṣthī ca pratiṣidhyate
śeṣalakṣaṇayā ṣaṣṭhyā samāsastatra neṣyate // BVaky_3,7.160

anyena vyapadiṣṭasya yasyānyatropajāyate
vyatirekaḥ sa dharmau dvau labhate viṣayāntare // BVaky_3,7.161

prādhānyaṃ svaguṇe labdhvā pradhāne yāti śeṣatām
sahayoge svayoge 'taḥ pradhānatvaṃ na hīyate // BVaky_3,7.162

[iti śeṣādhikāraḥ]

siddhasyābhimukhībhāvamātraṃ saṃbodhanaṃ viduḥ
prāptābhimukhyo hy arthātmā kriyāsu viniyujyate // BVaky_3,7.163

saṃbodhanaṃ na vākyārtha iti pūrvebhya āgamaḥ
uddeśena vibhaktyarthā vākyārthāt samapoddhṛtāḥ // BVaky_3,7.164

vibhaktyarthe 'vyayībhāvavacanād avasīyatām
anyo dravyād vibhaktyarthaḥ so 'vyayenābhidhīyate // BVaky_3,7.165

dravyaṃ tu yad yathābhūtaṃ tad atyantaṃ tathā bhavet
kriyāyoge 'pi tasyāsau dravyātmā nāpahīyate // BVaky_3,7.166

tasmād yat karaṇaṃ dravyaṃ tat karma na punar bhavet
sarvasya vānyathābhāvas tasya dravyātmano bhavet // BVaky_3,7.167

3,8: Kriyāsamuddeśa

yāvat siddham asiddhaṃ vā sādhyatvenābhidhīyate
āśritakramarūpatvāt tat kriyeti pratiyate // BVaky_3,8.1

kāryakāraṇabhāvena dhvanatīty āśritakramaḥ
dhvaniḥ kramanivṛttau tu dhvanir ity eva kathyate // BVaky_3,8.2

śvete śvetata ity etac chvetatvena prakāśate
āśritakramarūpatvād abhidhānaṃ pravartate // BVaky_3,8.3

guṇabhūtair avayavaiḥ samūhaḥ kramajanmanām
buddhyā prakalpitābhedaḥ kriyeti vyapadiśyate // BVaky_3,8.4

samūhaḥ sa tatbābhūtaḥ pratibhedam samūhisu
samāpyate tato bhede kālabhedasya saṃbhavaḥ // BVaky_3,8.5

kramāt sadasatāṃ teṣām ātmāno na samūhinām
sadvastuviṣayair yānti saṃbandhaṃ cakṣurādibhiḥ // BVaky_3,8.6

yathā gaur iti samghātaḥ sarvo nendriyagocaraḥ
bhāgaśas tūpalabdhasya buddhau rūpaṃ nirūpyate // BVaky_3,8.7

indriyair anyathāprāptau bhedāmśopanipātibhiḥ
alātacakravad rūpaṃ kriyāṇāṃ parikalpyate // BVaky_3,8.8

yathā ca bhāgāḥ pacater udakāsecanādayaḥ
udakāsecanādināṃ jñeyā bhāgās tathāpare // BVaky_3,8.9

yaś cāpakarṣaparyantam anuprāptaḥ pratīyate
tatraikasmin kriyāśabdaḥ kevale na prayujyate // BVaky_3,8.10

pūrvottarais tathā bhāgaiḥ samavasthāpitakramaḥ
ekaḥ so 'py asadadhyāsād ākhyātair abhidhīyate // BVaky_3,8.11

kālānupāti yad rūpaṃ tad astīty anugamyate
paritas tu paricchinnaṃ bhāva ity eva kathyate // BVaky_3,8.12

vyavahārasya siddhatvān na ceyaṃ guṇakalpanā
upacāro hi mukhyasya saṃbhavād avatiṣṭhate // BVaky_3,8.13

āhitottaraśaktitvāt pratyekaṃ vā samūhinaḥ
anekarūpā lakṣyante kramavanta ivākramāḥ // BVaky_3,8.14

anantaraṃ phalaṃ yasyāḥ kalpate tām kriyām viduḥ
pradhānabhūtāṃ tādarthyād anyāsāṃ tu tadākhyatā // BVaky_3,8.15

*kriyāpravṛttau yo hetus tadarthaṃ yad viceṣṭitam
anapekṣya prayuñjīta gacchatīty avadhārayan // BVaky_3,8.16*

satsu pratyayarūpo 'sau bhāvo yāvan na jāyate
tāvat pareṣāṃ rūpeṇa sādhyaḥ sann abhidhīyate // BVaky_3,8.17

siddhe tu sādhanākāṅkṣā kṛtārthatvān nivartate
na kriyāvācināṃ tasmāt prayogas tatra vidyate // BVaky_3,8.18

sa cāpūrvāparibhūta ekatvād akramātmakaḥ
pūrvāparāṇāṃ dharmeṇa tadarthenānugamyate // BVaky_3,8.19

asan nivartate tasmād yat sat tad upalabhyate
tayoḥ sadasatoś cāsāv ātmaika iva gṛhyate // BVaky_3,8.20

jātim anye kriyām āhur anekavyaktivartinīm
asādhyā vyaktirūpeṇa sā sādhyevopalabhyate // BVaky_3,8.21

ante yā vā kriyābhāge jātiḥ saiva kriyā smṛtā
sā vyakter anuniṣpāde jāyamāneva gamyate // BVaky_3,8.22

svavyāpāraviśiṣṭānām sattā vā, kartṛkarmanām
kriyā vyāpārabhedeṣu sattā vā samavāyinī // BVaky_3,8.23

antye vātmani yā sattā sā kriyā kaiś cid iṣyate
bhāva eva hi dhātvartha ity avicchinna āgamaḥ // BVaky_3,8.24

buddhiṃ tajjātim anye tu buddhisattām athāpare
pratyastarūpāṃ bhāveṣu kriyeti pratijānate // BVaky_3,8.25

āvirbhāvatirobhāvau janmanāśau tathāparaiḥ
ṣaṭsu bhāvavikāreṣu kalpitau vyāvahārikau // BVaky_3,8.26

tābhyāṃ sarvapravṛttīnām abhedenopasamgrahaḥ
janmaivāśritasārūpyaṃ sthitir ity abhidhīyate // BVaky_3,8.27

*jāyamānān na janrnānyad vināśe 'py apadārthatā
ato bhāvavikāreṣu sattaikā vyavatiṣṭhate // BVaky_3,8.28*

*pūrvabhāgas tu yaj jātāt taj janmety apadiśyate
āśritakramarūpeṇa nimittatve vivakṣite // BVaky_3,8.29

ākhyātaśabdair artho 'sāv evaṃbhūto 'bhidhīyate
nāmaśabdāḥ pravartante saṃharanta iva kramam // BVaky_3,8.30

phalaṃ phalāpadeśo vā vastu vā tadvirodhi yat
tad anyad eva pūrveṣāṃ nāga ity apadiśyate // BVaky_3,8.31

naivāsti naiva nāstīti vastuno grahanād vinā
kalpate pararūpeṇa vastv anyad anugamyate // BVaky_3,8.32

bhāvābhāvau ghaṭādinām aspṛśann api pāṇinā
kaś cid vedāprakāśe 'pi prakāśe tata eva vā // BVaky_3,8.33

vyāpi saukṣmyaṃ kva cid yāti kva cit saṃhanyate punaḥ
akurvāṇo 'tha vā kiṃ cit svaśaktyaivaṃ prakāśate // BVaky_3,8.34

sarvarūpasya tattvasya yat krameṇeva darśanam
bhāgair iva prakḷptiś ca tāṃ kriyām apare viduḥ // BVaky_3,8.35

sattā svaśaktiyogena sarvarūpā vyavasthitā
sādhyā ca sādhanaṃ caiva phalaṃ bhoktā phalasya ca // BVaky_3,8.36

kriyām anye tu manyante kva cid apy anapāśritām
sādhanaikārthakāritve pravṛttim anapāyinīm // BVaky_3,8.37

sāmānyabhūtā sā pūrvaṃ bhāgaśaḥ pravibhajyate
tato vyāpārarūpeṇa sādhyeva vyavatiṣṭhate // BVaky_3,8.38

prakṛtiḥ sādhanānāṃ sā prathamaṃ tac ca kārakam
vyāpārāṇāṃ tato 'nyatvam aparair upavarṇyate // BVaky_3,8.39

bahūnāṃ saṃbhave 'rthānāṃ ke cid evopakārinaḥ
saṃsarge kaś cid esāṃ tu prādhānyena pratīyate // BVaky_3,8.40

sādhyatvāt tatra cākhyātair vyāpārāḥ siddhasādhanāḥ
prādhānyenābhidhīyante phalenāpi pravartitāḥ // BVaky_3,8.41

ekatvāvṛttibhāvābhyāṃ bhedābhedasamanvaye
saṃkhyās tatropalabhyante saṃkhyeyāvayavakriyāḥ // BVaky_3,8.42

siddhasyārthasya pākādeḥ kathaṃ sādhanayogitā
sādhyatve vā tiṅantena kṛtāṃ bhedo na kaś cana // BVaky_3,8.43

tatra kārakayogāyā yady ākhyātaṃ nibandhanam
ṣaṣṭhvāḥ sā lena saṃbandhe vyudastā kartṛkarmanoḥ // BVaky_3,8.44

ekābhidhāna eko 'rtho yugapac ca dvidharmabhāk
na saṃbhavati siddhatve sa sādhyaḥ syāt kathaṃ punaḥ // BVaky_3,8.45

etāvat sādhanaṃ sādhyam etāvad iti kalpanā
śāstra eva na vākye 'sti vibhāgaḥ paramārthataḥ // BVaky_3,8.46

ākhyātaśabde bhāgābhyāṃ sādhyasādhanavartitā
prakalpitā yathā śāstre sa ghañādisv api kramaḥ // BVaky_3,8.47

sādhyatvena kriyā tatra dhāturūpanibandhanā
sattvabhāvas tu yas tasyāḥ sa ghañādinibandhanaḥ // BVaky_3,8.48

bandhutābhedarūpeṇa bandhuśabde vyavasthitā
samūho bandhvavasthā tu pratyayenābhidhīyate // BVaky_3,8.49

tatra yam prati sādhyatvam asiddhā taṃ prati kriyā
siddhā tu yasmin sādhyatvaṃ na tam eva punaḥ prati // BVaky_3,8.50

rājñaḥ putrasya napteti na rājñi vyatiricyate
putrasyārthaḥ pradhānatvaṃ na cāsya vinivartate // BVaky_3,8.51

mṛgo dhāvati paśyeti sādhyasādhanarūpatā
tathā viṣayabhedena saraṇasyopapadyate // BVaky_3,8.52

lakṛtyaktakhalarthānāṃ tathāvyayakṛtām api
rūḍhiniṣṭhāghañādinām dhātuḥ sādhyasya vācakaḥ // BVaky_3,8.53

sādhyasyāpariniṣpatteḥ so 'yam ity anupagrahaḥ
tiṅantair antareṇevam upamānaṃ tato na taiḥ // BVaky_3,8.54

sādhanatvaṃ prasiddhaṃ ca tiṅkṣu saṃbandhināṃ yataḥ
tenādhyāropa eva syād upamā tu na vidyate // BVaky_3,8.55

nyūneṣu ca samāptārtham upamānaṃ vidhīyate
kriyā caivāśraye sarvā tatra tatra samāpyate // BVaky_3,8.56

yenaiva hetunā haṃsaḥ patatīty abhidhīyate
ātau tasya samāptatvād upamārtho na vidyate // BVaky_3,8.57

kriyāṇāṃ jātibhinnānāṃ sādṛśyaṃ nāvadhāryate
siddheś ca prakrame sādhyam upamātum na śakyate // BVaky_3,8.58

vanam vṛkṣā iti yathā bhedābhedavyapāśrayāt
arthātmā bhidyate bhāve sa bāhyābhyantare kramaḥ // BVaky_3,8.59

sāmānye bhāva ity atra yal liṅgam upalabhyate
bhedānāṃ anumeyatvān na tat teṣu vivakṣyate // BVaky_3,8.60

nirdeśe caritārthatvāl liṅgaṃ bhāve 'vivaksitam
upamānavidhitvāc ca bhāvād anyat pacādisu // BVaky_3,8.61

bhavatau yat pacādināṃ tāvad atropadiśyate
na ca liṅgam pacādināṃ bhavatau samavasthitam // BVaky_3,8.62

ekaś ca so 'rthaḥ sattākhyaḥ katham cit kaiś cid ucyate
liṅgāni cāsya bhidyante pacirūpādibhedavat // BVaky_3,8.63

ācāryo mātulaś ceti yathaiko vyapadiśyate
sambandhibhedād arthātmā sa vidhiḥ paktibhāvayoḥ // BVaky_3,8.64

3,9: Kālasamuddeśaḥ

vyāpāravyatirekeṇa kālam eke pracakṣate
nityam ekaṃ vibhu dravyaṃ parimāṇaṃ kriyāvatām // BVaky_3,9.1

diṣṭiprasthasuvarṇādi mūrtibhedāya kalpate
kriyābhedāya kālas tu saṃkhyā sarvasya bhedikā // BVaky_3,9.2

utpattau ca sthitau caiva vināśe cāpi tadvatām
nimittaṃ kālam evāhur vibhaktenātmanā sthitam // BVaky_3,9.3

tam asya lokayantrasya sūtradhāraṃ pracakṣate
pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate // BVaky_3,9.4

yadi na pratibadhnīyāt pratibandhaṃ ca notsṛjet
avasthā vyatikīryeran paurvāparyavinākṛtāḥ // BVaky_3,9.5

tasyātmā bahudhā bhinno bhedair dharmāntarāśrayaiḥ
na hi bhinnam abhinnaṃ vā vastu kiṃ cana vidyate // BVaky_3,9.6

naiko na cāpy aneko 'sti na śuklo nāpi cāsitaḥ
dravyātmā sa tu saṃsargād evaṃrūpaḥ prakāśate // BVaky_3,9.7

saṃsargināṃ tu ye bhedā viśeṣās tasya te matāḥ
sa bhinnas tair vyavasthānāṃ kālo bhedāya kalpate // BVaky_3,9.8

viśiṣṭakālasaṃbandhād vṛttilābhaḥ prakalpate
śaktīnāṃ saṃprayogasya hetutvenāvatiṣṭhate // BVaky_3,9.9

janmābhivyaktiniyamāḥ prayogopanibandhanāḥ
nityādhīnasthititvāc ca sthitir niyamapūrvikā // BVaky_3,9.10

sthitasyānugrahas tais tair dharmaiḥ saṃsargibhis tataḥ
pratibandhas tirobhāvaḥ prahāṇam iti cātmanaḥ // BVaky_3,9.11

pratyavasthaṃ tu kālasya vyāpāro 'tra vyavasthitaḥ
kāla eva hi viśvātmā vyāpāra iti kathyate // BVaky_3,9.12

mūrtīnāṃ tena bhinnānām ācayāpacayāḥ pṛthak
lakṣyante pariṇāmena sarvāsāṃ bhedayoginā // BVaky_3,9.13

jalayantrabhramāveśasadṛśībhiḥ pravṛttibhiḥ
sa kalāḥ kalayan sarvāḥ kālākhyāṃ labhate vibhuḥ // BVaky_3,9.14

pratibhaddhāś ca yās tena citrā viśvasya vṛttayaḥ
tāḥ sa evānujānāti yathā tantuḥ śakuntikāḥ // BVaky_3,9.15

viśiṣṭakālasaṃbandhāl labdhapākāsu śaktiṣu
kriyābhivyajyate nityā prayogākhyena karmaṇā // BVaky_3,9.16

jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate
kuto 'py adbhutayā vṛttyā śaktibhiḥ sā niyamyate // BVaky_3,9.17

tatas tu samavāyākhyā śaktir bhedasya bādhikā
ekatvam iva tā vyaktīr āpādayati kāraṇaiḥ // BVaky_3,9.18

athāsmān niyamād ūrdhvaṃ jātayo yāḥ prayojikāḥ
tāḥ sarvā vyaktim āyānti svacche chāyā ivāmbhasi // BVaky_3,9.19

kāraṇānuvidhāyitvād atha kāraṇa pūrvakāḥ
guṇās tatropajāyante svajātivyaktihetavaḥ // BVaky_3,9.20

āśrayāṇāṃ ca nityatvam āśritānāṃ ca nityatā
tā vyaktīr anugṛhṇāti sthitis tena prakalpate // BVaky_3,9.21

anityasya yathotpāde pāratantryaṃ tathā sthitau
vināśāyaiva tat śṛṣṭam asvādhīnasthitiṃ viduḥ // BVaky_3,9.22

sthitaḥ saṃsargibhir bhāvaiḥ svakriyāsv anugṛhyate
naiṣāṃ sattām anudgṛhya vṛttir janmavatāṃ smṛtā // BVaky_3,9.23

jarākhyā kālaśaktir yā śaktyantaravirodhinī
sā śaktīḥ pratibadhnāti jāyante ca virodhinaḥ // BVaky_3,9.24

prayojakās tu ye bhāvāḥ sthitibhāgasya hetavaḥ
tirobhavanti te sarve yata ātmā prahīyate // BVaky_3,9.25

yathaivādbutayā vṛttyā niṣkramaṃ nirnibandhanam
apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate // BVaky_3,9.26

kriyayor apavargiṇyor nānārthasamavetayoḥ
saṃbandhinā vinaikena paricchedaḥ kathaṃ bhavet // BVaky_3,9.27

yathā tulāyāṃ haste vā nānādravyavyavasthitam
gurutvaṃ parimīyeta kālād evaṃ kriyāgatiḥ // BVaky_3,9.28

jahāti sahavṛttāś ca kriyāḥ sa samavasthitāḥ
vrīhir yathodakaṃ tena hāyanākhyāṃ prapadyate // BVaky_3,9.29

pratibandhābhyanujñābhyāṃ vṛttir yā tasya śāsvatī
tayā vibhajyamāno 'sau bhajate kramarūpatāṃ // BVaky_3,9.30

kartṛbhedāt tadartheṣu pracayāpacayau gataḥ
samatvaṃ viṣamatvaṃ vā sa ekaḥ pratipadyate // BVaky_3,9.31

kriyābhedād yathaikasmiṃs takṣādyākhyā pravartate
kriyābhedāt tathaikasminn ṛtvādyākhyopajāyate // BVaky_3,9.32

ārambhaś ca kriyā caiva niṣṭhā cety abhidhīyate
dharmāntarāṇām adhyāsabhedāt sadasadātmanaḥ // BVaky_3,9.33

yāvāṃś ca dvyaṇukādīnāṃ tāvān himavato 'py asau
na hy ātmā kasya cid bhettuṃ pracetuṃ vāpi śakyate // BVaky_3,9.34

anyais tu bhāvair anyeṣāṃ pracayaḥ parikalpyate
śanair idam idaṃ kṣipram iti tena pratīyate // BVaky_3,9.35

asataś ca kramo nāsti sa hi bhettuṃ na śakyate
sato 'pi cātmatattvaṃ yat tat tathaivāvatiṣṭhate // BVaky_3,9.36

kriyopādhiś ca san bhūtabhaviṣyadvartamānatāḥ
ekādaśābhir ākārair vibhaktāḥ pratipadyate // BVaky_3,9.37

bhūtaḥ pañcavidhas tatra bhaviṣyaṃś ca caturvidhaḥ
vartamāno dvidhākhyāta ity ekādaśa kalpanāḥ // BVaky_3,9.38

kāle nidhāya svaṃ rūpaṃ prajñayā yan nigṛhyate
bhāvās tato nivartante tatra saṃkrāntaśaktayaḥ // BVaky_3,9.39

bhāvināṃ caiva yad rūpaṃ tasya ca pratibimbakam
sunirmṛṣṭa ivādarśe kāla evopapadyate // BVaky_3,9.40

tṛṇaparṇalatādīni yathā sroto 'nukarṣati
pravartayati kālo 'pi mātrā mātrāvatāṃ tathā // BVaky_3,9.41

