Bādarāyaṇa: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary)

Header

This file is an html transformation of sa_bAdarAyaNa-brahmasUtra-comm-subcomm2.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Sansknet Project

Contribution: members of the Sansknet Project

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from brssgo1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Badarayana: Brahmasutra, Adhyaya 1
with:
1. Samkara's Sarirakamimamsabhasya
2. Govindananda's Ratnaprabhavyakhya (subcommentary)

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version integrates a multitude of files
into a single structure in order to facilitate word search
across the entire corpus of commentaries.
The files have been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

THE TEXT IS NOT PROOF-READ!

REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsCom_n,n.n.n = Brahmasutra-Commentaries_Adhyaya,Pada.Adhikarana.Sutra

INDENTED text = Brahmasutra-Ratnaprabhavyakhya

Revisions:


Text

prathamādhyāye prathamaḥ pādaḥ /

(atra pāde spaṣṭabrahmaliṅgayuktānāṃ vākyānāṃ vicāraḥ)

blockquote

brahmasūtraśāṅkarabhāṣyam

bhāṣyaratnaprabhāvyākhyā śrīrāmānandayatipraṇītā /

yamiha kāruṇikaṃ śaraṇaṃ gato 'pyarisahodara āpa mahatpadam /
tamahamāśu hariṃ paramāśraye janakajāṅkamanantasukhākṛtim //1//

śrīgauryā sakalārthadaṃ nijapadāmbhojena muktipradaṃ prauḍhaṃ vighnavanaṃ harantamanaghaṃ śrīḍhuṇḍhituṇḍāsinā /
vande carmakapālikopakapaṇairvairāgyasaukhyātparaṃ nāstīti pradiśantamantavidhuraṃ śrīkāśikeśaṃ śivam //2 //

yatkṛpālavamātreṇa mūko bhavati paṇḍitaḥ /
vedaśāstraśarīrāṃ tāṃ vāṇīṃ vīṇākarāṃ bhaje // 3 //

kāmākṣīdattadugdhapracurasuranutaprājyabhojyādhipūjyaśrīgaurīnāyakābhitprakaṭanaśivarāmāryalabdhātmabodhaiḥ /
śrīmadgopālagīrbhiḥ prakaṭitaparamādvaitabhāsāsmitāsyaśrīmadgovindavāṇīcaraṇakamalago nivṛto 'haṃ yathāliḥ //4//

śrīśaṅkaraṃ bhāṣyakṛtaṃ praṇamya vyāsaṃ hariṃ sūtrakṛtaṃ ca vacmi /
śrībhāṣyatīrthe parahaṃsatuṣṭyai vāgjālabandhacchidamabhyupāyam //5//

vistṛtagranthavīkṣāyāmalasaṃ yasya mānasam /
vyākhyā tadarthamārabdhā bhāṣyaratnaprabhābhidhā //6 //

śrīmacchārīrakaṃ bhāṣyaṃ prāpya vāk śuddhimāpnuyāt /
iti śramo me saphalo gaṅgāṃ rathyodakaṃ yathā //7 //

yadajñānasamudbhūtamindrajālamidaṃ jagat /
satyajñānasukhānantaṃ tadahaṃ brahma nirbhayam //8//

/blockquote

START BsCom_1,1.1.1

1 jijñāsādhikaraṇam / sū. 1

vedāntamīmāṃsāśāstrasya vyācikhyāsitasyedamādimaṃ sūtram-

athāto brahmajijñāsā | BBs_1,1.1 |

tatrāthābda ānantaryārthaḥ parigṛhyate nādhikārārthaḥ, brahmajijñāsāyāḥ anadhikāryatvāt / maṅgalasya ca vākyārthe samanvayābhāvāt / arthāntaraprayukta eva śrutyā maṅgalaprayojano bhavati / pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt / sati cānantaryārthatve yathā dharmajijñāsā pūrvavṛttaṃ vedādhyayanaṃ niyamenāpekṣata evaṃ brahmajijñāsāpi yatpūrvavṛttaṃ niyamenāpekṣate tadvaktavyam / svādhyāyānantaryaṃ tu samānam /

nanviha karmāvabodhanārthaṃ viśeṣaḥ /

na / dharmajijñāsāyāḥ prāgapyadhītavedāntasya brahmajijñāsopapatteḥ / yathāca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvānna tatheha kramo vivakṣitaḥ, śeṣaśeṣitve 'dhikṛtādhikāre vā pramāṇābhāvāt, dharmabrahmajijñāsayoḥ phalajijñāsasyabhedācca / abhyudayaphalaṃ dharmajñānaṃ taccānuṣṭhānāpekṣam / niḥśreyasaphalaṃ tu brahmavijñānaṃ na cānuṣṭhānāntarāpekṣam / bhavyaśca dharmo jijñāsyo na jñānakāle 'sti, puruṣavyāpāratantratvāt / iha tu bhūtaṃ brahma jijñāsyaṃ nityatvānna puruṣavyāpāratantram / codanāpravṛttibhedācca / yā hi codanā dharmasya lakṣaṇaṃ sā svaviṣaye niyuñjānaiva puruṣamavabodhayati / brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ, avabodhasya codanājanyatvānna puruṣo 'vabodhe niyujyate / yathākṣārthasaṃnikarṣeṇārthāvabodhe tadvat / tasmātkimapi vaktavyaṃ yadanantaraṃ brahmajijñāsopadiśyata iti /

ucyate- nityānityavastuvivekaḥ, ihāmutrārthabhogavirāgaḥ, śamadamādisādhanasaṃpat, mumukṣutvaṃ ca / teṣu hi satsu prāgapi dharmajijñāsāyā ūrdhvaṃ ca śakyate brahmajijñāsituṃ jñātuṃ ca na viparyaye / tasmādathābdena yathoktasādhanasaṃpattyānantaryamupadiśyate / ataḥśabdo hetvarthaḥ / yasmādveda evāgnihotrādīnāṃ śreyaḥsādhanānāmanityaphalatāṃ darśayati- 'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chāndo.8.1.6) ityādiḥ / tathā brahmavijñānādapi paraṃ puruṣārthaṃ darśayati- 'brahmavidāpnoti param' ityādiḥ (taitti.2.1) tasmādyathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā kartavyā / brahmaṇo jijñāsā brahmajijñāsā / brahma ca vakṣyamāṇalakṣaṇaṃ 'janmādyasya yataḥ' iti / ata eva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam /

brahmaṇa iti karmaṇiṣaṣṭhī na śeṣe, jijñāsāpekṣyatvājjijñāsāyāḥ, jijñāsyāntarānirdeśācca /

nanu śeṣaṣaṣṭhīparigrahe 'pi brahmaṇo jijñāsākarmatvaṃ na virudhyate, saṃbandhasāmānyasya viśeṣaniṣṭhatvāt / evamapi pratyakṣaṃ brahmaṇaḥ karmatvamutsṛjya sāmānyadvāreṇa parokṣaṃ karmatvaṃ kalpayato vyartha prayāsaḥ syāt /

na vyarthaḥ, brahmāśritāśeṣavicārapratijñānārthatvāditi cenna, pradhānaparigrahe tadapekṣitānāmarthākṣiptatvāt / brahma hi jñānenāptumiṣṭatamatvātpradhānam / tasminpradhāne jijñāsākarmaṇi parigṛhīte yairjijñāsitairvinā brahma jijñāsitaṃ na bhavati tānyarthākṣiptānyeveti na pṛthaksūtrayitavyāni / yathā rājāsau gacchatītyukte saparivārasya rājño gamanamuktaṃ bhavati tadvat / śrutyanugamācca / 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityādyāḥ śrutayaḥ, 'tadvijijñāsasva tadbrahma'

iti pratyakṣameva brahmaṇo jijñāsākarmatvaṃ darśayanti /
tacca karmaṇi ṣaṣṭhīparigrahe sūtreṇānugataṃ bhavati /
tasmādbrahmaṇa iti karmaṇiṣaṣṭhī //

jñātumicchā jijñāsā / avagatiparyantaṃ jñānaṃ sanvācyāyā icchāyāḥ /

karmaphalaviṣayatvādicchāyāḥ /
jñānena hi pramāṇenāvagantumiṣṭaṃ brahma /
brahmāvagatirhi puruṣārthaḥ, niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt /
tasmādbrahma vijijñāsitavyam //

tatpunarbrahma prasiddhamaprasddhaṃ vā syāt / yadi prasiddhaṃ na jijñāsitavyam / athāprasiddhaṃ naiva śakyaṃ jijñāsitumiti /

ucyate- asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṃ, sarvajñaṃ, sarvaśaktisamanvitam / brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayor'thāḥ pratīyante, bṛhaterdhātorarthānugamāt / sarvasyātmatvācca brahmāstitvaprasiddhiḥ / sarvo hyātmāstitvaṃ pratyeti, na nāhamasmīti / yadi hi nātmāstitvaprasiddhiḥ syāt sarvo loko nāhamasmīti pratīyāt / ātmā ca brahma /

yadi tarhi loke brahmātmatvena prasiddhamasti tato jñātamevetyajijñāsyatvaṃ punarāpannam /

na / tadviśeṣaṃ prati vipratipatteḥ / dehamātraṃ caitanyaviśiṣṭamātmeti prakṛtā janā laukāyatikāśca pratipannāḥ / indriyāṇyeva cetanānyātmetyapare / mana ityanye / vijñānamātraṃ kṣaṇikamityeke / śūnyamityapare / asti dehādivyatiriktaḥ saṃsārī kartā, bhoktetyapare / bhoktaiva kevalaṃ na kartetyeke / asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvāktiriti kecit /

ātmā sa bhokturityapare /
evaṃ bahavo vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ /
tatrāvicārya yatkiñcitpratipadyamāno niḥśreyasātpratihanyetānarthaṃ ceyāt /
tasmātbrahmajijñāsopanyāsamukhena vedāntavākyamīmāṃsā tadavirodhitarkopakaraṇā niḥśreyasaprayojanā prastūyate // 1 //

FN: adhikaraṇamiti- viṣayaḥ saṃdehaḥ saṃgatiḥ pūrvapakṣaḥ siddhānta ityekaikamadhikaraṇaṃ pañcāvayavaṃ jñeyam / tataśca jñānajanyacikīrṣayā yatnesati yāgādidharmo bhavati / brahmaṇo hi nivṛttāvaraṇatvena phalarūpatvaṃ tajjñānopayogitayā caturthisamāsa eṣitavyaḥ 'caturthī tadarthe' ityādineti kecit / yaccāpnoti yadādatte yaccātti viṣayāniha / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate / vipratipattṛparigaṇanam-śūnyavādo mādhyamikānāṃ, kṣaṇikijñānavādo yogācārāṇāṃ, jñānākārānumeyakṣaṇikabāhyārthavādaḥ sautrāntikānāṃ, kṣaṇikabāhyārthavādo vaibhāṣikāṇāṃ, dehārthavādaścārvākāṇāṃ, dehātiriktadehapariṇāmavādo digambarāṇāmityādyūhyam /

blockquote

iha khalu 'svādhyāyo 'dhyetavyaḥ'iti nityādhyayanavidhinādhītasāṅgasvādhyāye 'tadvijijñāsasva','so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ', 'ātmā vā are draṣṭavyaḥ śrotavyaḥ'itiśravaṇavidhirupalabhyate /

tasyārthaḥ--amṛtatvakāmenādvaitātmavicāra eva vedāntavākyaiḥ kartavya iti /
tena kāmyena niyamavidhinārthādbhinnātmaśāstrapravartiḥ, vaidikānāṃ purāṇādiprādhānyaṃ vā nirasyata iti vastugatiḥ /
tatra kaścidiha janmani janmāntare vānuṣṭitayajñādibhirnitāntavimalasvānto 'sya śravaṇavidheḥ ko viṣayaḥ, kiṃ phalaṃ, ko 'dhikārī, kaḥ saṃbandha iti jijñāsate /
taṃ jijñāsumupalabhamāno bhagavānbādarāyaṇastadanubandhacatuṣṭayaṃ śravaṇātmakaśāstrārambhaprayojakaṃ nyāyena nirṇetumidaṃ sūtraṃ racayāñcakāra 'athāto brahmajijñāsā'iti //

nanvanubandhajātaṃ vidhisaṃnihitārthavādavākyaireva jñātuṃ śakyam / tathāhi-'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate'iti śrutyā 'yatkṛtakaṃ tadanityaṃ'iti nyāyavatyā 'na jāyate mṛyate vā vipaścit''yo vai bhūmā tadamṛtamato 'nyadārtam'ityādi śrutyā ca bhūmātmā nityastato 'nyadanityamajñānasvarūpamiti viveko labhyate / karmaṇā kṛṣyādinā citaḥ saṃpāditaḥ sasyādilokaḥ-bhogya ityarthaḥ / vipaścinnityajñānasvarūpaḥ / 'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena''ātmanastu kāmāya sarvaṃ priyaṃ bhavati'ityādiśrutyānātmamātre dehendriyādisakalapadārthajāte vairāgyaṃ labhyate / parīkṣyānityatvena niścitya, akṛto mokṣaḥ kṛtena karmaṇā nāstīti karmatatphalebhyo vairāgyaṃ prāpnuyādityarthaḥ / 'śānto dānta uparatastitikṣuḥ samāhitaḥ śraddhāvitto bhūtvātmanyevātmānaṃ paśyet'iti śrutyā śamādiṣaṭkaṃ labhyate / 'samāhito bhūtvā iti kāṇvapāṭhaḥ / uparatiḥ saṃnyāsaḥ / 'na sa punarāvartate'iti svayañjyotirānandātmakamokṣasya nityatvaśrutyā mumukṣā labhyate / tathā ca vivekādiviśeṣaṇavānadhikārīti jñātuṃ śakyam / yathā 'ya etā rātrīrupayanti'iti rātrisatravidhau 'pratitiṣṭhanti'ityarthavādasthapratiṣṭhākāmastadvat / tathā 'śrotavyaḥ'ityatra pratyayārthasya niyogasya prakṛtyartho vicāro viṣayaḥ vicārasya vedāntā viṣaya iti śakyaṃ jñātum, 'ātmā draṣṭavyaḥ'ityadvaitātmadarśanamuddiśya 'śrotavyaḥ'iti vicāravidhānāt / na hi vicāraḥ sākṣāddarśanahetuḥ, apramāṇatvāt, api tu pramāṇaviṣayatvena / pramāṇaṃ cādvaitātmani vedāntā eva, 'taṃ tvaupaniṣataṃ puruṣaṃ', 'vedāntavijñānasuniścitārthāḥ'iti śruteḥ / vedāntānāṃ ca pratyagbrahmaikyaṃ viṣayaḥ, 'tattvamasi', 'ahaṃ brahmāsmi'iti śruteḥ / evaṃ vicāravidheḥ phalamapi jñānadvārāmuktiḥ, 'tarati śokamātmavit',brahmavidbrahmaiva bhavati'ityādiśruteḥ / tathā saṃbandho 'pyadhikāriṇā vicārasya kartavyatārūpaḥ, phalasya prāpyatārūpa iti yathāyogyaṃ subodhaḥ / tasmādidaṃ sūtraṃ vyarthamiti cet / na /

tāsāmadhikāryādiśrutīnāṃ svārthe tātparyanirṇāyakanyāyasūtrābhāve kiṃ vivekādiviśeṣaṇavānadhikārī utānyaḥ, kiṃ vedāntāḥ pūrvatantreṇa agatārthā vā, kiṃ brahma pratyagabhinnaṃ na vā, kiṃ muktiḥ svargādivallokāntaraṃ, ātmasvarūpā veti saṃśayanivṛtteḥ /
tasmādāgamavākyairāpātataḥ pratipannādhikāryādinirṇayārthamidaṃ sūtramāvaśyakam /
taduktaṃ prakāśātmaśrīcaraṇaiḥ--'adhikāryādīnāmāgamikatvepi nyāyena nirṇayārthamidaṃ sūtraṃ'iti /
yeṣāṃ mate śravaṇe vidhirnāsti teṣāmavihitaśravaṇe 'dhikāryādinirṇayānapekṣaṇātsūtraṃ vyarthamityāpatatītyalaṃ prasaṅgena //

tathā cāsya sūtrasya śravaṇavidhyapekṣitādhikāryādiśrutibhiḥ svārthanirṇayāyotthāpitatvāddhetuhetumadbhāvaḥ śrutisaṃgatiḥ, śāstrārambhahetvanubandhanirṇāyakatvenopoddhātatvācchāstrādau saṃgatiḥ, adhikāryādiśrutīnāṃ svārthe samanvayokteḥ samanvayādhyāyasaṃgatiḥ, 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi'ityādiśrutīnāṃ sarvātmatvādispaṣṭabrahmaliḍgānāṃ viṣayādau samanvayokteḥ pādasaṃgatiḥ, evaṃ sarvasūtrāṇāṃ śrutyarthanirṇāyakatvācchrutisaṃgatiḥ, tattadadhyāye tattatpāde ca samānaprameyatvena saṃgatirūhanīyā / prameyaṃ ca kṛtsnaśāstrasya brahma / adhyāyānāṃ tu samanvayavirodhasādhanaphalāni /

tatra prathamapādasya spaṣṭabrahmaliḍgānāṃ śrutīnāṃ samanvayaḥ prameyaḥ /
dvitīyatṛtīyayoraspaṣṭabrahmaliḍgānām /
caturthapādasya padamātrasamanvaya iti bhedaḥ /
asyādhikaraṇasya prātamyānnādhikaraṇasaṃgatirapekṣitā //

athādhikaraṇamāracyate-'śrotavyaḥ'iti vihitaśravaṇātmakaṃ vedāntamīmāṃsāśāstraṃ viṣayaḥ / tatkimārabdhavyaṃ na veti viṣayaprayojanasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ / tatra nāhaṃ brahmeti bhedagrāhipratyakṣeṇa kartṛtvākartṛtvādiviruddhadharmavattvaliḍgakānumānena ca virodhena brahmātmanoraikyasya viṣayasyāsaṃbhavāt, satyabandhasya jñānānnivṛttirūpaphalāsaṃbhavānnārambhaṇīyamiti prāpte siddhāntaḥ 'athāto brahmajijñāsā'iti / atra śravaṇavidhisamānārthatvāya 'kartavyā'iti padamadhyāhartavyam / adhyāhṛtaṃ ca bhāṣyakṛtā 'brahmajijñāsā kartavyā'iti / tatra prakṛtipratyayārthayorjñānecchayoḥ kartavyatvānanvayātprakṛtyā phalībhūtaṃ jñānamajahallakṣaṇayocyate / pratyayenecchāsādhyo vicāro jahallakṣaṇayā / tathā ca brahmajñānāya vicāraḥ kartavya iti sūtrasya śrautor'thaḥ saṃpadyate / tatra jñānasya svataḥ phalatvāyogātpramātṛtvakartṛtvabhoktṛtvātmakānarthanivartakatvenaiva phalatvaṃ vaktavyam / tatrānarthasya satyatve jñānamātrānnivṛttyayogādadhyastatvaṃ vaktavyamiti bandhasyādhyastatvamarthātsūcitam / tacca śāstrasya viṣayaprayojanavattvasiddhihetuḥ / tathā hi śāstramārabdhavyaṃ, viṣayaprayojanavattvāt, bhojanādivat / śāstraṃ prayojanavat, bandhanivartakajñānahetutvāt, rajjuriyamityādivākyavat / bandhojñānanivartyo 'dhyastatvāt, rajjusarpavat / iti prayojanasiddhiḥ / evamarthābrahmajñānājjīvagatānarthabhramanivṛttiṃ phalaṃ sūtrayajjīvabrahmaṇoraikyaṃ viṣayamapyarthātsūcayati, anyajñānādanyatra bhramānivṛtteḥ / jīvo brahmābhinnaḥ, tajjñānanivartyādhyāsāśrayatvāt / yaditthaṃ tattathā, yathā śuktyabhinna idamaṃśa iti viṣayasiddhiheturadhyāsaḥ / ityevaṃ viṣayaprayojanavatvācchāstramārambhaṇīyamiti / atra pūrvapakṣe bandhasya satyatvena jñānādanivṛtterupāyāntarasādhyā muktiriti phalam / siddhānte jñānādeva muktiriti vivekaḥ / iti sarvaṃ manasi nidhāya brahmasūtrāṇi vyākhyātukāmo bhagavān bhāṣyakāraḥ sūtreṇa vicārakartavyatārūpaśrautārthānyathānupapatyārthātsūtritaṃ viṣayaprayojanavatvamupoddhātatvāttatsiddhihetvadhyāsākṣepasamādhānabhāṣyābhyāṃ prathamaṃ varṇayati-yuṣmadasmatpratyayagocarayoriti / etena sūtrārthāsparśitvādadhyāsagrantho na bhāṣyamiti nirastam, ārthikārthasparśitvāt //

yattu maḍgalācaraṇābhāvādavyākhyeyamidaṃ bhāṣyamiti tanna /
'sutarāmitaretarabhāvānupapattiḥ'ityantabhāṣyaracanārthaṃ tadarthasya sarvopaplavarahitasya vijñānaghanapratyagarthasya tattvasya smṛtatvāt /
ato nirdeṣatvādidaṃ bhāṣyaṃ vyākhyeyam //

loke śuktāvidaṃ rajatamiti bhramaḥ, satyarajate idaṃ rajatamityadhiṣṭhānasāmānyāropyaviśeṣayoraikyapramāhitasaṃskārajanyo dṛṣṭa ityatrāpyātmānyanātmāhaṅkārādhyāse pūrvapramā vācyā, sā cātmanātmanorvāstavaikyamapekṣate, na hi tadasti / tathā hi--ātmānātmanāvaikyaśūnyau, parasparaikyāyogyatvāt, tamaprakāśavat / iti matvā hetubhūtaṃ virodhaṃ vastutaḥ pratītito vyavahārataśca sādhayati-yuṣmadasmatpratyayagocarayoriti /

na ca 'pratyayottarapadayośca'iti sūtreṇa 'pratyayecottarapade ca parato yuṣmadasmadormaparyantasya tvamādeśau staḥ'iti vidhānāt, tvadīyaṃ madīyaṃ tvatputro matputra itivat 'tvanmatpratyayagocarayoḥ'iti syāditi vācyam /
'tvamāvekavacane'ityekavacanādhikārāt /
atra ca yuṣmadasmadorekārthavācitvābhāvādānātmanāṃ yuṣmadarthānāṃ bahutvādasmadarthacaitanyasyāpyupādhito bahutvāt //

nanvevaṃ sati kathamatra bhāṣye vigrahaḥ / na ca yūyamiti pratyayo yuṣmatpratyayaḥ, vayamiti pratyayosmatpratyastadgocarayoriti vigraha iti vācyam, śabdasādhutve 'pyarthāsādhutvāt /

na hyahaṅkārādyanātmano yūyamiti pratyayavipayatvamastīti cet na /
gocarapadasya yogyatāparatvāt /
cidātmā tāvadasmatpratyayayogyaḥ, tatprayuktasaṃśayādinivṛttiphalabhāktvāt, 'na tāvadayamekāntenāvipayaḥ, asmatpratyayaviṣayatvāt'iti bhāṣyokteśca /
yadyapyahaṅkārādirapi tadyogyastathāpi cidātmanaḥ sakāśādatyantabhedasiddhyarthaṃ yuṣmatpratyayayogya ityucyate // //

