Bhartrhari: Vakyapadiya


Input by Yves Ramseier





TEXT WITH PADA MARKERS





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //

1st kāṇḍa
anādinidhanam brahma $ śabdatattvaṃ yad akṣaram &
vivartate 'rthabhāvena % prakriyā jagato yataḥ // BVaky_1.1 //
ekam eva yad āmnātaṃ $ bhinnaśaktivyapāśrayāt &
apṛthaktve 'pi śaktibhyaḥ % pṛthaktveneva vartate // BVaky_1.2 //
adhyāhitakalāṃ yasya $ kālaśaktim upāśritāḥ &
janmādayo vikārāḥ ṣaḍ % bhāvabhedasya yonayaḥ // BVaky_1.3 //
ekasya sarvabījasya $ yasya ceyam anekadhā &
bhoktṛbhoktavyarūpeṇa % bhogarūpeṇa ca sthitiḥ // BVaky_1.4 //
prāptyupāyo 'nukāraś ca $ tasya vedo maharṣibhiḥ &
eko 'py anekavartmeva % samāmnātaḥ pṛthak pṛthak // BVaky_1.5 //
bhedānāṃ bahumārgatvaṃ $ karmaṇy ekatra cāṇgatā &
śabdānāṃ yataśaktitvaṃ % tasya śākhāsu dṛṣyate // BVaky_1.6 //
smṛtayo bahurūpās ca $ dṛṣṭādṛṣṭaprayojanāḥ &
tam evāśritya liṅgebhyo % vedavidbhiḥ prakalpitāḥ // BVaky_1.7 //
tasyārthavādarūpāṇi $ niśritāḥ svavikalpajāḥ &
ekatvināṃ dvaitināṃ ca % pravādā bahudhāgatā // BVaky_1.8 //
satyā visuddhis tatroktā $ vidyaivekapadāgamā &
yuktā praṇavarūpeṇa % sarvavādāvirodhinā // BVaky_1.9 //
vidhātus tasya lokānām $ aṅgopāṅganibandhanāḥ &
vidyābhedāḥ pratāyante % jnānasaṃskārahetavaḥ // BVaky_1.10 //
āsannaṃ brahmaṇas tasya $ tapasām uttamaṃ tapaḥ &
prathamaṃ chandasām aṅgam % āhur vyākaraṇaṃ budhāḥ // BVaky_1.11 //
prāptarūpavibhāgāyā $ yo vācaḥ paramo rasaḥ &
yat tat puṇyatamaṃ jyotis % tasya mārgo 'yam ānjasasḥ // BVaky_1.12 //
arthapravṛttitattvānāṃ $ śabdā eva nibandhanam &
tattvāvabodjaḥ śabdānaṃ % nāsti vyākaraṇād ṛte // BVaky_1.13 //
tad dvāram apavargasya $ vāṅmalānāṃ cikitsitam &
pavitraṃ sarvavidyānām % adhividyaṃ prakāsate // BVaky_1.14 //
yathārthajātayaḥ sarvāḥ $ sabākṛtinibandhanāḥ &
tathaiva loke vidyānām % esā vidyā parāyanam // BVaky_1.15 //
idam ādyaṃ padasthānaṃ $ siddhisopānaparvaṇām &
iyaṃ sā mokṣamāṇānām % ajihmā rājapaddhatiḥ // BVaky_1.16 //
atrātītaviparyāsaḥ $ kevalām anupasyati &
chandasyas chandasāṃ yonim % ātmā chandomayīṃ tanum // BVaky_1.17 //
pratyasthamitabhedāyā $ yad vāco rūpam uttamam &
yad asminn eva tamasi % jyotiḥ suddhaṃ vivartate // BVaky_1.18 //
vaikṛtaṃ samati krāntā $ mūrtivyāpāradarśanam &
vyatītyālokatamasī % prakāśaṃ yam upāsate // BVaky_1.19 //
yatra vāco nimettāni $ cihnānīvākṣarasmṛteḥ &
śabdapūrveṇa yogena % bhāsante pratibimbavat // BVaky_1.20 //
atharvaṇām aṅgirasāṃ $ sāṃnām ṛgyajuṣasya ca &
yasminn uccāvacā varṇāḥ % pṛthaksthitaparigrahāḥ // BVaky_1.21 //
yad ekaṃ prakriyābhedair $ bahudhā pravibhajyate &
tad vyākaraṇaṃ āgamya % paraṃ brahmādhigamyate // BVaky_1.22 //
nityāḥ śabdārthasaṃbandhās $ tatrāmnātā maharṣibhiḥ &
sūtrāṇāṃ sānutantrāṇāṃ % bhāṣyāṇāṃ ca praṇetṛbhiḥ // BVaky_1.23 //
apoddhārapadārthāḥ ye $ ye cārthāḥ sthitalakṣaṇāḥ &
anvākhyeyāś ca ye śabdā % ye cāpi pratipādakāḥ // BVaky_1.24 //
kāryakāraṇabhāvena $ yogyabhāvena ca sthitāḥ &
dharme ye pratyaye cāṅgaṃ % saṃbandhāḥ sādhvasādhuṣu // BVaky_1.25 //
te liṅgaiś ca svaśabdaiś ca $ śāstre 'sminn upavarṇitāḥ &
smṛtyartham anugamyante % ke cid eva yathāgamam // BVaky_1.26 //
śiṣṭebhya āgamāt siddhāḥ $ sādhavo dharmasādhanam &
arthapratyāyanābhede % viparītās tv asādhavaḥ // BVaky_1.27 //
nityatve kṛtakatve vā $ teṣām ādir na vidyate &
prāṇinām iva sā caiṣā % vyavasthānityatocyate // BVaky_1.28 //
nānarthikām imāṃ kaś cid $ vyavasthāṃ kartum arhati &
tasmān nibadhyate śiṣṭaiḥ % sādhutvaviṣayā smṛtiḥ // BVaky_1.29 //
na cāgamād ṛte dharmas $ tarkeṇa vyavatiṣṭhate &
ṛṣīṇām api yaj jñānaṃ % tad apy āgamapūrvakam // BVaky_1.30 //
dharmasya cāvyavacchinnāḥ $ panthāno ye vyavasthitāḥ &
na tāṃl lokaprasiddhatvāt % kaś cit tarkeṇa bādhate // BVaky_1.31 //
avasthādeśakālānāṃ $ bhedād bhinnāsu śaktiṣu &
bhāvānām anumānena % prasiddhir atidurlabhā // BVaky_1.32 //
nirjñātaśakter dravyasya $ tāṃ tān arthakriyāṃ prati &
viśiṣṭadravyasaṃbandhe % sā śaktiḥ pratibadhyate // BVaky_1.33 //
yatnenānumito 'py arthaḥ $ kuśalair anumātṛbhiḥ &
abhiyuktatarair anyair % anyathaivopapādyate // BVaky_1.34 //
pareṣām asamākhyeyam $ abhyāsād eva jāyate &
maṇirūpyādivijñānaṃ % tadvidāṃ nānumānikam // BVaky_1.35 //
pratyakṣam anumānaṃ ca $ vyatikramya vyavasthitāḥ &
pitṛrakṣaḥpiśācānāṃ % karmajā eva siddhayaḥ // BVaky_1.36 //
āvirbhūtaprakāśānām $ anupaplutacetasām &
atītānāgatajñānaṃ % pratyakṣān na viśiṣyate // BVaky_1.37 //
atīndriyān asaṃvedyān $ paśyanty ārṣeṇa cakṣuṣā &
ye bhāvān vacanaṃ teṣāṃ % nānumānena bādhate // BVaky_1.38 //
yo yasya svam iva jñānaṃ $ darśanaṃ nātiśaṅkate &
sthitaṃ pratyakṣapakṣe taṃ % katham anyo nivartayet // BVaky_1.39 //
idaṃ puṇyam idaṃ pāpam $ ity etasmin padadvaye &
ācaṇḍālamanuṣyāṇām % alpaṃ śāstraprayojanam // BVaky_1.40 //
caitanyam iva yaś cāyam $ avicchedena vartate &
āgamas tam upāsīno % hetuvādair na bādhyate // BVaky_1.41 //
hastasparśād ivāndhena $ viṣame pathi dhāvatā &
anumānapradhānena % vinipāto na durlabhaḥ // BVaky_1.42 //
tasmād akṛtakaṃ śāstraṃ $ smṛtiṃ ca sanibandhanām &
āśrityārabhyate śiṣṭaiḥ % sādhutvaviṣayā smṛtiḥ // BVaky_1.43 //
dvāv upādānaśabdeṣu $ śabdau śabdavido viduḥ &
eko nimittaṃ śabdānām % aparo 'rthe prayujyate // BVaky_1.44 //
avibhakto vibhaktebhyo $ jāyate 'rthasya vācakaḥ &
śabdas tatrārtharūpātmā % saṃbandham upagacchati // BVaky_1.45 //
ātmabhedaṃ tayoḥ ke cid $ astīty āhuḥ purāṇagāḥ &
buddhibhedād abhinnasya % bhedam eke pracakṣate // BVaky_1.46 //
araṇisthaṃ yathā jyotiḥ $ prakāśāntarakāraṇam &
tadvac chabdo 'pi buddhisthaḥ % śrutīnāṃ kāraṇaṃ pṛthak // BVaky_1.47 //
vitarkitaḥ purā buddhyā $ kva cid arthe niveśitaḥ &
karaṇebhyo vivṛttena % dhvaninā so 'nugṛhyate // BVaky_1.48 //
nādasya kramajātatvān $ na pūrvo na paraś ca saḥ &
akramaḥ kramarūpeṇa % bhedavān iva jāyate // BVaky_1.49 //
pratibimbaṃ yathānyatra $ sthitaṃ toyakriyāvaśāt &
tatpravṛttim ivānveti % sa dharmaḥ sphoṭanādayoḥ // BVaky_1.50 //
ātmarūpaṃ yathā jñāne $ jñeyarūpaṃ ca dṛśyate &
artharūpaṃ tathā śabde % svarūpaṃ ca prakāśate // BVaky_1.51 //
āṇḍabhāvam ivāpanno $ yaḥ kratuḥ śabdasaṃjñakaḥ &
vṛttis tasya kriyārūpā % bhāgaśo bhajate kramam // BVaky_1.52 //
yathaikabuddhiviṣayā $ mūrtir ākriyate paṭe &
mūrtyantarasya tritayam % evaṃ śabde 'pi dṛśyate // BVaky_1.53 //
yathā prayoktuḥ prāg buddhiḥ $ śabdeṣv eva pravartate &
vyavasāyo grahītṝṇām % evaṃ teṣv eva jāyate // BVaky_1.54 //
arthopasarjanībhūtān $ abhidheyeṣu keṣu cit &
caritārthān parārthatvān % na lokaḥ pratipadyate // BVaky_1.55 //
grāhyatvaṃ grāhakatvaṃ ca $ dve śaktī tejaso yathā &
tathaiva sarvaśabdānām % ete pṛthag avasthite // BVaky_1.56 //
viṣayatvam anāpannaiḥ $ śabdair nārthaḥ prakāśyate &
na sattayaiva te 'rthānām % agṛhītāḥ prakāśakāḥ // BVaky_1.57 //
ato 'nirjñātarūpatvāt $ kim āhety abhidhīyate &
nendriyāṇāṃ prakāśye 'rthe % svarūpaṃ gṛhyate tathā // BVaky_1.58 //
bhedenāvagṛhītau dvau $ śabdadharmāv apoddhṛtau &
bhedakāreṣu hetutvam % avirodhena gacchataḥ // BVaky_1.59 //
vṛddhyādayo yathā śabdāḥ $ svarūpopanibandhanāḥ &
ādaicpratyāyitaiḥ śabdaiḥ % saṃbandhaṃ yānti saṃjñibhiḥ // BVaky_1.60 //
agniśabdas tathaivāyam $ agniśabdanibandhanaḥ &
agniśrutyaiti saṃbandham % agniśabdābhidheyayā // BVaky_1.61 //
yo ya uccāryate śabdo $ niyataṃ na sa kāryabhāk &
anyapratyāyane śaktir % na tasya pratibadhyate // BVaky_1.62 //
uccaran paratantratvād $ guṇaḥ kāryair na yujyate &
tasmāt tadarthaiḥ kāryāṇāṃ % saṃbandhaḥ parikalpyate // BVaky_1.63 //
sāmānyam āśritaṃ yad yad $ upamānopameyayoḥ &
tasya tasyopamāneṣu % dharmo 'nyo vyatiricyate // BVaky_1.64 //
guṇaḥ prakarṣahetur yaḥ $ svātantryeṇopadiśyate &
tasyāśritād guṇād eva % prakṛṣṭatvaṃ pratīyate // BVaky_1.65 //
tasyābhidheyabhāvena $ yaḥ śabdaḥ samavasthitaḥ &
tasāpy uccāraṇe rūpam % anyat tasmād vivicyate // BVaky_1.66 //
prāk samjñinābhisaṃbandhāt $ saṃjñā rūpapadārthikā &
ṣaṣṭyāś ca prathamāyāś ca % nimittatvāya kalpate // BVaky_1.67 //
tatrārthavattvāt prathamā $ saṃjñāśabdād vidhīyate &
asyete vyatirekaś ca % tadarthād eva jāyate // BVaky_1.68 //
svaṃ rūpam iti kaiś cit tu $ vyaktiḥ saṃjñopadiśyate &
jāteḥ kāryāṇi saṃsṛṣṭā % jātis tu pratipadyate // BVaky_1.69 //
saṃjñinīṃ vyaktim icchanti $ sūtre grāhyām athāpare &
jātipratyāyitā vyaktiḥ % pradeśeṣūpatiṣṭhate // BVaky_1.70 //
kāryatve nityatāyāṃ vā $ ke cid ekatvavādinaḥ &
kāryatve nityatāyāṃ vā % ke cin nānātvavādinaḥ // BVaky_1.71 //
padabhede 'pi varṇānām $ ekatvaṃ na nivartate &
vākyeṣu padam ekaṃ ca % bhinneṣv apy upalabhyate // BVaky_1.72 //
na varṇavyatirekeṇa $ padam anyac ca vidyate &
vākyaṃ varṇapadābhyāṃ ca % pravibhāgo na kaś cana // BVaky_1.73 //
pade na varṇā vidyante $ varṇeṣv avayavā na ca &
vākyāt padānām atyantaṃ % pravibhāgo na kaś cana // BVaky_1.74 //
bhinnadarśanam āśritya $ vyavahāro 'nugamyate &
tatra yan mukhyam ekeṣāṃ % tatrānyeṣāṃ viparyayaḥ // BVaky_1.75 //
sphotasyābhinnakālasya $ dhvanikālānupātinaḥ &
grahaṇopādhibhedena % vṛttibhedaṃ pracakṣate // BVaky_1.76 //
svabhāvabhedān nityatve $ hrasvadīrghaplutādiṣu &
prākṛtasya dhvaneḥ kālaḥ % śabdasyety upacaryate // BVaky_1.77 //
śabdasya grahaṇe hetuḥ $ prākṛto dhvanir iṣyate &
sthitibhedanimittatvaṃ % vaikṛtaḥ pratipadyate // BVaky_1.78 //
śabdasyordhvam abhivyakter $ vṛttibhedaṃ tu vaikṛtaḥ &
dhvanayaḥ samupohante % sphoṭātmā tair na bhidyate // BVaky_1.79 //
indriyasyaivasaṃskāraḥ $ śabdasyaivobhavasya vā &
kriyate dhvanibhir vādās % trayo 'bhivyaktivādinām // BVaky_1.80 //
indriyasyaiva saṃskāraḥ $ samādhānāñjanādibhiḥ &
viṣayasya tu saṃskāraḥ % tadgandhapratipattaye // BVaky_1.81 //
cakṣuṣaḥ prāpyakāritve $ tejasā tu dvayor api &
viṣayendriyayor iṣṭā % saṃskāraḥ sa kramo dhvaneḥ // BVaky_1.82 //
sphoṭarūpāvibhāgena $ dhvaner grahaṇam iṣyate &
kaiś cit dhvanir asaṃvedyaḥ % svatantro 'nyaiḥ prakalpitaḥ // BVaky_1.83 //
yathānuvākaḥ śloko vā $ soḍhatvam upagacchate &
āvṛttyā na tu sa granthaḥ % pratyāvṛtti nirūpyate // BVaky_1.84 //
pratyayair anupākhyeyair $ grahaṇānuguṇais tathā &
dhvaniprakāśite śabde % svarūpam avadhāryate // BVaky_1.85 //
nādair āhitabījāyām $ antyena dhvaninā saha &
āvṛttaparipākāyāṃ % buddhau śabdo 'vadhāryate // BVaky_1.86 //
asataś cāntarāle yāñ $ chabdān astīti manyate &
pratipattur aśaktiḥ sā % grahaṇopāya eva saḥ // BVaky_1.87 //
bhedānukāro jñānasya $ vācaś copaplavo dhruvaḥ &
kramopasṛṣṭarūpā vāg % jñānaṃ jñeyavyapāśrayam // BVaky_1.88 //
*jñeyena na vinā jñānaṃ $ vyavahāre 'vatiṣṭhate &
nālabdhakramayā vācā % kaś cid artho 'bhidhīyate // BVaky_1.89 *//
yathādyasaṃkhyāgrahaṇam $ upāyaḥ pratipattaye &
saṃkhyāntarāṇāṃ bhede 'pi % tathā śabdāntaraśrutiḥ // BVaky_1.90 //
pratyekaṃ vyañjakā bhinna $ varṇavākyapadeṣu ye &
teṣām atyantabhede 'pi % saṃkīrṇā iva śaktayaḥ // BVaky_1.91 //
yathaiva darśanaiḥ pūrvair $ dūrāt saṃtamase 'pi vā &
anyathākṛtya viṣayam % anyathaivādhyavasyati // BVaky_1.92 //
vyajyamāne tathā vākye $ vākyābhivyaktihetubhiḥ &
bhāgāvagraharūpeṇa % pūrvaṃ buddhiḥ pravartate // BVaky_1.93 //
yathānupūrvīniyamo $ vikāre kṣīrabījayoḥ &
tathaiva pratipattṝṇāṃ % niyato buddhiṣu kramaḥ // BVaky_1.94 //
bhāgavatsv api teṣv eva $ rūpabhedo dhvaneḥ kramāt &
nirbhāgeṣv abhyupāyo vā % bhāgabhedaprakalpanam // BVaky_1.95 //
anekavyaktyabhivyaṅgyā $ jātiḥ sphoṭa iti smṛtā &
kaiś cit vyaktaya evāsya % dhvanitvena prakalpitāḥ // BVaky_1.96 //
avikārasya śabdasya $ nimittair vikṛto dhvaniḥ &
upalabdhau nimittatvam % upayāti prakāśavat // BVaky_1.97 //
na cānityeṣv abhivyaktir $ niyamena vyavasthitā &
āśrayair api nityānāṃ % jātīnāṃ vyaktir iṣyate // BVaky_1.98 //
deśādibhiś ca saṃbandho $ dṛṣṭaḥ kāyavatām api &
deśabhedavikalpe 'pi % na bhedo dhvaniśabdayoḥ // BVaky_1.99 //
grahaṇagrāhyayoḥ siddhā $ yogyatā niyatā yathā &
vyaṅgyavyañjakabhāve 'pi % tathaiva sphoṭanādayoḥ // BVaky_1.100 //
sadṛśagrahaṇānāṃ ca $ gandhādīnāṃ prakāśakam &
nimittaṃ niyataṃ loke % pratidravyam avasthitam // BVaky_1.101 //
prakāśakānāṃ bhedāṃś ca $ prakāśyo 'rtho 'nuvartate &
tailodakādibhede tat % pratyakṣaṃ pratibimbake // BVaky_1.102 //
viruddhaparimāṇeṣu $ vajrādarśatalādiṣu &
parvatādisarūpāṇāṃ % bhāvānāṃ nāsti saṃbhavaḥ // BVaky_1.103 //
tasmād abhinnakāleṣu $ varṇavākyapadādiṣu &
vṛttikālaḥ svakālaś ca % nādabhedād vibhajyate // BVaky_1.104 //
yaḥ saṃyogavibhāgābhyāṃ $ karaṇair upajanyate &
sa sphoṭaḥ śabdajāḥ śabdā % dhvanayo 'nyair udāhṛtāḥ // BVaky_1.105 //
alpe mahati vā śabde $ sphoṭakālo na bhidyate &
paras tu śabdasaṃtānaḥ % pracayāpacayātmakaḥ // BVaky_1.106 //
dūrāt prabheva dīpasya $ dhvanimātraṃ tu lakṣyate &
ghaṇṭādūnāṃ ca śabdeṣu % vyakto bhedaḥ sa dṛśyate // BVaky_1.107 //
dravyābhighātāt pracitau $ bhinnau dīrghaplutāv api &
kampe tūparate jātā % nādā vṛtter viśeṣakāḥ // BVaky_1.108 //
anavasthitakampe 'pi $ karaṇe dhvanayo 'pare &
sphoṭād evopajāyante % jvālā jvālāntarād iva // BVaky_1.109 //
vāyor aṇūnāṃ jñānasya $ śabdatvāpattir iṣyate &
kaiś cid darśanabhedo hi % pravādeṣv anavasthitaḥ // BVaky_1.110 //
*labdhakriyāḥ prayatnena $ vaktur icccānuvartinā &
sthāneṣv abhihato vāyuḥ % śabdatvaṃ pratipadyate // BVaky_1.111 *//
*tasya kāraṇasāmarthyād $ vegapracayadharmaṇaḥ &
saṃnipātād vibhajyante % sāravatyo 'pi mūrtayaḥ // BVaky_1.112 *//
*aṇavaḥ sarvaśaktitvād $ bhedasaṃsargavṛttayaḥ &
chāyātapatamaḥśabda- % bhāvena pariṇāminaḥ // BVaky_1.113 *//
*svaśaktau vyajyamānāyāṃ $ prayatnena samīritāḥ &
abhrāṇīva pracīyante % śabdākhyāḥ paramāṇavaḥ // BVaky_1.114 *//
*athāyam āntaro jñātā $ sūkṣmavāgātmani sthitaḥ &
vyaktaye svasya rūpasya % śabdatvena vivartate // BVaky_1.115 *//
*sa manobhāvam āpadya $ tejasā pākam āgataḥ &
vāyum āviśati prāṇam % athāsau samudīryate // BVaky_1.116 *//
*antaḥkaraṇatattvasya $ vāyur āśrayatāṃ gataḥ &
taddharmeṇa samāviṣṭas % tejasaiva vivartate // BVaky_1.117 *//
*vibhajan svātmano granthīñ $ chrutirūpaiḥ pṛthagvidhaiḥ &
prāṇo varṇān abhivyajya % varṇeṣv evopalīyate // BVaky_1.118 *//
*ātmā buddhyā samarthyārthān $ mano yuṅkte vivakṣayā &
manaḥ kāyāgnim āhanti % sa prerayati mārutam // BVaky_1.119 *//
ajasravṛttir yaḥ śabdaḥ $ sūkṣmatvān nopalabhyate &
vyajanād vāyur iva sa % svanimittāt pratīyate // BVaky_1.120 //
tasya prāṇe ca yā śaktir $ yā ca buddhau vyavasthitā &
vivartamānā sthāniṣu % saiṣā bhedaṃ prapadyate // BVaky_1.121 //
śabdeṣv evāśritā śaktir $ viśvasyāsya nibandhanī &
yannetraḥ pratibhātmāyaṃ % bhedarūpaḥ pratāyate // BVaky_1.122 //
śabdādibhedaḥ śabdena $ vyākhyāto rūpyate yataḥ &
tasmād arthavidhāḥ sarvāḥ % śabdamātrāsu niśritāḥ // BVaky_1.123 //
(ṣaḍgādibhedaḥ a)
śabdasyapariṇāmo 'yam $ ity āmnāyavido viduḥ &
chandobhya eva prathamam % etad viśvaṃ pravartate // BVaky_1.124 //
vibhajya bahudhātmānaṃ $ sa cchandasyaḥ prajāpatiḥ &
chandomayībhir mātrābhir % bahudhaiva viveśa tam // BVaky_1.125 //
sādhvī vāg bhūyasī yeṣu $ puruṣeṣu vyavasthitā &
adhikaṃ vartate teṣu % puṇyaṃ rūpaṃ prajāpateḥ // BVaky_1.126 //
prājāpatyaṃ mahat tejas $ tatpātrair iva saṃvṛttam &
śarīrabhede viduṣāṃ % svāṃ yonim upadhāvati // BVaky_1.127 //
yad etan maṇḍalaṃ bhāsvad $ dhāma citrasya rādhasaḥ &
tadbhāvam abhisaṃbhūya % vidyāyāṃ pravilīyate // BVaky_1.128 //
itikartavyatā loke $ sarvā śabdavyapāśrayā &
yāṃ pūrvāhitasaṃskāro % bālo 'pi pratipadyate // BVaky_1.129 //
ādyaḥ kāraṇavinyāsaḥ $ prāṇasyordhvaṃ samīraṇam &
sthānānām abhighātaś ca % na vinā śabdabhāvanām // BVaky_1.130 //
na so 'sti pratyayo loke $ yaḥ śabdānugamād ṛte &
anuviddham iva jñānaṃ % sarvaṃ śabdena bhāsate // BVaky_1.131 //
vāgrūpatā cet utkrāmed $ avabodhasya śāśvatī &
na prakāśaḥ prakāśeta % sā hi pratyavamarśinī // BVaky_1.132 //
sā sarvavidyāśilpānāṃ $ kalānāṃ copabandhanī &
tadvaśād abhiniṣpannaṃ % sarvaṃ vastu vibhajyate // BVaky_1.133 //
saiṣā saṃsāriṇāṃ saṃjñā $ bahir antaś ca vartate &
tanmātrām avyatikrāntaṃ % caitanyaṃ sarvajātiṣu // BVaky_1.134 //
arthakriyāsu vāk sarvān $ samīhayati dehinaḥ &
tadutkrāntau visaṃjño 'yaṃ % dṛśyate kāṣṭakuḍyavat // BVaky_1.135 //
*bhedodgrāhavivartena $ labdhākāraparigrahā &
āmnātā sarvavidyāsu % vāg eva prakṛtiḥ parā // BVaky_1.136 *//
*ekatvam anatikrāntā $ vāṅnetrā vāṅnibandhanāḥ &
pṛthak pratyavabhāsante % vāgvibhāgā gavādayaḥ // BVaky_1.137 *//
*ṣaḍdvāraṃ ṣaḍadhiṣṭhānāṃ $ [ṣaṭpra]bodhāṃ ṣaḍavyayām &
te mṛtyum ativartante % ye vai vācam upāsate // BVaky_1.138 *//
pravibhāge yathā kartā $ tayā kārye pravartate &
avibhāge tathā saiva % kāryatvenāvatiṣṭhate // BVaky_1.139 //
*pravibhajyātmanātmānaṃ $ sṛṣṭvā bhāvān pṛthagvidhān &
sarveśvaraḥ sarvamayaḥ % svapne bhoktā pravartate // BVaky_1.140 *//
svamātrā paramātrā vā $ śrutyā prakramyate yathā &
tathaiva rūḍhatām eti % tayā hy artho vidhīyate // BVaky_1.141 //
atyantam atathābhūte $ nimitte śrutyapāśrayāt &
dṛśyate 'lātacakrādau % vastvākāranirūpaṇā // BVaky_1.142 //
api prayoktur ātmānaṃ $ śabdam antar avasthitam &
prāhur mahāntam ṛṣabhaṃ % yena sāyujyam iṣyate // BVaky_1.143 //
tasmād yaḥ śabdasaṃskāraḥ $ sā siddhiḥ paramātmanaḥ &
tasya pravṛttitattvajñas % tad brahmāmṛtam aśnute // BVaky_1.144 //
*prāṇavṛttim atikrānte $ vācas tattve vyavasthitaḥ &
kramasaṃhārayogena % saṃhṛtyātmānam ātmani // BVaky_1.145 *//
*vācaḥ saṃskāram ādhāya $ vācaṃ jñāne niveśya ca &
vibhajya bandhanāny asyāḥ % kṛtvā tāṃ chinnabandhanām // BVaky_1.146 *//
*jyotir āntaram āsādya $ cchinnagranthiparigrahaḥ &
kāraṇajyotiṣaikatvaṃ % chittvā granthīn pravartate // BVaky_1.147 *//
na jātv akartṛkam kaś cid $ āgamaṃ pratipadyate &
bījaṃ sarvāgamāpāye % trayy evāto vyavasthitā // BVaky_1.148 //
astaṃ yāteṣu vādeṣu $ kartṛṣv anyeṣv asatsv api &
śrutismṛtyuditaṃ dharmaṃ % loko na vyativartate // BVaky_1.149 //
jñāne svābhāvike nārthaḥ $ śāstraiḥ kaś cana vidyate &
dharmo jñānasya hetuś cet % tasyāmnāyo nibandhanam // BVaky_1.150 //
vedaśāstrāvirodhī ca $ tarkaś cakśur apaśyatām &
rūpamātrād dhi vākyārthaḥ % kevalaṃ nātitiṣṭhati // BVaky_1.151 //
sato 'vivakṣā pārārthyaṃ $ vyaktir arthasya laiṅgikī &
iti nyāyo bahuvidhas % tarkeṇa pravibhajyate // BVaky_1.152 //
śabdānām eva sā śaktis $ tarko yaḥ puruṣāśrayaḥ &
sa śabdānugato nyāyo % 'nāgameṣv anibandhanaḥ // BVaky_1.153 //
*yad udumbaravarṇānāṃ $ ghaṭīnāṃ maṇḍalaṃ mahat &
pītaṃ na gamayet svargaṃ % kiṃ tat kratugataṃ nayet // BVaky_1.154 *//
rūpādayo yathā dṛṣṭāḥ $ paryarthaṃ yataśaktayaḥ &
śabdās tathaiva dṛśyante % viṣāpaharaṇādiṣu // BVaky_1.155 //
yathaiṣāṃ tatra sāmarthyaṃ $ dharme 'py evaṃ pratīyatām &
sādhūnāṃ sādhubhis tasmād % vācyam abhyudayārthinām // BVaky_1.156 //
sarvo 'dṛṣṭaphalān arthān $ āgamāt pratipadyate &
viparītaṃ ca sarvatra % śakyate vaktum āgame // BVaky_1.157 //
sādhutvajñānaviṣayā $ seyaṃ vyākaraṇasmṛtiḥ &
avicchedena śiṣṭānām % idaṃ smṛtinibandhanam // BVaky_1.158 //
vaikharyā madhyamāyāś ca $ paśyantyāś caitad adbhutam &
anekatīrthabhedāyās % trayyā cācaḥ paraṃ param // BVaky_1.159 //
*gaur iva prakṣaraty ekā $ rasam uttamaśālinī &
divyādivyena rūpeṇa % bhāratī gauḥ śucismitā // BVaky_1.160 *//
*etayor antaraṃ paśya $ sūkṣmayoḥ spandamānayoḥ &
prāṇāpānāntare nityam % ekā sarvasya tiṣṭhati // BVaky_1.161 *//
*anyā tv apreryamāṇaiva $ vinā prāṇena vartate &
jāyate hi tataḥ prāṇo % vācam āpyāyayan punaḥ // BVaky_1.162 *//
*prāṇenāpyāyitā saivaṃ $ vyavahāranibandhanī &
sarvasyocchvāsam āsādya % na vāg vadati karhi cit // BVaky_1.163 *//
*ghoṣiṇī jātanirghoṣā $ aghoṣā ca pravartate &
tayor api ca ghoṣiṇyā % nirghoṣaiva garīyasī // BVaky_1.164 *//
*sthāneṣu vivṛte vāyau $ kṛtavarṇaparigrahā &
vaikharī vāk prayoktṝṇāṃ % prāṇavṛttinibandhanā // BVaky_1.165 *//
*kevalaṃ buddhyupādāna- $ kramarūpānupātinī &
prāṇavṛttim atikramya % madhyamā vāk pravartate // BVaky_1.166 *//
*avibhāgā tu paśyantī $ sarvataḥ saṃhṛtakramā &
svarūpajyotir evāntaḥ % sūkṣmā vāg anapāyinī // BVaky_1.167 *//
*pīyūṣāpūryamāṇāpi $ nityam āgantubhir malaiḥ &
antyā kaleva somasya % nātyantam abhidhīyate // BVaky_1.168 *//
*yasyāṃ dṛṣṭasvarūpāyām $ adhikāro nivartate &
puruṣe ṣoḍaśakale % tām āhur amṛtāṃ kalām // BVaky_1.169 *//
*prāptoparāgarūpā sā $ viplavair anuṣaṅgibhiḥ &
vaikharī sattvamātreva % guṇair na vyavakīryate // BVaky_1.170 *//
tadvibhāgāvibhāgābhyāṃ $ kriyamāṇām avasthitam &
svabhāvajñais tu bhāvānāṃ % dṛśyante śabdaśaktayaḥ // BVaky_1.171 //
anādim avyavacchinnāṃ $ śrutim āhur akartṛkām &
śiṣṭair nibadhyamānā tu % na vyavacchidyate smṛtiḥ // BVaky_1.172 //
avibhāgād vivṛttānām $ abhikhyā svapnavac chrutau &
bhāvatattvaṃ tu vijñāya % liṅgebhyo vihitā smṛtiḥ // BVaky_1.173 //
kāyavāgbuddhiviṣayā $ ye malāḥ samavasthitāḥ &
cikitsālakṣaṇādhyātma- % śāstrais teṣāṃ viśuddhayaḥ // BVaky_1.174 //
śabdaḥ saṃskārahīno yo $ gaur iti prayuyukṣyate &
tam apabhraṃśam icchanti % viśiṣṭārthaniveśinam // BVaky_1.175 //
asvagoṇyādayaḥ śabdāḥ $ sādhavo viṣayāntare &
nimittabhedāt sarvatra % sādhutvaṃ ca vyavasthitam // BVaky_1.176 //
te sādhuṣv anumānena $ pratyayotpattihetavaḥ &
tādātmyam upagamyeva % śabdārthasya prakāśakāḥ // BVaky_1.177 //
na śiṣṭair anugamyante $ paryāyā iva sādhavaḥ &
te yataḥ smṛtiśāstreṇa % tasmāt sākṣād avācakāḥ // BVaky_1.178 //
aṃbvaṃbv iti yathā bālaḥ $ śikṣamāṇo 'pabhāṣate &
avyaktaṃ tadvidāṃ tena % vyaktau bhavati niścayaḥ // BVaky_1.179 //
evaṃ sādhau prayoktavye $ yo 'pabhraṃśaḥ prayujyate &
tena sādhuvyavahitaḥ % kaś cid artho 'bhidhīyate // BVaky_1.180 //
pāraṃparyād apabhraṃśā $ viguṇeṣv abhidhātṛṣu &
prasiddhim āgatā yena % teṣāṃ sādhur avācakaḥ // BVaky_1.181 //
daivī vāg vyatikīrṇeyam $ aśaktair abhidhātṛbhiḥ &
anityadarśināṃ tv asmin % vāde buddhiviparyayaḥ // BVaky_1.182 //
ubhayeṣām avicchedād $ anyaśabdavivakṣayā &
yo 'nyaḥ prayujyate śabdo % na so 'rthasyābhidhāyakaḥ // BVaky_1.183 //