āviśyevānusaṃdhatte yathā gatimatāṃ gatīḥ
vāyus tatraiva kālātmā vidhatte kramarūpatām // BVaky_3,9.42

ayanapravibhāgaś ca gatīś ca jyotiṣāṃ dhruvā
nivṛttiprabhavāś caiva bhūtānāṃ tannibandhanāḥ // BVaky_3,9.43

mātrāṇāṃ pariṇāmā ye kālavṛttyanupātinaḥ
nakṣatrākhyā pṛthak teṣu cihnamātraṃ tu tārakāḥ // BVaky_3,9.44

rutair mṛgaśakuntānāṃ sthāvarāṇāṃ ca vṛttibhiḥ
chāyādipariṇāmaiś ca ṛtudhāmā nirūpyate // BVaky_3,9.45

nirbhāsopagamo yo 'yaṃ kramavān iva dṛśyate
akramasyāpi viśvasya tat kālasya viceṣṭitam // BVaky_3,9.46

dūrāntikavyavasthānam adhvādhikaraṇaṃ yathā
cirakṣipravyavasthānaṃ kālādhikaraṇaṃ tathā // BVaky_3,9.47

tasyābhinnasya kālasya vyavahāre kriyākṛtāḥ
bhedā iva trayaḥ siddhā yāṃl loko nātivartate // BVaky_3,9.48

ekasya śaktayas tisraḥ kālasya samavasthitāḥ
yatsaṃbandhena bhāvānāṃ darśanādarśane satām // BVaky_3,9.49

dvābhyāṃ sa kila śaktibhyāṃ bhāvānāṃ varaṇātmakaḥ
śaktis tu vartamānākhyā bhāvarūpaprakāśinī // BVaky_3,9.50

anāgatā janmaśakteḥ śaktir apratibandhikā
atītākhyā tu yā śaktis tayā janma virudhyate // BVaky_3,9.51

tamaḥprakāśavat tv ete trayo 'dhvāno vyavasthitāḥ
akramās teṣu bhāvānāṃ kramaḥ samupalabhyate // BVaky_3,9.52

dvau tu tatra tamorūpāv ekasyālokavat sthitiḥ
atītam api keṣāṃ cit punar viparivartate // BVaky_3,9.53

yugapad vartamānatvaṃ taddharmā pratipadyate
keṣāṃ cid vartamānatvāc caiti tadvad atītatām // BVaky_3,9.54

hetupakārād ākṣipto vartamānatvam āgataḥ
śāntahetūpakāraḥ san punar nopaiti darśanam // BVaky_3,9.55

dve eva kālasya vibhoḥ keṣāṃ cic chaktivartmanī
karoti yābhyāṃ bhāvānām unmīlananimīlane // BVaky_3,9.56

kalābhiḥ pṛthagarthābhiḥ pravibhaktaṃ svabhāvataḥ
ke cid buddhyanusaṃhāralakṣaṇaṃ taṃ pracakṣate // BVaky_3,9.57

jñānānugataśaktiṃ vā bāhyaṃ vā satyataḥ sthitam
kālātmānam anāśritya vyavahartuṃ na śakyate // BVaky_3,9.58

tisro bhāvasya bhāvasya keṣāṃ cid bhāvaśaktayaḥ
tābhiḥ svaśaktibhiḥ sarvaṃ sadaivāsti ca nāsti ca // BVaky_3,9.59

sattvād avyatirekeṇa tās tisro 'pi vyavasthitāḥ
kramas tās tadabhedāc ca sadasattvaṃ na bhidyate // BVaky_3,9.60

darśanādarśanenaikaṃ dṛṣṭādṛṣṭaṃ tad eva tu
adhvanām ekatā nāsti na ca kiṃ cin nivartate // BVaky_3,9.61

śaktyātmadevatāpakṣair bhinnaṃ kālasya darśanam
prathamaṃ tad avidyāyāṃ yad vidyāyāṃ na vidyate // BVaky_3,9.62

abhede yadi kālasya hrasvadīrghaplutādiṣu
dṛśyate bhedanirbhāsaḥ sa cirakṣiprabuddhivat // BVaky_3,9.63

hrasvadīrghaplutāvṛttyā nālikāsalilādiṣu
kathaṃ pracayayogaḥ syāt kalpanāmātrahetukaḥ // BVaky_3,9.64

abhivyaktinimittasya pracayena pracīyate
abhinnam api śabdasya tattvam apracayātmakam // BVaky_3,9.65

evaṃ mātrāturīyasya bhedo dāśatayasya vā
parimāṇavikalpena śabdātmani na vidyate // BVaky_3,9.66

anuniṣpādikalpena ye 'ntarāla iva sthitāḥ
śabdās te pratipattṝṇām upāyāḥ pratipattaye // BVaky_3,9.67

viśiṣṭam avadhiṃ taṃ tam upādāya prakalpate
kālaḥ kālavatām ekaḥ kṣaṇamāsartubhedabhāk // BVaky_3,9.68

buddhyavagrahabhedāc ca vyavahārātmani sthitaḥ
tāvān eva kṣaṇaḥ kālo yugamanvantarāṇi vā // BVaky_3,9.69

pratibandhābhyanujñābhyāṃ nālikāvivarāśrite
yad ambhasi prakṣaraṇaṃ tat kālasyaiva ceṣṭitam // BVaky_3,9.70

alpe mahati vā chidre tatsaṃbandhe na bhidyate
kālasya vṛttir ātmāpi tam evāsyānuvartate // BVaky_3,9.71

ākrīḍa iva kālasya dṛśyate yaḥ svaśaktibhiḥ
bahurūpasya bhāveṣu bahudhā tena bhidyate // BVaky_3,9.72

tvacisārasya vā vṛddhiṃ tṛṇarājasya vā dadhat
tāvat tadvṛddhiyogena kālatattvaṃ vikalpate // BVaky_3,9.73

vyatikrame 'pi mātrāṇāṃ tasya nāsti vyatikramaḥ
na gantṛgatibhedena mārgabhedo 'sti kaś cana // BVaky_3,9.74

udayāstamayāvṛttyā jyotiṣāṃ lokasiddhayā
kālasyāvyatipāte 'pi tāddharmyam iva lakṣyate // BVaky_3,9.75

ādityagrahanakṣatraparispandam athāpare
bhinnam āvṛttibhedena kālaṃ kālavido viduḥ // BVaky_3,9.76

kriyāntaraparicchedapravṛttā yā kriyāṃ prati
nirjñātaparimāṇā sā kāla ity abhidhīyate // BVaky_3,9.77

jñāne rūpasya saṃkrāntir jñānenaivānusaṃhṛtiḥ
ataḥ kriyāntarābhāve sā kriyā kāla iṣyate // BVaky_3,9.78

bhūto ghaṭa itīyaṃ ca sattāyā eva bhūtatā
bhūtā satteti sattāyāḥ sattā bhūtābhidhīyate // BVaky_3,9.79

parato bhidyate sarvam ātmā tu na vikalpyate
parvatādisthitis tasmāt pararūpeṇa bhidyate // BVaky_3,9.80

prasiddhabhedā vyāpārā virūpāvayavakriyāḥ
sāhacaryeṇa bhidyante sarūpāvayavakriyāḥ // BVaky_3,9.81

*vyavadhānam ivopaiti nivṛtta iva dṛśyate
kriyāsamūho bhujyādir antarālapravṛttibhiḥ // BVaky_3,9.82*

*na ca vicchinnarūpo 'pi so 'virāmān nivartate
sarvaiva hi kriyānyena samkīrṇevopalabhyate // BVaky_3,9.83*

*tadantarāladṛṣṭā vā sarvaivāvayavakriyā *
sādṛśyāt sati bhede tu tadaṅgatvena gṛhyate // BVaky_3,9.84

sad asad vāpi vastu syāt tṛtīyaṃ nāsti kiṃ cana
tena bhūtabhaviṣyantau muktvā madhyaṃ na vidyate // BVaky_3,9.85

nirvṛttirūpam ekasya bhedābhāvān na kalpate
sad asad vāpi tenaikaṃ kramarūpaṃ kathaṃ bhavet // BVaky_3,9.86

bahūnāṃ cānavasthānād ekam evopalabhyate
yathopalabdhi smaraṇaṃ tatra cāpy upapadyate // BVaky_3,9.87

sadasadrūpam ekaṃ syād sarvasyaikatvakalpane
nirvṛttirūpaṃ nirvṛtteḥ sāmānyam atha vā bhavet // BVaky_3,9.88

kāryotpattau samarthaṃ vā svena dharmeṇa tat tathā
ātmatattvena gṛhyeta sā cāsmin vartamānatā // BVaky_3,9.89

kriyāprabandharūpaṃ yad adhyātmaṃ vinigṛhyate
saṃkrāntarūpam ekatra tām āhur vartamānatām // BVaky_3,9.90

kriyātipattir atyantaṃ kriyānutpattilakṣaṇā
na ca bhūtam anutpannaṃ na bhaviṣyat tathāvidham // BVaky_3,9.91

prāg viruddhakriyotpādān nirvṛtte vā virodhini
vyāpāre 'vadhibhedena viṣayas tatra bhidyate // BVaky_3,9.92

vyabhicāre nimittasya sādhutvaṃ na prakalpate
bhāvy āsīd iti sūtreṇa tat kāle 'nyatra śiṣyate // BVaky_3,9.93

svakāla eva sādhutve kālabhede gatiḥ katham
vākyārthād atadartheṣu viśiṣṭatvaṃ na sidhyati // BVaky_3,9.94

tadarthaś ced avayavo bhāvino bhūtatāgatiḥ
na syād atyantabhūtatvam evaikaṃ tatra saṃbhavet // BVaky_3,9.95

viśiṣṭakālatā pūrvaṃ tathāpi tu viśeṣaṇe
āśrayāt so 'ntaraṅgatvāt tatra sādhur bhaviṣyati // BVaky_3,9.96

āmiśra eva prakrāntaḥ sa padārthas tathāvidhaḥ
kevalasya vimiśratvaṃ nitye 'rthe nopapadyate // BVaky_3,9.97

śuddhe ca kāle vyākhyātam āmiśre na prasidhyati
sādhutvam ayathākālaṃ tat sūtreṇopadiśyate // BVaky_3,9.98

ākhyātapadavācye 'rthe nirvartyatvāt pradhānatā
viśeṣaṇaṃ tadākṣepāt tatkāle vyavatiṣṭhate // BVaky_3,9.99

saṃpratyayānukāro vā śabdavyāpāra eva vā
adhyasyate viruddhe 'rthe na ca tena virudhyate // BVaky_3,9.100

bhūtaṃ bhaviṣyad ity etau pratyayau vartamānatām
atyajantau prapadyete viruddhāśrayarūpatām // BVaky_3,9.101

adhvano vartamānasya viṣayeṇa bhaviṣyatā
bhāṣye bhaviṣyatkāleti kāryārthaṃ vyapadiśyate // BVaky_3,9.103

icchā cikīrśatīty atra svakālam anurudhyate
bhaviṣyati prakṛtyarthe tatkālaṃ nānurudhyate // BVaky_3,9.104

āśāsyamānatantratvād āśaṃsāyāṃ viparyayaḥ
prayoktṛdharmaḥ śabdārthe śabdair evānuśajyate // BVaky_3,9.105

apchālibījasaṃyoge vartate niṣpadir yadā
tatrāvayavavṛttitvād bhaviṣyatpratiṣedhanam // BVaky_3,9.106

phalaprasavarūpe tu niṣpadau bhūtakālatā
dharmāntareṣu tad rūpam adhyasya parikalpyate // BVaky_3,9.107

upayukte nimittānāṃ vyāpāre phalasiddhaye
tatra rūpaṃ yad adhyastaṃ tatkālaṃ tat pratīyate // BVaky_3,9.108

niṣpattāv avadhiḥ kaś cit kaś cit prativivakṣitaḥ
hetujanmavyapekṣātaḥ phalajanmeti cocyate // BVaky_3,9.109

abahiḥsādhanādhīnā siddhir yatra vivakṣitā
tat sādhanāntarābhāvāt siddham ity apadiśyate // BVaky_3,9.110

tasmād avadhibhedena siddhā mukhyaiva bhūtatā
anāgatatvam astitvaṃ hetudharmavyapekṣaṇe // BVaky_3,9.111

satām indriyasaṃbandhāt saiva sattā viśiṣyate
bhedena vyavahāro hi vastvantaranibandhanaḥ // BVaky_3,9.112

astitvaṃ vastumātrasya buddhyā tu parigṛhyate
yaḥ samāsādanād bhedaḥ sa tatra na vivakṣitaḥ // BVaky_3,9.113

yogād vā strītvapuṃstvābhyāṃ na kiṃ cid avatiṣṭhate
svasminn ātmani tatrānyad bhūtaṃ bhāvi ca kathyate // BVaky_3,9.114

3,10: Puruṣasamuddeśa

pratyaktā parabhāvaś cāpy upādhī kartṛkarmanoḥ
tayoḥ śrutiviśeṣeṇa vācakau madhyamottamau // BVaky_3,10.1

sad asad vāpi caitanyam etābhyām avagamyate
caitanyabhāge prathamaḥ puruṣo na tu vartate // BVaky_3,10.2

budhijānāticitibhiḥ prathame puruṣe sati
samjñānārthair na caitanyasyopayogaḥ prakāśyate // BVaky_3,10.3

saṃbodhanārthaḥ sarvatra madhyame kaiś cid iṣyate
tathā saṃbodhane sarvāṃ prathamāṃ yuṣmado viduḥ // BVaky_3,10.4

saṃbodhanaṃ na loke 'sti vidhātavyena vastunā
svāhendraśatrur vardhasva yathā rājā bhaveti ca // BVaky_3,10.5

yuṣmadarthasya siddhatvān niyatā cādyudāttatā
yuṣmadaḥ prathamāntasya paraś cen na padād asau // BVaky_3,10.6

guṇapradhānatābhedaḥ puruśādiviparyayaḥ
nirdeśaś cānyathā śāstre nityatvān na virudhyate // BVaky_3,10.7

yathānirdeśam arthāḥ syur yesāṃ śāstraṃ vidhāyakam
kim cit sāmānyam āśritya sthite tu pratipādanam // BVaky_3,10.8

yo 'śve yaḥ pīṭha ity atra bhūtayor aśvapīṭhayoḥ
yathopalakṣaṇārthatvaṃ tathārtheṣv anuśāsanam // BVaky_3,10.9

3,11: Saṃkhyāsamuddeśa

saṃkhyāvān sattvabhūto 'rthaḥ sarva evābhidhīyate
bhedābhedavibhāgo hi loke saṃkhyānibandhanaḥ // BVaky_3,11.1

sa dharmo vyatirikto vā teṣāṃ ātmaiva vā tathā
bhedahetutvam āśritya saṃkhyeti vyapadiśyate // BVaky_3,11.2

samavetā paricchedye kva cid anyatra sā sthitā
prakalpayati bhāvānāṃ saṃkhyā bhedaṃ tathātmanaḥ // BVaky_3,11.3

paratve cāparatve ca bhede tulyā śrutir yathā
saṃkhyāśabdābhidheyatvaṃ bhedahetos tathā guṇe // BVaky_3,11.4

asvatantre svatantratvaṃ paradharmo yathā guṇe
abhedye bhedyabhāvo 'pi dravyadharmas tathā guṇe // BVaky_3,11.5

svabuddhyā tam apoddhṛtya loko 'py āgamam āśritaḥ
svadharmād anyadharmeṇa vyācaṣṭe pratipattaye // BVaky_3,11.6

paropakāratattvānāṃ svātantryenābhidhāyakaḥ
śabdaḥ sarvapadārthānā svadharmad viprakṛṣyate // BVaky_3,11.7

yathaivāviṣayaṃ jñānaṃ na kiṃ cid avabhāsate
tathā bhāvo 'py asaṃsṛṣṭo na kaś cid upalabhyate // BVaky_3,11.8

bhedena tu samākhyātaṃ yal loko 'py anuvartate
āgamāc chāstrasadṛśo vyavahāraḥ sa varṇyate // BVaky_3,11.9

buddhau sthiteṣu teṣv evam adhyāropo na durlabhaḥ
paradharmasya na hy atra sadasattvaṃ prayojakam // BVaky_3,11.10

sāmānyeṣv api sāmānyaṃ viśeṣeṣu viśiṣṭatā
saṃkhyāsu saṃkhyā liṅgeṣu liṅgam evaṃ prakalpate // BVaky_3,11.11

ato dravyāśritāṃ saṃkhyām āhuḥ saṃsargavādinaḥ
bhedābhedavyatīteṣu bhedābhedavidhāyinīm // BVaky_3,11.12

ātmāntarānāṃ yenātmā tadrūpa iva lakṣyate
atadrūpeṇa saṃsargāt sā nimittasarūpatā // BVaky_3,11.13

saṃsṛṣṭeṣv api nirbhāge bhūteṣv arthakriyā yathā
sattvādiṣu ca mātrāsu sarvāsv evaṃ pratīyate // BVaky_3,11.14

dvitvādiyonir ekatvaṃ bhedās tatpūrvakā yataḥ
vinā tena na saṃkhyānām anyāsām asti saṃbhavaḥ // BVaky_3,11.15

ekatve buddhisahite nimittaṃ dvitvajanmani
ekatvābhyāṃ samutpannam evaṃ vā tat pratīyate // BVaky_3,11.16

ekatvasamudāyo vā sāpekṣe vā pṛthak pṛthak
ekatve dvitvam ity evaṃ tayor dvivacanaṃ bhavet // BVaky_3,11.17

eko 'pi guṇabhedena saṅgho bhedaṃ prakalpayet
āśrayāśrayibhedo hi tadāśrayanibandhanaḥ // BVaky_3,11.18

saṃkhyeyasaṅghasaṃkhyānasaṅghaḥ saṃkhyeti kathyate
vimśatyādisu sānyasva dravyasaṅghasya bhedikā // BVaky_3,11.19

ekaviṃśatisaṃkhvāvāṃ saṃkhyāntarasarūpayoḥ
ekasyāṃ buddhyanāvṛttyā, bhāgayor iva kalpanā // BVaky_3,11.20

asaṃkhyāsamudāyatvāt saṃkhyākāryaṃ vidhīyate
samūhatve tu tan na syāt svāṅgādisamudāyavat // BVaky_3,11.21

saṃkhyeyāntaratantrāsu yā saṃkhyāsu pravartate
āvṛttivargasaṃkhyeyā tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,11.22

na saṃkhyāyāṃ na saṃkhyeye dvau daśety asti saṃbhavaḥ
bhedābhāvān na saṃkhyāyāṃ virodhān na tadāśraye // BVaky_3,11.23

saṃkhyāyete daśadvargau dvidaśā iti saṃkhyayā
tadrūpe vāpi saṃkhyeya āvṛttiḥ parigaṇyate // BVaky_3,11.24

saṃkhyā nāma na saṃkhyāsti saṃjñaiṣeti yathocyate
rūpaṃ na rūpam apy evaṃ samjñā sā hi sitādiṣu // BVaky_3,11.25

saṃkhyānajātiyogāt tu saṃkhyā saṃkhyeti kathyate
rūpatvajātiyogāc ca rūpe rūpam iti smṛtam // BVaky_3,11.26

nimittam ekam ity atra vibhaktyā nābhidhīyate
tadvatas tu yad ekatvaṃ vibhaktis tatra vartate // BVaky_3,11.27

ekasya pracayo dṛṣṭaḥ samūhaś ca dvayos tathā
nimittavyatirekeṇa saṃkhyānyā bhedikā tataḥ // BVaky_3,11.28

tad ekam api caikatvaṃ vibhaktiśravaṇād ṛte
nocyate tena śabdena vibhaktyā tu sahocyate // BVaky_3,11.29

anvayavyatirekau ca yadi syād vacanāntaram
syātām asati tasmimś ca prakṛtyartho na kalpyate // BVaky_3,11.30

ekatvam eka ity atra śuddhadravyaviśeṣaṇam
saguṇas tu prakṛtyartho vibhaktyarthena bhidyate // BVaky_3,11.31

dvyekayor iti nirdeśāt saṃkhyāmātre 'pi saṃbhavaḥ
ekādīnāṃ prasiddhyā tu saṃkhyeyārthatvam ucyate // BVaky_3,11.32

