Bhatta Narayana: Stavacintamani
Based on the edition by Mukunda Rama Shastri:
The StavaChintamani of Bhatta Narayana
with commentary by Kshemaraja.
Srinagar 1918 (Kashmir Series of Texts and Studies ; X)


Input by Harunaga Isaacson
(October 2002)


Note that this etext has not been proofread!



TEXT WITH PADA MARKERS





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


sugirā cittahāriṇyā $ paśyantyā dṛśyamānayā &
jayaty ullāsitānanda- % mahimā parameśvaraḥ // BhStc_1 //

yaḥ sphītaḥ śrīdayābodha- $ paramānandasampadā &
vidyoddyotitamāhātmyaḥ % sa jayaty aparājitaḥ // BhStc_2 //

prasaradbindunādāya $ śuddhāmṛtamayātmane &
namo 'nantaprakāśāya % śaṃkarakṣīrasindhave // BhStc_3 //

dviṣmas tvāṃ tvāṃ stumas tubhyaṃ $ mantrayāmo 'mbikāpate &
ativāllabhyataḥ sādhu % viśvaṅ no dhṛtavān asi // BhStc_4 //

saṃhṛtasparśayogāya $ sampūrṇāmṛtasūtaye &
viyanmāyāsvarūpāya % vibhave śambhave namaḥ // BhStc_5 //

bhinneṣv api na bhinnaṃ yac $ chinneṣv achinnam eva ca &
namāmaḥ sarvasāmānyaṃ % rūpaṃ tat pārameśvaram // BhStc_6 //

praṇavordhvārdhamātrāto $ 'py aṇave mahate punaḥ &
brahmāṇḍād api nairguṇya- % guṇāya sthāṇave namaḥ // BhStc_7 //

brahmāṇḍagarbhiṇīṃ vyoma- $ vyāpinaḥ sarvatogateḥ &
parameśvarahaṃsasya % śaktiṃ haṃsīm iva stumaḥ // BhStc_8 //

nirupādānasambhāram $ abhittāv eva tanvate &
jagaccitraṃ namas tasmai % kalāślāghyāya śūline // BhStc_9 //

māyājalodarāt samyag $ uddhṛtya vimalīkṛtam &
śivajñānaṃ svato dugdhaṃ % dehy ehi harahaṃsa naḥ // BhStc_10 //

ṣaṭpramāṇīpariccheda- $ bhedayoge 'py abhedine &
paramārthaikabhāvāya % baliṃ yāmo bhavāya te // BhStc_11 //

api paśyema gambhīrāṃ $ pareṇa jyotiṣābhitaḥ &
unmṛṣṭatamasaṃ ramyām % antarbhava bhavadguhām // BhStc_12 //

namas tebhyo 'pi ye soma- $ kalākalitaśekharam &
nāthaṃ svapne 'pi paśyanti % paramānandadāyinam // BhStc_13 //

bhagavan bhava bhāvatkaṃ $ bhāvaṃ bhāvayituṃ ruciḥ &
punarbhavabhayoccheda- % dakṣā kasmai na rocate // BhStc_14 //

yāvajjīvaṃ jagannātha $ kartavyam idam astu naḥ &
tvatprasādāt tvadekāgra- % manaskatvena yā sthitiḥ // BhStc_15 //

śākhāsahasravistīrṇa- $ vedāgamamayātmane &
namo 'nantaphalotpāda- % kalpavṛkṣāya śambhave // BhStc_16 //

vāṅmanaḥkāyakarmāṇi $ viniyojya tvayi prabho &
tvanmayībhūya nirdvandvāḥ % kaccit syāmāpi karhicit // BhStc_17 //

jagatāṃ sargasaṃhāra- $ tattaddhitaniyuktiṣu &
ananyāpekṣasāmarthya- % śālini śūline namaḥ // BhStc_18 //