ākhyātaṃ śabdasaṃghāto $ jātiḥ saṃghātavartinī &
eko 'navayavaḥ śabdaḥ % kramo buddhyanusaṃhṛtiḥ // BVaky_2.1 //
padam ādyaṃ pṛthak sarvaṃ $ padaṃ sāpekṣam ity api &
vākyaṃ prati matir bhinnā % bahudhā nyāyadarśinām // BVaky_2.2 //
nighātādivyavasthārthaṃ $ śāstre yat paribhāṣitam &
sākāṅkṣāvayavaṃ tena % na sarvaṃ tulyalakṣaṇaṃ // BVaky_2.3 //
sākāṅkṣāvayavaṃ bhede $ parānākāṅkṣaśabdakam &
karmapradhānaṃ guṇavad % ekārthaṃ vākyam ucyate // BVaky_2.4 //
saṃbodhanapadaṃ yac ca $ tat kriyāyā viśeṣakam &
tathā tiṅantaṃ tatrāhus % tiṅantasya viśeṣakam // BVaky_2.5 //
yathānekam api ktvāntaṃ $ tiṅantasya viśeṣakam &
tathā tiṅantaṃ tatrāhus % tiṅantasya viśeṣakam // BVaky_2.6 //
yathaika eva sarvārtha- $ prakāśaḥ pravibhajyate &
dṛśyabhedānukāreṇa % vākyārthāvagamas tathā // BVaky_2.7 //
citrasyaikasya rūpasya $ yathā bhedanidarśanaiḥ &
nīlādibhiḥ samākhyānaṃ % kriyate bhinnalakṣaṇaiḥ // BVaky_2.8 //
tathaivaikasya vākyasya $ nirākāṅkṣasya sarvataḥ &
śabdāntaraiḥ samākhyānaṃ % sākāṅkṣair anugamyate // BVaky_2.9 //
yathā pade vibhajyante $ prakṛtipratyayādayaḥ &
apoddhāras tathā vākye % padānām upapadyate // BVaky_2.10 //
varṇāntarasarūpatvaṃ $ varṇabhāgeṣu dṛṣyate &
padāntarasarūpāś ca % padabhāgā iva sthitāḥ // BVaky_2.11 //
bhāgair anarthakair yuktā $ vṛṣabhodakayāvakāḥ &
anvayavyatirekau tu % vyavahāranibandhanam // BVaky_2.12 //
śabdasya na vibhāgo 'sti $ kuto 'rthasya bhaviṣyati &
vibhāgaiḥ prakriyābhedam % avidvān pratipadyate // BVaky_2.13 //
brāhmaṇārtho yathā nāsti $ kaś cid brāhmaṇakambale &
devadattādayo vākye % thataiva syur anarthakāḥ // BVaky_2.14 //
sāmānyārthas tirobhūto $ na viśeṣe 'vatiṣṭhate &
upāttasya kutas tyāgo % nivṛttaḥ kvāvatiṣṭhatām // BVaky_2.15 //
aśābdo yadi vākyārthaḥ $ padārtho 'pi tathā bhavet &
evaṃ sati ca saṃbandhaḥ % śabdasyārthena hīyate // BVaky_2.16 //
viśeśaśabdāḥ keṣāṃ cit $ sāmānyapratirūpakāḥ &
śabdāntarābhisaṃbandhād % vyajyante pratipattṛṣu // BVaky_2.17 //
teṣāṃ tu kṛtsno vākyārthaḥ $ pratibhedaṃ samāpyate &
vyaktopavyañjanā siddhir % arthasya pratipatṛṣu // BVaky_2.18 //
sa vyaktaḥ kramavāñ chabda $ upāṃśu yam adhīyate &
akramas tu vitatyeva % buddhir yatrāvatiṣṭhate // BVaky_2.19 //
yathotkṣepaviśeṣe 'pi $ karmabhedo na gṛhyate &
āvṛttau vyajyate jātiḥ % karmabhir bhramaṇādibhiḥ // BVaky_2.20 //
varṇavākyapadeṣv evaṃ $ tulyopavyañjanā śrutiḥ &
atyantabhede tattvasya % sarūpeva pratīyate // BVaky_2.21 //
nityeṣu ca kutaḥ pūrvaṃ $ paraṃ vā paramārthataḥ &
ekasyaiva tu sā śaktir % yad evam avabhāsate // BVaky_2.22 //
ciraṃ kṣipram iti jñāne $ kālabhedād ṛte yathā &
bhinnakāle prakāśete % sa dharmo hrasvadīrghayoḥ // BVaky_2.23 //
na nityaḥ kramamātrābhiḥ $ kālo bhedam ihārhati &
vyāvartinīnāṃ mātrāṇām % abhāve kīdṛśaḥ kramaḥ // BVaky_2.24 //
tābhyo yā jāyate buddhir $ ekā sā bhāgavarjitā &
sā hi svaśaktyā bhinneva % kramapratyavamarśinī // BVaky_2.25 //
kramollekhānuṣaṅgeṇa $ tasyāṃ yad bījam āhitam &
tattvanānātvayos tasya % niruktir nāvatiṣṭhate // BVaky_2.26 //
bhāvanāsamaye tv etat $ kramasāmarthyam akramam &
vyāvṛttabhedo yenārtho % bhedavān upalabhyate // BVaky_2.27 //
padāni vākye tāny eva $ varṇās te ca pade yadi &
varṇeṣu varṇabhāgānāṃ % bhedaḥ syāt paramāṇuvat // BVaky_2.28 //
bhāgānām anupaśleṣān $ na varṇo na padaṃ bhavet &
teṣām avyapadeśyatvāt % kim anyad vyapadiśyatām // BVaky_2.29 //
yad antaḥśabdatattvaṃ tu $ bhāgair ekaṃ prakāśitam &
tam āhur apare śabdaṃ % tasya vākye tathaikatām // BVaky_2.30 //
arthabhāgais tathā teṣām $ antaro 'rthaḥ prakāśyate &
ekasyaivātmano bhedau % śabdārthāv apṛthaksthitau // BVaky_2.31 //
prakāśakaprakāśyatvaṃ $ kāryakāraṇarūpatā &
antarmātrātmanas tasya % śabdatattvasya sarvadā // BVaky_2.32 //
tasyaivāstitvanāstitve $ sāmarthye samavasthite &
akrame kramanirbhāse % vyavahāranibandhane // BVaky_2.33 //
saṃpratyayapramāṇatvāt $ padārthāstitvakalpane &
padārthābhyuccaye tyāgād % ānarthakyaṃ prasajyate // BVaky_2.34 //
rājaśabdena rājārtho $ bhinnarūpeṇa gamyate &
vṛttāv ākhyātasadṛśaṃ % padam anyat prayujyate // BVaky_2.35 //
yathāśvakarṇa ity ukte $ vinaivāśvena gamyate &
kaś cid eva viśiṣṭo 'rthaḥ % sarveṣu pratyayas tathā // BVaky_2.36 //
vākyeṣu arthāntaragataḥ $ sādṛśyaparikalpane &
keṣāṃ cit rūḍhiśabdatvaṃ % śāstra evānugamyate // BVaky_2.37 //
upādāyāpi ye heyās $ tān upāyān pracakṣate &
upāyānāṃ ca niyamo % nāvaśyam avatiṣṭhate // BVaky_2.38 //
arthaṃ kathaṃ cit puruṣaḥ $ kaś cit saṃpratipadyate &
saṃsṛṣṭā vā vibhaktā cā % bhedā vākyanibandhanāḥ // BVaky_2.39 //
so 'yam ity abhisaṃbandho $ buddhyā prakramyate yadā &
vākyārthasya tadaiko 'pi % varṇaḥ pratyāyakaḥ kva cit // BVaky_2.40 //
kevalena padenārtho $ yāvān evābhidhīyate &
vākyasthaṃ tāvato 'rthasya % tad āhur abhidhāyakam // BVaky_2.41 //
saṃbandhe sati yat tv anyad $ ādhikyam upajāyate &
vākyārtam eva taṃ prāhur % anekapadasaṃśrayam // BVaky_2.42 //
sa tv anekapadastho 'pi $ pratibhedaṃ samāpyate &
jātivat samudāye 'pi % saṃkhyāvat kalpyate 'paraiḥ // BVaky_2.43 //
sarvabhedānuguṇyaṃ tu $ sāmānyam apare viduḥ &
tad arthāntarasaṃsargād % bhajate bhedarūpatām // BVaky_2.44 //
bhedān ākāṅkṣatas tasya $ yā pariplavamāmatā &
avacchinatti saṃbandhas % tāṃ viśeṣe niveśayan // BVaky_2.45 //
kāryānumeyaḥ saṃbandho $ rūpaṃ tasya na vidyate &
asattvabhūtam atyantam % atas taṃ pratijānate // BVaky_2.46 //
niyataṃ sādhane sādhyaṃ $ kriyā niyatasādhanā &
sa saṃnidhānamātreṇa % niyamaḥ saṃprakāśate // BVaky_2.47 //
guṇabhāvena sākāṅkṣaṃ $ tatra nāma pravartate &
sādhyatvena nimittāni % kriyāpadam apekṣate // BVaky_2.48 //
santa eva viśeṣā ye $ padārtheṣv avibhāvitāḥ &
te kramād anugamyante % na vākyam abhidhāyakam // BVaky_2.49 //
śabdānāṃ kramamātre ca $ nānyaḥ śabdo 'sti vācakaḥ &
kramo hi dharmaḥ kālasya % tena vākyaṃ na vidyate // BVaky_2.50 //
ye ca saṃbhavino bhedāḥ $ padārtheṣv avibhāvitāḥ &
te saṃnidhāne vyajyante % na tu varṇeṣv ayaṃ kramaḥ // BVaky_2.51 //
varṇānāṃ ca padānāṃ ca $ kramamātraniveśinī &
padākhyā vākyasaṃjñā ca % śabdatvaṃ neṣyate tayoḥ // BVaky_2.52 //
samāne 'pi tu śabdatve $ dṛṣṭaḥ saṃpratyayaḥ padāt &
prativarṇaṃ tv asau nāsti % padasyārtham ato viduḥ // BVaky_2.53 //
yathā sāvayavā varṇā $ vinā vācyena kena cit &
arthavantaḥ samuditā % vākyam apy evam iṣyate // BVaky_2.54 //
anarthakāny apāyatvāt $ padārthenārthavanti vā &
krameṇoccaritāny āhur % vākyārthaṃ bhinnalakṣaṇam // BVaky_2.55 //
nityatve samudāyānāṃ $ jāter vā parikalpane &
ekasyaikārthatām āhur % vākyasyāvyabhicāriṇīm // BVaky_2.56 //
abhedapūrvakābhedāḥ $ kalpitā vākyavādibhiḥ &
bhedapūrvān abhedāṃs tu % manyante padadarśinaḥ // BVaky_2.57 //
padaprakṛtibhāvaś ca $ vṛttibhedena varṇyate &
padānāṃ saṃhitā yoniḥ % saṃhitā vā padāśrayā // BVaky_2.58 //
padāmnāyaś ca yady anyaḥ $ saṃhitāyā nidarśakaḥ &
nityas tatra kathaṃ kāryaṃ % padaṃ lakṣaṇadarśanāt // BVaky_2.59 //
prativarṇam asaṃvedyaḥ $ padārthapratyayo yathā &
padeśv evam asaṃvedyaṃ % vākyārthasya nirūpaṇam // BVaky_2.60 //
vākyārthaḥ saṃniviśate $ padeṣu sahavṛttiṣu &
yathā tathaiva varṇeṣu % padārthaḥ sahavṛttiṣu // BVaky_2.61 //
sūkṣmaṃ grāhyaṃ yathānyena $ saṃsṛṣṭaṃ saha gṛhyate &
varṇo 'py anyena varṇena % saṃbaddho vācakas tathā // BVaky_2.62 //
padasyoccāraṇād artho $ yathā kaś cin nirūpyate &
varṇānām api sāṃnidhyāt % tathā so 'rthaḥ pratīyate // BVaky_2.63 //
prāptasya yasya sāmarthyān $ niyamārthā punaḥ śrutiḥ &
tenātyantaṃ viśeṣeṇa % sāmānyaṃ yadi bādhyate // BVaky_2.64 //
yajeteti tato dravyaṃ $ prāptaṃ sāmarthyalakṣaṇam &
vrīhiśrutyā nivarteta % na syāt pratinidhis tathā // BVaky_2.65 //
tasmād vrīhitvam adhikaṃ $ vrīhiśabdaḥ prakalpayet &
dravyatvam aviruddhatvāt % prāptyarthaḥ san na bādhate // BVaky_2.66 //
tena cāpi vyavacchinne $ dravyatve sahacāriṇi &
asaṃbhavād viśeṣāṇāṃ % tatrānyeṣām adarśanam // BVaky_2.67 //
na ca sāmānyavat sarve $ kriyāśabdena lakṣitāḥ &
viśeṣā na hi sarveṣāṃ % satāṃ śabdo 'bhidhāyakaḥ // BVaky_2.68 //
śuklādayo guṇāḥ santo $ yathā tatrāvivakṣitāḥ &
tathāvivakṣā bhedānāṃ % dravyatvasahacāriṇām // BVaky_2.69 //
asaṃnidhau pratinidhir $ mā bhūn nityasya karmaṇaḥ &
kāmyasya vā pravṛttasya % lopa ity upapadyate // BVaky_2.70 //
viśiṣṭaiva kriyā yena $ vākyārthaḥ parikalpyate &
dravyābhāve pratinidhau % tasya tat syāt kriyāntaram // BVaky_2.71 //
nirjñātārthaṃ padaṃ yac ca $ tadarthe pratipādite &
pikādi yad avijñātaṃ % tat kim ity anuyujyate // BVaky_2.72 //
sāmarthyaprāpitaṃ yac ca $ vyaktyartham anuṣajyate &
śrutir evānuṣaṅgeṇa % bādhikā liṅgavākyayoḥ // BVaky_2.73 //
aprāpto yas tu śuklādiḥ $ saṃnidhānena gamyate &
sa yatnaprāpito vākye % śrutidharmavilakṣaṇaḥ // BVaky_2.74 //
abhinnam eva vākyaṃ tu $ yady abhinnārtham iṣyate &
tat sarvaṃ śrutibhūtatvān % na śrutyaiva virotsyate // BVaky_2.75 //
vākyānāṃ samudāyaś ca $ ya ekārthaprasiddhaye &
sākāṅkṣāvayavas tatra % vākyārtho 'pi na vidyate // BVaky_2.76 //
prāsaṅgikam idaṃ kāryam $ idaṃ tantreṇa labhyate &
idam āvṛttibhedābhyām % atra bādhasamuccayau // BVaky_2.77 //
ūho 'smin viṣaye nyāyyaḥ $ saṃbandho 'sya na bādhyate &
sāmānyasyātideśo 'yaṃ % viśeṣo 'trātidiśyate // BVaky_2.78 //
arthitvam atra sāmarthyam $ asminn artho na bhidyate &
śāstrāt prāptādhikāro 'yaṃ % vyudāso 'sya kriyāntare // BVaky_2.79 //
iyaṃ śrutyā kramaprāptir $ iyam uccāraṇād iti &
kramo 'yam atra balavān % asmiṃs tu na vivakṣitaḥ // BVaky_2.80 //
idaṃ parāṅgaiḥ saṃbaddham $ aṅgānām aprayojakam &
prayojakam idaṃ teṣām % atredaṃ nāntarīyakam // BVaky_2.81 //
idaṃ pradhānaṃ śeṣo 'yaṃ $ viniyogakramas tv ayam &
sākṣād asyopakārīdam % idam ārād viśeṣakam // BVaky_2.82 //
śaktivyāpārabhedo 'smin $ phalam atra tu bhidyate &
saṃbandhāj jātabhedo 'yaṃ % bhedas tatrāvivakṣitaḥ // BVaky_2.83 //
prasajyapratiṣedho 'yaṃ $ paryudāso 'yam atra tu &
idaṃ gauṇam idaṃ mukhyaṃ % vyāpīdaṃ guru laghv idam // BVaky_2.84 //
bhedenāṅgāṅgibhāvo 'sya $ bahubhedaṃ vikalpyate &
idaṃ niyamyate 'syātra % yogyatvam upajāyate // BVaky_2.85 //
asya vākyāntare dṛṣṭāl $ liṅgād bhedo 'numīyate &
ayaṃ śabdair apoddhṛtya % padārthaḥ pravibhajyate // BVaky_2.86 //
iti vākyeṣu ye dharmāḥ $ padārthopanibandhanāḥ &
sarve tena prakalperan % padaṃ cet syad avācakam // BVaky_2.87 //
avibhakte 'pi vākyārthe $ śaktibhedād apoddhṛte &
vākyāntaravibhāgena % yathoktaṃ na virudhyate // BVaky_2.88 //
yathaivaikasya gandhasya $ bhedena parikalpanā &
puṣpādiṣu tathā vākye % 'py arthabhedo 'bhidhīyate // BVaky_2.89 //
gavaye narasiṃhe vāpy $ ekajñānāvṛte yathā &
bhāgaṃ jātyantarasyaiva % sadṛśaṃ pratipadyate // BVaky_2.90 //
aprasiddhaṃ tu yaṃ bhāgam $ adṛṣṭam anupaśyati &
tāvaty asaṃvidaṃ mūḍhaḥ % sarvatra pratipadyate // BVaky_2.91 //
tathā pikādiyogena $ vākye 'tyantavilakṣaṇe &
sadṛśasyeva saṃjñānam % asato 'rthasya manyate // BVaky_2.92 //
ekasya bhāge sādṛśyaṃ $ bhāge bhedaś ca lakṣyate &
nirbhāgasya prakāśasya % nirbhāgeṇaiva cetasā // BVaky_2.93 //
tathaiva bhāge sādṛśyaṃ $ bhāge bhedo 'vasīyate &
bhāgābhāve 'pi vākyānām % atyantaṃ bhinnadharmaṇām // BVaky_2.94 //
rūpanāśe padānāṃ syāt $ kathaṃ cāvadhikalpanā &
agṛhītāvadhau śabde % kathaṃ cārtho vivicyate // BVaky_2.95 //
saṃsarga iva rūpāṇāṃ $ śabde 'nyatra vyavasthitaḥ &
nānārūpeṣu tadrūpaṃ % tantreṇāparam iṣyate // BVaky_2.96 //
tasminn abhede bhedānāṃ $ saṃsarga iva vartate &
rūpaṃ rūpāntarāt tasmād % ananyat pravibhajyate // BVaky_2.97 //
śāstre pratyāyakasyāpi $ kvacid ekatvam āśritam &
pratyāyyena kvacid bhedo % grahaṇagrāhyayoḥ sthitaḥ // BVaky_2.98 //
ū ity abhedam āśritya $ yathāsaṃkhyaṃ prakalpitam &
lṛluṭor grahaṇe bhedo % grāhyābhyāṃ parikalpitaḥ // BVaky_2.99 //
yasyety etad aṇo rūpaṃ $ saṃjñinām abhidhāyakam &
na hi pratīyamānena % grahaṇasyāsti saṃbhavaḥ // BVaky_2.100 //
ū ity etad abhinnaṃ ca $ bhinnavākyanibandhanam &
bhedena grahaṇaṃ yasya % pararūpam iva dvayoḥ // BVaky_2.101 //
plutasyāṅgavivṛddhiṃ ca $ samāhāram acos tathā &
vyudasyatā punar bhedaḥ % śabdeṣv atyantam āśritaḥ // BVaky_2.102 //
ardharcādiṣu śabdeṣu $ rūpabhedaḥ kramād yathā &
tantrāt tathaikaśabdatve % bhinnānāṃ śrutir anyathā // BVaky_2.103 //
saṃhitāviṣaye varṇāḥ $ svarūpeṇāvikāriṇaḥ &
śabdāntaratvaṃ yāntīva % śaktyantaraparigrahāt // BVaky_2.104 //
indriyādivikāreṇa $ dṛṣṭaṃ grāhyeṣu vastuṣu &
ātmatyāgād ṛte bhinnaṃ % grahaṇaṃ sa kramaḥ śrutau // BVaky_2.105 //
abhidhānakriyābhedāc $ chabdeṣv avikṛteṣv api &
rūpam atyantabhedena % tad evaikaṃ prakāśate // BVaky_2.106 //
ṛco vā gītimātraṃ vā $ sāma dravyāntaraṃ na tu &
gītibhedāt tu gṛhyante % tā eva vikṛtā ṛcaḥ // BVaky_2.107 //
upāyāc chrutisaṃhāre $ bhinnānām ekaśeṣiṇām &
tantreṇoccāraṇe teṣāṃ % śāstre sādhutvam ucyate // BVaky_2.108 //
parigṛhya śrutiṃ caikāṃ $ rūpabhedavatām api &
tantreṇoccāraṇaṃ kāryam % anyathā te na sādhavaḥ // BVaky_2.109 //
sarūpāṇāṃ ca vākyānāṃ $ śāstreṇāpratipāditam &
tantreṇoccāraṇād ekaṃ % rūpaṃ sādhūpalabhyate // BVaky_2.110 //
ekasyānekarūpatvaṃ $ nālikādiparigrahāt &
yathā tathaiva tantrāt syād % bahūnām ekarūpatā // BVaky_2.111 //
yathā padasarūpāṇāṃ $ vākyānāṃ saṃbhavaḥ pṛthak &
tathā vākyāntarābhāve % syād eṣāṃ pṛthagarthatā // BVaky_2.112 //
abhidheyaḥ padasyārtho $ vākyasyārthaḥ prayojanam &
yasya tasya na saṃbandho % vākyānām upapadyate // BVaky_2.113 //
tatra kriyāpadāny eva $ vyapekṣante parasparam &
kriyāpadānuṣaktas tu % saṃbandho 'tha pratīyate // BVaky_2.114 //
āvṛttir anuvādo vā $ padārthavyaktikalpane &
pratyekaṃ tu samāpto 'rthaḥ % sahabhūteṣu vartate // BVaky_2.115 //
avikalpitavākyārthe $ vikalpā bhāvanāśrayāḥ &
atrādhikaraṇe vādāḥ % pūrveṣāṃ bahudhā matāḥ // BVaky_2.116 //
abhyāsāt pratibhāhetuḥ $ sarvaḥ śabdo 'paraiḥ smṛtaḥ &
bālānāṃ ca tiraścāṃ ca % yathārthapratipādane // BVaky_2.117 //
anāgamaś ca so 'bhyāsaḥ $ samayaḥ kaiś cid iṣyate &
anantaram idaṃ kāryam % asmād ity upadarśakaḥ // BVaky_2.118 //
asty arthaḥ sarvaśabdānāṃ $ iti pratyāyyalakṣaṇam &
apūrvadevatāsvargaiḥ % samam āhur gavādiṣu // BVaky_2.119 //
prayogadarśanābhyāsād $ ākārāvagrahas tu yaḥ &
na sa śabdasya viṣayaḥ % sa hi yatnāntarāśrayaḥ // BVaky_2.120 //
ke cid bhedāḥ prakāśyante $ śabdais tadabhidhāyibhiḥ &
anuniṣpādinaḥ kāṃś cic % chabdārthān iti manyate // BVaky_2.121 //
jāteḥ pratyāyake śabde $ yā vyaktir anuṣaṅgiṇī &
na tadvyaktigatān bhedāñ % jātiśabdo 'valambate // BVaky_2.122 //
ghaṭādīnāṃ na cākārān $ pratyāyayati vācakaḥ &
vastumātraniveśitvāt % tadgatir nāntarīyakā // BVaky_2.123 //
kriyā vinā prayogeṇa $ na dṛṣṭā śabdacoditā &
prayogas tv anuniṣpādī % śabdārtha iti gamyate // BVaky_2.124 //
niyatās tu prayogā ye $ niyataṃ yac ca sādhanam &
teṣāṃ śabdābhidheyatvam % aparair anugamyate // BVaky_2.125 //
samudāyo 'bhidheyo vāpy $ avikalpasamuccayaḥ &
asatyo vāpi saṃsargaḥ % śabdārthaḥ kaiś cid iṣyate // BVaky_2.126 //
asatyopādhi yat satyaṃ $ tad vā śabdanibandhanām &
śabdo vāpy abhijalpatvam % āgato yāti vācyatām // BVaky_2.127 //
so 'yam ity abhisaṃbandhād $ rūpam ekīkṛtaṃ yatā &
śabdasyārthena taṃ śabdam % abhijalpaṃ pracakṣate // BVaky_2.128 //
tayor apṛthagātmatve $ rūḍhir avyabhicāriṇī &
kiṃ cid eva kva cid rūpaṃ % prādhānyenāvatiṣṭhate // BVaky_2.129 //
loke 'rtharūpatāṃ śabdaḥ $ pratipannaḥ pravartate &
śāstre tūbhayarūpatvaṃ % pravibhaktaṃ vivakṣayā // BVaky_2.130 //
aśakteḥ sarvaśakter vā $ śabdair eva prakalpitā &
ekasyārthasya niyatā % kriyādiparikalpanā // BVaky_2.131 //
yo vārtho buddhiviṣayo $ bāhyavastunibandhanaḥ &
sa bāhyaṃ vastv iti jñātaḥ % śabdārtha iti gamyate // BVaky_2.132 //
ākāravantaḥ saṃvedyā $ vyaktismṛtinibandhanāḥ &
ete pratyavabhāsante % saṃvinṃātraṃ tv ato 'nyathā // BVaky_2.133 //
yathendriyaṃ saṃnipatad $ vaicitreṇopadarśakaṃ &
tathaiva śabdād arthasya % pratipattir anekadhā // BVaky_2.134 //
vaktrānyathaiva prakrānto $ bhinneṣu pratipattṛṣu &
svapratyayānukāreṇa % śabdārthaḥ pravibhajyate // BVaky_2.135 //
ekasminn api dṛśye 'rthe $ darśanaṃ bhidyate pṛthak &
kālāntareṇa caiko 'pi % taṃ paśyaty anyathā punaḥ // BVaky_2.136 //
ekasyāpi ca śabdasya $ nimittair avyavasthitaiḥ &
ekena bahubhiś cārtho % bahudhā parikalpyate // BVaky_2.137 //
tasmād adṛṣṭatattvānāṃ $ sāparādhaṃ bahucchalaṃ &
darśanaṃ vacanaṃ vāpi % nityam evānavasthitam // BVaky_2.138 //
ṛṣīṇāṃ darśanaṃ yac ca $ tattve kiṃ cid avasthitam &
na tena vyavahāro 'sti % na tac chabdanibandhanaṃ // BVaky_2.139 //
talavad dṛśyate vyoma $ khadyoto havyavāḍ iva &
naiva cāsti talaṃ vyomni % na khadyote hutāśanaḥ // BVaky_2.140 //
tasmāt pratyakṣam apy arthaṃ $ vidvān īkṣeta yuktitaḥ &
na darśanasya prāmāṇyād % dṛśyam arthaṃ prakalpayet // BVaky_2.141 //
asamākhyeyatattvānām $ arthānāṃ laukikair yathā &
vyavahāre samākhyānaṃ % tat prajño na vikalpayet // BVaky_2.142 //
vicchedagrahaṇe 'rthānāṃ $ pratibhānyaiva jāyate &
vākyārtha iti tām āhuḥ % padārthair upapāditām // BVaky_2.143 //
idaṃ tad iti sānyeṣām $ anākyeyā kathaṃ cana &
pratyātmavṛtti siddhā sā % kartrāpi na nirūpyate // BVaky_2.144 //
upaśleṣam ivārthānāṃ $ sā karoty avicāritā &
sārvarūpyam ivāpannā % viṣayatvena vartate // BVaky_2.145 //
sākśāc chabdena janitāṃ $ bhāvanānugamena vā &
itikartavyatāyāṃ tāṃ % na kaś cid ativartate // BVaky_2.146 //
pramāṇatvena tāṃ lokaḥ $ sarvaḥ samanugacchati &
samārambhāḥ pratāyante % tiraścām api tadvaśāt // BVaky_2.147 //
yathā dravyaviśeṣāṇāṃ $ paripākair ayatnajāḥ &
madādiśaktayo dṛṣṭāḥ % pratibhās tadvatāṃ tathā // BVaky_2.148 //
svaravṛttiṃ vikurute $ madhau puṃskokilasya kaḥ &
jantvādayaḥ kulāyādi- % karaṇe śikṣitāḥ katham // BVaky_2.149 //
āhāraprītyapadveṣa- $ plavanādikriyāsu kaḥ &
jātyanvayaprasiddhāsu % prayoktā mṛgapakṣiṇām // BVaky_2.150 //
bhāvanānugatād etad $ āgamād eva jāyate &
āsattiviprakarṣābhyām % āgamas tu viśiṣyate // BVaky_2.151 //
svabhāvavaraṇābhāsa- $ yogādṛṣṭopapāditām &
viśiṣṭopahitāṃ ceti % pratibhāṃ ṣaḍvidhāṃ viduḥ // BVaky_2.152 //
yathā saṃyogibhir dravyair $ lakṣite 'rthe prayujyate &
gośabdo na tv asau teṣāṃ % viśeśāṇāṃ prakāśakaḥ // BVaky_2.153 //
ākāravarṇāvayavaiḥ $ saṃsṛṣṭeṣu gavādiṣu &
śabdaḥ pravartamāno 'pi % na tān aṅgīkaroty asau // BVaky_2.154 //
saṃsthānavarṇāvayavair $ viśiṣṭe 'rthe prayujyate &
śabdo na tasyāvayave % pravṛttir upalabhyate // BVaky_2.155 //
durlabhaṃ kasya cil loke $ sarvāvayavadarśanaṃ &
kaiś cit tv avayavair dṛṣṭair % arthaḥ kṛtso 'numīyate // BVaky_2.156 //
tathā jātyutpalādīnāṃ $ gandhena sahacāriṇām &
nityasaṃbandhināṃ dṛṣṭaṃ % guṇānām avadhāraṇam // BVaky_2.157 //
saṃkhyāpramāṇasaṃsthāna- $ nirapekṣaḥ pravartate &
bindau ca samudāye ca % vācakaḥ salilādiṣu // BVaky_2.158 //
saṃskārādiparicchinne $ tailādau yo vyavasthitaḥ &
āhaikadeśaṃ tattvena % tasyāvayavavartinā // BVaky_2.159 //
yenārthenābhisaṃbaddham $ abhidhānaṃ prayujyate &
tadarthāpagame tasya % prayogo vinivartate // BVaky_2.160 //
yāṃs tu saṃbhavino dharmān $ antarṇīya prayujyate &
śabdas teṣāṃ na sāṃnidhyaṃ % niyamena vyapekṣate // BVaky_2.161 //
yathā romaśaphādīnāṃ $ vyabhicāre 'pi dṛśyate &
gośabdo na tathā jāter % viprayoge pravartate // BVaky_2.162 //
tasmāt saṃbhavino 'rthasya $ śabdāt saṃpratyaye sati &
adṛṣṭaviprayogārthaḥ % saṃbandhitvena gamyate // BVaky_2.163 //
vācikā dyotikā va syur $ dvitvādīnāṃ vibhaktayaḥ &
syād vā saṃkhyāvato 'rthasya % samudāyo 'bhidhāyakaḥ // BVaky_2.164 //
vinā saṃkhyābhidhānād vā $ saṃkhyābhedasamanvitān &
arthān svarūpabhedena % kāmś cid āhur gavādayaḥ // BVaky_2.165 //
ye śabdā nityasaṃbandhā $ viveke jñātaśaktayaḥ &
anvayavyatirekābhyāṃ % teṣām artho vibhajyate // BVaky_2.166 //
yāvac cāvyabhicāreṇa $ tayoḥ śakyaṃ prakalpanam &
niyamas tatra na tv evaṃ % niyamo nuṭśabādiṣu // BVaky_2.167 //
saṃbhave nābhidhānasya $ lakṣaṇatvaṃ prakalpate &
āpekṣikyo hi saṃsarge % niyatāḥ śabdaśaktayaḥ // BVaky_2.168 //
na kūpasūpayūpānām $ anvayo 'rthasya dṛśyate &
ato 'rthāntaravācitvaṃ % saṃghātasyaiva gamyate // BVaky_2.169 //
anvākhyānāni bhidyante $ śabdavyutpattikarmasu &
bahūnāṃ saṃbhave 'rthānāṃ % nimittaṃ kiṃ cid iṣyate // BVaky_2.170 //
vairavāsiṣṭhagiriśās $ tathaikāgārikādayaḥ &
kaiś cit kathaṃ cid ākhyātā % nimittāvadhisaṃkaraiḥ // BVaky_2.171 //
yathā pathaḥ samākhyānaṃ $ vṛkṣavalmīkaparvataiḥ &
aviruddhaṃ gavādīnāṃ % bhinnaiś ca sahacāribhiḥ // BVaky_2.172 //
anyathā ca samākhyānam $ avasthābhedadarśibhiḥ &
kriyate kiṃśukādīnām % ekadeśāvadhāraṇaṃ // BVaky_2.173 //
kaiś cin nirvacanaṃ bhinnaṃ $ girater garjater gameḥ &
gavater gadater vāpi % gaur ity atrānudarśitam // BVaky_2.174 //
gaur ity eva svarūpād vā $ gośabdo goṣu vartate &
vyutpādyate na vā sarvaṃ % kaiś cic cobhayatheṣyate // BVaky_2.175 //
sāmānyenopadeśaś ca $ śāstre laghvartham āśritaḥ &
jātyantaravad anyasya % viśeṣāḥ pratipādakāḥ // BVaky_2.176 //
arthāntare ca yad vṛttaṃ $ tat prakṛtyantaraṃ viduḥ &
tulyarūpaṃ na tad rūḍhāv % anyasminn anuṣajyate // BVaky_2.177 //
bhinnāv ijiyajī dhātū $ niyatau viṣayāntare &
kaiś cit kathaṃ cid uddiṣṭau % citraṃ hi pratipādanam // BVaky_2.178 //
evaṃ ca vālavāyādi $ jitvarīvad upācaret &
bhedābhedābhyupagame % na virodho 'sti kaś cana // BVaky_2.179 //
aḍādīnāṃ vyavasthārthaṃ $ pṛthaktvena prakalpanam &
dhātūpasargayoḥ śāstre % dhātur eva tu tādṛśaḥ // BVaky_2.180 //
tathā hi saṃgrāmayateḥ $ sopasargād vidhiḥ smṛtaḥ &
kriyāviśeṣāḥ samghāte % prakramyante tathāvidhāḥ // BVaky_2.181 //
kāryāṇām antaraṅgatvam $ evaṃ dhātūpasargayoḥ &
sādhanair yāti saṃbandhaṃ % tathābhūtaiva sā kriyā // BVaky_2.182 //
prayogārtheṣu siddhaḥ san $ bhettavyo 'rtho viśiṣyate &
prāk ca sādhanasaṃbandhāt % kriyā naivopajāyate // BVaky_2.183 //
dhātoḥ sādhanayogasya $ bhāvinaḥ prakramād yathā &
dhātutvaṃ karmabhāvaś ca % tathānyad api dṛśyatām // BVaky_2.184 //
bījakāleṣu saṃbandhād $ yathā lākṣārasādayaḥ &
varṇādipariṇāmena % phalānām upakurvate // BVaky_2.185 //
buddhisthād abhisaṃbandhāt $ tathā dhātūpasargayoḥ &
abhyantarīkṛtād bhedaḥ % padakāle prakāśate // BVaky_2.186 //
kva cit saṃbhavino bhedāḥ $ kevalair anidarśitāḥ &
upasargeṇa saṃbandhe % vyajyante pranirādinā // BVaky_2.187 //
sa vācako viśeṣāṇāṃ $ saṃbhavād dyotako 'pi vā &
śaktyādhānāya vā dhātoḥ % sahakārī prayujyate // BVaky_2.188 //
sthādibhiḥ kevalair yac ca $ gamanādi na gamyate &
tatrānumānād dvividhāt % taddharmā prādir ucyate // BVaky_2.189 //
aprayoge 'dhiparyoś ca $ yāvad dṛṣṭaṃ kriyāntaram &
tasyābhidhāyako dhātuḥ % saha tābhyām anarthakaḥ // BVaky_2.190 //
tathaiva svārthikāḥ ke cit $ saṃghātāntaravṛttayaḥ &
anarthakena saṃsṛṣṭāḥ % prakṛtyarthānuvādinaḥ // BVaky_2.191 //
nipātā dyotakāḥ ke cit $ pṛthagarthaprakalpane &
āgamā iva ke cit tu % saṃbhūyārthasya sādhakāḥ // BVaky_2.192 //
upariṣṭāt purastād vā $ dyotakatvaṃ na bhidyate &
teṣu prayujyamāneṣu % bhinnārtheṣv api sarvathā // BVaky_2.193 //
cādayo na prayujyante $ padatve sati kevalāḥ &
pratyayo vācakatve 'pi % kevalo na prayujyate // BVaky_2.194 //
samuccitābhidhāne tu $ vyatireko na vidyate &
asattvabhūto bhāvaś ca % tiṅpadair abhidhīyate // BVaky_2.195 //
samuccitābhidhāne 'pi $ viśiṣṭārthābhidhāyinām &
guṇair padānāṃ saṃbandhaḥ % paratantrās tu cādayaḥ // BVaky_2.196 //
janayitvā kriyā kā cit $ saṃbandhaṃ vinivartate &
śrūyamāṇe kriyāśabde % saṃbandho jāyate kva cit // BVaky_2.197 //
tatra ṣaṣṭhī pratipadaṃ $ samāsasya nivṛttaye &
vihitā darśanārthaṃ tu % kārakaṃ pratyudāhṛtam // BVaky_2.198 //
sa copajātaḥ saṃbandho $ vinivṛtte kriyāpade &
karmapravacanīyena % tatra tatra niyamyate // BVaky_2.199 //
yena kriyāpadākṣepaḥ $ sa kārakavibhaktibhiḥ &
yujyate vir yathā tasya % likhāv anupasargatā // BVaky_2.200 //
tiṣṭhater aprayogaś ca $ dṛṣṭo 'praty ajayann iti &
sunv abhīty ābhimukhye ca % kevalo 'pi prayujyate // BVaky_2.201 //
karmapravacanīyatvaṃ $ kriyāyoge vidhīyate &
ṣatvādivinivṛttyarthaṃ % svatyādīnāṃ vidharmaṇām // BVaky_2.202 //
hetuhetumator yoga- $ paricchede 'nunā kṛte &
ārambhād bādhyate prāptā % tṛtīyā hetulakṣaṇā // BVaky_2.203 //
kriyāyā dyotako nāyaṃ $ na saṃbandhasya vācakaḥ &
nāpi kriyāpadākṣepi % saṃbandhasya tu bhedakaḥ // BVaky_2.204 //
anarthakānāṃ saṃghātaḥ $ sārthako 'narthakas tathā &
varṇānāṃ padam arthena % yuktaṃ nāvayavāḥ pade // BVaky_2.205 //
padānām arthayuktānāṃ $ saṃghāto bhidyate punaḥ &
arthāntarāvabodhena % saṃbandhavigamena ca // BVaky_2.206 //
sārthakānarthakau bhede $ saṃbandhaṃ nādhigacchataḥ &
adhigacchata ity eke % kuṭīrādinidarśanāt // BVaky_2.107 //
arthavadbhyo viśiṣṭārthaḥ $ saṃghāta upajāyate &
nopajāyata ity eke % samāsasvārthikādiṣu // BVaky_2.208 //
ke cid dhi yutasiddhārthā $ bhede nirjñātaśaktayaḥ &
anvayavyatirekābhyāṃ % ke cit kalpitaśaktayaḥ // BVaky_2.209 //
śāstrārtha eva varṇānām $ arthavattve pradarśitaḥ &
dhātvādīnāṃ hi śuddhānāṃ % laukiko 'rtho na vidyate // BVaky_2.210 //
kṛttaddhitānām arthaś ca $ kevalānām alaukikaḥ &
prāg vibhaktes tadantasya % tathaivārtho na vidyate // BVaky_2.211 //
abhivyaktataro yo 'rthaḥ $ pratyayānteṣu lakṣyate &
arthavattāprakaraṇād % āśritaḥ sa tathāvidhaḥ // BVaky_2.212 //
ātmabhedo na cet kaś cid $ varṇebhyaḥ padavākyayoḥ &
anyonyāpekṣayā śaktyā % varṇaḥ syād abhidhāyakaḥ // BVaky_2.213 //
varṇena kena cin nyūnaḥ $ saṃghāto yo 'bhidhāyakaḥ &
na cec chabdāntaram asāv % anyūnas tena gamyate // BVaky_2.214 //
sa tasmin vācake śabde $ nimittāt smṛtim ādadhat &
sākṣād iva vyavahitaṃ % śabdenārtham upohate // BVaky_2.215 //
padavācyo yathā nārthaḥ $ kaś cid gaurakharādiṣu &
saty api pratyaye 'tyantaṃ % samudāye na gamyate // BVaky_2.216 //
samanvita ivārthātmā $ padārthair yaḥ pratīyate &
padārthadarśanaṃ tatra % tathaivānupakārakam // BVaky_2.217 //
samudāyāvayavayor $ bhinnārthatve ca vṛttiṣu &
yugapad bhedasaṃsargau % viruddhāv anuṣaṅgiṇau // BVaky_2.218 //
kaś ca sādhanamātrārthān $ adhyādīn parikalpayet &
aprayuktapadaś cārtho % bahuvrīhau kathaṃ bhavet // BVaky_2.219 //
prajñusaṃjñvādyavayavair $ na cāsty arthāvadhāraṇam &
tasmāt saṃghāta evaiko % viśiṣṭārthanibandhanam // BVaky_2.220 //
gargā ity eka evāyaṃ $ bahuṣv artheṣu vartate &
dvandvasaṃjño 'pi saṃghāto % bahūnām abhidhāyakaḥ // BVaky_2.221 //
yathaikaśeṣe bhujyādiḥ $ pratyekam avatiṣṭhate &
kriyaivaṃ dvandvavācye 'rthe % pratyekaṃ pravibhajyate // BVaky_2.222 //
yac ca dvandvapadārthasya $ tacchabdena vyapekṣaṇam &
sāpi vyāvṛttarūpe 'rthe % sarvanāmasarūpatā // BVaky_2.223 //
yathā ca khadiracchede $ bhāgeṣu kramavāṃs chidiḥ &
tathā dvandvapadārthasya % bhāgeṣu kramadarśanam // BVaky_2.224 //
saṅghaikadeśe prakrāntān $ yathā saṅghānupātinaḥ &
kriyāviśeṣān manyante % sa dvandvāvayave kramaḥ // BVaky_2.225 //
pratipādayatā vṛttim $ abuddhān vākyapūrvikām &
vṛttau padārthabhedena % prādhānyam upadarśitam // BVaky_2.226 //
abhedād abhidheyasya $ nañsamāse vikalpitam &
prādhānyaṃ bahudhā bhāṣye % doṣās tu prakriyāgatāḥ // BVaky_2.227 //
jahatsvārthavikalpe ca $ sarvārthatyāgam icchatā &
bahuvrīhipadārthasya % tyāgaḥ sarvasya darśitaḥ // BVaky_2.228 //
śāstre kva cit prakṛtyarthaḥ $ pratyayenābhidhīyate &
prakṛtau vinivṛttāyāṃ % pratyayārthaś ca dhātubhiḥ // BVaky_2.229 //
yam artham āhatur bhinnau $ pratyayāv eka eva tam &
kva cid āha pacantīti % dhātus tābhyāṃ vinā kva cit // BVaky_2.230 //
anvākhyānasmṛter ye ca $ pratyayārthā nibandhanam &
nirdiṣṭās te prakṛtyarthāḥ % smṛtyantara udāhṛtāḥ // BVaky_2.231 //
prasiddher udvamikarīty $ evaṃ śāstre 'bhidhīyate &
vyavahārāya manyante % śāstrārthaprakriyā yataḥ // BVaky_2.232 //
śāstreṣu prakriyābhedair $ avidyaivopavarṇyate &
anāgamavikalpā tu % svayaṃ vidyopavartate // BVaky_2.233 //
anibaddhaṃ nimitteṣu $ nirupākhyaṃ phalaṃ yathā &
tathā vidyāpy anākhyeyā % śāstropāyeva lakṣyate // BVaky_2.234 //
yathābhyāsaṃ hi vāg arthe $ pratipattiṃ samīhate &
svabhāva iva cānādir % mithyābhyāso vyavasthitaḥ // BVaky_2.235 //
utprekṣate sāvayavaṃ $ paramāṇum apaṇḍitaḥ &
tathāvayavinaṃ yuktam % anyair avayavaiḥ punaḥ // BVaky_2.236 //
ghaṭādidarśanāl lokaḥ $ paricchinno 'vasīyate &
samārambhāc ca bhāvānām % ādimad brahma śāśvatam // BVaky_2.237 //
upāyāḥ śikṣamāṇānāṃ $ bālānām upalāpanāḥ &
asatye vartmani sthitvā % tataḥ satyaṃ samīhate // BVaky_2.238 //
anyathā pratipadyārthaṃ $ padagrahaṇapūrvakam &
punar vākye tam evārtham % anyathā pratipadyate // BVaky_2.239 //
upāttā bahavo 'py arthā $ yeṣv ante pratiṣedhanam &
kriyate te nivartante % tasmāt tāṃs tatra nāśrayet // BVaky_2.240 //
vṛkṣo nāstīti vākyaṃ ca $ viśiṣṭābhāvalakṣaṇam &
nārthe na buddhau saṃbandho % nivṛtter avatiṣṭhate // BVaky_2.241 //
vicchedapratipattau ca $ yady astīty avadhāryate &
aśabdavācyā sā buddhir % nivartyeta sthitā katham // BVaky_2.242 //
atha yaj jñānam utpannaṃ $ tan mithyeti nañā kṛtam &
naño vyāpārabhede 'sminn % abhāvāvagatiḥ katham // BVaky_2.243 //
nirādhārapravṛttau ca $ prākpravṛttir naño bhavet &
athādhāraḥ sa evāsya % niyamārthā śrutir bhavet // BVaky_2.244 //
niyamadyotanārthā vāpy $ anuvādo yathā bhavet &
kaś cid evārthavāṃs tatra % śabdaḥ śeṣās tv anarthakāḥ // BVaky_2.245 //
viruddhaṃ cābhisaṃbandham $ udāhāryādibhiḥ kṛtam &
vākye samāpte vākyārtham % anyathā pratipadyate // BVaky_2.246 //
stutinindāpradhāneṣu $ vākyeṣv artho na tādṛśaḥ &
padānāṃ pravibhāgena % yādṛśaḥ parikalpyate // BVaky_2.247 //
athāsaṃsṛṣṭa evārthaḥ $ padeṣu samavasthitaḥ &
vākyārthasyābhyupāyo 'sāv % ekasya pratipādane // BVaky_2.248 //
pūrvaṃ padeṣv asaṃsṛṣṭo $ yaḥ kramād upacīyate &
chinnagrathitakalpatvāt % tad viśiṣṭataraṃ viduḥ // BVaky_2.249 //
ekam āhur anekārthaṃ $ śabdam anye parīkṣakāḥ &
nimittabhedād ekasya % sārvārthyaṃ tasya bhidyate // BVaky_2.250 //
yaugapadyam atikramya $ paryāye vyavatiṣṭhate &
arthaprakaraṇābhyāṃ vā % yogāc chabdāntareṇa vā // BVaky_2.251 //
yathā sāsnādimān piṇḍo $ gośabdenābhidhīyate &
tathā sa eva gośabdo % vāhīke 'pi vyavasthitaḥ // BVaky_2.252 //
sarvaśaktes tu tasyaiva $ śabdasyānekadharmaṇaḥ &
prasiddhibhedād gauṇatvaṃ % mukhyatvaṃ copajāyate // BVaky_2.253 //
eko mantras tathādhyātmam $ adhidaivam adhikratu &
asaṃkareṇa sarvārtho % bhinnaśaktir avasthitaḥ // BVaky_2.254 //
gotvānuṣaṅgo vāhīke $ nimittāt kaiś cid iṣyate &
arthamātraṃ viparyastaṃ % śabdaḥ svārthe vyavasthitaḥ // BVaky_2.255 //
tathā svarūpaṃ śabdānāṃ $ sarvārtheṣv anuṣajyate &
arthamātraṃ viparyastaṃ % svarūpe tu śrutiḥ sthitā // BVaky_2.256 //
ekatvaṃ tu sarūpatvāc $ chabdayor gauṇamukhyayoḥ &
prāhur atyantabhede 'pi % bhedamārgānudarśinaḥ // BVaky_2.257 //
sāmidhenyantaraṃ caivam $ āvṛttāv anuṣajyate &
mantrās ca viniyogena % labhante bhedam ūhavat // BVaky_2.258 //
tāny āmnāyāntarāṇy eva $ paṭhyate kiṃ cid eva tu &
anarthakānāṃ pāṭho vā % śeṣas tv anyaḥ pratīyate // BVaky_2.259 //
śabdasvarūpam arthas tu $ pāṭhe 'nyair upavarṇyate &
atyantabhedaḥ sarveṣāṃ % tatsaṃbandhāt tu tadvatām // BVaky_2.260 //
anyā saṃskārasāvitrī $ karmaṇy anyā prayujyate &
anyā japaprabandheṣu % sā tv ekaiva pratīyate // BVaky_2.261 //
arthasvarūpe śabdānāṃ $ svarūpād vṛttim icchataḥ &
vākyarūpasya vākyārthe % vṛttir anyānapekṣayā // BVaky_2.262 //
anekārthatvam ekasya $ yaiḥ śabdasyānugamyate &
siddhyasiddhikṛtā teṣāṃ % gauṇamukhyaprakalpanā // BVaky_2.263 //
arthaprakaraṇāpekṣo $ yo vā śabdāntaraiḥ saha &
yuktaḥ pratyāyayaty arthaṃ % taṃ gauṇam apare viduḥ // BVaky_2.264 //
śuddhasyoccāraṇe svārthaḥ $ prasiddho yasya gamyate &
sa mukhya iti vijñeyo % rūpamātranibandhanaḥ // BVaky_2.265 //
yas tv anyasya prayogeṇa $ yatnād iva niyujyate &
tam aprasiddhaṃ manyante % gauṇārthābhiniveśinam // BVaky_2.266 //
svārthe pravartamāno 'pi $ yasyārthaṃ yo 'valambate &
nimittaṃ tatra mukhyaṃ syān % nimittī gauṇa iṣyate // BVaky_2.267 //
purārād iti bhinne 'rthe $ yau vartete virodhini &
arthaprakaraṇāpekṣaṃ % tayor apy avadhāraṇam // BVaky_2.268 //
vākyasyārthāt padārthānām $ apoddhāre prakalpite &
śabdāntareṇa saṃbandhaḥ % kasyaikasyopapadyate // BVaky_2.269 //
yac cāpy ekaṃ padaṃ dṛṣṭaṃ $ caritāstikriyaṃ kva cit &
tad vākyāntaram evāhur % na tad anyena yujyate // BVaky_2.270 //
yac ca ko 'yam iti praśne $ gaur aśva iti cocyate &
praśna eva kriyā tatra % prakrāntā darśanādikā // BVaky_2.271 //
naivādhikatvaṃ dharmāṇāṃ $ nyūnatā vā prayojikā &
ādhikyam api manyante % prasiddher nyūnatāṃ kva cit // BVaky_2.272 //
jātiśabdo 'ntareṇāpi $ jātiṃ yatra prayujyate &
saṃbandhisadṛśād dharmāt % taṃ gauṇam apare viduḥ // BVaky_2.273 //
viparyāsād ivārthasya $ yatrārthāntaratām iva &
manyante sa gavādis tu % gauṇa ity ucyate kva cit // BVaky_2.274 //
niyatāḥ sādhanatvena $ rūpaśaktisamanvitāḥ &
yathā karmasu gamyante % sīrāsimusalādayaḥ // BVaky_2.275 //
kriyāntare na caiteṣāṃ $ vibhavanti na śaktayaḥ &
rūpād eva tu tādarthyaṃ % niyamena pratīyate // BVaky_2.276 //
tathaiva rūpaśaktibhyām $ utpattyā samavasthitaḥ &
śabdo niyatatādarthyaḥ % śaktyānyatra prayujyate // BVaky_2.277 //
śrutimātreṇa yatrāsya $ sāmarthyam avasīyate &
taṃ mukhyam arthaṃ manyante % gauṇaṃ yatnopapāditam // BVaky_2.278 //
goyuṣmanmahatāṃ cvyarthe $ svārthād arthāntare sthitau &
arthāntarasya tadbhāvas % tatra mukhyo 'pi dṛśyate // BVaky_2.279 //
mahattvaṃ śuklabhāvaṃ ca $ prakṛtiḥ pratipadyate &
bhedenāpekṣitā sā tu % gauṇatvasya prasādhikā // BVaky_2.280 //
agnisomādayaḥ śabdā $ ye svarūpapadārthakāḥ &
saṃjñibhiḥ saṃprayujyante % 'prasiddhes teṣu gauṇatā // BVaky_2.281 //
agnidattas tu yo 'gniḥ syāt $ tatra svārthopasarjanaḥ &
śabdo dattārthavṛttitvād % gauṇatvaṃ pratipadyate // BVaky_2.282 //
nimittabhedāt prakrānte $ śabdavyutpattikarmaṇi &
hariścandrādiṣu suṭo % bhāvābhāvau vyavasthitau // BVaky_2.283 //
ṛṣyādau prāptasaṃskāro $ yaḥ śabdo 'nyena yujyate &
tatrāntaraṅgasaṃskāro % bāhye 'rthe na nivartate // BVaky_2.284 //
atyantaviparīto 'pi $ yathā yo 'rtho 'vadhāryate &
yathāsaṃpratyayaṃ śabdas % tatra mukhyaḥ prayujyate // BVaky_2.285 //
yady api pratyayādhīnam $ arthatattvāvadhāraṇam &
na sarvaḥ pratyayas tasmin % prasiddha iva jāyate // BVaky_2.286 //
darśanaṃ salile tulyaṃ $ mṛgatṛṣṇādidarśanaiḥ &
bhedāt tu sparśanādīnāṃ % na jalaṃ mṛgatṛṣṇikā // BVaky_2.287 //
yad asādhāraṇaṃ kāryaṃ $ prasiddhaṃ rajjusarpayoḥ &
tena bhedaparicchedas % tayos tulye 'pi darśane // BVaky_2.288 //
prasiddhārthaviparyāsa- $ nimittaṃ yac ca dṛśyate &
yas tasmāl lakṣyate bhedas % tam asatyaṃ pracakṣate // BVaky_2.289 //
yac ca nimnonnataṃ citre $ sarūpaṃ parvatādibhiḥ &
na tatra pratighātādi % kāryaṃ tadvat pravartate // BVaky_2.290 //
sparśaprabandho hastena $ yathā cakrasya saṃtataḥ &
na tathālātacakrasya % vicchinnaṃ spṛśyate hi tat // BVaky_2.291 //
vapraprākārakalpaiś ca $ sparśanāvaraṇe yathā &
nagareṣu na te tadvad % gandharvanagareṣv api // BVaky_2.292 //
mṛgapaśvādibhir yāvān $ mukhyair arthaḥ prasādhyate &
tāvān na mṛnmayeṣv asti % tasmāt te viṣayaḥ kanaḥ // BVaky_2.293 //
mahān āvriyate deśaḥ $ prasiddhaiḥ parvatādibhiḥ &
alpadeśāntarāvasthaṃ % pratibimbaṃ tu dṛśyate // BVaky_2.294 //
maraṇādinimittaṃ ca $ yathā mukhyā viṣādayaḥ &
na te svapnādiṣu svasya % tadvad arthasya sādhakāḥ // BVaky_2.295 //
deśakālendriyagatair $ bhedair yad dṛśyate 'nyathā &
yathā prasiddhir lokasya % tathā tad avasīyate // BVaky_2.296 //
yac copaghātajaṃ jñānaṃ $ yac ca jñānam alaukikam &
na tābhyāṃ vyavahāro 'sti % śabdā lokanibandhanāḥ // BVaky_2.297 //
ghaṭādiṣu yathā dīpo $ yenārthena prayujyate &
tato 'nyasyāpi sāṃnidhyāt % sa karoti prakāśanam // BVaky_2.298 //
saṃsargiṣu tathārtheṣu $ śabdo yena prayujyate &
tasmāt prayojakād anyān % api pratyāyayaty asau // BVaky_2.299 //
nirmanthanaṃ yathāraṇyor $ agnyartham upapāditam &
dhūmam apy anabhipretaṃ % janayaty ekasādhanam // BVaky_2.300 //
tathā śabdo 'pi kasmiṃś cit $ pratyāyye 'rthe vivakṣite &
avivakṣitam apy arthaṃ % prakāśayate saṃnidheḥ // BVaky_2.301 //
yathaivātyantasaṃsṛṣṭas $ tyaktum artho na śakyate &
tathā śabdo 'pi saṃbandhī % pravivaktuṃ na śakyate // BVaky_2.302 //
arthānāṃ saṃnidhāne 'pi $ sati caiṣāṃ prakāśane &
prayojako 'rthaḥ śabdasya % rūpābhede 'pi gamyate // BVaky_2.303 //
kva cid guṇapradhānatvam $ arthānām avivakṣitam &
kva cit sāṃnidhyam apy eṣāṃ % pratipattāv akāraṇam // BVaky_2.304 //
*yac cānupāttaṃ śabdena $ tat kasmiṃś cit pratīyate &
kva cit pradhānam evārtho % bhavaty ayasya lakṣaṇam // BVaky_2.305 *//
*ākhyātaṃ taddhitārthasya $ yat kiṃ cid upadarśakam &
guṇapradhānabhāvasya % tatra dṛṣṭo viparyayaḥ // BVaky_2.306 *//
*nirdeśe liṅgasaṃkhyānāṃ $ saṃnidhānam akāraṇam &
pramāṇam ardhahrasādāv % anupāttaṃ pratīyate // BVaky_2.307 //
hrasvasyārdhaṃ ca yad dṛṣṭaṃ $ tat tasyāsaṃnidhāv api &
hrasvasya lakṣaṇārthatvāt % tadvad evābhidhīyate // BVaky_2.308 //
dīrghaplutābhyāṃ tasya syān $ mātrayā vā viśeṣaṇam &
jāter vā lakṣaṇāya syāt % sarvathā saptaparṇavat // BVaky_2.309 //
gantavyaṃ dṛśyatāṃ sūrya $ iti kālasya lakṣaṇe &
jñāyatāṃ kāla ity etat % sopāyam abhidhīyate // BVaky_2.310 //
vidhyaty adhanuṣety atra $ viśeṣeṇa nidarśyate &
sāmānyam āśrayaḥ śakter % yaḥ kaś cit pratipādakaḥ // BVaky_2.311 //
kākebhyo rakṣyatāṃ sarpir $ iti bālo 'pi coditaḥ &
upaghātapare vākye % na śvādibhyo na rakṣati // BVaky_2.312 //
prakṣālane śarāvāṇāṃ $ sthānanirmārjanaṃ tathā &
anuktam api rūpeṇa % bhujyaṅgatvāt pratīyate // BVaky_2.313 //
vākyāt prakaraṇād arthād $ aucityād deśakālataḥ &
śabdārthāḥ pravibhajyante % na rūpād eva kevalāt // BVaky_2.314 //
saṃsargo viprayogaś ca $ sāhacaryaṃ virodhitā &
arthaḥ prakaraṇaṃ liṅgaṃ % śabdasyānyasya saṃnidhiḥ // BVaky_2.315 //
sāmarthyam aucitī deśaḥ $ kālo vyaktiḥ svarādayaḥ &
śabdārthasyānavacchede % viśeṣasmṛtihetavaḥ // BVaky_2.316 //
bhedapakṣe 'pi sārūpyād $ bhinnārthāḥ pratipattṛṣu &
niyatā yānty abhivyaktiṃ % śabdāḥ prakaraṇādibhiḥ // BVaky_2.317 //
nāmākhyātasarūpā ye $ kāryāntaranibandhanāḥ &
śabdā vākyasya teṣv artho % na rūpād adhigamyate // BVaky_2.318 //
yā pravṛttinivṛttyarthā $ stutinindāprakalpanā &
kuśalaḥ pratipattā tām % ayathārthāṃ samīhate // BVaky_2.319 //
vidhīyamānaṃ yat krarma $ dṛṣṭādṛṣṭaprayojanam &
stūyate sā stutis tasya % kartur eva prayojikā // BVaky_2.320 //
vyāghrādivyapadeśena $ yathā bālo nivartyate &
asatyo 'pi tathā kaś cit % pratyavāyo 'bhidhīyate // BVaky_2.321 //
na saṃvidhānāṃ kṛtvāpi $ pratyavāye tathāvidhe &
śāstreṇa pratiṣiddhe 'rthe % vidvān kaś cit pravartate // BVaky_2.322 //
sarpeṣu saṃvidhāyāpi $ siddhair mantrauṣadhādibhiḥ &
nānyathā pratipattavyaṃ % na dato gamayed iti // BVaky_2.323 //
kva cit tattvasamākhyānaṃ $ kriyate stutinindayoḥ &
tatrāpi ca pravṛttiś ca % nivṛttiś copadiśyate // BVaky_2.324 //
rūpaṃ sarvapadārthānāṃ $ vākyārthopanibandhanam &
sāpekṣā ye tu vākyārthāḥ % padārthair eva te samāḥ // BVaky_2.325 //
vākyaṃ tad api manyante $ yat padaṃ caritakriyam &
antareṇa kriyāśabdaṃ % vākyāder dvitvadarśanāt // BVaky_2.326 //
ākhyātaśabde niyataṃ $ sādhanaṃ yatra gamyate &
tad apy ekaṃ samāptārthaṃ % vākyam ity abhidhīyate // BVaky_2.327 //
śabdavyavahitā buddhir $ aprayuktapadāśrayā &
anumānaṃ tadarthasya % pratyaye hetur ucyate // BVaky_2.328 //
[this verse is only in Rau]
apare tu padasyaiva $ tam arthaṃ pratijānate &
śabdāntarābhisaṃbandham % antareṇa vyavasthitam // BVaky_2.329 //
yasminn uccarite śabde $ yadā yo 'rthaḥ pratīyate &
tam āhur arthaṃ tasyaiva % nānyad arthasya lakṣaṇam // BVaky_2.330 //
kriyārthopapadeśv evaṃ $ sthānināṃ gamyate kriyā &
vṛttau nirādibhiś caivaṃ % krāntādyarthaḥ pratīyate // BVaky_2.331 //
tāni śabdāntarāṇy eva $ paryāyā iva laukikāḥ &
arthaprakaraṇābhyāṃ tu % teṣāṃ svārtho niyamyate // BVaky_2.332 //
pratibodhābhyupāyās tu $ ye taṃ taṃ puruṣaṃ prati &
nāvaśyaṃ te 'bhisaṃbaddhāḥ % śabdā jñeyena vastunā // BVaky_2.333 //
asatyāṃ pratipattau vā $ mithyā vā pratipādane &
svair arthair nityasaṃbandhās % te te śabdā vyavasthitāḥ // BVaky_2.334 //
yathāprakaraṇaṃ dvāram $ ity asyāṃ karmaṇaḥ śrutau &
badhāna dehi vety etad % upāyād avagamyate // BVaky_2.335 //
tatra sādhanavṛttir yaḥ $ śabdaḥ sattvanibandhanaḥ &
na sa pradhānabhūtasya % sādhyasyārthasya vācakaḥ // BVaky_2.336 //
svārthamātraṃ prakāśyāsau $ sāpekṣo vinivartate &
arthas tu tasya saṃbandhī % prakalpayati saṃnidhim // BVaky_2.337 //
pārārthyasyāviśiṣṭatvān $ na śabdāc chabdasaṃnidhiḥ &
nārthāc chabdasya sāṃnidhyaṃ % na śabdād arthasaṃnidhiḥ // BVaky_2.338 //
naṣṭarūpam ivākhyātam $ ākṣiptaṃ karmavācinā &
yadi prāptaṃ pradhānatvaṃ % yugapad bhāvasattvayoḥ // BVaky_2.339 //
tais tu nāmasarūpatvam $ ākhyātasyāsya varṇyate &
anvayavyatirekābhyāṃ % vyavahāro vibhajyate // BVaky_2.340 //
na cāpi rūpāt saṃdehe $ vācakatvaṃ nivartate &
ardhaṃ paśor iti yathā % sāmarthyāt tad dhi kalpate // BVaky_2.341 //
sarvaṃ sattvapadaṃ śuddhaṃ $ yadi bhāvanibandhanam &
saṃsarge ca vibhakto 'sya % tasyārtho na pṛthag yadi // BVaky_2.342 //
kriyāpradhānam ākhyātaṃ $ nāmnāṃ sattvapradhānatā &
catvāri padajātāni % sarvam etad virudhyate // BVaky_2.343 //
vākyasya buddhau nityatvam $ arthayogaṃ ca laukikam &
dṛṣṭvā catuṣṭvaṃ nāstīti % vadaty audumbarāyaṇaḥ // BVaky_2.344 //
vyāptimāṃś ca laghuś caiva $ vyavahāraḥ padāśrayaḥ &
loke śāstre ca kāryārthaṃ % vibhāgenaiva kalpitaḥ // BVaky_2.345 //
na loke pratipattṝṇām $ arthayogāt prasiddhayaḥ &
tasmād alaukiko vākyād % anyaḥ kaś cin na vidyate // BVaky_2.346 //
anyatra śrūyamāṇaiś ca $ liṅgair vākyaiś ca sūcitāḥ &
svārthā eva pratīyante % rūpābhedād alakṣitāḥ // BVaky_2.347 //
utsargavākye yat tyaktam $ aśabdam iva śabdavat &
tad bādhakeṣu vākyeṣu % śrutam anyatra gamyate // BVaky_2.348 //
brāhmaṇānāṃ śrutir dadhni $ prakrāntā māṭharād vinā &
māṭharas takrasaṃbandhāt % tatrācaṣṭe yathārthatām // BVaky_2.349 //
anekākhyātayoge 'pi $ vākyaṃ nyāyāpavādayoḥ &
ekam eveṣyate kaiś cid % bhinnarūpam iva sthitam // BVaky_2.350 //
niyamaḥ pratiṣedhaś ca $ vidhiśeṣas tathā sati &
dvitīye yo lug ākhyātas % taccheṣam alukaṃ viduḥ // BVaky_2.351 //
nirākāṅkṣāṇi nirvṛttau $ pradhānāni parasparam &
teṣām anupakāritvāt % kathaṃ syād ekavākyatā // BVaky_2.352 //
viśeṣavidhinārthitvād $ vākyaśeṣo 'numīyate &
vidheyavan nivartye 'rthe % tasmāt tulyaṃ vyapekṣaṇam // BVaky_2.353 //
saṃjñāśabdaikadeśo yas $ tasya lopo na vidyate &
viśiṣṭarūpā sā saṃjñā % kṛtā ca na nivartate // BVaky_2.354 //
saṃjñāntarāc ca dattāder $ nānyā saṃjñā pratīyate &
saṃjñinaṃ devadattākhyaṃ % dattaśabdaḥ kathaṃ vadet // BVaky_2.355 //
sarvair avayavais tulyaṃ $ saṃbandhaṃ samudāyavat &
ke cic chabdasvarūpāṇāṃ % manyante sarvasaṃjñibhiḥ // BVaky_2.356 //
varṇānām arthavattvaṃ tu $ saṃjñānāṃ saṃjñibhir bhavet &
saṃbaddho 'vayavaḥ saṃjñā- % praviveke na kalpate // BVaky_2.357 //
sarvasvarūpair yugapat $ saṃbandhe sati saṃjñinaḥ &
naikadeśasarūpebhyas % tatpratyāyanasaṃbhavaḥ // BVaky_2.358 //
ekadeśāt tu saṃghāte $ keṣāṃ cij jāyate smṛtiḥ &
smṛtes tu viṣayāc chabdāt % saṃghātārthaḥ pratīyate // BVaky_2.359 //
ekadeśāt smṛtir bhinne $ saṃghāte niyatā katham &
kathaṃ pratīyamānaḥ syāc % chabdo 'rthasyābhidhāyakaḥ // BVaky_2.360 //
ekadeśasarūpās tu $ tais tair bhedaiḥ samanvitāḥ &
anuniṣpādinaḥ śabdāḥ % saṃjñāsu samavasthitāḥ // BVaky_2.361 //
sādhāraṇatvāt saṃdhigdhāḥ $ sāmarthyān niyatāśrayāḥ &
teṣāṃ ye sādhavas teṣu % śāstre lopādi śiṣyate // BVaky_2.362 //
tulyāyām anuniṣpattau $ jye-drā-ghā ity asādhavaḥ &
na hy anvākhyāyake śāstre % teṣu dattādivat smṛtiḥ // BVaky_2.363 //
kṛtaṇatvāś ca ye śabdā $ nityāḥ kharaṇasādayaḥ &
ekadravyopadeśitvāt % tān sādhūn saṃpracakṣate // BVaky_2.364 //
gotrāṇy eva tu tāny āhuḥ $ saṃjñāśaktisamanvayāt &
nimittāpekṣaṇaṃ teṣu % svārthe nāvaśyam iṣyate // BVaky_2.365 //
vyavahārāya niyamaḥ $ saṃjñānāṃ saṃjñini kva cit &
nitya eva tu saṃbandho % ḍitthādiṣu gavādivat // BVaky_2.366 //
kṛtakatvād anityatvaṃ $ saṃbandhasyopapadyate &
saṃjñāyāṃ sā hi puruṣair % yathākāmaṃ niyujyate // BVaky_2.367 //
yathā hi pāṃsulekhānāṃ $ bālakair madhukrādayaḥ &
saṃjñāḥ kriyante sarvāsu % saṃjñāsv eṣaiva kalpanā // BVaky_2.368 //
vṛddhyādīnāṃ ca śāstre 'smiñ $ chaktyavacchedalakṣaṇaḥ &
akṛtrimo hi saṃbandho % viśeṣaṇaviśeṣyavat // BVaky_2.369 //
saṃjñā svarūpam āśritya $ nimitte sati laukikī &
kā cit pravartate kā cin % nimittāsaṃnidhāv api // BVaky_2.370 //
śāstre 'pi mahatī saṃjñā $ svarūpopanibandhanā &
anumānaṃ nimittasya % saṃnidhāne pratīyate // BVaky_2.371 //
āvṛtter anumānaṃ vā $ sārūpyāt tatra gamyate &
śabdabhedānumānaṃ vā % śaktibhedasya vā gatiḥ // BVaky_2.372 //
kva cid viṣayabhedena $ kṛtrimā vyavatiṣṭhate &
saṃkhyāyām ekaviṣayaṃ % vyavasthānaṃ dvayor api // BVaky_2.373 //
viṣayaṃ kṛtrimasyāpi $ laukikaḥ kva cid uccaran &
vyāpnoti dūrāt saṃbuddhau % tathā hi grahaṇaṃ dvayoḥ // BVaky_2.374 //
saṅghaikaśeṣadvandveṣu $ ke cit sāmarthyalakṣaṇam &
pratyāśrayam avasthānaṃ % kriyāṇāṃ pratijānate // BVaky_2.375 //
bhojanaṃ phalarūpābhyām $ ekaikasmin samāpyate &
anyathā hi vyavasthāne % na tadarthaḥ prakalpyate // BVaky_2.376 //
annādānādi rūpāṃ ca $ sarve tṛptiphalāṃ bhujim &
pratyekaṃ pratipadyante % na tu nāṭyakriyām iva // BVaky_2.377 //
pādyavat sā vibhāgena $ sāmarthyād avatiṣṭhate &
bhujiḥ karoti bhujyarthaṃ % na tantreṇa pradīpavat // BVaky_2.378 //
dṛśyādis tu kriyaikāpi $ tathābhūteṣu karmasu &
āvṛttim antareṇāpi % samudāyāśrayā bhavet // BVaky_2.379 //
bhinnavyāpārarūpāṇāṃ $ vyavahārādidarśane &
kartṝṇāṃ darśanaṃ bhinnaṃ % saṃbhūyārthasya sādhakam // BVaky_2.380 //
lakṣyasya lokasiddhatvāc $ chāstre liṅgasya darśanāt &
arthiṣv ādaikṣu bhedena % vṛddhisaṃjñā samāpyate // BVaky_2.381 //
śatādānapradhānatvād $ daṇḍane śatakarmake &
arthināṃ guṇabhede 'pi % saṃkhyeyo 'rtho na bhidyate // BVaky_2.382 //
saṅghasyaiva vidheyatvāt $ kāryavat pratipādane &
tatra tantreṇa saṃbandhaḥ % samāsābhyastasaṃjñayoḥ // BVaky_2.383 //
lakṣaṇārthā śrutir yeṣāṃ $ kāṃ cid eva kriyāṃ prati &
tair vyastaiś ca samastaiś ca % sa dharma upalakṣyate // BVaky_2.384 //
vṛṣalair na praveṣṭavyam $ ity etasmin gṛhe yathā &
pratyekaṃ saṃhatānāṃ ca % praveśaḥ pratiṣidhyate // BVaky_2.385 //
saṃbhūya tv arthalipsādi- $ pratiṣedhopadeśane &
pṛthag apratiṣiddhatvāt % pravṛttir na virudhyate // BVaky_2.386 //
vyavāyalakṣaṇārthātvād $ aṭkupvāṅādibhis tathā &
pratyekaṃ vā samastair vā % ṇatvaṃ na pratiṣidhyate // BVaky_2.387 //
anugrahārthā bhoktṝṇāṃ $ bhujir ārabhyate yadā &
deśakālādyabhedena % nānugṛhṇāti tān asau // BVaky_2.388 //
pātrādibhedān nānātvaṃ $ yasyaikasyopadiśyate &
viparyaye vā bhinnasya % tasyaikatvaṃ prakalpyate // BVaky_2.389 //
saṃhatyāpi ca kurvāṇā $ bhedena pratipāditāḥ &
svaṃ svaṃ bhojyaṃ vibhāgena % prāptaṃ saṃbhūya bhuñjate // BVaky_2.390 //
vīpsāyā viṣayābhāvād $ virodhād anyasaṃkhyayā &
dvidhā samāptyayogāc ca % śatam saṅghe 'vatiṣṭhate // BVaky_2.391 //
bhujir dvandvaikaśeṣābhyāṃ $ yatrānyaiḥ saha śiṣyate &
tatrāpi lakṣaṇārthatvād % dvidhā vākyaṃ samāpyate // BVaky_2.392 //
vākyāntarāṇāṃ pratyekaṃ $ samāptiḥ kaiś cid iṣyate &
rūpāntareṇa yuktānāṃ % vākyanāṃ tena saṃgrahaḥ // BVaky_2.393 //
na vākyasyābhidheyāni $ bhedavākyāni kāni cit &
tasmiṃs tūccarite bhedāṃs % tathānyān pratipadyate // BVaky_2.394 //
yeṣāṃ samasto vākyārthaḥ $ pratibhedaṃ samāpyate &
teṣāṃ tadānīṃ bhinnasya % kiṃ padārthasya sattayā // BVaky_2.395 //
atha tair eva janitaḥ $ so 'rtho bhinneṣu vartate &
pūrvasyārthasya tena syād % virodhaḥ saha vā sthitiḥ // BVaky_2.396 //
sahasthitau virodhitvaṃ $ syād viśiṣṭāviśiṣṭayoḥ &
vyabhicārī tu saṃbandhas % tyāge 'rthasya prasajyate // BVaky_2.397 //
ekaḥ sādhāraṇo vācyaḥ $ pratiśabdam avasthitaḥ &
saṅghe saṅghiṣu cārthātmā % samnidhānanideśakaḥ // BVaky_2.398 //
yathā sādhāraṇe svatvaṃ $ tyāgasya ca phalaṃ dhane &
prītiś cāvikalā tadvat % saṃbandho 'rthena tadvatām // BVaky_2.399 //
varṇānām arthavattāyāṃ $ tenaivārthena tadvati &
samudāye na caikatvaṃ % bhedena vyavatiṣṭhate // BVaky_2.400 //
ekenaiva pradīpena $ sarve sādhāraṇaṃ dhanam &
paśyanti tadvad ekena % supā saṃkhyābhidhīyate // BVaky_2.401 //
nārthavattā pade varṇe $ vākye caivaṃ viśiṣyate &
abhyāsāt prakramo 'nyas tu % viruddha iva dṛśyate // BVaky_2.402 //
viniyogād ṛte śabdo $ na svārthasya prakāśakaḥ &
arthābhidhānasaṃbandham % uktidvāraṃ pracakṣate // BVaky_2.403 //
yathā praṇihitaṃ cakṣur $ darśanāyopakalpate &
tathābhisaṃhitaḥ śabdo % bhavaty arthasya vācakaḥ // BVaky_2.404 //
kriyāvyavetaḥ saṃbandho $ dṛṣṭaḥ karaṇakarmabhiḥ &
abhidhāniyamas tasmād % abhidhānābhidheyayoḥ // BVaky_2.405 //
bahuṣv ekābhidhāneṣu $ sarveṣv ekārthakāriṣu &
yat prayoktābhisaṃdhatte % śabdas tatrāvatiṣṭhate // BVaky_2.406 //
āmnāyaśabdān abhyāse $ ke cid āhur anarthakān &
svarūpamātravṛttīṃś ca % pareṣāṃ pratipādane // BVaky_2.407 //
abhidhānakriyāyogād $ arthasya pratipādakān &
niyogabhedān manyante % tān evaikatvadarśinaḥ // BVaky_2.408 //
teṣām atyantanānātvaṃ $ nānātvavyavahāriṇaḥ &
akṣādīnām iva prāhur % ekajātisamanvayāt // BVaky_2.409 //
prayogād abhisaṃdhānam $ anyad eṣu na vidyate &
viṣaye yataśaktitvāt % sa tu tatra vyavasthitaḥ // BVaky_2.410 //
nānātvasyaiva saṃjñānam $ arthaprakaraṇādibhiḥ &
na jātv arthāntare vṛttir % anyārthānāṃ kathaṃ cana // BVaky_2.411 //
padarūpam ca yad vākyam $ astitvopanibandhanam &
kāmaṃ vimarśas tatrāyaṃ % na vākyāvayave pade // BVaky_2.412 //
yathaivānarthakair varṇair $ viśiṣṭo 'rtho 'bhidhīyate &
padair anarthakair evaṃ % viśiṣṭo 'rtho 'bhidhīyate // BVaky_2.413 //
yad antarāle jñānaṃ tu $ padārtheṣūpajāyate &
pratipatter upāyo 'sau % prakramānavadhāraṇāt // BVaky_2.414 //
pūrvair arthair anugato $ yathārthātmā paraḥ paraḥ &
saṃsarga eva prakrāntas % tathānyeṣv arthavastuṣu // BVaky_2.415 //
aṅgīkṛte tu keṣāṃ cit $ sādhyenārthena sādhane &
ārādhaniyamārthaiva % sādhanānāṃ punaḥ śrutiḥ // BVaky_2.416 //
ādhāre niyamābhāvāt $ tadākṣepo na vidyate &
sāmarthyāt saṃbhavas tasya % śrutis tv anyanivṛttaye // BVaky_2.417 //
kriyā kriyāntarād bhinnā $ niyatādhārasādhanā &
prakrāntā pratipattṝṇāṃ % bhedāḥ saṃbodhahetavaḥ // BVaky_2.418 //
avibhāgaṃ tu śabdebhyaḥ $ kramavadbhyo 'padakramam &
prakāśate tadanyeṣāṃ % vākyaṃ vākyārtha eva ca // BVaky_2.419 //
svarūpaṃ vidyate yasya $ tasyātmā na nirūpyate &
nāsti yasya svarūpaṃ tu % tasyaivātmā nirūpyate // BVaky_2.420 //
aśabdam apare 'rthasya $ rūpanirdhāraṇaṃ viduḥ &
arthāvabhāsarūpā ca % śabdebhyo jāyate smṛtiḥ // BVaky_2.421 //
anyathaivāgnisaṃbandhād $ dāhaṃ dagdho 'bhimanyate &
anyathā dāhaśabdena % dāhārthaḥ saṃpratīyate // BVaky_2.422 //
pṛthaṅniviṣṭatattvānāṃ $ pṛthagarthānupātinām &
indriyāṇāṃ yathā kāryam % ṛte dehān na kalpate // BVaky_2.423 //
tathā padānāṃ sarveṣāṃ $ pṛthagarthaniveśinām &
vākyebhyaḥ pravibhaktānām % arthavattā na vidyate // BVaky_2.424 //
saṃsargarūpaṃ saṃsṛṣṭeṣv $ arthavastuṣu gṛhyate &
nātropākhyāyate tattvam % apadārthasya darśanāt // BVaky_2.425 //
darśanasyāpi yat satyaṃ $ na tathā darśanaṃ sthitam &
vastu saṃsargarūpeṇa % tad arūpaṃ nirūpyate // BVaky_2.426 //
astitvenānuṣakto vā $ nivṛttyātmani vā sthitaḥ &
artho 'bhidhīyate yasmād % ato vākyaṃ prayujyate // BVaky_2.427 //
kriyānuṣaṅgeṇa vinā $ na padārthaḥ pratīyate &
satyo vā viparīto vā % vyavahāre na so 'sty ataḥ // BVaky_2.428 //
sad ity etat tu yad vākyaṃ $ tad abhūd asti neti vā &
kriyābhidhānasaṃbandham % antareṇa na gamyate // BVaky_2.429 //
ākhyātapadavācye 'rthe $ sādhanopanibandhane &
vinā sattvābhidhānena % nākāṅkṣā vinivartate // BVaky_2.430 //
prādhānyāt tu kriyā pūrvam $ arthasya pravibhajyate &
sādhyaprayuktāny aṅgāni % phalaṃ tasya prayojakam // BVaky_2.431 //
prayoktaivābhisaṃdhatte $ sādhyasādhanarūpatām &
arthasya cābhisaṃbandha- % kalpanāṃ prasamīhate // BVaky_2.432 //
pacikriyāṃ karotīti $ karmatvenābhidhīyate &
paktiḥ karaṇarūpaṃ tu % sādhyatvena pratīyate // BVaky_2.433 //
yo 'ṃśo yenopakāreṇa $ prayoktṝṇāṃ vivakṣitaḥ &
arthasya sarvaśaktitvāt % sa tathaiva vyavasthitaḥ // BVaky_2.434 //
ārādvṛttiṣu saṃbandhaḥ $ kadā cid abhidhīyate &
āśliṣṭo yo 'nupaśliṣṭaḥ % sa kadā cit pratīyate // BVaky_2.435 //
saṃsṛṣṭānāṃ vibhaktatvaṃ $ saṃsargaś ca vivekinām &
nānātmakānām ekatvaṃ % nānātvaṃ ca viparyaye // BVaky_2.436 //
sarvātmakatvād arthasya $ nairātmyād vā vyavasthitam &
atyantayataśaktitvāc % chabda eva nibandhanam // BVaky_2.437 //
vastūpalakṣaṇaḥ śabdo $ nopakārasya vācakaḥ &
na svaśaktiḥ padārthānāṃ % saṃspraṣṭuṃ tena śakyate // BVaky_2.438 //
saṃbandhidharmā saṃyogaḥ $ svaśabdenābhidhīyate &
saṃbandhaḥ samavāyas tu % saṃbandhitvena gamyate // BVaky_2.439 //
lakṣaṇād vyavatiṣṭhante $ padārthā na tu vastutaḥ &
upakārāt sa evārthaḥ % kathaṃ cid anugamyate // BVaky_2.440 //
vākyārtho yo 'bhisaṃbandho $ na tasyātmā kva cit sthitaḥ &
vyavahāre padārthānāṃ % tam ātmānaṃ pracakṣate // BVaky_2.441 //
padārthe samudāye vā $ samāpto naiva vā kva cit &
padārtharūpabhedena % tasyātmā pravibhajyate // BVaky_2.442 //
anvākhyānāya yo bhedaḥ $ pratipattinibandhanam &
sākāṅkṣāvayavaṃ bhede % tenānyad upavarṇyate // BVaky_2.443 //
anekaśakter ekasya $ pravibhāgo 'nugamyate &
ekārthatvaṃ hi vākyasya % mātrayāpi pratīyate // BVaky_2.444 //
saṃpratyayārthād bāhyo 'rthaḥ $ sann asan vā vibhajyate &
bāhyīkṛtya vibhāgas tu % śaktyapoddhāralakṣaṇaḥ // BVaky_2.445 //
pratyayārthātmaniyatāḥ $ śaktayo na vyavasthitāḥ &
anyatra ca tato rūpaṃ % na tāsām upalabhyate // BVaky_2.446 //
bahuśv api tiṅanteṣu $ sākāṅkṣeṣv ekavākyatā &
tiṅā tiṅbhyo nighātasya % paryudāsas tathārthavān // BVaky_2.447 //
ekatiṅ yasya vākyaṃ tu $ śāstre niyatalakṣaṇam &
tasyātiṅgrahaṇenārtho % vākyabhedān na vidyate // BVaky_2.448 //
tiṅantāntarayukteṣu $ yuktayukteṣu vā punaḥ &
mṛgaḥ paśyata yātīti % bhedābhedau na tiṣṭhataḥ // BVaky_2.449 //
itikartavyatārthasya $ sāmarthyād yatra kāṅkṣyate &
aśabdalakṣaṇākāṅkṣaṃ % samāptārthaṃ tad ucyate // BVaky_2.450 //
tattvānvākhyānamātre tu $ yāvān artho 'nuṣajyate &
vināpi tatprayogeṇa % śruter vākyaṃ samāpyate // BVaky_2.451 //
ciṅkramyamāṇo 'dhīṣvātra $ japaṃś caṅkramaṇaṃ kuru &
tādarthyasyāviśeṣe 'pi % śabdād bhedaḥ pratīyate // BVaky_2.452 //
phalavantaḥ kriyābhedāḥ $ kriyāntaranibandhanāḥ &
asaṃkhyātāḥ kramoddeśair % ekākhyātanidarśitāḥ // BVaky_2.453 //
nivṛtabhedā sarvaiva $ kriyākhyāte 'bhidhīyate &
śruter aśakyā bhedānāṃ % pravibhāgaprakalpanā // BVaky_2.454 //
aśvamedhena yakṣyante $ rājānaḥ sattram āsate &
brāhmaṇā iti nākhyāta- % rūpād bhedaḥ pratīyate // BVaky_2.455 //
sakṛc chrutā saptadaśasv $ anāvṛttāpi yā kriyā &
prajāpatyeṣu sāmarthyāt % sā bhedaṃ pratipadyate // BVaky_2.456 //
devadattādiṣu bhujiḥ $ pratyekam avatiṣṭhate &
pratisvatantraṃ vākyaṃ vā % bhedena pratipadyate // BVaky_2.457 //
uccāraṇe tu vākyānām $ anyad rūpaṃ na gṛhyate &
pratipattau tu bhinnānām % anyad rūpaṃ pratīyate // BVaky_2.458 //
ekaṃ grahaṇavākyaṃ ca $ sāmānyenābhidhīyate &
kartarīti yathā tac ca % paśvādiṣu vibhajyate // BVaky_2.459 //
yadi ākāṅkṣā nivarteta $ tadbhūtasya sakṛc chrutau &
naivānyenābhisaṃbandhaṃ % tad upeyāt kathaṃ cana // BVaky_2.460 //
ekarūpam anekārthaṃ $ tasmād upanibandhanam &
yonir vibhāgavākyānāṃ % tebhyo 'nanyad iva sthitam // BVaky_2.461 //
kva cit kriyā vyaktibhāgair $ upakāre pravartate &
sāmānyabhāga evāsyāḥ % kva cid arthasya sādhakaḥ // BVaky_2.462 //
kālabhinnāś ca ye bhedā $ ye cāpy uṣṭrāsikādiṣu &
prakrame jātibhāgasya % śabdātmā tair na bhidyate // BVaky_2.463 //
ekasaṃkhyeṣu bhedeṣu $ bhinnā jātyādibhiḥ kriyāḥ &
bhedena viniyujyante % tacchabdasya sakṛc chrutau // BVaky_2.464 //
akṣādeṣu yathā bhinnā $ bhakṣibhañjidivikriyāḥ &
prayogakālābhede 'pi % pratibhedaṃ pṛthak sthitāḥ // BVaky_2.465 //
akṣiṇāṃ tantriṇāṃ tantram $ upāyas tulyarūpatā &
eṣāṃ kramo vibhaktānāṃ % tannibaddhā sakṛc chrutiḥ // BVaky_2.466 //
dvāv apy upāyau śabdānāṃ $ prayoge samavasthitau &
kramo vā yaugapadyaṃ vā % yau loko nātivartate // BVaky_2.467 //
krame vibhajyate rūpaṃ $ yaugapadye na bhidyate &
kriyā tu yaugapadye 'pi % kramarūpānupātinī // BVaky_2.468 //
bhedasaṃsargaśaktī dve $ śabdād bhinne iva sthite &
yaugapadye 'py anekena % prayoge bhidyate śrutiḥ // BVaky_2.469 //
abhinno rūpabhedena $ ya eko 'rtho vivakṣitaḥ &
tasyāvayavadharmeṇa % samudāyo 'nugamyate // BVaky_2.470 //
bhedanirvacane tv asya $ pratyedaṃ vā samāpyate &
śrutir vacanabhinnā vā % vākyabhede 'vatiṣṭhate // BVaky_2.471 //
tatraikavacanānto vā $ so 'kṣaśabdaḥ prayujyate &
pratyekaṃ vā bahutvena % pravibhāgo yathāśruti // BVaky_2.472 //
dviṣṭhāni yāni vākyāni $ teṣv apy ekatvadarśinām &
anekaśakter ekasya % svaśaktiḥ pravibhajyate // BVaky_2.473 //
atyantabhinnayor vā syāt $ prayoge tantralakṣaṇaḥ &
upāyas tatra saṃsargaḥ % pratipattṛṣu bhidyate // BVaky_2.474 //
bhedenādhigatau pūrvaṃ $ śabdau tulyaśrutī punaḥ &
tantreṇa pratipattāraḥ % prayoktrā pratipāditāḥ // BVaky_2.475 //
ekasyāpi vivakṣāyām $ anuniṣpadyate paraḥ &
vinābhisaṃdhinā śabdaḥ % śaktirūpaḥ prakāśate // BVaky_2.476 //
anekā śaktir ekasya $ yugapac chrūyate kva cit &
agniḥ prakāśadāhābhyām % ekatrāpi niyujyate // BVaky_2.477 //
āvṛttiśaktibhinnārthe $ vākye sakṛd api śrute &
liṅgād vā tantradharmād vā % vibhāgo vyavatiṣṭhate // BVaky_2.478 //
saṃprasāraṇasaṃjñāyāṃ $ liṅgābhyāṃ varṇavākyayoḥ &
pravibhāgas tathā sūtra % ekasminn eva jāyate // BVaky_2.479 //
tathā dvirvacane 'cīti $ tantropāyād alakṣaṇaḥ &
ekaśeṣeṇa nirdeśo % bhāṣya eva pradarśitaḥ // BVaky_2.480 //
prāyeṇa saṃkṣeparucīn $ alpavidyāparigrahān &
saṃprāpya vaiyākaraṇān % saṃgrahe 'stam upāgate // BVaky_2.481 //
kṛte 'tha pātañjalinā $ guruṇā tīrthadarśinā &
sarvesaṃ nyāyabījānāṃ % mahābhāṣye nibandhane // BVaky_2.482 //
alabdhagādhe gāmbhīryād $ uttāna iva sauṣṭhavāt &
tasminn akṛtabuddhīnām % naivāvāsthita niścayaḥ // BVaky_2.483 //
vaijisaubhavaharyakṣaiḥ $ śuṣkatarkānusāribhiḥ &
ārṣe viplāvite granthe % saṃgrahapratikañcuke // BVaky_2.484 //
yaḥ pātañjaliśiṣyebhyo $ bhraṣṭo vyākaraṇāgamaḥ &
kālena dākṣiṇātyeṣu % granthamātro vyavasthitaḥ // BVaky_2.485 //
parvatād āgamaṃ labdhvā $ bhāṣyabījānusāribhiḥ &
sa nīto bahuśākhatvaṃ % cāndrācāryādibhiḥ punaḥ // BVaky_2.486 //
nyāyaprasthānamārgāṃs tān $ abhyasya svam ca darśanam &
praṇīto guruṇāsmākam % ayam āgamasaṃgrahaḥ // BVaky_2.487 //
vartmanām atra keṣām cid $ vastumātram udāhṛtam &
kāṇḍe tṛtīye nyakṣena % bhaviṣyati vicāraṇā // BVaky_2.488 //
prajñā vivekaṃ labhate $ bhinnair āgamadarśanaiḥ &
kiyad vā śakyam unnetuṃ % svatarkam anudhāvatā // BVaky_2.489 //
tat tad utprekṣamāṇānāṃ $ purāṇair āgamair vinā &
anupāsitavṛddhānāṃ % vidyā nātiprasīdati // BVaky_2.490 //