āśramaśrīcaraṇāstu ṭīkāyojanāyāmevamāhuḥ-'saṃbodhyacetano yuṣmatpadavācyaḥ, ahaṅkārādiviśiṣṭacetano 'smatpadavācyaḥ, tathā ca yuṣmajasmadoḥ svārthe prayujyamānayoreva tvamādeśaniyamo na lākṣaṇikayoḥ, 'yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānāvau'iti sūtrāsāṃgatyaprasaḍgāt / atra śabdalakṣakayoriva cinmātrajaḍamātralakṣakayorapi na tvamādeśo lakṣakatvāviśeṣāt iti / yadi tayoḥ śabdabodhakatve satyeva tvamādeśābhāva ityanena sūtreṇa jñāpitaṃ tadāsminbhāṣye yuṣmatpadena yuṣmacchabdajanyapratyayayogyaḥ parāgartho lakṣyate, asmacchabdena asmacchabdajanyapratyayayogyaḥ pratyagātmā / tathā ca lakṣyatāvacchedakatayā śabdo 'pi bodhyata iti na tvamādeśaḥ / na ca parāktvapratyaktvayoreva lakṣyatāvacchedakatvaṃ, na śabdayogyatvāṃśasya, gauravāditi vācyam / parākpratīcorvirodhasphuraṇārthaṃ viruddhaśabdayogyatvasyāpi vaktavyatvāt / ata evedamasmatpratyayagocarayoriti vaktavye 'pīdaṃśabdo 'smadarthe loke vede ca bahuśaḥ, ime vayamāsmahe, ime videhāḥ, ayamahamasmīti ca prayogadarśanānnāsmacchabdavirodhīti matvā yuṣmacchabdaḥ prayuktaḥ, idaṃśabdaprayoge virodhāsphūrteḥ / etena cetanavācitvādasmacchabdaḥ pūrvaṃ prayoktavyaḥ 'abhyarhitaṃ pūrva'iti nyāyāt, 'tyadādīni sarvaurnityam'iti sūtreṇa vihita ekaśeṣaśca syāditi nirastam / 'yuṣmadasmadoḥ'iti sūtra ivātrāpi pūrvanipātaikaśeṣayoraprāpteḥ, ekaśeṣe vivakṣitavirodhāsphūrteśca / vṛddhāstu 'yuṣmadarthādanātmano niṣkṛṣya śuddhasya ciddhātoropāpavādanyāyena grahaṇaṃ dyotayitumādau yuṣmadgrahaṇaṃ'ityāhuḥ / tatra yuṣmadasmatpadābhyāṃ parākpratyaktvenātmānātmanorvastuto virodha uktaḥ / pratyayapadena pratītito virodha uktaḥ / pratīyata iti pratyayo 'haṅkārādiranātmā dṛśyatayā bhāti / ātmā tu pratītitvātpratyayaḥ svaprakāśatayā bhāti / gocarapadena vyavahārato virodha uktaḥ / yuṣmadarthaḥ pratyagātmatiraskāreṇa kartāhamityādivyavahāragocaraḥ, asmadarthastvanātmapravilāpena, ahaṃ brahmeti vyavahāragocara iti tridhā virodhaḥ sphuṭīkṛtaḥ / yuṣmaccāsmacca yuṣmadasmadī, te eva pratyayau ca tau gocarau ceti yuṣmadasmatpratyayagocarau, tayostridhā viruddhasvabhāvāyoritarebhāvo 'tyantābhedastādātmyaṃ vā tadanupapattau siddhāyāmityanvayaḥ / aikyāsaṃbhave 'pi śuklo ghaṭa itivattādātmayaṃ kiṃ na syādityata āha-viṣayaviṣayiṇoriti / cijjaḍayorviṣayaviṣayitvāddīpaghaṭayoriva na tādātmyamiti bhāvaḥ / yuṣmadasmadī parāpratyagvastunī, te eva pratyayaśca gocaraśceti vā vigrahaḥ / atra pratyayagocarapadābhyāmātmanātmanoḥ pratyakparāgbhāve cidacittvaṃ heturuktastatra hetumāha-viṣayaviṣayiṇoriti / anātmano grāhyatvādacitvaṃ, ātmanastu grāhakatvāccitvaṃ vācyam / acitve svasya svena grahasya karmakartṛtvavirodhenāsaṃbhavādapratyakṣatvāpatterityarthaḥ / yatheṣṭaṃ vā hetuhetumadbhāvaḥ / nanvevamātmānātmanoḥ parākpratyaktvena, cidacittvena grāhyagrāhakatvena ca virodhāttamaḥprakāśavadaikyasya tādātmyasya vānupapattau satyāṃ, tatpramityabhāvenādhyāsābhāve 'pi taddharmāṇāṃ caitanyasukhajāḍyaduḥkhādīnāṃ vinimayenadhyāso 'stvityata āha--taddhārmāṇāmapīti / tayorātmānātmanordharmāstaddharmāsteṣāmapītaretarabhāvānupapattiḥ / itaratra dharmyantare itareṣāṃ dharmāṇāṃ bhāvaḥ saṃsargastasyānupapattiritityarthaḥ / na hi dharmiṇoḥ saṃsargaṃ vinā dharmāṇāṃ vinimayo asti / sphaṭike lohita vastu sāṃnidhyāllauhityadharmasaṃsargaḥ / asaṅgātmadharmiṇaḥ kenāpyasaṃsargāddharmisaṃsargapūrvako dharmasaṃsargaḥ kutastya ityabhipreyoktam-sutarāmiti / nanvātmānātmanostādātmyasya taddharmasaṃsargasya cābhāve 'pyadhyāsaḥ kiṃ na syādityata āha--ityata iti / ityuktarītyā tādātmyādyabhāvena tatpramāyā abhāvādataḥ pramājanyasaṃskārasyādhyāsahetorabhāvāt 'adhyāso mithyeti bhavituṃ yuktaṃ'ityanvayaḥ / mithyāśabdo hyarthaḥ apahnavavacanaḥ, anirvacanīyatāvacanaśceti / atra cāpahnavārthaḥ / nanu kutra kasyādhyāso 'pahnūyata ityāśaṅkya, ātmanyanātmataddharmāṇāmanātmanyātmataddharmāṇāmadhyāso nirasyata ityāha--asmatpratyayagocara ityādinā / ahamitipratyayayogyatvaṃ buddhyāderapyastīti matvā tata ātmānaṃ vivecayati--viṣayaṇīti / buddhyādisākṣiṇītyarthaḥ / sākṣitve hetuḥ--cidātmaka iti / ahamiti bhāsamāne cidaṃśātmanītyarthaḥ / yuṣmatpratyayagocarasyeti / tvaṅkārayogyasya / idamarthasyetiyāvat / nanvahamiti bhāsamānabuddhyādeḥ kathamidamarthatvamityata āha--viṣayasyeti / sākṣibhāsyasyetyarthaḥ / sākṣibhāsyatvarūpalakṣaṇayogādbuddhyāderghaṭādivadidamarthatvaṃ na pratibhāsata iti bhāvaḥ / athavā yadātmano mukhyaṃ sarvāntaratvarūpaṃ pratyaktvaṃ pratītatvaṃ brahmāsmīti vyavahāragocaratvaṃ coktvaṃ tadasiddhaṃ, ahamiti pratīyamānatvāt, ahaṅkāravadityāśaṅkyāha--asmatpratyayagocara iti / asmaccāsau pratyayaścāsau gocaraśca tasminnityarthaḥ / ahaṃvṛttivyaṅyasphuraṇatvaṃ sphuraṇaviṣayatvaṃ vā hetuḥ / ādye dṛṣṭānte hetvasiddhiḥ / dvitīye tu pakṣe tadasiddhirityātmano mukhyaṃ pratyaktvādi yuktamiti bhāvaḥ / nanu yadātmano viṣayatvaṃ tadasiddhaṃ, anubhavāmīti śabdavatvāt, ahaṅkāravadityata āha--viṣayaṇīti / vācyatvaṃ lakṣyatvaṃ vā hetuḥ / nādyaḥ, pakṣe tadasiddheḥ / nāntyaḥ, dṛṣṭānte tadvaikalyāditi bhāvaḥ / dehaṃ jānāmīti dehāhaṅkārayorviṣayaviṣayitve 'pi manuṣyo 'hamityabhedādhyāsavadātmāhaṅkārāyorapyabhedādhyāsaḥ syādityata āha--cidātmaka iti / tayorjāḍyālpatvābhyāṃ sādṛśyādadhyāse 'pi cidātmanyanavacchinne jaḍālpāhaṅkārādernādhyāsa iti bhāvaḥ / ahamiti bhāsyatvādātmavadahaṅkārasyāpi pratyaktvāditaṃ mukhyameva, tataḥ pūrvoktvaparāktvādyasiddhirityāśaṅkyāha--yuṣmaditi / ahaṃvṛttibhāsyatvamahaṅkāre nāsti kartṛkarmatvavirodhāt, cidbhāsyatvaṃ cidātmani nāstīti hetvasiddhiḥ / ato buddhyādeḥ pratibhāsataḥ pratyaktve 'pi parāktvādikaṃ mukhyameveti bhāvaḥ / yuṣmatparāktaccāsau pratiyata iti pratyayaścāsau kartṛtvādivyavahāragocaraśca tasyeti vigrahaḥ / tasya heyatvārthamāha--viṣasyeti / piñ bandhane / visinoti badhnāti iti viṣayastasyetyarthaḥ / ātmanyanātmataddharmādhyāso mithyā bhavatu, anātmanyātmataddharmādhyāsaḥ kiṃ na syāt, ahaṃ sphurāmi sukhītyādyanubhavādityāśaṅkyāha--tadviparyayeṇeti / tasmādanātmano viparyayo viruddhasvabhāvaścaitanyam /

itthaṃbhāve tṛtīyā /
caitanyātmanā viṣayiṇastaddharmāṇāṃ ca yo 'haṅkārādau viṣaye 'dhyāsaḥ sa mithyeti nāstīti bhavituṃ yuktam, adhyāsasāmagryabhāvāt /
na hyatra pūrvapramāhitasaṃskāraḥ sādṛśyamajñānaṃ vāsti /
niravayavanirguṇasvaprakāśātmani guṇāvayavasādṛśyasya cājñānasya cāyogāt //

nanvātmanonirguṇatve taddharmāṇāmiti bhāṣyaṃ kathamiti cet, ucyate--buddhivṛttyabhivyaktaṃ caitanyaṃ jñānaṃ, viṣayābhedenābhivyaktaṃ sphuraṇam, śubhakarmajanyavṛttivyaktamānanda ityevaṃ vṛttyupādhikṛtabhedāt jñānādīnāmātmadharmatvavyapadeśaḥ / taduktaṃ ṭīkāyāṃ-'ānando viṣayānubhavo nityatvaṃ ceti santi dharmā apṛthaktve 'pi caitanyatvāt pṛthagivāvabhāsante'iti / ato nirguṇabrahmātmatvamate, ahaṃ karomīti pratīterarthasya cādhyāsatvāyogātpramātvaṃ satyatvaṃ ca ahaṃ nara iti sāmānādhikaraṇyasya gauṇatvamiti matamāstheyam / tathā ca bandhasya satyatayā jñānānnivṛttirūpaphalāsaṃbhavādbaddhamuktayorjīvabrahmaṇoraikyāyogena viṣayāsaṃbhavāt śāstraṃ nārambhaṇīyamiti pūrvapakṣabhāṣyatātparyam / yuktagrahaṇāt pūrvapakṣasya durbalatvaṃ sūcayati / tathāhi--kimadhyāsasya nāstitvamayuktatvādabhānādvā kāraṇābhāvādvā?ādya iṣṭa ityāha--tathāpīti / etadanurodhādādau yadyapīti paṭhitavyam / adhyāsasyāsaṅgasvaprakāśātmanyayuktatvamalaṅkāra iti bhāvaḥ / na dvitīya ityāha--ayamiti / ajñaḥ kartā manuṣyo 'hamiti pratyakṣānubhavādadhyāsasyābhānamasiddhamityarthaḥ / na cedaṃ pratyakṣaṃ kartṛtvādau prameti vācyam / apauruṣeyatayā nirdeṣeṇa, upakramādiliṅgāvadhṛtatātparyeṇa ca tatvamasyādivākyenākartṛtvabrahmatvabodhanenāsya bhramatvaniścayāt / na ca jyeṣṭhapratyakṣavirodhādāgamajñānasyaiva bādha iti vācyaṃ, dehātmavādaprasaṅgāt, manuṣyo 'hamiti pratyakṣavirodhena 'athāyamaśarīraḥ'ityādiśrutyā dehādanyātmāsiddheḥ / tasmādidaṃ rajatamitivatsāmānādhikaraṇyapratyakṣasya bhramatvaśaṅkākalaṅkitasya nāgamātprābalyamityāstheyam / kiñca jyeṣṭhatvaṃ pūrvabhāvitvaṃ vā āgamajñānaṃ pratyupajīvyatvaṃ vā?ādye na prābalyam, jyeṣṭhasyāpi rajatabhramasya paścādbhāvinā śuktijñānena bādhadarśanāt / na dvitīyaḥ āgamajñānotpattau pratyakṣādimūlavṛddhavyavahāre saṃgatigrahadvārā, śabdopalabdhidvārā ca pratyakṣādervyāvahārikaprāmāṇyasyopajīvyatve 'pi tāttvikaprāmāṇyasyānapekṣitatvāt, anapekṣitāṃśasyāgamena bādhāsaṃbhavāditi / yattu kṣaṇikayāgasya śrutibalātkālāntarabhāviphalahetutvavat 'tathā vidvānnāmarūpādvimuktaḥ'iti śrutibalātsatyasyāpi jñānānnivṛttisaṃbhavādadhyāsavarṇanaṃ vyarthamiti, tanna / jñānamātranivartyasya kvāpi satyatvādarśanāt, satyasya cātmano nivṛtyadarśanācca, ayogyatāniścaye sati satyabandhasya jñānānnivṛttiśruterbodhakatvāyogāt / na ca setudarśanātsatyasya pāpasya nāśarśanānnāyogyatāniścayā iti vācyaṃ, tasya śriddhāniyamādisāpekṣajñānanāśyatvāt / bandhasya ca 'nānyaḥ panthā'iti śrutyā jñānamātrānnivṛttipratīteḥ, ataḥ śrutajñānanivartyatvanirvāhārthamadhyastatvaṃ varṇaniyam / kiṃ ca jñānaikanivartyasya kiṃ nāma satyatvam, na tāvadajñānājanyatvam / 'māyāṃ tu prakṛtim'iti śruti virodhānmāyāvidyayoraikyāt / nāpi svādhiṣṭhāne svābhāvaśūnyatvaṃ 'asthūlam'ityādiniṣedhaśrutivirodhāt /

nāpi brahmavadbādhāyogyatvaṃ, jñānānnivṛttiśrutivirodhāt /
atha vyavahārakāle bādhaśūnyatvam, tarhi vyavahārikameva satyatvamityāgatamadhyastatvam /
tacca śrutyarthe yogyatā jñānārthaṃ varṇanīyameva, yāgasyāpūrvadvāratvavat /
na ca tadanyatvādhikaraṇe tasya varṇanātpaunaruktyam, tatroktādhyāsasyaiva pravṛttyaṅgaviṣayādisiddhyarthamādau smāryamāṇatvāditi dik //

adhyāsaṃ dvedhā darśayati --lokavyavahāra iti / lokyate manuṣyo 'hamityabhimanyata iti lokor'thādhyāsaḥ, tadviṣayo vyavahāro 'bhimāna iti jñānādhyāso darśitaḥ / dvividhādhyāsasvarūpalakṣaṇamāha--anyonyasminityādinādharmadharmiṇoḥ ityantena / jāḍyacaitanyādidharmāṇāṃ dharmiṇāvahaṅkārātmānau, tayoratyantaṃ bhinnayoritaretarabhedāgraheṇānyonyasmin anyonyatādātmyaṃ anyonyadharmāṃśca vyatyāsenādhyasya lokavyavahāra iti yojanā / ataḥ so 'yamiti pramāyā nādhyāsatvam, tadidamarthayoḥ kālabhedena kalpitabhede 'pyatyantabhedābhāvāditi vaktumatyantetyuktam / na ca dharmitādātmyādhyāse dharmādhyāsasiddheḥ 'dharmāṃśca'iti vyarthamiti vācyam, andhatvādīnāmindriyadharmāṇāṃ dharmyadhyāsāsphuṭatve 'pyandho 'hamiti sphuṭo 'dhyāsa iti jñāpanārthatvāt / nanvātmānātmanoḥ parasparādhyastatve śūnyavādaḥ syādityāśaṅkyāha--satyānṛte mithunīkṛtyeti /

satyamanidaṃ caitanyaṃ tasyānātmani saṃsargamātrādhyāso na svarūpasya /
anṛtaṃyuṣmadarthaḥ tasya svarūpato 'pyadhyāsāttayormithunīkaraṇamadhyāsa iti na śūnyatetyarthaḥ //

nanvadhyāsamithunīkaraṇalokavyavahāraśabdānāmekārthatve 'dhyasya midhunīkṛtyeti pūrvakālatvavāciktvāpratyayādeśasya lyapaḥ kathaṃ prayoga iti cenna, adhyāsavyaktibhedāt / tatra pūrvapūrvādhyāsasyottarottarādhyāsaṃ prati saṃskāradvārā pūrvakālatvena hetutvadyotanārthaṃ lyapaḥ prayogaḥ / tadeva spaṣṭayati--naisargika iti / pratyagātmani hetuhetumadbhāvenādhyāsapravāho 'nādirityarthaḥ / nanu pravāhasyāvastutvāt, adhyāsavyaktīnāṃ sāditvāt, kathamanāditvamiti cet / ucyate--adhyāsatvāvacchinnavyaktīnāṃ madhye 'nyatamayā vyaktyā vinānādikālasyāvartanaṃ kāryānāditvamityaṅgīkārāt / etena kāraṇābhāvāditi kalpo nirastaḥ, saṃskārasya nimittasya naisargikapadenoktatvāt / na ca pūrvapramājanya eva saṃskāro heturiti vācyam, lāghavena pūrvānubhavajanyasaṃskārasya hetutvāt / ataḥ pūrvādhyāsajanyaḥ saṃskāro 'stīti siddham / adhyāsasyopādānamāha--mithyājñānanimitta iti / mithyā ca tadajñānaṃ ca mithyājñānaṃ tannimittamupādānaṃ yasya sa tannimittaḥ / tadupādānaka ityarthaḥ / ajñānasyopādānatve 'pi saṃsphuradātmatatvāvarakatayā doṣatvenāhaṅkārādhyāsakarturīśvarasyopādhitvena saṃskārakālakarmādinimittapariṇāmitvena ca nimittatvamiti dyotayituṃ nimittapadam / svaprakāśātmanyasaṅge kathamavidyāsaṅgaḥ, saṃskārādisāmagryabhāvāt, iti śaṅkānirāsārthaṃ mithyāpadam / pracaṇḍamārtaṇḍamaṇḍale pecakānubhavasiddhāndhakāravat, ahamajña ityanubhasiddhamajñānaṃ durapahnavama, kalpitasyādhiṣṭhānāsparśitvāt, nityasvarūpajñānasyāvirodhitvācceti / yadvā ajñānaṃ jñānābhāva iti śaṅkānirāsārthaṃ mithyāpadam / mithyātve sati sākṣājjñānanivartyatvamajñānasya lakṣaṇaṃ mithyājñānapadenoktam / jñānenecchāprāgabhāvaḥ sākṣānnivartyata iti vadantaṃ prati mithyātve satītyuktam / ajñānanivṛttidvārā jñānanivartyabandhe 'tivyāptinirāsāya sākṣāditi / anādyupādānatve sati mithyātvaṃ vā lakṣaṇam / brahmanirāsārthaṃ mithyātvamiti / mṛdādinirāsārthamanādīti / avidyātmanoḥ saṃbandhanirāsārthamupādānatve satīti / saṃprati adhyāsaṃ draḍhayitumabhilapati--āhamidaṃ mamedamiti / ādhyātmikakāryādhyāseṣvahamiti prathamo 'dhyāsaḥ /

na cādhiṣṭhānāropyāṃśadvayānupalambhāt nāyasadhyāsa iti vācyam, ayo dahatītivadahamupalabha iti dṛgdṛśyāṃśayorupalambhāt /
idaṃ padena bhogyaḥ saṃghāta ucyate /
atrāhamidamityanena manupyo 'hamiti tādātmyādhyāso darśitaḥ /
mamedaṃ śarīramiti saṃsargādhyāsaḥ //

nanu dehātmanostādātmyameva saṃsarga iti tayoḥ ko bheda iti cet / satyam / sattaikye sati mitho bhedastādātmyam / tatra manuṣyo 'hamityaikyāṃśabhānaṃ mamedamiti bhedāṃśarūpasaṃsargabhānamiti bhedaḥ / evaṃ sāmagrīsattvādanubhavasattvādadhyāso 'stītyato brahmātmaikye virodhābhāvena viṣayaprayojanayoḥ sattvāt śāstramārambhaṇīyamiti siddhāntabhāṣyatātparyam / evañca sūtreṇārthātsūcite viṣayaprayojane pratipādya taddhetumadhyāsaṃ lakṣaṇasaṃbhāvanāpramāṇaiḥ sādhayituṃ lakṣaṇaṃ pṛcchati--āheti / kiṃlakṣaṇako 'dhyāsa ityāha / pūrvavādītyarthaḥ / asya śāstrasya tattvanirṇayapradhānatvena vādakathātvadyotanārthaṃ āheti paroktiḥ / 'āha'ityādi 'kathaṃ punaḥpratyagātmani'ityataḥ prāgadhyāsalakṣaṇaparaṃ bhāṣyam / tadārabhya saṃbhāvanāparam / 'tametamavidyākhyam'ityārabhya 'sarvalokapratyakṣaḥ'ityantaṃ pramāṇaparamiti vibhāgaḥ / lakṣaṇamāha--ucyate-smṛtirūpa iti / adhyāsa ityanuṣaṅgaḥ / atra paratrāvabhāsa ityeva lakṣaṇam, śiṣṭaṃ padadvayaṃ tadupapādanārtham / tathāhi avabhāsyata ityavabhāso rajatādyarthaḥ tasyāyogyamadhikaraṇaṃ paratrapadārthaḥ / adhikaraṇasyāyogyatvaṃ āropyātyantābhāvatvaṃ tadvatvaṃ vā / tathā caikāvacchedena svasaṃsṛjyamāne svātyantābhāvavati avabhāsyatvamadhyastatvamityarthaḥ / idaṃ ca sādyanādyadhyāsasādhāraṇaṃ lakṣaṇam / saṃyoge 'tivyāptinirāsāyaikāvacchedeneti / saṃyogasya svasaṃsṛjyamāne vṛkṣe svātyantābhāvavatyavabhāsyatve 'pi svātyantābhāvayormūlāgrāvacchedakabhedānnātivyāptiḥ / pūrvaṃ svābhāvavati bhūtale paścādānīto ghaṭo bhātīti ghaṭe 'tivyāptinirāsāya svasaṃsṛjyamāna iti padam, tena svābhāvakāle pratiyogisaṃsargasya vidyamānatocyate iti nātivyāptiḥ / bhūtvāvacchedenāvabhāsyagandhe 'tivyāptivāraṇāya svātyantābhāvavatīti padam / śuktāvidantvāvacchedena rajatasaṃsargakāle 'tyantābhāvo 'stīti nāvyāptiḥ / nanvasya lakṣaṇasyāsaṃbhavaḥ, śuktau rajatasya sāmagryabhāvena saṃsargāsatvāt / na ca smaryamāṇasatyarajatasyaiva paratra śuktāvavabhāsyatvenādhyastatvoktiriti vācyam, anyathākhyātiprasaṅgādityata āha-smṛtirūpa iti / smaryate iti smṛtiḥ satyarajatādiḥ tasya rūpamiva rūpamasyeti smṛtirūpaḥ / smaryamāṇasadṛśa ityarthaḥ / sādṛśoktyā smaryamāṇādāropyasya bhedāt, nānyathākhyātirityuktaṃ bhavati / sādṛśamupapādayati-pūrvadṛṣṭeti / dṛṣṭaṃ darśanaṃ, saṃskāradvārā pūrvadarśanādavabhāsyata iti pūrvadṛṣaṭāvabhāsaḥ / tena saṃskārajanyajñānaviṣayatvaṃ smaryamāṇāropyayoḥ sādṛśyamuktaṃ bhavati, smṛtyāropayoḥ saṃskārajanyatvāt / na ca saṃskārajanyatvādāropasya smṛtitvāpattiriti vācyam, doṣasaṃprayogajanyatvasyāpi vivakṣitatvena saṃskāramātrajanyatvābhāvāt / atra saṃyogaśabdena adhiṣṭhānasāmānyajñānamucyate, ahaṅkārādhyāse indriyasaṃprayogālābhāt / evaṃ ca doṣasaṃprayogasaṃskārabalācchuktyādau rajatamutapannamastīti paratrāvabhāsyatvalakṣamamupapannamiti smṛtirūpapūrvadṛṣṭapadābhyāmupapādim / anye tu tābhyāṃ doṣāditrayajanyatvaṃ kāryādhyāsalakṣaṇamuktamityāhuḥ / apare tu smṛtirūpaḥ smaryamāṇasadṛśaḥ, sādṛsyaṃ ca pramāmājanyajñānaviṣayatvaṃ smṛtyāropayoḥ pramāṇājanyatvāt / pūrvadṛṣṭapadatajjātīyaparaṃ, abhinavarajatādehe pūrvadṛṣṭatvābhāvāt / tathā ca pramāṇājanyajñānaviṣayatve sati pūrvadṛṣṭajātīyatvaṃ prātītikādhyāsalakṣaṇaṃ tābhyāmuktam / paratrāvabhāsaśabdābhyāmadhyāsamātralakṣaṇaṃ vyākhyātameva / tatra smaryamāṇagaṅgādau abhinavaghaṭe cātivyāptinirāsāya pramāṇetyādi padadvayamityāhuḥ / tatrārthādhyāse smaryamāṇasadṛśaḥ paratra pūrvadarśanādavabhāsyata iti yojanā / jñānādhyāse tu smṛtisadṛśaḥ paratra pūrvadarśanādavabhāsa iti vākyaṃ yojanīyamiti saṃkṣepaḥ / nanu adhyāse vādivipratipatteḥ kathamuktalakṣaṇasiddhirityāśaṅkyādhiṣṭhānāropyasvarūpavivāde 'pi paratra parāvabhāsa iti lakṣaṇe saṃvādyuktibhiḥ satyādhiṣṭhāne mithyārthāvabhāsasiddheḥ sarvatantrasiddhānta idaṃ lakṣaṇamiti matvā anyathātmakhyātivādinormatamāha-taṃ keciditi / kecidanyathākhyātivādino 'nyatra śuktyādāvanyadharmasya svāvayavadharmasya deśāntarastharūpyāderadhyāsa iti vadanti / ātmakhyātivādinastu bāhyaśuktyādau buddhirūpātmano dharmasya rajatasyādhyāsaḥ, āntarasya rajatasya bahirvadavabhāsa iti vadantītyarthaḥ / akhyātimatamāha-keciditi / yatra yasyādhyāso lokasiddhastayorarthayostaddhiyośca bhedāgrahe sati tanmūlo bhramaḥ, idaṃ rūpyamiti viśiṣṭavyavahāra iti vadantītyarthaḥ / tairapi viśiṣṭavyavahārānyathānupapattyā viśiṣṭabhrānteḥ svīkāryatvāt, paratra parāvabhāsasaṃmatiriti bhāvaḥ / śūnyamatamāha-anye tviti / tasyaivādhiṣṭhānasya śuktyāderviparītadharmatvakalpanāṃ viparīto viruddho dharmo yasya tadbhāvastasya rajatāderatyantāsataḥ kalpanāmācakṣata ityarthaḥ / eteṣu mateṣu paratra parāvabhāsatvalakṣaṇasaṃvādamāha-sarvathāpi tviti / anyathākhyātitvādiprakāravivāde 'pyadhyāsaḥ paratra parāvabhāsatvalakṣaṇaṃ na jahātītyarthaḥ / śuktāvaparokṣasya rajatasya deśāntare buddhau vā sattvāyogāt śūnyatve pratyakṣatvāyogāt, śuktau satte bādhāyogāt mithyātvameveti bhāvaḥ / āropyamithyātve na yuktyapekṣā, tasyānubhavasiddhatvādityāha-tathā ceti / bādhānantarakālīno 'yamanubhavaḥ, tatpūrvaṃ /

