Bhaṭṭanārāyaṇa: Stavacintāmaṇi

Header

This file is an html transformation of sa_bhaTTanArAyaNa-stavacintAmaNi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Harunaga Isaacson

Contribution: Harunaga Isaacson

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhnstcbu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Bhatta Narayana: Stavacintamani
Based on the edition by Mukunda Rama Shastri:
The StavaChintamani of Bhatta Narayana
with commentary by Kshemaraja.
Srinagar 1918 (Kashmir Series of Texts and Studies ; X)

Input by Harunaga Isaacson
(October 2002)

Note that this etext has not been proofread!

TEXT WITH PADA MARKERS

Revisions:


Text

sugirā cittahāriṇyā paśyantyā dṛśyamānayā
jayaty ullāsitānandamahimā parameśvaraḥ // BhStc_1

yaḥ sphītaḥ śrīdayābodhaparamānandasampadā
vidyoddyotitamāhātmyaḥ sa jayaty aparājitaḥ // BhStc_2

prasaradbindunādāya śuddhāmṛtamayātmane
namo 'nantaprakāśāya śaṃkarakṣīrasindhave // BhStc_3

dviṣmas tvāṃ tvāṃ stumas tubhyaṃ mantrayāmo 'mbikāpate
ativāllabhyataḥ sādhu viśvaṅ no dhṛtavān asi // BhStc_4

saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye
viyanmāyāsvarūpāya vibhave śambhave namaḥ // BhStc_5

bhinneṣv api na bhinnaṃ yac chinneṣv achinnam eva ca
namāmaḥ sarvasāmānyaṃ rūpaṃ tat pārameśvaram // BhStc_6

praṇavordhvārdhamātrāto 'py aṇave mahate punaḥ
brahmāṇḍād api nairguṇyaguṇāya sthāṇave namaḥ // BhStc_7

brahmāṇḍagarbhiṇīṃ vyomavyāpinaḥ sarvatogateḥ
parameśvarahaṃsasya śaktiṃ haṃsīm iva stumaḥ // BhStc_8

nirupādānasambhāram abhittāv eva tanvate
jagaccitraṃ namas tasmai kalāślāghyāya śūline // BhStc_9

māyājalodarāt samyag uddhṛtya vimalīkṛtam
śivajñānaṃ svato dugdhaṃ dehy ehi harahaṃsa naḥ // BhStc_10

ṣaṭpramāṇīparicchedabhedayoge 'py abhedine
paramārthaikabhāvāya baliṃ yāmo bhavāya te // BhStc_11

api paśyema gambhīrāṃ pareṇa jyotiṣābhitaḥ
unmṛṣṭatamasaṃ ramyām antarbhava bhavadguhām // BhStc_12

namas tebhyo 'pi ye somakalākalitaśekharam
nāthaṃ svapne 'pi paśyanti paramānandadāyinam // BhStc_13

bhagavan bhava bhāvatkaṃ bhāvaṃ bhāvayituṃ ruciḥ
punarbhavabhayocchedadakṣā kasmai na rocate // BhStc_14

yāvajjīvaṃ jagannātha kartavyam idam astu naḥ
tvatprasādāt tvadekāgramanaskatvena yā sthitiḥ // BhStc_15

śākhāsahasravistīrṇavedāgamamayātmane
namo 'nantaphalotpādakalpavṛkṣāya śambhave // BhStc_16

vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho
tvanmayībhūya nirdvandvāḥ kaccit syāmāpi karhicit // BhStc_17

jagatāṃ sargasaṃhāratattaddhitaniyuktiṣu
ananyāpekṣasāmarthyaśālini śūline namaḥ // BhStc_18

vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ
nāmāpi dhyāyatāṃ dhyānaiḥ kim anyālambanaiḥ phalam // BhStc_19

namo namaḥ śivāyeti mantrasāmarthyam āśritāḥ
ślāghyās te śāmbhavīṃ bhūtim upabhoktuṃ ya udyatāḥ // BhStc_20

kaḥ panthā yena na prāpyaḥ kā ca vāṅ nocyase yayā
kiṃ dhyānaṃ yena na dhyeyaḥ kiṃ vā kiṃ nāsi yat prabho // BhStc_21

arcito 'yam ayaṃ dhyāta eṣa toṣita ity ayam
rasaḥ srotaḥsahasreṇa tvayi me bhava vardhatām // BhStc_22

namo niḥśeṣadhīpatrimālālayamayātmane
nāthāya sthāṇave tubhyaṃ nāgayajñopavītine // BhStc_23

ajñānatimirasyaikam auṣadhaṃ saṃsmṛtis tava
bhava tattatpradānena prasādaḥ kriyatāṃ mayi // BhStc_24

nama īśāya niḥśeṣapuruṣārthaprasādhakaḥ
praṇantavyaḥ praṇāmo 'pi yadīya iha dhīmatām // BhStc_25

magnair bhīme bhavāmbhodhau nilaye duḥkhayādasām
bhakticintāmaṇiṃ śārvaṃ tataḥ prāpya na kiṃ jitam // BhStc_26

nirāvaraṇanirdvandvaniścalajñānasampadām
jñeyo 'si kila ke 'py ete ye tvāṃ jānanti dhūrjaṭe // BhStc_27

nirguṇo 'pi guṇajñānāṃ jñeya eko jayaty ajaḥ
niṣkāmo 'pi prakṛtyā yaḥ kāmanānāṃ paraṃ phalam // BhStc_28