vyatītaguṇayogasya $ mukhyadhyeyasya dhūrjaṭeḥ &
nāmāpi dhyāyatāṃ dhyānaiḥ % kim anyālambanaiḥ phalam // BhStc_19 //
namo namaḥ śivāyeti $ mantrasāmarthyam āśritāḥ &
ślāghyās te śāmbhavīṃ bhūtim % upabhoktuṃ ya udyatāḥ // BhStc_20 //

kaḥ panthā yena na prāpyaḥ $ kā ca vāṅ nocyase yayā &
kiṃ dhyānaṃ yena na dhyeyaḥ % kiṃ vā kiṃ nāsi yat prabho // BhStc_21 //

arcito 'yam ayaṃ dhyāta $ eṣa toṣita ity ayam &
rasaḥ srotaḥsahasreṇa % tvayi me bhava vardhatām // BhStc_22 //

namo niḥśeṣadhīpatri- $ mālālayamayātmane &
nāthāya sthāṇave tubhyaṃ % nāgayajñopavītine // BhStc_23 //

ajñānatimirasyaikam $ auṣadhaṃ saṃsmṛtis tava &
bhava tattatpradānena % prasādaḥ kriyatāṃ mayi // BhStc_24 //

nama īśāya niḥśeṣa- $ puruṣārthaprasādhakaḥ &
praṇantavyaḥ praṇāmo 'pi % yadīya iha dhīmatām // BhStc_25 //

magnair bhīme bhavāmbhodhau $ nilaye duḥkhayādasām &
bhakticintāmaṇiṃ śārvaṃ % tataḥ prāpya na kiṃ jitam // BhStc_26 //

nirāvaraṇanirdvandva- $ niścalajñānasampadām &
jñeyo 'si kila ke 'py ete % ye tvāṃ jānanti dhūrjaṭe // BhStc_27 //

nirguṇo 'pi guṇajñānāṃ $ jñeya eko jayaty ajaḥ &
niṣkāmo 'pi prakṛtyā yaḥ % kāmanānāṃ paraṃ phalam // BhStc_28 //

śrīratnāmṛtalābhāya $ kliṣṭaṃ yatra na kaiḥ suraiḥ &
tat kṣīrodadam aiśvaryaṃ % tavaiva sahajaṃ vibho // BhStc_29 //

namo bhaktyā nṛṇāṃ muktyai $ bhavate bhava te 'vate &
smṛtyā nutyā ca dadate % śambhave śaṃ bhave 'bhave // BhStc_30 //

sarvajñaḥ sarvakṛt sarvam $ asīti jñānaśālinām &
vedyaṃ kiṃ karma vā nātha % nānantyāya tvayārpyate // BhStc_31 //

icchāyā eva yasyeyat $ phalaṃ lokatrayātmakam &
tasya te nātha kāryāṇāṃ % ko vetti kiyatī gatiḥ // BhStc_32 //
brahmādayo 'pi tad yasya $ karmasopānamālayā &
upary upari dhāvanti % labdhuṃ dhāma namāmi tam // BhStc_33 //

ayaṃ brahmā mahendro 'yaṃ $ sūryācandramasāv imau &
iti śaktilatā yasya % puṣpitā pātv asau bhavaḥ // BhStc_34 //

bhramo na labhyate yasya $ bhrāntāntaḥkaraṇair api &
dūragair api yasyānto % durgam astaṃ stumo mṛḍam // BhStc_35 //

namaḥ stutau smṛtau dhyāne $ darśane sparśane tathā &
prāptau cānandavṛndāya % dayitāya kapardine // BhStc_36 //

kiṃ smayeneti matvāpi $ manasā parameśvara &
smayena tvanmayo 'smīti % māmi nātmani kiṃ mudā // BhStc_37 //

cintayitvāpi kartavya- $ koṭīś cittasya cāpalāt &
viśrāmyan bhava bhāvatka- % cittānande rame bhṛśam // BhStc_38 //

sūkṣmo 'pi cet trilokīyaṃ $ kalāmātraṃ kathaṃ tava &
sthūlo 'tha kiṃ sudarśo na % brahmādibhir api prabho // BhStc_39 //

vācya eṣāṃ tvam eveti $ nābhaviṣyad idaṃ yadi &
kaḥ kleśaṃ deva vāgjāleṣv % akariṣyat sudhīs tadā // BhStc_40 //