3,12: Upagrahasamuddeśa

ya ātmanepadād bhedaḥ kva cid arthasya gamyate
anyataś cāpi lādeśān manyante tam upagraham // BVaky_3,12.1

kva cit sādhanam evāsau kva cit tasya viśeṣaṇam
sādhanaṃ tatra karmādi vyaktavāco viśeṣaṇam // BVaky_3,12.2

kriyā viṣayabhedena jīvikādiṣu bhidyate
lādeśaiḥ sa kriyābhedo vākyeṣv api niyamyate // BVaky_3,12.3

dhātvarthas tadviśeṣaś cāpy uktaḥ kva cid upagrahaḥ
dhātvartho gandhanādiḥ syād vyatihāro viśeṣaṇam // BVaky_3,12.4

kriyāpravṛttāv ākhyātā kaiś cit svārthaparārthatā
asati vā sati vāpi vivakṣitanibandhanā // BVaky_3,12.5

kesāṃ cit kartrabhiprāye ṇicā saha vikalpate
ātmanepadam anyesāṃ tadarthā prakṛtir yathā // BVaky_3,12.6

krīṇīṣva vapate dhatte cinoti cinute 'pi ca
āptaprayogā dṛśyante yeṣu ṇyartho 'bhidhīyate // BVaky_3,12.7

saṃvidhānaṃ pacādināṃ kva cid arthaḥ pratīyate
tannimittā yathānyāpi kriyādhiśrayaṇādikā // BVaky_3,12.8

kartrabhiprāyatā sūtre kriyābhedopalakṣaṇam
tathābhūtā kriyā yā hi tatkartā phalabhāg yataḥ // BVaky_3,12.9

yathopalakṣyate kālas tārakādarśanādibhiḥ
tathā phalaviśeṣeṇa kriyābhedo nidarśyate // BVaky_3,12.10

kriyāviśeṣavacane sāmarthyam uparudhyate
kesāṃ cid anye tu kṛtāḥ svariteto ñitas tathā // BVaky_3,12.11

anubandhaś ca siddhe 'rthe smṛtyartham anuṣajyate
tulyārtheṣv api cāvaśyaṃ na sarveṣv ekadharmatā // BVaky_3,12.12

dṛśīkṣyoḥ sadṛśe 'py arthe nābhedaḥ pratipūrvayoḥ
ṇyarthopādāyinas tasmān na tulyārthāḥ pacādibhiḥ // BVaky_3,12.13

umbhyarthe vartamānasya karoter bhinnadharmaṇaḥ
ṇyarthopādāyitā tasmān niyatāḥ śabdaśaktayaḥ // BVaky_3,12.14

tathā hy anuprayogasya karoter ātmanepade
pūrvavadgrahaṇaṃ prāpte svaritaṃ samupasthitam // BVaky_3,12.15

ekatve 'pi kriyākhyāte sādhanāśrayasaṃkhyayā
bhidyate na tu liṅgākhyo bhedas tatra tadāśritaḥ // BVaky_3,12.16

tasmād avasthite 'py arthe kasya cit pratibadhyate
śabdasya śaktiḥ sa tv eṣa śāstre 'nvākhyāyate vidhiḥ // BVaky_3,12.17

yasyārthasya prasiddhyartham ārabhyante pacādayaḥ
tat pradhānaṃ phalaṃ teṣāṃ na lābhādi prayojanam // BVaky_3,12.18

yatrobhau svāmidāsau tu prārabhete saha kriyām
yugapad dharmabhedena dhātus tatra na vartate // BVaky_3,12.19

yatra pratividhānārthaḥ pacis tatrātmanepadam
parasmaipadam anyatra saṃskārādyabhidhāyini // BVaky_3,12.20

saṃvidhātuś ca sāṃnidhyād dāse dharmo 'nusajyate
plakṣaśabdasya sāṃnidhyān nyagrodhe plakṣatā yathā // BVaky_3,12.21

puroḍāśābhidhānaṃ ca dhānādiṣu yathā sthitam
chattriṇā cābhisaṃbandhāc chattriśabdābhidheyatā // BVaky_3,12.22

arthāt pratītam anyonyaṃ pārārthyam avivakṣitam
ity ayaṃ śeṣaviṣayaḥ kaiś cid atrānuvarṇyate // BVaky_3,12.23

atha pratividhātā yo halaiḥ kṛṣati pañcabhiḥ
bhāṣye nodāhṛtaṃ kasmāt prāptaṃ tatrātmanepadam // BVaky_3,12.24

pratītatvāt tadarthasya śeṣatvaṃ yadi kalpyate
na syāt prāptavibhāṣāsau svaritetāṃ nivartikā // BVaky_3,12.25

śuddhe tu saṃvidhānārthe kaiś cid atreṣyate kṛṣiḥ
taddharmā yajir ity evaṃ na syāt tatrātmanepadam // BVaky_3,12.26

atra tūpapadenāyam arthabhedaḥ pratīyate
prāpte vibhāṣā kriyate tasmān nātrātmanepadam // BVaky_3,12.27

3,13: Liṅgasamuddeśa

stanakeśādisaṃbandho viśiṣṭā vā stanādayaḥ
tadupavyañjanā jātir guṇāvasthā guṇās tathā // BVaky_3,13.1

śabdopajanito 'rthātmā śabdasaṃskāra ity api
liṅgānāṃ liṅgatattvajñair vikalpāḥ sapta darśitāḥ // BVaky_3,13.2

upādānavikalpāś ca liṅgānāṃ sapta varṇitāḥ
vikalpasaṃniyogābhyāṃ ye śabdeṣu vyavasthitāḥ // BVaky_3,13.3

tisro jātaya evaitāḥ kesāṃ cit samavasthitāḥ
aviruddhā, viruddhābhir gomahiṣyādijātibhiḥ // BVaky_3,13.4

hastinyāṃ vaḍavāyāṃ ca strīti buddheḥ samanvayaḥ
atas tāṃ jātim icchanti dravyādisamavāyinīm // BVaky_3,13.5

paratantrasya yal liṅgam apoddhāre vivakṣite
tatrāsau śabdasaṃskāraḥ śabdair eva vyapāśritaḥ // BVaky_3,13.6

buddhyā kalpitarūpeṣu liṅgeṣv api ca saṃbhavaḥ
strītvādīnāṃ vyavasthā hi sā liṅgair vyapadiśyate // BVaky_3,13.7

yathā salilanirbhāsā mṛgatṛṣṇāsu jāyate
jalopalabdhyanuguṇād bījād buddhir jale 'sati // BVaky_3,13.8

tathaivāvyapadeśyebhyo hetubhyas tārakādiṣu
mukhyebhya iva liṅgebhyo bhedā loke vyavasthitāḥ // BVaky_3,13.9

vyakteṣu vyaktarūpāṇāṃ stanādīnāṃ tu darśanāt
avyaktavyañjanāvyakter jātir na parikalpyate // BVaky_3,13.10

astitvaṃ ca pratijñāya sadādarśanam icchataḥ
atyantādarśane na syād asattvaṃ prati niścayaḥ // BVaky_3,13.11

na cālam anumānāya śabdo 'darśanapūrvakaḥ
siddhe hi darśane kiṃ syād anumānaprayojanam // BVaky_3,13.12

āvirbhāvas tirobhāvaḥ sthitiś cety anapāyinaḥ
dharmā mūrtiṣu sarvāsu liṅgatvenānudarśitāḥ // BVaky_3,13.13

sarvamūrtyātmabhūtānāṃ śabdādināṃ guṇe guṇe
trayaḥ sattvādidharmās te sarvatra samavasthitāḥ // BVaky_3,13.14

rūpasya cātmamātrānāṃ śuklādināṃ pratikṣaṇam
kā cit pralīyate kā cit kathaṃ cid abhivardhate // BVaky_3,13.15

kvathitodakavac caiṣām anavasthitavṛttitā
ajasraṃ sarvabhāvānāṃ bhāṣya evopavarṇitā // BVaky_3,13.16

pravṛtter ekarūpatvaṃ sāmyaṃ vā sthitir ucyate
avirbhāvatirobhāvapravṛttyā vāvatiṣṭhate // BVaky_3,13.17

guṇā ity eva buddher vā nimittatvaṃ sthitir matā
sthiteś ca sarvaliṅgānāṃ sarvanāmatvam ucyate // BVaky_3,13.18

sthiteṣu sarvaliṅgeṣu vivakṣāniyamāśrayaḥ
kasya cic chabdasaṃskāre vyāpāraḥ kva cid iṣyate // BVaky_3,13.19

saṃnidhāne nimittānāṃ kiṃ cid eva pravartakam
yathā takṣādiśabdānāṃ lingeṣu niyamas tathā // BVaky_3,13.20

bhāvatattvadṛśaḥ śiṣṭāḥ śabdārtheṣu vyavasthitāḥ
yad yad dharme 'ṅgatām eti liṅgaṃ tat tat pracakṣate // BVaky_3,13.21

svarabhedād yathā śabdāḥ sādhavo viṣayāntare
liṅgabhedāt tathā siddhāt sādhutvam anugamyate // BVaky_3,13.22

prayogo viprayogaś ca loke yatropalabhyate
śāstram ārabhyate tatra na prayogāviparyaye // BVaky_3,13.23

upādhibhedād artheṣu guṇadharmasya kasya cit
nimittabhāvaḥ sādhutve vivakṣā ca vyavasthitā // BVaky_3,13.24

himāraṇye mahattvena yukte strītvam avasthitam
hrasvopādhiviśiṣṭāyāḥ kuṭyāḥ prasavayogitā // BVaky_3,13.25

śabdāntarānāṃ bhinne 'rtha upāyāḥ pratipattaye
ekatām iva niścitya laghvartham upadarśitāḥ // BVaky_3,13.26

utpattiḥ prasavo 'nyeṣāṃ nāśaḥ saṃstyānam ity api
ātmarūpaṃ tu bhāvānāṃ sthitir ity apadiśyate // BVaky_3,13.27

dṛṣṭaṃ nimittaṃ kesāṃ cij jātyādivad avasthitam
dṛṣṭavac chabdasaṃskāramātraṃ tu parikalpitam // BVaky_3,13.28

yathā prasiddhe 'py ekatve nānātvābhiniveśinaḥ
nānātvaṃ janayantīva śabdā liṅge 'pi sa kramaḥ // BVaky_3,13.29

idaṃ veyam ayaṃ veti śabdasaṃskāramātrakam
nimittadarśanād arthe kaiś cit sarvatra varṇyate // BVaky_3,13.30

nāvaśyaṃ viṣayatvena nimittaṃ vyavatiṣṭhate
indriyādi yathādṛṣṭaṃ bhedahetus tad iṣyate // BVaky_3,13.31

3,14: Vṛttisamuddeśa

kutsāpraśaṃsātiśayaiḥ samāptārthaṃ tu yujyate
padaṃ svārthādayaḥ sarve yasmāt kutsādihetavaḥ // BVaky_3,14.1

devadattādikutsāyāṃ vartate kutsitaśrutiḥ
kutsitasthā tu yā kutsā tadarthaḥ ko vidhīyate // BVaky_3,14.2

prakṛṣṭa iti śuklādiprakarṣasyābhidhāyakaḥ
prakṛṣṭasya prakarṣe tu tarabādir vidhīyate // BVaky_3,14.3

kutsitatvena kutsyo vā na samyag vāpi kutsitaḥ
svaśabdābhihite kena viśiṣṭo 'rthaḥ pratīyate // BVaky_3,14.4

na ca sāṃpratikī kutsā bhedābhāvāt pratīyate
pūjyate kutsitatvena praśastatvena kutsyate // BVaky_3,14.5

viśeṣaṇaviśeṣyatvaṃ padayor upajāyate
na prātipadikārthaś ca tatraiva vyatiricyate // BVaky_3,14.6

viśeṣyaṃ syād anirjñātaṃ nirjñāto 'rtho viśeṣaṇam
parārthatvena śeṣatvaṃ sarveṣām upakāriṇām // BVaky_3,14.7

vibhaktibhedo niyamād guṇaguṇyabhidhāyinoḥ
sāmānādhikaraṇyasya prasiddhir dravyaśabdayoḥ // BVaky_3,14.8

dravye 'nirjñātajātīye kṛṣṇaśabdaḥ prayujyate
anirjñātaguṇe caivaṃ tilaśabdaḥ pravartate // BVaky_3,14.9

sāmānyānām asaṃbandhāt tau viśeṣe vyavasthitau
rūpābhedād viśeṣaṃ tam abhivyaṅktuṃ na śaknutaḥ // BVaky_3,14.10

tāv eva saṃnipatitau bhedena pratipādane
avacchedam ivādhāya saṃśayaṃ vyapakarṣataḥ // BVaky_3,14.11

dravyātmā guṇasaṃsargabhedād āśrīyate pṛthak
jātisaṃbandhabhedāc ca dvitīya iva gṛhyate // BVaky_3,14.12

nimittair abhisaṃbandhād yā nimittasarūpatā
tayaikasyāpi nānātvaṃ rūpabhedāt prakalpate // BVaky_3,14.13

dravyāvasthā tṛtīyā tu yasyāṃ saṃsṛjyate dvayam
tayor avasthayor bhedād āśrayatve niyujyate // BVaky_3,14.14

buddhyaikaṃ bhidyate bhinnam ekatvaṃ copagacchati
buddhyāvasthā vibhajyante sā hy arthasya vidhāyikā // BVaky_3,14.15

vyapadeśivad ekasmin buddhyā nānātvakalpanā
tayā kalpitabhedaḥ sann arthātmā vyapadiśyate // BVaky_3,14.16

kriyābhedena dṛṣṭānām aśmādīnāṃ punaḥ punaḥ
kiṃ cid darśanam anyena darśanenāpadiśyate // BVaky_3,14.17

prayogabhedād dhātūnāṃ prakalpya bahurūpatām
bhedābhedāv upādāya kva cid ekāctvam ucyate // BVaky_3,14.18

anvayavyatirekābhyām arthavān parikalpitaḥ
eko dhātvarthavigamād varṇatvenopacaryate // BVaky_3,14.19

dravyātmānas trayas tasmād buddhau nānā vyavasthitāḥ
āśrayāśrayidharmeṇety ayaṃ pūrvebhya āgamaḥ // BVaky_3,14.20

sāmānādhikaraṇyaṃ ca śabdayoḥ kaiś cid iṣyate
viśeṣaṇaviśeṣyatvaṃ saṃjñāsaṃjñitvam eva ca // BVaky_3,14.21

keṣāṃ cij jātiguṇayor ekārthasamavetayoḥ
vṛttiḥ kṛṣṇatileṣv iṣṭā śabde dravyābhidhāyini // BVaky_3,14.22

saṃs tu rūparasādinām āśrayo nābhidhīyate
dravyābhidhānena vinā tatas te dvandvabhāvinaḥ // BVaky_3,14.23

dravyābhidhāyī kṛṣṇādir ākāṅkṣāvān pravartate
nimittānuvidhāyitvāt tat tilādau na vidyate // BVaky_3,14.24

evaṃ jātimati dravye pratyāsanne kriyāṃ prati
guṇadharma guṇāviṣṭaṃ dravyaṃ bhedāya kalpate // BVaky_3,14.25

guṇamātrābhidhāyitvaṃ ke cid icchanti vṛttiṣu
ajāśvādiṣu saṃbandhād rūḍhīnām iva rūḍhibhiḥ // BVaky_3,14.26

tile pūrvam upātte vā tatraiva matub iṣyate
sa ca dharmaḥ samāseṣu guṇas tasmād viśeṣaṇam // BVaky_3,14.27

[paṭvīmṛdvyoḥ samāse tu yady apy ekārthavṛttitā
bhinnam atrādhikaraṇaṃ prāg vṛttes tac ca gṛhyate // BVaky_3,14.28*

anusyūteva bhedābhyām ekā prakhyopajāyate
yadā sahavivakṣāṃ tām āhur dvandvaikaśeṣayoḥ // BVaky_3,14.29

itaretarayogas tu bhinnasaṅghābhidhāyinām
pratyekaṃ ca samūho 'sau samūhiṣu samāpyate // BVaky_3,14.30

vyāpārasamudāyasya yathādhiśrayaṇādiṣu
pratyekaṃ jātivad vṛttis tathā dvandvapadeṣv api // BVaky_3,14.31

śauṇḍārdharcapuroḍāśacchattriṇo 'tra nidarśanam
te viṣṇumitrā iti ca bhinneṣu sahacāriṣu // BVaky_3,14.32

arthāntarābhidhāyitvaṃ tathārthāntaravartinām
yābhyāṃ caikam anekārthaṃ tābhyām evāparaṃ padam // BVaky_3,14.33

samudāyāntaratvāc ca tādṛśo 'rtho na laukikaḥ
anvayavyatirekābhyāṃ śāstrārtho 'pi na dṛśyate // BVaky_3,14.34

duḥkhā durupapādā ca tasmād bhāṣye 'py udāhṛtā
yugapadvācitā sā tu vyavahārārtham āśritā // BVaky_3,14.35

samudāyam upakramya padaṃ tasyāṃ prayujyate
vibhāgena samākhyāne tatas tad dvyartham ucyate // BVaky_3,14.36

vākye 'pi niyatā dharmāḥ ke cid vṛttau dvayos tathā
te tv abhedena sāmarthyamātra evopavarṇitāḥ // BVaky_3,14.37

vṛttau viśeṣavṛttitvād bhede sāmānyavācitā
upamānasamāsādau śyāmādīnām udāhṛtā // BVaky_3,14.38

vṛttir anyapadārthe yā tasyā vākyeṣv asaṃbhavaḥ
cārthe dvandvapadānāṃ ca bhede vṛttir na vidyate // BVaky_3,14.39

bhede sati nirādīnāṃ krāntādyartheṣv asaṃbhavaḥ
prāg vṛtter jātivācitvaṃ na ca gaurakharādiṣu // BVaky_3,14.40

krīḍāyā, jīvikāyāś ca vākyenāvacanāt tathā
na nityagrahaṇaṃ yuktaṃ kauṭilye yaṅvidhau yathā // BVaky_3,14.41

nirdhāraṇādiviṣaye vyapekṣaiva yataḥ sthitā
samāsapratiṣedhānāṃ tato nāsti prayojanam // BVaky_3,14.42

vidhibhiḥ pratiṣedhaiś ca bhedābhedanidarśanam
kṛtaṃ dvandvaikavadbhāve saṅghavṛttyupadeśavat // BVaky_3,14.43

sāmarthyam aviśeṣoktam api lokavyavasthayā
vṛttyavṛttyoḥ prayogajñair vibhaktaṃ pratipattṛbhiḥ // BVaky_3,14.44

arthasya vinivṛttatvāl lugādi na virudhyate
ekārthībhāva evātaḥ samāsākhyā vidhīyate // BVaky_3,14.45

vyavasthitavibhāṣā ca sāmānye kaiś cid iṣyate
tathā vākyaṃ vyapekṣāyāṃ samāso 'nyatra śiṣyate // BVaky_3,14.46

tulyaśrutitvāt tattve 'pi rājādīnām upāśrite
vṛttau viśeṣaṇākāṅkṣāgamakatvān nivartate // BVaky_3,14.47

saṃbandhiśabdaḥ sāpekṣo nityaṃ sarvaḥ prayujyate
svārthavat sā vyapekṣāsya vṛttāv api na hīyate // BVaky_3,14.48

samudāyena saṃbandho yesāṃ gurukulādinā
saṃspṛśyāvayavāṃs te 'pi yujyante tadvatā saha // BVaky_3,14.49

abudhān praty upāyāś ca vicitrāḥ pratipattaye
śabdāntaratvād atyantabhedo vākyasamāsayoḥ // BVaky_3,14.50

asamāse samāse ca gorathādiṣv adarśanāt
yuktādināṃ na śāstreṇa nivṛttyanugamaḥ kṛtaḥ // BVaky_3,14.51

śabdāntaratvād yuktādiḥ kva cid vākye prayujyate
praparṇaprapalāśādau gataśabdaś ca vṛttiṣu // BVaky_3,14.52

viśeṣaṇaviśesyatvaṃ kaiś cid ekas tathāśrayaḥ
upāye tattvadarśitvād iṣyate vṛttivākyayoḥ // BVaky_3,14.53

padaṃ yathaiva vṛkṣādi viśiṣṭe 'rthe vyavasthitam
nīlotpalādy api tathā bhāgābhyāṃ vartate vinā // BVaky_3,14.54