śuktikātvajñānāyogāt, rajatasya bādhāpratyakṣasiddhaṃ mithyātvaṃ vacchabdenocyate / ātmani nirūpādhike 'haṅkārādhyāse dṛṣṭāntamuktvā brahmajīvāvāntarabhedasyāvidyādyupādhikasyādhyāse dṛṣṭāntamāha-eka iti / dvitīyacandrasahitavadeka evāṅgulyā dvidhā bhātītyarthaḥ / lakṣaṇaprakaraṇopasaṃhārārtha iti śabdaḥ / bhavatvadhyāsaḥ śuktyādau, ātmani tu na saṃbhavatītyākṣipati-kathaṃ punariti / yatrāparokṣādhyāsādhiṣṭhānatvaṃ tatrendriyasaṃyuktatvaṃ viṣayatvaṃ ceti vyāptiḥ śuktyādau dṛṣṭā / tatra vyāpakābhāvādātmano 'dhiṣṭhānatvaṃ na saṃbhavatītyabhipretyāha-pratyagātmanīti / pratīci pūrṇa indriyāgrāhye viṣayasyāhaṅkārādestaddharmāṇāṃ cādhyāsaḥ kathamityarthaḥ / uktavyāptimāha-sarvo hīti / purovasthitatvamindriyasaṃyuktatvam / nanyātmano 'pyadhiṣṭhānatvārthaṃ viṣayatvādikamastvityata āha-yuṣmaditi / idaṃpratyayānarhasya pratyagātmano 'na cakṣuṣā gṛhyate'ityādi śrutimanusṛtya tvamaviṣayatvaṃ bravīṣi / saṃpratyāsalobhena viṣayatvāṅgīkāre śrutisiddhāntayorbādhaḥ syādityarthaḥ / ātmanyadhyāsasaṃbhāvanāṃ pratijānīte-ucyata iti / adhiṣṭhānāropyayorekasmin jñāne bhāsamānatvamātramadhyāsavyāpakaṃ, tacca bhānaprayuktasaṃśayanivṛttyādiphalabhāktvaṃ, tadeva bhānabhinnatvaghaṭitaṃ viṣayatvaṃ, tanna vyāpakaṃ, gauravāditi matvāha-na tāvaditi / ayamātmā niyamenāviṣayo na bhavati / tatra hetumāha-asmaditi /

asmapratyayo 'hamityadhyāsastatra bhāsamānatvādityarthaḥ /
asmadarthacidātmā pratibimbitatyena yatra pratīyate so 'smatpratyayo 'haṅkārastatra bhāsamānatvāditi vārthaḥ /
na cādhyāse sati bhāsamānatvaṃ tasminsati sa iti parasparāśraya iti vācyam, anāditvāt, pūrvābhyāse bhāsamānātmana uttarādhyāsādhiṣṭhānatvasaṃbhavāt //

nanvahamityahaṅkāraviṣayakabhānarūpasyātmano bhānamānatvaṃ kathaṃ, tadviṣayatvaṃ vinā tatphalabhāktvāyogādityata āha-aparokṣatvācceti / caśabdaḥ śaṅkānirāsārthaḥ / svaprakāśatvādityarthaḥ / svaprakāśatvaṃ sādhayati-pratyagiti / ābālapaṇḍitamātmanaḥ saṃśayādiśūnyatvena prasidhdeḥ svaprakāśatvamityarthaḥ / ataḥ svaprakāśatvena bhāsamānatvādātmano 'dhyāsādhiṣṭhānatvaṃ saṃbhavatīti bhāvaḥ / yaduktamaparokṣādhyāsādhiṣṭhānatvasyendriyasaṃyuktatayā grāhyatvaṃ vyāpakamiti tatrāha-na cāyamiti / tatra hetumāha-apratyakṣe 'pīti / indriyagrāhye 'pītyarthaḥ / bālā avivekinaḥ talamindranīlakaṭāhakalpaṃ nabho malinaṃ pitamityevamaparokṣamadhyasyanti, tatrendriyagrāhyatvaṃ nāstīti vyabhicārānna vyāptiḥ / etenātmānāmānātmanoḥ sādṛśyābhāvānnādhyāsa ityapāstam, nīlanabhasostadabhāve 'pyadhyāsadarśanāt / siddhānte ālokākāracākṣuṣavṛttyabhivyaktasākṣivedyatvaṃ nabhasi iti jñeyam / saṃbhāvanāṃ nigamayati-evamiti / nanu brahmajñānanāśyatvena sūtritāmavidyāṃ hitvā adhyāsaḥ kimiti varṇyata ityata āha-tametamiti / ākṣiptaṃ samāhitamuktalakṣaṇalakṣitamadhyāsamavidyākāryatvādavidyeti manyanta ityarthaḥ / vidyānivartyatvāccāsyāvidyātvamityāha-tadvivekeneti / adhyastaniṣedhenādhiṣṭhānasvarūpanirdhāraṇaṃ vidyāmadhyāsanivartikāmāhurityarthaḥ / tathāpi kāraṇāvidyāṃ tyaktvā kāryāvidyā kimiti varṇyate tatrāha-tatreti / tasminnadhyāse uktanyāyenāvidyātmake satītyarthaḥ / mūlāvidyayāḥ saṣuptāvanarthatvādarśanāt kāryātmanā tasyā anarthatvajñāpanārthaṃ tadvarṇanamiti bhāvaḥ / adhyastakṛtaguṇadoṣābhyāmadhiṣṭhānaṃ na lipyata ityakṣarārthaḥ / evamadhyāsasya lakṣaṇasaṃbhāvane uktvā pramāṇamāha-tametamiti / taṃ varṇitamevaṃ sākṣipratyakṣasidhyaṃ puraskṛtya hetuṃ kṛtvā laukikaḥ karmaśāstrīyo mokṣaśāstrīyaśceti trividho vyavahāraḥ pravartata ityarthaḥ / tatravidhiniṣedhaparāṇi karmaśāstrāṇyṛgvedādīni, vidhiniṣedhaśūnyapratyagbrahyaparāṇi mokṣaśāstrāṇi vedāntavākyānīti vibhāgaḥ / evaṃ vyavahārahetutvenādhyāse pratyakṣasiddhe 'pi pramāṇāntaraṃ pṛcchati--kathaṃ punariti / avidyāvānahamityadhyāsavānātmā pramātā sa viṣaya āśrayo yeṣāṃ tāni avidyāvadviṣayāṇīti vigrahaḥ / tattatprameyavyavahārahetubhūtāyāḥ pramāyā adhyāsātmakapramātrāśritatvāt pramāṇānāmavidyāvadviṣayatvaṃ yadyapi pratyakṣaṃ tathāpi punarapi kathaṃ kenapramāṇenāvidyāvadviṣayatvamiti yojanā / yadvāvidvāvatadviṣayāṇi kathaṃ pramāṇāni syuḥ, āśrayadoṣādaprāmāṇyāpatterityākṣepaḥ / tatra pramāṇapraśne vyavahārārthāpattiṃ, talliṅgānumānaṃ cāha-ucyateityādinātasmātityantena / devadattakartṛko vyavahāraḥ, tadīyadehādiṣvahaṃmamādhyāsamūlaḥ tadanvayavyatirekānusāritvāt yaditthaṃ tattathā, yathā mṛnmūlo ghaṭa iti prayogaḥ / tatra vyatirekaṃ darśayati-deheti / devadattasya suṣuptāvadhyāsābhāve vyavahārābhāvo dṛṣṭaḥ, cāgratsvapnayoradhyāse sati vyavahāra ityanvayaḥ sphuṭatvānnoktaḥ / anena liṅgena kāraṇatayādhyāsaḥ sidhyati vyavahārarūpakāryānupapatyā veti bhāvaḥ / nanu manuṣyatvādijātimati dehe 'hamityābhimānamātrādvyavahāraḥ sidhyatu kimindriyādiṣu mamābhimānenetyāśaṅkyāha-nahīti / indriyapadaṃ liṅgāderapyupalakṣaṇaṃ, pratyakṣādītyādipadaprayogāt / tathā ca pratyakṣaliṅgādiprayukto yo vyavahāro draṣṭā anumātā śrotāhamityādirūpaḥ sa indriyādīni mamatāspadānyagṛhītvā na saṃbhavatītyarthaḥ / yadvā tāni mamatvenānupādāyayo vyavahāraḥ sa neti yojanā / pūrvatrānupādānāsaṃbhavakriyayoreko vyavahāraḥ kartā iti ktvāpratyayaḥ sādhuḥ / uttaratrānupādānavyavahārayorekātmakartṛkatvāt, tatsādhutvamiti bhedaḥ / indriyādiṣu mametyadhyāsabhāve 'ndhāderiva draṣṭṛtvādivyavahāro na syāditi bhāvaḥ / indriyādhyāsenaiva vyavahārādalaṃ dehādhyāsenetyata āha-na ceti / indriyāṇāmadhiṣṭhānaṃ āśrayaḥ / śarīramityarthaḥ / nanvastvātmanā saṃyuktaṃ śarīraṃ teṣāmāśrayaḥ kimadhyāsenetyatrāha-na cānadhyastātmabhāveneti / anadhyasta ātmabhāvaḥ ātmatādātmyaṃ yasmin tanetyarthaḥ / 'asaṅgo hi'iti śruteḥ, ādhyāsika eva dehātmanoḥ saṃbandho na saṃyogādiriti bhāvaḥ / nanvātmano dehādibhirādhyāsikasaṃbandho 'pi māstu, svataścetanatayā pramātṛtvopapatteḥ / na ca suṣuptau pramātṛtvāpattiḥ karaṇoparamāditi tatrāha-na caitasminniti / pramāśrayatvaṃ hi pramātṛtvam / pramā yadi nityacinmātraṃ tarhyāśrayatvāyogaḥ karaṇavaiyarthyaṃ ca / yadi vṛttimātraṃ, jagadāndhyaprasaṅgaḥ, vṛtterjaḍatvāt / ato vṛttīdvo bodhaḥ pramā, tadāśrayatvamasaṅgasyātmano vṛttimanmanastādātmyādhyāsaṃ vinā na saṃbhavatīti bhāvaḥ / dehādhyāse, taddharmādhyāse cāsatītyakṣarārthaḥ / tarhyātmanaḥ pramātṛtvaṃ māstu iti vadantaṃ pratyāha-na ceti / tasmādātmanaḥ pramātṛtvādivyavahārārthamadhyāso 'ṅgīkartavya ityanumānārthāpattyoḥ phalamupasaṃharati-tasmāditi / pramāṇasattvādityarthaḥ / yadvā pramāṇapraśnaṃ samādhāyākṣepaṃ pariharati-tasmāditi / ahamityadhyāsasya pramātrantargatatvenādoṣatvāt, avidyāvadāśrayāṇyapi pramāṇānyeveti yojanā / sati pramātari paścādbhavan doṣa ityucyate, yathā kācādiḥ / avidyā tu pramātrantargatatvānna doṣaḥ, yena pratyakṣādīnāmaprāmāṇyaṃ bhavediti bhāvaḥ / nanu yaduktamanvayavyatirekābhyāṃ vyavahāro 'dhyāsakārya iti, tadayuktaṃ viduṣāmadhyāsābhāve 'pi vyavahāradṛṣṭerityata āha-paśvādibhiśceti / caśabdaḥ śaṅkānirāsārthaḥ, kiṃ vidvattvaṃ brahmāsmīti sākṣātkāraḥ uta yauktikamātmānātmabhedajñānam / ādye bādhitādhyāsānuvṛttyā vyavahāra ithi samanvayasūtre vakṣyate / dvitīye parokṣajñānasyāparokṣabhrāntyanivartakatvāt, vivekināmapi vyavahārakāle paśvādibhiraviśeṣāt adhyāsavattvena tulyatvādvyavahāro 'dhyāsakārya iti yuktamityarthaḥ / atrāyaṃ prayogaḥ-vivekino 'dhyāsavantaḥ vyavahāravattvāt, paśvādivaditi / tatra saṃgrahavākyaṃ vyākurvan dṛṣṭānte hetuṃ sphuṭayati-yathāhīti / vijñānasyānukūlatvaṃ pratikūlatvaṃ ceṣṭāniṣṭasādhanagocaratvaṃ, tadevodāharati-yatheti / ayaṃ daṇḍo madaniṣṭasādhanaṃ, daṇḍatvāt, anubhūtadaṇḍavat, idaṃ tṛṇaṃ iṣṭasādhanaṃ, anubhūtatṛṇavadityanumāya vyavahārantītyarthaḥ / adhunā hetoḥ pakṣadharmatāmāha-evamiti / vyutpannacittā apītyanvayaḥ / vivekino 'pītyarthaḥ / phalitamāha-ata iti / anubhavabalādityartaḥ / samāna iti / adhyāsakāryatvenatulyaityarthaḥ / nanvasmākaṃ pravṛttiradhyāsāditi na paśvādayo bruvanti, nāpi pareṣāmetatpratyatraṃ ataḥ sādhyavikalo dṛṣṭānta iti netyāha-paśvādīnāṃ ceti / teṣāmātmānātmanorjñānamātramasti na vivekaḥ, upadeśābhāvāt / ataḥ sāmagrīsattvādadhyāsasteṣāṃ prasiddha ityarthaḥ / nigamayati-tatsāmānyeti / taiḥ paścādibhiḥ sāmānyaṃ vyavahāravattvaṃ tasya darśanādvivekināmapyayaṃ vyavahāraḥ samāna iti niścīyata iti saṃbandhaḥ / samānatvaṃ vyavahārasyādhyāsakāryatvenetyuktaṃ purastāt / tatroktānvayavyatirekau smārayati-tatkā iti / tasyādhyāsasya kāla eva kālo yasya sa tatkālaḥ / yadvā adhyāsastadā vyavahāraḥ, tadabhāve suṣuptau tadabhāva ityuktānvayādimāniti yāvat / ato vyavahāraliṅgādvivekināmapi dehādiṣvahaṃmamābhimāno 'stītyanavadyam / nanu laukikavyavahārasyādhyāsikatveṣa'pi jyotiṣṭomādivyavahārasya nādhyāsajanyatvaṃ, tasya dehātiriktātmajñānapūrvakatvādityāśaṅkya hetumaṅgīkaroti-śāstrīye tviti / tarhi kathaṃ vaidikakarmaṇo 'dhyāsajanyatvasiddhirityāśaṅkya kiṃ tatra dehānyātmadhīmātramapekṣitamuta, ātmatattvajñānaṃ, ādye tasyādhyāsābādhakatvāttatsiddhirityāha-tathāpīti / na dvitīya ityāha-na vedānteti / kṣutpipāsādigrasto jātiviśeṣavānahaṃ saṃsārīti jñānaṃ karmaṇyapekṣitaṃ na tadviparītātmatattvajñānaṃ, anupayogāt pravṛttibādhāccetyarthaḥ / śāstrīyakarmaṇo 'dhyāsajanyatvaṃ nigamayati-prākveti / adhyāse āgamaṃ pramāṇayati-yathā hīti / yathā pratyakṣānumānārthāpattayo 'dhyāse pramāṇaṃ tathāgamo 'pītyarthaḥ / 'brāhmaṇo yajeta''na ha vai snātvā bhikṣeta''aṣṭavarṣaṃ brāhyaṇamupanayīta' 'kṛṣṇakeśo 'gnīnādadhīta'ityāgamo brāhmaṇādipadairadhikāriṇaṃ varṇadyabhimāninamanuvadan adhyāsaṃ gamayatīti bhāvaḥ / evamadhyāse pramāṇasiddhe 'pi kasya kutrādhyāsa iti jijñāsāyāṃ tamudāhartuṃ lakṣaṇaṃ smārayati-adhyaso nāmeti / udāharati-tadyatheti / tallakṣaṇaṃ yathā spaṣṭaṃ bhavati tathodāhriyata ityarthaḥ / svadehādbhedena pratyakṣāḥ putrādayo bāhyāḥ taddharmānsākalyādīndehaviśiṣṭātmanyadhyasyati, taddharmajñānāt svasmiṃstattulyadharmānadhyasyatītyarthaḥ / bhedāparokṣajñāne taddharmādhyāsāyogāt, anyathākhyātyanaṅgīkārācceti draṣṭavyam / dehendriyadharmānmanoviśiṣṭātmanyadhyasyatītyāha-tatheti / kṛśatvādidharmavato dehāderātmani tādātmyena kalpitatvāttaddharmāḥ sākṣādātmanyadhyastā iti mantavyam / ajñātapratyagrūpe sākṣīṇi manodharmādhyāsamāha-tathāntaḥkaraṇeti / dharmādhyāsamuktvā tadvadeva dharmyadhyāsamāha-evamiti / antaḥkaraṇaṃ sākṣiṇyabhedenādhyasya taddharmān kāmādīn adhyasyatīti

mantavyam / svapracārā manovṛttayaḥ / prati-prātilomyenāsajjaṅaduḥkhātmākāhaṅkārādivilakṣaṇatayā saccitsukhātmakatvenāñcati prakāśata iti pratyak / evamātmanyanātmataddharmādhyāsamudāhṛtyānātmanyātmano 'pi saṃsṛṣṭatvenādhyāsamāha-tañceti / ahamityadhyāse cidātmano bhānaṃ vācyaṃ, anyathā jagadāndhyāpatteḥ / na cānadhyastasyādhyāse bhānamasti / tasmādrajatādāvidama ivātmanaḥ saṃsargādhyāsa eṣṭavyaḥ / tadviparyayeṇepi / tasyādhyāstasya jaḍasya viparyayodhiṣṭhānatvaṃ, caitanyaṃ ca tadātmanā sthitamiti yāvat / tatrājñāne kevalātmanā saṃsargaḥ, manasyajñānopahitasya dehādau manaupahitasyeti viśeṣaḥ / evamātmani buddhyādyadhyāsāt kartṛtvādilābhaḥ, buddhyādau cātmādhyasāccaitanyalābha iti bhāvaḥ / varṇitādhyāsamupasaṃharati-evamayamiti / anādyavidyātmakatayā kāryādhyāsasyānāditvamadhyāsāt saṃskārastato 'dhyāsa iti / pravāhato naisargigatvaṃ / evamupādānaṃ nimittaṃ coktaṃ bhavati / jñānaṃ vinā dhvaṃsābhāvādānantyam / taduktaṃ bhagavadgītāsu-'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā'iti / hetumuktā svarūpamāha-mithyeti / mithyā māyā tayā pratīyata iti pratyayaḥ kāryaprapañcaḥ tatpratītiścetyevaṃsvarūpa ityarthaḥ / tasya kāryamāha-kartṛtveti / pramāṇaṃ nigamayati-sarveti / sākṣipratyakṣamevādhyāsadharmigrāhakaṃ mānaṃ, anumānādikaṃ tu saṃbhāvānārthamityabhipretya pratyakṣopasaṃhāraḥ kṛtaḥ / evamadhyāsaṃ varṇayitvā tatsādhye viṣayaprayojane darśayati-asyeti / kartṛtvādyanarthahetoradhyāsasya samūlasyātyantikanāśo mokṣaḥ sa kenetyata āha-ātmeti / brahmātmaikyasākṣātkārasya pratipattiḥ śravaṇādibhirapratibandhena lābhastasyā ityarthaḥ / vidyāyāṃ kāraṇamāha-sarva iti / ārabhyante adhītya vicāryante ityarthaḥ / vicāritavedāntānāṃ brahmātmaikyaṃ viṣayaḥ, mokṣaḥ phalamityuktaṃ bhavati / arthāttadvicārātmakaśāstrasyāpi te eva viṣayaprayojane iti jñeyam / nanu vedānteṣu prāṇādyupāstīnāṃ bhānādātmaikyameva teṣāmartha iti kathamityata āha-yathā ceti /

śarīrameva śārīrakaṃ, kutsitatvāt, tannivāsī śārīrako jīvastasya brahmatvavicāro mīmāṃsā tasyāmityarthaḥ /
upāstīnāṃ citaikāgryadvārātmaikyajñānārthatvāttadvākyānāmapi mahātātparyamaikye iti vakṣyate /
evamadhyāsoktyā brahmātmaikye virodhābhāvena viṣayaprayojanavatvācchāstramārambhaṇīyamiti darśim* // //

iti prathamavarṇakam* ////

vicārasya sākṣādviṣayā vedāntāḥ;teṣāṃ gatārthatvāgatārthatvābhyāmārambhasaṃdehe kṛtsnasya vedasya vidhiparatvāt, vidheśca 'adhāto brahmajijñāsā'ityādinā pūrvatantreṇa vicāritatvāt, avagatārthā eva vedāntā ityavyavahitaviṣayābhāvānnārambha iti prāpte brūte-vedānteti /

vedāntaviṣayakapūjitavicārātmakaśāstrasya vyākhyātumiṣṭasya sūtrasaṃdarbhasyedaṃ prathamasūtramityarthaḥ /
yadi vidhireva vedārthaḥ syāttadā sarvajño bādarāyaṇo brahmajijñāsāṃ na brūyāt, brahmaṇi mānābhāvāt /
ato brahmaṇo jijñāsyatvoktyā kenāpi tantreṇānavagatabrahmaparavedāntavicāra ārambhaṇīya iti sūtrakṛddarśayati /
tacca 'vyācikhyāsitasya'iti padena bhāṣyakāro babhāṣe* // //

iti dvitīyavarṇakam* // //

evaṃ varṇakadvayena vedāntavicārasya kartavyatāyāṃ viṣayaprayojanavattvamagatārthatvaṃ ceti hetudvayaṃ sūtrasyārthikārthaṃ vyākhyāyākṣaravyākhyāmārabhamāṇaḥ punarapyadhikāribhāvābhābhyāṃ śāstrārambhasaṃdehe sati athaśabdasyānantaryārthakatvoktyā adhikāriṇaṃ sādhayati-tatrāthaśabda iti / sūtra ityarthaḥ /

'maṅgalānantarārambhapraśnakārtsnyeṣvatho atha'ityathaśabdasya yahavorthāḥ santi / tatra 'atha yogānuśāsanam'ityatra, sūtre yathā athaśabda ārambhārthakaḥ yogaśāstramārabhyata iti

tadvadatra kiṃ na syādityata āha-nādhikārārtha iti / ayamāśayaḥ-kiṃ jijñāsāpadaṃ jñānecchāparamuta vicāralakṣakam?ādye 'thaśabdasyārambhārthatve brahmajñānecchārabhyata iti sūtrārthaḥ syāt sa cāsaṃgataḥ, tasyā anārabhyatvāt / nahi pratyathikaraṇaṃ icchā kriyate kintu tayā vicāraḥ / na dvitīyaḥ, kartavyapadādhyāhāraṃ vinā vicāralakṣakatvāyogāt, adhyāhṛte ca tenaivārambhokterathaśabdavaiyarthyāt / kintvadhikārisiddhyarthamānāntaryārthataiva yukteti adhunā saṃbhāvitamarthāntaraṃ dūṣayati-maṅgalasyeti / vākyārtho vicārakartavyatā na hi tatra maṅgalasya kartṛtvādinānvayo 'stītyarthaḥ / nanu sūtrakṛtā śāstrādau maṅgalaṃ kāryamityathaśabdaḥ pratyukta iti cet satyaṃ, na tasyārtho maṅgalaṃ kintu ca tacchravaṇamuccāraṇaṃ ca maṅgalakṛtyaṃ karoti / tadarthastvānantaryamevetyaha-arthānatareti /

arthāntaramānantaryam /
śrutyā śravaṇena śaṅkhavīṇādinādaśravaṇavadoṅkārāthaśabdayoḥ śravaṇaṃ maṅgalaphalakam /
'oṅkāścāthaśabdaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvimau //

'iti smaraṇāditi bhāvaḥ / nanu prapañco mithyeti prakṛte sati, atha mataṃ prapañcaḥ satya ityatra pūrvaprakṛtārthāduttarārthasyārthāstaratvārtho 'thaśabdo dṛṣṭaḥ, tathātra kiṃ na syādityata āha-pūrveti / phalataḥ phalasyetyarthaḥ / brahmajijñāsāyāḥ pūrvaṃ arthaviśeṣaḥ prakṛto nāsti yasmāttasyā arthāntaratvamathaśabdenocyeta / yataḥ kutaścitadardhāntaratvaṃ sūtrakṛtā na vaktavyaṃ, phalābhāvāt / yadi phalasya jijñāsāpadoktakartavyavicārasya hetutvena yatpūrvaṃ prakṛtaṃ tadapekṣāstītyapekṣābalātprakṛtahetumākṣipya tator'thāntaratvamucyate, tadārthāntaratvamānantarye 'ntarbhavati hetuphalabhāvajñānāyānantaryasyāvaśyaṃ vācyatvāt / tasmādidamarthāntaramityukte tasya hetutvāpratīteḥ / tasmādidamanantaramityukte bhavatyeva hetutvapratītiḥ / na cāśvādanantaro gaurityatra hetutvabhānāpattiriti vācyaṃ, tayordeśataḥ kālato vā vyavadhānenānantaryasyāmukhyatvāt / ataḥ sāmagrīphalayoreva mukhyamānantaryaṃ, avyavadhānāt / tasminnukte satyarthāntaratvaṃ na vācyaṃ jñānatvādvaiphalyācceti bhāvaḥ / phalasya vicārasya pūrvaprakṛtahetvapekṣāyā balādyadarthāntaratvaṃ tasyānantāryabhedāt na pṛthagathaśabdārthatvamityadhyāhṛtya bhāṣyaṃ yojanīyam / yadvā pūrvaprakṛter'the 'pekṣā yasyā arthāntaratāyāstasyāḥ phalaṃ jñānaṃ taddvārānantaryāvyatirekāttajjñāne tasyāḥ jñānatonatarbhāvānnāthaśabdārthatetyarthaḥ / nanvānantaryārthakatve 'pyānantaryasyāvadhiḥ ka ityāśaṅkyāha-sati ceti / yanniyamena pūrvavṛttaṃ pūrvabhāvi asādhāraṇakāraṇaṃ puṣkalākāraṇamiti yāvat, tadevāvadhiriti vaktavyamityarthaḥ / nanvastu dharmavicāra iva brahmavicāre 'pi vedādhyayanaṃ puṣkalakāraṇamityāha-svādhyāyeti / samānaṃ brahmavicāre sādhāraṇakāraṇaṃ na puṣkalakāraṇamityarthaḥ / nanu saṃyogapṛthaktvanyāyena 'yajñena dānena'ityādiśrutyā 'yajñādikarmāṇi jñānāya vidhīyante'iti sarvāpekṣādhikaraṇe vakṣyate / tathā ca pūrvatantreṇa tadavabodhaḥ puṣkalakāraṇamiti śaṅkate-nanviti / iha brahmajijñāsāyāṃ viśeṣo 'sādhāraṇaṃ kāraṇam / ['ekasya tūbhayārthatve saṃyogapṛthaktvam'iti jaiminīsūtraṃ, tadarthastu-ekasya karmaṇa ubhayārthatve 'nekaphalasaṃbandhe saṃyogaḥ ubhayasaṃbandhabodhakaṃ vākyaṃ tasya pṛthaktvaṃ bhedaḥ sa hetuḥ / tataśacātrāpi jyotiṣṭomādikarmaṇāṃ svargādiphalakālāmapi 'yajñena dānena'ityādi vacanāt jñānārthatvaṃ ceti / ṭapariharati-netyādinā / ayamāśayaḥ--na tāvat pūrvatantrasthaṃ nyāyasahasraṃ brahmajñāne tadvicāre vā puṣkalaṃ kāraṇaṃ, tasya dharmanirṇamātrahetutvāt / nāpi karmanirṇayaḥ, tasyānuṣṭhānahetutvāt / na hi dhūmāgnyoriva dharmabrahmaṇorvyāptirasti, yayā dharmajñānāt brahmajñānaṃ bhavet / yadyapi śuktivivekādidvārā karmāṇi hetavaḥ, tathāpi teṣāṃ nādhikāriviśeṣaṇatvaṃ, ajñātānāṃ teṣāṃ janmāntarakṛtānāmapi phalahetutvāt / adikāriviśeṣaṇaṃ jñāyamānaṃ pravṛttipuṣkalakāraṇamānantaryāvadhitvena vaktavyam / ataḥ karmāṇi, tadavabodhaḥ, tannāyavicāro vā nāvadhiriti na brahmajijñāsāyādharmajijñāsānantaryamiti / nanu dharmabrahmajijñāsayoḥ kāryakāraṇatvābhāve 'pyānantaryoktidvārā kramajñānārtho 'thaśabdaḥ / 'hṛdayasyāgre 'vadyatyatha jihvayā atha vakṣasaḥ'itiyavadānānāṃ kramajñānārthāthaśabdavadityāśaṅkyāha--yatheti / avadānānāmānantaryaniyamaḥ kramo yathāthaśabdārthastasya vivakṣitatvāt na tatheha dharmabrahmajijñāsayoḥ kramo vivakṣitaḥ, ekakartṛkatvābhāvena tayoḥ kramānapekṣaṇāt / ato na kramārtho 'thaśabda ityarthaḥ / nanu tayorekakartṛtvaṃ kuto nāstītyata āha--śeṣeti / yeṣāmekapradhānaśeṣatā, yathāvadānānāṃ prayājādīnāṃ ca / yayośca śeṣaśeṣitvaṃ, yathā prayājadarśayoḥ / yasya cādhikṛtādhikāratvaṃ, yathā apāṃ praṇayanaṃ darśapūrṇamāsāṅgamāśritya 'godohanena paśukāmasya'iti vihitasya godohanasya / yathā vā 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'iti darśātyuttarakāle vihitasya somayāgasya darśādyadhikṛtādhikāratvaṃ teṣāmekakartṛkatvaṃ bhavati /