krameṇa karmaṇā kena $ kayā vā prajñayā prabho &
dṛśyo 'sīty upadeśena % prasādaḥ kriyatāṃ mama // BhStc_41 //

namo nirupakāryāya $ trailokyaikopakāriṇe &
sarvasya spṛhaṇīyāya % niḥspṛhāya kapardine // BhStc_42 //

aho kṣetrajñatā seyaṃ $ kāryāya mahate satām &
yayānantaphalāṃ bhaktiṃ % vapanti tvayy amī prabho // BhStc_43 //

mahatīyam aho māyā $ tava māyin yayāvṛtaḥ &
tvaddhyānanidhilābhe 'pi % mugdho lokaḥ ślathāyate // BhStc_44 //

ārambhe bhava sarvatra $ karma vā karaṇādi vā &
viśvam astu svatantras tu % kartā tatraikako bhavān // BhStc_45 //
triguṇatriparispanda- $ dvandvagrastaṃ jagattrayam &
uddhartuṃ bhavato 'nyasya % kasya śaktiḥ kṛpāthavā // BhStc_46 //

doṣo 'pideva ko doṣas $ tvām āptuṃ yaḥ samāsthitaḥ &
guṇo 'pi ca guṇaḥ ko nu % tvāṃ nāptuṃ yaḥ samāsthitaḥ // BhStc_47 //

rāgo 'py astu jagannātha $ mama tvayy eva yaḥ sthitaḥ &
lobhāyāpi namas tasmai % tvallābhālambanāya me // BhStc_47 //

aho mahad idaṃ karma $ deva tvadbhāvanātmakam &
ābrahmakrimi yasmin no % muktaye 'dhikriyeta kaḥ // BhStc_48 //

ārambhaḥ sarvakāryāṇāṃ $ paryantaḥ sarvakarmaṇām &
tadantarvṛttayaś citrās % tavaiveśo dhiyaḥ pathi // BhStc_49 //

yāvad uttaram āsvāda- $ sahasraguṇavistaraḥ &
tvadbhaktirasapīyūṣān % nātha nānyatra dṛśyate // BhStc_50 //

upasaṃhṛtakāmāya $ kāmāyatim atanvate &
avataṃsitasomāya % somāya svāmine namaḥ // BhStc_51 //

kim aśaktaḥ karomīti $ sarvatrānadhyavasyataḥ &
sarvānugrāhikā śaktiḥ % śāṃkarī śaraṇaṃ mama // BhStc_52 //

guṇātītasya nirdiṣṭa- $ niḥśeṣātiśayātmanaḥ &
labhyate bhava kutrāṃśe % paraḥ pratinidhis tava // BhStc_53 //

nirdvandve nirupādhau ca $ tvayy ātmani sati prabho &
vayaṃ vañcyāmahe 'dyāpi % māyayāmeyayā tava // BhStc_54 //

aṇimādiguṇāvāptiḥ $ sadaiśvaryaṃ bhavakṣayaḥ &
amī bhava bhavadbhakti- % kalpapādapapallavāḥ // BhStc_55 //

yā yā dik tatra na kvāsi $ sarvaḥ kālo bhavanmayaḥ &
iti labdho 'pi karhi tvaṃ % lapsyase nātha kathyatām // BhStc_56 //

namaḥ prasannasadvṛtta- $ mānasaikanivāsine &
bhūribhūtisitāṅgāya % mahāhaṃsāya śambhave // BhStc_57 //
hṛtoddhatatamastāntiḥ $ pluṣṭāśeṣabhavendhanā &
tvadbodhadīpikā me 'stu % nātha tvadbhaktidīpikā // BhStc_58 //

visṛṣṭānekasadbīja- $ garbhaṃ trailokyanāṭakam &
prastāvya hara saṃhartuṃ % tvattaḥ ko 'nyaḥ kaviḥ kṣamaḥ // BhStc_59 //