śrīratnāmṛtalābhāya kliṣṭaṃ yatra na kaiḥ suraiḥ
tat kṣīrodadam aiśvaryaṃ tavaiva sahajaṃ vibho // BhStc_29

namo bhaktyā nṛṇāṃ muktyai bhavate bhava te 'vate
smṛtyā nutyā ca dadate śambhave śaṃ bhave 'bhave // BhStc_30

sarvajñaḥ sarvakṛt sarvam asīti jñānaśālinām
vedyaṃ kiṃ karma vā nātha nānantyāya tvayārpyate // BhStc_31

icchāyā eva yasyeyat phalaṃ lokatrayātmakam
tasya te nātha kāryāṇāṃ ko vetti kiyatī gatiḥ // BhStc_32

brahmādayo 'pi tad yasya karmasopānamālayā
upary upari dhāvanti labdhuṃ dhāma namāmi tam // BhStc_33

ayaṃ brahmā mahendro 'yaṃ sūryācandramasāv imau
iti śaktilatā yasya puṣpitā pātv asau bhavaḥ // BhStc_34

bhramo na labhyate yasya bhrāntāntaḥkaraṇair api
dūragair api yasyānto durgam astaṃ stumo mṛḍam // BhStc_35

namaḥ stutau smṛtau dhyāne darśane sparśane tathā
prāptau cānandavṛndāya dayitāya kapardine // BhStc_36

kiṃ smayeneti matvāpi manasā parameśvara
smayena tvanmayo 'smīti māmi nātmani kiṃ mudā // BhStc_37

cintayitvāpi kartavyakoṭīś cittasya cāpalāt
viśrāmyan bhava bhāvatkacittānande rame bhṛśam // BhStc_38

sūkṣmo 'pi cet trilokīyaṃ kalāmātraṃ kathaṃ tava
sthūlo 'tha kiṃ sudarśo na brahmādibhir api prabho // BhStc_39

vācya eṣāṃ tvam eveti nābhaviṣyad idaṃ yadi
kaḥ kleśaṃ deva vāgjāleṣv akariṣyat sudhīs tadā // BhStc_40

krameṇa karmaṇā kena kayā vā prajñayā prabho
dṛśyo 'sīty upadeśena prasādaḥ kriyatāṃ mama // BhStc_41

namo nirupakāryāya trailokyaikopakāriṇe
sarvasya spṛhaṇīyāya niḥspṛhāya kapardine // BhStc_42

aho kṣetrajñatā seyaṃ kāryāya mahate satām
yayānantaphalāṃ bhaktiṃ vapanti tvayy amī prabho // BhStc_43

mahatīyam aho māyā tava māyin yayāvṛtaḥ
tvaddhyānanidhilābhe 'pi mugdho lokaḥ ślathāyate // BhStc_44

ārambhe bhava sarvatra karma vā karaṇādi vā
viśvam astu svatantras tu kartā tatraikako bhavān // BhStc_45

triguṇatriparispandadvandvagrastaṃ jagattrayam
uddhartuṃ bhavato 'nyasya kasya śaktiḥ kṛpāthavā // BhStc_46

doṣo 'pideva ko doṣas tvām āptuṃ yaḥ samāsthitaḥ
guṇo 'pi ca guṇaḥ ko nu tvāṃ nāptuṃ yaḥ samāsthitaḥ // BhStc_47

rāgo 'py astu jagannātha mama tvayy eva yaḥ sthitaḥ
lobhāyāpi namas tasmai tvallābhālambanāya me // BhStc_47

aho mahad idaṃ karma deva tvadbhāvanātmakam
ābrahmakrimi yasmin no muktaye 'dhikriyeta kaḥ // BhStc_48

ārambhaḥ sarvakāryāṇāṃ paryantaḥ sarvakarmaṇām
tadantarvṛttayaś citrās tavaiveśo dhiyaḥ pathi // BhStc_49

yāvad uttaram āsvādasahasraguṇavistaraḥ
tvadbhaktirasapīyūṣān nātha nānyatra dṛśyate // BhStc_50

upasaṃhṛtakāmāya kāmāyatim atanvate
avataṃsitasomāya somāya svāmine namaḥ // BhStc_51

kim aśaktaḥ karomīti sarvatrānadhyavasyataḥ
sarvānugrāhikā śaktiḥ śāṃkarī śaraṇaṃ mama // BhStc_52

guṇātītasya nirdiṣṭaniḥśeṣātiśayātmanaḥ
labhyate bhava kutrāṃśe paraḥ pratinidhis tava // BhStc_53

nirdvandve nirupādhau ca tvayy ātmani sati prabho
vayaṃ vañcyāmahe 'dyāpi māyayāmeyayā tava // BhStc_54

aṇimādiguṇāvāptiḥ sadaiśvaryaṃ bhavakṣayaḥ
amī bhava bhavadbhaktikalpapādapapallavāḥ // BhStc_55

yā yā dik tatra na kvāsi sarvaḥ kālo bhavanmayaḥ
iti labdho 'pi karhi tvaṃ lapsyase nātha kathyatām // BhStc_56

namaḥ prasannasadvṛttamānasaikanivāsine
bhūribhūtisitāṅgāya mahāhaṃsāya śambhave // BhStc_57

hṛtoddhatatamastāntiḥ pluṣṭāśeṣabhavendhanā
tvadbodhadīpikā me 'stu nātha tvadbhaktidīpikā // BhStc_58

visṛṣṭānekasadbījagarbhaṃ trailokyanāṭakam
prastāvya hara saṃhartuṃ tvattaḥ ko 'nyaḥ kaviḥ kṣamaḥ // BhStc_59