śrotriyakṣetriyādināṃ na ca vāsiṣṭhagārgyavat
bhedena pratyayo loke tulyarūpāsamanvayāt // BVaky_3,14.55

saptaparṇādivad bhedo na vṛttau vidyate kva cit
rūḍhyarūḍhivibhāgo 'pi kriyate pratipattaye // BVaky_3,14.56

yā sāmānyāśrayā saṃjñā viśeṣaviṣayā ca yā
bahulagrahaṇān nāsti pravṛttir ubhayos tayoḥ // BVaky_3,14.57

susūkṣmajaṭakeśādau samāso 'vayave yadi
syāt syāt tatrāntaraṅgatvād bādhako 'vayavasvaraḥ // BVaky_3,14.58

samudāyasya vṛttau ca naikadeśo vibhāṣyate
bheda eva vibhāṣāyā niyato viṣayo yataḥ // BVaky_3,14.59

yataś cāviṣayaḥ so 'syās tasmān nāsty akṛtārthatā
abhedaprakrame 'tyantaṃ bhedānām apasāraṇāt // BVaky_3,14.60

mahākaṣṭaśritety evaṃ na syād bhedaḥ padatraye
vṛttāv avayavasyāttvaṃ yasmān na pratiṣidhyate // BVaky_3,14.61

mahāraṇyam atīte tu tripadād bhidyate svaraḥ
yasmāt tatrāntaraṅgatvād bādhako 'vayavasvaraḥ // BVaky_3,14.62

satiśiṣṭabaliyastvāt thāthādisvara eva tu
dvipade tena yagapat tritayaṃ na samasyate // BVaky_3,14.63

yeṣām apūjyamānatvaṃ parārthānugamātmake
viśeṣaṇaviśeṣyatvam api teṣāṃ na kalpate // BVaky_3,14.64

viśeṣaḥ śrūyamāṇo 'pi pradhāneṣu guṇeṣu vā
śabdāntaratvād vākye tu vṛttau nityaṃ na vidyate // BVaky_3,14.65

viśeṣakarmasaṃbandhe nirbhukte 'pi kṛtādibhiḥ
viśeṣanirapekṣo 'nyaḥ kṛtaśabdaḥ pravartate // BVaky_3,14.66

akarmakatve saty evaṃ ktāntaṃ bhāvābhidhāyi tat
tataḥ kriyāvatā kartrā yogo bhavati karmaṇām // BVaky_3,14.67

avigrahā gatādisthā yathā grāmādikarmabhiḥ
saṃbadhyate kriyā tadvat kṛtapūrvyādiṣu sthitā // BVaky_3,14.68

muṇḍisūtrvādayo 'sadbhir bhāgair anugatā iva
vibhaktāḥ kalpitātmāno dhātavaḥ kuṭṭicarcivat // BVaky_3,14.69

putrīyatau na putro 'sti viśeṣecchā tu tādṛśī
vinaiva putrānugamād yā putre vyavatiṣṭhate // BVaky_3,14.70

prāṇair vinā yathā dhārir jīvatau prāṇakarmakaḥ
na cātra dhārir na prāṇā jīvatis tu kriyāntaram // BVaky_3,14.71

tathā vineṣiputrābhyāṃ putrīyāyāṃ kriyāntaram
anvākhyānāya bhedās tu sadṛśāḥ pratipādakāḥ // BVaky_3,14.72

ākṣepāc ca prayoge.na viṣayāntaravartinā
sad apīcchākyacaḥ karma vākya eva prayujyate // BVaky_3,14.73

prasiddhena hṛtaḥ śabdo bhāvagarhābhidhāyinā
abhyāse tulyarūpatvān na yaṅantaḥ prayujyate // BVaky_3,14.74

śabdā yathā vibhajyante bhāgair iva vikalpitaiḥ
anvākhyeyās tathā śāstram atidūre vyavasthitam // BVaky_3,14.75

arthasyānugamaṃ kaṃ cid dṛṣṭvaiva parikalpitam
padaṃ vākye pade dhātur dhātau bhāgaś ca muṇḍivat // BVaky_3,14.76

aviprayogaḥ sādhutve vyutpattir anavasthitā
upāyān pratipattīnāṃ nābhimanyeta satyataḥ // BVaky_3,14.77

yathaiva ḍitthe davatiḥ pācake pacatis tathā
ḍayatiś ca paciś caiva dvāv apy etāv alaukikau // BVaky_3,14.78

prakṛtipratyayāv ūhyau padāt tābhyāṃ padaṃ tathā
anubandhasvarādibhyaḥ śiṣṭaiḥ śāstraṃ na tān prati // BVaky_3,14.79

śāstradṛṣṭis tu śāstrasya prāptimātre 'py aniścite
yujyate pratyavāyena śāstraṃ cakṣur apaśyatām // BVaky_3,14.80

arthāntarābhidhānāc ca paurvāparyaṃ na bhidyate
rājadantāhitāgnyādirājāśvādiṣu sarvathā // BVaky_3,14.81

vinaiva pratyayair vṛttau ye bhinnārthābhidhāyinaḥ
gargādayo lukā teṣāṃ sādhutvam anugamyate // BVaky_3,14.82

[so 'yam ity abhisaṃbandhāt pratyayena vinā yadi
bhṛgvādayaḥ prayujyeran nāpatye niyamo bhavet // BVaky_3,14.83*

so 'yam ity abhisaṃbandhe liṅgopavyañjanād ṛte
praṣṭhādiṣu na jāyaiva niyamena pratīyate // BVaky_3,14.84

mānameyābhisaṃbandhaviśeṣe 'ṅgīkṛte tathā
prasthādīnām asādhutvaṃ taddhitena vinā bhavet // BVaky_3,14.85

taddhito yogabhedena vākyaṃ vā syād vibhāṣitam
parimāṇādhike tatra prathamā śiṣyate punaḥ // BVaky_3,14.86

vyatiriktasya sādhutve tad eva ca nidarśanam
yujyate 'ṅgīkṛtādhikyaṃ tat sarvābhir vibhaktibhiḥ // BVaky_3,14.87

śuklādiṣu matublopo vyatirekasya darśanāt
asādhutvanivṛttyarthaṃ sādhavas te bidādivat // BVaky_3,14.88

viśeṣaṇād viśeṣye 'rthe tadbhāvābhyuccaye sati
punaś ca pratisaṃhāre vṛttim eke pracakṣate // BVaky_3,14.89

nimitte pratyayaḥ pūrvo nānuprāpto nimittinā
nimittavati buddheś ca na nimittasarūpatā // BVaky_3,14.90

saṃskārasahitāj jñānān nopaślesaḥ smṛter api
vyāpāre tannimittānāṃ na grāhyaṃ syāt tathā sthitam // BVaky_3,14.91

antaḥkaraṇavṛttau ca vyarthā bāhyārthakalpanā
tasmād anupakāre vā grāhyaṃ vā na tathā sthitam // BVaky_3,14.92

anusyūteva saṃsṛṣṭair arthe buddhiḥ pravartate
vyākhyātāro vibhajyārthāṃs tān bhedena pracakṣate // BVaky_3,14.93

tadātmany avibhakte ca buddhyantaram upāśritāḥ
vibhāgam iva manyante viśeṣaṇaviśeṣyayoḥ // BVaky_3,14.94

abudhān prati vṛttiṃ ca vartayantaḥ prakalpitām
āhuḥ parārthavacane tyāgābhyuccayadharmatām // BVaky_3,14.95

anvayād gamyate so 'rtho virodhī vā nivartate
dvyartham arthāntare vāpi tatrāhur upasarjanam // BVaky_3,14.96

upāyamātraṃ nānātvaṃ samūhas tv eka eva saḥ
vikalpābhyuccayābhyāṃ vā bhedasaṃsargakalpanā // BVaky_3,14.97

vṛttiṃ vartayatām evam abudhapratipattaye
bhinnāḥ saṃbodhanopāyāḥ puruṣeṣv anavasthitāḥ // BVaky_3,14.98

vācikā dyotikā vāpi saṃkhyānāṃ vā vibhaktayaḥ
tadrūpe 'vayave vṛttau saṃkhyābhedo nivartate // BVaky_3,14.99

abhedaikatvasaṃkhyā vā tatrānyaivopajāyate
saṃsargarupaṃ saiṃkhyānām avibhaktaṃ tad ucyate // BVaky_3,14.100

yathauṣadhirasāḥ sarve madhuny āhitaśaktayaḥ
avibhāgena vartante tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,14.101

bhedānāṃ vā parityāgāt saṃkhyātmā sa tathāvidhaḥ
vyāpārāj jātibhāgasya bhedāpohena vartate // BVaky_3,14.102

agṛhītaviśeṣeṇa yathā rūpeṇa rūpavān
prakhyāyate na śuklādibhedarūpas tu gṛhyate // BVaky_3,14.103

bhedarūpasamāveśe tathā saty avivakṣite
bhāgaḥ prakāśitaḥ kaś cic chāstre 'ṅgatvena gṛhyate // BVaky_3,14.104

saṃkḥyāsāmānyarūpeṇa tadā so 'mśaḥ pratīyate
arthasyānekaśaktitve śabdair niyataśaktibhiḥ // BVaky_3,14.105

avyayānāṃ ca yo dharmo yaś ca bhedavatāṃ kramaḥ
abhinnavyapadeśārham antarālaṃ tad etayoḥ // BVaky_3,14.106

alukaś caikavadbhāvas tasmin sati na śiṣyate
sa ca goṣucarādīnāṃ dharmo 'sti vacanāntare // BVaky_3,14.107

jātau dvivacanābhāvāt tad vṛttiṣu na vidyate
pratyākhyāne tu yogasya dravye goṣucarādayaḥ // BVaky_3,14.108

āśrayād bhedavattāyāḥ sarvabhedasamanvayaḥ
dravyābhidhānapakṣo 'pi jātyākhyāyāṃ na vidyate // BVaky_3,14.109

sarvadravyagatiś caivam ekaśeṣaś ca nocyate
pratyākhyāte 'nyathā sūtre bhinnadravyagatir bhavet // BVaky_3,14.110

vṛttau yo yuktavadbhāvo varaṇādiṣu śiṣyate
abhedaikatvasaṃkhyāyāṃ godau tatra na sidhyati // BVaky_3,14.111

prāg vṛtter yuktavadbhāve ṣaṣṭhī bhedāśrayā bhavet
vṛttau saṃkhyāviśeṣāṇāṃ tyāgād bhedo nivartate // BVaky_3,14.112

vidyamānāsu saṃkhyāsu ke cit saṃkhyāntaraṃ viduḥ
abhedākhyam upagrāhi vṛttau tac copajāyate // BVaky_3,14.113

vyāpāraṃ yāti bhedākhyais tat svair avayavaiḥ kva cit
ātmā bhedānapekṣo 'sya kva cid eti nimittatām // BVaky_3,14.114

dāsyāḥ patir iti vyakto godāv iti ca dṛśyate
vyāpārabhedaḥ saṃkhyāyās tasmād eva vyavasthitaḥ // BVaky_3,14.115

dvyādināṃ ca dviputrādau bāhyo bhedo nivartate
vibhaktivācyaḥ svārthatvān nimittaṃ tv avatiṣṭhate // BVaky_3,14.116

dvitvopasarjane saṅghe dviśabdas tatra vartate
so 'yam ity abhisaṃbandhād ubhaśabde na tat tathā // BVaky_3,14.117

ubhayas tatra tulyārtho vṛttau nityaṃ prayujyate
sūtre 'pi nityagrahaṇaṃ tadartham abhidhīyate // BVaky_3,14.118

āpi ke cāparārthatvān nābheda upajāyate
ubhe iti tataḥ svārthe bhede vṛttiḥ prayujyate // BVaky_3,14.119

strītvābhidhānapakṣe 'pi guṇabhāvaviparyayaḥ
svabhāvād aparārthatvāt tatra bhedo na hīyate // BVaky_3,14.120

tasmād dvivacanāṭ ṭāpaś cobhayo 'nyatra dṛśyate
pratyayaṃ tayapaṃ hitvā nāsty uttarapade punaḥ // BVaky_3,14.121

prāptiḥ pragṛhyasaṃjñāyā na syāt pratyayalakṣaṇāt
kumāryagāre na hy asti samāso vacanāntare // BVaky_3,14.122

ekadvayor yañādināṃ vibhāṣā luṅ na kalpate
yauṣmākas tāvakaś ceti bhedābhāvān na sidhyati // BVaky_3,14.123

dṛṣṭo gārgyatare bhedas tathā gargatarā iti
yuṣmatpitā tvatpiteti tathādeśau vyavasthitau // BVaky_3,14.124

upādhibhūtā yā saṃkhyā prakṛtau samavasthitā
ādeśaiḥ samjnayā vāpi vibhaktyā vyajyate vinā // BVaky_3,14.125

śaurpike māsajāte ca parimāṇaṃ svabhāvataḥ
upādhibhūtām āśritya saṃkhyāṃ bhedena vartate // BVaky_3,14.1.26

vayasvini paricchedaḥ krīte cāpi na gamyate
iṣṭo 'bhedād ṛte tatra patimāṇam anarthakam // BVaky_3,14.127

bhinnasyābhedavacanāt prasthādibhyaḥ śaso vidhiḥ
taddharmatvād abhedāt tu ghaṭādibhyo na dṛśyate // BVaky_3,14.128

śrūyate vacanaṃ yatra bhāvas tatra viśiṣyate
nivartate yad vacanaṃ tasya bhāvo na vidyate // BVaky_3,14.129

kāryaṃ sattāśrayaṃ śāstrād apravṛttir adarśanam
vākye dṛṣṭaṃ yad atyantam abhāvas tasya vṛttiṣu // BVaky_3,14.130

samjñāviṣayabhedārthaṃ prasaktādarśanaṃ smṛtam
śrūyamānaṃ tu vacanaṃ viśiṣṭam upalabhyate // BVaky_3,14.131

abhāvo vā luko yatra rūpavān vā vidhīyate
vyabhicārān nimittasya tatrāsādhuḥ prasajyate // BVaky_3,14.132

bhedaḥ saṃkhyāviśeṣo vā vyākhyāto vṛttivākyayoḥ
sarvatraiva viśeṣas tu nāvaśyaṃ tādṛśo bhavet // BVaky_3,14.133

āteś ca bhedahetutvān na liṅgena viśeṣyate
pradhānaṃ mṛgadugdhādau gārgīputre na sa kramaḥ // BVaky_3,14.134

abhede liṅgasaṃkhyābhyāṃ yogāc chuklaṃ paṭā iti
prasakte śāstram ārabdhaṃ siddhaye liṅgasaṃkhyayoḥ // BVaky_3,14.135

parārthaṃ śeṣabhāvaṃ yo vṛttiṣu pratipadyate
guṇo viśeṣaṇatvena sa sūtre vyapadiśyate // BVaky_3,14.136

śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ
vṛtter abhinnarūpatvāt teṣu vṛttir na vidyate // BVaky_3,14.137

rūpāc ca śabdasaṃskāraḥ sāmānyaviṣayo yataḥ
tasmāt tadāśrayaṃ liṅgaṃ vacanaṃ ca prasajyate // BVaky_3,14.138

saliṅgaṃ ca sasaṃkhyaṃ ca tato dravyābhidhāyinā
saṃbadhyate padaṃ tatra tayor bhinnā śrutir bhavet // BVaky_3,14.139

bhāvino bahiraṅgasya vacanād āśrayasya ye
liṅgasaṃkhye guṇānāṃ te sūtreṇa pratipādite // BVaky_3,14.140

viśeṣavṛtter api ca rūpābhedād alakṣitaḥ
yasmād viśeṣas tenātra bhedakāryaṃ na kalpate // BVaky_3,14.141

viśeṣa eva sāmānyaṃ viśesād bhidyate yataḥ
abhedo hi viśeṣāṇām āśrito vinivartakaḥ // BVaky_3,14.142

yad yad āśrīyate tat tad anyasya vinivartakam
bhedābhedavibhāgas tu sāmānye na nirūpyate // BVaky_3,14.143

apoddhāraś ca sāmānyam iti tasyopakārinaḥ
nimittāvastham evātas tat svadharmeṇa gṛhyate // BVaky_3,14.144

anirdhāritadharmatvād bhedā eva vikalpitāḥ
nimittair vyapadiśyante sāmānyākhyāviśesitāḥ // BVaky_3,14.145

yadā tu vyapadiśyete liṅgasaṃkhye svabhāvataḥ
prayogeṣv eva sādhutvaṃ vākye prakramyate tadā // BVaky_3,14.146

tatra prayogo 'niyato guṇānām āśrayaiḥ saha
sāmānyaṃ yat tad atyantaṃ tatraiva samavasthitam // BVaky_3,14.147

na gotvaṃ śābaleyasya gaur iti vyapadiśyate
śuklatvaṃ bāhuleyasya śukla ity apadiśyate // BVaky_3,14.148

vyatireke ca saty evaṃ matupaḥ śravanaṃ bhavet
lug anvākhyāyate tasmād rasādibhyaś ca nāsti saḥ // BVaky_3,14.149

yat so 'yam iti saṃbandhād rūpābhedena vartate
śuklādivat tato lopas tad rasādau na vidyate // BVaky_3,14.150

āveśo liṅgasaṃkhyābhyāṃ kva cin mañcādivat sthitah
so 'yam ity abhisaṃbandhe sa prasthādau na vidyate // BVaky_3,14.151

liṅgam liṅgaparityāge sūtraṃ pratyayaśāsanam
so 'yam ity abhisaṃbandhāt puṃśabde stryabhidhāyini // BVaky_3,14.152

āśraye liṅgasaṃkhyābhyām āśritaṃ vyapadiśyate
viśeṣaṇānāṃ cājāter iti śāstravyavasthayā // BVaky_3,14.153

nimittānuvidhāyitvād ye dharmā bhedahetuṣu
ta āśraye 'pi vidyanta iti buddhir nivartyate // BVaky_3,14.154

ākhyāyate ca śāstreṇa lokarūḍhā svabhāvataḥ
nimittatulyā godādau pravṛttir liṅgasaṃkhyayoḥ // BVaky_3,14.155

haritakyādiṣu vyaktiḥ saṃkhyā khalatikādiṣu
manuṣyalubviśeṣāṇām abhidheyāśrayaṃ dvayam // BVaky_3,14.156

jātiprayoge jātyā cet saṃbandham upagacchati
viśeṣaṇaṃ tato dharmāñ jātes tat pratipadyate // BVaky_3,14.157

lubante saṃnipatitaṃ jāter anyad viśeṣaṇam
lubantasya pradhānatvāt taddharmair vyapadiśyate // BVaky_3,14.158

nañsamāsabahuvrīhidvandvastryatiśayeṣu ye
bhedā bhāṣyānusāreṇa vācyās te liṅgasaṃkhyayoḥ // BVaky_3,14.159

yadi ṣaṣṭhīdvitīyāntān nikṛṣṭāt tamabādayaḥ
nyakkāriṇi syur utkṛṣṭe prakṛteḥ syād viliṅgatā // BVaky_3,14.160

kālyāṃ kālād dvitīyāntāt kāle kālyās tarab bhavet
nyakkāriṇi tathā gārgye gargebhyaḥ pratyayo bhavet // BVaky_3,14.161

nyakkartṛṣu ca gargeṣu gārgyāt syāt tac ca neṣyate
kumāryāḥ svārthike ṅīp syāt prakṛtyartho hi nādhikaḥ // BVaky_3,14.162

ṣaṣṭhyantād adhike tasmād guṇe svāśrayavartini
utkṛṣṭasamavetāyāṃ kriyāyāṃ vā vidhīyate // BVaky_3,14.163

upāttaṃ ca prakṛtyartho dravyam evāśrayas tayoḥ
so 'yam ity abhisaṃbandhād abhedena pratīyate // BVaky_3,14.164

rūpābhedāc ca tad dravyam ākāṅkṣāvat pratīyate
viśeṣair bhinnarūpais tad āśrayair iva yujyate // BVaky_3,14.165

bhinnarūpesu yal liṅgaṃ viśeṣesu vyavasthitam
saṃkhyā ca tābhyām dravyātmā so 'bhinno vyapadiśyate // BVaky_3,14.166

āśrayaḥ samavāyi ca nimittaṃ liṅgasaṃkhyayoḥ
kartṛsthabhāvakaḥ śetir ato bhāṣya udāhṛtaḥ // BVaky_3,14.167

nimittam āśrayatvena gṛhyeta yadi sādhanam
karmāpadiṣṭayoḥ prāptis tatra syāl liṅgasaṃkhyayoḥ // BVaky_3,14.168