namaḥ sadasatāṃ kartum $ asattvaṃ sattvam eva vā &
svatantrāyāsvatantrāya % vyayaiśvaryaikaśāline // BhStc_60 //

trailokye 'py atra yo yāvān $ ānandaḥ kaścid īkṣyate &
sa bindur yasya taṃ vande % devam ānandasāgaram // BhStc_61 //

aho brahmādayo dhanyā $ ye vimuktānyasaṃkatham &
namo namaḥ śivāyeti % japanty āhlādavihvalāḥ // BhStc_62 //

niṣkāmāyāpi kāmānām $ anantānāṃ vidhāyine &
anāditve 'pi viśvasya % bhoktre bhava namo 'stu te // BhStc_63 //

stumas tribhuvanārambha- $ mūlaprakṛtim īśvaram &
lipseran nopakāraṃ ke % yataḥ sampūrṇadharmaṇaḥ // BhStc_64 //

mahatsv apy arthakṛcchreṣu $ mohaughamalinīkṛtāḥ &
smṛte yasmin prasīdanti % matayas taṃ śivaṃ stumaḥ // BhStc_65 //

prabho bhavata eveha $ prabhuśaktir abhaṅgurā &
yadicchayā pratāyete % trailokyasya layodayau // BhStc_66 //

kukarmāpi yam uddiśya $ devaṃ syāt sukṛtaṃ param &
sukṛtasyāpi saukṛtyaṃ % yato 'nyatra na so 'si bhoḥ // BhStc_67 //

eṣa muṣṭyā gṛhīto 'si $ dṛṣṭa eṣa kva yāsi naḥ &
iti bhaktirasādhmātā % dhanyā dhāvanti dhūrjaṭim // BhStc_68 //

stumas tvām ṛgyajuḥsāmnāṃ $ śukrataḥ parataḥ param &
yasya vedātmikājñeyam % aho gambhīrasundarī // BhStc_69 //

vidhir ādis tathānto 'si $ viśvasya parameśvara &
dharmagrāmaḥ pravṛtto yas % tvatto na sa kuto bhavet // BhStc_70 //
namas te bhavasambhrānta- $ bhrāntim udbhāvya bhindate &
jñānānandaṃ ca nirdvandvaṃ % deva vṛtvā vivṛṇvate // BhStc_71 //

yasyāḥ prāpyeta paryanta- $ viśeṣaḥ kair manorathaiḥ &
māyām ekanimeṣeṇa % muṣṇaṃs tāṃ pātu naḥ śivaḥ // BhStc_72 //

vairāgyasya gatiṃ gurvīṃ $ jñānasya paramāṃ śriyam &
naiḥspṛhyasya parāṃ koṭiṃ % bibhratāṃ tvaṃ prabho prabhuḥ // BhStc_73 //

brahmaṇo 'pi bhavān brahma $ kasya neśas tvam īśituḥ &
jagatkalyāṇakalyāṇaṃ % kiyat tvam iti vetti kaḥ // BhStc_74 //

kim anyair bandhubhiḥ kiṃ ca $ suhṛdbhiḥ svāmibhis tathā &
sarvasthāne mameśa tvaṃ % ya uddhartā bhavārṇavāt // BhStc_75 //
jayanti mohamāyādi- $ malasaṃkṣālanakṣamāḥ &
śaivayogabalākṛṣṭā % divyapīyūṣavipruṣaḥ // BhStc_76 //

gāyatryā gīyate yasya $ dhiyāṃ tejaḥ pracodakam &
codayed api kaccin naḥ % sa dhiyaḥ satpathe prabhuḥ // BhStc_77 //

aṣṭamūrte kim ekasyām $ api mūrtau na naḥ sthitim &
śāśvatīṃ kuruṣe yad vā % tuṣṭaḥ sarvaṃ kariṣyasi // BhStc_78 //

vastutattvaṃ padārthānāṃ $ prāyeṇārthakriyākaram &
bhavatas tv īśa nāmāpi % mokṣaparyantasiddhidam // BhStc_79 //