namaḥ sadasatāṃ kartum asattvaṃ sattvam eva vā
svatantrāyāsvatantrāya vyayaiśvaryaikaśāline // BhStc_60

trailokye 'py atra yo yāvān ānandaḥ kaścid īkṣyate
sa bindur yasya taṃ vande devam ānandasāgaram // BhStc_61

aho brahmādayo dhanyā ye vimuktānyasaṃkatham
namo namaḥ śivāyeti japanty āhlādavihvalāḥ // BhStc_62

niṣkāmāyāpi kāmānām anantānāṃ vidhāyine
anāditve 'pi viśvasya bhoktre bhava namo 'stu te // BhStc_63

stumas tribhuvanārambhamūlaprakṛtim īśvaram
lipseran nopakāraṃ ke yataḥ sampūrṇadharmaṇaḥ // BhStc_64

mahatsv apy arthakṛcchreṣu mohaughamalinīkṛtāḥ
smṛte yasmin prasīdanti matayas taṃ śivaṃ stumaḥ // BhStc_65

prabho bhavata eveha prabhuśaktir abhaṅgurā
yadicchayā pratāyete trailokyasya layodayau // BhStc_66

kukarmāpi yam uddiśya devaṃ syāt sukṛtaṃ param
sukṛtasyāpi saukṛtyaṃ yato 'nyatra na so 'si bhoḥ // BhStc_67

eṣa muṣṭyā gṛhīto 'si dṛṣṭa eṣa kva yāsi naḥ
iti bhaktirasādhmātā dhanyā dhāvanti dhūrjaṭim // BhStc_68

stumas tvām ṛgyajuḥsāmnāṃ śukrataḥ parataḥ param
yasya vedātmikājñeyam aho gambhīrasundarī // BhStc_69

vidhir ādis tathānto 'si viśvasya parameśvara
dharmagrāmaḥ pravṛtto yas tvatto na sa kuto bhavet // BhStc_70

namas te bhavasambhrāntabhrāntim udbhāvya bhindate
jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate // BhStc_71

yasyāḥ prāpyeta paryantaviśeṣaḥ kair manorathaiḥ
māyām ekanimeṣeṇa muṣṇaṃs tāṃ pātu naḥ śivaḥ // BhStc_72

vairāgyasya gatiṃ gurvīṃ jñānasya paramāṃ śriyam
naiḥspṛhyasya parāṃ koṭiṃ bibhratāṃ tvaṃ prabho prabhuḥ // BhStc_73

brahmaṇo 'pi bhavān brahma kasya neśas tvam īśituḥ
jagatkalyāṇakalyāṇaṃ kiyat tvam iti vetti kaḥ // BhStc_74

kim anyair bandhubhiḥ kiṃ ca suhṛdbhiḥ svāmibhis tathā
sarvasthāne mameśa tvaṃ ya uddhartā bhavārṇavāt // BhStc_75

jayanti mohamāyādimalasaṃkṣālanakṣamāḥ
śaivayogabalākṛṣṭā divyapīyūṣavipruṣaḥ // BhStc_76

gāyatryā gīyate yasya dhiyāṃ tejaḥ pracodakam
codayed api kaccin naḥ sa dhiyaḥ satpathe prabhuḥ // BhStc_77

aṣṭamūrte kim ekasyām api mūrtau na naḥ sthitim
śāśvatīṃ kuruṣe yad vā tuṣṭaḥ sarvaṃ kariṣyasi // BhStc_78

vastutattvaṃ padārthānāṃ prāyeṇārthakriyākaram
bhavatas tv īśa nāmāpi mokṣaparyantasiddhidam // BhStc_79

muhur muhur jagaccitrasy-ānyānyāṃ sthitim ūhitum
śaktir yā te tayā nātha ko manasvī na vismitaḥ // BhStc_80

duṣkaraṃ sukarīkartuṃ duḥkhaṃ sukhayituṃ tathā
ekavīrā smṛtir yasya taṃ smarāmaḥ smaradviṣam // BhStc_81

jayanti gītayo yāsāṃ sa geyaḥ parameśvaraḥ
yannāmnāpi mahātmānaḥ kīryante pulakāṅkuraiḥ // BhStc_82

bhavān iva bhavān eva bhaved yadi paraṃ bhava
svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ // BhStc_83

mantro 'si mantraṇīyo 'si mantrī tvattaḥ kuto 'paraḥ
sa mahyaṃ dehi taṃ mantraṃ tvanmantraḥ syāṃ yathā prabho // BhStc_84

bhārūpaḥ satyasaṃkalpas tvam ātmā yasya so 'py aham
saṃsārīti kim īśaiṣa svapnaḥ so 'pi kutas tvayi // BhStc_85

tad abhaṅgi tad agrāmyaṃ tad ekam upapattimat
tvayi karmaphalanyāsakṛtām aiśvaryam īśa yat // BhStc_86

kṣamaḥ kāṃ nāpadaṃ hantuṃ kāṃ dātuṃ sampadaṃ na vā
yo 'sau sa dayito 'smākaṃ devadevo vṛṣadhvajaḥ // BhStc_87

māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ
nirmalīkaraṇe nātha tvadbhaktiḥ paramāñjanam // BhStc_88

nirbhayaṃ yad yad ānandamayam ekaṃ yad avyayam
padaṃ dehy ehi me deva tūrṇaṃ tat kiṃ pratīkṣase // BhStc_89