śāstre nimittabhāvena samudāyād apoddhṛtaḥ
stryarthas tasyecchayā yogaḥ prakṛtyā pratyayena vā // BVaky_3,14.169

strīśabdo guṇaśabdatvāt tulyadharmā sitādibhiḥ
guṇamātre prayujyeta saṃstyānavati vāśraye // BVaky_3,14.170

stryarthaḥ saṃstyānavad dravyaṃ prakṛtyarthaś ca yady asau
dravyopalakṣaṇārthatvaṃ saṃstyānasya tathā sati // BVaky_3,14.171

saṃstyānena kva cid dravyaṃ dṛṣṭaṃ yady upalakṣitam
anaṅgīkṛtasaṃstyānāt tadvṛtteḥ pratyayo bhavet // BVaky_3,14.172

bhūtādayaḥ ṣaḍākhyāś ca saṃstyānenopalakṣite
brāhmaṇyādau yadā vṛttās tebhyaḥ syuḥ pratyayās tadā // BVaky_3,14.173

tadvanto hi pradhānatvāt pratyayāṇām prayojakāḥ
sāmānādhikaraiṇye 'pi tasmāṭ ṭābādisaṃbhavaḥ // BVaky_3,14.174

guṇamātrābhidhāyitvaṃ strīśabde varṇyate yadā
prakṛtyarthaś ca saṃstyānaṃ svārthikāḥ pratyayās tadā // BVaky_3,14.175

saṃstyāne kevale vṛttiḥ prakṛtīnām na vidyate
tadāviṣṭe tato dravye gṛhyante samavasthitāḥ // BVaky_3,14.176

upakāri ca saṃstyānaṃ yeṣu śabdeṣv apekṣitam
tebhyaṣ ṭābādayas tac ca bhūtādiṣv avivakṣitam // BVaky_3,14.177

saṃstyānaṃ pratyayasyārthaḥ śuddham āśrīyate yadā
tadā dvivacanānekapratyayatvaṃ na sidhyati // BVaky_3,14.178

jātiś cet strītvam evāsau bhedo 'nyatrāvivakṣitaḥ
yasmād bhinnair api dravyais tad ekaṃ sad viśiṣyate // BVaky_3,14.179

mātrāṇām hi tirobhāve parimāṇam na vidyate
kumārya iti tena syāt kumāryāṃ bhedasaṃbhavāt // BVaky_3,14.180

jātisaṃkhyāsamāhārair yathaiva sahacāriṇi
dravye kriyāḥ pravartanta ekātmatve vyapekṣite // BVaky_3,14.181

mūrtibhyo mūrtidharmāṇām tathābhedasya darśanāt
sāmānādhikaraṇyaṃ ca kriyāyogaś ca kalpate // BVaky_3,14.182

sāmānādhikaraṇye tu matublopād apekṣite
luk taddhitalukīti syāl luk tatrāpy upalakṣaṇam // BVaky_3,14.183

kesāṃ cit tyaktabhedeṣu dravyeṣv eva vidhīyate
saṃstyānavatsu ṭābādir abhedena samanvayāt // BVaky_3,14.184

sāmānyabhūto dravyātmā paricchinnaparigrahaḥ
kriyābhir yujyate bhedair bhāgaśaś cāvatiṣṭhate // BVaky_3,14.185

śuklādiṣv āśrayadravyaṃ prādhānyenābhidhīyate
strītvaṃ tu pratyayārthatvād abhidhāviṣayo yataḥ // BVaky_3,14.186

so 'yam ity abhisaṃbandhād āśrayaṃ pratipadyate
strītvaṃ svabhāvasiddho vā guṇabhāvaviparyayaḥ // BVaky_3,14.187

sākāṅkṣatvād guṇatvena sāmānyaṃ vopadiśyate
vyaktīnām ātmadharmo 'sāv ekaprakhyānibandhanaḥ // BVaky_3,14.188

evambhūtā ca sāvasthā bhāgabhedaparigrahe
kṛte buddhyaiva bhedānām āśrayatve ca kalpite // BVaky_3,14.189

niskṛṣṭeṣv api bhedeṣu vyaktirūpāśraye tataḥ
liṅgapratyavamarśena liṅgasaṃkhye prapadyate // BVaky_3,14.190

antarena caśabdasya prayogaṃ dvandvabhāvinām
aviśiṣṭārthavṛttitvaṃ rūpābhedāt pratīyate // BVaky_3,14.191

vikalpavati vā vṛttir nivartye 'tha samuccite
teṣām ajñātaśaktīnāṃ dyotakena niyamyate // BVaky_3,14.192

vṛttau viśiṣṭarūpatvāc caśabdo vinivartate
arthabhede 'pi sārūpyāt tac cārthenāpadiśyate // BVaky_3,14.193

casya cāsattvabhūto 'rthaḥ sa evāśriyate yadi
taddharmatvaṃ tato dvandve cādiṣv arthakṛtaṃ hi tat // BVaky_3,14.194

cārthaḥ śabde kva cid bhedāt kathaṃ cit samavasthitaḥ
dyotakāś cādayas tasya vaktā dvandvas tu tadvatām // BVaky_3,14.195

vikalpādyabhidheyasya cārthasyānyapadārthatā
dyotakatvān na kalpeta tasmāt sad upalakṣyate // BVaky_3,14.196

tatra svābhāvikaṃ liṅgaṃ śabdadharme vyapekṣite
śabdaḥ kaś cit tam evārthaṃ kathaṃ cit pratipadyate // BVaky_3,14.197

śabdād arthāḥ pratāyante sa bhedānāṃ vidhāyakaḥ
anumānaṃ vivakṣāyāḥ śabdād anyan na vidyate // BVaky_3,14.198

samuccitaḥ syād dvandvārtho guṇabhūtasamuccayaḥ
samuccayo vāpi bhaved guṇabhūtasamuccitaḥ // BVaky_3,14.199

samuccitasya prādhānye liṅgasaṃkhye svabhāvataḥ
samuccayasya prādhānye śāstraṃ syāt pratipādakam // BVaky_3,14.200

samuccayavato 'rthasya prādhānye 'py apare viduḥ
nimittānuvidhāyitvād asiddhim liṅgasaṃkhyayoḥ // BVaky_3,14.201

samuccayo nimittaṃ cet syān nimittānuvartanam
anvayavyatirekābhyāṃ cārtho dvandvanibandhanaḥ // BVaky_3,14.202

samuccitanimittatve cārthasyāpagame 'pi vā
svabhāvasiddhe dvandvasya liṅgasaṃkhye vyavasthite // BVaky_3,14.203

padāntarasthasyārthasya dyotakatvān na yujyate
nipāto liṅgasaṃkhyābhyāṃ dvandvas tv arthasya vācakaḥ // BVaky_3,14.204

nimittānuvidhāne ca dravyadharmānapekṣaṇāt
guṇapradhānabhāvena kriyāyogo na kalpate // BVaky_3,14.205

yasya nāsti kriyāyogaḥ svatantro 'sau na vidyate
artho dvandvasya tatra syād upādānam anarthakam // BVaky_3,14.206

samuccayavato 'rthasya vācako nānuvartate
nimittam api cāsyārthaḥ svadharmair yujyate tataḥ // BVaky_3,14.207

bāhyo nāsty āśrayo dvandve viśeṣau tatra hi śrutau
samuccayas tadādhāras taddharmair vyapadiśyate // BVaky_3,14.208

yo vāvayavabhedābhyāṃ bhedavadbhyām ivānvitaḥ
ekaḥ samūho dharmān sa bhāgayoḥ pratipadyate // BVaky_3,14.209

ekaś ca dvyātmako 'rtho 'sau bhedābhedasamanvitaḥ
yau bhedāv āśritas tatsthe liṅgasaṃkhye prapadyate // BVaky_3,14.210

yathā svaśabdābhihite caitrārthe na prayujyate
caitraśabdo bahuvrihāv aprayogas tathā bhavet // BVaky_3,14.211

yathā gaur iti śuklāder abhidhānaṃ na vidyate
evaṃ yasyābhisaṃbandho gobhis tāvat pratīyate // BVaky_3,14.212

saṃbandhī niyato rūḍhaś citrāṇāṃ na ca vidyate
gavāṃ yathā vajrapāṇis tryakṣe vā 'pi vyavasthitaḥ // BVaky_3,14.213

śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ
vṛttiśabdo 'nya evāyaṃ sāmānyasyābhidhāyakaḥ // BVaky_3,14.214

agor acitragoś caiva rūpabhedān nivartakaḥ
na citragur viśeṣāṇāṃ rūpābhedāt tu vācakaḥ // BVaky_3,14.215

yathā citragur ity etat prayukte na prayujyate
evaṃ yadi syāt sāmānyaṃ tasya na syāt pratiśrutiḥ // BVaky_3,14.216

sarvādayo viśeṣās tu pradeśānāṃ nivartakāḥ
yathā pradeśāḥ sāmānyapradeśāntarabādhakāḥ // BVaky_3,14.217

vibhaktyarthābhidhānād vā ṣaṣṭhī nānuprayujyate
dravyasyānabhidhānāt tu tacchabdo 'nuprayujyate // BVaky_3,14.218

sāmānādhikaraṇyaṃ cen matublopāt prakalpate
matupo 'pi tadarthatvād anavasthā prasajyate // BVaky_3,14.219

saṃbandhasya ca saṃbandī saṃbandho 'nyaḥ prasajyate
vibhaktyarthapradhāne ca kriyāyogo na kalpate // BVaky_3,14.220

vibhaktyarthapradhānatvāt tatas tatreti na kriyā
dṛśyādiḥ karmakartrādinimittatvāya kalpate // BVaky_3,14.221

antarbhavec ca saṃbandhaḥ prādhānyābhihitaḥ katham
sa prātipadikārthaś ca tathābhūtaḥ kathaṃ bhatvet // BVaky_3,14.222

asaṃbhavāt tu saṃbandhe saṃbandhasahacāriṇi
jātisaṃkhyāsamāhārakāryāṇām iva saṃbhavaḥ // BVaky_3,14.223

so 'yam ity abhisaṃbandhād viśiṣṭāśrayavācinām
śuklādival liṅgasaṃkhye śāstrārambhād bhaviṣyataḥ // BVaky_3,14.224

bhedena tu vivakṣāyāṃ sāmānye vā vivakṣite
saliṅgasya sasaṃkhyasya padārthasyāgatir bhavet // BVaky_3,14.225

sādhutvaṃ na vibhaktyarthamātre vṛttasya dṛśyate
kṛtsnārthavṛtteḥ sādhutvam ity arthagrahaṇaṃ kṛtam // BVaky_3,14.226

so 'yam ity abhisaṃbandhād dravyavṛttir ayaṃ yadā
saliṅgasya sasaṃkhyasya tadā sādhutvam ucyate // BVaky_3,14.227

antarbhūtavibhaktyarthe ṣaṣṭhī na śrūyate yathā
tathāśrutiḥ prasajyeta liṅgasaṃkhyābhidhāyinām // BVaky_3,14.228

sādharmyam avyayena syād bahuvrīhes tathā sati
liṅgasaṃkhyānimittasya saṃskārasyāpavartanāt // BVaky_3,14.229

prayuktena ca saṃbandhāc caitrādiśravanaṃ bhavet
vinā vibhaktyā saṃbandho vibhaktyā vidyate vinā // BVaky_3,14.230

abhidhāne 'pi saṃkhyāyāḥ saṃkhyātvaṃ na nivartate
ṣaṣṭhyarthasyābhidhāne tu syāt prātipadikārthatā // BVaky_3,14.231

anuprayogasiddhyarthaṃ na vibhaktyarthakalpanā
vastvantaram upakṣiptam iti ke cit pracakṣate // BVaky_3,14.232

saṃbandibhir viśiṣṭānām saṃbandhānāṃ nimittatā
saṃbandhair vā viśiṣṭānāṃ tadvatāṃ syān nimittatā // BVaky_3,14.233

ke cit saṃyogino daṇḍād viṣāṇāt samavāyinaḥ
tadvati pratyayān āhur bahuvrīhiṃ tathaiva ca // BVaky_3,14.234

bhinnaṃ saṃbandhibhedena saṃbandham apare viduḥ
nimittaṃ sa vibhaktyarthaḥ samāsenābhidhīyate // BVaky_3,14.235

pradhānam anyārthatayā bhinnaṃ svair upasarjanaiḥ
nimittam abbidheyaṃ vā sarvapaścād apekṣyate // BVaky_3,14.236

svāmini vyatirekaś ca vākye yady api dṛśyate
prādhānya eva tasyeṣṭo bahuvrīhir vivakṣite // BVaky_3,14.237

gavāṃ viśeṣaṇatvena yadā tadvān pravartate
asyaitā iti tatrārthe bahuvrīhir na vidyate // BVaky_3,14.238

yadā pratyavamarśas tu tāsāṃ svāmī gavām iti
gobhis tadābhisaṃbandho nimittatvāya kalpate // BVaky_3,14.239

apekṣamānaḥ saṃbandhaṃ rūḍhitvasya nivṛttaye
nimittānuvidhāyitvāt taddharmārthaḥ prasajyate // BVaky_3,14.240

nānā citrā iti yathā nimittam anurudhyate
nānābhūte 'pi vṛttaḥ san bahuvrīhis tathā bhavet // BVaky_3,14.241

saṃbandhini nimitte tu dravyadharmo na hīyate
liṅgābhāvo hi liṅgasya virodhitvena vartate // BVaky_3,14.242

saṃkhvāvāṃl liṅgavāmś cārtho 'bhinnadharmā, nimittataḥ
āsanna eva dravyatvāt taddharmair na virudhyate // BVaky_3,14.243

vibhaktyarthena cāviṣṭaṃ śuddhaṃ ceti dvidhā sthitam
dravyaṃ śuddhasya yo dharmaḥ sa na syād anyadharmaṇaḥ // BVaky_3,14.244

dravyamātrasya nirdeśe bhedo 'yam avivakṣitaḥ
granthe pūrvatra bhedas tu dvitīye 'nupradarśitaḥ // BVaky_3,14.245

dravyasya grahaṇaṃ cātra liṅgasaṃkhyāviśeṣaṇam
dravyāśritatvaṃ hi tayos tato 'nyasya na sidhyataḥ // BVaky_3,14.246

saṃbandhibhinnasaṃbandhaparichinne pravartate
samāso dravyasāmānye viśiṣṭārthānupātini // BVaky_3,14.247

dravyadharmānatikrānto bhedadharmeṣv avasthitaḥ
bhaviṣyadāśrayāpekṣe liṅgasaṃkhye prapadyate // BVaky_3,14.248

śāstrapravṛttibhede 'pi laukiko 'rtho na bhidyate
nañsamase yatas tatra trayaḥ pakṣā vicāritāḥ // BVaky_3,14.249

śabdāntare 'pi caikatvam āśrityaivaṃ vicāraṇā
abrahmaṇādiṣu nañaḥ prayogo na hi vidyate // BVaky_3,14.250

prāk samāsāt padārthānāṃ nivṛttir dyotyate nañā
svabhāvato nivṛttānāṃ rūpābhedād alakṣitā // BVaky_3,14.251

brāhmaṇādisthayā vākyeṣv ākhyātapadavācyayā
kriyayā yasya saṃbandho vṛttis tasya na vidyate // BVaky_3,14.252

pācakādipadasthā cen nañā saṃbadhyate kriyā
tatra sattānupādānāt tripakṣī nopapadyate // BVaky_3,14.253

sattayaivābhisaṃbandho yadi sarvatra kalpyate
asann iti samāse 'smin sattānyā parikalpyatām // BVaky_3,14.254

ktvānte ca tumunante ca nañsamāse na dṛśyate
viśeṣaṇaviśeṣyatvaṃ nañāsattābhidhāyinā // BVaky_3,14.255

kriyāyāḥ sādhanādhārasāmānye nañ vyavasthitaḥ
tato viśiṣṭair ādhārair yujyate brāhmaṇādibhiḥ // BVaky_3,14.256

vṛttau yathā gatādyartham upādāya nirādayaḥ
yujyante sādhanādhārair nañsamāse 'pi sa kramaḥ // BVaky_3,14.257

tatrāsati naño vṛtter brāhmaṇakṣatriyādibhiḥ
viśeṣaṇaviśeṣyatvaṃ kalpyate kubjakhañjavat // BVaky_3,14.258

kāmacāre ca saty evam asataḥ syāt pradhānatā,
guṇatvam itareṣāṃ ca teṣāṃ vā syāt pradhānatā // BVaky_3,14.259

prādhānyenāśritāḥ pūrvaṃ śruteḥ sāmānyavṛttayaḥ
viśeṣa eva prakrāntā brāhmaṇakṣatrivādavaḥ // BVaky_3,14.260

yathā gaurādibhis teṣām avacchedo vidhīyate
asatāpy anabhivyaktaṃ tādātmyaṃ vyajyate tathā // BVaky_3,14.261

yathā sattābhidhānāya sann arthaḥ parikalpyate
tathāsattābhidhānāya nirupākhyo 'pi kalpate // BVaky_3,14.262

kṣatriyādau padaṃ kṛtvā buddhiḥ sattāntarāśrayā
jātyā bhinnāṃ tataḥ sattāṃ prasaktām apakarṣati // BVaky_3,14.263

abhāva iti bhāvasya pratiṣedhe vivakṣite
sopākhyatvam anāśritya pratiṣedho na kalpate // BVaky_3,14.264

anekadharmavacanāḥ śabdāḥ saṅghābhidhāyinaḥ
ekadeśeṣu vartante tulyarūpāḥ svabhāvataḥ // BVaky_3,14.265

yathaikadeśakaraṇāt kṛta itv abhidhīyate
akṛtaś ceti saṃghātaḥ sa evābrāhmaṇe kramaḥ // BVaky_3,14.266

brāhmaṇo 'brāhmaṇas tasmād upanyāsāt prasajyate
akṛte vā kṛtāsaṅgād aviśiṣṭaṃ kṛtākṛtāt // BVaky_3,14.267

amukhyasaṃbhave tatra mukhyasya vinivṛttaye
śāstrānvākhyānasamaye nañ prayukto viśeṣakaḥ // BVaky_3,14.268

padārthānupaghātena dṛśyate 'nyaviśeṣaṇam
atha jātimato 'rthasya kaś cid dharmo nivartitaḥ // BVaky_3,14.269

avaśyaṃ brāhmaṇe kaś cit kva cid dharmo na vidyate
viśeṣāvacanāt tatra nañaḥ śrutir anarthikā // BVaky_3,14.270

aviśiṣṭasya paryāyo nañviśiṣṭaḥ prasajyate
anvākhyānād dhi sādhutvam evaṃbhūte pratīyate // BVaky_3,14.271

padārthānupaghātena yady apy atra viśeṣaṇam
upacārasato 'rthasya sāvasthā dyotyate nañā // BVaky_3,14.272

viśeṣyeṣu yathābhūtaḥ padārthaḥ samavasthitaḥ
tathābhūte tathābhāvo gamyate bhedahetubhiḥ // BVaky_3,14.273

nivṛtte 'vayavas tasmin padārthe vartate katham
nānimittā hi śabdasya pravṛttir upapadyate // BVaky_3,14.274

ārāc chabdavad ekasya viruddhe 'rthe svabhāvataḥ
śabdasya vṛttir yady asti nañaḥ śrutir anarthikā // BVaky_3,14.275

atha svabhāvo vacanād anvākhyeyatvam arhati
tad vācyam aprasiddhatvān nañārtho vinivartyate // BVaky_3,14.276

yady apy ubhayavṛttitvaṃ pradhānaṃ tu pratīyate
prasthānaṃ gamyate śuddhe tadarthe 'pi na tiṣṭhatau // BVaky_3,14.277

kimartham atathābhūte 'sati mukhyārthasaṃbhave
bhede brāhmaṇaśabdasya vṛttir abhyupagamyate // BVaky_3,14.278

ayaṃ padārtha etasmin kṣatriyādau na vidyate
iti tadvacanaḥ śabdaḥ pratyayāya prayujyate // BVaky_3,14.279

buddher viṣayatāṃ prāpte śabdād arthe pratīyate
pravṛttir vā nivṛttir vā grutyā hy artho 'nusajyate // BVaky_3,14.280

asamyagupadeśād vā nimittāt saṃśayasya vā
śabdapravṛttir na tv asti loṣṭādiṣu viparyayāt // BVaky_3,14.281

anekasmād asa iti prādhānye sati sidhyati
sāpekṣatvaṃ pradhānānām evaṃ yuktaṃ tvatalvidhau // BVaky_3,14.282

ekasya ca pradhānatvāt tadviśeṣaṇasaṃnidhau
pradhānadharmāvyāvṛttir ato na vacanāntaram // BVaky_3,14.283

pradhānam atra bhedyatvād ekārtho vikṛto nañā
hitvā svadharmān vartante dvyādayo 'py ekatāṃ gatāḥ // BVaky_3,14.284

brāhmaṇatvaṃ yathāpannā nañyuktāḥ kṣatriyādayaḥ
dvitvādiṣu tathaikatvaṃ nañyogād upacaryate // BVaky_3,14.285

ekatvayogam āsādya sa dharmaḥ pratiṣidhyate
dvyādibhyas teṣu tacchabdo vartate brāhmaṇādivat // BVaky_3,14.286