3,1: Jātisamuddeśa
dvidhā kaiś cit padaṃ bhinnaṃ $ caturdhā pañcadhāpi vā &
apoddhṛtyaiva vākyebhyaḥ % prakṛtipratyayādivat // BVaky_3,1.1 //
padārthānām apoddhāre $ jātir vā dravyam eva vā &
padārthau sarvaśabdānāṃ % nityāv evopavarṇitau // BVaky_3,1.2 //
keṣāṃ cit sāhacaryeṇa $ jātiḥ śaktyupalakṣaṇam &
khadirādiṣv aśakteṣu % śaktaḥ pratinidhīyate // BVaky_3,1.3 //
asvātantryaphalo bandhiḥ $ pramāṇādīva śiṣyate &
ato jātyabhidhāne 'pi % śaktihīnaṃ na gṛhyate // BVaky_3,1.4 //
saṃśleṣamātraṃ badhnātir $ yadi syāt tu vivakṣitaḥ &
śaktyāśraye tato liṅgaṃ % pramāṇādyanuśāsanam // BVaky_3,1.5 //
svā jātiḥ prathamaṃ śabdaiḥ $ sarvair evābhidhīyate &
tato 'rthajātirūpeṣu % tadadhyāropakalpanā // BVaky_3,1.6 //
yathā rakte guṇe tattvaṃ $ kaṣāye vyapadiśyate &
saṃyogisannikarṣāc ca % vastrādiṣv api gṛhyate // BVaky_3,1.7 //
tathā śabdārthasaṃbandhāc $ chabde jātir avasthitā &
vyapadeśe 'rthajātīnāṃ % jātikāryāya kalpate // BVaky_3,1.8 //
jātiśabdaikaśeṣe sā $ jātīnāṃ jātir iṣyate &
śabdajātaya ity atra % tajjātiḥ śabdajātiṣu // BVaky_3,1.9 //
yā śabdajātiḥ śabdeṣu $ śabdebhyo bhinnalakṣaṇā &
jātiḥ sā śabdajātitvam % avyatikramya vartate // BVaky_3,1.10 //
arthajātyabhidhāne 'pi $ sarve jātyabhidhāyinaḥ &
vyāpāralakṣaṇā yasmāt % padārthāḥ samavasthitāḥ // BVaky_3,1.11 //
jātau padārthe jātir vā $ viśeṣo vāpi jātivat &
śabdair apekṣyate yasmād % atas te jātivācinaḥ // BVaky_3,1.12 //
dravyadharmā padārthe tu $ dravye sarvo 'rtha ucyate &
dravyadharmāśrayād dravyam % ataḥ sarvo 'rtha iṣyate // BVaky_3,1.13 //
anupravṛttidharmo vā $ jātiḥ syāt sarvajātiṣu &
vyāvṛttidharmasāmānyaṃ % viśeṣe jātir iṣyate // BVaky_3,1.14 //
saṃyogidharmabhedena $ deśe ca parikalpite &
teṣu deśeṣu sāmānyam % ākāśasyāpi vidyate // BVaky_3,1.15 //
adeśānāṃ ghaṭādīnāṃ $ deśāḥ saṃbandhino yathā &
ākāśasyāpy adeśasya % deśāḥ saṃbandhinas tathā // BVaky_3,1.16 //
bhinnavastvāśrayā buddhiḥ $ saṃyogiṣv anuvartate &
samavāyiṣu bhedasya % grahaṇaṃ vinivartate // BVaky_3,1.17 //
ataḥ saṃyogideśānāṃ $ gauṇatvaṃ parikalpyate &
avivekāt pradeśebhyo % mukhyatvaṃ samavāyinām // BVaky_3,1.18 //
anupravṛttirūpā yā $ prakhyā tām ākṛtiṃ viduḥ &
ke cid vyāvṛttirūpāṃ tu % dravyatvena pracakṣate // BVaky_3,1.19 //
bhinnā iti paropādhir $ abhinnā iti vā punaḥ &
bhāvātmasu prapañco 'yaṃ % saṃsṛṣṭeṣv eva jāyate // BVaky_3,1.20 //
naikatvaṃ nāpi nānātvaṃ $ na sattvam na ca nāstitā &
ātmatattveṣu bhāvānām % asaṃsṛṣṭeṣu vidyate // BVaky_3,1.21 //
sarvaśaktyātmabhūtatvaṃ $ ekasyaiveti nirṇaye &
bhāvānām ātmabhedasya % kalpanā syād anarthikā // BVaky_3,1.22 //
tasmād dravyādayaḥ sarvāḥ $ śaktayo bhinnalakṣaṇāḥ &
saṃsṛṣṭāḥ puruṣārthasya % sādhikā na tu kevalāḥ // BVaky_3,1.23 //
yathaiva cendriyādīnām $ ātmabhūtā samagratā &
tathā saṃbandhisaṃbandha- % saṃsarge 'pi pratīyate // BVaky_3,1.24 //
na tad utpadyate kiṃ cid $ yasya jātir na vidyate &
ātmābhivyaktaye jātiḥ % kāraṇānāṃ prayojikā // BVaky_3,1.25 //
kāraṇeṣu padaṃ kṛtvā $ nityānityeṣu jātayaḥ &
kva cit kāryeṣv abhivyaktim % upayānti punaḥ punaḥ // BVaky_3,1.26 //
nirvarttyamānaṃ yat karma $ jātis tatrāpi sādhanam &
svāśrayasyābhiniṣpattyai % sā kriyāṇāṃ prayojikā // BVaky_3,1.27 //
vidhau vā pratiṣedhe vā $ brāhmaṇatvādi sādhanam &
vyaktyāśritāsritā jāteḥ % saṃkhyājātir viśeṣikā // BVaky_3,1.28 //
yathā jalādibhir vyaktaṃ $ mukham evābhidhīyate &
tathā dravyair abhivyaktā % jātir evābhidhīyate // BVaky_3,1.29 //
yathendriyagato bheda $ indriyagrahaṇād ṛte &
indriyārtheṣv adṛśyo 'pi % jñānabhedāya kalpate // BVaky_3,1.30 //
tathātmarūpagrahaṇāt $ keṣāṃ cid vyaktayo vinā &
sāmānyajñānabhedānām % upayānti nimittatām // BVaky_3,1.31 //
satyāsatyau tu yau bhāgau $ pratibhāvaṃ vyavasthitau &
satyaṃ yat tatra sā jātir % asatyā vyaktayaḥ smṛtāḥ // BVaky_3,1.32 //
saṃbandhibhedāt sattaiva $ bhidyamānā gavādiṣu &
jātir ity ucyate tasyāṃ % sarve śabdā vyavasthitāḥ // BVaky_3,1.33 //
tāṃ prātipadikārthaṃ ca $ dhātvarthaṃ ca pracakṣate &
sā nityā sā mahān ātmā % tām āhus tvatalādayaḥ // BVaky_3,1.34 //
prāptakramā viśeṣeṣu $ kriyā saivābhidhīyate &
kramarūpasya saṃhāre % tat sattvam iti kathyate // BVaky_3,1.35 //
saiva bhāvavikāreṣu $ ṣaḍ avasthāḥ prapadyate &
krameṇa śaktibhiḥ svābhir % evaṃ pratyavabhāsate // BVaky_3,1.36 //
ātmabhūtaḥ kramo 'py asyā $ yatredaṃ kāladarśanam &
paurvāparyādirūpeṇa % pravibhaktam iva sthitam // BVaky_3,1.37 //
tirobhāvābhyupagame $ bhāvānāṃ saiva nāstitā &
labdhakrame tirobhāve % naśyatīti pratīyate // BVaky_3,1.38 //
pūrvasmāt pracyutā dharmād $ aprāptā cottaraṃ padam &
tadantarāle bhedānām % āśrayāj janma kathyate // BVaky_3,1.39 //
āśrayaḥ svātmamātrā vā $ bhāvā vā vyatirekinaḥ &
svaśaktayo vā sattāyā % bhedadarśanahetavaḥ // BVaky_3,1.40 //
pṛthivyādiṣv abhivyaktau $ na saṃsthānam apekṣate &
anucchinnāśrayāj jātir % anitye 'py āśraye sthitā // BVaky_3,1.41 //
anucchedyāśrayām eke $ sarvāṃ jātiṃ pracakṣate &
na yaugapadyaṃ pralaye % sarvasyeti vyavasthitāḥ // BVaky_3,1.42 //
prakṛtau pravilīneṣu $ bhedeṣv ekatvadarśinām &
dravyasattvaṃ prapadyante % svāśrayā eva jātayaḥ // BVaky_3,1.43 //
brāhmaṇatvādayo bhāvāḥ $ sarvaprāṇiṣv avasthitāḥ &
abhivyaktāḥ svakāryāṇāṃ % sādhakā ity api smṛtiḥ // BVaky_3,1.44 //
citrādiṣv apy abhivyaktir $ jātīnāṃ kaiścid iṣyate &
prāṇyāśritās tu tāḥ prāptau % nimittaṃ puṇyapāpayoḥ // BVaky_3,1.45 //
jñānaṃ tv asmad viśiṣṭānāṃ $ tāsu sarvendriyam viduḥ &
ābhyāsān maṇirūpyādi- % viśeṣeṣv iva tadvidām // BVaky_3,1.46 //
jātyutpalādigandhādau $ bhedatattvaṃ yad āśritam &
tad bhāvapratyayair loke % 'nityatvān nābhidhīyate // BVaky_3,1.47 //
asvaśabdābhidhānās tu $ narasiṃhādijātayaḥ &
sarūpāvayavevānyā % tāsu śrutir avasthitā // BVaky_3,1.48 //
jātyavasthāparicchede $ saṃkhyā saṃkhyātvam eva vā &
viprakarṣe 'pi saṃsargād % upakārāya kalpate // BVaky_3,1.49 //
lakṣaṇā śabdasaṃskāre $ vyāpāraḥ kāryasiddhaye &
saṃkhyākarmādiśaktīnāṃ % śrutisāmye 'pi dṛśyate // BVaky_3,1.50 //
na vinā saṃkhyayā kaś cit $ sattvabhūto 'rtha ucyate &
ataḥ sarvasya nirdeśe % saṃkhyā syād avivakṣitā // BVaky_3,1.51 //
ekatvaṃ vā bahutvaṃ vā $ keṣāṃ cid avivakṣitam &
tad dhi jātyabhidhānāya % dvitvaṃ tu syād vivakṣitam // BVaky_3,1.52 //
yady etau vyādhitau syātāṃ $ deyaṃ syād idam auṣadham &
ity evaṃ lakṣaṇe 'rthasya % dvitvaṃ syād avivakṣitam // BVaky_3,1.53 //
ekādiśabdavācyāyāḥ $ karmasv aṅgatvam iṣyate &
saṃkhyāyāḥ khanati dvābhyām % iti rūpād dhi sāśritā // BVaky_3,1.54 //
yajeta paśunety atra $ saṃskārasyāpi saṃbhave &
yathā jātis tathaikatvaṃ % sādhanatvena gamyate // BVaky_3,1.55 //
liṅgāt tu syāt dvitīyādes $ tad ekatvaṃ vivakṣitam &
ekārthaviṣayatve ca % tal liṅgaṃ jātisaṃkhyayoḥ // BVaky_3,1.56 //
anyatrāvihitasyaiva $ sa vidhiḥ prathamaṃ paśoḥ &
kriyāyām aṅgabhāvaś ca % tat tv etasmād vivakṣitam // BVaky_3,1.57 //
grahās tv anyatra vihitā $ bhinnasaṃkhyāḥ pṛthak pṛthak &
prājāpatyā navety evam- % ādibhedasamanvitāḥ // BVaky_3,1.58 //
aṅgatvena pratītānāṃ $ saṃmārge tv aṅgināṃ punaḥ &
nirdeśaṃ prati yā saṃkhyā % sā kathaṃ syād vivakṣitā // BVaky_3,1.59 //
nānyatra vidhir astīti $ saṃskāro nāpi cāṅgitā &
hetuḥ saṃkhyāvivakṣāyā % yatnāt sā hi vivakṣitā // BVaky_3,1.60 //
saṃmārjane viśeṣaś ca $ na grahe kva cid āśritaḥ &
vihitās te ca saṃskāryāḥ % sarveṣām āśrayas tataḥ // BVaky_3,1.61 //
pratyāśrayaṃ samāptāyāṃ $ jātāv ekena cet kriyā &
paśunā na prakalpeta % tat syād eva prakalpanam // BVaky_3,1.62 //
ekena ca prasiddhāyāṃ $ kriyāyāṃ yadi saṃbhavāt &
paśvantaram upādeyam % upādānam anarthakam // BVaky_3,1.63 //
yathaivāhitagarbhāyāṃ $ garbhādhānām anarthakam &
tathaikena prasiddhāyāṃ % paśvantaram anarthakam // BVaky_3,1.64 //
tāvatārthasya siddhatvād $ ekatvasyāvyatikramam &
ke cid icchanti na tv atra % saṃkhyāṅgatvena gṛhyate // BVaky_3,1.65 //
dvitīyādi tu yal liṅgam $ uktanyāyānuvādi tat &
na saṃkhyā sādhanatvena % jātivat tena gamyate // BVaky_3,1.66 //
anvayavyatirekābhyāṃ $ saṃkhyābhyupagame sati &
yuktaṃ yat sādhanatvaṃ syān % na tv anyārthopalakṣaṇaṃ // BVaky_3,1.67 //
sādhanatve padārthasya $ sāmarthyaṃ na prahīyate &
saṃkhyāvyāpāradharmo 'tas % tena liṅgena gamyate // BVaky_3,1.68 //
apūrvasya vidheyatvāt $ prādhānyam avasīyate &
vihitasya parārthatvāc % cheśabhāvaḥ pratīyate // BVaky_3,1.69 //
saṃmārgasya vidheyatvāt $ anyatra vihite grahe &
vidhivākye śrutā saṃkhyā % lakṣaṇāyāṃ na bādhyate // BVaky_3,1.70 //
vidhivākyāntare saṃkhyā $ paśor nāsti virodhinī &
tasmāt saguṇa evāsau % sahaikatvena gamyate // BVaky_3,1.71 //
nirjñātadravyasaṃbandhe $ yaḥ karmaṇy upadiśyate &
gunas tenārthitā tasya % dravyeṇeva pratīyate // BVaky_3,1.72 //
kaścid eva guṇo dravye $ yathā sāmarthyalakṣaṇaḥ &
ādhāro 'pi guṇasyaivaṃ % prāptaḥ sāmarthyalakṣaṇaḥ // BVaky_3,1.73 //
tayos tu pṛthagarthitve $ saṃbandho yaḥ pratīyate &
na tasminn upaghāto 'sti % kalpyam anyan na cāśrutam // BVaky_3,1.74 //
kriyayā yo 'bhisaṃbandhaḥ $ sa śrutiprāpitas tayoḥ &
āśrayāśrayiṇor vākyān % niyamas tv avatiṣṭhate // BVaky_3,1.75 //
tatra dravyaguṇābhāve $ pratyekaṃ syād vikalpanam &
śrutiprāpto hi saṃbandho % balavān vākyalakṣaṇāt // BVaky_3,1.76 //
yadā tu jātiḥ śaktir vā $ kriyāṃ praty upadiśyate &
sāmarthyāt saṃnidhīyete % tatra dravyaguṇau tadā // BVaky_3,1.77 //
jātīnāṃ ca guṇānāṃ ca $ tulye 'ṅgatve kriyāṃ prati &
guṇāḥ pratinidhīyante % chāgādīnāṃ na jātayaḥ // BVaky_3,1.78 //
vyaktiśakteḥ samāsannā $ jātayo na tathā guṇāḥ &
sākṣād dravyaṃ kriyāyogi % guṇas tasmād vikalpate // BVaky_3,1.79 //
sāmyenānyatarābhāve $ vikalpaḥ kaiścid iṣyate &
atadguṇo 'taś chāgaḥ syān % meṣo vā tadguṇo bhavet // BVaky_3,1.80 //
jāter āśritasaṃkhyāyāḥ $ pravṛttir upalabhyate &
saṃkhyāviśeṣam utsṛjya % kvacit saiva pravartate // BVaky_3,1.81 //
parāṅgabhūtaṃ sāmānyaṃ $ yujyate dravyasaṃkhyayā &
svārthaṃ pravartamānaṃ tu % na saṃkhyām avalambate // BVaky_3,1.82 //
yajeta paśunety atra $ yajyarthāyāṃ paśuśrutau &
kṛtārthaikena paśunā % pradhānaṃ bhavati kriyā // BVaky_3,1.83 //
yāvatāṃ saṃbhavo yasya $ sa kuryāt tāvatāṃ yadi &
ālambhanaṃ guṇais tena % pradhānaṃ syāt prayojitam // BVaky_3,1.84 //
saṃmṛjyamānatantre tu $ grahe yatra kriyāśrutiḥ &
saṃkhyāviśeṣagrahaṇaṃ % naiva tatrādriyāmahe // BVaky_3,1.85 //
śiṣyamāṇapare vākye $ yad ekagrahaṇaṃ kṛtam &
śeṣe viśiṣṭasaṃkhye 'pi % vyaktaṃ tal liṅgadarśanam // BVaky_3,1.86 //
samāsapratyayavidhau $ yathā nipatitā śrutiḥ &
guṇānāṃ paratantrāṇāṃ % nyāyenaivopapadyate // BVaky_3,1.87 //
guṇe 'pi nāṅgīkriyate $ pradhānāntarasiddhaye &
saṃkhyā kartā tathā karmaṇy % aviśiṣṭaḥ pratīyate // BVaky_3,1.88 //
yasyānyasya prasaktasya $ niyamārthā punaḥ śrutiḥ &
nivṛttau caritārthatvāt % saṃkhyā tatrāvivakṣitā // BVaky_3,1.89 //
sarūpasamudāyāt tu $ vibhaktir yā vidhīyate &
ekas tatrārthavān siddhaḥ % samudāyasya vācakaḥ // BVaky_3,1.90 //
pratyayasya pradhānasya $ samāsasyāpi vā vidhau &
siddhaḥ saṃkhyāvivakṣāyāṃ % sarvathānugraho guṇe // BVaky_3,1.91 //
abhedarūpaṃ sādṛśyam $ ātmabhūtāś ca śaktayaḥ &
jātiparyāyavācitvam % eṣām apy upavarṇyate // BVaky_3,1.92 //
daṇḍopāditsayā daṇḍaṃ $ yady api pratipadyate &
na tasmād eva sāmarthyāt % sa daṇḍīti pratīyate // BVaky_3,1.93 //
necchānimittād icchāvān $ iti jñānam pravartate &
tasmāt saty api sāmarthye % buddhir arthāntarāśrayā // BVaky_3,1.94 //
svabhāvo vyapadeśyo vā $ sāmarthyaṃ vāvatiṣṭhate &
sarvasyānte yatas tasmād % vyavahāro na kalpate // BVaky_3,1.95 //
yadā bhedān parityajya $ buddhyaika iva gṛhyate &
vyaktyātmaiva tadā tatra % buddhir ekā pravartate // BVaky_3,1.96 //
bhedarūpair anusyūtaṃ $ yadaikam iva manyate &
samūhāvagrahā buddhir % bahubhyo jāyate tadā // BVaky_3,1.97 //
*yadā sahavivakṣāyām $ ekabuddhinibandhanaḥ &
baddhāvayavavicchedaḥ % samudāyo 'bhidhīyate // BVaky_3,1.98 *//
*pratikriyaṃ samāptatvād $ eko bhedasamanvitaḥ &
dvandve dvitvādibhedena % tadāsāv upagamyate // BVaky_3,1.99 *//
sakṛtpravṛttāv ekatvam $ āvṛttau sadṛśātmatām &
bhinnātmakānāṃ vyaktīnāṃ % bhedāpohāt prapadyate // BVaky_3,1.100 //
anupravṛtteti yathā- $ bhinnā buddhiḥ pratīyate &
artho vyāvṛttarūpo 'pi % tathā tattvena gṛhyate // BVaky_3,1.101 //
sarūpāṇāṃ ca sarveṣāṃ $ na bhedopanipātinaḥ &
vidyante vācakāḥ śabdā % nāpi bhedo 'vadhāryate // BVaky_3,1.102 //
jñānaśabdārthaviṣayā $ viśeṣā ye vyavasthitāḥ &
teṣāṃ duravadhāratvāj % jñānādyekatvadarśanam // BVaky_3,1.103 //
jñāneṣv api yathārtheṣu $ tathā sarveṣu jātayaḥ &
saṃsargadarśane santi % tāś cārthasya prasādhikāḥ // BVaky_3,1.104 //
jñeyastham eva sāmānyaṃ $ jñānānām upakārakam &
na jātu jñeyavaj jñānaṃ % pararūpeṇa rūpyate // BVaky_3,1.105 //
yathā jyotiḥ prakāśena $ nānyenābhiprakāśyate &
jñānākāras tathānyena % na jñānenopagṛhyate // BVaky_3,1.106 //
*na cātmasamavetasya $ sāmānyasyāvadhāraṇe &
jñānaśaktiḥ samarthā syāj % jñātasyānyasya vastunaḥ // BVaky_3,1.107 *//
*ayaugapadye jñānānām $ asyety agrahaṇaṃ na ca &
yathopalabdhi smaraṇam % upalabdhe ca jāyate // BVaky_3,1.108 *//
ghaṭajñānam iti jñānaṃ $ ghaṭajñānavilakṣaṇam &
ghaṭa ity api yaj jñānaṃ % viṣayopanipāti tat // BVaky_3,1.109 //
yato viṣayarūpeṇa $ jñānarūpaṃ na gṛhyate &
artharūpaviviktaṃ ca % svarūpaṃ nāvadhāryate // BVaky_3,1.110 //