aho nisargagambhīro ghoraḥ saṃsārasāgaraḥ
aho tattaraṇopāyaḥ paraḥ ko 'pi maheśvaraḥ // BhStc_90

namaḥ kṛtakṛtāntānta tubhyaṃ madanamardine
mastakanyastagaṅgāya yathāyuktārthakāriṇe // BhStc_91

aiśvaryajñānavairāgyadharmebhyo 'py upari sthitim
nātha prārthayamānānāṃ tvad ṛte kā parā gatiḥ // BhStc_92

tvayy anicchati kaḥ śambho śaktaḥ kubjayituṃ tṛṇam
tvadicchānugṛhītas tu vahed brāhmīṃ dhuraṃ na kaḥ // BhStc_93

harapraṇatimāṇikyamukuṭotkaṭamastakāḥ
nameyuḥ kaṃ paraṃ kaṃ vā namayeyur na dhīdhanāḥ // BhStc_94

sarvavibhramanirmokaniṣkampam amṛtahradam
bhavajjñānāmbudher madhyam adhyāsīyāpi dhūrjaṭe // BhStc_95

citraṃ yac citradṛṣṭo 'pi manorathagato 'pi vā
paramārthaphalaṃ nātha paripūrṇaṃ prayacchasi // BhStc_96

ko guṇair adhikas tvattas tvattaḥ ko nirguṇo 'dhikaḥ
iti nātha numaḥ kiṃ tvāṃ kiṃ nindāmo na manmahe // BhStc_97

kīrtane 'py amṛtaughasya yatprasatteḥ phalaṃ tava
tat pātum api ko 'nyo 'laṃ kim u dātuṃ jagatpate // BhStc_98

niḥśeṣaprārthanīyārthasārthasiddhinidhānataḥ
tvattas tvadbhaktim evāptuṃ prārthaye nātha sarvathā // BhStc_99

namas trailokyanāthāya tubhyaṃ bhava bhavajjuṣām
trilokīnāthatādānanirvināyakaśaktaye // BhStc_100

niḥśeṣakleśahānasya hetuḥ ka iti saṃśaye
svāmin so 'sīti niścitya kas tvāṃ na śaraṇaṃ gataḥ // BhStc_101

bhuktvā bhogān bhavabhrāntiṃ hitvā lapsye paraṃ padam
ity āśaṃseha śobheta śambhau bhaktimataḥ param // BhStc_102

nātha svapne 'pi yat kuryāṃ brūyāṃ vā sādhv asādhu vā
tvadadhīnatvadarpeṇa sarvatrātrāsmi nirvṛtaḥ // BhStc_103

jyotiṣām api yaj jyotis tatra tvaddhāmni dhāvataḥ
cittasyeśa tamaḥsparśo manye vandhyātmajānujaḥ // BhStc_104

manye nyastapadaḥ so 'pi kṣemye mokṣasya vartmani
manorathaḥ sthito yasya seviṣye śivam ity ayam // BhStc_105

sthityutpattilayair lokatrayasyopakriyāsv iha
ekaiveśa bhavacchaktiḥ svatantraṃ tantram īkṣase // BhStc_106

trilokyām iha kas trātas tritāpyā nopatāpitaḥ
tasmai namo 'stu te yas tvaṃ tannirvāṇāmṛtahradaḥ // BhStc_107

kṛtrimāpi bhavadbhaktir akṛtrimaphalodayā
niśchadmā ced bhaved eṣā kiṃphaleti tvayocyatām // BhStc_108

tac cakṣur īkṣyase yena sā gatir gamyase yayā
phalaṃ tad aja jātaṃ yat tvatkathākalpapādapāt // BhStc_109

śreyasā śreya evaitad upari tvayi yā sthitiḥ
tadantarāyahṛtaye tvam īśa śaraṇaṃ mama // BhStc_110

aho svādutamaḥ śarvasevāśaṃsāsudhārasaḥ
kutra kālakalāmātre na yo navanavāyate // BhStc_111

muhur muhur aviśrāntas trailokyaṃ kalpanāśataiḥ
kalpayann api ko 'py eko nirvikalpo jayaty ajaḥ // BhStc_112

malatailāktasaṃsāravāsanāvartidāhinā
jñānadīpena deva tvāṃ kadā nu syām upasthitaḥ // BhStc_113

nimeṣam api yady ekaṃ kṣīṇadoṣe kariṣyasi
padaṃ citte tadā śambho kiṃ na sampādayiṣyasi // BhStc_114

dhanyo 'smi kṛtakṛtyo 'smi mahān asmīti bhāvanā
bhavet sālambanā tasya yas tvadālambanaḥ prabho // BhStc_115

śubhāśubhasya sarvasya svayaṃ kartā bhavān api
bhavadbhaktis tu jananī śubhasyaiveśa kevalam // BhStc_116

prasanne manasi svāmin kiṃ tvaṃ niviśase kim u
tvatpraveśāt prasīdet tad iti dolāyate janaḥ // BhStc_117

niścayaḥ punar eṣo 'tra tvadadhiṣṭhānam eva hi
prasādo manasaḥ svāmin sā siddhis tat paraṃ padam // BhStc_118

vacaś cetaś ca kāryaṃ ca śarīraṃ mama yat prabho
tvatprasādena tad bhūyād bhavadbhāvaikabhūṣaṇam // BhStc_119

stavacintāmaṇiṃ bhūrimanorathaphalapradam
bhaktilakṣmyālayaṃ śambho bhaṭṭanārāyaṇo vyadhāt // BhStc_120