āviṣṭasaṃkhyo vākye 'sau yathā dvyādau prayujyate
vṛttau tasya pradhānatvāt sā saṃkhyā na nivartate // BVaky_3,14.287

pratiṣedhyo yathābhūtas tathābhūto 'nuṣajyate
vacanāntarayoge hi na so 'rthaḥ pratiṣidhyate // BVaky_3,14.288

aśukla iti kṛṣṇādir yathārthaḥ saṃpratīyate
saṃkhyāntaraṃ tathāneka ity atrāpy abhidhīyate // BVaky_3,14.289

kriyāprasaṅgāt sarveṣu karmasv aṅgīkṛteṣu ca
ekasmin pratiṣiddhe 'pi prāptam anyat pratīyate // BVaky_3,14.290

kriyāśrutiś ca prakrānte prasajyapratiṣedhane
paryudāse tu niyataṃ saṃkhyeyāntaram ucyate // BVaky_3,14.291

dhātvarthaḥ karmaviṣayo vyapadiṣṭaḥ svasādhanaiḥ
arthāt sarvāṇi karmāṇi prāg ākṣipyāvatiṣṭhate // BVaky_3,14.292

nirjñātasādhanādhāre yatrākhyāte prayujyate
aneka iti paścāc ca tiṣṭhatīty anuṣajyate // BVaky_3,14.293

sādhyatvāt tatra siddhena kriyā dravyeṇa lakṣyate
prāg evāṅgīkṛtaṃ dravyam ataḥ pūrveṇa bhidyate // BVaky_3,14.294

saṃkhyaiva pratiṣedhena saṃkhyāntaram apekṣate
vākye 'pi tena naikatvamātram eva nivartyate // BVaky_3,14.295

snehāntarād avacchedas tathāsatteḥ pratīyate
tailena bhojane 'prāpte na tv anyad upasecanam // BVaky_3,14.296

ekārthe vartamānābhyām asatā brāhmaṇena ca
yadā jātyantaraṃ bāhyaṃ kṣatriyādy apadiśyate // BVaky_3,14.297

śyāmeva śastrī kanyeti yathānyad vyapadiśyate
asan brāhmaṇa ity ābhyāṃ tathānye kṣatriyādayaḥ // BVaky_3,14.298

asāsno gaur iti yathā, gavayo vyapadiśyate
jātyantaraṃ na gor eva sasnābhāvaḥ pratīyate // BVaky_3,14.299

tulyarūpaṃ yathākhyātaṃ kaṇṭakair bhedahetubhiḥ
khadiraṃ jātibhedena kharjūrāt pratipadyate // BVaky_3,14.300

avidyamānabrāhmaṇyo yādṛśo brāhmaṇo bhavet
aṅgīkṛtopamānena tathānyo 'rtho 'bhidhīyate // BVaky_3,14.301

avṛṣṭayo yathā varsā nīhārābhrasamāvṛtāḥ
tadrūpatvāt sa hemanta ity abhinnaḥ pratīyate // BVaky_3,14.302

apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām
dravyasyānyapadārthatve nañā yogaṃ pracakṣate // BVaky_3,14.303

na caivaṃviṣayaḥ kaś cid bahuvrīhiḥ prakalpate
agur aśva iti vyāptir nañsamāsena yasya na // BVaky_3,14.304

dvandvaikadeśinor uktā paravalliṅgatā yataḥ
avarṣāsu tato 'siddhir iṣṭayor liṅgasaṃkhyayoḥ // BVaky_3,14.305

viśeṣaṇaṃ brāhmaṇādi kriyāsaṃbandhino 'sataḥ
yadā viṣayabhinnaṃ tat tadāsattvam pratīyate // BVaky_3,14.306

brāhmaṇatvena cāsattvād ucyate sat tad anyathā
asad ity api sattvena sataḥ sattā nivartyate // BVaky_3,14.307

samanyadravyavṛttitvān nimittānuvidhāyinaḥ
ayogo liṅgasaṃkhyābhyāṃ syād vā sāmānyadharmatā // BVaky_3,14.308

prāg asattvābhidhāyitvaṃ samāse dravyavācitā
nimittānuvidhānaṃ ca na sarvatra svabhāvataḥ // BVaky_3,14.309

nimittānuvidhāne ca kriyāyogo na kalpate
tathā cāvyapadeśyatvād upādānam anarthakam // BVaky_3,14.310

asatsāmānyavṛttir vā viśeṣaiḥ kṣatriyādibhiḥ
prayuktair āśrayair bhinno yāti talliṅgasaṃkhyatām // BVaky_3,14.311

prāg āśrayo hi bhedāya pradhāne 'bhyantarīkṛtaḥ
punaḥ pratyavamarśena vibhakta iva dṛśyate // BVaky_3,14.312

samāse śrūyate svārtho yena tadvāṃs tadāśrayaḥ
dravyaṃ tu liṅgasaṃkhyāvad asatābhyantarīkṛtam // BVaky_3,14.313

ekārthaviṣayau śabdau tasminn anyārthavartinau
asataiva tu bhedānāṃ sarveṣām upasaṃgrahaḥ // BVaky_3,14.314

te kṣatriyādibhir vācyā vācyā vā sarvanāmabhiḥ
yāntīvānyapadārthatvaṃ naño rūpāvikalpanāt // BVaky_3,14.315

viśeṣasyāprayoge tu liṅgasaṃkhye na sidhyataḥ
avarṣādiṣu dosaś ca hemanto 'nyāśrayo yataḥ // BVaky_3,14.316

ākṛtiḥ sarvaśabdānāṃ yadā vācyā pratīyate
ekatvād ekaśabdatvaṃ nyāyyaṃ tasyāś ca varṇyate // BVaky_3,14.317

āviṣṭaliṅgatā tasyāṃ syād grāmyapagusaṅghavat
dravyabhede 'pi caikatvāt tatraikavacanaṃ bhavet // BVaky_3,14.318

āśrayāṇāṃ hi liṅgaiḥ sā niyatair eva yujyate
tathā ca yuktavadbhāve pratiṣedho nirarthakaḥ // BVaky_3,14.319

sarvatrāviṣṭaliṅgatvaṃ lokaliṅgaparigrahe
virodhitvāt prasajyeta nāśritaṃ tac ca laukikam // BVaky_3,14.320

sāmānyam ākṛtir bhāvo jātir ity atra laukikam
liṅgaṃ na saṃbhavaty eva tenānyat parigṛhyate // BVaky_3,14.321

pravṛttir iti sāmānyaṃ lakṣaṇaṃ tasya kathyate
āvirbhāvas tirobhāvaḥ sthitiś cety atha bhidyate // BVaky_3,14.322

pravṛttimantaḥ sarve 'rthās tisṛbhiś ca pravṛttibhiḥ
satataṃ na viyujyante vācaś caivātra saṃbhavaḥ // BVaky_3,14.323

yaś cāpravṛttidharmārthaś citirūpeṇa gṛhyate
anuyātīva so 'nyeṣāṃ pravṛttīr viśvagāśrayāḥ // BVaky_3,14.324

tenāsya citirūpaṃ ca citikālaś ca bhidyate
tasya svarūpabhedas tu na kaś cid api vidyate // BVaky_3,14.325

acetaneṣu caitanyaṃ saṃkrāntam iva dṛśyate
pratibimbakadharmeṇa yat tac chabdanibandhanam // BVaky_3,14.326

avasthā tādṛśī nāsti yā liṅgena na yujyate
kva cit tu śabdasaṃskāro liṅgasyānāśraye sati // BVaky_3,14.327

kṛttaddhitābhidheyānāṃ bhāvānāṃ na virudhyate
śāstre liṅgaṃ guṇāvasthā tathā cākṛtir iṣyate // BVaky_3,14.328

liṅgaṃ prati na bhedo 'sti dravyapakṣe 'pi kaś cana
tasmāt sapta vikalpā ye saivātrāviṣṭaliṅgatā // BVaky_3,14.329

vacane niyamaḥ śāstrād dravyasyābhyupagamyate
yatas tad ākṛtau śāstram anyathaiva samarthyate // BVaky_3,14.330

vartate yo bahuṣv artho 'bhede tasya vivakṣite
svāśrayair vyapadiṣṭasya śāstre vacanam ucyate // BVaky_3,14.331

yadā tv āśrayabhedena bheda eva pratīyate
ākṛter dravyapakṣena tadā bhedo na vidyate // BVaky_3,14.332

abhede tv ekaśabdatvāc chāstrāc ca vacane sati
ekaśeṣo na vaktavyo vacanānāṃ ca saṃbhavaḥ // BVaky_3,14.333

nanu cānabhidheyatve dravyasya tadapāśrayaḥ
ākṛter upakāro 'yaṃ dravyābhāvān na kalpate // BVaky_3,14.334

vyapadeśo 'bhidheyena na śāstre kaś cid āśritaḥ
dravyaṃ nāma padārtho yo na ca sa pratiṣidhyate // BVaky_3,14.335

guṇabhāvo 'bhidheyatvaṃ prati dravyasya nāśritaḥ
upakāri guṇaḥ śeṣaḥ parārtha iti kalpanā // BVaky_3,14.336

dravye na guṇabhāvo 'sti vinādravyābhidhāyitām
ākṛtau vā pradhānatvam ata evaṃ samarthyate // BVaky_3,14.337

kaiś cid guṇapradhānatvaṃ nāmākhyātavad iṣyate
na vṛttivat parārthasya guṇabhāvas tu varṇyate // BVaky_3,14.338

guṇabhūtasya nānātvād ākṛter ekaśabdatā
siddho vacanabhedaś ca dravyabhedasamanvayāt // BVaky_3,14.339

sādhanaṃ guṇabhāvena kriyāyā bhedakaṃ yathā
ākhyāteṣv ekaśabdāyā jāter dravyaṃ tathocyate // BVaky_3,14.340

ekatve tulyarūpatvāc chabdānāṃ pratipādane
nimittāt tadvato 'rthasya viśiṣṭagrahaṇe sati // BVaky_3,14.341

so 'yam ity abhisaṃbandhād āśrayair ākṛteḥ saha
pravṛttau bhinnaśabdāyāṃ liṅgasaṃkhye prasidhyataḥ // BVaky_3,14.342

prāk ca jātyabhisaṃbandhāt sarvanāmābhidheyatā
vastūpalakṣaṇaṃ sattve prayujyante tyadādayaḥ // BVaky_3,14.343

pākau pākā iti yathā bhedakaḥ kaiś cid āśrayaḥ
iṣyate cānupādāno dharmo 'sau guṇavācinām // BVaky_3,14.344

āśrayasyānupādāne kevalaṃ labhate yadi
ādhāradharmān sāmānyaṃ purastāt tad vicāritam // BVaky_3,14.345

jātau pūrvaṃ pravṛttānāṃ śabdānāṃ jātivācinām
aśabdavācyāt saṃbandhād vyaktir apy upajāyate // BVaky_3,14.346

so 'yam ity abhisaṃbandhāj jātidharmopacaryate
dravyaṃ tadāśrayo bhedo jāteś cābhyupagamyate // BVaky_3,14.347

mañcaśabdo yathādheyaṃ mañceṣv eva vyavasthitaḥ
tattvenāha tathā jātiśabdo dravyeṣu vartate // BVaky_3,14.348

tatra jātipadārthatvaṃ tathaivābhyupagamyate
jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate // BVaky_3,14.349

asyedam iti vā yatra so 'yam ity api vā śrutiḥ
vartate paradharmeṇa tad anyad abhidhīyate // BVaky_3,14.350

yat pradhānaṃ na tasyāsti svarūpam anirūpanāt
guṇasya cātmanā dravyaṃ tadbhāvenopalakṣyate // BVaky_3,14.351

guṇasya bhedakāle tu prādhānyam upajāyate
saṃsargaśrutir artheṣu sākṣād eva na vartate // BVaky_3,14.352

jātau vṛtto yadā dravye sa śabdo vartate punaḥ
jāter eva padārthatvaṃ na tadābhyupagamyate // BVaky_3,14.353

pravṛttānāṃ punar vṛttir ekatvenopavarṇyate
pratipatter upāyeṣu na tattvam anugamyate // BVaky_3,14.354

apṛthakśabdavācyasya jātir āśrīyate yadā
dravyasya sati saṃsparśe tadā jātipadārthatā // BVaky_3,14.355

dravyasya sati saṃsparśe dravyam āśrīyate yadā
vācyaṃ tenaiva śabdena tadā dravyapadārthatā // BVaky_3,14.356

apṛthakśabdavācyāpi bhedamātre pravartate
yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā // BVaky_3,14.357

atyantabhinnayor eva jātidravyābhidhāyinoḥ
avācyasyopakāritva āśrite tūbhayārthatā // BVaky_3,14.358

āśrite tv āśrayakṛtaṃ bhedam abhyupagacchatā
punaś cāpy ekaśabdatvaṃ jātiśabde 'nuvarṇitam // BVaky_3,14.359

anirjātasya nirjñānaṃ yena tan mānam ucyate
prasthādi tena meyātmā sākalyenāvadhāryate // BVaky_3,14.360

anirjñātaṃ prasiddhena yena taddharma gamyate
sākalyenāparijñānād upamānaṃ tad ucyate // BVaky_3,14.361

dvayoḥ samānayor dharma upamānopameyayoḥ
samāsa upamānānāṃ śabdais tadabhidhāyibhiḥ // BVaky_3,14.362

ādhārabhedād bhedo yaḥ śyāmatve so 'vivakṣitaḥ
guṇo 'sāv āśritaikatvo bhinnādhāraḥ pratīyate // BVaky_3,14.363

guṇayor niyato bhedo guṇajātes tathaikatā
ekatve 'tyantabhede vā, nopamānasya saṃbhavaḥ // BVaky_3,14.364

jātimātravyapekṣāyām upamārtho na kaś cana
śyāmatvam ekaṃ guṇayor ubhayor api vartate // BVaky_3,14.365

yenaiva hetunā śyāmā śastrī tatra pratīyate
sa hetur devadattāyāḥ pratyaye na viśiṣyate // BVaky_3,14.366

āśrayād yo guṇe bhedo jāter yā cāviśiṣṭatā
tābhyām ubhābhyāṃ dravyātmā savyāpāraḥ pratīyate // BVaky_3,14.367

so 'yam ekatvanānātve vyavahāraḥ samāśritaḥ
bhedābhedavimarśena vyatikīrṇena vartate // BVaky_3,14.368

śyāmety evābhidhiyeta jātimātre vivakṣite
śastryādinām upādāne tatra nāsti prayojanam // BVaky_3,14.369

aśabdavācyo yo bhedaḥ śyāmamātre na vartate
śyāmeṣu keṣu cid vṛttir yasya so 'tra vyapekṣyate // BVaky_3,14.370

śyāmeṣu keṣu cit kiṃ cit kiṃ cit sarvatra vartate
sāmānyaṃ kaś cid ekasmiñ chyāme bhedo vyavasthitaḥ // BVaky_3,14.371

tathā hi sati saurabhye bhedo jātyutpalādiṣu
gandhānāṃ sati bhede tu sādṛśyam upalabhyate // BVaky_3,14.372

guṇānām āśrayād bhedaḥ svato vāpy anugamyate
anirdeśyād viśeṣād vā saṃkarād vā guṇāntaraiḥ // BVaky_3,14.373

upamānaṃ prasiddhatvāt sarvatra vyatiricyate
upameyatvam ādhikye sāmye vā na nivartate // BVaky_3,14.374

anyais tu mānaṃ jātyādi bhedyasyārthasya varṇyate
anirjñātasvarūpo hi jñeyo 'rthas tena mīyate // BVaky_3,14.375

mitas tu svena mānena prasiddho yo guṇāśrayaḥ
āśrayāntaramānāya svadharmeṇa pravartate // BVaky_3,14.376

rūpāntareṇa saṃsparśo rūpāntaravatāṃ satām
bhinnena yasya bhedyānām upamānaṃ tad ucyate // BVaky_3,14.377

dharmaḥ samānaḥ śyāmādir upamānopameyayoḥ
āśriyamānaprādhānyo dharmeṇānyena bhidyate // BVaky_3,14.378

śastrīkumāryoḥ sadṛśaḥ śyāma ity evam āśrite
vyapadeśyam aneneti nimittaṃ guṇayoḥ sthitam // BVaky_3,14.379

yadā nimittais tadvanto gacchantīva tadātmatām
bhedāśrayaṃ tadākhyānam upamānopameyayoḥ // BVaky_3,14.380

tattvāsaṅgavivakṣāyāṃ yeṣu bhedo nivartate
luptopamāni tāny āhus taddharmeṇa samāśrayāt // BVaky_3,14.381

śastryāṃ prasiddhaṃ śyāmatvaṃ mānaṃ sā tena mīyate
anyā śyāmā tu tadrūpā tenātyantaṃ na mīyate // BVaky_3,14.382

śastriṃ svena guṇenāto mimānām āśrayāntaram
asamāptaguṇaṃ siddher upamānaṃ pracakṣate // BVaky_3,14.383

upameye sthito dharmaḥ śruto 'nyatrānumīyate
śruto 'tha vopamānastha upameye 'numiyate // BVaky_3,14.384

adhīyate brāhmaṇavat kṣatriyā iti dṛśyate
upameyasya bhinnatvād vacanaṃ kṣatriyāśrayam // BVaky_3,14.385

sādhāraṇaṃ bruvan dharma kva cid eva vyavasthitam
sāmānyavacanaḥ śabda iti sūtre 'padiśyate // BVaky_3,14.386

nābhedena na bhedena guṇo dviṣṭho 'bhidhīyate
bhinnayor dharmayor ekaḥ śrūyate 'nyaḥ pratīyate // BVaky_3,14.387

nātyantāya mimīte yat sāmānye samavasthitam
sādṛśyād upameyārthasamīpe parikalpyate // BVaky_3,14.388

mānaṃ prati samīpaṃ vā sādṛśyena pratīyate
paricchedād dhi sādṛśyam iha mānopamānayoḥ // BVaky_3,14.389

ekajātivyapekṣāyāṃ tad evety avasīyate
bhedasyaiva vyapekṣāyām anyad eveti gamyate // BVaky_3,14.390

karmatvaṃ karaṇatvaṃ ca bhedenaivāśritaṃ yataḥ
atyantaikatvaviṣayo na syāt tenātra samśayaḥ // BVaky_3,14.391

bhede 'pi tulyarūpatvāc chālīmṃ tān iti dṛśyate
jātyabhedāt sa evāyam iti bhinno 'bhidhīyate // BVaky_3,14.392

kathaṃ hy avayavo 'nyasya syād anya iti cocyate
atyantabhede nānātvaṃ yatra tattvaṃ na vidyate // BVaky_3,14.393

abhedasya vivakṣāyām ekatvaṃ saṅghasaṅghinoḥ
saṅghinor na tv abhedo 'sti tathānyatvam udāhṛtam // BVaky_3,14.394

tatrābhinnavyapekṣāyām upamārtho na vidyate
yo hi gaur iti vijñāne hetuḥ so 'sti gavāntare // BVaky_3,14.395

vyāvṛttānāṃ viśeṣāṇāṃ vyāpāre tu vivakṣite
na kaś cid upakāro 'sti buddher buddhyantaraṃ prati // BVaky_3,14.396

kiṃ cid yatrāsti sāmānyaṃ yadi bhedāś ca ke cana
gotvaṃ goṣv asti sāmānyaṃ bhedāś ca śabalādayaḥ // BVaky_3,14.397

sāmānyaṃ śyāmatānyaiva tad dhi sādhāraṇaṃ dvayoḥ
tad eva siddhyasiddhibhyāṃ bheda ity apadiśyate // BVaky_3,14.398