3,2: Dravyasamuddeśaḥ
ātmā vastu svabhāvaś ca $ śarīraṃ tattvam ity api &
dravyam ity asya paryāyās % tac ca nityam iti smṛtam // BVaky_3,2.1 //
satyaṃ vastu tadākārair $ asatyair avadhāryate &
asatyopādhibhiḥ śabdaiḥ % satyam evābhidhīyate // BVaky_3,2.2 //
adhruveṇa nimittena $ devadattagṛhaṃ yathā &
gṛhītaṃ gṛhaśabdena % śuddham evābhidhīyate // BVaky_3,2.3 //
suvarṇādi yathā yuktam $ svair ākārair apāyibhiḥ &
rucakādyabhidhānānāṃ % śuddham evaiti vācyatām // BVaky_3,2.4 //
ākāraiś ca vyavacchedāt $ sārvārthyam avarudhyate &
yathaiva cakṣurādīnāṃ % sāmarthyaṃ nālikādibhiḥ // BVaky_3,2.5 //
teṣv ākāreṣu yaḥ śabdas $ tathābhūteṣu vartate &
tattvātmakatvāt tenāpi % nityam evābhidhīyate // BVaky_3,2.6 //
na tattvātattvayor bheda $ iti vṛddhebhya āgamaḥ &
atattvam iti manyante % tattvam evāvicāritam // BVaky_3,2.7 //
vikalparūpaṃ bhajate $ tattvam evāvikalpitam &
na cātra kālabhedo 'sti % kālabhedaś cagṛhyate // BVaky_3,2.8 //
yathā viṣayadharmāṇāṃ $ jñāne 'tyantam asaṃbhavaḥ &
tadātmeva ca tat siddham % atyantam atadātmakam // BVaky_3,2.9 //
tathā vikārarūpāṇāṃ $ tattve 'tyantam asaṃbhavaḥ &
tadātmeva ca tat tattvam % atyamntam atadātmakam // BVaky_3,2.10 //
satyam ākṛtisaṃhāre $ yad ante vyavatiṣṭhate &
tan nityaṃ śabdavācyaṃ tac % chabdāt tac ca na bhidyate // BVaky_3,2.11 //
na tad asti na tan nāsti $ na tad ekaṃ na tat pṛthak &
na saṃsṛṣṭaṃ vibhaktaṃ vā % vikṛtaṃ na ca nānyathā // BVaky_3,2.12 //
tan nāsti vidyate tac ca $ tad ekaṃ tat pṛthak pṛthak &
saṃsṛṣṭaṃ ca vibhaktaṃ ca % vikṛtaṃ tat tad anyathā // BVaky_3,2.13 //
tasya śabdārthasaṃbandha- $ rūpam ekasya dṛśyate &
tad dṛśyaṃ darśanaṃ draṣṭā % darśane ca prayojanam // BVaky_3,2.14 //
vikārāpagame satyaṃ $ suvarṇaṃ kuṇḍale yathā &
vikārāpagame satyāṃ % tathāhuḥ prakṛtiṃ parām // BVaky_3,2.15 //
vācyā sā sarvaśabdānāṃ $ śabdāś ca na pṛthak tataḥ &
apṛthaktve ca saṃbandhas % tayor nānātmanor iva // BVaky_3,2.16 //
ātmā paraḥ priyo dveṣyo $ vaktā vācyaṃ prayojanam &
viruddhāni yathaikasya % svapne rūpāṇi cetasaḥ // BVaky_3,2.17 //
ajanmani tathā nitye $ paurvāparyavivarjite &
tattve janmādirūpatvaṃ % viruddham upalabhyate // BVaky_3,2.18 //

3.3: Saṃbandhasamuddeśa
jñānaṃ prayoktur bāhyo 'rthaḥ $ svarūpaṃ ca pratīyate &
śabdair uccaritais teṣāṃ % saṃbandhaḥ samavasthitaḥ // BVaky_3,3.1 //
pratipattur bhavaty arthe $ jñāne vā saṃśayaḥ kvacit &
svarūpeṣūpalabhyeṣu % vyabhicāro na vidyate // BVaky_3,3.2 //
asyāyaṃ vācako vācya $ iti ṣaṣṭhyā pratīyate &
yogaḥ śabdārthayos tattvam % apy ato vyapadiśyate // BVaky_3,3.3 //
nābhidhānaṃ svadharmeṇa $ saṃbandhasyāsti vācakam &
atyantaparatantratvād % rūpaṃ nāsyāpadiśyate // BVaky_3,3.4 //
upakārāt sa yatrāsti $ dharmas tatrānugamyate &
śaktīnām api sā śaktir % guṇānām apy asau guṇaḥ // BVaky_3,3.5 //
taddharmaṇos tu tācchabdyaṃ $ saṃyogasamavāyayoḥ &
tayor apy upakārārthā % niyatās tadupādhayaḥ // BVaky_3,3.6 //
kā cid eva hi sāvasthā $ kāryaprasavasūcitā &
kasya cit kena cid yasyāṃ % saṃyoga upajāyate // BVaky_3,3.7 //
nirātmakānām utpattau $ niyamaḥ kvacid eva yaḥ &
tenaivāvyapavargaś ca % prāptabhede sa yatkṛtaḥ // BVaky_3,3.8 //
ātmāntarasya yenātmā $ tadātmevāvadhāryate &
yataś caikatvanānātvaṃ % tattvaṃ nādhyavasīyate // BVaky_3,3.9 //
tāṃ śaktiṃ samavāyākhyāṃ $ śaktīnām upakāriṇīm &
hedābhedāv atikrāntām % anyathaiva vyavasthitām // BVaky_3,3.10 //
dharmaṃ sarvapadārthānām $ atītaḥ sarvalakṣaṇaḥ &
anugṛhṇāti saṃbandha % iti pūrvebhya āgamaḥ // BVaky_3,3.11 //
padārthīkṛta evānyaiḥ $ sarvatrābhyupagamyate &
saṃbandhas tena śabdārthaḥ % pravibhaktuṃ na śakyate // BVaky_3,3.12 //
samavāyāt sva ādhāraḥ $ svā ca jātiḥ pratīyate &
ekārthasamavāyāt tu % guṇāḥ svādhāra eva ye // BVaky_3,3.13 //
dravyatvasattāsaṃyogāḥ $ svānyādhāropabandhanāḥ &
tatpradeśavibhāgāś ca % guṇā dvitvādayaś ca ye // BVaky_3,3.14 //
ke cit svāśrayasaṃyuktāḥ $ ke cit tatsamavāyinaḥ &
saṃyuktasamaveteṣu % samavetās tathāpare // BVaky_3,3.15 //
svāśrayeṇa tu saṃyuktaiḥ $ saṃyuktaṃ vibhu gamyate &
samavāyasya saṃbandho % nāparas tatra dṛśyate // BVaky_3,3.16 //
saṃbandhasyāviśiṣṭatvān $ na cātra niyamo bhavet &
tasmācchabdārthayor naivaṃ % saṃbandhaḥ parikalpyate // BVaky_3,3.17 //
adṛṣṭavṛttilābhena $ yathā saṃyoga ātmanaḥ &
kva cit svasvāmiyogākhyo % 'bhede 'nyatrāpi sa kramaḥ // BVaky_3,3.18 //
prāptiṃ tu samavāyākhyāṃ $ vācyadharmātivartinīm &
prayoktā pratipattā vā % na śabdair anugacchati // BVaky_3,3.19 //
avācyam iti yad vācyaṃ $ tad avācyatayā yadā &
vācyam ityavasīyeta % vācyam eva tadā bhavet // BVaky_3,3.20 //
athāpy avācyam ity evaṃ, $ na tad vācyaṃ pratīyate &
vivakṣitāsya yāvasthā % saiva nādhyavasīyate // BVaky_3,3.21 //
tathānyathā sarvathā ca $ yasyāvācyatvam ucyate &
tatrāpi naiva sāvasthā % taiḥ śabdaiḥ pratiṣidhyate // BVaky_3,3.22 //
na hi saṃśayarūpe 'rthe $ śeṣatvena vyavasthite &
avyudāse svarūpasya % saṃśayo 'nyaḥ pravartate // BVaky_3,3.23 //
yadā ca nirṇayajñāne $ nirṇayatvena nirṇayaḥ &
prakramyate tadā jñānaṃ % svadharme nāvatiṣṭhate // BVaky_3,3.24 //
sarvaṃ mithyā bravīmīti $ naitad vākyaṃ vivakṣyate &
tasya mithyābhidhāne hi % prakrānto 'rtho na gamyate // BVaky_3,3.25 //
na ca vācakarūpeṇa $ pravṛttasyāsti vācyatā &
pratipādyaṃ na tat tatra % yenānyat pratipādyate // BVaky_3,3.26 //
asādhikā pratijñeti $ neyam evābhidhīyate &
yathā, tathāsya dharmo 'pi % nātra kaścit pratīyate // BVaky_3,3.27 //
vyāpārasyāparo yasmān $ na vyāpāro 'sti kaścana &
virodham anavasthāṃ vā % tasmāt sarvatra nāśrayet // BVaky_3,3.28 //
indriyāṇāṃ svaviṣayeṣv $ anādir yogyatā yathā &
anādir arthaiḥ śabdānāṃ % saṃbandho yogyatā tathā // BVaky_3,3.29 //
asādhur anumānena $ vācakaḥ kaiścid iṣyate &
vācakatvāviśeṣe vā % niyamaḥ puṇyapāpayoḥ // BVaky_3,3.30 //
saṃbandhaśabde saṃbandho $ yogyatāñṃ prati yogyatā &
samayād yogyatāsaṃvin % mātāputrādiyogavat // BVaky_3,3.31 //
śabdaḥ kāraṇam arthasya $ sa hi tenopajanyate &
tathā ca buddhiviṣayād % arthāc chabdaḥ pratīyate // BVaky_3,3.32 //
bhojanādy api manyante $ buddhyarthe yad asaṃbhavi &
buddhyarthād eva buddhyarthe % jāte tad api dṛśyate // BVaky_3,3.33 //
anityeṣv api nityatvam $ abhidheyātmanā sthitam &
anityatvaṃ svaśaktir vā % sā ca nityān na bhidyate // BVaky_3,3.34 //
śabdenārthasya saṃskāro $ dṛṣṭādṛṣṭaprayojanaḥ &
kriyate so 'bhisaṃbandham % antareṇa kathaṃ bhavet // BVaky_3,3.35 //
nāvaśyam abhidheyeṣu $ saṃskāraḥ sa tathāvidhaḥ &
dṛsyate na ca saṃbandhas % tathābhūto vivakṣitaḥ // BVaky_3,3.36 //
sati pratyayahetutvaṃ $ saṃbandha upapadyate &
śabdasyārthe yatas tatra % saṃbandho 'stīti gamyate // BVaky_3,3.37 //
nitye 'nitye 'pi vāpy arthe $ puruṣeṇa kathaṃcana &
saṃbandho 'kṛtasaṃbandhaiḥ % śabdaiḥ kartuṃ na śakyate // BVaky_3,3.38 //
vyapadeśe padārthānām $ anyā sattaupacārikī &
sarvāvasthāsu sarveṣām % ātmarūpasya darśikā // BVaky_3,3.39 //
sphaṭikādi yathā dravyaṃ $ bhinnarūpair upāśrayaiḥ &
svaśaktiyogāt saṃbandhaṃ % tādrūpyeṇeva gacchati // BVaky_3,3.40 //
tadvac chabdo 'pi sattāyām $ asyāṃ pūrvaṃ vyavasthitaḥ &
dharmair upaiti saṃbandham % avirodhivirodhibhiḥ // BVaky_3,3.41 //
evaṃ ca pratiṣedhyeṣu $ pratiṣedhaprakḷptaye &
āśriteṣūpacāreṇa % pratiṣedhaḥ pravartate // BVaky_3,3.42 //
ātmalābhasya janmākhyā $ satā labhyaṃ ca labhyate &
yadi saj jāyate kasmād % athāsaj jāyate katham // BVaky_3,3.43 //
sato hi gantur gamanaṃ, $ sati gamye pravartate &
gantṛvac cen na janmārtho, % na cet tadvan na jāyate // BVaky_3,3.44 //
upacarya tu kartāram $ abhidhānapravṛttaye &
punaś ca karmabhāvena % tāṃ kriyāṃ ca tadāśrayām // BVaky_3,3.45 //
athopacārasattaivaṃ $ vidheyas tatra lādayaḥ &
janmanā tu virodhitvān % mukhyā sattā na vidyate // BVaky_3,3.46 //
ātmānam ātmanā bibhrad $ astīti vyapadiśyate &
antarbhāvāc ca tenāsau % karmaṇā na sakarmakaḥ // BVaky_3,3.47 //
prāk ca sattābhisaṃbandhān $ mukhyā sattā kathaṃ bhavet &
asaṃś ca nāsteḥ kartā syād % upacāras tu pūrvavat // BVaky_3,3.48 //
tasmād bhinneṣu dharmeṣu $ virodhiṣv avirodhinīm &
virodhikhyāpanāyaiva % śabdais tais tair upāśritām // BVaky_3,3.49 //
abhinnakālām artheṣu $ bhinnakāleṣv avasthitām &
pravṛttihetuṃ sarveṣāṃ % śabdānām aupacārikīm // BVaky_3,3.50 //
etāṃ sattāṃ padārtho hi $ na kaś cid ativartate &
sā ca saṃpratisattāyāḥ % pṛthag bhāśye nidarśitā // BVaky_3,3.51 //
pradeśasyaikadeśaṃ vā $ parato vā nirūpaṇam &
viparyayam abhāvaṃ vā % vyavahāro 'nuvartate // BVaky_3,3.52 //
yathendriyasya vaiguṇyān $ mātrādhyāropavān iva &
jāyate pratyayo 'rthebhyas % tathaivoddeśajā matiḥ // BVaky_3,3.53 //
akṛtsnaviṣayābhāsaṃ $ śabdaḥ pratyayam āśritaḥ &
artham āhānyarūpeṇa % svarūpeṇānirūpitam // BVaky_3,3.54 //
rūpaṇavyapadeśābhyāṃ $ laukike vartmani sthitau &
jñānaṃ praty abhilāpaṃ ca % sadṛśau bālapaṇḍitau // BVaky_3,3.55 //
sarvārtharūpatā śuddhir $ jñānasya nirupāśrayā &
tato 'py asya parāṃ śuddhim % eke prāhur arūpikām // BVaky_3,3.56 //
upaplavo hi jñānasya $ bāhyākārānupātitā &
kāluṣyam iva tat tasya % saṃsarge vyatibhedajam // BVaky_3,3.57 //
yathā ca jñānam ālekhād $ aśuddhau vyavatiṣṭhate &
tathopāśrayavān arthaḥ % svarūpād viprakṛṣyate // BVaky_3,3.58 //
evam arthasya śabdasya $ jñānasya ca viparyaye &
bhāvābhāvāv abhedena % vyavahārānupātinau // BVaky_3,3.59 //
yathā bhāvam upāśritya $ tadabhāvo 'nugamyate &
tathābhāvam upāśritya % tadbhāvo 'py anugamyate // BVaky_3,3.60 //
nābhāvo jāyate bhāvo $ naiti bhāvo 'nupākhyatām &
ekasmād ātmano 'nanyau % bhāvābhāvau vikalpitau // BVaky_3,3.61 //
abhāvasyānupākhyatvāt $ kāraṇaṃ na prasādhakam &
sopākhyasya tu bhāvasya % kāraṇaṃ kiṃ kariśyati // BVaky_3,3.62 //
tasmāt sarvam abhāvo vā $ bhāvo vā sarvam iṣyate &
na tv avasthāntaraṃ kiṃ cid % ekasmāt satyataḥ sthitam // BVaky_3,3.63 //
tasmān nābhāvam icchanti $ ye loke bhāvavādinaḥ &
abhāvavādino vāpi % na bhāvaṃ tattvalakṣaṇam // BVaky_3,3.64 //
advaye caiva sarvasmin $ svabhāvād ekalakṣaṇe &
parikalpeṣu maryādā % vicitraivopalabhyate // BVaky_3,3.65 //
catasro hi yathāvasthā $ nirupākhye prakalpitāḥ &
evaṃ dvaividhyam apy etad % bhāvābhāvavyapāśrayam // BVaky_3,3.66 //
avirodhī virodhī vā $ sann asan vāpi yuktitaḥ &
kramavān akramo vāpi % nābhāva upapadyate // BVaky_3,3.67 //
avirodhī virodhī vā $ sann asan vāpi tattvataḥ &
kramavān akramo vāpi % tena bhāvo na vidyate // BVaky_3,3.68 //
abhāve triṣu kāleṣu $ na bhedasyāsti saṃbhavaḥ &
tasminn asati bhāve 'pi % traikālyaṃ nāvatiṣṭhate // BVaky_3,3.69 //
ātmatattvaparityāgaḥ $ parato nopapadyate &
ātmatattvaṃ tu parataḥ % svato vā nopakalpate // BVaky_3,3.70 //
tattve virodho nānātva $ upakāro na kaś cana &
tattvānyatvaparityāge % vyavahāro nivartate // BVaky_3,3.71 //
yatra draṣṭā ca dṛśyaṃ ca $ darśanaṃ cāvikalpitam &
tasyaivārthasya satyatvaṃ % śritās trayyantavedinaḥ // BVaky_3,3.72 //
sāmānyaṃ vā viśeṣaṃ vā $ yasmād āhur viśeṣavat &
śabdās tasmād asatyeṣu % bhedeṣv eva vyavasthitāḥ // BVaky_3,3.73 //
na hy abhāvasya sadbhāve $ bhāvasyātmā prahīyate &
na cābhāvasya nāstitve % bhāvasyātmā prasūyate // BVaky_3,3.74 //
na śābaleyasyāstitvaṃ $ bāhuleyasya bādhakam &
na śābaleyo nāstīti % bāhuleyaḥ prakalpate // BVaky_3,3.75 //
abhāvo yadi vastu syāt $ tatreyaṃ syāt vicāraṇā &
tataś ca tadabhāve 'pi % syād vicāryam idaṃ punaḥ // BVaky_3,3.76 //
avastu syād atītaṃ yad $ vyavahārasya gocaram &
tatra vastugato bhedo % na nirvacanam arhati // BVaky_3,3.77 //
apade 'rthe padanyāsaḥ $ kāraṇasya na vidyate &
atha ca prāgasadbhāvaḥ % kāraṇe sati dṛṣyate // BVaky_3,3.78 //
kā tasya prāgavastheti $ vastvāśritam idaṃ punaḥ &
prāg avastheti na hy etad % dvayam apy asty avastuni // BVaky_3,3.79 //
na cordhvam asti nāstīti $ vacanāyānibandhanam &
alaṃ syād apadasthānam % etad vācaḥ pracakṣate // BVaky_3,3.80 //
atyadbhutā tv iyaṃ vṛttir $ yad abhāgaṃ yad akramam &
bhāvānāṃ prāg abhūtānām % ātmatattvaṃ prakāśate // BVaky_3,3.81 //
vikalpotthāpitenaiva $ sarvo bhāvena laukikaḥ &
mukhyeneva padārthena % vyavahāro vidhīyate // BVaky_3,3.82 //
bhāvaśaktim ataś caināṃ $ manyante nityavādinaḥ &
bhāvam eva kramam prāhur % na bhāvād aparaḥ kramaḥ // BVaky_3,3.83 //
kramān na yaugapadyasya $ kaś cid bhedo 'sti tattvataḥ &
yathaiva bhāvān nābhāvaḥ % kaś cid anyo 'vasīyate // BVaky_3,3.84 //
kālasyāpy aparaṃ kālaṃ $ nirdiśanty eva laukikāḥ &
na ca nirdeśamātreṇa % vyatireko 'nugamyate // BVaky_3,3.85 //
ādhāraṃ kalpayan buddhyā $ nābhāve vyavatiṣṭhate &
avastuṣv api notprekṣā % kasya cit pratibadhyate // BVaky_3,3.86 //
tasmāc chaktivibhāgena $ nityaḥ sadasadātmakaḥ &
eko 'rthaḥ śabdavācyatve % bahurūpaḥ prakāśate // BVaky_3,3.87 //
vyavahāraś ca lokasya $ padārthaiḥ parikalpitaiḥ &
śāstre padārthaḥ kāryārthaṃ % laukikaḥ pravibhajyate // BVaky_3,3.88 //

3,4: Bhūyodravyasamuddeśaḥ
saṃsargarūpāt saṃbhūtāḥ $ saṃvidrūpād apoddhṛtāḥ &
śāstre vibhaktā vākyārthāt % prakṛtipratyayārthavat // BVaky_3,4.1 //
nimittabhūtāḥ sādhutve $ śāstrād anumitātmakāḥ &
ke cit padārthā vakṣyante % saṃkśepeṇa yathāgamam // BVaky_3,4.2 //
vastūpalakṣaṇaṃ yatra $ sarvanāma prayujyate &
dravyam ity ucyate so 'rto % bhedyatvena vivakśitaḥ // BVaky_3,4.3 //

3,5: Guṇasamudeśa
saṃsargi bhedakaṃ yad yat $ savyāpāraṃ pratīyate &
guṇatvaṃ paratantratvāt % tasya śāstra udāhṛtam // BVaky_3,5.1 //
dravyasyāvyapadeśasya $ ya upādīyate guṇaḥ &
bhedako vyapadeśāya % tatprakarṣo 'bhidhīyate // BVaky_3,5.2 //
sarvasyaiva pradhānasya $ na vinā bhedahetunā &
prakarṣo vidyate nāpi % 'śabdasyopaiti vācyatām // BVaky_3,5.3 //
vidyamānāḥ pradhāneṣu $ na sarve bhedahetavaḥ &
viśeṣaśabdair ucyante % vyāvṛttārthābhidhāyibhiḥ // BVaky_3,5.4 //
vastūpalakṣaṇe tatra $ viśeṣo vyāpṛto yadi &
prakarṣo niyamābhāvāt % syād avijñātahetukaḥ // BVaky_3,5.5 //
sarvaṃ ca sarvato 'vaśyaṃ $ niyamena prakṛṣyate &
saṃsargiṇā nimittena % nikṛṣṭenādhikena vā // BVaky_3,5.6 //
nāpekṣate nimittaṃ ca $ prakarṣe vyāpṛtaṃ yadi &
dravyasya syād upādānaṃ % prakarṣaṃ praty anarthakaṃ // BVaky_3,5.7 //
savyāpāro guṇas tasmāt $ svaprakarṣanibandhanaḥ &
dravyātmānaṃ bhinatty eva % svaprakarṣaṃ niveśayan // BVaky_3,5.8 //
arūpaṃ pararūpeṇa $ dravyam ākhyāyate yathā &
aprakarṣaṃ prakarṣeṇa % guṇasyāviśyate tathā // BVaky_3,5.9 //

3,6: Diksamuddeśa
dik sādhanam kriyā kāla $ iti vastvabhidhāyinaḥ &
śaktirūpe padārthānām % atyantam anavasthitāḥ // BVaky_3,6.1 //
vyatirekasya yo hetur $ avadhipratipādyayoḥ &
ṛjv ity evam yato 'nyena % vinā buddhiḥ pravartate // BVaky_3,6.2 //
karmano jātibhedānām $ abhivyaktir yadāśrayā &
sā svair upādhibhir bhinnā % śaktir dig iti kathyate // BVaky_3,6.3 //
parāparatve mūrtināṃ $ deśabhedanibandhane &
tata eva prakalpete % kramarūpe tu kālataḥ // BVaky_3,6.4 //
ākāśasya pradeśena $ bhāgaiś cānyaiḥ pṛthak pṛthak &
sā saṃyogavibhāgānām % upādhitvāya kalpate // BVaky_3,6.5 //
diśo vyavasthā deśānāṃ $ digvyavasthā na vidyate &
śaktayaḥ khalu bhāvānām % upakāraprabhāvitāḥ // BVaky_3,6.6 //
pratyastarūpā bhāveṣu $ dik pūrvety abhidhīyate &
pūrvabuddhir yato dik sā % samākhyāmātram anyathā // BVaky_3,6.7 //
svāṅgād vyavasthā yā loke $ na tasyām niyatā diśaḥ &
pratyaṅmukhasya yat paścāt % tat purastād viparyaye // BVaky_3,6.8 //
deśavyavasthāniyamo $ dikṣu na vyavatiṣṭhate &
rūḍham apy aparatvena % pūrvam ity abhidhīyate // BVaky_3,6.9 //
ato bhāṣitapuṃskatvāt $ puṃvadbhāvo na sidhyati &
asminn arthe na śabdena % prasavaḥ kva cid ucyate // BVaky_3,6.10 //
dikśakter abhidhāne tu $ niyataṃ diśi darśanam &
pūrvādināṃ yathā ṣaṣṭer % jīvitasyāvadhāraṇe // BVaky_3,6.11 //
chāyābhābhyāṃ nagādīnām $ bhāgabhedaḥ prakalpate &
ataddharmasu bhāveṣu % bhāgabhedo na kalpate // BVaky_3,6.12 //
paramāṇor abhāgasya $ diśā bhāgo vidhīyate &
bhāgaprakalpanāśaktiṃ % prathamāṃ tāṃ pracakṣate // BVaky_3,6.13 //
adeśāś cāpy abhāgāś ca $ niṣkramā nirupāśrayāḥ &
bhāvāḥ saṃsargirūpāt tu % śaktibhedaḥ prakalpate // BVaky_3,6.14 //
nirbhāgātmakatā tulyā $ paramāṇor ghaṭasya ca &
bhāgaḥ śaktyantaraṃ tatra % parimāṇaṃ ca yat tayoḥ // BVaky_3,6.15 //
yataḥ prakalpate bhedo $ bhedas tatrāpi dṛśyate &
adṛṣṭoparatiṃ bhedam % ato 'yuktataraṃ viduḥ // BVaky_3,6.16 //
sarvatra tasya kāryasya $ darśanād vibhur iṣyate &
vibhutvam etad evāhur % anyaḥ kāyavatāṃ vidhiḥ // BVaky_3,6.17 //
caitanyavat sthitā loke $ dikkālaparikalpanā &
prakṛtiṃ prāṇināṃ tāṃ hi % ko 'nyathā sthāpayiṣyati // BVaky_3,6.18 //
saṃkaro vyavahārāṇāṃ $ prakṛteḥ syād viparyaye &
tasmāt tyajann imān bhāvān % punar evāvalambate // BVaky_3,6.19 //
tasyās tu śakteḥ pūrvādi- $ bhedo bhāvāntarāśrayaḥ &
bhinnā dik tena bhedena % bhedāyaivopakalpate // BVaky_3,6.20 //
avadhitvena cāpekṣā- $ yoge diglakṣaṇo vidhiḥ &
pūrvam asyeti ṣaṣṭhy eva % dṛṣṭā dharmāntarāśraye // BVaky_3,6.21 //
pūrvādināṃ viparyāso $ 'dṛṣṭaś cāvadhyasaṃkare &
ṛjv etad asyety etac ca % liṅgaṃ na vyatikīryate // BVaky_3,6.22 //
antaḥkaraṇadharmo vā $ bahir evaṃ prakāśate &
asyāṃ tv antarbahirbhāvaḥ % prakriyāyāṃ na vidyate // BVaky_3,6.23 //
ekatvam āsāṃ śaktīnāṃ $ nānātvaṃ veti kalpane &
avastupatite jñātvā % satyato na parāmṛśet // BVaky_3,6.24 //
vikalpātītatattveṣu $ saṃketopanibandhanāḥ &
bhāveṣu vyavahārā ye % lokas tatrānugamyate // BVaky_3,6.25 //
naikatvam asty anānātvaṃ $ vinaikatvena netarat &
paramārthe tayor eṣa % bhedo 'tyantaṃ na vidyate // BVaky_3,6.26 //
na śaktīnāṃ tathā bhedo $ yathā śaktimatām sthitiḥ &
na ca laukikam ekatvaṃ % tāsām ātmasu vidyate // BVaky_3,6.27 //
naikatvaṃ vyavatiṣṭheta $ nānātvaṃ cen na kalpayet &
nānātvaṃ cāvahīyeta % yady ekatvaṃ na kalpayet // BVaky_3,6.28 //

3,7: Sādhanasamuddeśa
svāśraye samavetānāṃ $ tadvad evāśrayāntare &
kriyāṇām abhiniṣpattau % sāmarthyaṃ sādhanaṃ viduḥ // BVaky_3,7.1 //
śaktimātrāsamūhasya $ viśvasyānekadharmaṇaḥ &
sarvadā sarvathā bhāvāt % kva cit kiṃ cid vivakṣyate // BVaky_3,7.2 //
sādhanavyavahāraś ca $ buddhyavasthānibandhanaḥ &
sann asan vārtharūpeṣu % bhedo buddhyā prakalpyate // BVaky_3,7.3 //
buddhyā samīhitaikatvān $ pañcālān kurubhir yadā &
punar vibhajate vaktā % tadāpāyaḥ pratīyate // BVaky_3,7.4 //
śabdopahitarūpāṃś ca $ buddher viṣayatāṃ gatān &
pratyakṣam iva kaṃsādīn % sādhanatvena manyate // BVaky_3,7.5 //
buddhipravṛttirūpaṃ ca $ samāropyābhidhātṛbhiḥ &
artheṣu śaktibhedānāṃ % kriyate parikalpanā // BVaky_3,7.6 //
vyaktau padārthe śabdāder $ janyamānasya karmaṇaḥ &
sādhanatvaṃ tathā siddhaṃ % buddhirūpaprakalpitam // BVaky_3,7.7 //
svatantraparatantratve $ kramarūpaṃ ca darśitam &
nirīheṣv api bhāveṣu % kalpanopanibandhanam // BVaky_3,7.8 //
śaktayaḥ śaktimantaś ca $ sarve saṃsargavādinām &
bhāvās teṣv asvaśabdeṣu % sādhanatvaṃ nirūpyate // BVaky_3,7.9 //
ghaṭasya dṛśikarmatve $ mahattvādīni sādhanam &
rūpasya dṛśikarmatve % rūpatvādīni sādhanam // BVaky_3,7.10 //
svaiḥ sāmānyaviśeṣaiś ca $ śaktimanto rasādayaḥ &
niyatagrahaṇā loke % śaktayas tās tathāśrayaiḥ // BVaky_3,7.11 //
indriyārthamanaḥkartṛ- $ saṃbandhaḥ sādhanaṃ kva cit &
yad yadā yadanugrāhi % tat tadā tatra sādhanam // BVaky_3,7.12 //
svaśabdair abhidhāne tu $ sa dharmo nābhidhīyate &
vibhaktyādibhir evāsāv % upakāraḥ pratīyate // BVaky_3,7.13 //
nimittabhāvo bhāvānām $ upakārārtham āśritaḥ &
natir āvarjanety evaṃ % siddhaḥ sādhanam iṣyate // BVaky_3,7.14 //
sa tebhyo vyatirikto vā $ teṣām ātmaiva vā tathā &
vyatirekam upāśritya % sādhanatvena kalpyate // BVaky_3,7.15 //
saṃdarśanaṃ prārthanāyāṃ $ vyavasāye tv anantarā &
vyavasāyas tathārambhe % sādhanatvāya kalpate // BVaky_3,7.16 //
pūrvasmin yā kriyā saiva $ parasmin sādhanaṃ matā &
saṃdarśane tu caitanyaṃ % viśiṣṭaṃ sādhanaṃ viduḥ // BVaky_3,7.17 //
niṣpattimātre kartṛtvaṃ $ sarvatraivāsti kārake &
vyāpārabhedāpekṣāyāṃ % karaṇatvādisaṃbhavaḥ // BVaky_3,7.18 //
putrasya janmani yathā $ pitroḥ kartṛtvam ucyate &
ayam asyām iyaṃ tv asmād % iti bhedo vivakṣayā // BVaky_3,7.19 //
guṇakriyāṇāṃ kartāraḥ $ kartrā nyakkṛtaśaktayaḥ &
nyaktāyām api saṃpūrṇaiḥ % svair vyāpāraiḥ samanvitāḥ // BVaky_3,7.20 //
karaṇatvādibhir jñātāḥ $ kriyābhedānupātibhiḥ &
svātantryam uttaraṃ labdhvā % pradhāne yānti kartṛtām // BVaky_3,7.21 //
yathā rājñā niyukteṣu $ yoddhṛtvaṃ yoddhṛṣu sthitam &
teṣu vṛttau tu labhate % rājā jayaparājayau // BVaky_3,7.22 //
tathā kartrā niyukteṣu $ sarveṣv ekārthakāriṣu &
kartṛtvaṃ karaṇatvāder % uttaraṃ na virudhyate // BVaky_3,7.23 //
anāśrite tu vyāpāre $ nimittaṃ hetur iṣyate &
āśritāvadhibhāvaṃ tu % lakṣaṇe lakṣaṇaṃ viduḥ // BVaky_3,7.24 //
dravyādiviṣayo hetuḥ $ kārakaṃ niyatakriyam &
kartā kartrantarāpekṣaḥ % kriyāyāṃ hetur iṣyate // BVaky_3,7.25 //
kriyāyai karaṇaṃ tasya $ dṛṣṭaḥ pratinidhis tathā &
hetvarthā tu kriyā tasmān % na sa pratinidhīyate // BVaky_3,7.26 //
prātilomyānulomyābhyāṃ $ hetur arthasya sādhakaḥ &
tādarthyam ānulomyena % hetutvānugataṃ tu tat // BVaky_3,7.27 //
sarvatra sahajā śaktir $ yāvaddravyam avasthitā &
kriyākāle tv abhivyakter % āśrayād upakāriṇī // BVaky_3,7.28 //
kuḍyasyāvaraṇe śaktir $ asyādīnāṃ vidāraṇe &
sarvadā sa tu san dharmaḥ % kriyākāle nirūpyate // BVaky_3,7.29 //
svā"ngasaṃyoginaḥ pāśā $ daityānāṃ vāruṇā yathā &
vyajyante vijigīṣūṇāṃ % dravyāṇāṃ śaktayas tathā // BVaky_3,7.30 //
taikṣṇyagauravakāṭhinya- $ saṃsthānaiḥ svair asir yadā &
chedyaṃ prati vyāpriyate % śaktimān gṛhyate tadā // BVaky_3,7.31 //
prā"n nimittāntarodbhūtaṃ $ kriyāyāḥ kaiś cid iṣyate &
sādhanaṃ sahajaṃ kaiś cit % kriyānyaiḥ pūrvam iṣyate // BVaky_3,7.32 //
pravṛttir eva prathamaṃ $ kva cid apy anapāśritā &
śaktīr ekādhikaraṇe % srotovad apakarṣati // BVaky_3,7.33 //
apūrvaṃ kālaśaktiṃ vā $ kriyāṃ vā kālam eva vā &
tam evamlaksanam bhāvam % ke cid āhuh katham ca na // BVaky_3,7.34 //
nityāḥ ṣaṭ śaktayo 'anyeṣāṃ $ bhedābhedasamanvitāḥ &
kriyāsaṃsiddhaye 'rtheṣu % jātivat samavasthitāḥ // BVaky_3,7.35 //
dravyākārādibhedena $ tāś cāparimitā iva &
dṛśyante tattvam āsāṃ tu % ṣaṭ śaktīr nātivartate // BVaky_3,7.36 //
nimittabhedād ekaiva $ bhinnā śaktiḥ pratīyate &
ṣoḍhā kartṛtvam evāhus % tatpravṛtter nibandhanam // BVaky_3,7.37 //
tattve vā vyatireke vā $ vyatiriktaṃ tad ucyate &
śabdapramāṇako lokaḥ % sa śāstreṇānugamyate // BVaky_3,7.38 //
paramārthe tu naikatvaṃ $ pṛthaktvād bhinnalakṣaṇam &
pṛthaktvaikatvarūpeṇa % tattvam eva prakāśate // BVaky_3,7.39 //
yat pṛthaktvam asaṃdigdhaṃ $ tad ekatvān na bhidyate &
yad ekatvam asaṃdigdhaṃ % tat pṛthaktvān na bhidyate // BVaky_3,7.40 //
dyauḥ kṣamā vāyur ādityaḥ $ sāgarāḥ sarito diśaḥ &
antaḥkaraṇatattvasya % bhāgā bahir avasthitāḥ // BVaky_3,7.41 //
kālavicchedarūpeṇa $ tad evaikam avasthitam &
sa hy apūrvāparo bhāvaḥ % kramarūpeṇa lakṣyate // BVaky_3,7.42 //
dṛṣṭo hy avyatireke 'pi $ vyatireko 'nvaye 'sati &
vṛkṣādyarthānvayas tasmād % vibhaktyartho 'nya iṣyate // BVaky_3,7.43 //
sāmānyaṃ kārakaṃ tasya $ saptādyā bhedayonayaḥ &
ṣaṭ karmākhyādibhedena % śeṣabhedas tu saptamī // BVaky_3,7.44 //
[atha karmādhikāraḥ]
nirvartyaṃ ca vikāryaṃ ca $ prāpyaṃ ceti tridhā matam &
tatrepsitatamaṃ karma % caturdhānyat tu kalpitam // BVaky_3,7.45 //
audāsīnyena yat prāpyaṃ $ yac ca kartur anīpsitam &
saṃjñāntarair anākhyātaṃ % yad yac cāpy anyapūrvakam // BVaky_3,7.46 //
satī vāvidyamānā vā $ prakṛtiḥ pariṇāminī &
yasya nāśriyate tasya % nirvartyatvaṃ pracakṣate // BVaky_3,7.47 //
prakṛtes tu vivakṣāyāṃ $ vikāryaṃ kaiś cid anyathā &
nirvartyaṃ ca vikāryaṃ ca % karma śāstre pradarśitam // BVaky_3,7.48 //
yad asaj jāyate sad vā $ janmanā yat prakāśyate &
tan nirvartyaṃ vikāryaṃ ca % karma dvedhā vyavasthitam // BVaky_3,7.49 //
prakṛtyucchedasaṃbhūtaṃ $ kiṃ cit kāṣṭhādibhasmavat &
kiṃ cid guṇāntarotpattyā % suvarṇādivikāravat // BVaky_3,7.50 //
kriyākṛtā viśeṣāṇāṃ $ siddhir yatra na gamyate &
darśanād anumānād vā % tat prāpyam iti kathyate // BVaky_3,7.51 //
viśeṣalābhaḥ sarvatra $ vidyate darśanādibhiḥ &
keṣāṃ cit tadabhivyakti- % siddhir dṛṣṭiviṣādiṣu // BVaky_3,7.52 //
ābhāsopagamo vyaktiḥ $ soḍhatvam iti karmaṇaḥ &
viśeṣāḥ prāpyamāṇasya % kriyāsiddhau vyavasthitāḥ // BVaky_3,7.53 //
nirvartyādiṣu tat pūrvam $ anubhūya svatantratām &
kartrantarāṇāṃ vyāpāre % karma saṃpadyate tataḥ // BVaky_3,7.54 //
tadvyāpāraviveke 'pi $ svavyāpāre vyavasthitam &
karmāpadiṣṭāṃllabhate % kva cic chāstrāśrayān vidhīn // BVaky_3,7.55 //
nivṛttapreṣaṇaṃ karma $ svakriyāvayave sthitam &
nivartamāne karmatve % sve kartṛtve 'vatiṣṭhate // BVaky_3,7.56 //
tāni dhātvantarāṇy eva $ pacisidhyativad viduḥ &
bhede 'pi tulyarūpatvād % ekatvaparikalpanā // BVaky_3,7.57 //
ekadeśe samūhe ca $ vyāpārāṇāṃ pacādayaḥ &
svabhāvataḥ pravartante % tulyarūpasamanvitāḥ // BVaky_3,7.58 //
nyagbhāvanā nyagbhavanaṃ $ ruhau śuddhe pratīyate &
nyagbhāvanā nyagbhavanaṃ % ṇyante 'pi pratipadyate // BVaky_3,7.59 //
avasthāṃ pañcamīm āhur $ ṇyante tāṃ karmakartari &
nivṛttapreṣaṇād dhātoḥ % prākṛte 'rthe ṇij ucyate // BVaky_3,7.60 //
bravīti pacater arthaṃ $ sidhyatir na vinā ṇicā &
sa ṇyantaḥ pacater arthe % prākṛte vyavatiṣṭhate // BVaky_3,7.61 //
keṣāṃ cid devadattāder $ vyāpāro yaḥ sakarmake &
sa vinā devadattādeḥ % kaṭādiṣu vivakṣyate // BVaky_3,7.62 //
nivṛttapreṣaṇaṃ karma $ svasya kartuḥ prayojakam &
preṣaṇāntarasaṃbandhe % ṇyante lenābhidhīyate // BVaky_3,7.63 //
sadṛśādiṣu yat karma- $ kartṛtvaṃ pratipadyate &
āpattyāpādane tatra % viṣayatvaṃ prati kriye // BVaky_3,7.64 //
kutaś cid āhṛtya padam $ evaṃ ca parikalpane &
karmasthabhāvakatvaṃ syād % darśanādyabhidhāyinām // BVaky_3,7.65 //
viśeṣadarśanaṃ yatra $ kriyā tatra vyavasthitā &
kriyāvyavasthā tv anyeṣāṃ % śabdair eva prakāśyate // BVaky_3,7.66 //
kālabhāvādhvadeśānām $ antarbhūtakriyāntaraiḥ &
sarvair akarmakair yoge % karmatvam upajāyate // BVaky_3,7.67 //
ādhāratvam iva prāptās $ te punar dravyakarmasu &
kālādayo bhinnakakṣyaṃ % yānti karmatvam uttaram // BVaky_3,7.68 //
atas taiḥ karmabhir dhātur $ yukto 'dravyair akarmakaḥ &
lasya karmaṇi bhāve ca % nimittatvāya kalpate // BVaky_3,7.69 //
sarvaṃ cākathitaṃ karma $ bhinnakakṣyaṃ pratīyate &
dhātvarthoddeśabhedena % tan nepsitatamaṃ kila // BVaky_3,7.70 //
pradhānakarma kathitaṃ $ yat kriyāyāḥ prayojakam &
tatsiddhaye kriyāyuktam % anyat tv akathitaṃ smṛtam // BVaky_3,7.71 //
duhyādivan nayatyādau $ karmatvam akathāśrayam &
ākhyātānupayoge tu % niyamāc cheṣa iṣyate // BVaky_3,7.72 //
antarbhūtaṇijarthānāṃ $ duhyādīnāṃ ṇijantavat &
siddhaṃ pūrveṇa karmatvaṃ % ṇijantaniyamas tathā // BVaky_3,7.73 //
karaṇasya svakakṣyāyāṃ $ na prakarṣāśrayo yathā &
karmaṇo 'pi svakakṣyāyāṃ % na syād atiśayas tathā // BVaky_3,7.74 //
karmaṇas tv āptum iṣṭatva $ āśrite 'tiśayo yataḥ &
āśrīyate tato 'tyantaṃ % bhedaḥ pūrveṇa karmaṇā // BVaky_3,7.75 //
ṇijante ca yathā kartā $ sakriyaḥ san prayujyate &
na duhyādau tathā kartā % niṣkriyo 'pi prayujyate // BVaky_3,7.76 //
bhedavākyaṃ tu yan ṇyante $ nīduhiprakṛtau ca yat &
śabdāntaratvān naivāsti % saṃsparśas tasya dhātunā // BVaky_3,7.77 //
yathaivaikam apādānaṃ $ śāstre bhedena darśitam &
tathaikam eva karmāpi % bhedena pratipāditam // BVaky_3,7.78 //
nirvartyo vā vikāryo vā $ prāpyo vā sādhanāśrayaḥ &
kriyāṇām eva sādhyatvāt % siddharūpo 'bhidhīyate // BVaky_3,7.79 //
ahiteṣu yathā laulyāt $ kartur icchopajāyate &
viṣādiṣu bhayādibhyas % tathaivāsau pravartate // BVaky_3,7.80 //
pradhānetarayor yatra $ dravyasya kriyayoḥ pṛthak &
śaktir guṇāśrayā tatra % pradhānam anurudhyate // BVaky_3,7.81 //
pradhānaviṣayā śaktiḥ $ pratyayenābhidhīyate &
yadā guṇe tadā tadvad % anuktāpi prakāśate // BVaky_3,7.82 //
pacāv anuktaṃ yat karma $ ktvānte bhāvābhidhāyini &
bhujau śaktyantare 'py ukte % tat taddharma prakāśate // BVaky_3,7.83 //
iṣeś ca gamisaṃsparśād $ grāme yo lo vidhīyate &
tatreṣiṇaiva nirbhogaḥ % kriyate gamikarmaṇaḥ // BVaky_3,7.84 //
paktvā bhujyata ity atra $ keṣāṃ cin na vyapekṣate &
odanaṃ pacatiḥ so 'sāv % anumānāt pratīyate // BVaky_3,7.85 //
tathābhiniviśau karma $ yat ti"nante 'bhidhīyate &
ktvānte 'dhikaraṇatve 'pi % na tatrecchanti saptamīm // BVaky_3,7.86 //
yan nirvṛttāśrayaṃ karma $ prāpter apracitaṃ punaḥ &
bhakṣyādiviṣayāpattyā % bhidyamānaṃ tad īpsitam // BVaky_3,7.87 //
dhātor arthāntare vṛtter $ dhātvarthenopasaṃgrahāt &
prasiddher avivakṣātaḥ % karmaṇo 'karmikā kriyā // BVaky_3,7.88 //
bhedā ya ete catvāraḥ $ sāmānyena pradarśitāḥ &
te nimittādibhedena % bhidyante bahudhā punaḥ // BVaky_3,7.89 //
[iti karmādhikāraḥ]
[atha karaṇādhikāraḥ]
kriyāyāḥ pariniṣpattir $ yadvyāpārād anantaram &
vivakṣyate yadā tatra % karaṇatvaṃ tadā smṛtam // BVaky_3,7.90 //
vastutas tad anirdeśyaṃ $ na hi vastu vyavasthitam &
sthālyā pacyata ity eṣā % vivakṣā dṛśyate yataḥ // BVaky_3,7.91 //
karaṇeṣu tu saṃskāram $ ārabhante punaḥ punaḥ &
viniyogaviśeṣāṃś ca % pradhānasya prasiddhaye // BVaky_3,7.92 //
svakakṣyāsu prakarṣaś ca $ karaṇānāṃ na vidyate &
āśritātiśayatvaṃ tu % paratas tatra lakṣaṇam // BVaky_3,7.93 //
svātantrye 'pi prayoktāra $ ārād evopakurvate &
karaṇena hi sarveṣāṃ % vyāpāro vyavadhīyate // BVaky_3,7.94 //
kriyāsiddhau prakarṣo 'yaṃ $ nyagbhāvas tv eva kartari &
siddhau satyāṃ hi sāmānyaṃ % sādhakatvaṃ prakṛṣyate // BVaky_3,7.95 //
asyādīnāṃ tu kartṛtve $ taikṣṇyādi karaṇaṃ viduḥ &
taikṣṇyādīnāṃ svatantratve % dvedhātmā vyavatiṣṭhate // BVaky_3,7.96 //
ātmabhede 'pi saty evam $ eko 'rthaḥ sa tathā sthitaḥ &
tadāśrayatvād bhede 'pi % kartṛtvaṃ bādhakaṃ tataḥ // BVaky_3,7.97 //
yathā ca saṃnidhānena $ karaṇatvaṃ pratīyate &
tathaivāsaṃnidhāne 'pi % kriyāsiddheḥ pratīyate // BVaky_3,7.98 //
stokasya vābhinirvṛtter $ anirvṛtteś ca tasya vā &
prasiddhiṃ karaṇatvasya % stokādīnāṃ pracakṣate // BVaky_3,7.99 //
dharmāṇāṃ tadvatā bhedād $ abhedāc ca viśiṣyate &
kriyāvadher avaccheda- % viśeṣād bhidyate yathā // BVaky_3,7.100 //
[iti karaṇādhikāraḥ]