muhur muhur jagaccitrasy- $ -ānyānyāṃ sthitim ūhitum &
śaktir yā te tayā nātha % ko manasvī na vismitaḥ // BhStc_80 //

duṣkaraṃ sukarīkartuṃ $ duḥkhaṃ sukhayituṃ tathā &
ekavīrā smṛtir yasya % taṃ smarāmaḥ smaradviṣam // BhStc_81 //

jayanti gītayo yāsāṃ $ sa geyaḥ parameśvaraḥ &
yannāmnāpi mahātmānaḥ % kīryante pulakāṅkuraiḥ // BhStc_82 //

bhavān iva bhavān eva $ bhaved yadi paraṃ bhava &
svaśaktivyūhasaṃvyūḍha- % trailokyārambhasaṃhṛtiḥ // BhStc_83 //
mantro 'si mantraṇīyo 'si $ mantrī tvattaḥ kuto 'paraḥ &
sa mahyaṃ dehi taṃ mantraṃ % tvanmantraḥ syāṃ yathā prabho // BhStc_84 //

bhārūpaḥ satyasaṃkalpas $ tvam ātmā yasya so 'py aham &
saṃsārīti kim īśaiṣa % svapnaḥ so 'pi kutas tvayi // BhStc_85 //

tad abhaṅgi tad agrāmyaṃ $ tad ekam upapattimat &
tvayi karmaphalanyāsa- % kṛtām aiśvaryam īśa yat // BhStc_86 //

kṣamaḥ kāṃ nāpadaṃ hantuṃ $ kāṃ dātuṃ sampadaṃ na vā &
yo 'sau sa dayito 'smākaṃ % devadevo vṛṣadhvajaḥ // BhStc_87 //

māyāmayamalāndhasya $ divyasya jñānacakṣuṣaḥ &
nirmalīkaraṇe nātha % tvadbhaktiḥ paramāñjanam // BhStc_88 //

nirbhayaṃ yad yad ānanda- $ mayam ekaṃ yad avyayam &
padaṃ dehy ehi me deva % tūrṇaṃ tat kiṃ pratīkṣase // BhStc_89 //

aho nisargagambhīro $ ghoraḥ saṃsārasāgaraḥ &
aho tattaraṇopāyaḥ % paraḥ ko 'pi maheśvaraḥ // BhStc_90 //

namaḥ kṛtakṛtāntānta $ tubhyaṃ madanamardine &
mastakanyastagaṅgāya % yathāyuktārthakāriṇe // BhStc_91 //

aiśvaryajñānavairāgya- $ dharmebhyo 'py upari sthitim &
nātha prārthayamānānāṃ % tvad ṛte kā parā gatiḥ // BhStc_92 //

tvayy anicchati kaḥ śambho $ śaktaḥ kubjayituṃ tṛṇam &
tvadicchānugṛhītas tu % vahed brāhmīṃ dhuraṃ na kaḥ // BhStc_93 //

harapraṇatimāṇikya- $ mukuṭotkaṭamastakāḥ &
nameyuḥ kaṃ paraṃ kaṃ vā % namayeyur na dhīdhanāḥ // BhStc_94 //

sarvavibhramanirmoka- $ niṣkampam amṛtahradam &
bhavajjñānāmbudher madhyam % adhyāsīyāpi dhūrjaṭe // BhStc_95 //

citraṃ yac citradṛṣṭo 'pi $ manorathagato 'pi vā &
paramārthaphalaṃ nātha % paripūrṇaṃ prayacchasi // BhStc_96 //
ko guṇair adhikas tvattas $ tvattaḥ ko nirguṇo 'dhikaḥ &
iti nātha numaḥ kiṃ tvāṃ % kiṃ nindāmo na manmahe // BhStc_97 //

kīrtane 'py amṛtaughasya $ yatprasatteḥ phalaṃ tava &
tat pātum api ko 'nyo 'laṃ % kim u dātuṃ jagatpate // BhStc_98 //

niḥśeṣaprārthanīyārtha- $ sārthasiddhinidhānataḥ &
tvattas tvadbhaktim evāptuṃ % prārthaye nātha sarvathā // BhStc_99 //