sugirā cittahāriṇyā paśyantyā dṛśyamānayā |
jayati+ullāsitānandamahimā parameśvaraḥ || BhStc_1-paus

yas+sphītas+śrīdayābodhaparamānandasampadā |
vidyoddyotitamāhātmyas+sa jayati+aparājitaḥ || BhStc_2-paus

prasaradbindunādāya śuddhāmṛtamayātmane |
namas+anantaprakāśāya śaṃkarakṣīrasindhave || BhStc_3-paus

dviṣmas+tvām+tvām+stumas+tubhyam+mantrayāmas+ambikāpate |
ativāllabhyatas+sādhu viśvak+no dhṛtavān+asi || BhStc_4-paus

saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye |
viyanmāyāsvarūpāya vibhave śambhave namaḥ || BhStc_5-paus

bhinneṣu+api na bhinnam+yat+chinneṣu+achinnam+eva ca |
namāmas+sarvasāmānyam+rūpam+tat+pārameśvaram || BhStc_6-paus

praṇavordhvārdhamātrātas+api+aṇave mahate punaḥ |
brahmāṇḍāt+api nairguṇyaguṇāya sthāṇave namaḥ || BhStc_7-paus

brahmāṇḍagarbhiṇīm+vyomavyāpinas+sarvatogateḥ |
parameśvarahaṃsasya śaktim+haṃsīm+iva stumaḥ || BhStc_8-paus

nirupādānasambhāram+abhittau+eva tanvate |
jagaccitram+namas+tasmai kalāślāghyāya śūline || BhStc_9-paus

māyājalodarāt+samyak+uddhṛtya vimalīkṛtam |
śivajñānam+svatas+dugdham+dehi+ehi harahaṃsa naḥ || BhStc_10-paus

ṣaṭpramāṇīparicchedabhedayoge+api+abhedine |
paramārthaikabhāvāya balim+yāmas+bhavāya te || BhStc_11-paus

api paśyema gambhīrām+pareṇa jyotiṣā+abhitaḥ |
unmṛṣṭatamasam+ramyām+antarbhava bhavadguhām || BhStc_12-paus

namas+tebhyas+api ye somakalākalitaśekharam |
nātham+svapne+api paśyanti paramānandadāyinam || BhStc_13-paus

bhagavan+bhava bhāvatkam+bhāvam+bhāvayitum+ruciḥ |
punarbhavabhayocchedadakṣā kasmai na rocate || BhStc_14-paus

yāvajjīvam+jagannātha kartavyam+idam+astu naḥ |
tvatprasādāt+tvadekāgramanaskatvena yā sthitiḥ || BhStc_15-paus

śākhāsahasravistīrṇavedāgamamayātmane |
namas+anantaphalotpādakalpavṛkṣāya śambhave || BhStc_16-paus

vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho |
tvanmayībhūya nirdvandvās+kaccit+syāma+api karhicit || BhStc_17-paus

jagatām+sargasaṃhāratattaddhitaniyuktiṣu |
ananyāpekṣasāmarthyaśālini śūline namaḥ || BhStc_18-paus

vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ |
nāma+api dhyāyatām+dhyānais+kim+anyālambanais+phalam || BhStc_19-paus

namas+namas+śivāya+iti mantrasāmarthyam+āśritāḥ |
ślāghyās+te śāmbhavīm+bhūtim+upabhoktum+ye+udyatāḥ || BhStc_20-paus

kas+panthās+yena na prāpyas+kā ca vāk+na+ucyase yayā |
kim+dhyānam+yena na dhyeyas+kim+vā kim+na+asi yat+prabho || BhStc_21-paus

arcitas+ayam+ayam+dhyātas+eṣa toṣitas+iti+ayam |
rasas+srotaḥsahasreṇa tvayi me bhava vardhatām || BhStc_22-paus

namas+niḥśeṣadhīpatrimālālayamayātmane |
nāthāya sthāṇave tubhyam+nāgayajñopavītine || BhStc_23-paus

ajñānatimirasya+ekam+auṣadham+saṃsmṛtis+tava |
bhava tattatpradānena prasādas+kriyatām+mayi || BhStc_24-paus

namas+īśāya niḥśeṣapuruṣārthaprasādhakaḥ |
praṇantavyas+praṇāmas+api yadīyas+iha dhīmatām || BhStc_25-paus

magnais+bhīme bhavāmbhodhau nilaye duḥkhayādasām |
bhakticintāmaṇim+śārvam+tatas+prāpya na kim+jitam || BhStc_26-paus

nirāvaraṇanirdvandvaniścalajñānasampadām |
jñeyas+asi kila ke+api+ete ye tvām+jānanti dhūrjaṭe || BhStc_27-paus

nirguṇas+api guṇajñānām+jñeyas+ekas+jayati+ajaḥ |
niṣkāmas+api prakṛtyā yas+kāmanānām+param+phalam || BhStc_28-paus