[atha kartradhikāraḥ]
prāg anyataḥ śaktilābhān $ nyagbhāvāpādanād api &
tadadhīnapravṛttitvāt % pravṛttānāṃ nivartanāt // BVaky_3,7.101 //
adṛṣṭatvāt pratinidheḥ $ praviveke ca darśanāt &
ārād apy upakāritve % svātantryaṃ kartur ucyate // BVaky_3,7.102 //
dharmair abhyuditaiḥ śabde $ niyamo na tu vastuni &
kartṛdharmavivakṣāyāṃ % śabdāt kartā pratīyate // BVaky_3,7.103 //
ekasya buddhyavasthābhir $ bhede ca parikalpite &
kartṛtvaṃ karaṇatvaṃ ca % karmatvaṃ copajāyate // BVaky_3,7.104 //
utpatteḥ prāg asadbhāvo $ buddhyavasthānibandhanaḥ &
aviśiṣṭaḥ satānyena % kartā bhavati janmanaḥ // BVaky_3,7.10@ //
kāraṇaṃ kāryabhāvena $ yadā vāvyavatiṣṭhate &
kāryaśabdaṃ tadā labdhvā % kāryatvenopajāyate // BVaky_3,7.106 //
yathāheḥ kuṇḍalībhāvo $ vyagrāṇāṃ vā samagratā &
tathaiva janmarūpatvaṃ % satām eke pracakṣate // BVaky_3,7.107 //
vibhaktayoni yat kāryaṃ $ kāraṇebhyaḥ pravartate &
svā jātir vyaktirūpeṇa % tasyāpi vyavatiṣṭhate // BVaky_3,7.108 //
bhāveṣv eva padanyāsaḥ $ prajñāyā vāca eva vā &
nāstīty apy apade nāsti % na ca sad bhidyate tataḥ // BVaky_3,7.109 //
buddhiśabdau pravartete $ yathābhūteṣu vastuṣu &
teṣām anyena tattvena % vyavahāro na vidyate // BVaky_3,7.110 //
ākāśasya yathā bhedaś $ chāyāyāś calanaṃ yathā &
janmanāśāv abhede 'pi % tathā kaiś cit prakalpitau // BVaky_3,7.111 //
yathaivākāśanāstitvam $ asan mūrtinirūpitam &
tathaiva mūrtināstitvam % asadākāśaniśrayam // BVaky_3,7.112 //
yathā tadarthair vyāpāraiḥ $ kriyātmā vyapadiśyate &
abhedagrahaṇād eṣa % kāryakāraṇayoḥ kramaḥ // BVaky_3,7.113 //
vikāro janmanaḥ kartā $ prakṛtir veti saṃśaye &
bhidyate pratipattṛṇāṃ % darśanaṃ li"ngadarśanaiḥ // BVaky_3,7.114 //
kḷpi saṃpadyamāne yā $ caturthī sā vikārataḥ &
suvarṇapiṇḍe prakṛtau % vacanaṃ kuṇḍalāśrayam // BVaky_3,7.115 //
vākye saṃpadyateḥ kartā $ sa"nghaś cvyantasya kathyate &
vṛttau saṅghībhavantīti % brāhmaṇānāṃ svatantratā // BVaky_3,7.116 //
atvaṃ saṃpadyate yas tvaṃ $ na tasmin yuṣmadāśrayā &
pravṛttiḥ puruṣasyāsti % prākṛtaḥ sa vidhīyate // BVaky_3,7.117 //
pūrvāvasthām avijahat $ saṃspṛśan dharmam uttaram &
saṃmūrchita ivārthātmā % jāyamāno 'bhidhīyate // BVaky_3,7.118 //
savyāpārataraḥ kaś cit $ kva cid dharmaḥ pratīyate &
saṃsṛjyante ca bhāvānāṃ % bhedavatyo 'pi śaktayaḥ // BVaky_3,7.119 //
viparītārthavṛttitvaṃ $ puruṣasya viparyaye &
gamyeta sādhanaṃ hy atra % savyāpāraṃ pratīyate // BVaky_3,7.120 //
tvam anyo bhavasīty eṣā $ tatra syāt parikalpanā &
rājñi bhṛtyatvamāpanne % yathā tadvad gatir bhavet // BVaky_3,7.121 //
saṃbhāvanāt kriyāsiddhau $ kartṛtvena samāśritaḥ &
kriyāyām ātmasādhyāyāṃ % sādhanānāṃ prayojakaḥ // BVaky_3,7.122 //
prayogamātre nyagbhāvaṃ $ svātantryād eva niśritaḥ &
aviśiṣṭo bhavaty anyaiḥ % svatantrair muktasaṃśayaiḥ // BVaky_3,7.123 //
nimittebhyaḥ pravartante $ sarva eva svabhūtaye &
abhiprāyānurodho 'pi % svārthasyaiva prasiddhaye // BVaky_3,7.124 //
[iti kartradhikāraḥ][atha hetvadhikāraḥ]
preṣaṇādhyeṣaṇe kurvaṃs $ tatsamarthāni cācaran &
kartaiva vihitāṃ śāstre % hetusaṃjñāṃ prapadyate // BVaky_3,7.125 //
dravyamātrasya tu praiṣe $ pṛcchyāder loḍ vidhīyate &
sakriyasya prayogas tu % yadā sa viṣayo ṇicaḥ // BVaky_3,7.126 //
guṇakriyāyāṃ svātantryāt $ preṣaṇe karmatāṃ gataḥ &
niyamāt karmasaṃjñāyāḥ % svadharmeṇābhidhīyate // BVaky_3,7.127 //
kriyāyāḥ prerakaṃ karma $ hetuḥ kartuḥ prayojakaḥ &
karmārthā ca kriyotpatti- % saṃskārapratipattibhiḥ // BVaky_3,7.128 //
[iti hetvadhikāraḥ]
[atha saṃpradānādhikāraḥ]
anirākaraṇāt kartus $ tyāgā"ngaṃ karmaṇepsitam &
preraṇānumatibhyāṃ ca % labhate saṃpradānatām // BVaky_3,7.129 //
hetutve karmasaṃjñāyāṃ $ śeṣatve vāpi kārakam &
rucyarthādiṣu śāstreṇa % saṃpradānākhyam ucyate // BVaky_3,7.130 //
bhedasya ca vivakṣāyāṃ $ pūrvāṃ pūrvāṃ kriyāṃ prati &
parasyā"ngasya karmatvān % na kriyāgrahaṇaṃ kṛtam // BVaky_3,7.131 //
kriyāṇāṃ samudāye tu $ yadaikatvaṃ vivakṣitam &
tadā karma kriyāyogāt % svākhyayaivopacaryate // BVaky_3,7.132 //
bhedābhedavivakṣā ca $ svabhāvena vyavasthitā &
tasmād gatyarthakarmatve % vyabhicāro na dṛśyate // BVaky_3,7.133 //
vikalpenaiva sarvatra $ saṃjñe syātām ubhe yadi &
ārambheṇa na yogasya % pratyākhyānaṃ samaṃ bhavet // BVaky_3,7.134 //
tyāgarūpaṃ prahātavye $ prāpye saṃsargadarśanam &
āsthitaṃ karma yat tatra % dvairūpyaṃ bhajate kriyā // BVaky_3,7.135 //
[iti saṃpradānādhikāraḥ]

[athāpādānādhikāraḥ]
nirdiṣṭaviṣayaṃ kiṃ cid $ upāttaviṣayaṃ tathā &
apekṣitakriyaṃ ceti % tridhāpādānam ucyate // BVaky_3,7.136 //
saṃyogabhedād bhinnātmā $ gamir eva bhramir yathā &
dhruvāvadhir apāyo 'pi % samavetas tathādhruve // BVaky_3,7.137 //
dravyasvabhāvo na dhrauvyam $ iti sūtre pratīyate &
apāyaviṣayaṃ dhrauvyaṃ % yat tu tāvad vivakṣitam // BVaky_3,7.138 //
saraṇe devadattasya $ dhrauvyaṃ pāte tu vājinaḥ &
āviṣṭaṃ yad apāyena % tasyādhrauvyaṃ pracakṣate // BVaky_3,7.139 //
ubhāv apy adhruvau meṣau $ yady apy ubhayakarmaje &
vibhāge pravibhakte tu % kriye tatra vivakṣite // BVaky_3,7.140 //
meṣāntarakriyāpekṣam $ avadhitvaṃ pṛthak pṛthak &
meṣayoḥ svakriyāpekṣaṃ % kartṛtvaṃ ca pṛthak pṛthak // BVaky_3,7.141 //
abhedena kriyaikā tu $ dvisādhyā ced vivakṣitā &
meṣāv apāye kartārau % yady anyo vidyate 'vadhiḥ // BVaky_3,7.142 //
gatir vinā tv avadhinā $ nāpāya iti gamyate &
vṛkṣasya parṇaṃ patatīty % evaṃ bhāṣye nidarśitam // BVaky_3,7.143 //
bhedābhedau pṛthagbhāvaḥ $ sthitiś ceti virodhinaḥ &
yugapan na vivakṣyante % sarve dharmā balāhake // BVaky_3,7.144 //
dhanuṣā vidhyatīty atra $ vināpāyavivakṣayā &
karaṇatvaṃ yato nāsti % tasmāt tad ubhayaṃ saha // BVaky_3,7.145 //
ekaiva vā satī śaktir $ dvirūpā vyavatiṣṭhate &
nimittaṃ saṃjñayos tatra % parayā bādhyate 'parā // BVaky_3,7.146 //
nirdhāraṇe vibhakte yo $ bhītrādīnāṃ ca yo vidhiḥ &
upāttāpekṣitāpāyaḥ % so 'budhapratipattaye // BVaky_3,7.147 //
[ity apādānādhikāraḥ]
[athādhikaraṇādhikāraḥ]
kartṛkarmavyavahitām $ asākṣād dhārayat kriyām &
upakurvat kriyāsiddhau % śāstre 'dhikaraṇaṃ smṛtam // BVaky_3,7.148 //
upaśleṣasya cābhedas $ tilākāśakaṭādiṣu &
upakārās tu bhidyante % saṃyogisamavāyinām // BVaky_3,7.149 //
avināśo gurutvasya $ pratibandhe svatantratā &
digviśeṣād avaccheda % ityādyā bhedahetavaḥ // BVaky_3,7.150 //
ākāśam eva keṣāṃ cid $ deśabhedaprakalpanāt &
ādhāraśaktiḥ prathamā % sarvasaṃyogināṃ matā // BVaky_3,7.151 //
idam atreti bhāvānām $ abhāvān na prakalpate &
vyapadeśas tam ākāśa- % nimittaṃ saṃpracakṣate // BVaky_3,7.152 //
kālāt kriyā vibhajyanta $ ākāśāt sarvamūrtayaḥ &
etāvāṃś caiva bhedo 'yam % abhedopanibandhanaḥ // BVaky_3,7.153 //
yady apy upavasir deśa- $ viśeṣam anurudhyate &
śabdapravṛttidharmāt tu % kālam evāvalambate // BVaky_3,7.154 //
vasatāv aprayukte 'pi $ deśo 'dhikaraṇaṃ tataḥ &
aprayuktaṃ trirātrādi % karma copavasau smṛtam // BVaky_3,7.155 //
[ity adhikaraṇādhikāraḥ]
[atha śeṣādhikāraḥ]
saṃbandhaḥ kārakebhyo 'nyaḥ $ kriyākārakapūrvakaḥ &
śrutāyām aśrutāyāṃ vā % kriyāyāṃ so 'bhidhīyate // BVaky_3,7.156 //
dviṣṭho 'py asau parārthatvād $ guṇeṣu vyatiricyate &
tatrābhidhīyamānaḥ san % pradhāne 'py upayujyate // BVaky_3,7.157 //
nimittaniyamaḥ śabdāt $ saṃbandhasya na gṛhyate &
karmapravacanīyais tu % sa viśeṣo 'varudhyate // BVaky_3,7.158 //
sādhanair vyapadiṣṭe ca $ śrūyamāṇakriye punaḥ &
proktā pratipadaṃ ṣaṣṭhī % samāsasya nivṛttaye // BVaky_3,7.159 //
niṣṭhāyāṃ karmaviṣayā $ ṣaṣthī ca pratiṣidhyate &
śeṣalakṣaṇayā ṣaṣṭhyā % samāsastatra neṣyate // BVaky_3,7.160 //
anyena vyapadiṣṭasya $ yasyānyatropajāyate &
vyatirekaḥ sa dharmau dvau % labhate viṣayāntare // BVaky_3,7.161 //
prādhānyaṃ svaguṇe labdhvā $ pradhāne yāti śeṣatām &
sahayoge svayoge 'taḥ % pradhānatvaṃ na hīyate // BVaky_3,7.162 //
[iti śeṣādhikāraḥ]
siddhasyābhimukhībhāva- $ mātraṃ saṃbodhanaṃ viduḥ &
prāptābhimukhyo hy arthātmā % kriyāsu viniyujyate // BVaky_3,7.163 //
saṃbodhanaṃ na vākyārtha $ iti pūrvebhya āgamaḥ &
uddeśena vibhaktyarthā % vākyārthāt samapoddhṛtāḥ // BVaky_3,7.164 //
vibhaktyarthe 'vyayībhāva- $ vacanād avasīyatām &
anyo dravyād vibhaktyarthaḥ % so 'vyayenābhidhīyate // BVaky_3,7.165 //
dravyaṃ tu yad yathābhūtaṃ $ tad atyantaṃ tathā bhavet &
kriyāyoge 'pi tasyāsau % dravyātmā nāpahīyate // BVaky_3,7.166 //
tasmād yat karaṇaṃ dravyaṃ $ tat karma na punar bhavet &
sarvasya vānyathābhāvas % tasya dravyātmano bhavet // BVaky_3,7.167 //

3,8: Kriyāsamuddeśa
yāvat siddham asiddhaṃ vā $ sādhyatvenābhidhīyate &
āśritakramarūpatvāt % tat kriyeti pratiyate // BVaky_3,8.1 //
kāryakāraṇabhāvena $ dhvanatīty āśritakramaḥ &
dhvaniḥ kramanivṛttau tu % dhvanir ity eva kathyate // BVaky_3,8.2 //
śvete śvetata ity etac $ chvetatvena prakāśate &
āśritakramarūpatvād % abhidhānaṃ pravartate // BVaky_3,8.3 //
guṇabhūtair avayavaiḥ $ samūhaḥ kramajanmanām &
buddhyā prakalpitābhedaḥ % kriyeti vyapadiśyate // BVaky_3,8.4 //
samūhaḥ sa tatbābhūtaḥ $ pratibhedam samūhisu &
samāpyate tato bhede % kālabhedasya saṃbhavaḥ // BVaky_3,8.5 //
kramāt sadasatāṃ teṣām $ ātmāno na samūhinām &
sadvastuviṣayair yānti % saṃbandhaṃ cakṣurādibhiḥ // BVaky_3,8.6 //
yathā gaur iti samghātaḥ $ sarvo nendriyagocaraḥ &
bhāgaśas tūpalabdhasya % buddhau rūpaṃ nirūpyate // BVaky_3,8.7 //
indriyair anyathāprāptau $ bhedāmśopanipātibhiḥ &
alātacakravad rūpaṃ % kriyāṇāṃ parikalpyate // BVaky_3,8.8 //
yathā ca bhāgāḥ pacater $ udakāsecanādayaḥ &
udakāsecanādināṃ % jñeyā bhāgās tathāpare // BVaky_3,8.9 //
yaś cāpakarṣaparyantam $ anuprāptaḥ pratīyate &
tatraikasmin kriyāśabdaḥ % kevale na prayujyate // BVaky_3,8.10 //
pūrvottarais tathā bhāgaiḥ $ samavasthāpitakramaḥ &
ekaḥ so 'py asadadhyāsād % ākhyātair abhidhīyate // BVaky_3,8.11 //
kālānupāti yad rūpaṃ $ tad astīty anugamyate &
paritas tu paricchinnaṃ % bhāva ity eva kathyate // BVaky_3,8.12 //
vyavahārasya siddhatvān $ na ceyaṃ guṇakalpanā &
upacāro hi mukhyasya % saṃbhavād avatiṣṭhate // BVaky_3,8.13 //
āhitottaraśaktitvāt $ pratyekaṃ vā samūhinaḥ &
anekarūpā lakṣyante % kramavanta ivākramāḥ // BVaky_3,8.14 //
anantaraṃ phalaṃ yasyāḥ $ kalpate tām kriyām viduḥ &
pradhānabhūtāṃ tādarthyād % anyāsāṃ tu tadākhyatā // BVaky_3,8.15 //
*kriyāpravṛttau yo hetus $ tadarthaṃ yad viceṣṭitam &
anapekṣya prayuñjīta % gacchatīty avadhārayan // BVaky_3,8.16 *//
satsu pratyayarūpo 'sau $ bhāvo yāvan na jāyate &
tāvat pareṣāṃ rūpeṇa % sādhyaḥ sann abhidhīyate // BVaky_3,8.17 //
siddhe tu sādhanākāṅkṣā $ kṛtārthatvān nivartate &
na kriyāvācināṃ tasmāt % prayogas tatra vidyate // BVaky_3,8.18 //
sa cāpūrvāparibhūta $ ekatvād akramātmakaḥ &
pūrvāparāṇāṃ dharmeṇa % tadarthenānugamyate // BVaky_3,8.19 //
asan nivartate tasmād $ yat sat tad upalabhyate &
tayoḥ sadasatoś cāsāv % ātmaika iva gṛhyate // BVaky_3,8.20 //
jātim anye kriyām āhur $ anekavyaktivartinīm &
asādhyā vyaktirūpeṇa % sā sādhyevopalabhyate // BVaky_3,8.21 //
ante yā vā kriyābhāge $ jātiḥ saiva kriyā smṛtā &
sā vyakter anuniṣpāde % jāyamāneva gamyate // BVaky_3,8.22 //
svavyāpāraviśiṣṭānām $ sattā vā, kartṛkarmanām &
kriyā vyāpārabhedeṣu % sattā vā samavāyinī // BVaky_3,8.23 //
antye vātmani yā sattā $ sā kriyā kaiś cid iṣyate &
bhāva eva hi dhātvartha % ity avicchinna āgamaḥ // BVaky_3,8.24 //
buddhiṃ tajjātim anye tu $ buddhisattām athāpare &
pratyastarūpāṃ bhāveṣu % kriyeti pratijānate // BVaky_3,8.25 //
āvirbhāvatirobhāvau $ janmanāśau tathāparaiḥ &
ṣaṭsu bhāvavikāreṣu % kalpitau vyāvahārikau // BVaky_3,8.26 //
tābhyāṃ sarvapravṛttīnām $ abhedenopasamgrahaḥ &
janmaivāśritasārūpyaṃ % sthitir ity abhidhīyate // BVaky_3,8.27 //
*jāyamānān na janrnānyad $ vināśe 'py apadārthatā &
ato bhāvavikāreṣu % sattaikā vyavatiṣṭhate // BVaky_3,8.28 *//
*pūrvabhāgas tu yaj jātāt $ taj janmety apadiśyate &
āśritakramarūpeṇa % nimittatve vivakṣite // BVaky_3,8.29 //
ākhyātaśabdair artho 'sāv $ evaṃbhūto 'bhidhīyate &
nāmaśabdāḥ pravartante % saṃharanta iva kramam // BVaky_3,8.30 //
phalaṃ phalāpadeśo vā $ vastu vā tadvirodhi yat &
tad anyad eva pūrveṣāṃ % nāga ity apadiśyate // BVaky_3,8.31 //
naivāsti naiva nāstīti $ vastuno grahanād vinā &
kalpate pararūpeṇa % vastv anyad anugamyate // BVaky_3,8.32 //
bhāvābhāvau ghaṭādinām $ aspṛśann api pāṇinā &
kaś cid vedāprakāśe 'pi % prakāśe tata eva vā // BVaky_3,8.33 //
vyāpi saukṣmyaṃ kva cid yāti $ kva cit saṃhanyate punaḥ &
akurvāṇo 'tha vā kiṃ cit % svaśaktyaivaṃ prakāśate // BVaky_3,8.34 //
sarvarūpasya tattvasya $ yat krameṇeva darśanam &
bhāgair iva prakḷptiś ca % tāṃ kriyām apare viduḥ // BVaky_3,8.35 //
sattā svaśaktiyogena $ sarvarūpā vyavasthitā &
sādhyā ca sādhanaṃ caiva % phalaṃ bhoktā phalasya ca // BVaky_3,8.36 //
kriyām anye tu manyante $ kva cid apy anapāśritām &
sādhanaikārthakāritve % pravṛttim anapāyinīm // BVaky_3,8.37 //
sāmānyabhūtā sā pūrvaṃ $ bhāgaśaḥ pravibhajyate &
tato vyāpārarūpeṇa % sādhyeva vyavatiṣṭhate // BVaky_3,8.38 //
prakṛtiḥ sādhanānāṃ sā $ prathamaṃ tac ca kārakam &
vyāpārāṇāṃ tato 'nyatvam % aparair upavarṇyate // BVaky_3,8.39 //
bahūnāṃ saṃbhave 'rthānāṃ $ ke cid evopakārinaḥ &
saṃsarge kaś cid esāṃ tu % prādhānyena pratīyate // BVaky_3,8.40 //
sādhyatvāt tatra cākhyātair $ vyāpārāḥ siddhasādhanāḥ &
prādhānyenābhidhīyante % phalenāpi pravartitāḥ // BVaky_3,8.41 //
ekatvāvṛttibhāvābhyāṃ $ bhedābhedasamanvaye &
saṃkhyās tatropalabhyante % saṃkhyeyāvayavakriyāḥ // BVaky_3,8.42 //
siddhasyārthasya pākādeḥ $ kathaṃ sādhanayogitā &
sādhyatve vā tiṅantena % kṛtāṃ bhedo na kaś cana // BVaky_3,8.43 //
tatra kārakayogāyā $ yady ākhyātaṃ nibandhanam &
ṣaṣṭhvāḥ sā lena saṃbandhe % vyudastā kartṛkarmanoḥ // BVaky_3,8.44 //
ekābhidhāna eko 'rtho $ yugapac ca dvidharmabhāk &
na saṃbhavati siddhatve % sa sādhyaḥ syāt kathaṃ punaḥ // BVaky_3,8.45 //
etāvat sādhanaṃ sādhyam $ etāvad iti kalpanā &
śāstra eva na vākye 'sti % vibhāgaḥ paramārthataḥ // BVaky_3,8.46 //
ākhyātaśabde bhāgābhyāṃ $ sādhyasādhanavartitā &
prakalpitā yathā śāstre % sa ghañādisv api kramaḥ // BVaky_3,8.47 //
sādhyatvena kriyā tatra $ dhāturūpanibandhanā &
sattvabhāvas tu yas tasyāḥ % sa ghañādinibandhanaḥ // BVaky_3,8.48 //
bandhutābhedarūpeṇa $ bandhuśabde vyavasthitā &
samūho bandhvavasthā tu % pratyayenābhidhīyate // BVaky_3,8.49 //
tatra yam prati sādhyatvam $ asiddhā taṃ prati kriyā &
siddhā tu yasmin sādhyatvaṃ % na tam eva punaḥ prati // BVaky_3,8.50 //
rājñaḥ putrasya napteti $ na rājñi vyatiricyate &
putrasyārthaḥ pradhānatvaṃ % na cāsya vinivartate // BVaky_3,8.51 //
mṛgo dhāvati paśyeti $ sādhyasādhanarūpatā &
tathā viṣayabhedena % saraṇasyopapadyate // BVaky_3,8.52 //
lakṛtyaktakhalarthānāṃ $ tathāvyayakṛtām api &
rūḍhiniṣṭhāghañādinām % dhātuḥ sādhyasya vācakaḥ // BVaky_3,8.53 //
sādhyasyāpariniṣpatteḥ $ so 'yam ity anupagrahaḥ &
tiṅantair antareṇevam % upamānaṃ tato na taiḥ // BVaky_3,8.54 //
sādhanatvaṃ prasiddhaṃ ca $ tiṅkṣu saṃbandhināṃ yataḥ &
tenādhyāropa eva syād % upamā tu na vidyate // BVaky_3,8.55 //
nyūneṣu ca samāptārtham $ upamānaṃ vidhīyate &
kriyā caivāśraye sarvā % tatra tatra samāpyate // BVaky_3,8.56 //
yenaiva hetunā haṃsaḥ $ patatīty abhidhīyate &
ātau tasya samāptatvād % upamārtho na vidyate // BVaky_3,8.57 //
kriyāṇāṃ jātibhinnānāṃ $ sādṛśyaṃ nāvadhāryate &
siddheś ca prakrame sādhyam % upamātum na śakyate // BVaky_3,8.58 //
vanam vṛkṣā iti yathā $ bhedābhedavyapāśrayāt &
arthātmā bhidyate bhāve % sa bāhyābhyantare kramaḥ // BVaky_3,8.59 //
sāmānye bhāva ity atra $ yal liṅgam upalabhyate &
bhedānāṃ anumeyatvān % na tat teṣu vivakṣyate // BVaky_3,8.60 //
nirdeśe caritārthatvāl $ liṅgaṃ bhāve 'vivaksitam &
upamānavidhitvāc ca % bhāvād anyat pacādisu // BVaky_3,8.61 //
bhavatau yat pacādināṃ $ tāvad atropadiśyate &
na ca liṅgam pacādināṃ % bhavatau samavasthitam // BVaky_3,8.62 //
ekaś ca so 'rthaḥ sattākhyaḥ $ katham cit kaiś cid ucyate &
liṅgāni cāsya bhidyante % pacirūpādibhedavat // BVaky_3,8.63 //
ācāryo mātulaś ceti $ yathaiko vyapadiśyate &
sambandhibhedād arthātmā % sa vidhiḥ paktibhāvayoḥ // BVaky_3,8.64 //

3,9: Kālasamuddeśaḥ
vyāpāravyatirekeṇa $ kālam eke pracakṣate &
nityam ekaṃ vibhu dravyaṃ % parimāṇaṃ kriyāvatām // BVaky_3,9.1 //
diṣṭiprasthasuvarṇādi $ mūrtibhedāya kalpate &
kriyābhedāya kālas tu % saṃkhyā sarvasya bhedikā // BVaky_3,9.2 //
utpattau ca sthitau caiva $ vināśe cāpi tadvatām &
nimittaṃ kālam evāhur % vibhaktenātmanā sthitam // BVaky_3,9.3 //
tam asya lokayantrasya $ sūtradhāraṃ pracakṣate &
pratibandhābhyanujñābhyāṃ % tena viśvaṃ vibhajyate // BVaky_3,9.4 //
yadi na pratibadhnīyāt $ pratibandhaṃ ca notsṛjet &
avasthā vyatikīryeran % paurvāparyavinākṛtāḥ // BVaky_3,9.5 //
tasyātmā bahudhā bhinno $ bhedair dharmāntarāśrayaiḥ &
na hi bhinnam abhinnaṃ vā % vastu kiṃ cana vidyate // BVaky_3,9.6 //
naiko na cāpy aneko 'sti $ na śuklo nāpi cāsitaḥ &
dravyātmā sa tu saṃsargād % evaṃrūpaḥ prakāśate // BVaky_3,9.7 //
saṃsargināṃ tu ye bhedā $ viśeṣās tasya te matāḥ &
sa bhinnas tair vyavasthānāṃ % kālo bhedāya kalpate // BVaky_3,9.8 //
viśiṣṭakālasaṃbandhād $ vṛttilābhaḥ prakalpate &
śaktīnāṃ saṃprayogasya % hetutvenāvatiṣṭhate // BVaky_3,9.9 //
janmābhivyaktiniyamāḥ $ prayogopanibandhanāḥ &
nityādhīnasthititvāc ca % sthitir niyamapūrvikā // BVaky_3,9.10 //
sthitasyānugrahas tais tair $ dharmaiḥ saṃsargibhis tataḥ &
pratibandhas tirobhāvaḥ % prahāṇam iti cātmanaḥ // BVaky_3,9.11 //
pratyavasthaṃ tu kālasya $ vyāpāro 'tra vyavasthitaḥ &
kāla eva hi viśvātmā % vyāpāra iti kathyate // BVaky_3,9.12 //
mūrtīnāṃ tena bhinnānām $ ācayāpacayāḥ pṛthak &
lakṣyante pariṇāmena % sarvāsāṃ bhedayoginā // BVaky_3,9.13 //
jalayantrabhramāveśa- $ sadṛśībhiḥ pravṛttibhiḥ &
sa kalāḥ kalayan sarvāḥ % kālākhyāṃ labhate vibhuḥ // BVaky_3,9.14 //
pratibhaddhāś ca yās tena $ citrā viśvasya vṛttayaḥ &
tāḥ sa evānujānāti % yathā tantuḥ śakuntikāḥ // BVaky_3,9.15 //
viśiṣṭakālasaṃbandhāl $ labdhapākāsu śaktiṣu &
kriyābhivyajyate nityā % prayogākhyena karmaṇā // BVaky_3,9.16 //
jātiprayuktā tasyāṃ tu $ phalavyaktiḥ prajāyate &
kuto 'py adbhutayā vṛttyā % śaktibhiḥ sā niyamyate // BVaky_3,9.17 //
tatas tu samavāyākhyā $ śaktir bhedasya bādhikā &
ekatvam iva tā vyaktīr % āpādayati kāraṇaiḥ // BVaky_3,9.18 //
athāsmān niyamād ūrdhvaṃ $ jātayo yāḥ prayojikāḥ &
tāḥ sarvā vyaktim āyānti % svacche chāyā ivāmbhasi // BVaky_3,9.19 //
kāraṇānuvidhāyitvād $ atha kāraṇa pūrvakāḥ &
guṇās tatropajāyante % svajātivyaktihetavaḥ // BVaky_3,9.20 //
āśrayāṇāṃ ca nityatvam $ āśritānāṃ ca nityatā &
tā vyaktīr anugṛhṇāti % sthitis tena prakalpate // BVaky_3,9.21 //
anityasya yathotpāde $ pāratantryaṃ tathā sthitau &
vināśāyaiva tat śṛṣṭam % asvādhīnasthitiṃ viduḥ // BVaky_3,9.22 //
sthitaḥ saṃsargibhir bhāvaiḥ $ svakriyāsv anugṛhyate &
naiṣāṃ sattām anudgṛhya % vṛttir janmavatāṃ smṛtā // BVaky_3,9.23 //
jarākhyā kālaśaktir yā $ śaktyantaravirodhinī &
sā śaktīḥ pratibadhnāti % jāyante ca virodhinaḥ // BVaky_3,9.24 //
prayojakās tu ye bhāvāḥ $ sthitibhāgasya hetavaḥ &
tirobhavanti te sarve % yata ātmā prahīyate // BVaky_3,9.25 //
yathaivādbutayā vṛttyā $ niṣkramaṃ nirnibandhanam &
apadaṃ jāyate sarvaṃ % tathāsyātmā prahīyate // BVaky_3,9.26 //
kriyayor apavargiṇyor $ nānārthasamavetayoḥ &
saṃbandhinā vinaikena % paricchedaḥ kathaṃ bhavet // BVaky_3,9.27 //
yathā tulāyāṃ haste vā $ nānādravyavyavasthitam &
gurutvaṃ parimīyeta % kālād evaṃ kriyāgatiḥ // BVaky_3,9.28 //
jahāti sahavṛttāś ca $ kriyāḥ sa samavasthitāḥ &
vrīhir yathodakaṃ tena % hāyanākhyāṃ prapadyate // BVaky_3,9.29 //
pratibandhābhyanujñābhyāṃ $ vṛttir yā tasya śāsvatī &
tayā vibhajyamāno 'sau % bhajate kramarūpatāṃ // BVaky_3,9.30 //
kartṛbhedāt tadartheṣu $ pracayāpacayau gataḥ &
samatvaṃ viṣamatvaṃ vā % sa ekaḥ pratipadyate // BVaky_3,9.31 //
kriyābhedād yathaikasmiṃs $ takṣādyākhyā pravartate &
kriyābhedāt tathaikasminn % ṛtvādyākhyopajāyate // BVaky_3,9.32 //
ārambhaś ca kriyā caiva $ niṣṭhā cety abhidhīyate &
dharmāntarāṇām adhyāsa- % bhedāt sadasadātmanaḥ // BVaky_3,9.33 //
yāvāṃś ca dvyaṇukādīnāṃ $ tāvān himavato 'py asau &
na hy ātmā kasya cid bhettuṃ % pracetuṃ vāpi śakyate // BVaky_3,9.34 //
anyais tu bhāvair anyeṣāṃ $ pracayaḥ parikalpyate &
śanair idam idaṃ kṣipram % iti tena pratīyate // BVaky_3,9.35 //
asataś ca kramo nāsti $ sa hi bhettuṃ na śakyate &
sato 'pi cātmatattvaṃ yat % tat tathaivāvatiṣṭhate // BVaky_3,9.36 //
kriyopādhiś ca san bhūta- $ bhaviṣyadvartamānatāḥ &
ekādaśābhir ākārair % vibhaktāḥ pratipadyate // BVaky_3,9.37 //
bhūtaḥ pañcavidhas tatra $ bhaviṣyaṃś ca caturvidhaḥ &
vartamāno dvidhākhyāta % ity ekādaśa kalpanāḥ // BVaky_3,9.38 //
kāle nidhāya svaṃ rūpaṃ $ prajñayā yan nigṛhyate &
bhāvās tato nivartante % tatra saṃkrāntaśaktayaḥ // BVaky_3,9.39 //
bhāvināṃ caiva yad rūpaṃ $ tasya ca pratibimbakam &
sunirmṛṣṭa ivādarśe % kāla evopapadyate // BVaky_3,9.40 //
tṛṇaparṇalatādīni $ yathā sroto 'nukarṣati &
pravartayati kālo 'pi % mātrā mātrāvatāṃ tathā // BVaky_3,9.41 //
āviśyevānusaṃdhatte $ yathā gatimatāṃ gatīḥ &
vāyus tatraiva kālātmā % vidhatte kramarūpatām // BVaky_3,9.42 //
ayanapravibhāgaś ca $ gatīś ca jyotiṣāṃ dhruvā &
nivṛttiprabhavāś caiva % bhūtānāṃ tannibandhanāḥ // BVaky_3,9.43 //
mātrāṇāṃ pariṇāmā ye $ kālavṛttyanupātinaḥ &
nakṣatrākhyā pṛthak teṣu % cihnamātraṃ tu tārakāḥ // BVaky_3,9.44 //
rutair mṛgaśakuntānāṃ $ sthāvarāṇāṃ ca vṛttibhiḥ &
chāyādipariṇāmaiś ca % ṛtudhāmā nirūpyate // BVaky_3,9.45 //
nirbhāsopagamo yo 'yaṃ $ kramavān iva dṛśyate &
akramasyāpi viśvasya % tat kālasya viceṣṭitam // BVaky_3,9.46 //
dūrāntikavyavasthānam $ adhvādhikaraṇaṃ yathā &
cirakṣipravyavasthānaṃ % kālādhikaraṇaṃ tathā // BVaky_3,9.47 //
tasyābhinnasya kālasya $ vyavahāre kriyākṛtāḥ &
bhedā iva trayaḥ siddhā % yāṃl loko nātivartate // BVaky_3,9.48 //
ekasya śaktayas tisraḥ $ kālasya samavasthitāḥ &
yatsaṃbandhena bhāvānāṃ % darśanādarśane satām // BVaky_3,9.49 //
dvābhyāṃ sa kila śaktibhyāṃ $ bhāvānāṃ varaṇātmakaḥ &
śaktis tu vartamānākhyā % bhāvarūpaprakāśinī // BVaky_3,9.50 //
anāgatā janmaśakteḥ $ śaktir apratibandhikā &
atītākhyā tu yā śaktis % tayā janma virudhyate // BVaky_3,9.51 //
tamaḥprakāśavat tv ete $ trayo 'dhvāno vyavasthitāḥ &
akramās teṣu bhāvānāṃ % kramaḥ samupalabhyate // BVaky_3,9.52 //
dvau tu tatra tamorūpāv $ ekasyālokavat sthitiḥ &
atītam api keṣāṃ cit % punar viparivartate // BVaky_3,9.53 //
yugapad vartamānatvaṃ $ taddharmā pratipadyate &
keṣāṃ cid vartamānatvāc % caiti tadvad atītatām // BVaky_3,9.54 //
hetupakārād ākṣipto $ vartamānatvam āgataḥ &
śāntahetūpakāraḥ san % punar nopaiti darśanam // BVaky_3,9.55 //
dve eva kālasya vibhoḥ $ keṣāṃ cic chaktivartmanī &
karoti yābhyāṃ bhāvānām % unmīlananimīlane // BVaky_3,9.56 //
kalābhiḥ pṛthagarthābhiḥ $ pravibhaktaṃ svabhāvataḥ &
ke cid buddhyanusaṃhāra- % lakṣaṇaṃ taṃ pracakṣate // BVaky_3,9.57 //
jñānānugataśaktiṃ vā $ bāhyaṃ vā satyataḥ sthitam &
kālātmānam anāśritya % vyavahartuṃ na śakyate // BVaky_3,9.58 //
tisro bhāvasya bhāvasya $ keṣāṃ cid bhāvaśaktayaḥ &
tābhiḥ svaśaktibhiḥ sarvaṃ % sadaivāsti ca nāsti ca // BVaky_3,9.59 //
sattvād avyatirekeṇa $ tās tisro 'pi vyavasthitāḥ &
kramas tās tadabhedāc ca % sadasattvaṃ na bhidyate // BVaky_3,9.60 //
darśanādarśanenaikaṃ $ dṛṣṭādṛṣṭaṃ tad eva tu &
adhvanām ekatā nāsti % na ca kiṃ cin nivartate // BVaky_3,9.61 //
śaktyātmadevatāpakṣair $ bhinnaṃ kālasya darśanam &
prathamaṃ tad avidyāyāṃ % yad vidyāyāṃ na vidyate // BVaky_3,9.62 //
abhede yadi kālasya $ hrasvadīrghaplutādiṣu &
dṛśyate bhedanirbhāsaḥ % sa cirakṣiprabuddhivat // BVaky_3,9.63 //
hrasvadīrghaplutāvṛttyā $ nālikāsalilādiṣu &
kathaṃ pracayayogaḥ syāt % kalpanāmātrahetukaḥ // BVaky_3,9.64 //
abhivyaktinimittasya $ pracayena pracīyate &
abhinnam api śabdasya % tattvam apracayātmakam // BVaky_3,9.65 //
evaṃ mātrāturīyasya $ bhedo dāśatayasya vā &
parimāṇavikalpena % śabdātmani na vidyate // BVaky_3,9.66 //
anuniṣpādikalpena $ ye 'ntarāla iva sthitāḥ &
śabdās te pratipattṝṇām % upāyāḥ pratipattaye // BVaky_3,9.67 //
viśiṣṭam avadhiṃ taṃ tam $ upādāya prakalpate &
kālaḥ kālavatām ekaḥ % kṣaṇamāsartubhedabhāk // BVaky_3,9.68 //
buddhyavagrahabhedāc ca $ vyavahārātmani sthitaḥ &
tāvān eva kṣaṇaḥ kālo % yugamanvantarāṇi vā // BVaky_3,9.69 //
pratibandhābhyanujñābhyāṃ $ nālikāvivarāśrite &
yad ambhasi prakṣaraṇaṃ % tat kālasyaiva ceṣṭitam // BVaky_3,9.70 //
alpe mahati vā chidre $ tatsaṃbandhe na bhidyate &
kālasya vṛttir ātmāpi % tam evāsyānuvartate // BVaky_3,9.71 //
ākrīḍa iva kālasya $ dṛśyate yaḥ svaśaktibhiḥ &
bahurūpasya bhāveṣu % bahudhā tena bhidyate // BVaky_3,9.72 //
tvacisārasya vā vṛddhiṃ $ tṛṇarājasya vā dadhat &
tāvat tadvṛddhiyogena % kālatattvaṃ vikalpate // BVaky_3,9.73 //
vyatikrame 'pi mātrāṇāṃ $ tasya nāsti vyatikramaḥ &
na gantṛgatibhedena % mārgabhedo 'sti kaś cana // BVaky_3,9.74 //
udayāstamayāvṛttyā $ jyotiṣāṃ lokasiddhayā &
kālasyāvyatipāte 'pi % tāddharmyam iva lakṣyate // BVaky_3,9.75 //
ādityagrahanakṣatra- $ parispandam athāpare &
bhinnam āvṛttibhedena % kālaṃ kālavido viduḥ // BVaky_3,9.76 //
kriyāntarapariccheda- $ pravṛttā yā kriyāṃ prati &
nirjñātaparimāṇā sā % kāla ity abhidhīyate // BVaky_3,9.77 //
jñāne rūpasya saṃkrāntir $ jñānenaivānusaṃhṛtiḥ &
ataḥ kriyāntarābhāve % sā kriyā kāla iṣyate // BVaky_3,9.78 //
bhūto ghaṭa itīyaṃ ca $ sattāyā eva bhūtatā &
bhūtā satteti sattāyāḥ % sattā bhūtābhidhīyate // BVaky_3,9.79 //
parato bhidyate sarvam $ ātmā tu na vikalpyate &
parvatādisthitis tasmāt % pararūpeṇa bhidyate // BVaky_3,9.80 //
prasiddhabhedā vyāpārā $ virūpāvayavakriyāḥ &
sāhacaryeṇa bhidyante % sarūpāvayavakriyāḥ // BVaky_3,9.81 //
*vyavadhānam ivopaiti $ nivṛtta iva dṛśyate &
kriyāsamūho bhujyādir % antarālapravṛttibhiḥ // BVaky_3,9.82 *//
*na ca vicchinnarūpo 'pi $ so 'virāmān nivartate &
sarvaiva hi kriyānyena % samkīrṇevopalabhyate // BVaky_3,9.83 *//
*tadantarāladṛṣṭā vā $ sarvaivāvayavakriyā *&
sādṛśyāt sati bhede tu % tadaṅgatvena gṛhyate // BVaky_3,9.84 //
sad asad vāpi vastu syāt $ tṛtīyaṃ nāsti kiṃ cana &
tena bhūtabhaviṣyantau % muktvā madhyaṃ na vidyate // BVaky_3,9.85 //
nirvṛttirūpam ekasya $ bhedābhāvān na kalpate &
sad asad vāpi tenaikaṃ % kramarūpaṃ kathaṃ bhavet // BVaky_3,9.86 //
bahūnāṃ cānavasthānād $ ekam evopalabhyate &
yathopalabdhi smaraṇaṃ % tatra cāpy upapadyate // BVaky_3,9.87 //
sadasadrūpam ekaṃ syād $ sarvasyaikatvakalpane &
nirvṛttirūpaṃ nirvṛtteḥ % sāmānyam atha vā bhavet // BVaky_3,9.88 //
kāryotpattau samarthaṃ vā $ svena dharmeṇa tat tathā &
ātmatattvena gṛhyeta % sā cāsmin vartamānatā // BVaky_3,9.89 //
kriyāprabandharūpaṃ yad $ adhyātmaṃ vinigṛhyate &
saṃkrāntarūpam ekatra % tām āhur vartamānatām // BVaky_3,9.90 //
kriyātipattir atyantaṃ $ kriyānutpattilakṣaṇā &
na ca bhūtam anutpannaṃ % na bhaviṣyat tathāvidham // BVaky_3,9.91 //
prāg viruddhakriyotpādān $ nirvṛtte vā virodhini &
vyāpāre 'vadhibhedena % viṣayas tatra bhidyate // BVaky_3,9.92 //
vyabhicāre nimittasya $ sādhutvaṃ na prakalpate &
bhāvy āsīd iti sūtreṇa % tat kāle 'nyatra śiṣyate // BVaky_3,9.93 //
svakāla eva sādhutve $ kālabhede gatiḥ katham &
vākyārthād atadartheṣu % viśiṣṭatvaṃ na sidhyati // BVaky_3,9.94 //
tadarthaś ced avayavo $ bhāvino bhūtatāgatiḥ &
na syād atyantabhūtatvam % evaikaṃ tatra saṃbhavet // BVaky_3,9.95 //
viśiṣṭakālatā pūrvaṃ $ tathāpi tu viśeṣaṇe &
āśrayāt so 'ntaraṅgatvāt % tatra sādhur bhaviṣyati // BVaky_3,9.96 //
āmiśra eva prakrāntaḥ $ sa padārthas tathāvidhaḥ &
kevalasya vimiśratvaṃ % nitye 'rthe nopapadyate // BVaky_3,9.97 //
śuddhe ca kāle vyākhyātam $ āmiśre na prasidhyati &
sādhutvam ayathākālaṃ % tat sūtreṇopadiśyate // BVaky_3,9.98 //
ākhyātapadavācye 'rthe $ nirvartyatvāt pradhānatā &
viśeṣaṇaṃ tadākṣepāt % tatkāle vyavatiṣṭhate // BVaky_3,9.99 //
saṃpratyayānukāro vā $ śabdavyāpāra eva vā &
adhyasyate viruddhe 'rthe % na ca tena virudhyate // BVaky_3,9.100 //
bhūtaṃ bhaviṣyad ity etau $ pratyayau vartamānatām &
atyajantau prapadyete % viruddhāśrayarūpatām // BVaky_3,9.101 //
adhvano vartamānasya $ viṣayeṇa bhaviṣyatā &
bhāṣye bhaviṣyatkāleti % kāryārthaṃ vyapadiśyate // BVaky_3,9.103 //
icchā cikīrśatīty atra $ svakālam anurudhyate &
bhaviṣyati prakṛtyarthe % tatkālaṃ nānurudhyate // BVaky_3,9.104 //
āśāsyamānatantratvād $ āśaṃsāyāṃ viparyayaḥ &
prayoktṛdharmaḥ śabdārthe % śabdair evānuśajyate // BVaky_3,9.105 //
apchālibījasaṃyoge $ vartate niṣpadir yadā &
tatrāvayavavṛttitvād % bhaviṣyatpratiṣedhanam // BVaky_3,9.106 //
phalaprasavarūpe tu $ niṣpadau bhūtakālatā &
dharmāntareṣu tad rūpam % adhyasya parikalpyate // BVaky_3,9.107 //
upayukte nimittānāṃ $ vyāpāre phalasiddhaye &
tatra rūpaṃ yad adhyastaṃ % tatkālaṃ tat pratīyate // BVaky_3,9.108 //
niṣpattāv avadhiḥ kaś cit $ kaś cit prativivakṣitaḥ &
hetujanmavyapekṣātaḥ % phalajanmeti cocyate // BVaky_3,9.109 //
abahiḥsādhanādhīnā $ siddhir yatra vivakṣitā &
tat sādhanāntarābhāvāt % siddham ity apadiśyate // BVaky_3,9.110 //
tasmād avadhibhedena $ siddhā mukhyaiva bhūtatā &
anāgatatvam astitvaṃ % hetudharmavyapekṣaṇe // BVaky_3,9.111 //
satām indriyasaṃbandhāt $ saiva sattā viśiṣyate &
bhedena vyavahāro hi % vastvantaranibandhanaḥ // BVaky_3,9.112 //
astitvaṃ vastumātrasya $ buddhyā tu parigṛhyate &
yaḥ samāsādanād bhedaḥ % sa tatra na vivakṣitaḥ // BVaky_3,9.113 //
yogād vā strītvapuṃstvābhyāṃ $ na kiṃ cid avatiṣṭhate &
svasminn ātmani tatrānyad % bhūtaṃ bhāvi ca kathyate // BVaky_3,9.114 //