tataścaikaprayogavacanagṛhītānāṃ teṣāṃ yugapadanuṣṭhānasaṃbhavāt kramākāṅkṣāyāṃ śrutyādibhirhi kramo bodhyate, naivaṃ jijñāsayoḥ śeṣaśeṣitve śrutiliṅghādikaṃ mānamasti / nanu 'brahmacaryaṃ samāpya gahī bhavet gṛhādvanī bhūtvā pravrajecca'iti śrutyā, adhītya vidhivadvedān putrānutpādya dharmataḥ / iṣṭvā ca śaktito yajñairmano mokṣoniveśayet' / iti smṛtyā cāthikṛtādhikāratvaṃ bhātīti tanna / 'brahmacaryādeva pravrajet' / 'āsādayati śuddhātmā mokṣaṃ vai prathamāśrame / 'iti śrutismṛtibhyāṃ tvayodāhṛtaśrutismṛtyoraśuddhacittaviṣayatvāvagamāt / etaduktaṃ bhavati-yadi janmāntarakṛtakarmabhiḥ śuddhaṃ cittaṃ tadā brahmacaryādeva saṃnyasyabrahma jijñāsitavyaṃ, yadā na śuddhamiti rāgeṇa jñāyate tadā gṛhī bhavet, tatrāpyaśuddhau vanībhavet tatrāpyaśuddhau tathaiva kālamākalayet, vane śuddhaupravrajediti / tathā ca śrutiḥ-'yadahareva virajettadahareva pravrajet'iti / tasmānnānayoradhikṛtādhikāratve kiñcinmānamiti bhāvaḥ / nanu mīmāṃsayoḥ śeṣaśeṣitvamathikṛtādhikāratvaṃ ca māstu / ekamokṣaphalakatvenaikakartṛkatvaṃ syādeva / vadanti hi-'jñānakarmābhyāṃ muktiḥ'iti samuccayavādinaḥ / ekamekavedārthajijñāsyakatvāccaikakartṛtve / tathā cāgneyādiṣaḍyāgānāmekasvargaphalakānāṃ, dvādaśādhyāyānāṃ caikadharmajijñāsyakānāṃ kramavattayoḥ kramo vivakṣita iti kramārtho 'thaśabda ityaśaṅkyāha-phaleti / phalabhedājjijñāsyabhedācca na kramo vivakṣita ityanuṣaṅgaḥ / yathā sauryāryamṇaprājāpatyacarūṇāṃ brahmavarcasasvargāyuḥphalabhedāt, yathā vā kāmacikitsātantrayorjijñāsyabhedānna kramāpekṣā tadvanmīmāṃsayorna kramāpekṣeti bhāvaḥ / tatraphalabhedaṃ vivṛṇoti-abhyudayeti / viṣayābhimukhyenodetītyabhyudayo viṣayādhīnaṃ sukhaṃ svargādikaṃ tacca dharmajñānahetormīmāṃsayāḥ phalamityarthaḥ / na kevalaṃ phalasya svarūpato bhedaḥ kintu hetuto 'pītyāha-tacceti / brahmajñānahetormīmāṃsāyāḥ phalaṃ tu tadviruddhamityāha-niśreyaseti / nitya nirapekṣaṃ śreyo niśreyaṃ mokṣastatphalamityarthaḥ / brahmajñānaṃ ca svotpattivyatiriktamanuṣṭhānaṃ nāpekṣata ityāha-na ceti / svarūpato hetutaśca phalabhedānna samuccaya iti bhāvaḥ / jijñāsyabhedaṃ vivṛṇoti-bhavyaśceti / bhavatīti bhavyaḥ / sādhya ityarthaḥ / sādhyatve hetumāhaḥneti / tarhi tucchatvaṃ, netyāha-puruṣeti / puruṣavyāpāraḥ prayatnastantraṃ heturyasyatattvādityarthaḥ / kṛtisādhyatvāt kṛtijanakajñānakāle dharmasyāsatvaṃ na tucchatvādityarthaḥ / brahmaṇo dharmādvailakṣaṇyamāha-iha tviti / uttaramīmāṃsāyāmityarthaḥ / bhūtamasādhyam / tatra hetuḥ-nityeti / sadā satvādityarthaḥ / sādhyāsādhayatvena dharmabrahmaṇoḥ svarūpabhedamuktvā hetuto 'pyāha-neti / dharmavat kṛtyadhīnaṃ netyarthaḥ / mānato 'pi bhedamāha-codaneti / ajñātajñāpakaṃ vākyamatra codanā / tasyāḥ pravṛttirbodhakatvaṃ tadvailakṣaṇyācca jijñāsyabheda ityarthaḥ / saṃgrahavākyaṃ vivṛṇoti-yā hīti / lakṣaṇaṃ pramāṇaṃ 'svargakāmo yajeta'ityādivākyaṃ hi svaviṣaye dharme yāgādikaraṇasvargādiphalakabhāvanārūpe phalahetuyāgādigocaraniyoge vā hitasādhane yāgādau vā puruṣaṃ pravartayadevāvabodhayati / 'ayamātmā brahma'ityādi tvamarthaṃ kevalamaprapañcaṃ brahma bodhayatveva na pravartayati viṣayābhāvādityarthaḥ / nanvavabodha eva viṣayastatrāha-na puruṣa iti / brahmacodanayā puruṣo 'vabodhe na pravartata ityatra hetuṃ pūrvavākyenāha-avabodhasyeti / svajanyajñāne svayaṃ pramāṇaṃ na pravartakamityatra dṛṣṭāntamāha-yatheti / mānādeva bodhasya jātatvāt, jāte ca vidhyayogāt, na vākyārthajñāne puruṣapravṛttiḥ / tathā ca pravartakamānameyo dharmaḥ, udāsīnamānameyaṃ brahma, iti jijñāsyabhedāt, na tanmīmāṃsayoḥ kramārtho 'thaśabda iti bhāvaḥ / evamathaśabdasyārthāntarāsaṃbhavāt ānantaryavācitve sati tadavadhitvena puṣkalakāraṇaṃ vaktavyamityāha-tasmāditi / upadiśyate / sūtrakṛteti śeṣaḥ / tatkimityata āha-ucyata iti / vivekādīnāmāgamikatvena prāmāṇikatvaṃ purastādevoktam / laukikavyāpārāt manasa uparamaḥ śamaḥ bāhyakaraṇānāmuparamo damaḥ / jñānārthaṃ vihitanityādikarmasanyāsa uparatiḥ / śītoṣṇādidvandvasahanaṃ titikṣā / nidrālasyapramādatyāgena manaḥsthitiḥ samādhānam / sarvatrāstikatā śraddhā / etatṣaṭkaprāptiḥ śamādisaṃpat / atra vivekādīnāmuttarottarahetutvenādhikāriviśeṣaṇatvaṃ mantavyam / teṣāmanvayavyatirekābhyāṃ brahmajijñāsāhetutvamāha-teṣviti / yathākathañcit kutūhalitayā brahmavijārapravṛttasyāpi phalaparyantaṃ tajjñānānudayādvyatirekasiddhiḥ / athaśabdavyākhyānamupasaṃharati-tasmāditi / nanūktavivekādikaṃ na saṃbhavati, 'akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtam'ityādiśrutyā karmaphalasya nityatvena tato vairāgyasiddheḥ / jīvasya brahmasvarūpamokṣaścāyuktaḥ, bhedāt tasya loṣṭādivat puruṣārthatvāyogācca / tato mumukṣāsaṃbhava ityākṣepaparihārārtho 'taḥśabdaḥ taṃ vyācaṣṭe-ataḥśabda iti / athaśabdenānantaryavācinā tadavadhitvenārthādvivekādicatuṣṭayasya brahmajijñāsāhetutvaṃ yaduktaṃ tasyārthikahetutvāsyākṣepanirāsāyānuvādako 'taḥśabda ityarthaḥ / uktaṃ vivṛṇoti-yasmāditi / tasmādityuttareṇa saṃbandhaḥ / 'yadalpaṃ tanmartyam''yatkṛtakaṃ tadanityam'iti nyāyavatī 'tadyatheha'ityādiśrutiḥ karmaphalākṣayatvaśruterbādhakā / tasmāt 'ato 'nyadārtam'iti śrutyā anātmamātrasyānityatvavivekāt vairāgyalābha iti bhāvaḥ / mumukṣāṃ saṃbhāvayati-tatheti / yathā vedaḥ karmaphalānityatvaṃ darśayati, tathā brahmajñānāt praśāntaśokānilamapāraṃ svayañjyotirānandaṃ darśayatītyarthaḥ / jīvatvāderadhyāsoktyā brahmatvasaṃbhava ukta eveti bhāvaḥ / evamathātaḥśabdābhyāṃ puṣkalakāraṇavato 'dhikāriṇaḥ samarthanāt śāstramārabdhavyamityāha-tasmāditi /

sutravākyapūraṇārthamadhyāhṛtakartavyapadānvayārthaṃ brahmajijñāsāpadena vicāraṃ lakṣayituṃ tasya svābhimatasamāsakathanenāvayavārthaṃ darśayati-bahmaṇa iti / nanu dharmāya jijñāsā itivat brahmaṇe jijñāseti caturthīsamāsaḥ kiṃ na syāditi cet / ucyate-jijñāsā padasya hi mukhyārthaṃ icchā, tasyāḥ prathamaṃ karmakārakamapekṣitaṃ paścāt phalaṃ, tataścādau karmajñānārthaṃ ṣaṣṭhisamāso yuktaḥ / karmaṇyukte satyarthāt phalamuktaṃ bhavati, icchāyāḥ karmaṇa evaphalatvāt / yathā svargasyecchā ityukte svargasya phalatvaṃ labhate tadvat / ata eva 'dharmajijñāsā'ityatrāpi 'sā hi tasya jñātumicchā'iti icchāṃ gṛhītvā ṣaṣṭhīsamāso darśitaḥ / vicāralakṣaṇāyāṃ tu vicārasya kleśātmakatayā prathamaṃ phalākāṅkṣatvāt dharmāya jijñāse caturthasamāsa uktaḥ, tathā vṛttikārairbrahmaṇe jijñāsā ityuktaṃ cedastu jñānatvena brahmaṇaḥ phalatvāditi / adhunā brahmapadārthamāha-brahma ceti / nanu 'brahmakṣatramidaṃ brahma āyāti brahma svayambhūrbrahma prajāpatiḥ'iti śrutiṣu loke ca brāhmaṇatvajātau jīve vede kamalāsane ca brahmaśabdaḥ prayujyata ityāśaṅkāha-ata eveti / jagatkāraṇatvalakṣaṇapratipādakasūtrāsāṃgatyaprasaṅgādevetyarthaḥ / vṛttyantare śeṣe ṣaṣṭhītyuktaṃ dūṣayati-brahmaṇa itīti / saṃbandhasāmānyaṃ śeṣaḥ / jijñāsetyatra sanpratyavācyāyā icchāyā jñānaṃ karma, tasya jñānasya brahma karma / tatra sakarmakakriyāyāḥ karmajñānaṃ vinā jñātumaśakyatvāt, icchāyā viṣayajñānajanyatvācca prathamāpekṣitaṃ karmaiva ṣaṣṭhyā vācyaṃ na śeṣa ityarthaḥ / nanu pramāṇādikamanyadeva tatkarmāstu brahma tu śeṣitayā saṃbadhyatāṃ tatrāha-jijñāsyāntareti / śrutaṃ karma tyaktvānyadaśrutaṃ kalpayan 'piṇḍamutsṛjya karaṃ leḍhi'iti nyāyamanusaratīti bhāvaḥ / gūḍhābhisaṃdhiḥ śaṅkyate--nanviti / 'ṣaṣṭhī śeṣe'iti vidhānāt, ṣaṣṭhyā saṃvandhamātraṃ pratītamapi viśeṣākāṅkṣāyāṃ sakarmakakriyāsaṃnidhānāt karmatve paryavasyatītyarthaḥ / abhisaṃdhimajānannivottaramāha-evamapīti / karmalābhepi pratyakṣaṃ 'kartṛkarmaṇoḥ kṛti'iti sūtreṇa jijñāsāpadasyākārapratyayāntatvena kṛdantasya yoge vihitaṃ prathamāpekṣitaṃ ca karmatvaṃ tyaktvā parokṣamaśābdaṃ kalpayata ityarthaḥ / śeṣavādī svābhisaṃdhimuddhāṭayati-na vyartha iti / śeṣaṣaṣṭhyāṃ brahmasaṃbandhinī jijñāsā pratijñātā bhavati / tatra yāni brahmāśritāni lakṣaṇapramāṇayuktijñānasādhanaphalāni teṣāmapi vicāraḥ pratijñāto bhavati / tajjijñāsāyā api brahmajñānārthatvena brahmasaṃbandhitvāt / karmaṇiṣaṣṭhyāṃ tu brahmakarmaka eva vicāraḥ pratijñāto bhavatītyabhisaṃdhinā śeṣaṣaṣṭhītyucyate / ato matprayāso na vyarthaḥ / brahmatatsaṃbandhināṃ sarveṣāṃ vicārapratijñānamarthaḥ phalaṃ yasya tattvādityarthaḥ / tvatprayāsasyedaṃ phalaṃ na yuktaṃ, sūtreṇa mukhataḥ pradhānasya brahmaṇo vicāre pratijñāte sati tadupakaraṇānāṃ vicārasyārthikapratijñāyā uditatvādityāha siddhāntī-na pradhāneti / saṃgṛhītamarthaṃ saṃdṛṣṭāntaṃ vyākaroti--brahmahītyādinā / 'tadvijijñāsasva'iti mūlaśrutyanusārācca karmaṇi ṣaṣṭhītyāha-śrutyanugamācceti / śrutisūtrayorekārthatvalābhāccetyarthaḥ / jijñāsāpadasyāvayavārthamāha-jñātumiti / nanvanavagate vastunīcchāyā adarśanāt tasyā mūlaṃ viṣayajñānaṃ vaktavyam / brahmajñānaṃ tu jijñāsāyāḥ phalaṃ, tadeva mūlaṃ kathamityāśaṅkyāha-avagatīti / āvaraṇanivṛttirūpābhivyaktimaccaitanyamavagatiḥ paryanto 'vadhiryasyākhaṇḍasākṣātkāravṛttijñānasya tadeva jijñāsāyāḥ karma, tadeva phalam / mūlaṃ tvāpātajñānamityadhunā vakṣyata iti phalamūlajñānayorbhedānna jijñāsānupapattirityarthaḥ / nanu gamanasya grāmaḥ karma, tatprāptiḥ phalamiti bhedāt karma eva phalamityuktaṃ tatrāha-phaleti / kriyāntare tayorbhede 'pi icchāyāḥ phalaviṣayatvāt karmaiva phalamityarthaḥ /

nanu jñānāvagatyoraikyādbhedoktirayuktetyata āha-jñāneneti / jñānaṃ vṛttiḥ avagatistatphalaṃ iti bheda iti bhāvaḥ / avagantumabhivyañjayitum / avagateḥ phalatvaṃ sphuṭayati-brahmeti / hiśabdoktaṃ hetumāha-niḥśeṣeti / bījamavidyā ādiryasyānarthasya tannāśakatvādityarthaḥ / avayavārthamuktvā sūtrāvākyārthamāha-tasmāditi /

atra sanpratyayasya vicāralakṣakatvaṃ tavyapratyayena sūcayati /
athātaśabdābhyāmadhikāriṇaḥ sādhitattvāttena brahmajñānāya vicāraḥ kartavya ityarthaḥ //

iti tṛtīyaṃ varṇakam //

prathamavarṇake bandhasyādhyasatvoktyā viṣayādiprasiddhāvapi brahmaprasiddhyaprasiddhyorviṣayādisaṃbhavāsaṃbhavābhyāṃ śāstrārambhasaṃdehe pūrvapakṣamāha-tatpunariti / punaḥśabdo varṇakāntaradyotanārthaḥ /

yadi vedāntavicārātprāgeva brahmajñānaṃ tarhyajñātatvarūpaviṣayatvaṃ nāsti, ajñānābhāvena tannivṛttirūpaphalamapi nāstīti na vicārayitavyam /
athajñātaṃ kenāpi tarhi taduddeśena vicāraḥ kartuṃ na śakyate, ajñātasyoddeśāyogāt /
tathā ca buddhāvanārūḍhasya vicārātmakaśāstreṇa vedānteśca pratipādanāyogāt /
tatpratipādyatvarūpaḥ saṃbandho nāstīti jñānānutpatteḥ phalamapi nāstītyanārabhyaṃ śāstramityarthaḥ //

āpātaprasiddhyā viṣayādilābhādārambhaṇīyamiti siddhāntayati-ucyataityādinā / prasiddhaṃ tāvadityarthaḥ / astitvasyāprakṛtatvenāstipadasya prasiddhiparatvāt / nanu kena mānena brahmaṇaḥ prasiddhiḥ / na ca 'satyaṃ jñānamanantaṃ brahma'iti śrutyā seti vācyam / brahmapadasya loke saṃgatigrahābhāvena tadghaṭitavākyasyābodhakatvādityāśaṅkyabrahmapadavyutpatyā prathamaṃ tasya nirguṇasya saguṇasya ca prasiddhirityāha-brahmaśabdasya hīti / asyārthaḥ-śrutau sūtre ca brahmapadasya prayogānyathānupapattyā kaścidartho 'stīti jñāyate, pramāṇavākye nirarthakaśabdaprayogādarśanāt / sa cārtho mahatvarūpa iti vyākaraṇānniścīyate, 'bṛhi vṛddhau'iti smaraṇāt / sā ca vṛddhirniravadhikamahatvamiti saṃkocakābhāvāt, śrutāvanantapadena saha prayogācca jñāyate / niravadhikamahatvaṃ cāntavattvādidoṣavatve sarvajñatvādiguṇahīnatve ca na saṃbhavati, loke guṇahīnadoṣavatoralpatvaprasiddheḥ / ato bṛṃhaṇādbrahmeti vyutpatyā deśakālavastutaḥ paricchedābhāvarūpaṃ nityatvaṃ pratīyate / avidyādidoṣaśūnyatvaṃ śuddhatvam / jāḍyarāhityaṃ buddhatvam / bandhakāle 'pi svatobandhabhāvo muktatvaṃ ca pratīyate / evaṃ sakala doṣaśūnyaṃ nirguṇaṃ prasiddham / tathā sarvajñatvādigumakaṃ ca tatpadavācyaṃ prasiddham / jñeyasya kāryasya vā pariśeṣe 'lpatvaprasaṅgena sarvajñatvasya sarvakāryaśaktimattvasya ca lābhāditi / evaṃ tatpadātprasiddherapramāṇatvenāpātatvādajñānānivartakatvājjijñāsopapattirityuktvā tvaṃpadārthātmanāpi brāhmaṇaḥ prasiddhyā tadupapattiratyāha-sarvasyeti / sarvasya lokasya yo 'yamātmātadabhedādrahmaṇaḥ prasiddhirityarthaḥ / nanvātmanaḥprasiddhiḥ ketyata āha-sarvo hīti / ahamasmīti na pratyetīti na kintu pratyetyeva / saiva saccidātmanaḥ prasiddhirityarthaḥ / ātmanaḥ kutaḥ satteti śūnyamatamāśaṅkyāha-yadi hīti / ātmanaḥ śūnyasya pratītau ahaṃ nāsmīti loko jānīyāt / lokastu ahamasmīti jānāti tasmādātmano 'stitvaprasiddhirityarthaḥ / ātmaprasiddhāvapi brahmaṇaḥ kimāyātaṃ tatrāha-ātmā ceti / 'ayamātmā brahma'ityādiśruteriti bhāvaḥ / prasiddhipakṣoktaṃ doṣaṃ pūrvapakṣeṇa smārayati-yadīti / ajñātatvābhāvena viṣayādyabhāvādavicāryatvaṃ prāptamityarthaḥ / yathā idaṃ rajatamiti vastutaḥ śuktiprasiddhistadvat ahamasmīti sattvacaitanyarūpatvasāmānyena vastuto brahmaṇaḥ prasiddhiḥ neyaṃ pūrṇānandabrahmatvarūpaviśeṣagocarā vādināṃ vivādābhāvaprasaṅgāt / na hi śuktitvaviśeṣadarśane sati rajataṃ raṅgamanyadveti vipratipattirasti / ato vipratipattyanyathānupapatyā sāmānyataḥ prasiddhāvapi viśeṣasyājñātatvādviṣayādisiddhiriti siddhāntayati na ityādinā / sāmānyaviśeṣabhāvaḥ svatmani saccitpūrṇādipadavācyabhedāt kalpita iti mantavyam / tatra sthūlasūkṣmakrameṇa vipratipattīrupanyasyati-dehamātramityādinā / śāstrajñānaśunyāḥ prākṛtāḥ / vedabāhyamatānyuktvā tārkikādimatamāhaḥ-astīti / sāṃkhyamatamāha-bhokteti / kimātmā dehādirūpaḥ uta tadbhinna iti vipratipattikoṭitvena dehendriyamanobuddhiśūnyānyuktva tadbhinno 'pi kartṛtvādimānna veti vipratipattikoṭitvena tārkikasāṃkhyapakṣāvupanyasyākartāpīśvarādbhinno na veti vivādakoṭitvena yogimatamāha-asti tadvyatirikta īśvara iti / niratiśayatvaṃ gṛhītvā īśvaraḥ sarvajñatvādisaṃpanna iti yogino vadanti / bhedakoṭimuktvā siddhāntakoṭimāha-ātmā sa bhokturiti / bhokturjīvasyākartuḥ sākṣiṇaḥ sa īśvara ātmāsvarūpamiti vedāntino vadantītyarthaḥ / vipratipattīrupasaṃharati-evaṃ bahavaḥ iti / vipratipattīnāṃ prapañco nirāsaśca vivaraṇopanyāsena darśitaḥ sukhabodhāyetīhoparamyate / tatra yuktivākyāśrayaḥ siddhāntinaḥ jīvo brahmaiva ātmatvāt, brahmavat ityādi yukteḥ, 'tattvamasi'ityādiśruteścābādhitāyāḥ sattvāt / anye tu dehādirātmā, ahaṃpratyayagocaratvāt, vyatirekeṇa ghaṭādivadityādiyuktyābhāsaṃ, 'sa vā eṣa puruṣonnarasamayaḥ'indriyasaṃvāde 'cakṣurādayaste havācamūcuḥ''mana uvāca', 'yo 'yaṃ''vijñānamayaḥ', 'asadevedamagra āsīt','kartā boddhā anaśnannanyaḥ', 'ātmānamantaro yamayati'iti vākyābhāsaṃ cāśritā iti vibhāgaḥ / dehādiranātmā, bhautikatvāt, dṛśyatvāt ityādinyāyaiḥ, 'ānandamayo 'bhyāsāt'

ityādisūtraiścābhāsatvaṃ vakṣyate / nanu santu vipratipattayastathāpi yasya yanmate śraddhā tadāśrayaṇāttasyasvārthaḥ setsyati kiṃ brahmavicārārambheṇetyata āha-tatrāvicāryeti /

brahmātmaikyavijñānādeva muktiriti vastugatiḥ /
matāntarāśrayaṇe tadabhāvānmokṣasiddhiḥ /
kiñcātmānamanyathā jñātvā tatpāpena saṃsārāndhakūpe patet,'andhaṃ tamaḥpraviśanti''ye ke cātmahano janāḥ'iti śruteḥ, 'yo 'nyathā santamātmānamanyathā pratipadyate /
ki tena na kṛtaṃ pāpaṃ caureṇātmāpahāriṇā //

'iti vacanāccetyarthaḥ / ataḥ sarveṣāṃ mumukṣūṇāṃ niśreyasaphalāya vedāntavicāraḥ kartavya itisūtrārthamupasaṃharati-tasmāditi / bandhasyādhyastatvena viṣayādisadbhāvādagatārthatvāt, adhikārilābhādāpādaprasiddhyā viṣayadisaṃbhavīcca vedāntaviṣayā mīmāṃsāpūjitā vicāraṇā, vedāntāvirodhino ye tarkāstantrāntarasthāstānyupakaraṇāni yasyāḥ sā niśreyasāyārabhyata ityarthaḥ / nanu sūtre vicāravācipadābhāvāttadārambhaḥ kathaṃ sūtrārtha ityata āha-brahmeti / brahmajñānecchoktidvārā vicāraṃ lakṣayitvā tatkartavyatāṃ bravītīti bhāvaḥ / evaṃ prathamasūtrasya catvāror'thā vyākhyānacatuṣṭayena darśitāḥ / sūtrasya cānekārthatvaṃ bhūṣaṇam / nanvidaṃ sūtraṃ śāstrādbahiḥ sthitvā śāstramārambhayati antarbhūtvā vā / ādye tasya heyatā, śāstrāsaṃbandhāt / dvitīye tasyārambhakaṃ vācyam /

na ca svayamevārambhakaṃ, svasmāt svotpatterityātmātmāśrayāt /
na cārambhakāntaraṃ paśyāma iti /
ucyate-śravaṇavidhinā ārabdamidaṃ śāstraṃ śāstrāntargatameva śāstrārambhaṃ pratipādayati /
yathādhyayanavidhirvedāntargata eva kṛtsnavedasyādhyayane prayuṅkte tadvadityanavadyam //1//

/blockquote

END BsCom_1,1.1.1

START BsCom_1,1.2.2

2 janmādyādhikaraṇam / sū. 2.

brahmajijñāsitavyamityuktam / kiṃlakṣaṇaṃ punastadbrahmetyata āha bhagavānsūtrakāraḥ-

janmādyasya yataḥ | BBs_1,1.2 |

janmotpattirādirasyeti tadguṇasaṃvijñāno bahuvrīhiḥ / janmasthitibhaṅgaṃ samāsārthaḥ / janmanaścāditvaṃ śrutinirdeśāpekṣaṃ vastuvṛttāpekṣaṃ ca / śrutinirdeśastāvat 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityasminvākye janmasthitipralayānāṃ kramadarśanāt / vastuvṛttamapi, janmanā labdhasattākasya dharmiṇaḥ sthitiprayasaṃbhavāt / asyeti pratyakṣādisaṃnidhāpitasya dharmiṇa idamā nirdeśaḥ /