śrīratnāmṛtalābhāya kliṣṭam+yatra na kais+suraiḥ |
tat+kṣīrodadam+aiśvaryam+tava+eva sahajam+vibho || BhStc_29-paus

namas+bhaktyā nṛṇām+muktyai bhavate bhava te+avate |
smṛtyā nutyā ca dadate śambhave śam+bhave+abhave || BhStc_30-paus

sarvajñas+sarvakṛt+sarvam+asi+iti jñānaśālinām |
vedyam+kim+karma vā nātha na+ānantyāya tvayā+arpyate || BhStc_31-paus

icchāyās+eva yasya+iyat+phalam+lokatrayātmakam |
tasya te nātha kāryāṇām+kas+vetti kiyatī gatiḥ || BhStc_32-paus

brahmādayas+api tat+yasya karmasopānamālayā |
upari+upari dhāvanti labdhum+dhāma namāmi tam || BhStc_33-paus

ayam+brahmā mahendras+ayam+sūryācandramasau+imau |
iti śaktilatā yasya puṣpitā pātu+asau bhavaḥ || BhStc_34-paus

bhramas+na labhyate yasya bhrāntāntaḥkaraṇais+api |
dūragais+api yasya+antas+durgam+astam+stumas+mṛḍam || BhStc_35-paus

namas+stutau smṛtau dhyāne darśane sparśane tathā |
prāptau ca+ānandavṛndāya dayitāya kapardine || BhStc_36-paus

kim+smayena+iti matvā+api manasā parameśvara |
smayena tvanmayas+asmi+iti māmi na+ātmani kim+mudā || BhStc_37-paus

cintayitvā+api kartavyakoṭīs+cittasya cāpalāt |
viśrāmyan+bhava bhāvatkacittānande rame bhṛśam || BhStc_38-paus

sūkṣmas+api cet+trilokī+iyam+kalāmātram+katham+tava |
sthūlas+atha kim+sudarśas+na brahmādibhis+api prabho || BhStc_39-paus

vācyas+eṣām+tvam+eva+iti na+abhaviṣyat+idam+yadi |
kas+kleśam+deva vāgjāleṣu+akariṣyat+sudhīs+tadā || BhStc_40-paus

krameṇa karmaṇā kena kayā vā prajñayā prabho |
dṛśyas+asi+iti+upadeśena prasādas+kriyatām+mama || BhStc_41-paus

namas+nirupakāryāya trailokyaikopakāriṇe |
sarvasya spṛhaṇīyāya niḥspṛhāya kapardine || BhStc_42-paus

aho kṣetrajñatā sā+iyam+kāryāya mahate satām |
yayā+anantaphalām+bhaktim+vapanti tvayi+amī prabho || BhStc_43-paus

mahatī+iyam+aho māyā tava māyin+yayā+āvṛtaḥ |
tvaddhyānanidhilābhe+api mugdhas+lokas+ślathāyate || BhStc_44-paus

ārambhe bhava sarvatra karma vā karaṇādi vā |
viśvam+astu svatantras+tu kartā tatra+ekakas+bhavān || BhStc_45-paus

triguṇatriparispandadvandvagrastam+jagattrayam |
uddhartum+bhavatas+anyasya kasya śaktis+kṛpā+athavā || BhStc_46-paus

doṣas+apideva kas+doṣas+tvām+āptum+yas+samāsthitaḥ |
guṇas+api ca guṇas+kas+nu tvām+na+āptum+yas+samāsthitaḥ || BhStc_47-paus

rāgas+api+astu jagannātha mama tvayi+eva yas+sthitaḥ |
lobhāya+api namas+tasmai tvallābhālambanāya me || BhStc_47-paus

aho mahat+idam+karma deva tvadbhāvanātmakam |
ābrahmakrimi yasmin+no muktaye+adhikriyeta kaḥ || BhStc_48-paus

ārambhas+sarvakāryāṇām+paryantas+sarvakarmaṇām |
tadantarvṛttayas+citrās+tava+eva+īśas+dhiyas+pathi || BhStc_49-paus

yāvat+uttaram+āsvādasahasraguṇavistaraḥ |
tvadbhaktirasapīyūṣāt+nātha na+anyatra dṛśyate || BhStc_50-paus

upasaṃhṛtakāmāya kāmāyatim+atanvate |
avataṃsitasomāya somāya svāmine namaḥ || BhStc_51-paus

kim+aśaktas+karomi+iti sarvatra+anadhyavasyataḥ |
sarvānugrāhikā śaktis+śāṃkarī śaraṇam+mama || BhStc_52-paus

guṇātītasya nirdiṣṭaniḥśeṣātiśayātmanaḥ |
labhyate bhava kutra+aṃśe paras+pratinidhis+tava || BhStc_53-paus

nirdvandve nirupādhau ca tvayi+ātmani sati prabho |
vayam+vañcyāmahe+adya+api māyayā+ameyayā tava || BhStc_54-paus

aṇimādiguṇāvāptis+sadā+aiśvaryam+bhavakṣayaḥ |
amī bhava bhavadbhaktikalpapādapapallavāḥ || BhStc_55-paus

yā yā dik+tatra na kva+asi sarvas+kālas+bhavanmayaḥ |
iti labdhas+api karhi tvam+lapsyase nātha kathyatām || BhStc_56-paus

namas+prasannasadvṛttamānasaikanivāsine |
bhūribhūtisitāṅgāya mahāhaṃsāya śambhave || BhStc_57-paus

hṛtoddhatatamastāntis+pluṣṭāśeṣabhavendhanā |
tvadbodhadīpikā me+astu nātha tvadbhaktidīpikā || BhStc_58-paus

visṛṣṭānekasadbījagarbham+trailokyanāṭakam |
prastāvya hara saṃhartum+tvattas+kas+anyas+kavis+kṣamaḥ || BhStc_59-paus

namas+sadasatām+kartum+asattvam+sattvam+eva vā |
svatantrāya+asvatantrāya vyayaiśvaryaikaśāline || BhStc_60-paus

trailokye+api+atra yas+yāvān+ānandas+kaścit+īkṣyate |
sa bindus+yasya tam+vande devam+ānandasāgaram || BhStc_61-paus