3,10: Puruṣasamuddeśa
pratyaktā parabhāvaś cāpy $ upādhī kartṛkarmanoḥ &
tayoḥ śrutiviśeṣeṇa % vācakau madhyamottamau // BVaky_3,10.1 //
sad asad vāpi caitanyam $ etābhyām avagamyate &
caitanyabhāge prathamaḥ % puruṣo na tu vartate // BVaky_3,10.2 //
budhijānāticitibhiḥ $ prathame puruṣe sati &
samjñānārthair na caitanya- % syopayogaḥ prakāśyate // BVaky_3,10.3 //
saṃbodhanārthaḥ sarvatra $ madhyame kaiś cid iṣyate &
tathā saṃbodhane sarvāṃ % prathamāṃ yuṣmado viduḥ // BVaky_3,10.4 //
saṃbodhanaṃ na loke 'sti $ vidhātavyena vastunā &
svāhendraśatrur vardhasva % yathā rājā bhaveti ca // BVaky_3,10.5 //
yuṣmadarthasya siddhatvān $ niyatā cādyudāttatā &
yuṣmadaḥ prathamāntasya % paraś cen na padād asau // BVaky_3,10.6 //
guṇapradhānatābhedaḥ $ puruśādiviparyayaḥ &
nirdeśaś cānyathā śāstre % nityatvān na virudhyate // BVaky_3,10.7 //
yathānirdeśam arthāḥ syur $ yesāṃ śāstraṃ vidhāyakam &
kim cit sāmānyam āśritya % sthite tu pratipādanam // BVaky_3,10.8 //
yo 'śve yaḥ pīṭha ity atra $ bhūtayor aśvapīṭhayoḥ &
yathopalakṣaṇārthatvaṃ % tathārtheṣv anuśāsanam // BVaky_3,10.9 //

3,11: Saṃkhyāsamuddeśa
saṃkhyāvān sattvabhūto 'rthaḥ $ sarva evābhidhīyate &
bhedābhedavibhāgo hi % loke saṃkhyānibandhanaḥ // BVaky_3,11.1 //
sa dharmo vyatirikto vā $ teṣāṃ ātmaiva vā tathā &
bhedahetutvam āśritya % saṃkhyeti vyapadiśyate // BVaky_3,11.2 //
samavetā paricchedye $ kva cid anyatra sā sthitā &
prakalpayati bhāvānāṃ % saṃkhyā bhedaṃ tathātmanaḥ // BVaky_3,11.3 //
paratve cāparatve ca $ bhede tulyā śrutir yathā &
saṃkhyāśabdābhidheyatvaṃ % bhedahetos tathā guṇe // BVaky_3,11.4 //
asvatantre svatantratvaṃ $ paradharmo yathā guṇe &
abhedye bhedyabhāvo 'pi % dravyadharmas tathā guṇe // BVaky_3,11.5 //
svabuddhyā tam apoddhṛtya $ loko 'py āgamam āśritaḥ &
svadharmād anyadharmeṇa % vyācaṣṭe pratipattaye // BVaky_3,11.6 //
paropakāratattvānāṃ $ svātantryenābhidhāyakaḥ &
śabdaḥ sarvapadārthānā % svadharmad viprakṛṣyate // BVaky_3,11.7 //
yathaivāviṣayaṃ jñānaṃ $ na kiṃ cid avabhāsate &
tathā bhāvo 'py asaṃsṛṣṭo % na kaś cid upalabhyate // BVaky_3,11.8 //
bhedena tu samākhyātaṃ $ yal loko 'py anuvartate &
āgamāc chāstrasadṛśo % vyavahāraḥ sa varṇyate // BVaky_3,11.9 //
buddhau sthiteṣu teṣv evam $ adhyāropo na durlabhaḥ &
paradharmasya na hy atra % sadasattvaṃ prayojakam // BVaky_3,11.10 //
sāmānyeṣv api sāmānyaṃ $ viśeṣeṣu viśiṣṭatā &
saṃkhyāsu saṃkhyā liṅgeṣu % liṅgam evaṃ prakalpate // BVaky_3,11.11 //
ato dravyāśritāṃ saṃkhyām $ āhuḥ saṃsargavādinaḥ &
bhedābhedavyatīteṣu % bhedābhedavidhāyinīm // BVaky_3,11.12 //
ātmāntarānāṃ yenātmā $ tadrūpa iva lakṣyate &
atadrūpeṇa saṃsargāt % sā nimittasarūpatā // BVaky_3,11.13 //
saṃsṛṣṭeṣv api nirbhāge $ bhūteṣv arthakriyā yathā &
sattvādiṣu ca mātrāsu % sarvāsv evaṃ pratīyate // BVaky_3,11.14 //
dvitvādiyonir ekatvaṃ $ bhedās tatpūrvakā yataḥ &
vinā tena na saṃkhyānām % anyāsām asti saṃbhavaḥ // BVaky_3,11.15 //
ekatve buddhisahite $ nimittaṃ dvitvajanmani &
ekatvābhyāṃ samutpannam % evaṃ vā tat pratīyate // BVaky_3,11.16 //
ekatvasamudāyo vā $ sāpekṣe vā pṛthak pṛthak &
ekatve dvitvam ity evaṃ % tayor dvivacanaṃ bhavet // BVaky_3,11.17 //
eko 'pi guṇabhedena $ saṅgho bhedaṃ prakalpayet &
āśrayāśrayibhedo hi % tadāśrayanibandhanaḥ // BVaky_3,11.18 //
saṃkhyeyasaṅghasaṃkhyāna- $ saṅghaḥ saṃkhyeti kathyate &
vimśatyādisu sānyasva % dravyasaṅghasya bhedikā // BVaky_3,11.19 //
ekaviṃśatisaṃkhvāvāṃ $ saṃkhyāntarasarūpayoḥ &
ekasyāṃ buddhyanāvṛttyā, % bhāgayor iva kalpanā // BVaky_3,11.20 //
asaṃkhyāsamudāyatvāt $ saṃkhyākāryaṃ vidhīyate &
samūhatve tu tan na syāt % svāṅgādisamudāyavat // BVaky_3,11.21 //
saṃkhyeyāntaratantrāsu $ yā saṃkhyāsu pravartate &
āvṛttivargasaṃkhyeyā % tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,11.22 //
na saṃkhyāyāṃ na saṃkhyeye $ dvau daśety asti saṃbhavaḥ &
bhedābhāvān na saṃkhyāyāṃ % virodhān na tadāśraye // BVaky_3,11.23 //
saṃkhyāyete daśadvargau $ dvidaśā iti saṃkhyayā &
tadrūpe vāpi saṃkhyeya % āvṛttiḥ parigaṇyate // BVaky_3,11.24 //
saṃkhyā nāma na saṃkhyāsti $ saṃjñaiṣeti yathocyate &
rūpaṃ na rūpam apy evaṃ % samjñā sā hi sitādiṣu // BVaky_3,11.25 //
saṃkhyānajātiyogāt tu $ saṃkhyā saṃkhyeti kathyate &
rūpatvajātiyogāc ca % rūpe rūpam iti smṛtam // BVaky_3,11.26 //
nimittam ekam ity atra $ vibhaktyā nābhidhīyate &
tadvatas tu yad ekatvaṃ % vibhaktis tatra vartate // BVaky_3,11.27 //
ekasya pracayo dṛṣṭaḥ $ samūhaś ca dvayos tathā &
nimittavyatirekeṇa % saṃkhyānyā bhedikā tataḥ // BVaky_3,11.28 //
tad ekam api caikatvaṃ $ vibhaktiśravaṇād ṛte &
nocyate tena śabdena % vibhaktyā tu sahocyate // BVaky_3,11.29 //
anvayavyatirekau ca $ yadi syād vacanāntaram &
syātām asati tasmimś ca % prakṛtyartho na kalpyate // BVaky_3,11.30 //
ekatvam eka ity atra $ śuddhadravyaviśeṣaṇam &
saguṇas tu prakṛtyartho % vibhaktyarthena bhidyate // BVaky_3,11.31 //
dvyekayor iti nirdeśāt $ saṃkhyāmātre 'pi saṃbhavaḥ &
ekādīnāṃ prasiddhyā tu % saṃkhyeyārthatvam ucyate // BVaky_3,11.32 //

3,12: Upagrahasamuddeśa
ya ātmanepadād bhedaḥ $ kva cid arthasya gamyate &
anyataś cāpi lādeśān % manyante tam upagraham // BVaky_3,12.1 //
kva cit sādhanam evāsau $ kva cit tasya viśeṣaṇam &
sādhanaṃ tatra karmādi % vyaktavāco viśeṣaṇam // BVaky_3,12.2 //
kriyā viṣayabhedena $ jīvikādiṣu bhidyate &
lādeśaiḥ sa kriyābhedo % vākyeṣv api niyamyate // BVaky_3,12.3 //
dhātvarthas tadviśeṣaś cāpy $ uktaḥ kva cid upagrahaḥ &
dhātvartho gandhanādiḥ syād % vyatihāro viśeṣaṇam // BVaky_3,12.4 //
kriyāpravṛttāv ākhyātā $ kaiś cit svārthaparārthatā &
asati vā sati vāpi % vivakṣitanibandhanā // BVaky_3,12.5 //
kesāṃ cit kartrabhiprāye $ ṇicā saha vikalpate &
ātmanepadam anyesāṃ % tadarthā prakṛtir yathā // BVaky_3,12.6 //
krīṇīṣva vapate dhatte $ cinoti cinute 'pi ca &
āptaprayogā dṛśyante % yeṣu ṇyartho 'bhidhīyate // BVaky_3,12.7 //
saṃvidhānaṃ pacādināṃ $ kva cid arthaḥ pratīyate &
tannimittā yathānyāpi % kriyādhiśrayaṇādikā // BVaky_3,12.8 //
kartrabhiprāyatā sūtre $ kriyābhedopalakṣaṇam &
tathābhūtā kriyā yā hi % tatkartā phalabhāg yataḥ // BVaky_3,12.9 //
yathopalakṣyate kālas $ tārakādarśanādibhiḥ &
tathā phalaviśeṣeṇa % kriyābhedo nidarśyate // BVaky_3,12.10 //
kriyāviśeṣavacane $ sāmarthyam uparudhyate &
kesāṃ cid anye tu kṛtāḥ % svariteto ñitas tathā // BVaky_3,12.11 //
anubandhaś ca siddhe 'rthe $ smṛtyartham anuṣajyate &
tulyārtheṣv api cāvaśyaṃ % na sarveṣv ekadharmatā // BVaky_3,12.12 //
dṛśīkṣyoḥ sadṛśe 'py arthe $ nābhedaḥ pratipūrvayoḥ &
ṇyarthopādāyinas tasmān % na tulyārthāḥ pacādibhiḥ // BVaky_3,12.13 //
umbhyarthe vartamānasya $ karoter bhinnadharmaṇaḥ &
ṇyarthopādāyitā tasmān % niyatāḥ śabdaśaktayaḥ // BVaky_3,12.14 //
tathā hy anuprayogasya $ karoter ātmanepade &
pūrvavadgrahaṇaṃ prāpte % svaritaṃ samupasthitam // BVaky_3,12.15 //
ekatve 'pi kriyākhyāte $ sādhanāśrayasaṃkhyayā &
bhidyate na tu liṅgākhyo % bhedas tatra tadāśritaḥ // BVaky_3,12.16 //
tasmād avasthite 'py arthe $ kasya cit pratibadhyate &
śabdasya śaktiḥ sa tv eṣa % śāstre 'nvākhyāyate vidhiḥ // BVaky_3,12.17 //
yasyārthasya prasiddhyartham $ ārabhyante pacādayaḥ &
tat pradhānaṃ phalaṃ teṣāṃ % na lābhādi prayojanam // BVaky_3,12.18 //
yatrobhau svāmidāsau tu $ prārabhete saha kriyām &
yugapad dharmabhedena % dhātus tatra na vartate // BVaky_3,12.19 //
yatra pratividhānārthaḥ $ pacis tatrātmanepadam &
parasmaipadam anyatra % saṃskārādyabhidhāyini // BVaky_3,12.20 //
saṃvidhātuś ca sāṃnidhyād $ dāse dharmo 'nusajyate &
plakṣaśabdasya sāṃnidhyān % nyagrodhe plakṣatā yathā // BVaky_3,12.21 //
puroḍāśābhidhānaṃ ca $ dhānādiṣu yathā sthitam &
chattriṇā cābhisaṃbandhāc % chattriśabdābhidheyatā // BVaky_3,12.22 //
arthāt pratītam anyonyaṃ $ pārārthyam avivakṣitam &
ity ayaṃ śeṣaviṣayaḥ % kaiś cid atrānuvarṇyate // BVaky_3,12.23 //
atha pratividhātā yo $ halaiḥ kṛṣati pañcabhiḥ &
bhāṣye nodāhṛtaṃ kasmāt % prāptaṃ tatrātmanepadam // BVaky_3,12.24 //
pratītatvāt tadarthasya $ śeṣatvaṃ yadi kalpyate &
na syāt prāptavibhāṣāsau % svaritetāṃ nivartikā // BVaky_3,12.25 //
śuddhe tu saṃvidhānārthe $ kaiś cid atreṣyate kṛṣiḥ &
taddharmā yajir ity evaṃ % na syāt tatrātmanepadam // BVaky_3,12.26 //
atra tūpapadenāyam $ arthabhedaḥ pratīyate &
prāpte vibhāṣā kriyate % tasmān nātrātmanepadam // BVaky_3,12.27 //

3,13: Liṅgasamuddeśa
stanakeśādisaṃbandho $ viśiṣṭā vā stanādayaḥ &
tadupavyañjanā jātir % guṇāvasthā guṇās tathā // BVaky_3,13.1 //
śabdopajanito 'rthātmā $ śabdasaṃskāra ity api &
liṅgānāṃ liṅgatattvajñair % vikalpāḥ sapta darśitāḥ // BVaky_3,13.2 //
upādānavikalpāś ca $ liṅgānāṃ sapta varṇitāḥ &
vikalpasaṃniyogābhyāṃ % ye śabdeṣu vyavasthitāḥ // BVaky_3,13.3 //
tisro jātaya evaitāḥ $ kesāṃ cit samavasthitāḥ &
aviruddhā, viruddhābhir % gomahiṣyādijātibhiḥ // BVaky_3,13.4 //
hastinyāṃ vaḍavāyāṃ ca $ strīti buddheḥ samanvayaḥ &
atas tāṃ jātim icchanti % dravyādisamavāyinīm // BVaky_3,13.5 //
paratantrasya yal liṅgam $ apoddhāre vivakṣite &
tatrāsau śabdasaṃskāraḥ % śabdair eva vyapāśritaḥ // BVaky_3,13.6 //
buddhyā kalpitarūpeṣu $ liṅgeṣv api ca saṃbhavaḥ &
strītvādīnāṃ vyavasthā hi % sā liṅgair vyapadiśyate // BVaky_3,13.7 //
yathā salilanirbhāsā $ mṛgatṛṣṇāsu jāyate &
jalopalabdhyanuguṇād % bījād buddhir jale 'sati // BVaky_3,13.8 //
tathaivāvyapadeśyebhyo $ hetubhyas tārakādiṣu &
mukhyebhya iva liṅgebhyo % bhedā loke vyavasthitāḥ // BVaky_3,13.9 //
vyakteṣu vyaktarūpāṇāṃ $ stanādīnāṃ tu darśanāt &
avyaktavyañjanāvyakter % jātir na parikalpyate // BVaky_3,13.10 //
astitvaṃ ca pratijñāya $ sadādarśanam icchataḥ &
atyantādarśane na syād % asattvaṃ prati niścayaḥ // BVaky_3,13.11 //
na cālam anumānāya $ śabdo 'darśanapūrvakaḥ &
siddhe hi darśane kiṃ syād % anumānaprayojanam // BVaky_3,13.12 //
āvirbhāvas tirobhāvaḥ $ sthitiś cety anapāyinaḥ &
dharmā mūrtiṣu sarvāsu % liṅgatvenānudarśitāḥ // BVaky_3,13.13 //
sarvamūrtyātmabhūtānāṃ $ śabdādināṃ guṇe guṇe &
trayaḥ sattvādidharmās te % sarvatra samavasthitāḥ // BVaky_3,13.14 //
rūpasya cātmamātrānāṃ $ śuklādināṃ pratikṣaṇam &
kā cit pralīyate kā cit % kathaṃ cid abhivardhate // BVaky_3,13.15 //
kvathitodakavac caiṣām $ anavasthitavṛttitā &
ajasraṃ sarvabhāvānāṃ % bhāṣya evopavarṇitā // BVaky_3,13.16 //
pravṛtter ekarūpatvaṃ $ sāmyaṃ vā sthitir ucyate &
avirbhāvatirobhāva- % pravṛttyā vāvatiṣṭhate // BVaky_3,13.17 //
guṇā ity eva buddher vā $ nimittatvaṃ sthitir matā &
sthiteś ca sarvaliṅgānāṃ % sarvanāmatvam ucyate // BVaky_3,13.18 //
sthiteṣu sarvaliṅgeṣu $ vivakṣāniyamāśrayaḥ &
kasya cic chabdasaṃskāre % vyāpāraḥ kva cid iṣyate // BVaky_3,13.19 //
saṃnidhāne nimittānāṃ $ kiṃ cid eva pravartakam &
yathā takṣādiśabdānāṃ % lingeṣu niyamas tathā // BVaky_3,13.20 //
bhāvatattvadṛśaḥ śiṣṭāḥ $ śabdārtheṣu vyavasthitāḥ &
yad yad dharme 'ṅgatām eti % liṅgaṃ tat tat pracakṣate // BVaky_3,13.21 //
svarabhedād yathā śabdāḥ $ sādhavo viṣayāntare &
liṅgabhedāt tathā siddhāt % sādhutvam anugamyate // BVaky_3,13.22 //
prayogo viprayogaś ca $ loke yatropalabhyate &
śāstram ārabhyate tatra % na prayogāviparyaye // BVaky_3,13.23 //
upādhibhedād artheṣu $ guṇadharmasya kasya cit &
nimittabhāvaḥ sādhutve % vivakṣā ca vyavasthitā // BVaky_3,13.24 //
himāraṇye mahattvena $ yukte strītvam avasthitam &
hrasvopādhiviśiṣṭāyāḥ % kuṭyāḥ prasavayogitā // BVaky_3,13.25 //
śabdāntarānāṃ bhinne 'rtha $ upāyāḥ pratipattaye &
ekatām iva niścitya % laghvartham upadarśitāḥ // BVaky_3,13.26 //
utpattiḥ prasavo 'nyeṣāṃ $ nāśaḥ saṃstyānam ity api &
ātmarūpaṃ tu bhāvānāṃ % sthitir ity apadiśyate // BVaky_3,13.27 //
dṛṣṭaṃ nimittaṃ kesāṃ cij $ jātyādivad avasthitam &
dṛṣṭavac chabdasaṃskāra- % mātraṃ tu parikalpitam // BVaky_3,13.28 //
yathā prasiddhe 'py ekatve $ nānātvābhiniveśinaḥ &
nānātvaṃ janayantīva % śabdā liṅge 'pi sa kramaḥ // BVaky_3,13.29 //
idaṃ veyam ayaṃ veti $ śabdasaṃskāramātrakam &
nimittadarśanād arthe % kaiś cit sarvatra varṇyate // BVaky_3,13.30 //
nāvaśyaṃ viṣayatvena $ nimittaṃ vyavatiṣṭhate &
indriyādi yathādṛṣṭaṃ % bhedahetus tad iṣyate // BVaky_3,13.31 //