ṣaṣṭhī janmādidharmasaṃbandhārthā /
yata iti kāraṇanirdeśaḥ asya jagato nāmarūpābhyāṃ vyākṛtasyānekakartṛbhoktṛsaṃyuktasya pratiniyatadeśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṃ yataḥ sarvajñātsarvaśakteḥ kāraṇādbhavati tadbrahmeti vākyaśeṣaḥ /
anyeṣāmapi bhāvavikārāṇāṃ triṣvevāntarbhāva iti janmasthitināśānāmiha grahaṇam /
yāskaparipaṭhitānāṃ tu 'jāyate 'sti' ityādīnāṃ grahaṇe teṣāṃ jagataḥ sthitkāle saṃbhāvyamānatvānmūlakāraṇādutpattisthitināśāṃ jagato na gṛhītāḥ syurityāśaṅkyeta, tanmā śaṅkīti yotpattirbrahmastatraiva sthitiḥ pralayaśca ta eva gṛhyante //

na yathoktaviśeṣaṇasya jagato yathoktaviśeṣaṇamīśvaraṃ muktvānyataḥ pradhānādacetanādaṇubhyo 'bhāvātsaṃsāriṇo vā utpattyādi saṃbhāvayituṃ śakyam / naca svabhāvataḥ, viśiṣṭadeśakālanimittānāmihopādānāt / etadevānumānaṃ saṃsārivyatirikteśvarāstitvādisādhanaṃ manyanta īśvarakāraṇinaḥ /

nanvihāpi tadevopanyastaṃ janmādisūtre /

na / vedāntavākyakusumagrathanārthatvātsūtrāṇām / vedāntavākyāni hi sūtrairudāhṛtya vicāryante / vākyārthavicāraṇādhyavasānanivṛttā / satsu tu vedāntavākyeṣu jagato janmādikāraṇavādiṣu tadarthagrahaṇadārḍhāyānumānamapi vedāntavākyāvirodhi pramāṇaṃ bhavanna nivāryate, śrutyaiva ca sahāyatvena tarkasyābhyupetatvāt / tathāhi- 'śrotavyo mantavyaḥ' (bṛha. 2.4.5) iti śrutiḥ 'paṇḍito medhāvī gandhārānevopasaṃpadyetaivamevehācāryavānpuruṣo veda' (chāndo.6.14.2) iti ca puruṣabuddhisāhāyyamātmanor dāyati / na dharmajijñāsāyāmiva śrutyādayo 'nubhavādayaśca yathāsaṃbhavamiha pramāṇaṃ anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya / kartavye hi viṣaye nānubhavāpekṣāstīti śrutyādīnāmeva prāmāṇyaṃ syātpuruṣādhīnātmalābhatvācca kartavyasya / kartumakartumanyathā vā kartuṃ śakyaṃ laukikaṃ vaidikaṃ ca karma, yathāśvena gacchati, padbhyāmanyathā vā, na vā gacchatīti / tathā 'atirātre ṣoḍaśinaṃ gṛhṇāti, nātirātre ṣoḍaśinaṃ gṛhṇāti', 'udite juhoti, anudite juhoti' iti vidhipratiṣedhāścātrārthavantaḥ syuḥ, vikalpotsargāpavādāśca / natu vastvevaṃ naivamasti nāstīti vā vikalpyate / vikalpanāstu puruṣabuddhyapekṣāḥ / na vastuyāthātmyajñānaṃ puruṣabuddhyapekṣam / kiṃ tarhi vastutantrameva tat / nahi sthāṇāvekasmisthāṇurvā puruṣo 'nyo veti tattvajñānaṃ bhavati / tatra puruṣo 'nyo veti mithyājñānam / sthāṇureveti tattvajñānaṃ,vastutantratvāt / evaṃ bhūtavastuviṣayāṇāṃ prāmāṇyaṃ vastutantram / tatraivaṃ sati brahmajñānamapi vastutantrameva, bhūtavastu viṣayatvāt /

nanu bhūtavastutve brahmaṇaḥ pramāṇāntaraviṣayatvameveti vedāntavākyavicāraṇānarthikaiva prāptā /

na / indriyāviṣayatvena saṃbandhāgrahaṇāt / svabhāvato viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi / sati hīndriyaviṣayatve brahmaṇa-, idaṃ brahmaṇā saṃbaddhaṃ kāryamiti gṛhyeta / kāryamātrameva tu gṛhyamāṇaṃ kiṃ brahmaṇā saṃbaddhaṃ kimanyena kenacidvā saṃbaddhamiti na śakyaṃ niścetum / tasmājanmādisūtraṃ nānumānopanyāsārthaṃ, kiṃ tarhi vedāntavākyaprardānārtham / kiṃ punastadvedāntavākyaṃ yatsūtreṇaiha lilakṣayiṣitam / 'bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti' / ityupakramya- 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti / yatprayantyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti' / (taitti. 3.1) /

tasya ca nirṇayavākyam- 'ānandāddhyeva khalvimāni bhūtāni jāyante /
ānandena jātāni jīvanti /
ānandaṃ prayantyabhisaṃviśanti' /
(taitti. 3.6) anyānyāpyevañjātīyakāni vākyāni nityāśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇyudāhartavyāni // 2 //

FN: 'idaṃ sarvamasṛjata yadidaṃ kiñca' iti pratyakṣam /

blockquote

prathamasūtreṇa śāstrārambhamupapādya śāstramārabhamāṇaḥ pūrvottarādhikaraṇayoḥ saṃgatiṃ vaktuṃ vṛttaṃ kīrtayati-brahmeti / mumukṣuṇā brahmajñānāya vedāntavicāraḥ kartavya ityuktam / brahmaṇo vicāryatvoktvā arthāt pramāṇādi vicārāṇāṃ pratijñātatve 'pi brahmapramāṇaṃ vinā kartumaśakyatvāt, tatsvarūpajñānāyādau lakṣaṇaṃ vaktavyaṃ, tanna saṃbhavatītyākṣipya sūtrakṛtaṃ pūjayannevalakṣaṇasūtramavadhārayati-kiṃlakṣaṇakamiti / kimākṣepe / nāstyeva lakṣaṇamityarthaḥ / ākṣepeṇāsyotthānādākṣepasaṃgatiḥ / lakṣaṇadyotivedāntānāṃ spaṣṭabrahmaliṅgānāṃ lakṣye brahmaṇi samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ / tathā hi-'yato vā imāni bhūtāni jāyante'ityādi vākyaṃ viṣayaḥ / tatkiṃ brahmaṇo lakṣaṇaṃ na veti saṃdehaḥ / tatra pūrvapakṣe brahmasvarūpasiddhyā muktyasiddhiḥ phalaṃ siddhānte tatsiddhiriti bhedaḥ / yadyapyākṣepasaṃgatau pūrvādhikaraṇaphalameva phalamiti kṛtvā pṛthaṅna vaktavyam / taduktam-'ākṣepe cāpavāde ca prāsyāṃ lakṣaṇa karmaṇi / prayojanaṃ na vaktavyaṃ yacca kṛtvā pravartate'iti / tathāpi spaṣṭārthamuktamiti mantavyam / yatra pūrvādhikaraṇasiddhāntena parvapakṣaḥ tatrāpavādikī saṃgatiḥ prāptistadarthā cintā / tatra neti prāptaṃ, janmāderjagaddharmatvena brahmalakṣaṇatvāyogāt / na ca jagadupādānatve sati kartṛtvaṃ lakṣaṇamiti vācyaṃ, karturupādānatve dṛṣṭāntābhāvenānumānāpravṛtteḥ / na ca śrautasya brahmaṇaḥ śrutyaiva lakṣaṇasiddheḥ kimanumāneneti vācyaṃ, anumānasya śrutyanugrāhakatvena tadabhāve tadvirodhe vā śrutyarthāsiddheḥ / na ca jagatkartṛtvamupādānatvaṃ vā pratyekaṃ lakṣaṇamastviti vācyaṃ, kartṛmātrasyopādānādbhinnasya brahmatvāyogāt, vastutaḥ paricchedāditi prāpte puruṣābhyūhamātrasyānumānasyāpratiṣṭhitasyātīndriyārthe svātantryāyogāt apauruṣeyatayā nirdeṣaśrutyuktobhayakāraṇatvasya sukhādidṛṣṭāntena saṃbhāvayituṃ śakyatvāt, tadeva vakṣaṇamiti siddhāntayati-janmādyasya yataḥ iti /

atra adyapi jagajjanmasthitilayakāraṇatvaṃ lakṣaṇaṃ pratipādyate tathāpyagre 'prakṛtiśca'-ityadhikaraṇe tatkāraṇatvaṃ na kartṛtvamātraṃ kintu kartṛtvopādānatvobhayarūpatvamiti vakṣyamāṇaṃ siddhavatkṛtyobhayakāraṇatvaṃ lakṣaṇamityucyata iti na paunaruktyam /
nanu jijñāsyanirguṇabrahmaṇaḥ kāraṇatvaṃ kathaṃ lakṣaṇamiti ucyate-yathā rajataṃ śukterlakṣaṇaṃ yadrajataṃ sā śuktiriti tathā yajjagatkāraṇaṃ tadbrahmeti kalpitaṃ kāraṇatvaṃ taṭasthaṃ sadeva brahmaṇo lakṣaṇamityanavadyam //

sūtraṃ vyācaṣṭe--janmetyādinā / bahuvrīhau padārthāḥ sarve vākyārthasyānyapadārthasya viśeṣaṇāni / yathā citragordevadattasya citrā gāvaḥ tadvadatrāpi janmādīti napuṃsakaikavacanadyotitasya samāhārasya janmasthitibhaṅgasya janma viśeṣaṇaṃ, tathā ca janmanaḥ samāsārthaikadeśasya guṇatvena saṃvijñānaṃ yasmin bahuvrīhau sa tadguṇasaṃvijñāna ityarthaḥ / tatra yajjanmakāraṇaṃ tadbrahmatvavidhānamayuktaṃ, sthitilayakāraṇādbhinnatvena jñāte brahmatvasya jñātumaśakyatvāt / ato janmasthitibhaṅgairnirūpitāni trīṇi kāraṇatvāni militānyeva lakṣaṇamiti matvā sūtre samāhāro dyotita iti dhyeyam / nanvāditvaṃ janmanaḥ kathaṃ jñātavyaṃ, saṃsārasyānāditvādityata āha-janmanaśceti / mūlaśrutyā vastugatyā cāditvaṃ jñātvā tadapekṣya sūtrakṛtā janmana ādityamuktamityarthaḥ / idamaḥ pratyakṣārthamātravācitvamāśaṅkyopasthitasarvakāryavācitvamāha-asyetīti / viyadādijagato nityatvāt na janmādisaṃbandha ityata āhaḥ-ṣaṣṭhīti / viṣayādimahābhūtānāṃ janmādisaṃbandho vakṣyata iti bhāvaḥ / nanu jagato janmādervā brahmasaṃbandhābhāvānna lakṣaṇatvamityāśaṅkya tatkāraṇatvaṃ lakṣaṇamiti pañcamyarthamāha-yata itīti / yacchabdena satyaṃ jñānamanantaṃ ānandarūpaṃ vastūcyate 'ānandāddhyeva'iti nirṇītatvāt / tathā ca svarūpalakṣaṇasiddhiriti mantavyam / padārthamuktvā pūrvasūtrasthabrahmapadānuṣaṅgeṇa tacchabdādhyāhāreṇa ca sūtrāvākyārthamāha-asyetyādinā / kāraṇasya sarvajñatvādisaṃbhāvānārthāni jagato viśeṣāṇāni / yathā kumbhakāraḥ prathamaṃ kumbhaśabdābhedenāvikalpitaṃ pṛthubudhnodarākārasvarūpaṃ buddhāvālikhya tadātmanā kumbhaṃ vyākaroti-bahiḥ prakaṭayati, tathā paramakāraṇamapi svetsitanāmarūpātmanā vyākarotītyanumīyata iti matvāha-nāmarūpābhyāmiti / itthaṃbhāve tṛtīyā / ādyakāryaṃ cetanajanyaṃ, kāryatvāt, kumbhavaditi pradhānaśūnyayornirāsaḥ / hiraṇyagarbhādijīvajanyatvaṃ nirasyati-aneketi / śrāddhavaiśvānareṣṭyādau pitāputrayoḥ kartṛbhoktrorbhedātpṛthaguktiḥ / 'yo brahmāṇaṃ vidadhāti pūrvam'sarva eta ātmano vyuccaranti"iti śrutyā sthūlasūkṣmadehopādhidvārā jīvānāṃ kāryatvena jaganmadhyapātitvānna jagatkāraṇatvamityarthaḥ / kāraṇasya sarvajñatvaṃ saṃbhāvayati-pratiniyateti / pratiniyatāni vyavasthitāni deśakālanimittāni yeṣāṃ kriyāphalānāṃ tadāśrayasyetyarthaḥ / svargasya kriyāphalasya merupṛṣṭhaṃ deśaḥ / dehapātādūrdhvaṃ kāla uttarāyaṇamaraṇādinimittaṃ ca pratinitam / evaṃ rājasevāphale grāmāderdaiśādivyasthā jñeyā / tathā ca yathā sevāphalaṃ deśādyabhijñadātṛkaṃ tathā karmaphalaṃ, phalatvāditisarvajñatvasiddhiriti bhāvaḥ / sarvaśaktitvaṃ sābhāvayati--manasāpīti / nanvanyepi vṛddhipariṇāmadayo bhāvavikārāḥ santīti kimiti janmādityāditipadena na gṛhyante tatrāha-anyeṣāmiti / vṛddhipariṇāmayorjanmani apakṣayasya nāśe 'ntarbhāvaḥ iti bhāvaḥ / nanu deho 'jāyate, asti, vardhate, vipariṇamate, apakṣīyate, vinaśyati'iti yāskamunivākyaṃ etatsūtramūlaṃ kiṃ na syādata āha-yāsketi / yāskamuniḥ kila mahābhūtānāmutpannānāṃ sthitikāle bhautikeṣu pratyakṣeṇa janmādiṣaṭkamupalabhya niruktavākyaṃ cakāra / tanmūlīkṛtya janmādiṣaṭkakāraṇatvaṃ lakṣaṇaṃ sūtrārtha iti grahaṇe sūtrakṛtā brahmalakṣaṇaṃ na saṃgṛhītaṃ kintu mahābhūtānāṃ lakṣaṇamuktamiti śaṅkā syāt sā mā bhūtiti ye śrutyuktā janmādayasta eva gṛhyanta ityarthaḥ / yadi niruktasyāpi śrutirmūlamiti mahābhūtajanmādijanmādikamarthastarhi sā śrutireva sūtrasya mūlamastu, kimantargaḍunā nirukteneti bhāvaḥ / yadi jagato brahmātiriktaṃ kāraṇaṃ syāt tadā brahmalakṣaṇasya tatrātivyāptyādidoṣaḥ syāt, atastannirāsāya lakṣaṇasūtreṇa brahma vinā jagajjanmādikaṃ na saṃbhavati, kāraṇāntarāsaṃbhavāditi yuktiḥ sūtritā / sā tarkapāde vistareṇa vakṣyate / adhunā saṃkṣepeṇa tāṃ daryati-na yathoktetyādinā / nāmarūpābhyāṃ vyākṛtatyetyādināṃ ca caturṇāṃ jagadviśeṣaṇānāṃ vyākhyānāvasare pradhānaśūnyayoḥ saṃsāriṇaśca nirāso darśitaḥ / paramāṇūnāmacetanānāṃ svataḥ pravṛttyayogāt, jīvānyasya jñānaśūnyatvaniyamenānumānāt sarvajñeśvarāsiddhau teṣāṃ prārakābhāvāt, jagadārambhakatvāsaṃbhava iti bhāvaḥ / svabhāvādeva vicitraṃ jagaditi lokāyatastaṃ pratyāha-na ceti / jagata utpattyādi saṃbhāvayituṃ na śakyamityanvayaḥ / kiṃ svayameva svasya heturiti svabhāva uta kāraṇānapekṣatvam / nādyaḥ, ātmāśrayāt / na dvitīya ityāha-viśiṣṭeti / viśiṣṭānyasādhāraṇāni deśakālanimittāni / teṣāṃ kāryārthibhirupādīyamānatvāt kāryasya kāraṇānapekṣatvaṃ na yuktamityarthaḥ / anepekṣatve dhānyārthināṃ bhūviśeṣe varṣādikāle bījādinimitte ca pravṛttirna syāditi bhāvaḥ / pūrvoktasarvajñatvādiviśeṣaṇakamīśvaraṃ muktvā jagata utpatyādikaṃ na saṃbhavatīti bhāṣyeṇa kartāraṃ vinā kāryaṃ nāstīti vyatireka uktaḥ / tena yatkāryaṃ tatsakartṛkamiti vyāptirjñāyate / etadeva vyāptijñānaṃ jagati pakṣe kartāraṃ sādhayat sarvajñeśvaraṃ sādhayati kiṃ śrutyeti tārkikāṇāṃ bhrāntimupanyasyati-etadeveti / etadevānumānameva sādhanaṃ na śrutiriti manyanta iti yojanā / athavā etadvyāptijñānameva śrutyanugrāhakayuktimātratvenāsmatsaṃmataṃ sadanumānaṃ svatantramiti manyanta ityarthaḥ / sarvajñatvamādiśabdārthaḥ / yadvā vyāptijñānasahakṛtametallakṣaṇamevānumānaṃ svatantraṃ manyanta ityarthaḥ / tatrāyaṃ vibhāgaḥ-vyāptijñānāt jagataḥ kartastītyastitvasiddhiḥ / paścāt sa kartā, sarvajñaḥ, jagatkāraṇatvāt,

vyatirekeṇa kulālādivaditi sarvajñatvasiddhirlakṣaṇāditi / atra manyanta ityanumānasyabhāsatvaṃ sūcitam / tathāhi-aṅkurādau tāvajjīvaḥ kartā na bhavati jīvādbhinnasya ghaṭavadacetanatvaniyamādanyaḥ kartā nāstyeveti vyatirekaniścayāt, yatkāryaṃ tatsakartṛkatamiti vyāptijñānāsiddhiḥ / lakṣaṇaliṅkānumāne tu bādhaḥ aśarīrasya janmajñānāyogāt, yajñānaṃ tanmanojanyamiti vyāptivirodhena nityajñānāsiddherjñānācabhāvaniścayāt, tasmādatīndriyārthe śrutireva śaraṇam / śrutyarthasaṃbhāvanārthatvenumānaṃ yuktimātraṃ na svatantramiti bhāvaḥ / nanvidamayuktaṃ śruteranumānāntarbhāvamabhipretya bhavadīyasūtrakṛtānumānasyaivopanyasyatvāditi vaiśeṣikaḥ śaṅkate-nanviti / ato manyante ityanumānasyābhāsoktirayukteti bhāvaḥ / yadi śrutīnāṃ svatantramānatvaṃ na syāttarhi 'tattu samanvayāt'ityādinā tāsāṃ tātparyaṃ sūtrakṛnna vicārayet, tasmāduttarasūtrāṇāṃ śrutivicārārthatvāt janmādisūtre 'pi śrutireva svātantryeṇa vicāryate nānumānamiti pariharati-neti / kiṃ ca mumukṣorbrahmāvagatirabhīṣaṭā yadarthamasya śāstrasyārambhaḥ, sā ca nānumānāt, 'taṃ tvaupaniṣadam'iti śruteḥ / ato nānumānaṃ vicāryamityāha-vākyārtheti / vākyasya tadarthasyaca vicārādyadhyavasānaṃ tātparyaniścayaḥ prameyasaṃbhavaniścayaśca tena jātā brahmāvagatirmuktaye bhavatītyarthaḥ / saṃbhavo bādhābhāvaḥ / nanu kimanumānamupekṣitameva nityāha-satsu tviti / vimatamabhinnanimittopādānakaṃ, kāryatvādūrṇanābhyārabdhatantvādivat, vimataṃ cetanaprakṛtikaṃ, kāryatvāt, sukhādivadityanumānaṃ śrutyarthadārḍhyāpekṣitamityarthaḥ / dārḍhyaṃ saṃśayaviparyāsanivṛttiḥ / 'mantavyaḥ'iti śrutārthastarkeṇa saṃbhāvanīya ityarthaḥ / yathā kaścit gandhāradeśebhyaścorairanyatrāraṇye baddhanetra eva tyaktaḥ kenacinmuktabandhastaduktamārgagrahaṇasamarthaḥ paṇḍitaḥ svayaṃ tarkakuśalo medhāvī svadeśāneva prāpnuyāt evamevehāvidyākāmādibhiḥsvarūpānandātprācyāvyāsminnaraṇye saṃsāre kṣiptaḥ kenaciddayāparavaśenācāryeṇa nāsi tvaṃ saṃsārī kintu 'tatvamasi'ityupadiṣṭasvarūpaḥ svayaṃ tarkakuśalaścet svarūpaṃ jānīyānnānyatheti / śrutiḥ svasyāḥ puruṣamatirūpatarkāpekṣāṃ darśayatītyāha-paṇḍita iti / ātmanaḥ śruterityarthaḥ / nanu brahmaṇo mananādyapekṣā na yuktā, vedārthatvāt, dharmavat / kintu śrutiliṅgavākyādaya evāpekṣitā ityata āha-neti / jijñāsye dharma iva jijñāsye brahmaṇīti vyākhyeyam / anubhavo brahmasākṣātkārākhyo vidvadanubhavaḥ / ādipadānmanananididhyāsanayorgrahaḥ / tatra hetumāha-anubhaveti / muktyarthaṃ brahmajñānasya śābdasya sākṣātkārāvasānatvāpekṣaṇāt pratyagbhūtasiddhabrahmagocaratvena sākṣātkāraphalakatvasaṃbhavāt, tadarthaṃ mananādyapekṣā yuktā / dharme tu nityaparokṣe sādhye sākṣātkārasyānapekṣitatvādasaṃbhavācca śrutyā nirṇayamātramanuṣṭhānāyāpekṣitam / liṅgādayastu śrutyantararbhūtā eva śrutirdvārā nirṇayopayogitvenāpekṣyante na mananādayaḥ anupayogādityarthaḥ / nirapekṣaḥ śabdaḥ śrutiḥ / śabdasyārthaprakāśanāsāmarthyaṃ liṅgam / padaṃ yogyetarapadākāṅkṣa vākyam /

aṅgavākyasāpekṣaṃ pradhānavākyaṃ prakaraṇam / kramapaṭhitānāmarthānāṃ kramapaṭhitairyathākramaṃ saṃbandhaḥ sthānam / yathā aindrāgnyādaya iṣṭayo daśa krameṇa paṭhitāḥ daśamantrāśca 'indrāgnī rocanā divi'ityādyāḥ tatra prathameṣṭhau prathamamantrasya viniyoga ityādyūhanīyam / saṃjñāsāmyaṃ samākhyā / yathādhvaryavasaṃjñakānāṃ mantrāṇāmādhvaryavasaṃjñake karmaṇi viniyoga iti vivekaḥ / evaṃ tāvadbrahma mananādyapekṣaṃ, vedārthatvāt, dharmavat ityanumāne sādhyatvena dharmasyānubhavāyogyatvaṃ, anapekṣitānubhavatvaṃ copādhirityuktam / upādhivyatirekādbrahmaṇi mananādyapekṣatvaṃ coktam / tatra yadi vedārthatvamātreṇa brahmaṇo dharmeṇa sāmyaṃ tvayocyeta tarhi kṛtisādhyatvaṃ vidhiniṣedhavikalpotsargāpavādāśca brahmaṇi dharmavat syuriti / vipakṣe bādhakamāha-puruṣetyādinā / puruṣakṛtyadhīnā ātmalābha utpattiryasya tadbhāvācca dharme śrutyādīnāmeva prāmāṇyamityanvayaḥ / dharmasya sādhyatvaṃ laukikakarmadṛṣṭāntena sphuṭayati-kartumiti / laukikavadityarthaḥ / dṛṣṭāntaṃ sphuṭayati-yatheti / dārṣṭāntikamāha-tatheti / tadvaddharmasya kartumakartuṃ śakyatvamuktvā anyathākartuṃ śakyatvamāha-udita iti / dharmasya sādhyatvamupapādya tatra vidhyādiyogyatāmāha-vidhīti / vidhipratiṣedhāśca vikalpādayaśca dharme sādhye yer'thavantaḥ sāvakāśa bhavanti te brahmaṇyapi syurityarthaḥ / 'yajeta' 'na surāṃ pibet'ityādayovidhiniṣedhāḥ / vrīhibhiryavairyā yajeteti saṃbhāvito vikalpaḥ grahaṇāgrahaṇayoraicchikaḥ / uditānuditahomayorvyavasthitavikalpaḥ / 'na hiṃsyāt'ityupasargaḥ, 'agnīṣomīyaṃ paśumālabheta'ityapavādaḥ / tathā 'āhavanīye juhoti'ityutsargaḥ, 'aśvasya pade pade juhoti'ityapavāda iti vivekaḥ / ete brahmaṇi syurityatreṣṭāpattiṃ vārayati-na ityādinā / bhūtavastuviṣayatvāt / ityantena / idaṃ vastu, evaṃ, naivaṃ, ghaṭaḥpaṭo veti prakāravikalpaḥ / asti nāsti veti sattāsvarūpavikalpaḥ / nanu vastunyapi ātmādau vādināmasti nāstītyādivikalpā dṛśyante tatrāha-vikalpanāstviti / astitvādikoṭismaraṇaṃ puruṣabuddhistanmūlā manaḥspanditamātrāḥ saṃśayaviparyayavikalpā na pramārūpā ityakṣarārthaḥ / ayaṃ bhāvaḥ-dharmo hi yathā yathā jñāyate tathā tathā kartuṃ śakyate iti yathāśāstraṃ puruṣabuddhyapekṣā vikalpāḥ sarve pramārūpā eva bhavanti, tatsāmyena brahmaṇyapi sarve vikalpā yathārthāḥ syuriti / tatrāpyevamiti vadantaṃ pratyāha-neti / yadi siddhavastujñānamapi sādhyajñānavatpuruṣabuddhimapekṣya jāyeta tadā siddhe vikalpā yathārthāḥ syuḥ, na siddhavastujñānaṃ pauruṣaṃ kiṃ tarhi pramāṇavastujanyaṃ, tathā ca vastuna ekarūpatvādekameva jñānaṃ pramā, anye vikalpā ayathārthā evetyarthaḥ / atra dṛṣṭāntamāha-nahi sthāṇāviti / sthāṇurevetyavadhāraṇe siddhe sarvevikalpā yathārthā na bhavantītyarthaḥ / tatra yadvastutantraṃ jñānaṃ tadyathārthaṃ, yatpuruṣatantraṃ tanmithyeti vibhajate-tatreti / sthāṇāvityarthaḥ / sthāṇāvuktanyāyaṃ ghaṭādiṣvatīdiśati-evamiti / prakṛtamāha-tatraivaṃ satīti / siddher'the jñānapramātvasya vastvadhīnatve sati brahmajñānamapi vastujanyameva yathārthaṃ na puruṣatantraṃ bhūtārthaviṣatvāt, sthāṇujñānavadityarthaḥ / ataḥ sādhyer'the sarve vikalpāḥ puntantrā na siddher'the iti vailakṣaṇyāt na dharmasāmyaṃ brāhmaṇa iti mananādyapekṣā siddheti bhāvaḥ / nanu tarhi brahma pratyakṣādigocaraṃ, dharmavilakṣaṇatvāt, ghaṭādivat / tathā ca janmādisūtre jagatkāraṇānumānaṃ vicāryaṃ, siddhārthe tasya mānatvāt, na śrutiḥ, siddhārthe tasyā amānatvena tadvicārasya niṣphalatvāditi śaṅkate-nānviti / pramāṇāntaraviṣayatvameva prāptamiti kṛtvā pramāṇāntarasyaiva vicāraprāptāviti śeṣaḥ / atra pūrvapakṣī praṣṭavyaḥ, kiṃ yatkāryaṃ tadbrahmajamityanumānaṃ brahmasādhakaṃ kiṃ vā yatkāryaṃ tatsakāraṇamiti / nādyāḥ, vyāptyasiddherityāha-neti / brahmaṇa indriyāgrāhyatvāt pratyakṣeṇa vyāptigrāhāyogānna pramāṇāntaraviṣayatvamityarthaḥ / indriyāgrāhyatvaṃ kuta ityata āha-svabhāvata iti / 'parāñci khāni vyatṛṇat svayaṃbhūḥ'iti śruteḥ, brahmaṇo rūpādihīnatvāccetyarthaḥ / indriyāgrāhyatve 'pi vyāptigrahaḥ kiṃ na syādataāha-sati hīti / tannāstīti śeṣaḥ / idaṃ kāryaṃ brahmajamiti vyāptipratyakṣaṃ brahmaṇo 'tīndriyatvānna saṃbhavatītyarthaḥ / dvitīye kāraṇasiddhāvapi kāraṇasya brahmatvaṃ śrutiṃ vinā jñātumaśakyamityāha--kāryamātramiti / saṃbandhaṃ kṛtaṃ yasmāt śrutimantareṇa jagatkāraṇaṃ brahmeti niścayālābhastasmāt tallābhāya śrutireva prādhānyena vicāraṇīyā, anumānaṃ tūpādānatvādisāmānyadvārā mṛdādivat brāhmaṇaḥ svakāryātmakatvādiśrautārthasaṃbhāvanārthaṃ guṇatayā vicāryamityupasaṃharati-tasmāditi / etatsūtrasya viṣayavākyaṃ pṛcchati-kiṃ punariti / iha brahmaṇi lakṣaṇārthatvena vicārayitumiṣṭaṃ vākyaṃ kimityarthaḥ / atra hi prathamasūtre viśiṣṭādhikāriṇo brahmavicāraṃ pratijñāya brahmajñātukāmāsya dvitīyasūtre lakṣaṇamucyate / tathaiva śrutāvapi mumukṣorbrahmajñātukāmasya jagatkāraṇatvopalakṣaṇānuvādena brahma jñāpyata iti śrautārthakramānusāritvaṃ sūtrasya darśayituṃ sopakramaṃvākyaṃ paṭhati-bhṛguriti / adhīhi smāraya upadiśetyarthaḥ / atra yenetyekatvaṃ vivakṣitaṃ, nānātve brahmatvavidhānāyogāt / yajjagatkāraṇaṃ tadekamityavāntaravākyam / yadekaṃ kāraṇaṃ tadbrahmeti vā yatkāraṇaṃ tadekaṃ bahmeti vā mahāvākyamiti bhedaḥ / kiṃ tarhi svarūpalakṣaṇamityāśaṅkya vākyaśeṣānnirṇito yataḥśabdārthaḥ satyajñānānanda ityāha--tasya ceti / 'yaḥ sarvajñaḥ' 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate' 'vijñānamānandaṃ brahma'ityādi śākhāntarīyavākyānyapyasya viṣaya ityāha-anyānyapīti / evañjatīyakatvamevāha-nityeti /