śyāmatvam eva sāmānyam anyeṣām ubhayoḥ sthitam
saṃpūrnatvāt tad anyasmād viśeṣa iti gamyate // BVaky_3,14.399

ākṛtau vāpi sāmānye kva cid eva vyavasthitāḥ
śyāmādau ye 'vasīyante viśeṣās ta ihāśritāḥ // BVaky_3,14.400

jāter abhede bhede vā sādṛśyaṃ tat pracakṣate
kaś cit kadā cit arthātmā tathābhūto 'padiśyate // BVaky_3,14.401

yatrārthe pratyayābhedo na kadā cid vikalpate
avidyamānabhedatvāt sa eka iti gamyate // BVaky_3,14.402

yo 'rtha āśritanānātvaḥ sa evety apadiśyate
vyāpāraṃ jātibhāgasya tatrāpi pratijānate // BVaky_3,14.403

jātibhāgāśrayā prakhyā tatrābhinnā pravartate
vyaktibhāgāśrayā buddhis tatra bhedena jāyate // BVaky_3,14.404

anyatra vartamānaṃ sad bhedābhedasamanvitam
nimittaṃ punar anyatra nānātveneva gṛhyate // BVaky_3,14.405

ādhāreṣu padanyāsaṃ kṛtvopaiti tadāśrayam
sa sādṛśyasya viṣaya ity anyair apadiśyate // BVaky_3,14.406

parāpekṣe yathā bhāve kāraṇākhyā pravartate
tathānyādhigamāpekṣam upamānaṃ pracakṣate // BVaky_3,14.407

gurugiśyapitāputrakriyākālādayo yathā
vyavahārās tathaupamyam apy apekṣānibandhanam // BVaky_3,14.408

śyāmatvam upamāne ced vṛttaṃ vṛttau prayujyate
upameyaṃ samāsena bāhyaṃ tatrābhidhīyate // BVaky_3,14.409

ṭābanta eva caitrādau śyāmāśabdas tathā bhavet
sūtre ca prathamābhāvān na śyāmādyupasarjanam // BVaky_3,14.410

atha tv ekavibhaktitvād guṇatvād vopasarjanam
naivaṃ tittirikalmāṣyām iṣṭaḥ strīpratyayo bhavet // BVaky_3,14.411

satiśiṣṭabalīyastvād bāhye ṅiṣi ca saty api
upamānasvaro na syāt tasmāt stryantaḥ samasyate // BVaky_3,14.412

guṇe na copamānasthe sāpekṣatvaṃ prakalpate
pradhānasya tathā na syād vyāghrādau liṅgadarśanam // BVaky_3,14.413

tasmāt sati guṇatve 'pi prādhānyaṃ vigrahāntare
naivaṃjātīyakaṃ śāstre saṃbhavaty upasarjanam // BVaky_3,14.414

upameyātmani śyāmo vartamāno 'bhidhīyate
upamāneṣv anirdiṣṭaḥ sāmarthyāt sa pratīyate // BVaky_3,14.415

dravyamātre 'pi nirdiṣṭe candravaktre 'nugamyate
viśiṣṭa eva candrastho guṇo nopaplavādayaḥ // BVaky_3,14.416

bhedabhāvanayaitac ca samāse 'py upavarṇyate
viśiṣṭaguṇabhinne 'rthe padam anyat prayujyate // BVaky_3,14.417

yadi bhinnādhikaraṇo vacanād anugamyate
mṛgīva capalety atra puṃvadbhāvo na sidhyati // BVaky_3,14.418

astrīpūrvapadatvāt tu puṃvadbhāvo bhaviṣyati
yathaiva mṛgadugdhādau na cet stryartho vivakṣyate // BVaky_3,14.419

śastrīva śastrīśyāmeti devadattaiva kathyate
tasyām evobhayaṃ tasmād ucyate śāstravigrahe // BVaky_3,14.420

puṃvadbhāvasya siddhyarthaṃ pakṣe strīpratyayasya ca
bahv apekṣyam atas tasyām ubhayapratipādanam // BVaky_3,14.421

śyāmā śastrī yathā śyāmā śastrīkalpeti cocyate
tatropamānetarayoḥ śyāmety etad apekṣyate // BVaky_3,14.422

atha śyāmeva śastrīyaṃ śyāmety evaṃ prayujyate
śastrī yatheyam śyāmeti tāvad eva pratīyate // BVaky_3,14.423

upalakṣaṇamātrārthā guṇasyāsya yadi śrutiḥ
pṛthag dvayoḥ śruto 'py eṣa neṣṭasvārthasya vācakaḥ // BVaky_3,14.424

upameyaṃ tu yad vācyaṃ tasya cet pratipādane
savyāpārā guṇās tatra sarvasyoktiḥ sakṛcchrutau // BVaky_3,14.425

prakārādhārabhedena viśeṣe samavasthitaḥ
śabdāntarābhisaṃbandhe sāmānyavacanaḥ katham // BVaky_3,14.426

sādṛśyamātraṃ sāmānyaṃ dviṣṭhaṃ kaiś cit pratīyate
guṇo bhede 'py abhedena dvivṛttir vā vivakṣitaḥ // BVaky_3,14.427

vyāpāro jātibhāgasya dravyayor vābhidhitsitaḥ
rūpāt sāmānyavācitvaṃ prāg vā vṛtter udāhṛtam // BVaky_3,14.428

vyāghraśabdo yadā śauryāt puruṣārthe 'vatiṣṭhate
tadādhikaraṇābhedāt samāsasyāsti saṃbhavaḥ // BVaky_3,14.429

śūraśabdaprayoge tu vyāghraśabdo mṛge sthitaḥ
bhinne 'dhikaraṇe vṛttes tatra naivāsti saṃbhavaḥ // BVaky_3,14.430

sāmānādhikaraṇye 'pi guṇabhedasya saṃbhavāt
prayogaḥ śūraśabdasya samāse 'py anuṣajyate // BVaky_3,14.431

pūjopādhiś ca yo dṛṣṭaḥ kutsanopādhayaś ca ye
teṣāṃ bhinnanimittatvān niyamārthā punaḥ śrutiḥ // BVaky_3,14.432

asaṃbhave 'pi vā vṛtteḥ syād etal liṅgadarśanam
acver iti yathā liṅgam abhāve 'pi bhṛśādiṣu // BVaky_3,14.433

vatyantāvayave vākye yad aupamyaṃ pratīyate
tatpratyayavidhau sūtre nirdeśo 'yaṃ vicāryate // BVaky_3,14.434

kriyety upādhiḥ prāthamyāt prakṛtyarthasya yady api
na prātipadikaṃ tatra kriyāvācy upapadyate // BVaky_3,14.435

sattvavṛttasya śeṣe vā tṛtīyā sādhane 'pi vā
tiṅām asattvavācitvād ubhayaṃ tan na vidyate // BVaky_3,14.436

pākādayas tṛtīyāntāḥ sattvadharmasamanvayāt
na kriyety apadiśyante kṛtvo 'rthapratyaye yathā // BVaky_3,14.437

ye cāvyayakṛtaḥ ke cit kriyādharmasamanvitāḥ
teṣām asattvavācitvaṃ tiṅantair na viśiṣyate // BVaky_3,14.438

kṛtvasujviṣayā yāpi śayitavyādiṣu kriyā
upamānopameyatvaṃ tatrātyantam asaṃbhavi // BVaky_3,14.439

na kevalau dravyaguṇau tadvān vāpy upamīyate
śayitavyādibhis teṣu nopamārtho 'sti kaś cana // BVaky_3,14.440

upamānopameyatve dravye cānuktadharmiṇi
nimittatvena gamyante rūḍhayogāḥ kriyāguṇāḥ // BVaky_3,14.441

hotavyasadṛśo hotety atrāpy artho na vidyate
virodhāt kriyayā tasmāt kriyāvān nopamīyate // BVaky_3,14.442

kriyā samānajātiyā tadbhāvān nopamīyate
jātibhede 'pi pākena bhinnāḥ pākādayaḥ kriyāḥ // BVaky_3,14.443

ādhārabhedād bhinnāyām upamānasya saṃbhavaḥ
adhyetavyena viprāṇāṃ tulyam adhyayanaṃ viśām // BVaky_3,14.444

arthāt prakaraṇād vāpi yatrāpekṣyaṃ pratīyate
sāmarthyād anapekṣasya tasya vṛttiḥ prasajyate // BVaky_3,14.445

tailapākena tulye ca ghṛtapāke vivakṣite
kriyāvad api kāryāṇāṃ darśanāt pratyayo bhavet // BVaky_3,14.446

atiṅgrahaṇam evaṃ tu samāsasya nivartakam
gamanaṃ kārakasyeti ṇvuly anyasmin na saṃbhavet // BVaky_3,14.447

sarvasya parihārārthaṃ samudāyatvam āśritam
śuddhāyāḥ saṃbhavān na syāt kriyāyā brāhmaṇādiṣu // BVaky_3,14.448

upamānavivakṣāyāṃ svadharmaś ca nivartate
kriyāyā na śrutād yasmād upamānaṃ samāpyate // BVaky_3,14.449

tṛtīyo 'py āśrito bhedo dharmaḥ sādhāraṇo dvayoḥ
vyāpāravān na kṛtsnasya sāmyaṃ kṛtsnena vidyate // BVaky_3,14.450

dravye vāpi kriyāyāṃ vā nimittāt tat prakalpate
kriyāṇāṃ vidyamānatvād vṛttir na syād gavādiṣu // BVaky_3,14.451

abhāvāt kevalāyās tu tadvān arthaḥ pratīyate
pradhānāsaṃbhave yuktā lakṣaṇārthā kriyāśrutiḥ // BVaky_3,14.452

kriyāntareṣu sāpekṣāḥ kriyāśabdāḥ kriyāntare
upakārāya gṛhyante yathaiva brāhmaṇādayaḥ // BVaky_3,14.453

yathā prakarṣaḥ sarvatra nimittāntarahetukaḥ
dravyavad guṇaśabde 'pi sa nimittam apekṣate // BVaky_3,14.454

yo ya uccāryate śabdaḥ sa svarūpanibandhanaḥ
yathā tathopamāneṣu vyapekṣa na nivartate // BVaky_3,14.455

kriyāvṛttes tṛtīyāntasyaivaṃ cāsaṃbhave sati
prasiddhanyāyakaraṇo bhāṣye yujir udāhṛtaḥ // BVaky_3,14.456

antarbhūte tu karaṇe prayogo na punar bhavet
nyāyenāyuktam ity atra jīvatau prāṇakarmavat // BVaky_3,14.457

śāstrābhyāsāc ca bhedo 'yam ayuktam iti varṇyate
aśobhanam asaṃbaddham iti rūḍhir vyavasthitā // BVaky_3,14.458

vivibhaktiḥ prakṛtyarthaṃ praty upādhiḥ kathaṃ bhavet
vibhaktipariṇāme ca prakalpyaṃ viṣayāntaram // BVaky_3,14.459

vibhaktyantarayogo hi yasya tad viṣayāntare
vibhaktyantarasaṃbandhaḥ sāmarthyād anumīyate // BVaky_3,14.460

sārūpyāt tu tad evedam iti tatropacaryate
śabdāntaraṃ vibhaktyā tu yuktaṃ śāstre tad aśrutam // BVaky_3,14.461

prakṛtiś cet tṛtīyāntā tenety asmāt pratīyate
kriyeti prathamāntā sā kathaṃ bhavitum arhati // BVaky_3,14.462

kriyayeti tṛtīyā ca prayoge kasya kalpyatām
tenety asya hi saṃbandhaḥ sūtrasthena na vidyate // BVaky_3,14.463

sopaskāreṣu sūtreṣu vākyaśeṣaḥ samarthyate
tena yat tat tṛtīyāntaṃ kriyā cet seti gamyate // BVaky_3,14.464

upādheḥ kasya cid vākye prayoga upalabhyate
pratīyamānadharmānyo na kadā cit prayujyate // BVaky_3,14.465

nīlam utpalam ity atra na viśeṣye na bhedake
kaś cit taddharmavacano vākye śabdaḥ prayujyate // BVaky_3,14.466

atyantānugamāt tatra na sūtre na ca vigrahe
vibhaktipariṇāmena kiṃ cid asti prayojanam // BVaky_3,14.467

tṛtīyāntaṃ kriyety etad vigrahe na prayujyate
yathā daṇḍaḥ praharaṇaṃ krīḍāyām iti dṛśyate // BVaky_3,14.468

ghavidhau yac ca saṃjñāyām iti sūtra udāhṛtam
upādānaṃ prayogeṣu tasyātyantaṃ na vidyate // BVaky_3,14.469

yair aprayuktaiḥ saṃskāraḥ pradhāneṣu pratīyate
te bhede 'pi vibhaktīnāṃ nirdiśyanta upādhayaḥ // BVaky_3,14.470

samudāyeṣu vartante bhāvānāṃ sahacāriṇām
śabdās tat tv avivakṣāyāṃ samuccayavikalpayoḥ // BVaky_3,14.471

samuccayas tu kriyate yeṣu pratyarthavṛttiṣu
bhedādhiṣṭhānayā yogas tesāṃ bhavati saṃkhyayā // BVaky_3,14.472

sarvair viśiṣṭās tair arthair janyante sahacāribhiḥ
buddhayaḥ pratipattṝṇāṃ śabdārthāṃs tān ato viduḥ // BVaky_3,14.473

saṃsṛṣṭāḥ pratyayeṣv arthāḥ sarva evopakārinaḥ
teṣāṃ pratyayarūpeṇa sarveṣāṃ śabdavācyatā // BVaky_3,14.474

kevalānāṃ tu bhāvānāṃ na rūpam avadhāryate
anirūpitarūpeṣu teṣu śabdo na vartate // BVaky_3,14.475

pūrvaśabdaprayogāc ca samūhān na nivartate
vartate 'vayave nāpi nopāttaṃ tyajate kva cit // BVaky_3,14.476

samudāyābhidhāyi ca yadi bhedaṃ viśeṣayet
tatrātulyavibhaktitvaṃ pūrvakāyādivad bhavet // BVaky_3,14.477

samūhe ca pradeśe ca pañcālā iti dṛśyate
tathā viśeṣaṇaṃ sarva ity etad upapadyate // BVaky_3,14.478

tathārdhapippalīty atra jātyantaranivṛttaye
ardhaṃ ca pippalī ceti khande śabdaḥ pratīyate // BVaky_3,14.479

pañcālānāṃ pradeśo 'pi bhinno janapadāntarāt
tatrānyasya nivṛttyarthe śabde bhedo na gamyate // BVaky_3,14.480

prasiddhās tu viśeṣeṇa samudāye vyavasthitāḥ
pradeśe darśanaṃ teṣām arthaprakaraṇādibhiḥ // BVaky_3,14.481

yad upavyañjanaṃ jāteḥ sahacāri ca karmasu
tatra vā rūḍhasaṃbandhaṃ yat prāyeṇopalakṣitam // BVaky_3,14.482

samudāyaḥ pradeśo vety evaṃ tasminn anāśrite
arthātmany aviśeṣeṇa vartante brāhmaṇādayaḥ // BVaky_3,14.483

yaś ca tulyaśrutir dṛṣṭaḥ samudāye vyavasthitaḥ
tenopacaritaikatvaṃ pradeśe 'py upalabhyate // BVaky_3,14.484

saṃskārād upaghātād vā vṛtto 'ktaparimāṇake
tailādau jātiśabdo 'tra sāmarthyād avasīyate // BVaky_3,14.485

na jātiguṇaśabdeṣu mūrtibhedo vivakṣitaḥ
te jātiguṇasaṃbandhabhedamātranibandhanāḥ // BVaky_3,14.486

kṛṣṇādivyapadeśaś ca sarvāvayavavṛttibhiḥ
guṇais te 'py ekadeśasthāḥ paṭādīnāṃ viśeṣakāḥ // BVaky_3,14.487

paṭāvayavavṛttās tu yadā tatra paṭādayaḥ
tadā tailādivat teṣāṃ jātiśabdatvam ucyate // BVaky_3,14.488

nivṛttyarthā śrutir yeṣāṃ bhedas teṣv anapekṣitaḥ
pradeśe samudāye vā guṇo 'nyeṣāṃ nivartakaḥ // BVaky_3,14.489

brāhmaṇādhyayane tatra vartate brāhmaṇaśrutiḥ
sādṛśyaṃ tatra dṛṣṭaṃ hi kṣatriyādhyayanādibhiḥ // BVaky_3,14.490

brāhmaṇādhyayane vṛttir yadi syād brāhmaṇaśruteḥ
vaktavyaṃ kena dharmeṇa tulyatvaṃ kriyayor iti // BVaky_3,14.491

adhyetari yadā vṛttir ucyate brāhmaṇaśruteḥ
nimittatvaṃ tadopaiti kriyaivādhyetari sthitā // BVaky_3,14.492

simhaśabdena saṃbandhe gauryamātrābhidhāyinā
caitrāt ṣaṣṭhī prasajyeta yoge śattryādibhir yathā // BVaky_3,14.493

brāhmaṇāyeva dātavyaṃ vaiśyāyety evamādiṣu
saṃpradānādiyogaś ca kriyāmātre na kalpate // BVaky_3,14.494

kriyāmātrābhidhāyitvād avyayeṣu vater na ca
pāṭhaḥ kadā cit kartavyas tulyau pakṣāv ubhau yataḥ // BVaky_3,14.495

jahāti jātiṃ dravyaṃ vā tasmān nāvayave sthitaḥ
kriyāyās tu śrutir yasmāt tadvaty arthe 'vatiṣṭhate // BVaky_3,14.496

akriyāṇāṃ nivṛttyarthā, yataś cātra kriyāśrutiḥ
kriyopalakṣite tasmāt kriyāśabdaḥ pratīyate // BVaky_3,14.497

hotavyādiṣu yasmāc ca kriyānyā brāhmaṇādivat
apekṣaṇīyā śuddhe 'rthe tasmād vṛttir na kasya cit // BVaky_3,14.498

sarvaṃ vāpy ekadeśo vā yasminn āśriyate kva cit
viśeṣavṛttiṃ taṃ sarvam āhur bhede vyavasthitam // BVaky_3,14.499

samuccayo vikalpo vā prakārāḥ sarva eva vā
viśeṣā iti varṇyante sāmānyaṃ vāvikalpitam // BVaky_3,14.500

na hi brāhmaṇa ity atra bhedaḥ kaś cid apāśritaḥ
apākṛto vā tenāyaṃ samudāye vyavasthitaḥ // BVaky_3,14.501

kriyā tv āśrīyate yasmin sa bhedo 'dhyavasīyate
tathānyathā sarvathā cety aprayoge na vidyate // BVaky_3,14.502

upamāne kriyāvṛttim upameye kriyāśrutiḥ
pratyāyayantī bhedasya karotīva padārthatām // BVaky_3,14.503

vyāpāreṇaiva sādṛśye vyāpārasya vivakṣite
kriyāvadvacanāc chabdāt pratyayaḥ pratipādyate // BVaky_3,14.504

kriyāvato 'pi sādṛśye vaktum iṣṭe kriyāvatā
adhyetā brāhmaṇa iva pratyayo na nivartate // BVaky_3,14.505

adhīte tulya ity evaṃ puṃlliṅgena viśeṣaṇam
kriyāvati kriyāyāṃ tu tulyaśabde napuṃsakam // BVaky_3,14.506

prakṛtyarthe viśiṣṭe 'pi pratyayārthāviśeṣaṇāt
putreṇa tulyaḥ kapila iti vṛttiḥ prasajyate // BVaky_3,14.507

yāḥ putre rūḍhasaṃbandhāḥ kriyā loke vivakṣitāḥ
tābhiḥ kriyāvataḥ putrād guṇatulye vatir bhavet // BVaky_3,14.508

antarbhūtaṃ nimittaṃ ca rūḍhiśabdeṣu yady api
kriyās tu sahacāriṇyo rūḍhāḥ santi padārthavat // BVaky_3,14.509

kramaṃ tu yadi bādhitvā pratyayārthaviśeṣaṇam
pradhānānugrahāt sāmyād vibhakteś cāvatiṣṭhate // BVaky_3,14.510