3,14: Vṛttisamuddeśa
kutsāpraśaṃsātiśayaiḥ $ samāptārthaṃ tu yujyate &
padaṃ svārthādayaḥ sarve % yasmāt kutsādihetavaḥ // BVaky_3,14.1 //
devadattādikutsāyāṃ $ vartate kutsitaśrutiḥ &
kutsitasthā tu yā kutsā % tadarthaḥ ko vidhīyate // BVaky_3,14.2 //
prakṛṣṭa iti śuklādi- $ prakarṣasyābhidhāyakaḥ &
prakṛṣṭasya prakarṣe tu % tarabādir vidhīyate // BVaky_3,14.3 //
kutsitatvena kutsyo vā $ na samyag vāpi kutsitaḥ &
svaśabdābhihite kena % viśiṣṭo 'rthaḥ pratīyate // BVaky_3,14.4 //
na ca sāṃpratikī kutsā $ bhedābhāvāt pratīyate &
pūjyate kutsitatvena % praśastatvena kutsyate // BVaky_3,14.5 //
viśeṣaṇaviśeṣyatvaṃ $ padayor upajāyate &
na prātipadikārthaś ca % tatraiva vyatiricyate // BVaky_3,14.6 //
viśeṣyaṃ syād anirjñātaṃ $ nirjñāto 'rtho viśeṣaṇam &
parārthatvena śeṣatvaṃ % sarveṣām upakāriṇām // BVaky_3,14.7 //
vibhaktibhedo niyamād $ guṇaguṇyabhidhāyinoḥ &
sāmānādhikaraṇyasya % prasiddhir dravyaśabdayoḥ // BVaky_3,14.8 //
dravye 'nirjñātajātīye $ kṛṣṇaśabdaḥ prayujyate &
anirjñātaguṇe caivaṃ % tilaśabdaḥ pravartate // BVaky_3,14.9 //
sāmānyānām asaṃbandhāt $ tau viśeṣe vyavasthitau &
rūpābhedād viśeṣaṃ tam % abhivyaṅktuṃ na śaknutaḥ // BVaky_3,14.10 //
tāv eva saṃnipatitau $ bhedena pratipādane &
avacchedam ivādhāya % saṃśayaṃ vyapakarṣataḥ // BVaky_3,14.11 //
dravyātmā guṇasaṃsarga- $ bhedād āśrīyate pṛthak &
jātisaṃbandhabhedāc ca % dvitīya iva gṛhyate // BVaky_3,14.12 //
nimittair abhisaṃbandhād $ yā nimittasarūpatā &
tayaikasyāpi nānātvaṃ % rūpabhedāt prakalpate // BVaky_3,14.13 //
dravyāvasthā tṛtīyā tu $ yasyāṃ saṃsṛjyate dvayam &
tayor avasthayor bhedād % āśrayatve niyujyate // BVaky_3,14.14 //
buddhyaikaṃ bhidyate bhinnam $ ekatvaṃ copagacchati &
buddhyāvasthā vibhajyante % sā hy arthasya vidhāyikā // BVaky_3,14.15 //
vyapadeśivad ekasmin $ buddhyā nānātvakalpanā &
tayā kalpitabhedaḥ sann % arthātmā vyapadiśyate // BVaky_3,14.16 //
kriyābhedena dṛṣṭānām $ aśmādīnāṃ punaḥ punaḥ &
kiṃ cid darśanam anyena % darśanenāpadiśyate // BVaky_3,14.17 //
prayogabhedād dhātūnāṃ $ prakalpya bahurūpatām &
bhedābhedāv upādāya % kva cid ekāctvam ucyate // BVaky_3,14.18 //
anvayavyatirekābhyām $ arthavān parikalpitaḥ &
eko dhātvarthavigamād % varṇatvenopacaryate // BVaky_3,14.19 //
dravyātmānas trayas tasmād $ buddhau nānā vyavasthitāḥ &
āśrayāśrayidharmeṇety % ayaṃ pūrvebhya āgamaḥ // BVaky_3,14.20 //
sāmānādhikaraṇyaṃ ca $ śabdayoḥ kaiś cid iṣyate &
viśeṣaṇaviśeṣyatvaṃ % saṃjñāsaṃjñitvam eva ca // BVaky_3,14.21 //
keṣāṃ cij jātiguṇayor $ ekārthasamavetayoḥ &
vṛttiḥ kṛṣṇatileṣv iṣṭā % śabde dravyābhidhāyini // BVaky_3,14.22 //
saṃs tu rūparasādinām $ āśrayo nābhidhīyate &
dravyābhidhānena vinā % tatas te dvandvabhāvinaḥ // BVaky_3,14.23 //
dravyābhidhāyī kṛṣṇādir $ ākāṅkṣāvān pravartate &
nimittānuvidhāyitvāt % tat tilādau na vidyate // BVaky_3,14.24 //
evaṃ jātimati dravye $ pratyāsanne kriyāṃ prati &
guṇadharma guṇāviṣṭaṃ % dravyaṃ bhedāya kalpate // BVaky_3,14.25 //
guṇamātrābhidhāyitvaṃ $ ke cid icchanti vṛttiṣu &
ajāśvādiṣu saṃbandhād % rūḍhīnām iva rūḍhibhiḥ // BVaky_3,14.26 //
tile pūrvam upātte vā $ tatraiva matub iṣyate &
sa ca dharmaḥ samāseṣu % guṇas tasmād viśeṣaṇam // BVaky_3,14.27 //
[paṭvīmṛdvyoḥ samāse tu $ yady apy ekārthavṛttitā &
bhinnam atrādhikaraṇaṃ % prāg vṛttes tac ca gṛhyate // BVaky_3,14.28 *//
anusyūteva bhedābhyām $ ekā prakhyopajāyate &
yadā sahavivakṣāṃ tām % āhur dvandvaikaśeṣayoḥ // BVaky_3,14.29 //
itaretarayogas tu $ bhinnasaṅghābhidhāyinām &
pratyekaṃ ca samūho 'sau % samūhiṣu samāpyate // BVaky_3,14.30 //
vyāpārasamudāyasya $ yathādhiśrayaṇādiṣu &
pratyekaṃ jātivad vṛttis % tathā dvandvapadeṣv api // BVaky_3,14.31 //
śauṇḍārdharcapuroḍāśa- $ cchattriṇo 'tra nidarśanam &
te viṣṇumitrā iti ca % bhinneṣu sahacāriṣu // BVaky_3,14.32 //
arthāntarābhidhāyitvaṃ $ tathārthāntaravartinām &
yābhyāṃ caikam anekārthaṃ % tābhyām evāparaṃ padam // BVaky_3,14.33 //
samudāyāntaratvāc ca $ tādṛśo 'rtho na laukikaḥ &
anvayavyatirekābhyāṃ % śāstrārtho 'pi na dṛśyate // BVaky_3,14.34 //
duḥkhā durupapādā ca $ tasmād bhāṣye 'py udāhṛtā &
yugapadvācitā sā tu % vyavahārārtham āśritā // BVaky_3,14.35 //
samudāyam upakramya $ padaṃ tasyāṃ prayujyate &
vibhāgena samākhyāne % tatas tad dvyartham ucyate // BVaky_3,14.36 //
vākye 'pi niyatā dharmāḥ $ ke cid vṛttau dvayos tathā &
te tv abhedena sāmarthya- % mātra evopavarṇitāḥ // BVaky_3,14.37 //
vṛttau viśeṣavṛttitvād $ bhede sāmānyavācitā &
upamānasamāsādau % śyāmādīnām udāhṛtā // BVaky_3,14.38 //
vṛttir anyapadārthe yā $ tasyā vākyeṣv asaṃbhavaḥ &
cārthe dvandvapadānāṃ ca % bhede vṛttir na vidyate // BVaky_3,14.39 //
bhede sati nirādīnāṃ $ krāntādyartheṣv asaṃbhavaḥ &
prāg vṛtter jātivācitvaṃ % na ca gaurakharādiṣu // BVaky_3,14.40 //
krīḍāyā, jīvikāyāś ca $ vākyenāvacanāt tathā &
na nityagrahaṇaṃ yuktaṃ % kauṭilye yaṅvidhau yathā // BVaky_3,14.41 //
nirdhāraṇādiviṣaye $ vyapekṣaiva yataḥ sthitā &
samāsapratiṣedhānāṃ % tato nāsti prayojanam // BVaky_3,14.42 //
vidhibhiḥ pratiṣedhaiś ca $ bhedābhedanidarśanam &
kṛtaṃ dvandvaikavadbhāve % saṅghavṛttyupadeśavat // BVaky_3,14.43 //
sāmarthyam aviśeṣoktam $ api lokavyavasthayā &
vṛttyavṛttyoḥ prayogajñair % vibhaktaṃ pratipattṛbhiḥ // BVaky_3,14.44 //
arthasya vinivṛttatvāl $ lugādi na virudhyate &
ekārthībhāva evātaḥ % samāsākhyā vidhīyate // BVaky_3,14.45 //
vyavasthitavibhāṣā ca $ sāmānye kaiś cid iṣyate &
tathā vākyaṃ vyapekṣāyāṃ % samāso 'nyatra śiṣyate // BVaky_3,14.46 //
tulyaśrutitvāt tattve 'pi $ rājādīnām upāśrite &
vṛttau viśeṣaṇākāṅkṣā- % gamakatvān nivartate // BVaky_3,14.47 //
saṃbandhiśabdaḥ sāpekṣo $ nityaṃ sarvaḥ prayujyate &
svārthavat sā vyapekṣāsya % vṛttāv api na hīyate // BVaky_3,14.48 //
samudāyena saṃbandho $ yesāṃ gurukulādinā &
saṃspṛśyāvayavāṃs te 'pi % yujyante tadvatā saha // BVaky_3,14.49 //
abudhān praty upāyāś ca $ vicitrāḥ pratipattaye &
śabdāntaratvād atyanta- % bhedo vākyasamāsayoḥ // BVaky_3,14.50 //
asamāse samāse ca $ gorathādiṣv adarśanāt &
yuktādināṃ na śāstreṇa % nivṛttyanugamaḥ kṛtaḥ // BVaky_3,14.51 //
śabdāntaratvād yuktādiḥ $ kva cid vākye prayujyate &
praparṇaprapalāśādau % gataśabdaś ca vṛttiṣu // BVaky_3,14.52 //
viśeṣaṇaviśesyatvaṃ $ kaiś cid ekas tathāśrayaḥ &
upāye tattvadarśitvād % iṣyate vṛttivākyayoḥ // BVaky_3,14.53 //
padaṃ yathaiva vṛkṣādi $ viśiṣṭe 'rthe vyavasthitam &
nīlotpalādy api tathā % bhāgābhyāṃ vartate vinā // BVaky_3,14.54 //
śrotriyakṣetriyādināṃ $ na ca vāsiṣṭhagārgyavat &
bhedena pratyayo loke % tulyarūpāsamanvayāt // BVaky_3,14.55 //
saptaparṇādivad bhedo $ na vṛttau vidyate kva cit &
rūḍhyarūḍhivibhāgo 'pi % kriyate pratipattaye // BVaky_3,14.56 //
yā sāmānyāśrayā saṃjñā $ viśeṣaviṣayā ca yā &
bahulagrahaṇān nāsti % pravṛttir ubhayos tayoḥ // BVaky_3,14.57 //
susūkṣmajaṭakeśādau $ samāso 'vayave yadi &
syāt syāt tatrāntaraṅgatvād % bādhako 'vayavasvaraḥ // BVaky_3,14.58 //
samudāyasya vṛttau ca $ naikadeśo vibhāṣyate &
bheda eva vibhāṣāyā % niyato viṣayo yataḥ // BVaky_3,14.59 //
yataś cāviṣayaḥ so 'syās $ tasmān nāsty akṛtārthatā &
abhedaprakrame 'tyantaṃ % bhedānām apasāraṇāt // BVaky_3,14.60 //
mahākaṣṭaśritety evaṃ $ na syād bhedaḥ padatraye &
vṛttāv avayavasyāttvaṃ % yasmān na pratiṣidhyate // BVaky_3,14.61 //
mahāraṇyam atīte tu $ tripadād bhidyate svaraḥ &
yasmāt tatrāntaraṅgatvād % bādhako 'vayavasvaraḥ // BVaky_3,14.62 //
satiśiṣṭabaliyastvāt $ thāthādisvara eva tu &
dvipade tena yagapat % tritayaṃ na samasyate // BVaky_3,14.63 //
yeṣām apūjyamānatvaṃ $ parārthānugamātmake &
viśeṣaṇaviśeṣyatvam % api teṣāṃ na kalpate // BVaky_3,14.64 //
viśeṣaḥ śrūyamāṇo 'pi $ pradhāneṣu guṇeṣu vā &
śabdāntaratvād vākye tu % vṛttau nityaṃ na vidyate // BVaky_3,14.65 //
viśeṣakarmasaṃbandhe $ nirbhukte 'pi kṛtādibhiḥ &
viśeṣanirapekṣo 'nyaḥ % kṛtaśabdaḥ pravartate // BVaky_3,14.66 //
akarmakatve saty evaṃ $ ktāntaṃ bhāvābhidhāyi tat &
tataḥ kriyāvatā kartrā % yogo bhavati karmaṇām // BVaky_3,14.67 //
avigrahā gatādisthā $ yathā grāmādikarmabhiḥ &
saṃbadhyate kriyā tadvat % kṛtapūrvyādiṣu sthitā // BVaky_3,14.68 //
muṇḍisūtrvādayo 'sadbhir $ bhāgair anugatā iva &
vibhaktāḥ kalpitātmāno % dhātavaḥ kuṭṭicarcivat // BVaky_3,14.69 //
putrīyatau na putro 'sti $ viśeṣecchā tu tādṛśī &
vinaiva putrānugamād % yā putre vyavatiṣṭhate // BVaky_3,14.70 //
prāṇair vinā yathā dhārir $ jīvatau prāṇakarmakaḥ &
na cātra dhārir na prāṇā % jīvatis tu kriyāntaram // BVaky_3,14.71 //
tathā vineṣiputrābhyāṃ $ putrīyāyāṃ kriyāntaram &
anvākhyānāya bhedās tu % sadṛśāḥ pratipādakāḥ // BVaky_3,14.72 //
ākṣepāc ca prayoge.na $ viṣayāntaravartinā &
sad apīcchākyacaḥ karma % vākya eva prayujyate // BVaky_3,14.73 //
prasiddhena hṛtaḥ śabdo $ bhāvagarhābhidhāyinā &
abhyāse tulyarūpatvān % na yaṅantaḥ prayujyate // BVaky_3,14.74 //
śabdā yathā vibhajyante $ bhāgair iva vikalpitaiḥ &
anvākhyeyās tathā śāstram % atidūre vyavasthitam // BVaky_3,14.75 //
arthasyānugamaṃ kaṃ cid $ dṛṣṭvaiva parikalpitam &
padaṃ vākye pade dhātur % dhātau bhāgaś ca muṇḍivat // BVaky_3,14.76 //
aviprayogaḥ sādhutve $ vyutpattir anavasthitā &
upāyān pratipattīnāṃ % nābhimanyeta satyataḥ // BVaky_3,14.77 //
yathaiva ḍitthe davatiḥ $ pācake pacatis tathā &
ḍayatiś ca paciś caiva % dvāv apy etāv alaukikau // BVaky_3,14.78 //
prakṛtipratyayāv ūhyau $ padāt tābhyāṃ padaṃ tathā &
anubandhasvarādibhyaḥ % śiṣṭaiḥ śāstraṃ na tān prati // BVaky_3,14.79 //
śāstradṛṣṭis tu śāstrasya $ prāptimātre 'py aniścite &
yujyate pratyavāyena % śāstraṃ cakṣur apaśyatām // BVaky_3,14.80 //
arthāntarābhidhānāc ca $ paurvāparyaṃ na bhidyate &
rājadantāhitāgnyādi- % rājāśvādiṣu sarvathā // BVaky_3,14.81 //
vinaiva pratyayair vṛttau $ ye bhinnārthābhidhāyinaḥ &
gargādayo lukā teṣāṃ % sādhutvam anugamyate // BVaky_3,14.82 //
[so 'yam ity abhisaṃbandhāt $ pratyayena vinā yadi &
bhṛgvādayaḥ prayujyeran % nāpatye niyamo bhavet // BVaky_3,14.83 *//
so 'yam ity abhisaṃbandhe $ liṅgopavyañjanād ṛte &
praṣṭhādiṣu na jāyaiva % niyamena pratīyate // BVaky_3,14.84 //
mānameyābhisaṃbandha- $ viśeṣe 'ṅgīkṛte tathā &
prasthādīnām asādhutvaṃ % taddhitena vinā bhavet // BVaky_3,14.85 //
taddhito yogabhedena $ vākyaṃ vā syād vibhāṣitam &
parimāṇādhike tatra % prathamā śiṣyate punaḥ // BVaky_3,14.86 //
vyatiriktasya sādhutve $ tad eva ca nidarśanam &
yujyate 'ṅgīkṛtādhikyaṃ % tat sarvābhir vibhaktibhiḥ // BVaky_3,14.87 //
śuklādiṣu matublopo $ vyatirekasya darśanāt &
asādhutvanivṛttyarthaṃ % sādhavas te bidādivat // BVaky_3,14.88 //
viśeṣaṇād viśeṣye 'rthe $ tadbhāvābhyuccaye sati &
punaś ca pratisaṃhāre % vṛttim eke pracakṣate // BVaky_3,14.89 //
nimitte pratyayaḥ pūrvo $ nānuprāpto nimittinā &
nimittavati buddheś ca % na nimittasarūpatā // BVaky_3,14.90 //
saṃskārasahitāj jñānān $ nopaślesaḥ smṛter api &
vyāpāre tannimittānāṃ % na grāhyaṃ syāt tathā sthitam // BVaky_3,14.91 //
antaḥkaraṇavṛttau ca $ vyarthā bāhyārthakalpanā &
tasmād anupakāre vā % grāhyaṃ vā na tathā sthitam // BVaky_3,14.92 //
anusyūteva saṃsṛṣṭair $ arthe buddhiḥ pravartate &
vyākhyātāro vibhajyārthāṃs % tān bhedena pracakṣate // BVaky_3,14.93 //
tadātmany avibhakte ca $ buddhyantaram upāśritāḥ &
vibhāgam iva manyante % viśeṣaṇaviśeṣyayoḥ // BVaky_3,14.94 //
abudhān prati vṛttiṃ ca $ vartayantaḥ prakalpitām &
āhuḥ parārthavacane % tyāgābhyuccayadharmatām // BVaky_3,14.95 //
anvayād gamyate so 'rtho $ virodhī vā nivartate &
dvyartham arthāntare vāpi % tatrāhur upasarjanam // BVaky_3,14.96 //
upāyamātraṃ nānātvaṃ $ samūhas tv eka eva saḥ &
vikalpābhyuccayābhyāṃ vā % bhedasaṃsargakalpanā // BVaky_3,14.97 //
vṛttiṃ vartayatām evam $ abudhapratipattaye &
bhinnāḥ saṃbodhanopāyāḥ % puruṣeṣv anavasthitāḥ // BVaky_3,14.98 //
vācikā dyotikā vāpi $ saṃkhyānāṃ vā vibhaktayaḥ &
tadrūpe 'vayave vṛttau % saṃkhyābhedo nivartate // BVaky_3,14.99 //
abhedaikatvasaṃkhyā vā $ tatrānyaivopajāyate &
saṃsargarupaṃ saiṃkhyānām % avibhaktaṃ tad ucyate // BVaky_3,14.100 //
yathauṣadhirasāḥ sarve $ madhuny āhitaśaktayaḥ &
avibhāgena vartante % tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,14.101 //
bhedānāṃ vā parityāgāt $ saṃkhyātmā sa tathāvidhaḥ &
vyāpārāj jātibhāgasya % bhedāpohena vartate // BVaky_3,14.102 //
agṛhītaviśeṣeṇa $ yathā rūpeṇa rūpavān &
prakhyāyate na śuklādi- % bhedarūpas tu gṛhyate // BVaky_3,14.103 //
bhedarūpasamāveśe $ tathā saty avivakṣite &
bhāgaḥ prakāśitaḥ kaś cic % chāstre 'ṅgatvena gṛhyate // BVaky_3,14.104 //
saṃkḥyāsāmānyarūpeṇa $ tadā so 'mśaḥ pratīyate &
arthasyānekaśaktitve % śabdair niyataśaktibhiḥ // BVaky_3,14.105 //
avyayānāṃ ca yo dharmo $ yaś ca bhedavatāṃ kramaḥ &
abhinnavyapadeśārham % antarālaṃ tad etayoḥ // BVaky_3,14.106 //
alukaś caikavadbhāvas $ tasmin sati na śiṣyate &
sa ca goṣucarādīnāṃ % dharmo 'sti vacanāntare // BVaky_3,14.107 //
jātau dvivacanābhāvāt $ tad vṛttiṣu na vidyate &
pratyākhyāne tu yogasya % dravye goṣucarādayaḥ // BVaky_3,14.108 //
āśrayād bhedavattāyāḥ $ sarvabhedasamanvayaḥ &
dravyābhidhānapakṣo 'pi % jātyākhyāyāṃ na vidyate // BVaky_3,14.109 //
sarvadravyagatiś caivam $ ekaśeṣaś ca nocyate &
pratyākhyāte 'nyathā sūtre % bhinnadravyagatir bhavet // BVaky_3,14.110 //
vṛttau yo yuktavadbhāvo $ varaṇādiṣu śiṣyate &
abhedaikatvasaṃkhyāyāṃ % godau tatra na sidhyati // BVaky_3,14.111 //
prāg vṛtter yuktavadbhāve $ ṣaṣṭhī bhedāśrayā bhavet &
vṛttau saṃkhyāviśeṣāṇāṃ % tyāgād bhedo nivartate // BVaky_3,14.112 //
vidyamānāsu saṃkhyāsu $ ke cit saṃkhyāntaraṃ viduḥ &
abhedākhyam upagrāhi % vṛttau tac copajāyate // BVaky_3,14.113 //
vyāpāraṃ yāti bhedākhyais $ tat svair avayavaiḥ kva cit &
ātmā bhedānapekṣo 'sya % kva cid eti nimittatām // BVaky_3,14.114 //
dāsyāḥ patir iti vyakto $ godāv iti ca dṛśyate &
vyāpārabhedaḥ saṃkhyāyās % tasmād eva vyavasthitaḥ // BVaky_3,14.115 //
dvyādināṃ ca dviputrādau $ bāhyo bhedo nivartate &
vibhaktivācyaḥ svārthatvān % nimittaṃ tv avatiṣṭhate // BVaky_3,14.116 //
dvitvopasarjane saṅghe $ dviśabdas tatra vartate &
so 'yam ity abhisaṃbandhād % ubhaśabde na tat tathā // BVaky_3,14.117 //
ubhayas tatra tulyārtho $ vṛttau nityaṃ prayujyate &
sūtre 'pi nityagrahaṇaṃ % tadartham abhidhīyate // BVaky_3,14.118 //
āpi ke cāparārthatvān $ nābheda upajāyate &
ubhe iti tataḥ svārthe % bhede vṛttiḥ prayujyate // BVaky_3,14.119 //
strītvābhidhānapakṣe 'pi $ guṇabhāvaviparyayaḥ &
svabhāvād aparārthatvāt % tatra bhedo na hīyate // BVaky_3,14.120 //
tasmād dvivacanāṭ ṭāpaś $ cobhayo 'nyatra dṛśyate &
pratyayaṃ tayapaṃ hitvā % nāsty uttarapade punaḥ // BVaky_3,14.121 //
prāptiḥ pragṛhyasaṃjñāyā $ na syāt pratyayalakṣaṇāt &
kumāryagāre na hy asti % samāso vacanāntare // BVaky_3,14.122 //
ekadvayor yañādināṃ $ vibhāṣā luṅ na kalpate &
yauṣmākas tāvakaś ceti % bhedābhāvān na sidhyati // BVaky_3,14.123 //
dṛṣṭo gārgyatare bhedas $ tathā gargatarā iti &
yuṣmatpitā tvatpiteti % tathādeśau vyavasthitau // BVaky_3,14.124 //
upādhibhūtā yā saṃkhyā $ prakṛtau samavasthitā &
ādeśaiḥ samjnayā vāpi % vibhaktyā vyajyate vinā // BVaky_3,14.125 //
śaurpike māsajāte ca $ parimāṇaṃ svabhāvataḥ &
upādhibhūtām āśritya % saṃkhyāṃ bhedena vartate // BVaky_3,14.1.26 //
vayasvini paricchedaḥ $ krīte cāpi na gamyate &
iṣṭo 'bhedād ṛte tatra % patimāṇam anarthakam // BVaky_3,14.127 //
bhinnasyābhedavacanāt $ prasthādibhyaḥ śaso vidhiḥ &
taddharmatvād abhedāt tu % ghaṭādibhyo na dṛśyate // BVaky_3,14.128 //
śrūyate vacanaṃ yatra $ bhāvas tatra viśiṣyate &
nivartate yad vacanaṃ % tasya bhāvo na vidyate // BVaky_3,14.129 //
kāryaṃ sattāśrayaṃ śāstrād $ apravṛttir adarśanam &
vākye dṛṣṭaṃ yad atyantam % abhāvas tasya vṛttiṣu // BVaky_3,14.130 //
samjñāviṣayabhedārthaṃ $ prasaktādarśanaṃ smṛtam &
śrūyamānaṃ tu vacanaṃ % viśiṣṭam upalabhyate // BVaky_3,14.131 //
abhāvo vā luko yatra $ rūpavān vā vidhīyate &
vyabhicārān nimittasya % tatrāsādhuḥ prasajyate // BVaky_3,14.132 //
bhedaḥ saṃkhyāviśeṣo vā $ vyākhyāto vṛttivākyayoḥ &
sarvatraiva viśeṣas tu % nāvaśyaṃ tādṛśo bhavet // BVaky_3,14.133 //
āteś ca bhedahetutvān $ na liṅgena viśeṣyate &
pradhānaṃ mṛgadugdhādau % gārgīputre na sa kramaḥ // BVaky_3,14.134 //
abhede liṅgasaṃkhyābhyāṃ $ yogāc chuklaṃ paṭā iti &
prasakte śāstram ārabdhaṃ % siddhaye liṅgasaṃkhyayoḥ // BVaky_3,14.135 //
parārthaṃ śeṣabhāvaṃ yo $ vṛttiṣu pratipadyate &
guṇo viśeṣaṇatvena % sa sūtre vyapadiśyate // BVaky_3,14.136 //
śabdāntaratvād vākyeṣu $ viśeṣā yady api śrutāḥ &
vṛtter abhinnarūpatvāt % teṣu vṛttir na vidyate // BVaky_3,14.137 //
rūpāc ca śabdasaṃskāraḥ $ sāmānyaviṣayo yataḥ &
tasmāt tadāśrayaṃ liṅgaṃ % vacanaṃ ca prasajyate // BVaky_3,14.138 //
saliṅgaṃ ca sasaṃkhyaṃ ca $ tato dravyābhidhāyinā &
saṃbadhyate padaṃ tatra % tayor bhinnā śrutir bhavet // BVaky_3,14.139 //
bhāvino bahiraṅgasya $ vacanād āśrayasya ye &
liṅgasaṃkhye guṇānāṃ te % sūtreṇa pratipādite // BVaky_3,14.140 //
viśeṣavṛtter api ca $ rūpābhedād alakṣitaḥ &
yasmād viśeṣas tenātra % bhedakāryaṃ na kalpate // BVaky_3,14.141 //
viśeṣa eva sāmānyaṃ $ viśesād bhidyate yataḥ &
abhedo hi viśeṣāṇām % āśrito vinivartakaḥ // BVaky_3,14.142 //
yad yad āśrīyate tat tad $ anyasya vinivartakam &
bhedābhedavibhāgas tu % sāmānye na nirūpyate // BVaky_3,14.143 //
apoddhāraś ca sāmānyam $ iti tasyopakārinaḥ &
nimittāvastham evātas % tat svadharmeṇa gṛhyate // BVaky_3,14.144 //
anirdhāritadharmatvād $ bhedā eva vikalpitāḥ &
nimittair vyapadiśyante % sāmānyākhyāviśesitāḥ // BVaky_3,14.145 //
yadā tu vyapadiśyete $ liṅgasaṃkhye svabhāvataḥ &
prayogeṣv eva sādhutvaṃ % vākye prakramyate tadā // BVaky_3,14.146 //
tatra prayogo 'niyato $ guṇānām āśrayaiḥ saha &
sāmānyaṃ yat tad atyantaṃ % tatraiva samavasthitam // BVaky_3,14.147 //
na gotvaṃ śābaleyasya $ gaur iti vyapadiśyate &
śuklatvaṃ bāhuleyasya % śukla ity apadiśyate // BVaky_3,14.148 //
vyatireke ca saty evaṃ $ matupaḥ śravanaṃ bhavet &
lug anvākhyāyate tasmād % rasādibhyaś ca nāsti saḥ // BVaky_3,14.149 //
yat so 'yam iti saṃbandhād $ rūpābhedena vartate &
śuklādivat tato lopas % tad rasādau na vidyate // BVaky_3,14.150 //
āveśo liṅgasaṃkhyābhyāṃ $ kva cin mañcādivat sthitah &
so 'yam ity abhisaṃbandhe % sa prasthādau na vidyate // BVaky_3,14.151 //
liṅgam liṅgaparityāge $ sūtraṃ pratyayaśāsanam &
so 'yam ity abhisaṃbandhāt % puṃśabde stryabhidhāyini // BVaky_3,14.152 //
āśraye liṅgasaṃkhyābhyām $ āśritaṃ vyapadiśyate &
viśeṣaṇānāṃ cājāter % iti śāstravyavasthayā // BVaky_3,14.153 //
nimittānuvidhāyitvād $ ye dharmā bhedahetuṣu &
ta āśraye 'pi vidyanta % iti buddhir nivartyate // BVaky_3,14.154 //
ākhyāyate ca śāstreṇa $ lokarūḍhā svabhāvataḥ &
nimittatulyā godādau % pravṛttir liṅgasaṃkhyayoḥ // BVaky_3,14.155 //
haritakyādiṣu vyaktiḥ $ saṃkhyā khalatikādiṣu &
manuṣyalubviśeṣāṇām % abhidheyāśrayaṃ dvayam // BVaky_3,14.156 //
jātiprayoge jātyā cet $ saṃbandham upagacchati &
viśeṣaṇaṃ tato dharmāñ % jātes tat pratipadyate // BVaky_3,14.157 //
lubante saṃnipatitaṃ $ jāter anyad viśeṣaṇam &
lubantasya pradhānatvāt % taddharmair vyapadiśyate // BVaky_3,14.158 //
nañsamāsabahuvrīhi- $ dvandvastryatiśayeṣu ye &
bhedā bhāṣyānusāreṇa % vācyās te liṅgasaṃkhyayoḥ // BVaky_3,14.159 //
yadi ṣaṣṭhīdvitīyāntān $ nikṛṣṭāt tamabādayaḥ &
nyakkāriṇi syur utkṛṣṭe % prakṛteḥ syād viliṅgatā // BVaky_3,14.160 //
kālyāṃ kālād dvitīyāntāt $ kāle kālyās tarab bhavet &
nyakkāriṇi tathā gārgye % gargebhyaḥ pratyayo bhavet // BVaky_3,14.161 //
nyakkartṛṣu ca gargeṣu $ gārgyāt syāt tac ca neṣyate &
kumāryāḥ svārthike ṅīp syāt % prakṛtyartho hi nādhikaḥ // BVaky_3,14.162 //
ṣaṣṭhyantād adhike tasmād $ guṇe svāśrayavartini &
utkṛṣṭasamavetāyāṃ % kriyāyāṃ vā vidhīyate // BVaky_3,14.163 //
upāttaṃ ca prakṛtyartho $ dravyam evāśrayas tayoḥ &
so 'yam ity abhisaṃbandhād % abhedena pratīyate // BVaky_3,14.164 //
rūpābhedāc ca tad dravyam $ ākāṅkṣāvat pratīyate &
viśeṣair bhinnarūpais tad % āśrayair iva yujyate // BVaky_3,14.165 //
bhinnarūpesu yal liṅgaṃ $ viśeṣesu vyavasthitam &
saṃkhyā ca tābhyām dravyātmā % so 'bhinno vyapadiśyate // BVaky_3,14.166 //
āśrayaḥ samavāyi ca $ nimittaṃ liṅgasaṃkhyayoḥ &
kartṛsthabhāvakaḥ śetir % ato bhāṣya udāhṛtaḥ // BVaky_3,14.167 //
nimittam āśrayatvena $ gṛhyeta yadi sādhanam &
karmāpadiṣṭayoḥ prāptis % tatra syāl liṅgasaṃkhyayoḥ // BVaky_3,14.168 //
śāstre nimittabhāvena $ samudāyād apoddhṛtaḥ &
stryarthas tasyecchayā yogaḥ % prakṛtyā pratyayena vā // BVaky_3,14.169 //
strīśabdo guṇaśabdatvāt $ tulyadharmā sitādibhiḥ &
guṇamātre prayujyeta % saṃstyānavati vāśraye // BVaky_3,14.170 //
stryarthaḥ saṃstyānavad dravyaṃ $ prakṛtyarthaś ca yady asau &
dravyopalakṣaṇārthatvaṃ % saṃstyānasya tathā sati // BVaky_3,14.171 //
saṃstyānena kva cid dravyaṃ $ dṛṣṭaṃ yady upalakṣitam &
anaṅgīkṛtasaṃstyānāt % tadvṛtteḥ pratyayo bhavet // BVaky_3,14.172 //
bhūtādayaḥ ṣaḍākhyāś ca $ saṃstyānenopalakṣite &
brāhmaṇyādau yadā vṛttās % tebhyaḥ syuḥ pratyayās tadā // BVaky_3,14.173 //
tadvanto hi pradhānatvāt $ pratyayāṇām prayojakāḥ &
sāmānādhikaraiṇye 'pi % tasmāṭ ṭābādisaṃbhavaḥ // BVaky_3,14.174 //
guṇamātrābhidhāyitvaṃ $ strīśabde varṇyate yadā &
prakṛtyarthaś ca saṃstyānaṃ % svārthikāḥ pratyayās tadā // BVaky_3,14.175 //
saṃstyāne kevale vṛttiḥ $ prakṛtīnām na vidyate &
tadāviṣṭe tato dravye % gṛhyante samavasthitāḥ // BVaky_3,14.176 //
upakāri ca saṃstyānaṃ $ yeṣu śabdeṣv apekṣitam &
tebhyaṣ ṭābādayas tac ca % bhūtādiṣv avivakṣitam // BVaky_3,14.177 //
saṃstyānaṃ pratyayasyārthaḥ $ śuddham āśrīyate yadā &
tadā dvivacanāneka- % pratyayatvaṃ na sidhyati // BVaky_3,14.178 //
jātiś cet strītvam evāsau $ bhedo 'nyatrāvivakṣitaḥ &
yasmād bhinnair api dravyais % tad ekaṃ sad viśiṣyate // BVaky_3,14.179 //
mātrāṇām hi tirobhāve $ parimāṇam na vidyate &
kumārya iti tena syāt % kumāryāṃ bhedasaṃbhavāt // BVaky_3,14.180 //
jātisaṃkhyāsamāhārair $ yathaiva sahacāriṇi &
dravye kriyāḥ pravartanta % ekātmatve vyapekṣite // BVaky_3,14.181 //
mūrtibhyo mūrtidharmāṇām $ tathābhedasya darśanāt &
sāmānādhikaraṇyaṃ ca % kriyāyogaś ca kalpate // BVaky_3,14.182 //
sāmānādhikaraṇye tu $ matublopād apekṣite &
luk taddhitalukīti syāl % luk tatrāpy upalakṣaṇam // BVaky_3,14.183 //
kesāṃ cit tyaktabhedeṣu $ dravyeṣv eva vidhīyate &
saṃstyānavatsu ṭābādir % abhedena samanvayāt // BVaky_3,14.184 //
sāmānyabhūto dravyātmā $ paricchinnaparigrahaḥ &
kriyābhir yujyate bhedair % bhāgaśaś cāvatiṣṭhate // BVaky_3,14.185 //
śuklādiṣv āśrayadravyaṃ $ prādhānyenābhidhīyate &
strītvaṃ tu pratyayārthatvād % abhidhāviṣayo yataḥ // BVaky_3,14.186 //
so 'yam ity abhisaṃbandhād $ āśrayaṃ pratipadyate &
strītvaṃ svabhāvasiddho vā % guṇabhāvaviparyayaḥ // BVaky_3,14.187 //
sākāṅkṣatvād guṇatvena $ sāmānyaṃ vopadiśyate &
vyaktīnām ātmadharmo 'sāv % ekaprakhyānibandhanaḥ // BVaky_3,14.188 //
evambhūtā ca sāvasthā $ bhāgabhedaparigrahe &
kṛte buddhyaiva bhedānām % āśrayatve ca kalpite // BVaky_3,14.189 //
niskṛṣṭeṣv api bhedeṣu $ vyaktirūpāśraye tataḥ &
liṅgapratyavamarśena % liṅgasaṃkhye prapadyate // BVaky_3,14.190 //
antarena caśabdasya $ prayogaṃ dvandvabhāvinām &
aviśiṣṭārthavṛttitvaṃ % rūpābhedāt pratīyate // BVaky_3,14.191 //
vikalpavati vā vṛttir $ nivartye 'tha samuccite &
teṣām ajñātaśaktīnāṃ % dyotakena niyamyate // BVaky_3,14.192 //
vṛttau viśiṣṭarūpatvāc $ caśabdo vinivartate &
arthabhede 'pi sārūpyāt % tac cārthenāpadiśyate // BVaky_3,14.193 //
casya cāsattvabhūto 'rthaḥ $ sa evāśriyate yadi &
taddharmatvaṃ tato dvandve % cādiṣv arthakṛtaṃ hi tat // BVaky_3,14.194 //
cārthaḥ śabde kva cid bhedāt $ kathaṃ cit samavasthitaḥ &
dyotakāś cādayas tasya % vaktā dvandvas tu tadvatām // BVaky_3,14.195 //
vikalpādyabhidheyasya $ cārthasyānyapadārthatā &
dyotakatvān na kalpeta % tasmāt sad upalakṣyate // BVaky_3,14.196 //
tatra svābhāvikaṃ liṅgaṃ $ śabdadharme vyapekṣite &
śabdaḥ kaś cit tam evārthaṃ % kathaṃ cit pratipadyate // BVaky_3,14.197 //
śabdād arthāḥ pratāyante $ sa bhedānāṃ vidhāyakaḥ &
anumānaṃ vivakṣāyāḥ % śabdād anyan na vidyate // BVaky_3,14.198 //
samuccitaḥ syād dvandvārtho $ guṇabhūtasamuccayaḥ &
samuccayo vāpi bhaved % guṇabhūtasamuccitaḥ // BVaky_3,14.199 //
samuccitasya prādhānye $ liṅgasaṃkhye svabhāvataḥ &
samuccayasya prādhānye % śāstraṃ syāt pratipādakam // BVaky_3,14.200 //
samuccayavato 'rthasya $ prādhānye 'py apare viduḥ &
nimittānuvidhāyitvād % asiddhim liṅgasaṃkhyayoḥ // BVaky_3,14.201 //
samuccayo nimittaṃ cet $ syān nimittānuvartanam &
anvayavyatirekābhyāṃ % cārtho dvandvanibandhanaḥ // BVaky_3,14.202 //
samuccitanimittatve $ cārthasyāpagame 'pi vā &
svabhāvasiddhe dvandvasya % liṅgasaṃkhye vyavasthite // BVaky_3,14.203 //
padāntarasthasyārthasya $ dyotakatvān na yujyate &
nipāto liṅgasaṃkhyābhyāṃ % dvandvas tv arthasya vācakaḥ // BVaky_3,14.204 //
nimittānuvidhāne ca $ dravyadharmānapekṣaṇāt &
guṇapradhānabhāvena % kriyāyogo na kalpate // BVaky_3,14.205 //
yasya nāsti kriyāyogaḥ $ svatantro 'sau na vidyate &
artho dvandvasya tatra syād % upādānam anarthakam // BVaky_3,14.206 //
samuccayavato 'rthasya $ vācako nānuvartate &
nimittam api cāsyārthaḥ % svadharmair yujyate tataḥ // BVaky_3,14.207 //
bāhyo nāsty āśrayo dvandve $ viśeṣau tatra hi śrutau &
samuccayas tadādhāras % taddharmair vyapadiśyate // BVaky_3,14.208 //
yo vāvayavabhedābhyāṃ $ bhedavadbhyām ivānvitaḥ &
ekaḥ samūho dharmān sa % bhāgayoḥ pratipadyate // BVaky_3,14.209 //
ekaś ca dvyātmako 'rtho 'sau $ bhedābhedasamanvitaḥ &
yau bhedāv āśritas tatsthe % liṅgasaṃkhye prapadyate // BVaky_3,14.210 //
yathā svaśabdābhihite $ caitrārthe na prayujyate &
caitraśabdo bahuvrihāv % aprayogas tathā bhavet // BVaky_3,14.211 //
yathā gaur iti śuklāder $ abhidhānaṃ na vidyate &
evaṃ yasyābhisaṃbandho % gobhis tāvat pratīyate // BVaky_3,14.212 //
saṃbandhī niyato rūḍhaś $ citrāṇāṃ na ca vidyate &
gavāṃ yathā vajrapāṇis % tryakṣe vā 'pi vyavasthitaḥ // BVaky_3,14.213 //
śabdāntaratvād vākyeṣu $ viśeṣā yady api śrutāḥ &
vṛttiśabdo 'nya evāyaṃ % sāmānyasyābhidhāyakaḥ // BVaky_3,14.214 //
agor acitragoś caiva $ rūpabhedān nivartakaḥ &
na citragur viśeṣāṇāṃ % rūpābhedāt tu vācakaḥ // BVaky_3,14.215 //
yathā citragur ity etat $ prayukte na prayujyate &
evaṃ yadi syāt sāmānyaṃ % tasya na syāt pratiśrutiḥ // BVaky_3,14.216 //
sarvādayo viśeṣās tu $ pradeśānāṃ nivartakāḥ &
yathā pradeśāḥ sāmānya- % pradeśāntarabādhakāḥ // BVaky_3,14.217 //
vibhaktyarthābhidhānād vā $ ṣaṣṭhī nānuprayujyate &
dravyasyānabhidhānāt tu % tacchabdo 'nuprayujyate // BVaky_3,14.218 //
sāmānādhikaraṇyaṃ cen $ matublopāt prakalpate &
matupo 'pi tadarthatvād % anavasthā prasajyate // BVaky_3,14.219 //
saṃbandhasya ca saṃbandī $ saṃbandho 'nyaḥ prasajyate &
vibhaktyarthapradhāne ca % kriyāyogo na kalpate // BVaky_3,14.220 //
vibhaktyarthapradhānatvāt $ tatas tatreti na kriyā &
dṛśyādiḥ karmakartrādi- % nimittatvāya kalpate // BVaky_3,14.221 //
antarbhavec ca saṃbandhaḥ $ prādhānyābhihitaḥ katham &
sa prātipadikārthaś ca % tathābhūtaḥ kathaṃ bhatvet // BVaky_3,14.222 //
asaṃbhavāt tu saṃbandhe $ saṃbandhasahacāriṇi &
jātisaṃkhyāsamāhāra- % kāryāṇām iva saṃbhavaḥ // BVaky_3,14.223 //
so 'yam ity abhisaṃbandhād $ viśiṣṭāśrayavācinām &
śuklādival liṅgasaṃkhye % śāstrārambhād bhaviṣyataḥ // BVaky_3,14.224 //
bhedena tu vivakṣāyāṃ $ sāmānye vā vivakṣite &
saliṅgasya sasaṃkhyasya % padārthasyāgatir bhavet // BVaky_3,14.225 //
sādhutvaṃ na vibhaktyartha- $ mātre vṛttasya dṛśyate &
kṛtsnārthavṛtteḥ sādhutvam % ity arthagrahaṇaṃ kṛtam // BVaky_3,14.226 //
so 'yam ity abhisaṃbandhād $ dravyavṛttir ayaṃ yadā &
saliṅgasya sasaṃkhyasya % tadā sādhutvam ucyate // BVaky_3,14.227 //
antarbhūtavibhaktyarthe $ ṣaṣṭhī na śrūyate yathā &
tathāśrutiḥ prasajyeta % liṅgasaṃkhyābhidhāyinām // BVaky_3,14.228 //
sādharmyam avyayena syād $ bahuvrīhes tathā sati &
liṅgasaṃkhyānimittasya % saṃskārasyāpavartanāt // BVaky_3,14.229 //
prayuktena ca saṃbandhāc $ caitrādiśravanaṃ bhavet &
vinā vibhaktyā saṃbandho % vibhaktyā vidyate vinā // BVaky_3,14.230 //
abhidhāne 'pi saṃkhyāyāḥ $ saṃkhyātvaṃ na nivartate &
ṣaṣṭhyarthasyābhidhāne tu % syāt prātipadikārthatā // BVaky_3,14.231 //
anuprayogasiddhyarthaṃ $ na vibhaktyarthakalpanā &
vastvantaram upakṣiptam % iti ke cit pracakṣate // BVaky_3,14.232 //
saṃbandibhir viśiṣṭānām $ saṃbandhānāṃ nimittatā &
saṃbandhair vā viśiṣṭānāṃ % tadvatāṃ syān nimittatā // BVaky_3,14.233 //
ke cit saṃyogino daṇḍād $ viṣāṇāt samavāyinaḥ &
tadvati pratyayān āhur % bahuvrīhiṃ tathaiva ca // BVaky_3,14.234 //
bhinnaṃ saṃbandhibhedena $ saṃbandham apare viduḥ &
nimittaṃ sa vibhaktyarthaḥ % samāsenābhidhīyate // BVaky_3,14.235 //
pradhānam anyārthatayā $ bhinnaṃ svair upasarjanaiḥ &
nimittam abbidheyaṃ vā % sarvapaścād apekṣyate // BVaky_3,14.236 //
svāmini vyatirekaś ca $ vākye yady api dṛśyate &
prādhānya eva tasyeṣṭo % bahuvrīhir vivakṣite // BVaky_3,14.237 //
gavāṃ viśeṣaṇatvena $ yadā tadvān pravartate &
asyaitā iti tatrārthe % bahuvrīhir na vidyate // BVaky_3,14.238 //
yadā pratyavamarśas tu $ tāsāṃ svāmī gavām iti &
gobhis tadābhisaṃbandho % nimittatvāya kalpate // BVaky_3,14.239 //
apekṣamānaḥ saṃbandhaṃ $ rūḍhitvasya nivṛttaye &
nimittānuvidhāyitvāt % taddharmārthaḥ prasajyate // BVaky_3,14.240 //
nānā citrā iti yathā $ nimittam anurudhyate &
nānābhūte 'pi vṛttaḥ san % bahuvrīhis tathā bhavet // BVaky_3,14.241 //
saṃbandhini nimitte tu $ dravyadharmo na hīyate &
liṅgābhāvo hi liṅgasya % virodhitvena vartate // BVaky_3,14.242 //
saṃkhvāvāṃl liṅgavāmś cārtho $ 'bhinnadharmā, nimittataḥ &
āsanna eva dravyatvāt % taddharmair na virudhyate // BVaky_3,14.243 //
vibhaktyarthena cāviṣṭaṃ $ śuddhaṃ ceti dvidhā sthitam &
dravyaṃ śuddhasya yo dharmaḥ % sa na syād anyadharmaṇaḥ // BVaky_3,14.244 //
dravyamātrasya nirdeśe $ bhedo 'yam avivakṣitaḥ &
granthe pūrvatra bhedas tu % dvitīye 'nupradarśitaḥ // BVaky_3,14.245 //
dravyasya grahaṇaṃ cātra $ liṅgasaṃkhyāviśeṣaṇam &
dravyāśritatvaṃ hi tayos % tato 'nyasya na sidhyataḥ // BVaky_3,14.246 //
saṃbandhibhinnasaṃbandha- $ parichinne pravartate &
samāso dravyasāmānye % viśiṣṭārthānupātini // BVaky_3,14.247 //
dravyadharmānatikrānto $ bhedadharmeṣv avasthitaḥ &
bhaviṣyadāśrayāpekṣe % liṅgasaṃkhye prapadyate // BVaky_3,14.248 //
śāstrapravṛttibhede 'pi $ laukiko 'rtho na bhidyate &
nañsamase yatas tatra % trayaḥ pakṣā vicāritāḥ // BVaky_3,14.249 //
śabdāntare 'pi caikatvam $ āśrityaivaṃ vicāraṇā &
abrahmaṇādiṣu nañaḥ % prayogo na hi vidyate // BVaky_3,14.250 //
prāk samāsāt padārthānāṃ $ nivṛttir dyotyate nañā &
svabhāvato nivṛttānāṃ % rūpābhedād alakṣitā // BVaky_3,14.251 //
brāhmaṇādisthayā vākyeṣv $ ākhyātapadavācyayā &
kriyayā yasya saṃbandho % vṛttis tasya na vidyate // BVaky_3,14.252 //
pācakādipadasthā cen $ nañā saṃbadhyate kriyā &
tatra sattānupādānāt % tripakṣī nopapadyate // BVaky_3,14.253 //
sattayaivābhisaṃbandho $ yadi sarvatra kalpyate &
asann iti samāse 'smin % sattānyā parikalpyatām // BVaky_3,14.254 //
ktvānte ca tumunante ca $ nañsamāse na dṛśyate &
viśeṣaṇaviśeṣyatvaṃ % nañāsattābhidhāyinā // BVaky_3,14.255 //
kriyāyāḥ sādhanādhāra- $ sāmānye nañ vyavasthitaḥ &
tato viśiṣṭair ādhārair % yujyate brāhmaṇādibhiḥ // BVaky_3,14.256 //
vṛttau yathā gatādyartham $ upādāya nirādayaḥ &
yujyante sādhanādhārair % nañsamāse 'pi sa kramaḥ // BVaky_3,14.257 //
tatrāsati naño vṛtter $ brāhmaṇakṣatriyādibhiḥ &
viśeṣaṇaviśeṣyatvaṃ % kalpyate kubjakhañjavat // BVaky_3,14.258 //
kāmacāre ca saty evam $ asataḥ syāt pradhānatā, &
guṇatvam itareṣāṃ ca % teṣāṃ vā syāt pradhānatā // BVaky_3,14.259 //
prādhānyenāśritāḥ pūrvaṃ $ śruteḥ sāmānyavṛttayaḥ &
viśeṣa eva prakrāntā % brāhmaṇakṣatrivādavaḥ // BVaky_3,14.260 //
yathā gaurādibhis teṣām $ avacchedo vidhīyate &
asatāpy anabhivyaktaṃ % tādātmyaṃ vyajyate tathā // BVaky_3,14.261 //
yathā sattābhidhānāya $ sann arthaḥ parikalpyate &
tathāsattābhidhānāya % nirupākhyo 'pi kalpate // BVaky_3,14.262 //
kṣatriyādau padaṃ kṛtvā $ buddhiḥ sattāntarāśrayā &
jātyā bhinnāṃ tataḥ sattāṃ % prasaktām apakarṣati // BVaky_3,14.263 //
abhāva iti bhāvasya $ pratiṣedhe vivakṣite &
sopākhyatvam anāśritya % pratiṣedho na kalpate // BVaky_3,14.264 //
anekadharmavacanāḥ $ śabdāḥ saṅghābhidhāyinaḥ &
ekadeśeṣu vartante % tulyarūpāḥ svabhāvataḥ // BVaky_3,14.265 //
yathaikadeśakaraṇāt $ kṛta itv abhidhīyate &
akṛtaś ceti saṃghātaḥ % sa evābrāhmaṇe kramaḥ // BVaky_3,14.266 //
brāhmaṇo 'brāhmaṇas tasmād $ upanyāsāt prasajyate &
akṛte vā kṛtāsaṅgād % aviśiṣṭaṃ kṛtākṛtāt // BVaky_3,14.267 //
amukhyasaṃbhave tatra $ mukhyasya vinivṛttaye &
śāstrānvākhyānasamaye % nañ prayukto viśeṣakaḥ // BVaky_3,14.268 //
padārthānupaghātena $ dṛśyate 'nyaviśeṣaṇam &
atha jātimato 'rthasya % kaś cid dharmo nivartitaḥ // BVaky_3,14.269 //
avaśyaṃ brāhmaṇe kaś cit $ kva cid dharmo na vidyate &
viśeṣāvacanāt tatra % nañaḥ śrutir anarthikā // BVaky_3,14.270 //
aviśiṣṭasya paryāyo $ nañviśiṣṭaḥ prasajyate &
anvākhyānād dhi sādhutvam % evaṃbhūte pratīyate // BVaky_3,14.271 //
padārthānupaghātena $ yady apy atra viśeṣaṇam &
upacārasato 'rthasya % sāvasthā dyotyate nañā // BVaky_3,14.272 //
viśeṣyeṣu yathābhūtaḥ $ padārthaḥ samavasthitaḥ &
tathābhūte tathābhāvo % gamyate bhedahetubhiḥ // BVaky_3,14.273 //
nivṛtte 'vayavas tasmin $ padārthe vartate katham &
nānimittā hi śabdasya % pravṛttir upapadyate // BVaky_3,14.274 //
ārāc chabdavad ekasya $ viruddhe 'rthe svabhāvataḥ &
śabdasya vṛttir yady asti % nañaḥ śrutir anarthikā // BVaky_3,14.275 //
atha svabhāvo vacanād $ anvākhyeyatvam arhati &
tad vācyam aprasiddhatvān % nañārtho vinivartyate // BVaky_3,14.276 //
yady apy ubhayavṛttitvaṃ $ pradhānaṃ tu pratīyate &
prasthānaṃ gamyate śuddhe % tadarthe 'pi na tiṣṭhatau // BVaky_3,14.277 //
kimartham atathābhūte $ 'sati mukhyārthasaṃbhave &
bhede brāhmaṇaśabdasya % vṛttir abhyupagamyate // BVaky_3,14.278 //
ayaṃ padārtha etasmin $ kṣatriyādau na vidyate &
iti tadvacanaḥ śabdaḥ % pratyayāya prayujyate // BVaky_3,14.279 //
buddher viṣayatāṃ prāpte $ śabdād arthe pratīyate &
pravṛttir vā nivṛttir vā % grutyā hy artho 'nusajyate // BVaky_3,14.280 //
asamyagupadeśād vā $ nimittāt saṃśayasya vā &
śabdapravṛttir na tv asti % loṣṭādiṣu viparyayāt // BVaky_3,14.281 //
anekasmād asa iti $ prādhānye sati sidhyati &
sāpekṣatvaṃ pradhānānām % evaṃ yuktaṃ tvatalvidhau // BVaky_3,14.282 //
ekasya ca pradhānatvāt $ tadviśeṣaṇasaṃnidhau &
pradhānadharmāvyāvṛttir % ato na vacanāntaram // BVaky_3,14.283 //
pradhānam atra bhedyatvād $ ekārtho vikṛto nañā &
hitvā svadharmān vartante % dvyādayo 'py ekatāṃ gatāḥ // BVaky_3,14.284 //
brāhmaṇatvaṃ yathāpannā $ nañyuktāḥ kṣatriyādayaḥ &
dvitvādiṣu tathaikatvaṃ % nañyogād upacaryate // BVaky_3,14.285 //
ekatvayogam āsādya $ sa dharmaḥ pratiṣidhyate &
dvyādibhyas teṣu tacchabdo % vartate brāhmaṇādivat // BVaky_3,14.286 //
āviṣṭasaṃkhyo vākye 'sau $ yathā dvyādau prayujyate &
vṛttau tasya pradhānatvāt % sā saṃkhyā na nivartate // BVaky_3,14.287 //
pratiṣedhyo yathābhūtas $ tathābhūto 'nuṣajyate &
vacanāntarayoge hi % na so 'rthaḥ pratiṣidhyate // BVaky_3,14.288 //
aśukla iti kṛṣṇādir $ yathārthaḥ saṃpratīyate &
saṃkhyāntaraṃ tathāneka % ity atrāpy abhidhīyate // BVaky_3,14.289 //
kriyāprasaṅgāt sarveṣu $ karmasv aṅgīkṛteṣu ca &
ekasmin pratiṣiddhe 'pi % prāptam anyat pratīyate // BVaky_3,14.290 //
kriyāśrutiś ca prakrānte $ prasajyapratiṣedhane &
paryudāse tu niyataṃ % saṃkhyeyāntaram ucyate // BVaky_3,14.291 //
dhātvarthaḥ karmaviṣayo $ vyapadiṣṭaḥ svasādhanaiḥ &
arthāt sarvāṇi karmāṇi % prāg ākṣipyāvatiṣṭhate // BVaky_3,14.292 //
nirjñātasādhanādhāre $ yatrākhyāte prayujyate &
aneka iti paścāc ca % tiṣṭhatīty anuṣajyate // BVaky_3,14.293 //
sādhyatvāt tatra siddhena $ kriyā dravyeṇa lakṣyate &
prāg evāṅgīkṛtaṃ dravyam % ataḥ pūrveṇa bhidyate // BVaky_3,14.294 //
saṃkhyaiva pratiṣedhena $ saṃkhyāntaram apekṣate &
vākye 'pi tena naikatva- % mātram eva nivartyate // BVaky_3,14.295 //
snehāntarād avacchedas $ tathāsatteḥ pratīyate &
tailena bhojane 'prāpte % na tv anyad upasecanam // BVaky_3,14.296 //
ekārthe vartamānābhyām $ asatā brāhmaṇena ca &
yadā jātyantaraṃ bāhyaṃ % kṣatriyādy apadiśyate // BVaky_3,14.297 //
śyāmeva śastrī kanyeti $ yathānyad vyapadiśyate &
asan brāhmaṇa ity ābhyāṃ % tathānye kṣatriyādayaḥ // BVaky_3,14.298 //
asāsno gaur iti yathā, $ gavayo vyapadiśyate &
jātyantaraṃ na gor eva % sasnābhāvaḥ pratīyate // BVaky_3,14.299 //
tulyarūpaṃ yathākhyātaṃ $ kaṇṭakair bhedahetubhiḥ &
khadiraṃ jātibhedena % kharjūrāt pratipadyate // BVaky_3,14.300 //
avidyamānabrāhmaṇyo $ yādṛśo brāhmaṇo bhavet &
aṅgīkṛtopamānena % tathānyo 'rtho 'bhidhīyate // BVaky_3,14.301 //
avṛṣṭayo yathā varsā $ nīhārābhrasamāvṛtāḥ &
tadrūpatvāt sa hemanta % ity abhinnaḥ pratīyate // BVaky_3,14.302 //
apare brāhmaṇādīnāṃ $ sarveṣāṃ jātivācinām &
dravyasyānyapadārthatve % nañā yogaṃ pracakṣate // BVaky_3,14.303 //
na caivaṃviṣayaḥ kaś cid $ bahuvrīhiḥ prakalpate &
agur aśva iti vyāptir % nañsamāsena yasya na // BVaky_3,14.304 //
dvandvaikadeśinor uktā $ paravalliṅgatā yataḥ &
avarṣāsu tato 'siddhir % iṣṭayor liṅgasaṃkhyayoḥ // BVaky_3,14.305 //
viśeṣaṇaṃ brāhmaṇādi $ kriyāsaṃbandhino 'sataḥ &
yadā viṣayabhinnaṃ tat % tadāsattvam pratīyate // BVaky_3,14.306 //
brāhmaṇatvena cāsattvād $ ucyate sat tad anyathā &
asad ity api sattvena % sataḥ sattā nivartyate // BVaky_3,14.307 //
samanyadravyavṛttitvān $ nimittānuvidhāyinaḥ &
ayogo liṅgasaṃkhyābhyāṃ % syād vā sāmānyadharmatā // BVaky_3,14.308 //
prāg asattvābhidhāyitvaṃ $ samāse dravyavācitā &
nimittānuvidhānaṃ ca % na sarvatra svabhāvataḥ // BVaky_3,14.309 //
nimittānuvidhāne ca $ kriyāyogo na kalpate &
tathā cāvyapadeśyatvād % upādānam anarthakam // BVaky_3,14.310 //
asatsāmānyavṛttir vā $ viśeṣaiḥ kṣatriyādibhiḥ &
prayuktair āśrayair bhinno % yāti talliṅgasaṃkhyatām // BVaky_3,14.311 //