tadevaṃ sarvāsu śākhāsu lakṣaṇadvayavākyāni jijñāsye brahmaṇi samanvitāni, taddhiyā muktiriti siddham //2//

/blockquote

END BsCom_1,1.2.2

START BsCom_1,1.3.3

3 śāstrayonitvādhikaraṇam / sū. 3

jagatkāraṇatvaprardānena sarvajñaṃ brahmetyupakṣiptaṃ tadeva draḍhayannāha-

śāstrayonitvāt | BBs_1,1.3 |

mahata ṛgvedādeḥ śāstrasyānekavidyāsthānopabṛṃhitasya pradīpavatsarvārthāvadyotinaḥ sarvajñakalpasya yoniḥ kāraṇaṃbrahma / nahīdṛśasya śāstrasyargvedādikṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ saṃbhavo 'sti / yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣātsaṃbhavati, yathā vyākaraṇādi pāṇinyāderjñeyaikadeśārthamapi sa tato 'pyadhikataravijñāna iti prasiddhaṃ loke / kimu vaktavyamanekaśākhābhedabhinnasya devatiryaṅmanuṣyavarṇāśramadipravibhāgahetor ṛgvedādyākhyasya sarvajñānākarasyāprayatnenaiva līlānyayena puruṣaniḥśvāsavadyasmānmahato bhūtādyoneḥ saṃbhavaḥ, 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛha. 2.4.10) ityādiśruteḥ / tasya mahato bhūtasya niratiśayaṃ sarvajñatvaṃ sarvaśaktimattvaṃ ceti / athavā yathokta ṛgvedādiśāstraṃ yoniḥ kāraṇaṃ pramāṇamasya brahmaṇo yathāvatsvarūpādhigame / śāstrādeva praṇāṇājjagato janmādikāraṇaṃ brahmādhigamyata ityabhiprāyaḥ / śāstramudāhṛtaṃ pūrvasūtre- 'yato vā imāni bhūtāni jāyante' ityādi /

kimarthaṃ tarhīdaṃ sūtraṃ, yāvatā pūrvasūtra evaivañjātīyakaṃ śāstramudāharatā śāstrayonitvaṃ brahmaṇo darśitam /

ucyate- tatra pūrvasūtrākṣareṇa spaṣṭaṃ śāstrasyānupādānājjanmādi kevalamanumānamupanyastamityāśaṅkyeta tāmāśaṅkāṃ nirvartayitumidaṃ sūtraṃ pravavṛte śāstrayonitvāditi // 3 //

FN: upabṛṃhaṇīyāścatvāro vedāḥ tatra / purāṇāni sṛṣṭyādipratipādakavākyāni parakṛtipurākalparūpānarthavādāṃśca prādhānyenopabṛṃhayanti prasaṅgādadvaitabhāgaṃ karmabhāgaṃ ca / nyāyaśāstraṃ tu pramāṇaprameyalakṣaṇānirūpaṇena padārthānvivicya jñāpayadupabṛṃhayati / pūrvottaramīmāṃse tu tātparyanirṇayadvāropayukte / dharmaśāstraṃ śrutamanusmṛtiṃ vā vidhibhāgamupabṛṃhayati / śikṣā sthānakaraṇādinirūpaṇadvārā svādhyāyo 'dhyetavya iti vidhyarthamupabṛṃhayati / kalpāstu prayoganirūpaṇārthamupayuktāḥ / vyākaraṇaṃ tāvadasminnarthe idaṃ padaṃ sādhviti padārthānvyākaroti / niruktaṃ teṣu teṣu padeṣu yaugikamarthaṃ pradarśayati / chandaḥśāstraṃ vedagatāngāyatryādichandān lakṣaṇamukhena viśadayati / jyotiṣaṃ paurṇamāsyāṃ jayeddetāmāvāsyāyāmamāvāsyayā yajetetyādinopāttaṃ kālaviśeṣaṃ vyavasthāpayati / tathāca tattaddeśavyākhyānāya bahavo maharṣayaḥ purāṇādinibandhapraṇetāro yatra pravṛttāstasya mahattvaṃ vyaktameva /

vistararūpor'tho dharmo yasyeti vigrahaḥ / vistṛtamityarthaḥ /

blockquote

yasya niśvasitaṃ vedāḥ sarvārthajñānaśaktayaḥ /

śrīrāmaṃ sarvavettāraṃ vedavedyamahaṃ bhaje //1//

vṛttānuvādena saṃgatiṃ vadannuttarasutramavatārayati-jagaditi / cedanasya brahmaṇo jagatkāraṇatvoktyā sarvajñatvamarthātpratijñātaṃ sūtrakṛtā, cetanasṛṣṭerjñānapūrvakatvāt / tathā ca brahma sarvajñaṃ, sarvakāraṇatvāt, yo yatkartā sa tajjñaḥ, yathā kulāla iti sthitam / tadevārthikaṃ sarvajñatvaṃ pradhānādinirāsāya vedakartṛtvahetunā draḍhayannāhetyarthaḥ / hetudvayasyaikārthasādhanatvāt, ekaviṣayatvamavāntarasaṃgatiḥ / yadvā vedasya nityatvādbrahmaṇaḥ sarvahetutā nāstītyākṣepasaṃgatyā vedahetutvamucyate 'asya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasaḥ'

iti vākyaṃ viṣayaḥ tatkiṃ vedahetutvena brahmaṇaḥ sarvajñatvaṃ sādhayati uta na sādhayati iti saṃdehaḥ / tatra vyākaraṇādivadvedasya pauruṣeyatve mūlapramāṇasāpekṣatvenāprāmāṇyāpātānna sādhayatīti pūrvapakṣe jagaddhetoścetanatvātsiddhiḥ phalam / siddhānte tatsiddhiḥ / asya vedāntavākyasya spaṣṭabrahmaliṅgasya vedakartari samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ / evamāpādaṃ śrutyādisaṃgataya ūhyāḥ / vede hi sarvārthaprakāśanaśaktirupalabhyate, sā tadupādānabrahmagataśaktipūrvikā tadgatā vā, prakāśanaśaktitvāt / kāryagataśaktitvādvā, pradīpaśaktivaditivedopādānatvena brahmaṇaḥ svasaṃbaddhāśeṣārthaprakāśanasāmarthyarūpaṃsarvasākṣitvaṃ sidhyati / yadvā yathā adhyetāraḥ pūrvakramaṃ jñātvā vedaṃ kurvanti, tathā vicitraguṇamāyāsahāyo 'nāvṛtānantasvaprakāśacinmātraḥ parameśvaraḥ svakṛtapūrvakalpīyakramasajātīyakramavantaṃ vedarāśiṃ tadarthāṃśca yugapajjānanneva karotīti na vedasya pauruṣeyatā / yatra hyarthajñānapūrvakaṃ vākyajñānaṃ vākyasṛṣṭau kāraṇaṃ tatra pauruṣeyatā, atra ca yaugapadyānna sā, ato vedakartā vedamiva tadarthamapi svasaṃbaddhaṃ nāntarīyakatayā janātīti sarvajña iti siddhāntayati-śāstreti / śāstraṃ prati hetutvāt, brahma sarvajñaṃ sarvakāraṇaṃ ca iti saṃgatidvayānusāreṇa sūtrayojanāmabhipretya padāni vyācaṣṭe--mahata iti / hetoḥ sarvajñatvasiddhaye vedasya viśeṣaṇāni / tatra granthator'thataśca mahattvaṃ, hitaśāsanāt śāstratvam / śāstraśabdaḥ śabdamātropalakṣaṇārtha iti matvāha--aneketi / purāṇanyāyamīmāṃsādharmaśāstrāṇi śikṣākalpavyākaraṇaniruktacchandojyotiṣāṇi ṣaḍaṅgāni iti daśa vidyāsthānāni vedārthajñānahetavaḥ / tairupakṛtasyetyarthaḥ / anena manvādibhiḥ parigṛhītatvena vedasya prāmāṇyaṃ sūcitam / abodhakatvābhāvādapi prāmāṇyamityāha--pradipavaditi / sarvārthaprakāśanaśaktimatve 'pyacetanatvāt sarvajñakalpatvaṃ yonirupādānaṃ kartṛ ca / nanu sarvajñasya yo guṇaḥ sarvārthajñānaśaktimatvaṃ vedasya tadanvitatve 'pi tadyoneḥ sarvajñatvaṃ kuta ityata āha--na hīti / upādāne tacchaktiṃ vinā kārye tadayogādvedopādānasya sarvajñatvam, anumānaṃ tu pūrvaṃ darśitam / na cāvidyāyāstadāpattiḥ / śaktimatve 'pyacetanatvāditi bhāvaḥ / vedaḥ svaviṣayādadhikārthajñānavajjanyaḥ pramāṇavākyatvāt, vyākaraṇarāmāyaṇādivadityanumānāntaram / tatra vyāptimāha--yadyaditi / vistaraḥ śabdādhikyam, anenārthato 'lpatvaṃ vadan kartṛrjñānasyārthādhikyaṃ sūcayati, dṛśyate cārthavādādhikyaṃ vede / atraiṣā yojanā--yadyacchāstraṃ yasmādāptātsaṃbhavati sa tataḥ śāstrādadhikārthajñāna iti prasiddhaṃ yathā śabdasādhutvādirjñeyaikadeśor'tho yasya tadapi vyākaraṇādi pāṇinyāderadhikārthajñātsaṃbhavati / yadyalpārthamapi śāstramadhikārthajñāt saṃbhavati tadā 'asya mahataḥ'ityādiśruteryasmānmahato 'paricchinnādbhūtātsatyādyoneḥ sakāśāt anekaśākhetyādiviśiṣṭasya vedasya puruṣaniśvāsavadaprayatnenaiva saṃbhavaḥ tasya sarvajñatvaṃ sarvaśaktimatvaṃ ceti kimu vaktavyamiti / tatra vedasya pauruṣeyatvaśaṅkānirasārthaṃ śrutisthaniḥśvasitapadārthamāha--aprayatneneti /

pramāṇāntareṇārthajñānaprayāsaṃ vinā nimeṣādinyāyenetyarthaḥ /
atrānumānena 'yaḥ sarvajñaḥ 'iti śrutyuktasarvajñatvadārḍhyāya pāṇinyādivadvedakartari adikārthajñānasattāmātraṃ sādhyate na tvarthajñānasya vedahetutvaṃ niḥśvasitaśrutivirodhāt, vedajñānamātreṇādhyetṛvadvedakartṛtvopapatteśca /
iyān viśeṣaḥ--adhyetā parāpekṣaḥ īśvarastu svakṛtavedānupūrvīsvayameva smṛtyā tathaiva kalpādau brahmādipvāvirbhāvayan anāvṛtajñānatvāttadarthamatyavarjanīyatayā jānātīti sarvajña ityanavadyam //

adhunā brahmaṇo lakṣaṇānantaraṃ pramāṇajijñāsāyāṃ varṇakāntaramāha--ataveti / lakṣaṇapramāṇayorbrahmanirṇayārthatvādekaphalakatvaṃ saṃgatiḥ / 'taṃ tvaupaniṣadaṃ puruṣam'iti śrutirbrahmaṇo vedaikavedyatvaṃ brūte na veti śaṃśaye, kāryaliṅgenaivalāghavāt karturekasya sarvajñasya brahmaṇaḥ siddherna brūte iti prāpte vedapramāṇakatvāt brahmaṇo na pramāṇāntaravedyatvamiti siddhāntayati--śāstrayonitvāditi / tadvyācaṣṭe-yathoktamiti / sarvatra pūrvottarapakṣayuktidvayaṃ saṃśayabījaṃ draṣṭavyam / atra pūrvapakṣe anumānasyaiva vicāryatāsiddhiḥ phalaṃ siddhānte vedāntānāmiti bhedaḥ / anumānādinā brahmasiddhiḥ pūrvasūtre prasaṅgānnirastā / kiñca vicitraprapañcasya prāsādādivadekakartṛkatābādhānna lāghavāvatāraḥ / na ca sarvajñatvātkarturekatvasaṃbhavaḥ / ekatvajñānāt sarvajñatvajñānaṃ tatastadityanyonyāśrayamabhipreteyāha--śāstrādeveti / kiṃ tacchāstramiti tadāha-śāstramiti / pṛthagārambhamākṣipati-kimarthamiti / yena hetunā darśitaṃ tataḥ kimarthamityarthaḥ / janmādiliṅgakānumānasya svātantryeṇopanyāsaśaṅkānirāsārthaṃ pṛthaksūtramityāha--ucyata iti //3// /blockquote

END BsCom_1,1.3.3

START BsCom_1,1.4.4

4 samanvayādhikaraṇam / sū. 4

kathaṃ punarbrahmaṇaḥ sāstrapramāṇakatvamucyate, yāvatā, ' āmnāyasya kriyārthatvādānarthakyamatadarthānām' / (jai.sū. 1.2.1) iti kriyāparatvaṃ śāstrasya pradarśitim / ato vedāntānāmānarthakyaṃ, akriyārthatvāt /

kartṛdevatādiprakāśanārthatvena vā kriyāvidhiśeṣatvaṃ, upāsanādikriyāntavidhānārthatvaṃ vā / nahi pariniṣṭhitavastupratipādanaṃ saṃbhavati, pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ / tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt / ata eva 'so 'rodīt' ityevamādināmānarthakyaṃ mā bhūditi 'vidhinā tvekavākyatvātstutyarthena vidhinā syuḥ' / (jai.sū. 1.2.7) iti stāvakatvenārthavattvamuktam / mantrāṇāṃ ca 'iṣe tvā' ityādīnāṃ kriyātatsādhanābhidhāyitvena karmasamavāyitvamuktam / na Dvacidapi vedavākyānāṃ vidhisaṃsparśamantareṇārthavattā dṛṣṭopapannā vā / na ca pariniṣṭhite vastusvarūpe vidhiḥ saṃbhavati, kriyāviṣayatvādvidheḥ / tasmātkarmāpekṣitakartṛsvarūpadevatādiprakāśanena kriyāvidhiśeṣatvaṃ vedāntānām / atha prakaraṇāntarabhayānnaitadabhyupagamyate tathāpi svavākyagatopāsanādikarmaparatvam / tasāmānna brahmaṇaḥ śāstrayonitvamiti prāpte ucyate-

FN: āmnāyasyeti pūrvapakṣam / asyārthaḥ - āmnāyasya vedasya kriyāpratipādanaparatvādatadarthānāmakriyārthānāṃ 'so 'rodī' dityādivākyānāmānarthakatvaṃ / tasmādanityamaniyataṃ vedānāṃ prāmāṇyamucyate / tadbhūtānāṃ kriyārthena samanvaya iti siddhāntaḥ / tatteṣu vedavākyeṣu bhūtānāṃ siddārthapratipādakavākyānāṃ kriyārthena kriyāpratipādakavākyena 'barhiṣi rajataṃ na deyaṃ, paśunā yajete' tyādinā sahānvayaḥ / tathāca nindyatvādyarthapūraṇenānvaye kṛte kriyāparatvasiddhyā prāmāṇyaṃ siddham / siddhavastujñānātphalabhāvādevetyarthaḥ /

tat tu samanvayāt | BBs_1,1.4 |

tu śabdaḥ pūrvapakṣavyāvṛttyarthaḥ / tadbrahma sarvajñaṃ sarvaśakti jagadutpatti sthitilayakāraṇaṃ vedāntaśāstrādevāvagamyate / katham, samanvayāt / sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni / 'sadeva somyedamagra āsīt' / 'ekamevādvitāyam' / (chāndo. 6.2.1) 'ātmāvā idameka evāgra āsīt' / (aita. 2.1.1.1) 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' /

'ayamātamā brahma sarvānubhūḥ' / (bṛha. 2.5.19) 'brahmaivedamamṛtaṃ purastāt' / (muṇḍa. 2.2.11) ityādīni / naca tadgatānāṃ padānāṃ brahmasvarūpaviṣaye niścite samanvaye 'vagamyamāner'thāntarakalpanā yuktā, śrutihānanyaśrutakalpanāprasaṅgāt / naca teṣāṃ kartṛsvarūpapratipādanaparatāvasīyate, 'tatkena kaṃ payet' (bṛha. 2.4.13) ityādi kriyākārakaphalanirīkaraṇaśruteḥ / naca pariniṣṭhitavastusvarūpatve 'pi pratyakṣādiviṣayatvaṃ brahmaṇaḥ, 'tattvamasi' (chāndo. 6.8.7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt / yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ, heyopādeyāśūnyabrahmātmatāvagamādeva sarvakleśaprāhāṇātpuruṣārthasiddheḥ / devatādipratipādanāsya tu svavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ / natu tathā brahmaṇa upāsanāvidhiśeṣitvaṃ saṃbhavati, ekatve heyopādeyāśūnyatayā kriyākārakādidvaitavijñānopamardepapatteḥ / nahyekatvavijñānenonmathitasya dvaitavijñānasya punaḥ saṃbhavo 'sti, yenopāsanāvidhiśeṣitvaṃ brahmaṇaḥ pratipadyeta / yadyapyanyatra vedavākyānāṃ vīdhisaṃsparśamantareṇa pramāṇatvaṃ na dṛṣṭaṃ, tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṃ śakyaṃ pratyākhyātum / na cānumānagamyaṃ śāstraprāmāṇyaṃ, yenānyatra dṛṣṭaṃ nidarśanamapekṣeta / tasmātsiddhaṃ brahmaṇaḥ śāstrapramāṇakatvam / atrāpare pratyavatiphaṣṭhante- yadyapi śāstrapramāṇakaṃ brahma tathāpi pratipattividhiviṣayataiva śāstreṇa brahma samarpyate / yathā yūpāhavahanīyādīnyalaukikānyapi vidhiśaṣatayā śāstreṇa samarpyante tadvat / kuta etat / pravṛttinivṛttiprayojanatvācchāstrasya / tathāhi śāstratātparyavida āhuḥ- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' iti / 'codaneti kriyāyāḥ pravartakaṃ vacanam' / 'tasya jñānamupadeśaḥ'- (jai.sū. 1.1.5) 'tadbhūtānāṃ kriyārthena samāmnāyaḥ'- (jai.sū. 1.1.25) 'āmnāyasya kriyārthatvādānarthakyamatadarthānām-'

(jai.sū. 1.2.1) itica / ataḥ puruṣaṃ Dvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram / taccheṣatayā cānyadupayuktam / tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt / sati ca vidhiparatve yathā svargādikāmasyāgnihotrādisādhanaṃ vidhīyata evamamṛtatvakāmasya brahmajñānaṃ vidhīyata iti yuktam /

nanviha jijñāsyavailakṣaṇyamuktam- karmakāṇḍe bhavyo dharmo jijñāsya iha tu bhūtaṃ nityanivṛttaṃ brahma jijñāsyamiti / tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṃ brahmajñānaphalaṃ bhavitumarhati / nārhatyevaṃ bhavitum / kāryavidhiprayukttasyaiva brahmaṇaḥ pratipādyamānatvāt / 'ātmā vā are draṣṭavyaḥ' (bṛha. 2.4.5) iti / 'ya ātmāpahatapāpmā-so 'nvevyaḥ sa vijijñāsitavyaḥ' (chāndo. 8.7.1) 'ātmetyovopāsīta' (bṛha.1.4.7) 'ātmānameva lokamupāsata' (bṛha. 1.4.15) / 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) ityādividhāneṣu satsu ko 'sāvātmā kiṃ tadbrahma ityākāṅkṣāyāṃ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥ- 'nityaḥ sarvajñaḥ sarvagato nityatṛpto nityāśuddhabuddhamuktasvabhāvo vijñānamānandaṃ brahma. ityevamādayaḥ / tadupāsanācca śāstradṛṣṭo 'pi mokṣaḥ phalaṃ bhaviṣyatīti / kartavyavidhyananupraveśe vastumātrakathane hānopādānasaṃbhavāt, saptadvīpā vasumatī, rājāsau gacchatītyādivākyavadvedāntavākyānāmānarthakyameva syāt /

nanu vastumātrakathane 'pi rajuriyaṃ nāyaṃ sarpa ityādau bhrāntijanitabhītinivartanenārthavattvaṃ dṛṣṭaṃ tathehāpyasaṃsāryātmavastukathanena saṃsāritvabhrāntinivartanenārthavattvaṃ syāt / syādetadevaṃ, yadi rajusvarūpaśravaṇa iva sarpabhrāntiḥ, saṃsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta / natu nivartate, śrutabrahmaṇo 'pi yathāpūrvaṃ sukhaduḥkhādisaṃsāridharmadarśanāt, 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛha. 2.4.5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhirdarśanāt / tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṃ brahmābhyupagantavyamiti /

atrābhidhīyate- na / karmabrahmavidyāphalayorvailakṣaṇyāt / śārīraṃ vācikaṃ mānasaṃ ca karma śrutismṛtisiddhaṃ dharmākhyaṃ, yadviṣayā jijñāsā 'athāto dharmajijñāsā' (jai.sū. 1.1.1) iti sūtritā, adharmo 'pi hiṃsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya / tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṃyogajanye brahmādiṣu sthāvarānteṣu prasiddhe / manuṣyatvādārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate / tataśca taddhetordharmasya tāratamyaṃ gamyate / dharmatāratamyādadhikāritāratamyam / prasiddhaṃ cārthitvasārmathyādikṛtamadhikāritāratamyam / tathāca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanaṃ, kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanaṃ, tatrāpi sukhatāratamyaṃ tatsādhanatāratamyaṃ ca śāstrāt 'yāvatsaṃpātamuṣitvā' (chāndo. 5.10.5)

ityasmādgamyate / tathā manuṣyādiṣu nārakasthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ / tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyardānāttaddhetoradharmasya pratiṣedhacodanākṣaṇasya tadanuṣṭhāyināṃ ca tāratamye gamyate / evamavidyādidoṣavatāṃ dharmādharmatāratamyanimittaṃ śarīropādānapūrvakaṃ sukhaduḥkhatāratamyanimittaṃ saṃsārarūpaṃ śrutismṛtinyāyaprasiddham / tathāca smṛtiḥ- 'na ha vai saśarīrasya sataḥ priyāpriyayorapahatirasti' iti yathāvarṇitaṃ saṃsārarūpamanuvadati / aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṃ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate / dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyate / aśarīratvameva dharmakāryamiticenna, tasya svābhāvikatvāt / 'aśarīraṃ śarīreśvanavastheṣvavasthitam / mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) 'asaṅgo hyayaṃ puruṣaḥ' (bṛha. 4.3.15) ityādiśrutibhyaḥ / ata evānuṣṭheyakarmaphalavilakṣaṇaṃ mokṣākhyamaśarīratvaṃ nityamiti siddham / tatra kiñcitpariṇāmi nityaṃ yasminvikriyamāṇe 'pi tadevedamiti buddhirna vihanyate / yathā pṛthivyādijagannityatvavādinām / yathā ca sāṃkhyānāṃ guṇāḥ / idaṃ tu pāramārthikaṃ, kūṭasthanityaṃ, vyomavatsarvavyāpi, sarvavikriyārahitaṃ, nityatṛptaṃ, niravayavaṃ, svayañjyotiḥsvabhāvam / yatra dharmādharmī saha kāryeṇa kālatrayaṃ ca nopāvartete / tadedārīratvaṃ mokṣākhyam / 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt / anyatra bhūtācca bhavyācca' (ka. 2.14)