prakṛter aviśiṣṭatvāt kriyātulye prasajyate
putrādau guṇaśabdebhyaḥ pūrvoktasya viparyaye // BVaky_3,14.511

sthūlena tulyo yātīti bahiraṅgā kriyāśrutiḥ
animittaṃ vates tulyaṃ yātīty atreṣyate vatiḥ // BVaky_3,14.512

dvayaṃ viśeṣyate tena yad ekatra viśeṣaṇaṃ
tulyaśabdo hi taṃ dharmam ubhayastham apekṣate // BVaky_3,14.513

ekaḥ samāno dharmaś ced upamānopameyayoḥ
tulayā saṃmitaṃ tulyam iti tatropapadyate // BVaky_3,14.514

sūtre śrutaś ca dviṣṭho 'sāv abhedena pratīyate
na ca sāmānyaśabdatvād aśrutā gamyate kriyā // BVaky_3,14.515

aśrutāś ca pratīyante nideśasthāyitādayaḥ
ye dharmā niyatās teṣāṃ putrādiṣu na vidyate // BVaky_3,14.516

anāśritakriyas tasmān na tulyo 'sti kriyāvatā
kriyāyāḥ śravaṇe sāpi kriyāvattā pratīyate // BVaky_3,14.517

dvayoḥ pratividhānāc ca jyāyastvam abhidhīyate
nityāsattvābhidhāyitvāt pratyayārthaviśeṣaṇe // BVaky_3,14.518

asattvabhūto vyāpāraḥ kevalaḥ pratyaye yataḥ
vidyate lakṣaṇārthatvaṃ nāsti tena kriyāśruteḥ // BVaky_3,14.519

kriyāvatas tu grahaṇāt prakṛtyarthaviśeṣaṇe
kriyāmātrena tulyatve siddhāsattvābhidhāyitā // BVaky_3,14.520

yadā kriyānimittaṃ tu sādṛśyaṃ syāt kriyāvatoḥ
kriyāvato 'bhidheyatvāt tadā dravyābhidhāyitā // BVaky_3,14.521

avyayeṣu vateḥ pāṭhaḥ kāryas tatra svarādivat
brāhmaṇena samo 'dhyetety atra ca pratyayo bhavet // BVaky_3,14.522

sāmānādhikaraṇyaṃ ca vatyarthenāpadiśyate
tulyam ity anyathā kalpyo vākyaśeṣo 'śruto bhavet // BVaky_3,14.523

kriyāvatoś ca sādṛśye pratyayārthaviśeṣaṇe
adhyetrā sadṛśo 'dhyetety atra nāsti vater vidhiḥ // BVaky_3,14.524

tulyārthair iti yā tasyās tṛtīyāyā na bhidyate
artho bhede 'pi sarvābhir itarābhir vibhaktibhiḥ // BVaky_3,14.525

bhojyate brāhmaṇa iva tulyaṃ bhuktaṃ dvijātinā
paśyati brāhmaṇam iva tulyaṃ vipreṇa paśyati // BVaky_3,14.526

brāhmaṇeneva vijñātaṃ tulyaṃ jñātaṃ dvijātinā
dīyatāṃ brāhmaṇāyeva tulyaṃ vipreṇa dīyatām // BVaky_3,14.527

brāhmaṇād iva vaiśyāt tvam adhīṣvādhyayanaṃ bahu
ity evamādibhir bhedas tṛtīyāyā na kaś cana // BVaky_3,14.528

tulyaṃ madhurayādhīye mātrā tulyaṃ smarāmi tām
madhurāyāś ca mātuś ca kathaṃ sādṛśyakalpanā // BVaky_3,14.529

madhurāviṣayaḥ pāṭhaḥ smaraṇaṃ mātṛkarmakam
madhurāmātṛśabdābhyām abhedenābhidhīyate // BVaky_3,14.530

uṣṭrāvayavatulyeṣu mukheṣūṣṭraśrutir yathā
vartate gṛhatulye ca prāsāde madhurāśrutiḥ // BVaky_3,14.531

yathādhyayanayoḥ sāmyam adhyetror apadiśyate
tathā kriyāgatair dharmair ucyante sādhanāśrayāḥ // BVaky_3,14.532

ivārthe yac ca vacanaṃ pūrvasūtre ca yo vidhiḥ
kriyāśabdaśrutau bhedo na kaś cid vidyate tayoḥ // BVaky_3,14.533

yady apy upādhir anyatra niyato na prayujyate
rūpābhedāt tv anirjñātā kriyātra śrūyate punaḥ // BVaky_3,14.534

yathā vyutparayaḥ pucchau kyaṅante sudurādayaḥ
saty api pratyayārthatve bhedābhāvād udāhṛtāḥ // BVaky_3,14.535

evaṃ ca sati pūrveṇa siddho 'trāpi vater vidhiḥ
niyame vābhidhāne vā bhidyate na kriyāśrutiḥ // BVaky_3,14.536

ive dravyādiviṣayaḥ pratyayaḥ punar ucyate
kriyāṇām eva sadṛśve pūrvasūtre vidhīyate // BVaky_3,14.537

madhurāyām iva gṛhā brāhmaṇasyeva pāṇḍurāḥ
ity atra dravyaguṇayoḥ pūrveṇa na vatir bhavet // BVaky_3,14.538

ārambhasyākriyārthatve nārtho yogena vidyate
ṛte kriyāyā grahaṇāt pūrvayogena sidhyati // BVaky_3,14.539

madhurāvayave vṛttir vvākhyātā madhurāśruteḥ
brāhmaṇāvayavān dantān vakṣyati brāhmaṇaśrutiḥ // BVaky_3,14.540

na kā cid ivayoge tu bāhyāt saṃbandhino
ṣaṣṭhī vidhīyate tatra pūrveṇa pratyayo bhavet // BVaky_3,14.541

ādhikyaṃ tulyaśabdena saṃbandha upajāyate
ṣaṣṭhītṛtīye tatra stas tulyaśabdo hi vācakaḥ // BVaky_3,14.542

ivaśabdaprayoge tu bāhyāt saṃbandhino vinā
nādhikyam upamāne 'sti dyotakaḥ sa prayujyate // BVaky_3,14.543

ive yo vyatireko 'tra sa prāsādādihetukaḥ
tulye tadviṣayāpekṣam ādhikyam upajāyate // BVaky_3,14.544

gavayena samo 'nadvān iti vṛttis tathā bhavet
na tv asti gaur ivety atra vyatireka ivāśrayaḥ // BVaky_3,14.545

upameyena saṃbandhāt prāk prāsādādihetuke
vyatireke vater bhāvo na tulyārthatvahetuke // BVaky_3,14.546

ivaśabdena saṃbandhe na tṛtīyā vidhīyate
prakṛtāṃ tām atas tyaktvā vibhaktyantaraṃ āśritam // BVaky_3,14.547

saptamy api na tatrāsti jñāpakārthā tu sā kṛtā
iṣṭā sā śeṣaviṣaye niyatāsu vibhaktiṣu // BVaky_3,14.548

yadi tu vyatirekeṇa viṣaye 'smin vibhaktayaḥ
pravarteraṃs tṛtīyaiva vyabhicāraṃ pradarśayet // BVaky_3,14.549

vyabhicāre tathā siddhe saptamīgrahaṇād vinā
saptamy evocyate sarvā na santy anyā vibhaktayaḥ // BVaky_3,14.550

atyantam atra viṣaye saptamyā jñāpakārthayā
bādhitā vinivarteta ṣaṣṭhī sā gṛhyate punaḥ // BVaky_3,14.551

pūrvābhyām eva yogābhyāṃ vigrahāntarakalpanāt
arhārthe 'pi vatiḥ siddhaḥ sa tv ekena nidarśyate // BVaky_3,14.552

tena tulyam iti prāpte kriyopādhiḥ prasidhyati
rājavad vartate rājety atra bhede vivakṣite // BVaky_3,14.553

rājatvena prasiddhā ye pṛthuprabhṛtayo nṛpāḥ
yudhiṣṭhirāntās te 'nyeṣām upamānaṃ mahīkṣitām // BVaky_3,14.554

siddhyasiddhikṛto bheda upamānopameyayoḥ
sarvatraiva yato 'siddhaṃ prasiddhenopamīyate // BVaky_3,14.555

rājavad rūpam asyeti rājany eva vivakṣite
akriyārthena yogena dvitīyena bhaviṣyati // BVaky_3,14.556

upamānāvivakṣāyāṃ niyamārtho 'yam ucyate
dharmo 'rhatikriyākartā tadarthaṃ vacanaṃ punaḥ // BVaky_3,14.557

kṛtahastavad ity etat prasiddheṣv eva dṛśyate
rājatvena prasiddhe ca rājñi rājavad ity api // BVaky_3,14.558

arājñi yeṣāṃ dharmāṇāṃ dṛṣṭo 'tyantam asaṃbhavaḥ
te rājani niyamyante tyajyante vyabhicāriṇaḥ // BVaky_3,14.559

arhateś ca kriyā kartrī yā tasyāṃ vatir iṣyate
rājānam arhati cchattram iti na tv evamādiṣu // BVaky_3,14.560

prayuktānāṃ hi śabdānāṃ śāstreṇānugamaḥ satām
chattrādyarthe tu vacane pratyākhyānaṃ na saṃbhavet // BVaky_3,14.561

tadarham iti nārabdhaṃ sūtraṃ vyākaraṇāntare
saṃbhavaty upamātrāpi bhedasya parikalpanāt // BVaky_3,14.562

ekasya kāryanirjñānāt siddhasya viṣayāntare
taddharmatvavivakṣāyāṃ buddhyā bhedaḥ prakalpyate // BVaky_3,14.563

sūtrārambhān na caitasmād ivaśabdasya vidyate
prayogaḥ so 'pi caitasya viṣaye vidyate vateḥ // BVaky_3,14.564

dasyuhendra ivety etad aindramantre prayujyate
anyatra dṛṣṭakarmendro yathety asmin vivakṣite // BVaky_3,14.565

pūrvām avasthām āśritya yāvasthā vyapadiśyate
sadṛśas tvaṃ tavaiveti tatraivam abhidhīyate // BVaky_3,14.566

prasiddhabhedaṃ yatrānyad upamānaṃ na vidyate
upameyasya tatrātmā svabuddhyā pravibhajyate // BVaky_3,14.567

yo 'pi svābhāviko bhedaḥ so 'pi buddhinibandhanaḥ
tenāsmin viṣaye bhinnam abhinnaṃ vā na vidyate // BVaky_3,14.568

aṅgadī kuṇḍalī ceti darśayan bhedahetubhiḥ
caitram īdṛśam ity āha buddhyavasthāparigrahāt // BVaky_3,14.569

etaiḥ śabdair yathābhūtaḥ pratyayātmopajāyate
tatpratyayānukāreṇa viṣayo 'py upapadyate // BVaky_3,14.570

buddhyavasthāvibhāgena bhedakāryaṃ pratīyate
janyanta iva śabdānām arthāḥ sarve vivakṣayā // BVaky_3,14.571

tathāvidhe 'pi bāhye 'rthe bhidyante yatra buddhayaḥ
na tatra kaś cit sādṛśyaṃ sad api pratipadyate // BVaky_3,14.572

atyantaṃ viṣaye bhinne yāvat prakhyā na bhidyate
na tāvat pratyabhijñānaṃ kasya cid vinivartate // BVaky_3,14.573

ayam eva tu sūtreṇa bhedo bhedena darśitaḥ
prasiddham api durjñānam abudhaḥ pratipadyate // BVaky_3,14.574

vaiyākaraṇavad brūte na vaiyākaraṇaḥ sadā
vaiyākaraṇavad brūṣvety ataḥ so 'py abhidhīyate // BVaky_3,14.575

ke cit pumāṃso bhāṣante strīvat puṃvac ca yoṣitaḥ
vyabhicāre svadharmo 'pi punas tenopadiśyate // BVaky_3,14.576

sadṛśas tvaṃ tavaiveti loke yad abhidhīyate
upamānāntaraṃ tatra prasaktaṃ vinivartate // BVaky_3,14.577

yuktam aupayikaṃ rājña ity arthasya nidarśane
upamānāvivakṣāyāṃ tadarham iti paṭhyate // BVaky_3,14.578

prasaktānuprasaktas tu vatiśeṣo 'bhidhīyate
upamānābhisaṃbandhād asmin vatir udāhṛtaḥ // BVaky_3,14.579

pradhānakalpanābhāve guṇaśabdasya darśanāt
upasargād vatau siddhā dhātau dhātvarthakalpanā // BVaky_3,14.580

svaṃ rūpam iti caitasminn arthasyāpi parigrahaḥ
rūpavaj jñāpitas tasmād āsanno 'rtho grahīṣyate // BVaky_3,14.581

dhātvarthenopajanitaṃ sādhanatvena sādhanam
dhātunā kṛtam ity evam asmin sūtre pratīyate // BVaky_3,14.582

yaḥ śabdaś caritārthatvād atyantaṃ na prayujyate
viṣaye 'darśanāt tatra lopas tasyābhidhīyate // BVaky_3,14.583

kriyāyāṃ sādhane dravye prādayo ye vyavasthitāḥ
tebhyaḥ sattvābhidhāyibhyo vatiḥ svārthe vidhīyate // BVaky_3,14.584

pratyayena vinā prādis tatrārthe na prayujyate
bhedena tu samākhyāne vibhāgaḥ parikalpitaḥ // BVaky_3,14.585

anaṅgīkṛtasattvaṃ tu yadi gṛhyeta sādhanam
vibhaktibhir niyogaḥ syād yathaiva tasilādiṣu // BVaky_3,14.586

pāṭhād yair avibhaktitvaṃ vatyanteṣv anugamyate
teṣām udvata ity atra vaktavyā savibhaktitā // BVaky_3,14.587

vatyarthaṃ nāvagāhete puṃvad ity asya darśanāt
nañsnañāv apavādasya bādhakaṃ tan nipātanam // BVaky_3,14.588

etam utkrāmato nūnaṃ vatyarthaṃ nañsnañāv iti
tayoḥ pravṛttāv utsargo bādhanān nopapadyate // BVaky_3,14.589

nañsnañau vihitau yena sa yogo nāvagāhate
vatiprakaraṇaṃ tad dhi liṅgam evaṃ samarthyate // BVaky_3,14.590

abhedenopamānasya bhinnārthopanipātitā
ūhas tathopamānānām aṅgavan nopalabhyate // BVaky_3,14.591

gāvedhuke carau dṛṣṭā govikartākṣavāpayoḥ
paśū rudra iva hy etāv ity ekavacanaśrutiḥ // BVaky_3,14.592

upamānasya bhedāc ca bahuṣu syād año vidhiḥ
kāśyapā iti lopaḥ syāt tathā pratikṛtiṣv api // BVaky_3,14.593

evaṃ tu yuktavadbhāvād atraikavacanaṃ bhavet
lum manuṣye tathoktaṃ syāl liṅgasyaikasya siddhaye // BVaky_3,14.594

upameyeṣu bhinneṣu kiṃ cid ekaṃ pravartate
pratyayasya vidhau tatra nityaṃ yuktavad iṣyate // BVaky_3,14.595

yadā pratyupameyaṃ tu tad ekaikam avasthitam
tadā bāhyārthabhedena taddhitāntaṃ pracīyate // BVaky_3,14.596

yathā samūhapracaye dvigūnāṃ bhinnasaṃkhyatā
pañcapūlyādiṣu tathā lubantapracayo bhavet // BVaky_3,14.597

pracaye bhidyamāne tu saṃkhyā pūleṣu bhidyate
arthabhedo lubanteṣu naivaṃ kaś cana dṛśyate // BVaky_3,14.598

yeṣūpameyavacanaḥ śabdo 'nyo na prayujyate
upamānasya tatrānyaiḥ saṃkhyāyā bheda iṣyate // BVaky_3,14.599

yathā guḍatilādīnāṃ prayogād ekasaṃkhyatā
pākāder aprayoge tu bhinnā saṃkhyābhidhīyate // BVaky_3,14.600

yaḥ saṃbandhigato bhedaḥ sa prayoge pratīyate
saṃbandhinām ato bheda upameye na gamyate // BVaky_3,14.601

tasmāt sāmānyaśabdatvaprasaṅgavinivṛttaye
upameyagato bheda upamāneṣu dṛśyate // BVaky_3,14.602

upamānaṃ samastānām abhinnam śrūyate kva cit
bhinnānām upameyanām ekaikam vopamīyate // BVaky_3,14.603

yathā garuḍa ity etad vyūhāpekṣaṃ prayujyate
ekena yatra sādṛśyaṃ vainateyena hastinām // BVaky_3,14.604

ekasyāpi pratīyeta bhinnā pratikṛtiḥ saha
kāśyapasyeti tenāyaṃ pratyekam avatiṣṭhate // BVaky_3,14.605

meghāḥ śaila ivety ukte samastānāṃ pratīyate
sādṛśyam giriṇaikena pratyekaṃ tena bhidyate // BVaky_3,14.606

chāpekṣā tadviṣayatā vidheyatvān na gamyate
kākatālīyam ity atra prasiddham hy upalakṣaṇam // BVaky_3,14.607

rājāśvādiś ca viṣayaḥ syād anyo vety aniścitam
tena cchasya vidhānāt prāg vyapadeśo na vidyate // BVaky_3,14.608

dvayor ivārthayor atra nimittatvaṃ pratīyate
ekenāvayavo yuktaḥ pratyayo 'nyena yujyate // BVaky_3,14.609

caitrasya tatrāgamanaṃ kākasyāgamanaṃ yathā
dasyor abhinipātas tu tālasya patanaṃ yathā // BVaky_3,14.610

saṃnipāte tayor yānyā kriyā tatropajāyate
vadhādir upameye 'rthe tayā chavidhir iṣyate // BVaky_3,14.611

kriyāyāṃ samavetāyāṃ dravyaśabdo 'vatiṣṭhate
pātāgamanayoḥ kākatālaśabdau tathā sthitau // BVaky_3,14.612

yad anvākhyāyakaṃ vākyaṃ tad evaṃ parikalpyate
prayogavākvaṃ yal loke tad evaṃ na prayujyate // BVaky_3,14.613

yayor atarkitā prāptir dṛśyate kākatālavat
tayoḥ samāsaprakṛter vṛttir abhyupagamyate // BVaky_3,14.614

kākasya tālena yathā vadho yasya tu dasyunā
tatra citrīkṛte 'nyasminn upameye cha iṣyate // BVaky_3,14.615

cañcatprakāraś cañcatko bṛhatka iti cāpare
maṇimaḍḍūkakhadyotān sādṛśvena pracakṣate // BVaky_3,14.616

tatronmeṣanimeṣābhyāṃ khadyota upamīyate
śvāsaprabandhair maṇḍūkaḥ spandamānaprabho maṇiḥ // BVaky_3,14.617

pravikāsiprabho 'lpo 'pi mahān ya upalabhyate
bṛhatka iti tatraiṣa maṇau śabdaḥ prayujyate // BVaky_3,14.618

sādṛśyam eva sarvatra prakāraḥ kaiś cid iṣyate
bhede 'pi tu prakārākhyā kaiś cid abhyupagamyate // BVaky_3,14.619

prakāravacanaḥ kaś cit prakāravati saṃsthitaḥ
prakāramātre vartitvā kaś cit tadvati vartate // BVaky_3,14.620

sādṛśyagrahaṇaṃ sūtre sadṛśasyopalakṣaṇam
tulyayor avyayībhāve sahaśabdo 'bhidhāyakaḥ // BVaky_3,14.621

vipsāsādṛśyayor vṛttir yā yathārthābhidhāyinaḥ
sa cāyam avyayībhāve bhedo bhedena darśitaḥ // BVaky_3,14.622

sādṛśyaṃ yogyatā kaiś cid anāv abhyupagamyate
yat tu mūrtigataṃ sāmyaṃ tat sahenābhidhīyate // BVaky_3,14.623

itthaṃbhāve 'pi sādṛśyaṃ buddhyavasthānibandhanam
grahaṇe bhedamātrasya tatrānyaivābhidhīyate // BVaky_3,14.624

gaur vāhīka iti dvitve sādṛśyaṃ pratyudāhṛtam
śuklādau sati niṣpanne vāhīko na dvir ucyate // BVaky_3,14.625

iti bhartṛharikṛtaṃ vākyapadīyam samāptam