prāg āśrayo hi bhedāya $ pradhāne 'bhyantarīkṛtaḥ &
punaḥ pratyavamarśena % vibhakta iva dṛśyate // BVaky_3,14.312 //
samāse śrūyate svārtho $ yena tadvāṃs tadāśrayaḥ &
dravyaṃ tu liṅgasaṃkhyāvad % asatābhyantarīkṛtam // BVaky_3,14.313 //
ekārthaviṣayau śabdau $ tasminn anyārthavartinau &
asataiva tu bhedānāṃ % sarveṣām upasaṃgrahaḥ // BVaky_3,14.314 //
te kṣatriyādibhir vācyā $ vācyā vā sarvanāmabhiḥ &
yāntīvānyapadārthatvaṃ % naño rūpāvikalpanāt // BVaky_3,14.315 //
viśeṣasyāprayoge tu $ liṅgasaṃkhye na sidhyataḥ &
avarṣādiṣu dosaś ca % hemanto 'nyāśrayo yataḥ // BVaky_3,14.316 //
ākṛtiḥ sarvaśabdānāṃ $ yadā vācyā pratīyate &
ekatvād ekaśabdatvaṃ % nyāyyaṃ tasyāś ca varṇyate // BVaky_3,14.317 //
āviṣṭaliṅgatā tasyāṃ $ syād grāmyapagusaṅghavat &
dravyabhede 'pi caikatvāt % tatraikavacanaṃ bhavet // BVaky_3,14.318 //
āśrayāṇāṃ hi liṅgaiḥ sā $ niyatair eva yujyate &
tathā ca yuktavadbhāve % pratiṣedho nirarthakaḥ // BVaky_3,14.319 //
sarvatrāviṣṭaliṅgatvaṃ $ lokaliṅgaparigrahe &
virodhitvāt prasajyeta % nāśritaṃ tac ca laukikam // BVaky_3,14.320 //
sāmānyam ākṛtir bhāvo $ jātir ity atra laukikam &
liṅgaṃ na saṃbhavaty eva % tenānyat parigṛhyate // BVaky_3,14.321 //
pravṛttir iti sāmānyaṃ $ lakṣaṇaṃ tasya kathyate &
āvirbhāvas tirobhāvaḥ % sthitiś cety atha bhidyate // BVaky_3,14.322 //
pravṛttimantaḥ sarve 'rthās $ tisṛbhiś ca pravṛttibhiḥ &
satataṃ na viyujyante % vācaś caivātra saṃbhavaḥ // BVaky_3,14.323 //
yaś cāpravṛttidharmārthaś $ citirūpeṇa gṛhyate &
anuyātīva so 'nyeṣāṃ % pravṛttīr viśvagāśrayāḥ // BVaky_3,14.324 //
tenāsya citirūpaṃ ca $ citikālaś ca bhidyate &
tasya svarūpabhedas tu % na kaś cid api vidyate // BVaky_3,14.325 //
acetaneṣu caitanyaṃ $ saṃkrāntam iva dṛśyate &
pratibimbakadharmeṇa % yat tac chabdanibandhanam // BVaky_3,14.326 //
avasthā tādṛśī nāsti $ yā liṅgena na yujyate &
kva cit tu śabdasaṃskāro % liṅgasyānāśraye sati // BVaky_3,14.327 //
kṛttaddhitābhidheyānāṃ $ bhāvānāṃ na virudhyate &
śāstre liṅgaṃ guṇāvasthā % tathā cākṛtir iṣyate // BVaky_3,14.328 //
liṅgaṃ prati na bhedo 'sti $ dravyapakṣe 'pi kaś cana &
tasmāt sapta vikalpā ye % saivātrāviṣṭaliṅgatā // BVaky_3,14.329 //
vacane niyamaḥ śāstrād $ dravyasyābhyupagamyate &
yatas tad ākṛtau śāstram % anyathaiva samarthyate // BVaky_3,14.330 //
vartate yo bahuṣv artho $ 'bhede tasya vivakṣite &
svāśrayair vyapadiṣṭasya % śāstre vacanam ucyate // BVaky_3,14.331 //
yadā tv āśrayabhedena $ bheda eva pratīyate &
ākṛter dravyapakṣena % tadā bhedo na vidyate // BVaky_3,14.332 //
abhede tv ekaśabdatvāc $ chāstrāc ca vacane sati &
ekaśeṣo na vaktavyo % vacanānāṃ ca saṃbhavaḥ // BVaky_3,14.333 //
nanu cānabhidheyatve $ dravyasya tadapāśrayaḥ &
ākṛter upakāro 'yaṃ % dravyābhāvān na kalpate // BVaky_3,14.334 //
vyapadeśo 'bhidheyena $ na śāstre kaś cid āśritaḥ &
dravyaṃ nāma padārtho yo % na ca sa pratiṣidhyate // BVaky_3,14.335 //
guṇabhāvo 'bhidheyatvaṃ $ prati dravyasya nāśritaḥ &
upakāri guṇaḥ śeṣaḥ % parārtha iti kalpanā // BVaky_3,14.336 //
dravye na guṇabhāvo 'sti $ vinādravyābhidhāyitām &
ākṛtau vā pradhānatvam % ata evaṃ samarthyate // BVaky_3,14.337 //
kaiś cid guṇapradhānatvaṃ $ nāmākhyātavad iṣyate &
na vṛttivat parārthasya % guṇabhāvas tu varṇyate // BVaky_3,14.338 //
guṇabhūtasya nānātvād $ ākṛter ekaśabdatā &
siddho vacanabhedaś ca % dravyabhedasamanvayāt // BVaky_3,14.339 //
sādhanaṃ guṇabhāvena $ kriyāyā bhedakaṃ yathā &
ākhyāteṣv ekaśabdāyā % jāter dravyaṃ tathocyate // BVaky_3,14.340 //
ekatve tulyarūpatvāc $ chabdānāṃ pratipādane &
nimittāt tadvato 'rthasya % viśiṣṭagrahaṇe sati // BVaky_3,14.341 //
so 'yam ity abhisaṃbandhād $ āśrayair ākṛteḥ saha &
pravṛttau bhinnaśabdāyāṃ % liṅgasaṃkhye prasidhyataḥ // BVaky_3,14.342 //
prāk ca jātyabhisaṃbandhāt $ sarvanāmābhidheyatā &
vastūpalakṣaṇaṃ sattve % prayujyante tyadādayaḥ // BVaky_3,14.343 //
pākau pākā iti yathā $ bhedakaḥ kaiś cid āśrayaḥ &
iṣyate cānupādāno % dharmo 'sau guṇavācinām // BVaky_3,14.344 //
āśrayasyānupādāne $ kevalaṃ labhate yadi &
ādhāradharmān sāmānyaṃ % purastāt tad vicāritam // BVaky_3,14.345 //
jātau pūrvaṃ pravṛttānāṃ $ śabdānāṃ jātivācinām &
aśabdavācyāt saṃbandhād % vyaktir apy upajāyate // BVaky_3,14.346 //
so 'yam ity abhisaṃbandhāj $ jātidharmopacaryate &
dravyaṃ tadāśrayo bhedo % jāteś cābhyupagamyate // BVaky_3,14.347 //
mañcaśabdo yathādheyaṃ $ mañceṣv eva vyavasthitaḥ &
tattvenāha tathā jāti- % śabdo dravyeṣu vartate // BVaky_3,14.348 //
tatra jātipadārthatvaṃ $ tathaivābhyupagamyate &
jātir utsṛṣṭasaṃkhyā tu % dravyātmany anuṣajyate // BVaky_3,14.349 //
asyedam iti vā yatra $ so 'yam ity api vā śrutiḥ &
vartate paradharmeṇa % tad anyad abhidhīyate // BVaky_3,14.350 //
yat pradhānaṃ na tasyāsti $ svarūpam anirūpanāt &
guṇasya cātmanā dravyaṃ % tadbhāvenopalakṣyate // BVaky_3,14.351 //
guṇasya bhedakāle tu $ prādhānyam upajāyate &
saṃsargaśrutir artheṣu % sākṣād eva na vartate // BVaky_3,14.352 //
jātau vṛtto yadā dravye $ sa śabdo vartate punaḥ &
jāter eva padārthatvaṃ % na tadābhyupagamyate // BVaky_3,14.353 //
pravṛttānāṃ punar vṛttir $ ekatvenopavarṇyate &
pratipatter upāyeṣu % na tattvam anugamyate // BVaky_3,14.354 //
apṛthakśabdavācyasya $ jātir āśrīyate yadā &
dravyasya sati saṃsparśe % tadā jātipadārthatā // BVaky_3,14.355 //
dravyasya sati saṃsparśe $ dravyam āśrīyate yadā &
vācyaṃ tenaiva śabdena % tadā dravyapadārthatā // BVaky_3,14.356 //
apṛthakśabdavācyāpi $ bhedamātre pravartate &
yadā saṃbandhavaj jātiḥ % sāpi dravyapadārthatā // BVaky_3,14.357 //
atyantabhinnayor eva $ jātidravyābhidhāyinoḥ &
avācyasyopakāritva % āśrite tūbhayārthatā // BVaky_3,14.358 //
āśrite tv āśrayakṛtaṃ $ bhedam abhyupagacchatā &
punaś cāpy ekaśabdatvaṃ % jātiśabde 'nuvarṇitam // BVaky_3,14.359 //
anirjātasya nirjñānaṃ $ yena tan mānam ucyate &
prasthādi tena meyātmā % sākalyenāvadhāryate // BVaky_3,14.360 //
anirjñātaṃ prasiddhena $ yena taddharma gamyate &
sākalyenāparijñānād % upamānaṃ tad ucyate // BVaky_3,14.361 //
dvayoḥ samānayor dharma $ upamānopameyayoḥ &
samāsa upamānānāṃ % śabdais tadabhidhāyibhiḥ // BVaky_3,14.362 //
ādhārabhedād bhedo yaḥ $ śyāmatve so 'vivakṣitaḥ &
guṇo 'sāv āśritaikatvo % bhinnādhāraḥ pratīyate // BVaky_3,14.363 //
guṇayor niyato bhedo $ guṇajātes tathaikatā &
ekatve 'tyantabhede vā, % nopamānasya saṃbhavaḥ // BVaky_3,14.364 //
jātimātravyapekṣāyām $ upamārtho na kaś cana &
śyāmatvam ekaṃ guṇayor % ubhayor api vartate // BVaky_3,14.365 //
yenaiva hetunā śyāmā $ śastrī tatra pratīyate &
sa hetur devadattāyāḥ % pratyaye na viśiṣyate // BVaky_3,14.366 //
āśrayād yo guṇe bhedo $ jāter yā cāviśiṣṭatā &
tābhyām ubhābhyāṃ dravyātmā % savyāpāraḥ pratīyate // BVaky_3,14.367 //
so 'yam ekatvanānātve $ vyavahāraḥ samāśritaḥ &
bhedābhedavimarśena % vyatikīrṇena vartate // BVaky_3,14.368 //
śyāmety evābhidhiyeta $ jātimātre vivakṣite &
śastryādinām upādāne % tatra nāsti prayojanam // BVaky_3,14.369 //
aśabdavācyo yo bhedaḥ $ śyāmamātre na vartate &
śyāmeṣu keṣu cid vṛttir % yasya so 'tra vyapekṣyate // BVaky_3,14.370 //
śyāmeṣu keṣu cit kiṃ cit $ kiṃ cit sarvatra vartate &
sāmānyaṃ kaś cid ekasmiñ % chyāme bhedo vyavasthitaḥ // BVaky_3,14.371 //
tathā hi sati saurabhye $ bhedo jātyutpalādiṣu &
gandhānāṃ sati bhede tu % sādṛśyam upalabhyate // BVaky_3,14.372 //
guṇānām āśrayād bhedaḥ $ svato vāpy anugamyate &
anirdeśyād viśeṣād vā % saṃkarād vā guṇāntaraiḥ // BVaky_3,14.373 //
upamānaṃ prasiddhatvāt $ sarvatra vyatiricyate &
upameyatvam ādhikye % sāmye vā na nivartate // BVaky_3,14.374 //
anyais tu mānaṃ jātyādi $ bhedyasyārthasya varṇyate &
anirjñātasvarūpo hi % jñeyo 'rthas tena mīyate // BVaky_3,14.375 //
mitas tu svena mānena $ prasiddho yo guṇāśrayaḥ &
āśrayāntaramānāya % svadharmeṇa pravartate // BVaky_3,14.376 //
rūpāntareṇa saṃsparśo $ rūpāntaravatāṃ satām &
bhinnena yasya bhedyānām % upamānaṃ tad ucyate // BVaky_3,14.377 //
dharmaḥ samānaḥ śyāmādir $ upamānopameyayoḥ &
āśriyamānaprādhānyo % dharmeṇānyena bhidyate // BVaky_3,14.378 //
śastrīkumāryoḥ sadṛśaḥ $ śyāma ity evam āśrite &
vyapadeśyam aneneti % nimittaṃ guṇayoḥ sthitam // BVaky_3,14.379 //
yadā nimittais tadvanto $ gacchantīva tadātmatām &
bhedāśrayaṃ tadākhyānam % upamānopameyayoḥ // BVaky_3,14.380 //
tattvāsaṅgavivakṣāyāṃ $ yeṣu bhedo nivartate &
luptopamāni tāny āhus % taddharmeṇa samāśrayāt // BVaky_3,14.381 //
śastryāṃ prasiddhaṃ śyāmatvaṃ $ mānaṃ sā tena mīyate &
anyā śyāmā tu tadrūpā % tenātyantaṃ na mīyate // BVaky_3,14.382 //
śastriṃ svena guṇenāto $ mimānām āśrayāntaram &
asamāptaguṇaṃ siddher % upamānaṃ pracakṣate // BVaky_3,14.383 //
upameye sthito dharmaḥ $ śruto 'nyatrānumīyate &
śruto 'tha vopamānastha % upameye 'numiyate // BVaky_3,14.384 //
adhīyate brāhmaṇavat $ kṣatriyā iti dṛśyate &
upameyasya bhinnatvād % vacanaṃ kṣatriyāśrayam // BVaky_3,14.385 //
sādhāraṇaṃ bruvan dharma $ kva cid eva vyavasthitam &
sāmānyavacanaḥ śabda % iti sūtre 'padiśyate // BVaky_3,14.386 //
nābhedena na bhedena $ guṇo dviṣṭho 'bhidhīyate &
bhinnayor dharmayor ekaḥ % śrūyate 'nyaḥ pratīyate // BVaky_3,14.387 //
nātyantāya mimīte yat $ sāmānye samavasthitam &
sādṛśyād upameyārtha- % samīpe parikalpyate // BVaky_3,14.388 //
mānaṃ prati samīpaṃ vā $ sādṛśyena pratīyate &
paricchedād dhi sādṛśyam % iha mānopamānayoḥ // BVaky_3,14.389 //
ekajātivyapekṣāyāṃ $ tad evety avasīyate &
bhedasyaiva vyapekṣāyām % anyad eveti gamyate // BVaky_3,14.390 //
karmatvaṃ karaṇatvaṃ ca $ bhedenaivāśritaṃ yataḥ &
atyantaikatvaviṣayo % na syāt tenātra samśayaḥ // BVaky_3,14.391 //
bhede 'pi tulyarūpatvāc $ chālīmṃ tān iti dṛśyate &
jātyabhedāt sa evāyam % iti bhinno 'bhidhīyate // BVaky_3,14.392 //
kathaṃ hy avayavo 'nyasya $ syād anya iti cocyate &
atyantabhede nānātvaṃ % yatra tattvaṃ na vidyate // BVaky_3,14.393 //
abhedasya vivakṣāyām $ ekatvaṃ saṅghasaṅghinoḥ &
saṅghinor na tv abhedo 'sti % tathānyatvam udāhṛtam // BVaky_3,14.394 //
tatrābhinnavyapekṣāyām $ upamārtho na vidyate &
yo hi gaur iti vijñāne % hetuḥ so 'sti gavāntare // BVaky_3,14.395 //
vyāvṛttānāṃ viśeṣāṇāṃ $ vyāpāre tu vivakṣite &
na kaś cid upakāro 'sti % buddher buddhyantaraṃ prati // BVaky_3,14.396 //
kiṃ cid yatrāsti sāmānyaṃ $ yadi bhedāś ca ke cana &
gotvaṃ goṣv asti sāmānyaṃ % bhedāś ca śabalādayaḥ // BVaky_3,14.397 //
sāmānyaṃ śyāmatānyaiva $ tad dhi sādhāraṇaṃ dvayoḥ &
tad eva siddhyasiddhibhyāṃ % bheda ity apadiśyate // BVaky_3,14.398 //
śyāmatvam eva sāmānyam $ anyeṣām ubhayoḥ sthitam &
saṃpūrnatvāt tad anyasmād % viśeṣa iti gamyate // BVaky_3,14.399 //
ākṛtau vāpi sāmānye $ kva cid eva vyavasthitāḥ &
śyāmādau ye 'vasīyante % viśeṣās ta ihāśritāḥ // BVaky_3,14.400 //
jāter abhede bhede vā $ sādṛśyaṃ tat pracakṣate &
kaś cit kadā cit arthātmā % tathābhūto 'padiśyate // BVaky_3,14.401 //
yatrārthe pratyayābhedo $ na kadā cid vikalpate &
avidyamānabhedatvāt % sa eka iti gamyate // BVaky_3,14.402 //
yo 'rtha āśritanānātvaḥ $ sa evety apadiśyate &
vyāpāraṃ jātibhāgasya % tatrāpi pratijānate // BVaky_3,14.403 //
jātibhāgāśrayā prakhyā $ tatrābhinnā pravartate &
vyaktibhāgāśrayā buddhis % tatra bhedena jāyate // BVaky_3,14.404 //
anyatra vartamānaṃ sad $ bhedābhedasamanvitam &
nimittaṃ punar anyatra % nānātveneva gṛhyate // BVaky_3,14.405 //
ādhāreṣu padanyāsaṃ $ kṛtvopaiti tadāśrayam &
sa sādṛśyasya viṣaya % ity anyair apadiśyate // BVaky_3,14.406 //
parāpekṣe yathā bhāve $ kāraṇākhyā pravartate &
tathānyādhigamāpekṣam % upamānaṃ pracakṣate // BVaky_3,14.407 //
gurugiśyapitāputra- $ kriyākālādayo yathā &
vyavahārās tathaupamyam % apy apekṣānibandhanam // BVaky_3,14.408 //
śyāmatvam upamāne ced $ vṛttaṃ vṛttau prayujyate &
upameyaṃ samāsena % bāhyaṃ tatrābhidhīyate // BVaky_3,14.409 //
ṭābanta eva caitrādau $ śyāmāśabdas tathā bhavet &
sūtre ca prathamābhāvān % na śyāmādyupasarjanam // BVaky_3,14.410 //
atha tv ekavibhaktitvād $ guṇatvād vopasarjanam &
naivaṃ tittirikalmāṣyām % iṣṭaḥ strīpratyayo bhavet // BVaky_3,14.411 //
satiśiṣṭabalīyastvād $ bāhye ṅiṣi ca saty api &
upamānasvaro na syāt % tasmāt stryantaḥ samasyate // BVaky_3,14.412 //
guṇe na copamānasthe $ sāpekṣatvaṃ prakalpate &
pradhānasya tathā na syād % vyāghrādau liṅgadarśanam // BVaky_3,14.413 //
tasmāt sati guṇatve 'pi $ prādhānyaṃ vigrahāntare &
naivaṃjātīyakaṃ śāstre % saṃbhavaty upasarjanam // BVaky_3,14.414 //
upameyātmani śyāmo $ vartamāno 'bhidhīyate &
upamāneṣv anirdiṣṭaḥ % sāmarthyāt sa pratīyate // BVaky_3,14.415 //
dravyamātre 'pi nirdiṣṭe $ candravaktre 'nugamyate &
viśiṣṭa eva candrastho % guṇo nopaplavādayaḥ // BVaky_3,14.416 //
bhedabhāvanayaitac ca $ samāse 'py upavarṇyate &
viśiṣṭaguṇabhinne 'rthe % padam anyat prayujyate // BVaky_3,14.417 //
yadi bhinnādhikaraṇo $ vacanād anugamyate &
mṛgīva capalety atra % puṃvadbhāvo na sidhyati // BVaky_3,14.418 //
astrīpūrvapadatvāt tu $ puṃvadbhāvo bhaviṣyati &
yathaiva mṛgadugdhādau % na cet stryartho vivakṣyate // BVaky_3,14.419 //
śastrīva śastrīśyāmeti $ devadattaiva kathyate &
tasyām evobhayaṃ tasmād % ucyate śāstravigrahe // BVaky_3,14.420 //
puṃvadbhāvasya siddhyarthaṃ $ pakṣe strīpratyayasya ca &
bahv apekṣyam atas tasyām % ubhayapratipādanam // BVaky_3,14.421 //
śyāmā śastrī yathā śyāmā $ śastrīkalpeti cocyate &
tatropamānetarayoḥ % śyāmety etad apekṣyate // BVaky_3,14.422 //
atha śyāmeva śastrīyaṃ $ śyāmety evaṃ prayujyate &
śastrī yatheyam śyāmeti % tāvad eva pratīyate // BVaky_3,14.423 //
upalakṣaṇamātrārthā $ guṇasyāsya yadi śrutiḥ &
pṛthag dvayoḥ śruto 'py eṣa % neṣṭasvārthasya vācakaḥ // BVaky_3,14.424 //
upameyaṃ tu yad vācyaṃ $ tasya cet pratipādane &
savyāpārā guṇās tatra % sarvasyoktiḥ sakṛcchrutau // BVaky_3,14.425 //
prakārādhārabhedena $ viśeṣe samavasthitaḥ &
śabdāntarābhisaṃbandhe % sāmānyavacanaḥ katham // BVaky_3,14.426 //
sādṛśyamātraṃ sāmānyaṃ $ dviṣṭhaṃ kaiś cit pratīyate &
guṇo bhede 'py abhedena % dvivṛttir vā vivakṣitaḥ // BVaky_3,14.427 //
vyāpāro jātibhāgasya $ dravyayor vābhidhitsitaḥ &
rūpāt sāmānyavācitvaṃ % prāg vā vṛtter udāhṛtam // BVaky_3,14.428 //
vyāghraśabdo yadā śauryāt $ puruṣārthe 'vatiṣṭhate &
tadādhikaraṇābhedāt % samāsasyāsti saṃbhavaḥ // BVaky_3,14.429 //
śūraśabdaprayoge tu $ vyāghraśabdo mṛge sthitaḥ &
bhinne 'dhikaraṇe vṛttes % tatra naivāsti saṃbhavaḥ // BVaky_3,14.430 //
sāmānādhikaraṇye 'pi $ guṇabhedasya saṃbhavāt &
prayogaḥ śūraśabdasya % samāse 'py anuṣajyate // BVaky_3,14.431 //
pūjopādhiś ca yo dṛṣṭaḥ $ kutsanopādhayaś ca ye &
teṣāṃ bhinnanimittatvān % niyamārthā punaḥ śrutiḥ // BVaky_3,14.432 //
asaṃbhave 'pi vā vṛtteḥ $ syād etal liṅgadarśanam &
acver iti yathā liṅgam % abhāve 'pi bhṛśādiṣu // BVaky_3,14.433 //
vatyantāvayave vākye $ yad aupamyaṃ pratīyate &
tatpratyayavidhau sūtre % nirdeśo 'yaṃ vicāryate // BVaky_3,14.434 //
kriyety upādhiḥ prāthamyāt $ prakṛtyarthasya yady api &
na prātipadikaṃ tatra % kriyāvācy upapadyate // BVaky_3,14.435 //
sattvavṛttasya śeṣe vā $ tṛtīyā sādhane 'pi vā &
tiṅām asattvavācitvād % ubhayaṃ tan na vidyate // BVaky_3,14.436 //
pākādayas tṛtīyāntāḥ $ sattvadharmasamanvayāt &
na kriyety apadiśyante % kṛtvo 'rthapratyaye yathā // BVaky_3,14.437 //
ye cāvyayakṛtaḥ ke cit $ kriyādharmasamanvitāḥ &
teṣām asattvavācitvaṃ % tiṅantair na viśiṣyate // BVaky_3,14.438 //
kṛtvasujviṣayā yāpi $ śayitavyādiṣu kriyā &
upamānopameyatvaṃ % tatrātyantam asaṃbhavi // BVaky_3,14.439 //
na kevalau dravyaguṇau $ tadvān vāpy upamīyate &
śayitavyādibhis teṣu % nopamārtho 'sti kaś cana // BVaky_3,14.440 //
upamānopameyatve $ dravye cānuktadharmiṇi &
nimittatvena gamyante % rūḍhayogāḥ kriyāguṇāḥ // BVaky_3,14.441 //
hotavyasadṛśo hotety $ atrāpy artho na vidyate &
virodhāt kriyayā tasmāt % kriyāvān nopamīyate // BVaky_3,14.442 //
kriyā samānajātiyā $ tadbhāvān nopamīyate &
jātibhede 'pi pākena % bhinnāḥ pākādayaḥ kriyāḥ // BVaky_3,14.443 //
ādhārabhedād bhinnāyām $ upamānasya saṃbhavaḥ &
adhyetavyena viprāṇāṃ % tulyam adhyayanaṃ viśām // BVaky_3,14.444 //
arthāt prakaraṇād vāpi $ yatrāpekṣyaṃ pratīyate &
sāmarthyād anapekṣasya % tasya vṛttiḥ prasajyate // BVaky_3,14.445 //
tailapākena tulye ca $ ghṛtapāke vivakṣite &
kriyāvad api kāryāṇāṃ % darśanāt pratyayo bhavet // BVaky_3,14.446 //
atiṅgrahaṇam evaṃ tu $ samāsasya nivartakam &
gamanaṃ kārakasyeti % ṇvuly anyasmin na saṃbhavet // BVaky_3,14.447 //
sarvasya parihārārthaṃ $ samudāyatvam āśritam &
śuddhāyāḥ saṃbhavān na syāt % kriyāyā brāhmaṇādiṣu // BVaky_3,14.448 //
upamānavivakṣāyāṃ $ svadharmaś ca nivartate &
kriyāyā na śrutād yasmād % upamānaṃ samāpyate // BVaky_3,14.449 //
tṛtīyo 'py āśrito bhedo $ dharmaḥ sādhāraṇo dvayoḥ &
vyāpāravān na kṛtsnasya % sāmyaṃ kṛtsnena vidyate // BVaky_3,14.450 //
dravye vāpi kriyāyāṃ vā $ nimittāt tat prakalpate &
kriyāṇāṃ vidyamānatvād % vṛttir na syād gavādiṣu // BVaky_3,14.451 //
abhāvāt kevalāyās tu $ tadvān arthaḥ pratīyate &
pradhānāsaṃbhave yuktā % lakṣaṇārthā kriyāśrutiḥ // BVaky_3,14.452 //
kriyāntareṣu sāpekṣāḥ $ kriyāśabdāḥ kriyāntare &
upakārāya gṛhyante % yathaiva brāhmaṇādayaḥ // BVaky_3,14.453 //
yathā prakarṣaḥ sarvatra $ nimittāntarahetukaḥ &
dravyavad guṇaśabde 'pi % sa nimittam apekṣate // BVaky_3,14.454 //
yo ya uccāryate śabdaḥ $ sa svarūpanibandhanaḥ &
yathā tathopamāneṣu % vyapekṣa na nivartate // BVaky_3,14.455 //
kriyāvṛttes tṛtīyāntasy- $ aivaṃ cāsaṃbhave sati &
prasiddhanyāyakaraṇo % bhāṣye yujir udāhṛtaḥ // BVaky_3,14.456 //
antarbhūte tu karaṇe $ prayogo na punar bhavet &
nyāyenāyuktam ity atra % jīvatau prāṇakarmavat // BVaky_3,14.457 //
śāstrābhyāsāc ca bhedo 'yam $ ayuktam iti varṇyate &
aśobhanam asaṃbaddham % iti rūḍhir vyavasthitā // BVaky_3,14.458 //
vivibhaktiḥ prakṛtyarthaṃ $ praty upādhiḥ kathaṃ bhavet &
vibhaktipariṇāme ca % prakalpyaṃ viṣayāntaram // BVaky_3,14.459 //
vibhaktyantarayogo hi $ yasya tad viṣayāntare &
vibhaktyantarasaṃbandhaḥ % sāmarthyād anumīyate // BVaky_3,14.460 //
sārūpyāt tu tad evedam $ iti tatropacaryate &
śabdāntaraṃ vibhaktyā tu % yuktaṃ śāstre tad aśrutam // BVaky_3,14.461 //
prakṛtiś cet tṛtīyāntā $ tenety asmāt pratīyate &
kriyeti prathamāntā sā % kathaṃ bhavitum arhati // BVaky_3,14.462 //
kriyayeti tṛtīyā ca $ prayoge kasya kalpyatām &
tenety asya hi saṃbandhaḥ % sūtrasthena na vidyate // BVaky_3,14.463 //
sopaskāreṣu sūtreṣu $ vākyaśeṣaḥ samarthyate &
tena yat tat tṛtīyāntaṃ % kriyā cet seti gamyate // BVaky_3,14.464 //
upādheḥ kasya cid vākye $ prayoga upalabhyate &
pratīyamānadharmānyo % na kadā cit prayujyate // BVaky_3,14.465 //
nīlam utpalam ity atra $ na viśeṣye na bhedake &
kaś cit taddharmavacano % vākye śabdaḥ prayujyate // BVaky_3,14.466 //
atyantānugamāt tatra $ na sūtre na ca vigrahe &
vibhaktipariṇāmena % kiṃ cid asti prayojanam // BVaky_3,14.467 //
tṛtīyāntaṃ kriyety etad $ vigrahe na prayujyate &
yathā daṇḍaḥ praharaṇaṃ % krīḍāyām iti dṛśyate // BVaky_3,14.468 //
ghavidhau yac ca saṃjñāyām $ iti sūtra udāhṛtam &
upādānaṃ prayogeṣu % tasyātyantaṃ na vidyate // BVaky_3,14.469 //
yair aprayuktaiḥ saṃskāraḥ $ pradhāneṣu pratīyate &
te bhede 'pi vibhaktīnāṃ % nirdiśyanta upādhayaḥ // BVaky_3,14.470 //
samudāyeṣu vartante $ bhāvānāṃ sahacāriṇām &
śabdās tat tv avivakṣāyāṃ % samuccayavikalpayoḥ // BVaky_3,14.471 //
samuccayas tu kriyate $ yeṣu pratyarthavṛttiṣu &
bhedādhiṣṭhānayā yogas % tesāṃ bhavati saṃkhyayā // BVaky_3,14.472 //
sarvair viśiṣṭās tair arthair $ janyante sahacāribhiḥ &
buddhayaḥ pratipattṝṇāṃ % śabdārthāṃs tān ato viduḥ // BVaky_3,14.473 //
saṃsṛṣṭāḥ pratyayeṣv arthāḥ $ sarva evopakārinaḥ &
teṣāṃ pratyayarūpeṇa % sarveṣāṃ śabdavācyatā // BVaky_3,14.474 //
kevalānāṃ tu bhāvānāṃ $ na rūpam avadhāryate &
anirūpitarūpeṣu % teṣu śabdo na vartate // BVaky_3,14.475 //
pūrvaśabdaprayogāc ca $ samūhān na nivartate &
vartate 'vayave nāpi % nopāttaṃ tyajate kva cit // BVaky_3,14.476 //
samudāyābhidhāyi ca $ yadi bhedaṃ viśeṣayet &
tatrātulyavibhaktitvaṃ % pūrvakāyādivad bhavet // BVaky_3,14.477 //
samūhe ca pradeśe ca $ pañcālā iti dṛśyate &
tathā viśeṣaṇaṃ sarva % ity etad upapadyate // BVaky_3,14.478 //
tathārdhapippalīty atra $ jātyantaranivṛttaye &
ardhaṃ ca pippalī ceti % khande śabdaḥ pratīyate // BVaky_3,14.479 //
pañcālānāṃ pradeśo 'pi $ bhinno janapadāntarāt &
tatrānyasya nivṛttyarthe % śabde bhedo na gamyate // BVaky_3,14.480 //
prasiddhās tu viśeṣeṇa $ samudāye vyavasthitāḥ &
pradeśe darśanaṃ teṣām % arthaprakaraṇādibhiḥ // BVaky_3,14.481 //
yad upavyañjanaṃ jāteḥ $ sahacāri ca karmasu &
tatra vā rūḍhasaṃbandhaṃ % yat prāyeṇopalakṣitam // BVaky_3,14.482 //
samudāyaḥ pradeśo vety $ evaṃ tasminn anāśrite &
arthātmany aviśeṣeṇa % vartante brāhmaṇādayaḥ // BVaky_3,14.483 //
yaś ca tulyaśrutir dṛṣṭaḥ $ samudāye vyavasthitaḥ &
tenopacaritaikatvaṃ % pradeśe 'py upalabhyate // BVaky_3,14.484 //
saṃskārād upaghātād vā $ vṛtto 'ktaparimāṇake &
tailādau jātiśabdo 'tra % sāmarthyād avasīyate // BVaky_3,14.485 //
na jātiguṇaśabdeṣu $ mūrtibhedo vivakṣitaḥ &
te jātiguṇasaṃbandha- % bhedamātranibandhanāḥ // BVaky_3,14.486 //
kṛṣṇādivyapadeśaś ca $ sarvāvayavavṛttibhiḥ &
guṇais te 'py ekadeśasthāḥ % paṭādīnāṃ viśeṣakāḥ // BVaky_3,14.487 //
paṭāvayavavṛttās tu $ yadā tatra paṭādayaḥ &
tadā tailādivat teṣāṃ % jātiśabdatvam ucyate // BVaky_3,14.488 //
nivṛttyarthā śrutir yeṣāṃ $ bhedas teṣv anapekṣitaḥ &
pradeśe samudāye vā % guṇo 'nyeṣāṃ nivartakaḥ // BVaky_3,14.489 //
brāhmaṇādhyayane tatra $ vartate brāhmaṇaśrutiḥ &
sādṛśyaṃ tatra dṛṣṭaṃ hi % kṣatriyādhyayanādibhiḥ // BVaky_3,14.490 //
brāhmaṇādhyayane vṛttir $ yadi syād brāhmaṇaśruteḥ &
vaktavyaṃ kena dharmeṇa % tulyatvaṃ kriyayor iti // BVaky_3,14.491 //
adhyetari yadā vṛttir $ ucyate brāhmaṇaśruteḥ &
nimittatvaṃ tadopaiti % kriyaivādhyetari sthitā // BVaky_3,14.492 //
simhaśabdena saṃbandhe $ gauryamātrābhidhāyinā &
caitrāt ṣaṣṭhī prasajyeta % yoge śattryādibhir yathā // BVaky_3,14.493 //
brāhmaṇāyeva dātavyaṃ $ vaiśyāyety evamādiṣu &
saṃpradānādiyogaś ca % kriyāmātre na kalpate // BVaky_3,14.494 //
kriyāmātrābhidhāyitvād $ avyayeṣu vater na ca &
pāṭhaḥ kadā cit kartavyas % tulyau pakṣāv ubhau yataḥ // BVaky_3,14.495 //
jahāti jātiṃ dravyaṃ vā $ tasmān nāvayave sthitaḥ &
kriyāyās tu śrutir yasmāt % tadvaty arthe 'vatiṣṭhate // BVaky_3,14.496 //
akriyāṇāṃ nivṛttyarthā, $ yataś cātra kriyāśrutiḥ &
kriyopalakṣite tasmāt % kriyāśabdaḥ pratīyate // BVaky_3,14.497 //
hotavyādiṣu yasmāc ca $ kriyānyā brāhmaṇādivat &
apekṣaṇīyā śuddhe 'rthe % tasmād vṛttir na kasya cit // BVaky_3,14.498 //
sarvaṃ vāpy ekadeśo vā $ yasminn āśriyate kva cit &
viśeṣavṛttiṃ taṃ sarvam % āhur bhede vyavasthitam // BVaky_3,14.499 //
samuccayo vikalpo vā $ prakārāḥ sarva eva vā &
viśeṣā iti varṇyante % sāmānyaṃ vāvikalpitam // BVaky_3,14.500 //
na hi brāhmaṇa ity atra $ bhedaḥ kaś cid apāśritaḥ &
apākṛto vā tenāyaṃ % samudāye vyavasthitaḥ // BVaky_3,14.501 //
kriyā tv āśrīyate yasmin $ sa bhedo 'dhyavasīyate &
tathānyathā sarvathā cety % aprayoge na vidyate // BVaky_3,14.502 //
upamāne kriyāvṛttim $ upameye kriyāśrutiḥ &
pratyāyayantī bhedasya % karotīva padārthatām // BVaky_3,14.503 //
vyāpāreṇaiva sādṛśye $ vyāpārasya vivakṣite &
kriyāvadvacanāc chabdāt % pratyayaḥ pratipādyate // BVaky_3,14.504 //
kriyāvato 'pi sādṛśye $ vaktum iṣṭe kriyāvatā &
adhyetā brāhmaṇa iva % pratyayo na nivartate // BVaky_3,14.505 //
adhīte tulya ity evaṃ $ puṃlliṅgena viśeṣaṇam &
kriyāvati kriyāyāṃ tu % tulyaśabde napuṃsakam // BVaky_3,14.506 //
prakṛtyarthe viśiṣṭe 'pi $ pratyayārthāviśeṣaṇāt &
putreṇa tulyaḥ kapila % iti vṛttiḥ prasajyate // BVaky_3,14.507 //
yāḥ putre rūḍhasaṃbandhāḥ $ kriyā loke vivakṣitāḥ &
tābhiḥ kriyāvataḥ putrād % guṇatulye vatir bhavet // BVaky_3,14.508 //
antarbhūtaṃ nimittaṃ ca $ rūḍhiśabdeṣu yady api &
kriyās tu sahacāriṇyo % rūḍhāḥ santi padārthavat // BVaky_3,14.509 //
kramaṃ tu yadi bādhitvā $ pratyayārthaviśeṣaṇam &
pradhānānugrahāt sāmyād % vibhakteś cāvatiṣṭhate // BVaky_3,14.510 //
prakṛter aviśiṣṭatvāt $ kriyātulye prasajyate &
putrādau guṇaśabdebhyaḥ % pūrvoktasya viparyaye // BVaky_3,14.511 //
sthūlena tulyo yātīti $ bahiraṅgā kriyāśrutiḥ &
animittaṃ vates tulyaṃ % yātīty atreṣyate vatiḥ // BVaky_3,14.512 //
dvayaṃ viśeṣyate tena $ yad ekatra viśeṣaṇaṃ &
tulyaśabdo hi taṃ dharmam % ubhayastham apekṣate // BVaky_3,14.513 //
ekaḥ samāno dharmaś ced $ upamānopameyayoḥ &
tulayā saṃmitaṃ tulyam % iti tatropapadyate // BVaky_3,14.514 //
sūtre śrutaś ca dviṣṭho 'sāv $ abhedena pratīyate &
na ca sāmānyaśabdatvād % aśrutā gamyate kriyā // BVaky_3,14.515 //
aśrutāś ca pratīyante $ nideśasthāyitādayaḥ &
ye dharmā niyatās teṣāṃ % putrādiṣu na vidyate // BVaky_3,14.516 //
anāśritakriyas tasmān $ na tulyo 'sti kriyāvatā &
kriyāyāḥ śravaṇe sāpi % kriyāvattā pratīyate // BVaky_3,14.517 //
dvayoḥ pratividhānāc ca $ jyāyastvam abhidhīyate &
nityāsattvābhidhāyitvāt % pratyayārthaviśeṣaṇe // BVaky_3,14.518 //
asattvabhūto vyāpāraḥ $ kevalaḥ pratyaye yataḥ &
vidyate lakṣaṇārthatvaṃ % nāsti tena kriyāśruteḥ // BVaky_3,14.519 //
kriyāvatas tu grahaṇāt $ prakṛtyarthaviśeṣaṇe &
kriyāmātrena tulyatve % siddhāsattvābhidhāyitā // BVaky_3,14.520 //
yadā kriyānimittaṃ tu $ sādṛśyaṃ syāt kriyāvatoḥ &
kriyāvato 'bhidheyatvāt % tadā dravyābhidhāyitā // BVaky_3,14.521 //
avyayeṣu vateḥ pāṭhaḥ $ kāryas tatra svarādivat &
brāhmaṇena samo 'dhyetety % atra ca pratyayo bhavet // BVaky_3,14.522 //
sāmānādhikaraṇyaṃ ca $ vatyarthenāpadiśyate &
tulyam ity anyathā kalpyo % vākyaśeṣo 'śruto bhavet // BVaky_3,14.523 //
kriyāvatoś ca sādṛśye $ pratyayārthaviśeṣaṇe &
adhyetrā sadṛśo 'dhyetety % atra nāsti vater vidhiḥ // BVaky_3,14.524 //
tulyārthair iti yā tasyās $ tṛtīyāyā na bhidyate &
artho bhede 'pi sarvābhir % itarābhir vibhaktibhiḥ // BVaky_3,14.525 //
bhojyate brāhmaṇa iva $ tulyaṃ bhuktaṃ dvijātinā &
paśyati brāhmaṇam iva % tulyaṃ vipreṇa paśyati // BVaky_3,14.526 //
brāhmaṇeneva vijñātaṃ $ tulyaṃ jñātaṃ dvijātinā &
dīyatāṃ brāhmaṇāyeva % tulyaṃ vipreṇa dīyatām // BVaky_3,14.527 //
brāhmaṇād iva vaiśyāt tvam $ adhīṣvādhyayanaṃ bahu &
ity evamādibhir bhedas % tṛtīyāyā na kaś cana // BVaky_3,14.528 //
tulyaṃ madhurayādhīye $ mātrā tulyaṃ smarāmi tām &
madhurāyāś ca mātuś ca % kathaṃ sādṛśyakalpanā // BVaky_3,14.529 //
madhurāviṣayaḥ pāṭhaḥ $ smaraṇaṃ mātṛkarmakam &
madhurāmātṛśabdābhyām % abhedenābhidhīyate // BVaky_3,14.530 //
uṣṭrāvayavatulyeṣu $ mukheṣūṣṭraśrutir yathā &
vartate gṛhatulye ca % prāsāde madhurāśrutiḥ // BVaky_3,14.531 //
yathādhyayanayoḥ sāmyam $ adhyetror apadiśyate &
tathā kriyāgatair dharmair % ucyante sādhanāśrayāḥ // BVaky_3,14.532 //
ivārthe yac ca vacanaṃ $ pūrvasūtre ca yo vidhiḥ &
kriyāśabdaśrutau bhedo % na kaś cid vidyate tayoḥ // BVaky_3,14.533 //
yady apy upādhir anyatra $ niyato na prayujyate &
rūpābhedāt tv anirjñātā % kriyātra śrūyate punaḥ // BVaky_3,14.534 //
yathā vyutparayaḥ pucchau $ kyaṅante sudurādayaḥ &
saty api pratyayārthatve % bhedābhāvād udāhṛtāḥ // BVaky_3,14.535 //
evaṃ ca sati pūrveṇa $ siddho 'trāpi vater vidhiḥ &
niyame vābhidhāne vā % bhidyate na kriyāśrutiḥ // BVaky_3,14.536 //
ive dravyādiviṣayaḥ $ pratyayaḥ punar ucyate &
kriyāṇām eva sadṛśve % pūrvasūtre vidhīyate // BVaky_3,14.537 //
madhurāyām iva gṛhā $ brāhmaṇasyeva pāṇḍurāḥ &
ity atra dravyaguṇayoḥ % pūrveṇa na vatir bhavet // BVaky_3,14.538 //
ārambhasyākriyārthatve $ nārtho yogena vidyate &
ṛte kriyāyā grahaṇāt % pūrvayogena sidhyati // BVaky_3,14.539 //
madhurāvayave vṛttir $ vvākhyātā madhurāśruteḥ &
brāhmaṇāvayavān dantān % vakṣyati brāhmaṇaśrutiḥ // BVaky_3,14.540 //
na kā cid ivayoge $ tu bāhyāt saṃbandhino &
ṣaṣṭhī vidhīyate tatra % pūrveṇa pratyayo bhavet // BVaky_3,14.541 //
ādhikyaṃ tulyaśabdena $ saṃbandha upajāyate &
ṣaṣṭhītṛtīye tatra stas % tulyaśabdo hi vācakaḥ // BVaky_3,14.542 //
ivaśabdaprayoge tu $ bāhyāt saṃbandhino vinā &
nādhikyam upamāne 'sti % dyotakaḥ sa prayujyate // BVaky_3,14.543 //
ive yo vyatireko 'tra $ sa prāsādādihetukaḥ &
tulye tadviṣayāpekṣam % ādhikyam upajāyate // BVaky_3,14.544 //
gavayena samo 'nadvān $ iti vṛttis tathā bhavet &
na tv asti gaur ivety atra % vyatireka ivāśrayaḥ // BVaky_3,14.545 //
upameyena saṃbandhāt $ prāk prāsādādihetuke &
vyatireke vater bhāvo % na tulyārthatvahetuke // BVaky_3,14.546 //
ivaśabdena saṃbandhe $ na tṛtīyā vidhīyate &
prakṛtāṃ tām atas tyaktvā % vibhaktyantaraṃ āśritam // BVaky_3,14.547 //
saptamy api na tatrāsti $ jñāpakārthā tu sā kṛtā &
iṣṭā sā śeṣaviṣaye % niyatāsu vibhaktiṣu // BVaky_3,14.548 //
yadi tu vyatirekeṇa $ viṣaye 'smin vibhaktayaḥ &
pravarteraṃs tṛtīyaiva % vyabhicāraṃ pradarśayet // BVaky_3,14.549 //
vyabhicāre tathā siddhe $ saptamīgrahaṇād vinā &
saptamy evocyate sarvā % na santy anyā vibhaktayaḥ // BVaky_3,14.550 //
atyantam atra viṣaye $ saptamyā jñāpakārthayā &
bādhitā vinivarteta % ṣaṣṭhī sā gṛhyate punaḥ // BVaky_3,14.551 //
pūrvābhyām eva yogābhyāṃ $ vigrahāntarakalpanāt &
arhārthe 'pi vatiḥ siddhaḥ % sa tv ekena nidarśyate // BVaky_3,14.552 //
tena tulyam iti prāpte $ kriyopādhiḥ prasidhyati &
rājavad vartate rājety % atra bhede vivakṣite // BVaky_3,14.553 //
rājatvena prasiddhā ye $ pṛthuprabhṛtayo nṛpāḥ &
yudhiṣṭhirāntās te 'nyeṣām % upamānaṃ mahīkṣitām // BVaky_3,14.554 //
siddhyasiddhikṛto bheda $ upamānopameyayoḥ &
sarvatraiva yato 'siddhaṃ % prasiddhenopamīyate // BVaky_3,14.555 //
rājavad rūpam asyeti $ rājany eva vivakṣite &
akriyārthena yogena % dvitīyena bhaviṣyati // BVaky_3,14.556 //
upamānāvivakṣāyāṃ $ niyamārtho 'yam ucyate &
dharmo 'rhatikriyākartā % tadarthaṃ vacanaṃ punaḥ // BVaky_3,14.557 //
kṛtahastavad ity etat $ prasiddheṣv eva dṛśyate &
rājatvena prasiddhe ca % rājñi rājavad ity api // BVaky_3,14.558 //
arājñi yeṣāṃ dharmāṇāṃ $ dṛṣṭo 'tyantam asaṃbhavaḥ &
te rājani niyamyante % tyajyante vyabhicāriṇaḥ // BVaky_3,14.559 //
arhateś ca kriyā kartrī $ yā tasyāṃ vatir iṣyate &
rājānam arhati cchattram % iti na tv evamādiṣu // BVaky_3,14.560 //
prayuktānāṃ hi śabdānāṃ $ śāstreṇānugamaḥ satām &
chattrādyarthe tu vacane % pratyākhyānaṃ na saṃbhavet // BVaky_3,14.561 //
tadarham iti nārabdhaṃ $ sūtraṃ vyākaraṇāntare &
saṃbhavaty upamātrāpi % bhedasya parikalpanāt // BVaky_3,14.562 //
ekasya kāryanirjñānāt $ siddhasya viṣayāntare &
taddharmatvavivakṣāyāṃ % buddhyā bhedaḥ prakalpyate // BVaky_3,14.563 //
sūtrārambhān na caitasmād $ ivaśabdasya vidyate &
prayogaḥ so 'pi caitasya % viṣaye vidyate vateḥ // BVaky_3,14.564 //
dasyuhendra ivety etad $ aindramantre prayujyate &
anyatra dṛṣṭakarmendro % yathety asmin vivakṣite // BVaky_3,14.565 //
pūrvām avasthām āśritya $ yāvasthā vyapadiśyate &
sadṛśas tvaṃ tavaiveti % tatraivam abhidhīyate // BVaky_3,14.566 //
prasiddhabhedaṃ yatrānyad $ upamānaṃ na vidyate &
upameyasya tatrātmā % svabuddhyā pravibhajyate // BVaky_3,14.567 //
yo 'pi svābhāviko bhedaḥ $ so 'pi buddhinibandhanaḥ &
tenāsmin viṣaye bhinnam % abhinnaṃ vā na vidyate // BVaky_3,14.568 //
aṅgadī kuṇḍalī ceti $ darśayan bhedahetubhiḥ &
caitram īdṛśam ity āha % buddhyavasthāparigrahāt // BVaky_3,14.569 //
etaiḥ śabdair yathābhūtaḥ $ pratyayātmopajāyate &
tatpratyayānukāreṇa % viṣayo 'py upapadyate // BVaky_3,14.570 //
buddhyavasthāvibhāgena $ bhedakāryaṃ pratīyate &
janyanta iva śabdānām % arthāḥ sarve vivakṣayā // BVaky_3,14.571 //
tathāvidhe 'pi bāhye 'rthe $ bhidyante yatra buddhayaḥ &
na tatra kaś cit sādṛśyaṃ % sad api pratipadyate // BVaky_3,14.572 //
atyantaṃ viṣaye bhinne $ yāvat prakhyā na bhidyate &
na tāvat pratyabhijñānaṃ % kasya cid vinivartate // BVaky_3,14.573 //
ayam eva tu sūtreṇa $ bhedo bhedena darśitaḥ &
prasiddham api durjñānam % abudhaḥ pratipadyate // BVaky_3,14.574 //
vaiyākaraṇavad brūte $ na vaiyākaraṇaḥ sadā &
vaiyākaraṇavad brūṣvety % ataḥ so 'py abhidhīyate // BVaky_3,14.575 //
ke cit pumāṃso bhāṣante $ strīvat puṃvac ca yoṣitaḥ &
vyabhicāre svadharmo 'pi % punas tenopadiśyate // BVaky_3,14.576 //
sadṛśas tvaṃ tavaiveti $ loke yad abhidhīyate &
upamānāntaraṃ tatra % prasaktaṃ vinivartate // BVaky_3,14.577 //
yuktam aupayikaṃ rājña $ ity arthasya nidarśane &
upamānāvivakṣāyāṃ % tadarham iti paṭhyate // BVaky_3,14.578 //
prasaktānuprasaktas tu $ vatiśeṣo 'bhidhīyate &
upamānābhisaṃbandhād % asmin vatir udāhṛtaḥ // BVaky_3,14.579 //
pradhānakalpanābhāve $ guṇaśabdasya darśanāt &
upasargād vatau siddhā % dhātau dhātvarthakalpanā // BVaky_3,14.580 //
svaṃ rūpam iti caitasminn $ arthasyāpi parigrahaḥ &
rūpavaj jñāpitas tasmād % āsanno 'rtho grahīṣyate // BVaky_3,14.581 //
dhātvarthenopajanitaṃ $ sādhanatvena sādhanam &
dhātunā kṛtam ity evam % asmin sūtre pratīyate // BVaky_3,14.582 //
yaḥ śabdaś caritārthatvād $ atyantaṃ na prayujyate &
viṣaye 'darśanāt tatra % lopas tasyābhidhīyate // BVaky_3,14.583 //
kriyāyāṃ sādhane dravye $ prādayo ye vyavasthitāḥ &
tebhyaḥ sattvābhidhāyibhyo % vatiḥ svārthe vidhīyate // BVaky_3,14.584 //
pratyayena vinā prādis $ tatrārthe na prayujyate &
bhedena tu samākhyāne % vibhāgaḥ parikalpitaḥ // BVaky_3,14.585 //
anaṅgīkṛtasattvaṃ tu $ yadi gṛhyeta sādhanam &
vibhaktibhir niyogaḥ syād % yathaiva tasilādiṣu // BVaky_3,14.586 //
pāṭhād yair avibhaktitvaṃ $ vatyanteṣv anugamyate &
teṣām udvata ity atra % vaktavyā savibhaktitā // BVaky_3,14.587 //
vatyarthaṃ nāvagāhete $ puṃvad ity asya darśanāt &
nañsnañāv apavādasya % bādhakaṃ tan nipātanam // BVaky_3,14.588 //
etam utkrāmato nūnaṃ $ vatyarthaṃ nañsnañāv iti &
tayoḥ pravṛttāv utsargo % bādhanān nopapadyate // BVaky_3,14.589 //
nañsnañau vihitau yena $ sa yogo nāvagāhate &
vatiprakaraṇaṃ tad dhi % liṅgam evaṃ samarthyate // BVaky_3,14.590 //
abhedenopamānasya $ bhinnārthopanipātitā &
ūhas tathopamānānām % aṅgavan nopalabhyate // BVaky_3,14.591 //
gāvedhuke carau dṛṣṭā $ govikartākṣavāpayoḥ &
paśū rudra iva hy etāv % ity ekavacanaśrutiḥ // BVaky_3,14.592 //
upamānasya bhedāc ca $ bahuṣu syād año vidhiḥ &
kāśyapā iti lopaḥ syāt % tathā pratikṛtiṣv api // BVaky_3,14.593 //
evaṃ tu yuktavadbhāvād $ atraikavacanaṃ bhavet &
lum manuṣye tathoktaṃ syāl % liṅgasyaikasya siddhaye // BVaky_3,14.594 //
upameyeṣu bhinneṣu $ kiṃ cid ekaṃ pravartate &
pratyayasya vidhau tatra % nityaṃ yuktavad iṣyate // BVaky_3,14.595 //
yadā pratyupameyaṃ tu $ tad ekaikam avasthitam &
tadā bāhyārthabhedena % taddhitāntaṃ pracīyate // BVaky_3,14.596 //
yathā samūhapracaye $ dvigūnāṃ bhinnasaṃkhyatā &
pañcapūlyādiṣu tathā % lubantapracayo bhavet // BVaky_3,14.597 //
pracaye bhidyamāne tu $ saṃkhyā pūleṣu bhidyate &
arthabhedo lubanteṣu % naivaṃ kaś cana dṛśyate // BVaky_3,14.598 //
yeṣūpameyavacanaḥ $ śabdo 'nyo na prayujyate &
upamānasya tatrānyaiḥ % saṃkhyāyā bheda iṣyate // BVaky_3,14.599 //
yathā guḍatilādīnāṃ $ prayogād ekasaṃkhyatā &
pākāder aprayoge tu % bhinnā saṃkhyābhidhīyate // BVaky_3,14.600 //
yaḥ saṃbandhigato bhedaḥ $ sa prayoge pratīyate &
saṃbandhinām ato bheda % upameye na gamyate // BVaky_3,14.601 //
tasmāt sāmānyaśabdatva- $ prasaṅgavinivṛttaye &
upameyagato bheda % upamāneṣu dṛśyate // BVaky_3,14.602 //
upamānaṃ samastānām $ abhinnam śrūyate kva cit &
bhinnānām upameyanām % ekaikam vopamīyate // BVaky_3,14.603 //
yathā garuḍa ity etad $ vyūhāpekṣaṃ prayujyate &
ekena yatra sādṛśyaṃ % vainateyena hastinām // BVaky_3,14.604 //
ekasyāpi pratīyeta $ bhinnā pratikṛtiḥ saha &
kāśyapasyeti tenāyaṃ % pratyekam avatiṣṭhate // BVaky_3,14.605 //
meghāḥ śaila ivety ukte $ samastānāṃ pratīyate &
sādṛśyam giriṇaikena % pratyekaṃ tena bhidyate // BVaky_3,14.606 //
chāpekṣā tadviṣayatā $ vidheyatvān na gamyate &
kākatālīyam ity atra % prasiddham hy upalakṣaṇam // BVaky_3,14.607 //
rājāśvādiś ca viṣayaḥ $ syād anyo vety aniścitam &
tena cchasya vidhānāt prāg % vyapadeśo na vidyate // BVaky_3,14.608 //
dvayor ivārthayor atra $ nimittatvaṃ pratīyate &
ekenāvayavo yuktaḥ % pratyayo 'nyena yujyate // BVaky_3,14.609 //
caitrasya tatrāgamanaṃ $ kākasyāgamanaṃ yathā &
dasyor abhinipātas tu % tālasya patanaṃ yathā // BVaky_3,14.610 //
saṃnipāte tayor yānyā $ kriyā tatropajāyate &
vadhādir upameye 'rthe % tayā chavidhir iṣyate // BVaky_3,14.611 //
kriyāyāṃ samavetāyāṃ $ dravyaśabdo 'vatiṣṭhate &
pātāgamanayoḥ kāka- % tālaśabdau tathā sthitau // BVaky_3,14.612 //
yad anvākhyāyakaṃ vākyaṃ $ tad evaṃ parikalpyate &
prayogavākvaṃ yal loke % tad evaṃ na prayujyate // BVaky_3,14.613 //
yayor atarkitā prāptir $ dṛśyate kākatālavat &
tayoḥ samāsaprakṛter % vṛttir abhyupagamyate // BVaky_3,14.614 //
kākasya tālena yathā $ vadho yasya tu dasyunā &
tatra citrīkṛte 'nyasminn % upameye cha iṣyate // BVaky_3,14.615 //
cañcatprakāraś cañcatko $ bṛhatka iti cāpare &
maṇimaḍḍūkakhadyotān % sādṛśvena pracakṣate // BVaky_3,14.616 //
tatronmeṣanimeṣābhyāṃ $ khadyota upamīyate &
śvāsaprabandhair maṇḍūkaḥ % spandamānaprabho maṇiḥ // BVaky_3,14.617 //
pravikāsiprabho 'lpo 'pi $ mahān ya upalabhyate &
bṛhatka iti tatraiṣa % maṇau śabdaḥ prayujyate // BVaky_3,14.618 //
sādṛśyam eva sarvatra $ prakāraḥ kaiś cid iṣyate &
bhede 'pi tu prakārākhyā % kaiś cid abhyupagamyate // BVaky_3,14.619 //
prakāravacanaḥ kaś cit $ prakāravati saṃsthitaḥ &
prakāramātre vartitvā % kaś cit tadvati vartate // BVaky_3,14.620 //
sādṛśyagrahaṇaṃ sūtre $ sadṛśasyopalakṣaṇam &
tulyayor avyayībhāve % sahaśabdo 'bhidhāyakaḥ // BVaky_3,14.621 //
vipsāsādṛśyayor vṛttir $ yā yathārthābhidhāyinaḥ &
sa cāyam avyayībhāve % bhedo bhedena darśitaḥ // BVaky_3,14.622 //
sādṛśyaṃ yogyatā kaiś cid $ anāv abhyupagamyate &
yat tu mūrtigataṃ sāmyaṃ % tat sahenābhidhīyate // BVaky_3,14.623 //
itthaṃbhāve 'pi sādṛśyaṃ $ buddhyavasthānibandhanam &
grahaṇe bhedamātrasya % tatrānyaivābhidhīyate // BVaky_3,14.624 //
gaur vāhīka iti dvitve $ sādṛśyaṃ pratyudāhṛtam &
śuklādau sati niṣpanne % vāhīko na dvir ucyate // BVaky_3,14.625 //

iti bhartṛharikṛtaṃ vākyapadīyam samāptam