ityādiśrutibhyaḥ / atastadbrahma yasyeyaṃ jijñāsā prastutā, tadyadi kartavyoṣatvenopadiyeta, tena ca kartavyena sādhyaścenmokṣo 'bhyupagamyeta, anitya eva syāt / tatraivaṃ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta, nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate, ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ / apica 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāpare' (muṇḍa. 2.2.8) / 'ānandaṃ brahmaṇo vidvān / na bibheti kutaścayana' (taitti. 2.9) / 'abhayaṃ vai janaka prāpto 'si' (bṛha. 4.2.4) 'tadātmānamevāvedehaṃ brahmāsmīti tasmāttatsarvamabhavat' / (vājasaneyabrāhmaṇopa. 1.4.10) 'tatra ko mohaḥ kaḥ śoka ekatvamanupayataḥ' (ī(?). 7) ityevamādyāḥ śrutayo brahmavidyānantaraṃ mokṣaṃ darśayantyo madhye kāryāntaraṃ vārayanti / tathā 'tadvaitatpaśayannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛha. 1.4.10)iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryam / yathā tiṣṭhangāyatīti tiṣṭhatigāyatyayormadhye tatkartṛkaṃ kāryāntaraṃ nāstīti gamyate / 'tvaṃ hi naḥ pitā yo 'smākamavidyāyāḥ paraṃ pāraṃ tārayasi' (pra. 6.8) 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi tvaṃ mā bhagavacchokasya pāraṃ tārayatu' (chāndo. 7.1.3) 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chāndo. 7.26.2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṃ darśayanti / tathācāryapraṇītaṃ nyāyopabṛṃhitaṃ sūtram- 'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ' (nyā. sū. 1.1.2) iti / mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati / nacedaṃ brahmātmaikatvavijñānaṃ saṃpadrūpam / yathā 'anantaṃ vai mano 'nantā viśvedevā anantameva sa tena lokaṃ jayati' (bṛha. 3.1.9) iti / na cādhyāsarūpam / yathā 'mano brahmetyupāsīta' (chāndo. 3.18.1) 'ādityo brahmetyādeḥśaḥ' (chāndo. 3.19.1) iti ca mana ādityādiṣu brahmadṛṣṭadhyāsaḥ / nāpi viśiṣṭakriyāyoganimittaṃ 'vāyurvāva saṃvargaḥ' 'prāṇo vāva saṃvargaḥ' (chāndo. 4.3.1) itivat / nāṣvājyāvekṣaṇādikarmavatkarmāṅgasaṃskārarūpam / saṃpadādirūpe hi brahmātmaikatvavijñāne 'bhyupagamyamāne 'tatvamasi' (chāndo. 6.8.7) 'ahaṃ brahmāsmi' (bṛha. 14.10) 'ayamātmā brahma' (bṛha. 2.5.19) ityevamādīnāṃ vākyānāṃ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta / 'bhidyate hṛdayagranthiśichadyante sarvasaṃśayāḥ' (muṇḍa. 2.2.8) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran / 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) iti caivamādīni tadbhāvāpattivacanāni saṃpadādipakṣe na sāmañjasyenopapadyeran / tasmānna saṃpadādirūpaṃ brahmātmaikatvavijñānam / ato na puruṣavyāpāratantrā brahmavidyā / kiṃ tarhi pratyakṣādipramāṇaviṣayavastujñānavadvastutantrā / evaṃbhūtasya brahmaṇastaj jñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum / naca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥ, 'anyadeva tadviditādatho aviditādadhi' (kena. 1.3) iti vidikriyākarmatvapratiṣedhāt, 'yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt' (bṛha. 2.4.13) iti ca / tathopāstikriyākarmatvapratiṣedho 'pi bhavati- yadvācānabhyuditaṃ yena vāgabhyudyate ityaviṣayatvaṃ brahmaṇa upanyasya, 'tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate' (kena. 1.4) iti / aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriticet / na / avidyākalpitabhedanivṛttiparatvācchāstrasya / nahi śāstramidantayā viṣayabhūtaṃ brahma pratipipādayiṣati / kiṃ tarhi, pratyagātmatvenāviṣayatayā pratipādayavidyākalpitaṃ vedya-veditṛ-vedanādibhedamapanayati / tathāca śāstram- 'yasyāmataṃ tasya mataṃ, mataṃ yasya na veda saḥ / avijñātaṃ vijānatāṃ vijñātamavijānatām' (kena. 2.3) 'na dṛṣṭerdraṣṭāraṃ paśyeḥ', 'na vijñātervijñātāraṃ vijānīyāḥ' (bṛha. 3.4.2) iti caivamādi / ato 'vidyākalpitasaṃsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ / yasya tūtpādyo mokṣastasya mānasaṃ, vācikaṃ, kāyikaṃ vā kāryamapekṣata iti yuktam / tathā vikāryatve ca tayoḥ pakṣayormokṣasya dhruvamanityatvam / nahi dadhyādi vikāryaṃ, utpādyaṃ vā dhaṭādi, nityaṃ dṛṣṭaṃ loke / nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt / svarūpavyatiriktatve 'pi brahmaṇo nāpyatvaṃ, sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇaḥ, ākāśasyeva / nāpi saṃskāryo mokṣaḥ, yena vyāpāramapekṣeta / saṃskāro hi nāma saṃskāryasya guṇādhānena vā syāddoṣāpanayanena vā / na tāvadguṇādhānena saṃbhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya / nāpi doṣāpanayanena, nityāśuddhabrahmasvarūpatvānmokṣasya / svātmadharma eva saṃsthirobhīto mokṣaḥ kriyayātmani saṃskriyamāṇe 'bhivyajyate, yathā'darśe nigharṣaṇakriyayā saṃskrayamāṇe bhāsvaratvaṃ dharma iticet / na /

kriyāśrayatvānupapatterātmanaḥ / yadāśrayā kriyā tamavikurvatī naivātmānaṃ labhate / yadyātmā kriyayā vikriyetānityatvamātmanaḥ prasajyeta / 'avikāryo 'yamucyate' iti caivamādīni vākyāni bādhyeran / taccāniṣṭam / tasmānna svāśrayā kriyā'tmānaḥ saṃbhavati / anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṃskriyate /

nanu dehāśrayayā snānācamanayajñopavītādikayā kriyayā dehī saṃskriyamāṇo dṛṣṭaḥ /

na / dehādisaṃhatasyaivāvidyāgṛhītasyātmānaḥ saṃskriyamāṇatvāt / pratyakṣaṃ hi snānācamanāderdehasamavāyitvam / tayā dehāśrayayā tatsaṃhata eva kaścidavidyayātmatvena parigṛhītaḥ saṃskriyata iti yuktam / yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṃhatasya tadabhimānina ārogyaphalaṃ, ahamaroga iti yatra buddhirutpadyate / evaṃ snānācamanayajñopavītādinā ahaṃ śuddhaḥ saṃskṛta iti yatra buddhirutpadyate sa saṃskriyate / sa ca dehena saṃhata eva / tenaiva hyahaṅkartrāhaṃpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante / tatphalaṃ ca sa evāśnāti, 'tayoranyaḥ pippalaṃ svādvattyanāśnannanyo abhicākāśīti' (muṇḍa. 3.1.1) iti mantravarṇāt / 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ' (kāṭha. 1.3.4) iti ca / tathāca 'eko devaḥsarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca' (śvetā. 6.11) iti / sa paryagācchukramakāyamantraṇamastrāviraṃśuddhamapāpaviddham / (ī(?). 8) iti ca / etau mantrāvanādheyātiśayatāṃ nityaśuddhatāṃ ca brahmaṇo darśayataḥ / brahmabhāvaśca mokṣaḥ / tasmānna saṃskāryo 'pi mokṣaḥ / ato 'nyanmokṣaṃ prati kriyānupraveśadvāraṃ na śakyaṃ kenaciddarśayitum / tasmāt jñānamekaṃ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate /

nanu jñānaṃ nāma mānasī kriyā /

na / vailakṣaṇyāt / kriyā hi nāma sā yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca / yathā yasyai devatāyai havirgṛhītaṃ syāttāṃ manasā dhyāyedvṣaṭkariṣyan iti / 'saṃdhyāṃ manasā dyāyet' (ai.brā. 3.8.1) iti caivamādiṣu /

dhyānaṃ cintanaṃ yadyapi mānasaṃ tathāpi puruṣeṇa kartumakartumanyathā vā kartuṃ śakyaṃ, puruṣatantratvāt /
jñānaṃ tu pramāṇajanyam /
pramāṇaṃ ca yathābhūtavastuviṣayamato jñānaṃ kartumakartumanyathā vā kartumaśakyaṃ, kevalaṃ vastutantrameva tat /
na codanātantram //

nāpi puruṣatantram / tasmānmānasatve 'pi jñānasya mahadvailakṣaṇyam / yathāca 'puruṣo vāva gautamāgniḥ', 'yoṣā vāva gautamāgniḥ (chāndo. 5.7,8.1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati / kevacodanājanyatvātkriyaiva sā puruṣatantrā ca / yā tu prasiddhe 'gnāvagnibuddhirna sā codanātantrā / nāpi puruṣatantrā / kiṃ tarhi pratyakṣavastutantraiveti jñānamevaitanna kriyā / evaṃ sarvapramāṇaviṣayavastuṣu veditavyam / tatraivaṃ sati yathābhūtabrahmātmaviṣayamapi jñānaṃ na codanātantram / tadviṣaye liṅāgādayaḥ śrūyamāṇā apyaniyojyaviṣayatvātkuṇṭhībhavantyupalādiṣu prayuktakṣurataikṣṇyādivat, aheyānupādeyavastuviṣayatvāt / kimarthāni tarhi 'ātmā vāre draṣyavyaḥ śrotavyaḥ' ityādīni vidhicchāyāni vacanāni / svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ / yo hi bahirmukhaḥ pravartate puruṣaḥ iṣṭaṃ me bhūyādadaniṣṭaṃ mābhūditi, naca tatrātyantikaṃ puruṣīrthaṃ labhate, tamātyantikapuruṣārthavāñchinaṃ svābhāvikakāryakaraṇasaṃghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayanti 'ātmā vā are draṣṭavyaḥ'

ityādīni / tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṃ cātmatattvamupadiśyate / 'idaṃ sarvaṃ yadayamātmā' (bṛha. 2.4.6) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet kena kaṃ vijānīyāt vījñātāramare kena vijānīyāt' (bṛha. 4.5.15) 'ayamātmā brahma' (bṛha. 2.5.19) ityādibhiḥ /

yadapyakartavyapradhānamātmajñānaṃ hānāyopādānāya vā na bhavatīti, tattathaivetyabhyupagamyate /
alaṅkāro hyayamasmākaṃ yadbrahmātmāvagatau satyāṃ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti /
tathāca śrutiḥ- 'ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ /
kimicchankasya kāmāya śarīramanusaṃjvaret' //

(bṛha. 4.4.12) iti / 'etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata' / (bha.gī. 15.20) iti smṛtiḥ / tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam / yadapi kecidāhuḥ- 'pravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāsti' iti tanna, aupaniṣadasya puruṣasya puruṣasyānanyaśeṣatvāt / yo 'sāvupaniṣatsvevādhigataḥ puruṣo 'saṃsārī brahma utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho 'nanyośeṣaḥ, nāsau nāsti nādhigamyata iti vā śakyaṃ vaditum, 'sa eṣa neti netyātmā' (bṛha. 3.9.26) ityāmaśabdāt, ātmanaśca pratyākhyātumaśakyatvāt, ya eva nirākartā tasyaivātmatvāt /

nanvātmāhaṃpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam /

na / tatsākṣitvena pratyuktatvāt / nahyahaṃpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye vā kenacidadhigataḥ sarvasyātmā, ataḥ sa na kenacitpratyākhyātuṃ śakyo vidhiśeṣatvaṃ vā netum / asmatvādeva ca sarveṣāṃ na heyo nāpyupādeyaḥ / sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati / puruṣo vināśahetvābhāvādavināśī, vikriyāhetvabhāvācca, kūṭasthanityaḥ, ata eva nityāśuddhabuddhamuktasvabhāvaḥ / tasmāt 'puruṣānna paraṃ kiñcitsā kāṣṭā sā parā gatiḥ' (kāṭha. 1.3.11) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛha. 3.9.23) iti caupaniṣadatvaviśeṣaṇaṃ puruṣasyopaniṣatsu prādhānyena prakāśyamānatva upapadyate / ato bhūtavastuparo vedabhāgo nāstīti vacanaṃ sāhasamātram / yadapi śāstratātparyavidāmanukramaṇam- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' ityevamādi, taddharmajijñāsāviṣayatvādvidhipratiṣedhāśāstrābhiprāyaṃ draṣṭavyam / apica 'āmnāyasya kriyārthatvādānarthakyamatarthānām' ityetadekāntenābhyupagacchatāṃ bhūtopadeśānārthakyaprasaṅgaḥ / pravṛtti nivṛttividhitaccheṣavyatirekeṇa bhūtaṃ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṃ bhūtaṃ nopadiśatīti ko hetuḥ / nahi bhūtamupadiśyamānaṃ kriyā bhavati / akriyātve 'pi bhūtasya kriyāsādhanatvātkriyārthaṃ eva bhūtopadeśa iti cet / naiṣa doṣaḥ / kriyārthatve 'pi kriyātivartanaśaktimadvastūpadiṣṭameva / kriyārthatvaṃ tu prayojanaṃ tasya / na caitāvatā vastvanupadiṣṭaṃ bhavati / yadi nāmopadiṣṭaṃ kiṃ tava tena syāditi /

ucyate- anavagatātmavastūpadeśaśca tathaiva bhavitumarhati / tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojanaṃ kriyata ityavāśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena / apica 'brāhmaṇo na hantavyaḥ' iti caivamādyā nivṛttirupadiśyate / naca sā kriyā / nāpi kriyāsādhanam / akriyārthānāmupadeśo 'narthakaścet 'brāhmaṇo na hantavyaḥ' ityādinivṛttyupadeśānāmānarthakyaṃ prāptam / taccāniṣṭam / naca svābhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ, hananakriyānivṛttyaudāsīnyavyatirekeṇa / nañaścaiṣa svabhāvo yatsvasaṃbandhino 'bhāvaṃ bodhayatīti / abhāvabuddhiścaudāsīnyakāraṇam / sā ca dagdhendhanāgnivatsvayamevopāśāmyati / tasmātprasaktakriyānivṛttyaudāsīnyameva 'brāhmaṇo na hantavyaḥ' ityādiṣu pratiṣedhārthaṃ manyāmahe, anyatra prajāpatitrātādibhyaḥ / tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṃ draṣṭavyam / yadapyuktaṃ- kartavyavidhyanupraveśamantareṇa vastumātramucyamānamānarthakaṃ syāt 'saptadvīpā vasumatī' tyādivaditi, tatparihṛtam / rajuriyaṃ nāyaṃ sarpa iti vastumātrakathane 'pi prayojanasya dṛṣṭatvāt /

nanu śrutabrahmaṇo 'pi yathāpūrvaṃ saṃsāritvardānānna rajusvarūpakathanavadarthavattvamityuktam /

atrocyate- nāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvaṃ śakyaṃ darśayituṃ va vedapramāṇajanitabrahmātmabhāvavirodhāt / nahi śarīrādyātmābhimānino duḥkhabhayādimattvaṃ dṛṣṭamiti tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṃ duḥkhabhayādimattvaṃ bhavatīti śakyaṃ kalpayitum / nahi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṃ duḥkhaṃ dṛṣṭamiti tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahranimittaṃ duḥkhaṃ bhavati / naca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṃ sukhaṃ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānanimittaṃ sukhaṃ bhavati / taduktaṃ śrutyā- 'ārīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti / śarīre patite 'śarīratvaṃ syāt, na jīvata iti cenna, saśarīratvasya mithyājñānanimittattvāt / na hyātmanaḥ śarīrātmābhimānalakṣaṇaṃ mithyājñānaṃ muktvānyataḥ saśarīratvaṃ śakyaṃ kalpayitum / nityamaśarīratvamakarmanimittattvādityavocāma / tatkṛtadharmādharmanimittaṃ saśarīratvamiti cenna, śarīrasaṃbandhasyāsiddhatvāddharmādharmayorātmakṛtatvāsiddheḥ / śarīrasaṃbandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgādandhaparamparaiṣānāditvakalpanā /

kriyāsamavāyābhāvāccāmtanaḥ kartṛtvānupapatteḥ / saṃnidhānamātreṇa rājaprabhṛtīnāṃ dṛṣṭaṃ kartavyamiti cenna, dhanadānādyupārjitabhṛtyasaṃbandhatvātteṣāṃ kartṛtvopapatteḥ / na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmisaṃbandhanimittaṃ kiñcicchakyaṃ kalpayitum / mithyābhimānastu pratyakṣaḥ saṃbandhahetuḥ / etena yajamānatvamātmano vyākhyātam / atrāhuḥ- dehādivyatiriktasyātmana ātmīye dehādāvabhimāno gauṇo na mithyeti cenna, prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ / yasya hi prasiddho vastubhedaḥ, yathā kesarādimānākṛtiviśeṣo 'nvayavyatirekābhyāṃ siṃhaśabdapratyayabhāṅmukhyo 'nyaḥ prasiddhaḥ tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṃhaguṇaiḥ saṃpannaḥ siddhaḥ, tasya puruṣe siṃhaśabdapratyayau gauṇau bhavato nāprasiddhavastubhedasya / tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavato na gauṇau / yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathāvā śuktikāyāmakasmādrajatamiti niścitau śabdapratyayau, tadvaddehādisaṃghāte 'hamiti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṃ gauṇau śakyau vaditum / ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ / tasmāddehādivyatiriktātmāstitvavādināṃ dehādāvahaṃpratyayo mithyaiva na gauṇaḥ / tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṃ jīvato 'pi viduṣo 'śarīratvam / tathāca brahmavidviṣayā śrutiḥ- ' tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṃ śarīraṃ śete / athāyamaśarīro 'mṛtaḥ prāṇo brahmaiva teja eva' (bṛha. 4.4.7) iti / 'sacakṣuracakṣuriva sakarṇo 'karṇa iva savāgavāgiva samanā amanā iva saprāṇo 'prāṇa iva' iti ca / smṛtirapi ca- 'sthitaprajñasyakā bhāṣā' (bha.gī. 2.54) ityādyā sthitaprajñalakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasaṃbandhaṃ darśayati / tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvam / yasya tu yathāpūrvaṃ saṃsāritvaṃ nāsāvavagatabrahmātmabhāva ityanavadyam / yatpunaruktaṃ śravaṇātparācīnayormanananididhyāsanayordarśanādvadhiśeṣatvaṃ brahmaṇo na svarūpaparyavasāyitvamiti /

na / avagatyarthatvānmanananididhyāsanayoḥ / yadi hyavagataṃ brahmānyatra viniyujyeta bhavettadā vidhiśeṣitvam / natu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt / tasmānna pratapattividhiviṣayatayā śāstrapramāṇakatvaṃ brahmaṇaḥ saṃbhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṃ vedāntavākyasamanvayāditi siddham / evañca sati 'athāto brahmajijñāsā' iti tadviṣayaḥ pṛthakśāstramārambha upapadyate / pratipattividhiparatve hi 'athāto dharmajijñāse'tyevārabdhatvānna pṛthakśāstramārabhyeta / ārabhyamāṇaṃ caivamārabhyeta - 'athātaḥ pariśiṣṭadharmajijñāseti' ' athātaḥ kratvarthapuruṣārthayorjijñāsā' (jai. 4.1.1) itivat / brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ- 'athāto brahmajijñāsā' iti /

tasmādahaṃ brahmāsmītyetadavasānā eva sarve viṣayaḥ sarvāṇi cetarāṇi pramāṇāni /
nahyaheyānupādeyādvaitātmāvagatau nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti /
apicāhuḥ- 'gauṇamithyātmano 'sattve putradehādibādhanāt /
sadbrahmātmāhamityevaṃ bodhe kāryaṃ kathaṃ bhavet //

anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ /
anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ //

dehātmapratyayo yadvatpramāṇatvena kalpitaḥ / laukikaṃ tadvadevedaṃ pramāṇaṃ tvā'tmaniścayāt'

iti // 4 //

iti catuḥsūtrī samāptā /

FN: pūrvapakṣiṇā kriyāśeṣatayā brahma pratipādyata ityuktaṃ tadvyāvṛttyarthamiti bhāvaḥ /

pūrṇatayā juhūdvārā kratuśeṣatāvādātmano 'pi jñānadvārā karmaśeṣatvāttadarthā vedāntāstadvidhiśeṣā bhaviṣyantītyāśaṅkyāha tatkeneti /

pratipattikarma pradhānakarmaśeṣāṅgaṃ / yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi / yathāvā śrāddhe piṇḍapradānapūjottaraṃ piṇḍānāṃ gaṅgādipravāhe prakṣepaḥ /

anunapraveśo 'saṃbandhaḥ /

pratipattervidhirniyogastasya viṣayabhūtāṃ pratipattipratyavacchedakatvema viṣayatayetyarthaḥ /

agnyādidevatoddeśena puroḍāśādidravyotsargo yāgaḥ /

aśarīraṃ videhaṃ, priyāpriye sukhaduḥkhe /

kṛtākṛtāditi / kṛtāt kāryāt, akṛtāt kāraṇāt / tat brahma, avet viditavat / valkalādivaccittarañjako rāgādikaṣāyo mṛditaḥ kṣālitaḥ vināśito yasya jñānavairāgyābhyāsakṣārajalena tasmai / adhyāsaḥ śāstrato 'tasmiṃstaddhīḥ / ādeśa upadeśaḥ / pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvargaḥ / tat viditājjñānaviṣayādanyadbhinnam / atho api aviditādajñānaviṣayādapi adhi anyat / yadvācā śabdenānabhyuditamaprakāśitaṃ, yena bhmaṇā sā vāgabhyadyate prakāśyate / 'nivṛttiviṣayatvāt' bhā.pā. / svātmano dharmānāśrayatve 'pi nityo dharmo mokṣākhyo bhaviṣyatītyabhiprāyeṇa dharmaśabdaḥ, svarūpaparo vā / anyo jīvātmā / pippalaṅkarmaphalam / abhicākaśīti prakāśate / karmādhyakṣaḥ karmaphalapradātā /