aho brahmādayas+dhanyās+ye vimuktānyasaṃkatham |
namas+namas+śivāya+iti japanti+āhlādavihvalāḥ || BhStc_62-paus

niṣkāmāya+api kāmānām+anantānām+vidhāyine |
anāditve+api viśvasya bhoktre bhava namas+astu te || BhStc_63-paus

stumas+tribhuvanārambhamūlaprakṛtim+īśvaram |
lipseran+na+upakāram+ke yatas+sampūrṇadharmaṇaḥ || BhStc_64-paus

mahatsu+api+arthakṛcchreṣu mohaughamalinīkṛtāḥ |
smṛte yasmin+prasīdanti matayas+tam+śivam+stumaḥ || BhStc_65-paus

prabho bhavatas+eva+iha prabhuśaktis+abhaṅgurā |
yadicchayā pratāyete trailokyasya layodayau || BhStc_66-paus

kukarmā+api yam+uddiśya devam+syāt+sukṛtam+param |
sukṛtasya+api saukṛtyam+yatas+anyatra na sas+asi bhoḥ || BhStc_67-paus

eṣa muṣṭyā gṛhītas+asi dṛṣṭas+eṣa kva yāsi naḥ |
iti bhaktirasādhmātās+dhanyās+dhāvanti dhūrjaṭim || BhStc_68-paus

stumas+tvām+ṛgyajuḥsāmnām+śukratas+paratas+param |
yasya vedātmikājñeyam+aho gambhīrasundarī || BhStc_69-paus

vidhis+ādis+tathā+antas+asi viśvasya parameśvara |
dharmagrāmas+pravṛttas+yas+tvattas+na sa kutas+bhavet || BhStc_70-paus

namas+te bhavasambhrāntabhrāntim+udbhāvya bhindate |
jñānānandam+ca nirdvandvam+deva vṛtvā vivṛṇvate || BhStc_71-paus

yasyās+prāpyeta paryantaviśeṣas+kais+manorathaiḥ |
māyām+ekanimeṣeṇa muṣṇan+tām+pātu nas+śivaḥ || BhStc_72-paus

vairāgyasya gatim+gurvīm+jñānasya paramām+śriyam |
naiḥspṛhyasya parām+koṭim+bibhratām+tvam+prabho prabhuḥ || BhStc_73-paus

brahmaṇas+api bhavān+brahma kasya na+īśas+tvam+īśituḥ |
jagatkalyāṇakalyāṇam+kiyat+tvam+iti vetti kaḥ || BhStc_74-paus

kim+anyais+bandhubhis+kim+ca suhṛdbhis+svāmibhis+tathā |
sarvasthāne mama+īśa tvam+yas+uddhartā bhavārṇavāt || BhStc_75-paus

jayanti mohamāyādimalasaṃkṣālanakṣamāḥ |
śaivayogabalākṛṣṭās+divyapīyūṣavipruṣaḥ || BhStc_76-paus

gāyatryā gīyate yasya dhiyām+tejas+pracodakam |
codayet+api kaccit+nas+sa dhiyas+satpathe prabhuḥ || BhStc_77-paus

aṣṭamūrte kim+ekasyām+api mūrtau na nas+sthitim |
śāśvatīm+kuruṣe yat+vā tuṣṭas+sarvam+kariṣyasi || BhStc_78-paus

vastutattvam+padārthānām+prāyeṇa+arthakriyākaram |
bhavatas+tu+īśa nāma+api mokṣaparyantasiddhidam || BhStc_79-paus

muhus+muhus+jagaccitrasya+anyānyām+sthitim+ūhitum |
śaktis+yā te tayā nātha kas+manasvī na vismitaḥ || BhStc_80-paus

duṣkaram+sukarīkartum+duḥkham+sukhayitum+tathā |
ekavīrā smṛtis+yasya tam+smarāmas+smaradviṣam || BhStc_81-paus

jayanti gītayas+yāsām+sa geyas+parameśvaraḥ |
yannāmnā+api mahātmānas+kīryante pulakāṅkuraiḥ || BhStc_82-paus

bhavān+iva bhavān+eva bhavet+yadi param+bhava |
svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ || BhStc_83-paus

mantras+asi mantraṇīyas+asi mantrī tvattas+kutas+aparaḥ |
sa mahyam+dehi tam+mantram+tvanmantras+syām+yathā prabho || BhStc_84-paus

bhārūpas+satyasaṃkalpas+tvam+ātmā yasya sas+api+aham |
saṃsārī+iti kim+īśa+eṣa svapnas+sas+api kutas+tvayi || BhStc_85-paus

tat+abhaṅgi tat+agrāmyam+tat+ekam+upapattimat |
tvayi karmaphalanyāsakṛtām+aiśvaryam+īśa yat || BhStc_86-paus

kṣamas+kām+na+āpadam+hantum+kām+dātum+sampadam+na vā |
yas+asau sa dayitas+asmākam+devadevas+vṛṣadhvajaḥ || BhStc_87-paus

māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ |
nirmalīkaraṇe nātha tvadbhaktis+paramāñjanam || BhStc_88-paus

nirbhayam+yat+yat+ānandamayam+ekam+yat+avyayam |
padam+dehi+ehi me deva tūrṇam+tat+kim+pratīkṣase || BhStc_89-paus

aho nisargagambhīras+ghoras+saṃsārasāgaraḥ |
aho tattaraṇopāyas+paras+kas+api maheśvaraḥ || BhStc_90-paus