namas trailokyanāthāya $ tubhyaṃ bhava bhavajjuṣām &
trilokīnāthatādāna- % nirvināyakaśaktaye // BhStc_100 //

niḥśeṣakleśahānasya $ hetuḥ ka iti saṃśaye &
svāmin so 'sīti niścitya % kas tvāṃ na śaraṇaṃ gataḥ // BhStc_101 //

bhuktvā bhogān bhavabhrāntiṃ $ hitvā lapsye paraṃ padam &
ity āśaṃseha śobheta % śambhau bhaktimataḥ param // BhStc_102 //

nātha svapne 'pi yat kuryāṃ $ brūyāṃ vā sādhv asādhu vā &
tvadadhīnatvadarpeṇa % sarvatrātrāsmi nirvṛtaḥ // BhStc_103 //

jyotiṣām api yaj jyotis $ tatra tvaddhāmni dhāvataḥ &
cittasyeśa tamaḥsparśo % manye vandhyātmajānujaḥ // BhStc_104 //

manye nyastapadaḥ so 'pi $ kṣemye mokṣasya vartmani &
manorathaḥ sthito yasya % seviṣye śivam ity ayam // BhStc_105 //

sthityutpattilayair loka- $ trayasyopakriyāsv iha &
ekaiveśa bhavacchaktiḥ % svatantraṃ tantram īkṣase // BhStc_106 //

trilokyām iha kas trātas $ tritāpyā nopatāpitaḥ &
tasmai namo 'stu te yas tvaṃ % tannirvāṇāmṛtahradaḥ // BhStc_107 //

kṛtrimāpi bhavadbhaktir $ akṛtrimaphalodayā &
niśchadmā ced bhaved eṣā % kiṃphaleti tvayocyatām // BhStc_108 //

tac cakṣur īkṣyase yena $ sā gatir gamyase yayā &
phalaṃ tad aja jātaṃ yat % tvatkathākalpapādapāt // BhStc_109 //
śreyasā śreya evaitad $ upari tvayi yā sthitiḥ &
tadantarāyahṛtaye % tvam īśa śaraṇaṃ mama // BhStc_110 //

aho svādutamaḥ śarva- $ sevāśaṃsāsudhārasaḥ &
kutra kālakalāmātre % na yo navanavāyate // BhStc_111 //

muhur muhur aviśrāntas $ trailokyaṃ kalpanāśataiḥ &
kalpayann api ko 'py eko % nirvikalpo jayaty ajaḥ // BhStc_112 //

malatailāktasaṃsāra- $ vāsanāvartidāhinā &
jñānadīpena deva tvāṃ % kadā nu syām upasthitaḥ // BhStc_113 //

nimeṣam api yady ekaṃ $ kṣīṇadoṣe kariṣyasi &
padaṃ citte tadā śambho % kiṃ na sampādayiṣyasi // BhStc_114 //

dhanyo 'smi kṛtakṛtyo 'smi $ mahān asmīti bhāvanā &
bhavet sālambanā tasya % yas tvadālambanaḥ prabho // BhStc_115 //

śubhāśubhasya sarvasya $ svayaṃ kartā bhavān api &
bhavadbhaktis tu jananī % śubhasyaiveśa kevalam // BhStc_116 //

prasanne manasi svāmin $ kiṃ tvaṃ niviśase kim u &
tvatpraveśāt prasīdet tad % iti dolāyate janaḥ // BhStc_117 //

niścayaḥ punar eṣo 'tra $ tvadadhiṣṭhānam eva hi &
prasādo manasaḥ svāmin % sā siddhis tat paraṃ padam // BhStc_118 //

vacaś cetaś ca kāryaṃ ca $ śarīraṃ mama yat prabho &
tvatprasādena tad bhūyād % bhavadbhāvaikabhūṣaṇam // BhStc_119 //

stavacintāmaṇiṃ bhūri- $ manorathaphalapradam &
bhaktilakṣmyālayaṃ śambho % bhaṭṭanārāyaṇo vyadhāt // BhStc_120 //