namas+kṛtakṛtāntānta tubhyam+madanamardine |
mastakanyastagaṅgāya yathāyuktārthakāriṇe || BhStc_91-paus

aiśvaryajñānavairāgyadharmebhyas+api+upari sthitim |
nātha prārthayamānānām+tvat+ṛte kā parā gatiḥ || BhStc_92-paus

tvayi+anicchati kas+śambho śaktas+kubjayitum+tṛṇam |
tvadicchānugṛhītas+tu vahet+brāhmīm+dhuram+na kaḥ || BhStc_93-paus

harapraṇatimāṇikyamukuṭotkaṭamastakāḥ |
nameyus+kam+param+kam+vā namayeyus+na dhīdhanāḥ || BhStc_94-paus

sarvavibhramanirmokaniṣkampam+amṛtahradam |
bhavajjñānāmbudhes+madhyam+adhyāsīya+api dhūrjaṭe || BhStc_95-paus

citram+yat+citradṛṣṭas+api manorathagatas+api vā |
paramārthaphalam+nātha paripūrṇam+prayacchasi || BhStc_96-paus

kas+guṇais+adhikas+tvattas+tvattas+kas+nirguṇas+adhikaḥ |
iti nātha numas+kim+tvām+kim+nindāmas+na manmahe || BhStc_97-paus

kīrtane+api+amṛtaughasya yatprasattes+phalam+tava |
tat+pātum+api kas+anyas+alam+kim+u dātum+jagatpate || BhStc_98-paus

niḥśeṣaprārthanīyārthasārthasiddhinidhānataḥ |
tvattas+tvadbhaktim+eva+āptum+prārthaye nātha sarvathā || BhStc_99-paus

namas+trailokyanāthāya tubhyam+bhava bhavajjuṣām |
trilokīnāthatādānanirvināyakaśaktaye || BhStc_100-paus

niḥśeṣakleśahānasya hetus+kas+iti saṃśaye |
svāmin+sas+asi+iti niścitya kas+tvām+na śaraṇam+gataḥ || BhStc_101-paus

bhuktvā bhogān+bhavabhrāntim+hitvā lapsye param+padam |
iti+āśaṃsā+iha śobheta śambhau bhaktimatas+param || BhStc_102-paus

nātha svapne+api yat+kuryām+brūyām+vā sādhu+asādhu vā |
tvadadhīnatvadarpeṇa sarvatra+atra+asmi nirvṛtaḥ || BhStc_103-paus

jyotiṣām+api yat+jyotis+tatra tvaddhāmni dhāvataḥ |
cittasya+īśa tamaḥsparśas+manye vandhyātmajānujaḥ || BhStc_104-paus

manye nyastapadas+sas+api kṣemye mokṣasya vartmani |
manorathas+sthitas+yasya seviṣye śivam+iti+ayam || BhStc_105-paus

sthityutpattilayais+lokatrayasya+upakriyāsu+iha |
ekā+eva+īśa bhavacchaktis+svatantram+tantram+īkṣase || BhStc_106-paus

trilokyām+iha kas+trātas+tritāpyā na+upatāpitaḥ |
tasmai namas+astu te yas+tvam+tannirvāṇāmṛtahradaḥ || BhStc_107-paus

kṛtrimā+api bhavadbhaktis+akṛtrimaphalodayā |
niśchadmā cet+bhavet+eṣā kiṃphalā+iti tvayā+ucyatām || BhStc_108-paus

tat+cakṣus+īkṣyase yena sā gatis+gamyase yayā |
phalam+tat+aja jātam+yat+tvatkathākalpapādapāt || BhStc_109-paus

śreyasā śreyas+eva+etat+upari tvayi yā sthitiḥ |
tadantarāyahṛtaye tvam+īśa śaraṇam+mama || BhStc_110-paus

aho svādutamas+śarvasevāśaṃsāsudhārasaḥ |
kutra kālakalāmātre na yas+navanavāyate || BhStc_111-paus

muhus+muhus+aviśrāntas+trailokyam+kalpanāśataiḥ |
kalpayan+api kas+api+ekas+nirvikalpas+jayati+ajaḥ || BhStc_112-paus

malatailāktasaṃsāravāsanāvartidāhinā |
jñānadīpena deva tvām+kadā nu syām+upasthitaḥ || BhStc_113-paus

nimeṣam+api yadi+ekam+kṣīṇadoṣe kariṣyasi |
padam+citte tadā śambho kim+na sampādayiṣyasi || BhStc_114-paus

dhanyas+asmi kṛtakṛtyas+asmi mahān+asmi+iti bhāvanā |
bhavet+sālambanā tasya yas+tvadālambanas+prabho || BhStc_115-paus

śubhāśubhasya sarvasya svayam+kartā bhavān+api |
bhavadbhaktis+tu jananī śubhasya+eva+īśa kevalam || BhStc_116-paus

prasanne manasi svāmin+kim+tvam+niviśase kim+u |
tvatpraveśāt+prasīdet+tat+iti dolāyate janaḥ || BhStc_117-paus

niścayas+punar+eṣas+atra tvadadhiṣṭhānam+eva hi |
prasādas+manasas+svāmin+sā siddhis+tat+param+padam || BhStc_118-paus

vacas+cetas+ca kāryam+ca śarīram+mama yat+prabho |
tvatprasādena tat+bhūyāt+bhavadbhāvaikabhūṣaṇam || BhStc_119-paus

stavacintāmaṇim+bhūrimanorathaphalapradam |
bhaktilakṣmyālayam+śambhos+bhaṭṭanārāyaṇas+vyadhāt || BhStc_120-paus