śukramiti bāhyāśuddhiviraha uktaḥ / avraṇamasnāviramityeva kāyaniṣedhe siddhe punastanniṣedho līlādhṛtaviṣaṇvādivigrahasyāpyanṛtatāpratipādanārthaḥ / tathāca - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ maivaṃ māṃ draṣṭumarhasī' ti / śarīropādānabhūtāvidyārāhityāya śuddhamiti / tannimittarāhityāyāpāpaviddhamiti /

atrānupraveśaḥ saṃbandhaḥ /

mayedaṃ kāryamityavagatimān hi niyojyo bhavati / kṛtisādhyaśca vidhiviṣayo bhavati / jñānasya ca kṛtyasādhyatvānnobhayamātmajñānaṃ bhavatīti bhāvaḥ / vidhicchāyāni prasiddhayāgādividhitulyāni / pratyagātmani srotaścittavṛttipravāhaḥ / 'kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva tuṣyati' pañca. / anusaṃjvaret śarīraṃ paritapyamānamanutapyeta / pramāpramārūpadhīmātraviṣayaḥ pratipattiśabdaḥ / ā. / 'yaccāpnoti yadādatte yaccātti viṣayāniha / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate' iti / ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ / ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā tadvyatirekeṇa / 'ityevamādyā' bhā.pā. /

baṭorvratamityupakrāntaṃ 'nekṣetodyantamādityaṃ' ityādi prajāpativratam / vidhyanupraveśo vidhisaṃbandhaḥ / kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ / śabdaḥ śābdavodhaścetyarthaḥ / nirupacāreṇa guṇajñānaṃvinā / śravaṇamananakuśalatāmātreṇa paṇḍitānāṃ anutpannasākṣātkārāṇāmitiyāvat / ahinirlvayanī sarpatvak valmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartata evamityādyūhyam / brahmasākṣātkāro 'vagatistadarthatvāt / vidhiśeṣatvena brahmārpaṇe 'pi / athāta iti tṛtīye śrutyādibhiḥ śeṣaśeṣitve siddhe satyanantaraṃ śeṣiṇaiva śeṣasya prayuktisaṃbhavātkonāma kratave kovā puruṣārtāyeti jijñāsā pravṛttā caturthādau /

tasmāt jñānasya prameyapramātṛbādhakatvābhāvāt / gaumeti / putradārādiṣvātmābhimāno gauṇaḥ tatra bhedānubhavāt / dehendriyādiṣapa tvabhedānubhavānna gauṇaḥ kintu mithyā / tadubhayātmano 'satve putradehādibādhanāt- gauṇātmano 'satve putrakalatrādibādhanaṃ, mithyātmano 'satve dehendriyādibādhanaṃ ca / tathāca lokayātrakāryaṃ sadbrahmāhamiti bodhakāryaṃ- advaitasākṣātkāraśca kathaṃ bhavet / anveṣṭavyātmavijñānāt- 'ya ātmāpahatapāpmā', so 'nveṣṭavyaḥ iti tadvijñānātpūrvamātmano mātṛtvaṃ pramāprameyapramāṇavibhāgaśca / tena tadabhāve kāryaṃ notpadyata ityarthaḥ / ātmaniścayāt ābrahmasvarūpasākṣātkārādityarthaḥ /

blockquote

vedāntāḥ siddhabrahmaparā uta kāryaparā iti niṣphalatvasāpekṣatvayoḥ prasaṅgāprasaṅgābhyāṃ saṃśaye pūrvasūtre dvitīyavarṇakenākṣepasaṃgatyā pūrvapakṣamāha--kathaṃ punarityādinā / 'sadeva somya'ityādīnāṃ sarvātmatvādispaṣṭabrahmaliṅgānāṃ brahmaṇi samanvayokteḥ, śrutyādisaṃgatayaḥ / pūrvapakṣe vedānteṣu mumukṣupravṛttyasiddhiḥ, siddhānte tatsiddhiriti vivekaḥ / kathamityākṣepe hetuḥ-yāvateti / yato jaiminisūtreṇa śāstrasya vedasya kriyāparatvaṃ darśitamato 'kriyārthatvādvedāntanāmānarthakyaṃ phalavadarthaśūnyatvaṃ prāptamityanvayaḥ / sūtrasyāyamarthaḥ-prathamasūtre tāvadvedasyādhyayanakaraṇakabhāvanāvidhibhāvyasya phalavadarthaparatvamuktam / 'codanālakṣaṇor'tho dharmaḥ'iti dvitīyasūtre dharme kārye codanā pramāṇamiti vedaprāmāṇyavyāpakaṃ kāryaparatvamavasitam / tatra'vāyurvai kṣepiṣṭhā'ityādyarthavādānāṃ dharme prāmāṇyamasti na veti saṃśaye āmnāyaprāmāṇyasya kriyārthatvena vyāptatvāt arthavādeṣu dharmasyāpratīteḥ akriyārthānāṃ teṣāmānarthakyaṃ niṣphalārthatvam / na cādhyayanavidhyupāttānāṃ niṣphale siddher'the prāmāṇyaṃ yuktaṃ, tasmādanityameṣāṃ prāmāṇyamucyate / vyāpakābhāvādvyāpyaṃ prāmāṇyaṃ nāstyeveti yāvat / evaṃ pūrvapakṣe 'pi 'vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ'iti sūtreṇa siddhāntamāha--kriyāparatvamiti / anityamiti prāpte darśitamityarthaḥ / vāyurvai kṣipratamagāminī devatā taddevatākaṃ karma kṣiprameva phalaṃ dāsyati, ityevaṃ vidheyārthānāṃ stutirūpārthena dvāreṇa 'vāyavyaṃ śvetamālabheta'ityādi vidhivākyenaikavākyatvādarthavādāḥ saphalāḥ syuḥ / stutilakṣaṇayā saphalakāryaparatvāt pramāṇamarthavādā iti yāvat / nanvadhyayanavidhigṛhītānāṃ vedāntānāmānarthakyaṃ na yuktamityata āha-kartriti / na vayaṃ vedāntānāmānarthakyaṃ sādhayāmaḥ kintu loke siddhasya mānābhāvāntaravedyatvānniṣphalatvācca siddhabrahmaparatve teṣāṃ mānāntarasāpekṣatvaniṣphalatvayoḥ prasaṅgādaprāmāṇyāpātāt, kāryaśeṣakartṛdevatāphalānāṃ prakāśanadvārā kāryaparatvaṃ vaktavyamiti brūmaḥ / tatra tvantatpadārthavākyānāṃ kartṛdevatāstāvakatvaṃ, vividiṣādivākyānāṃ phalastāvakatvam / nanu karmaviśeṣamanārabhya prakaraṇāntarādhītānāṃ vedāntānāṃ kathaṃ taccheṣakatvaṃ, mānābhāvādityarucyā pakṣāntaramāha--upāsaneti / mokṣakāmo 'sadbrahmābhedamāropya ahaṃ brahmāsmītyupāsīta ityupāsanāvidhiḥ, ādiśabdācchravaṇādayaḥ / tatkāryaparatvaṃ vā vaktavyamityarthaḥ / nanu śrutaṃ brahma vihāyāśrutaṃ kāryaparatvaṃ kimarthaṃ vaktavyamiti tatrāha--nahīti / paritaḥ samantānniścayena sthitaṃ pariṣṭhitaṃ kṛtyanapekṣam / siddhamiti yāvat / tasya pratipādanamajñātasya vedena jñāpanaṃ, tanna saṃbhavati, mānantarayogyer'the vākyasya saṃvāde satyanuvādakatvāt, 'agnirhimasya bheṣajam'iti vākyavat / visaṃvāde tu bodhakatvāt, 'ādityo yūpaḥ'iti vākyavadityarthaḥ / siddho na vedārthaḥ, mānāntarayogyatvādghaṭavadityuktvā niṣphalatvācca tathetyāha-tatheti / siddhajñāpane heyopādeyāgocare phalābhāvācca tanna saṃbhavatītyarthaḥ / phalaṃ hi sukhavyāptirduḥkhahānicca / tacca pravṛtti nivṛttibhyāṃ sādhyam / te copādeyasya pravṛttiprayatnakāryasya heyasyanivṛttiprayatnakāryasya jñānābhyāṃ jāyete, na siddhajñānāditi bhāvaḥ / tarhi siddhabodhivedavādānāṃ sāphalyaṃ kathasityāśaṅya 'āmnāyasya'ityādisaṃgrahavākyaṃ vivṛṇoti-ata eveti / siddhavastujñānātphalābhāvādevetyarthaḥ / 'devairniruddhaḥ so 'gnirarodīt'iti vākyasyāśrujatvena rajatasya nindādvārā 'barhiṣi na deyaṃ'iti sabhalaniṣedhaśeṣatvavat vedāntānāṃ vidhayādiśeṣatvaṃ vācyamityarthaḥ / nanu teṣāṃ mantravat svātantryamastu nārthavādavadvidhyekavākyatvamityāśaṅkya dṛṣṭāntāsiddhimāha-mantrāṇāṃ ceti / prathamādhyāye pramāṇalakṣaṇer'thavādacintānantaraṃ mantracintā kṛtā-'iṣe tvā'iti mantre 'chinadmi'ityadhyāhārācchākhācchedanakriyāpratīteḥ, 'agnirmūrdhā'ityādau ca kriyāsādhanadevatādipratīteḥ mantrāḥ śrutyādibhiḥ kratau viniyuktāḥ, te kimuccāraṇamātreṇādṛṣṭaṃ kurvantaḥ kratāvupakurvanti uta dṛṣṭenaivārthasmaraṇeneti saṃdehe cintādināpyadhyayanakālāvagatamantrārthasya smṛtisaṃbhavādadṛṣṭārthā mantrā iti prāpte siddhāntaḥ-'aviśiṣṭastu vākyārthaḥ'iti lokavedayorvākyārthasyāviśeṣānmantravākyānāṃ dṛṣṭenaiva svārthaprakāśanena kratūpakārakatvasaṃbhavāt, dṛṣṭe saṃbhavati adṛṣṭakalpanānupapatteḥ, phalavadanuṣṭhānāpekṣitena kriyātatsādhanasmaraṇena dvāreṇa mantrāṇāṃ karmāṅgatvam / 'mantrairevārthaḥ smartavyaḥ'iti niyamastvadṛṣṭārtha iti / tathā cārthavādānāṃ stutipadārthadvārā padaikavākyatvaṃ vidhibhiḥ, mantrāṇāṃ tu vākyārthajñānadvārā tairvākyaikavākyatvamiti vibhāgaḥ / nanvastu karmaprakaraṇasthavākyānāṃ vidhyekavākyatvaṃ,

vedāntānāṃ tu siddhe prāmāṇyaṃ kiṃ na syāditi tatrāha-na kvaciditi / vedāntā vidhyekavākyatvenaivārthavantaḥ, siddhārthāvedakatvāt, mantrārthavādādivadityarthaḥ / anyatrādṛṣṭāpi vedānteṣu kalpyatāmiti tatrāha-upapannā veti / netyanuṣaṅgaḥ / siddhe phalābhāvāsyoktatvāditi bhāvaḥ / tarhi brahmaṇyeva svārthe vidhiḥ kalpyatāṃ kṛtaṃ vedāntānāṃ vidhyanataraśeṣatvenetyata āha--na ceti / nanu 'dadhnā juhoti'iti siddhe dadhani vidhirdṛṣṭastatrāha-kriyeti / dadhnaḥ kriyāsādhanasya prayujyamānatayā sādhyatvādvidheyatā, niṣkriyabrahmaṇaḥ kathamapyasādhyatvānna vidheyatvamityarthaḥ / bhāṭṭamatamupasaṃharati--tasmāditi / svayamevāruciṃ vadanpakṣāntaramāha--atheti / siddhāntasūtraṃ vyācaṣṭe--tuśabda iti / tadbrahma vedāntapramāṇakamiti pratijñāter'the hetuṃ pṛcchati--kathamiti / hetumāha--samiti / anvayatātparyaviṣayatvaṃ tasmādityeva hetuḥ / tātparyasya samyaktvaṃ akhaṇḍārthaviṣayakatvaṃ sūcayituṃ sam-padaṃ pratijñāntargatameva / tathā cākhaṇḍaṃ brahma vedāntajapramāviṣayaḥ, vedāntatātparyaviṣayatvāt, yo yadvākyatātparyaviṣayaḥ sa tadvākyaprameyaḥ, yathā karmavākyaprameyo dharma iti prayogaḥ / vākyārthasyākhaṇḍatvaṃ-asaṃsṛṣṭatvam / vākyasya cākhaṇḍārthakatvaṃ-svapadopasthitā ye padārthāsteṣāṃyaḥ saṃsarstadgocarapramājanakatvam / na cedamaprasiddham / prakṛṣṭaprakāśaścandra ityādi lakṣaṇavākyānāṃ loke lakṣaṇayā candrādivyaktimātrapramāhetutvāt / sarvapadalakṣaṇā cāviruddhā sarvairarthavādapadairekasyāḥ stuterlakṣyatvaṅgīkārāt / tathā satyajñānādipadairakhaṇḍaṃ brahma bhātīti na pakṣāsiddhiḥ / nāpi hetvasiddhiḥ, upakramādiliṅgairvedāntānāmadvitīyākhaṇḍabrahmaṇi tātparyanirṇayāt / chāndogyaṣaṣṭhe upakramaṃ darśayati--sadeveti / uddālakaḥ putramuvāca-he somya priyadarśana, idaṃ sarvaṃ jagat, agre utpatteḥ prākkāle sadabādhitaṃ brahmaivāsīt / evakāreṇa jagataḥ pṛthaksattā niṣidhyate / sajātīyavijātīyasvagatabhedanirāsārthaṃ 'ekamevādvitīyaṃ'iti padatrayam / evamadvitīyaṃ brahmopakramya 'aitadātmyamidaṃ sarvam'ityupasaṃharati / idamupakramopasaṃhāraikarūpyaṃ tātparyaliṅgaṃ, yathā 'tattvamasi'

iti navakṛtvo 'bhyāsaḥ / rūpādihīnādvitīyabrahmaṇo mānāntarāyogyatvadapūrvatvamuktam-'atra vāva kila sat somya na nibhālayase'iti / saṃghāte sthitaṃ pratyagbrahma na jānāsītyarthaḥ / 'tasya tāvadeva ciraṃ yāvanna vimokṣye atha saṃpatsye'iti brahmajñānātphalamuktaṃ viduṣaḥ / tasya yāvatkālaṃ deho na vimokṣyate tāvadeva dehapātaparyanto vilambaḥ / atha dehapātānantaraṃ vidvān brahma saṃpatsyate / videhakaivalyamanubhachavantītyarthaḥ / 'anena jīvenātmanānupraviśya'ityādyadvitīyajñānārthor'thavādaḥ / mṛdādidṛṣṭānataiḥ prakṛtyatirekeṇa vikāro nāstītyupapattiruktā / evaṃ ṣaṅvidhāni tātparyaliṅgāni vyastāni samastāni vā prativedāntaṃ dṛśyanta ityaitareyopakramavākyaṃ paṭhati-ātmā vā iti / bṛhadāraṇyake madhukāṇḍopasaṃhāravākyaṃ satātmano nirviśeṣatvārthamāha--tadetaditi / māyābhirbahurūpaṃ tadbrahma / etadaparokṣam / apūrvaṃ kāraṇaśūnyam / anaparaṃ kāryarahitam / anantaraṃ jātyantaramasya nāstītyanantaram / ekarasamityarthaḥ / abāhyam advitīyam / tasyāparokṣatvamupapādayati--ayamiti / sarvamanubhavatīti sarvānubhūḥ / cinmātramityarthaḥ / ṛgyajuḥsāmavākyānuktvā ātharvaṇavākyamāha--brahmaivedamiti / yatpurastātpūrvadigvastujātamidamabrahmeva viduṣāṃ bhāti tadamṛtaṃ brahmaiva vastu ityarthaḥ / ādipadena 'satyaṃ jñānam'ityādivākyāni gṛhyante / nanvastu brahmaṇastātparyaviṣayatvaṃ, vedāntānāṃ kāryamevārthaḥ kiṃ na syāditi tatrāha--na ceti / vedāntānāṃ brahmaṇi tātparyeniścīyamāne kāryārthatvaṃ na yuktaṃ 'yatparaḥ śabdaḥ sa śabdārthaḥ'iti nyāyādityarthaḥ / yaduktamarthavādanyāyena vedāntānāṃ kartrādistāvakatvamiti tatrāha--na ca teṣāmiti / teṣāṃ karmaśeṣastāvakatvaṃ na bhāti kintu jñānadvārā karma tatsādhananāśakatvameva / tattatra vidyākāle kaḥ kartā kena karaṇena kaṃ viṣayaṃ paśyet iti śruterityarthaḥ / arthavādānāṃ tu svārthe phalābhāvātstutilakṣaṇateti bhāvaḥ / yaduktaṃ siddhatvena mānāntaravedyaṃ brahma na vedārtha iti tatrāha--na ca parīti / 'tattvamasi'iti śāstramantareṇeti saṃbandhaḥ / dharmo na vedārthaḥ, sādhyatvena pākavanmānāntaravedyatvāt / yadi vedaṃ vinā dharmasyānirṇayānna mānāntaravedyatā tadā brahmaṇyapi tulyam / yaccoktaṃ niṣphalatvādbrahma na vedārtha iti tadanūdya pariharati--yattvityādinā / rahitatvādbhinnatvāt / brahmaṇa iti śeṣaḥ / yadapyuktam--'upāsanāparatvaṃ vedāntānām'iti tatra kiṃ prāṇapañcāgnyādivākyānāmuta sarveṣāmiti / tatrādyamaṅkīkaroti--devatādīti / jyeṣṭhatvādi guṇaḥ phalaṃ cādiśabdārthaḥ / na dvitīyaḥ, vidhiśūnyānāṃ 'satyaṃ jñānam'ityādīnāṃ svārthe phalavatāmupāsanāparatvakalpanāyogāt / kiñca tadarthasya brahmaṇastaccheṣatvaṃ jñānātprāgūrdhvaṃ vā / ādye, adhyastaguṇavatastasya taccheṣatve 'pi na dvitīya ityāha--natu tatheti / prāṇādidevatāvadityarthaḥ / 'ahaṃ brahmāsmi'

ityekatve jñāte sati heyopādeyaśūnyatayā brahmātmanaḥ phalābhāvāt, upāsyopāsakadvaitajñānasya kāraṇasya nāśācca nopāsanāśeṣatvamityāha--ekatva iti / dvaitajñānasya saṃskārabalātpunarudaye vidhānamiti netyāha--nahīti / dṛḍhasyeti śeṣaḥ / bhrāntitvāniścayo dārḍhyaṃ, saṃskārotthaṃ tu bhrāntitvena niścite na vidhinimittam / yeneti / upāsanāyāṃ kāraṇasya satvenetyarthaḥ / vedaprāmāṇyasya vyāpakaṃ krīyārthakatvamanuvadati--yadyapīti / karmakāṇḍer'thavādādīnāmityarthaḥ / tathā ca vyāpakābhāvādvedānteṣu vyāpyābhāvānumānamiti bhāvaḥ / vedāntā na svārthe mānaṃ, akriyārthatvāt 'so 'rodīt'ityādivadityanumāne niṣphalārthakatvamupādhirityāha-tathāpīti / arthavādānāṃ niṣphalasvārthāmānatve 'pītyarthaḥ / tadviṣayasya tatkaraṇasya / svārthe brahmātmanīti śeṣaḥ /

saphalajñānakaraṇatvena vedāntānāṃ svārthe mānatvasiddherna kriyārthakatvaṃ tadvyāpakamiti bhāvaḥ / nanu mābhūdvedaprāmāṇyasya vyāpakaṃ kriyārthakatvaṃ, vyāpyaṃ tu bhaviṣyati, tadabhavādvedāntānāṃ prāṇyaṃmyaṃ durjñānamiti, netyāha--na ceti / yena vedaprāmāṇyaṃ svasyānumānagamyatvenānyatra kvaciddṛṣṭaṃ dṛṣṭāntamapekṣeta tadeva nāstītyarthaḥ / cakṣurādivadvedasya svataḥprāmāṇyajñānānna tadvyāptiliṅgādyapekṣā / prāmāṇyasaṃśaye tu phalavadajñātābādhitārthatātparyāt prāmāṇyaniścayo na kriyārthatvena / kūpe patediti vākye vyabhicārāditi bhāvaḥ / varṇakārthamupasaṃharati--tasmāditi / samanvayādityarthaḥ / vidhivākyānāmapi phalavadajñātārthatvena prāmāṇyaṃ tattulyaṃ vedāntānāmapīti sthitam / evaṃ padānāṃ siddher'the vyutpattimicchatāṃ brahmanāstikānāṃ mataṃ, brahmaṇomānāntarāyogyatvāt, saphalatvācca vedāntaikameyatvamityuktyā nirastam / saṃprati sarveṣāṃ padānāṃ kāryānvitārthe śaktimicchatāṃ vidhiśeṣatvena pratyagbrahma vedāntairbodhyate na svātantryeṇeti vadatāṃ vṛttikārāṇāṃ matanirāsāya sūtrasya varṇakāntaramārabhyate / tatra vedāntāḥ kimupāsanāvidhiśeṣatvena brahma bodhayanti uta svātantryeṇeti siddhe vyutpattyabhāvabhāvābhyāṃ saṃśaye pūrvapakṣamāha--atrāpara iti / brahmaṇo vedāntavedyatvoktau vṛttikārāḥ pūrvapakṣayantītyarthaḥ / upāsanāto muktiḥ pūrvapakṣe, tattvajñānādeveti siddhānte phalam / vidhirniyogaḥ tasya viṣayaḥ pratipattirupāsanā / asyāḥ ko viṣaya ityākāṅkṣāyāṃ satyādivākyairvidhiparaireva brahmasamarpyata ityāha--pratipattīti / vidhiviṣayapratipattiviṣayatayetyarthaḥ / vidhiparādvākyāttaccheṣalābhe dṛṣṭāntamāha--yatheti / 'yūpe paśuṃ badhnāti' 'āhavanīye juhoti' 'indraṃ yajeta'iti vidhiṣu ke yūpādaya ityākāṅkṣāyāṃ 'yūpaṃ takṣati, aṣṭāśrīkaroti'iti takṣaṇādisaṃskṛtaṃ dāru yūpaḥ / 'agnīnādadhīta'ityādhānasaṃskṛto 'gnirāhavanīyaḥ / 'vajrahastaḥ purandaraḥ'itividhiparaireva vākyaiḥ samarpyante tadvadbrahmetyarthaḥ / vidhiparavākyasyāpi anyārthabodhitve vākyabhedaḥ syāditi śaṅkānirāsārthamapiśabdaḥ / mānāntarājñātānyapi śeṣatayocyante na pradhānatveneti na vākyabhedaḥ / pradhānārthabhedasyaiva vākyabhedakatvāditi bhāvaḥ / nanūktaṣaḍvidhaliṅgaistātparyaviṣayasyabrahmaṇaḥ kuto vidhiśeṣatvamiti śaṅkate--kuta iti / vṛddhavyavahāreṇa hi śāstratātparyaniścayaḥ / vṛddhavyavahāre ca śrotuḥ pravṛttinivṛttī uddiśyāpūrvaprayogo dṛśyate / ataḥ śāstrasyāpi te eva prayojane / te ca kāryajñānajanye iti kāryaparatvaṃ śāstrasya / tataḥ kāryaśeṣatvaṃ brahmaṇa ityāha--pravṛttīti / śāstrasya niyogaparatve vṛddhasaṃmatimāha--na tathāhītyādinā / kriyā, kāryaṃ, niyogo, vidhiḥ dharmo 'pūrvamityanarthāntaram / ko vedārtha ityākāṅkṣāyāṃ śābarabhāṣyakṛtoktam--dṛṣṭo hīti / tasya vedasya / kāryaṃ vedārtha ityatra codanāsūtrasthaṃ bhāṣyamāha--codaneti / kriyāyā niyogasya jñānadvārā pravartakaṃ vākyaṃ codanetyucyata ityarthaḥ / śabarasvāmisaṃmatimuktvā jaiminisaṃmatimāha--tasya jñānamiti / tasya dharmasya jñāpakamapauruṣeyavidhivākyamupadeśaḥ / tasya dharmeṇāvyatirekādityarthaḥ / padānāṃ kāryānvitārthe śaktirityatra sūtraṃ paṭhati--tadbhūtānāmiti / tattatra vede bhūtānāṃ siddhārthaniṣṭhānāṃ padānāṃ kriyārthena kāryavācinā liṅgādipadena samāmnāyaḥ sahoccāraṇaṃ kartavyam / padārthajñānasya vākyārtharūpakāryadhīnimittatvādityarthaḥ / kāryānvitārthe śaktāni padāni kāryavācipadena saha padārthasmṛtidvārā kāryameva vākyārthaṃ bodhayantīti bhāvaḥ / phalitamāha--ata iti / yato vṛddhā evamāhuḥ, ato vidhiniṣedhavākyameva śāstram / arthavādādikaṃ tu taccheṣatayopakṣīṇam / tena karmaśāstreṇa sāmānyaṃ śāstratvam / tasmādvedāntānāṃ kāryaparatvenaiva arthavatvaṃ syādityarthoḥ / nanu vedānteṣu niyojyasya vidheyasya cādarśanātkathaṃ kāryadhīriti / tatrāha--sati ceti / nanu dharmabrahmajijñāsāsūtrakārābhyāmiha kāṇḍadvayer'thabheda uktaḥ, ekakāryārthatve śāstrabhedānupapatteḥ / tatra kāṇḍadvaye jijñāsyabhede sati phalavailakṣyaṇyaṃ vācyam / tathā ca na muktiphalāya jñānasya vidheyatā, muktervidheyakriyājanyatve karmaphalādaviśeṣaprasaṅgādaviśeṣe jijñāsyabhedāsiddheḥ / ataḥ karmaphalavilakṣaṇatvānnityasiddhamuktestadvyañjakajñānavidhirayukta ityāśaṅkate--nanviheti / mukteḥ karmaphalādvailakṣaṇyamasiddhamiti tadarthaṃ jñānaṃ vidheyam / na ca tarhi saphalaṃ kāryameva vedānateṣvapi jijñāsyamiti tadbhedāsiddhiriti vācyaṃ, iṣṭatvāt / na ca brahmaṇo jijñāsyatvasūtravirodhaḥ, jñānavidhiśeṣatvena sūtrakṛtā brahmapratipādanāditi pariharati--neti / brahmaṇo vidhiprayuktatvaṃ sphuṭayati--ātmā vā iti / 'brahma veda'ityatra brahmabhāvakāmo brahmavedane kuryāditi vidhiḥ pariṇamyata iti draṣṭavyam / lokaṃ jñānasvarūpam / vedāntānevārthato darśayati--nitya iti / nanu kiṃ vidhiphalamiti tadāha--tadupāsanāditi / pratyagbrahmopāsanāt 'brahmavidāpnoti param'iti śāstrokto mokṣaḥ svargavallokāprasiddhaḥ phalamityarthaḥ / brahmaṇaḥ kārtavyopāsanāviṣayakavidhiśeṣatvānaṅgīkāre bādhakamāha--kartavyeti / vidhyasaṃbaddhasiddhabodhe pravṛttyādiphalābhāvādvedāntānāṃ vaiphalyaṃ syādityarthaḥ / nanviti śaṅkā spaṣṭārthā / dṛṣṭāntavaiṣamyeṇa pariharati--syāditi / etadarthavatvamevañcet syādityarthaḥ / evaṃ śabdārthamāha--yaditi / kiñca yadi jñānādeva muktistadā śravaṇajanyajñānāntaraṃ mananādividhirna syāt, tadvidheśca kāryasādhyā muktirityāha--śrotavya iti / śabdānāṃ kāryānvitaśakteḥ, pravṛttyādiphalasyaiva śāstratvāt, siddhe phalābhāvāt, mananādividheśca kāryaparā vedāntā iti pūrvapakṣamupasaṃharati--tasmāditi / vedāntā na vidhiparāḥ svārthe phalavatve satiniyojyavidhuratvāt, na ayaṃ sarpa iti vākyavat / 'so 'rodīt' 'svargakāmo yajeta'iti vākyayornirāsāya hetau viśeṣaṇadvayamiti siddhāntayati--atreti / yaduktaṃ mokṣakāmasya niyojyasya jñānaṃ vidheyamiti, tannetyāha--neti / mokṣo na vidhijanyaḥ, karmaphalavilakṣaṇatvāt, ātmavadityarthaḥ / uktahetujñānāya karmatatphale prapañcayati--śārīramityādināvarṇitaṃ saṃsāramanuvadatiityantena / atha--vedādhyayanānantaraṃ, ato--vedasya phalavadarthaparatvāte, dharmanirṇayāya karmavākyavicāraḥ kartavya iti sūtrārthaḥ / na kevalaṃ dharmākhyaṃ karma kintu atharmo 'pītyāha--adharmo 'pīti / niṣedhavākyapramāṇādityarthaḥ / karmoktvā phalamāha--tayoriti / mokṣastu atīndriyoviśokaḥ śarīrādyabhogyo viṣayādyajanyo 'nātmavitsvaprasiddha iti vailakṣaṇyajñānāya pratyakṣādīni viśeṣaṇāni / sāmānyena karmaphalamuktvā dharmaphalaṃ pṛthakprapañcayati--manuṣyatvādīti / 'sa eko mānuṣa ānandaḥ'tataḥśataguṇo gandharvādīnāmiti śruteranubhavānusāritvamanuśabdārthaḥ / tataśca / sukhatāratamyādityarthaḥ / mokṣastu niratiśayaḥ, tatsādhanaṃ ca tatvajñānamekarūpamiti vailakṣaṇyam / kiṃ ca sādhanācatuṣṭayasaṃpanna ekarūpa eva mokṣāvidyādhikārī, karmaṇi tu nānāvidha iti vailakṣaṇyamāha--dharmeti / gamyate na kevalaṃ kiṃ tu prasiddhaṃ cetyarthaḥ / arthitvaṃ phalakāmitvam / sāmarthyaṃ laukikaṃ putrādi / ādipadādvidvattvaṃ śāstrāninditatvaṃ ca / kiṃ ca karmaphalaṃ mārgaprāpyaṃ, mokṣastu nityāpta iti bhedamāha--tatheti /

upāsanāyāṃ cittasthairyaprakarṣādarcirādimārgeṇa brahmalokagamanaṃ 'te 'rciṣam'ityādinā śrūyata ityarthaḥ /
'agnihotraṃ tapaḥ satyaṃ vedānāṃ cānupālanam /
ātithyaṃ vaiśvadevaṃ ca iṣṭamityabhidhīyate //

vāpīkūpataḍākādi devatāyatanāni ca /
annapradānamārāmaḥ pūrtamityabhidhīyate //

śaraṇāgatasaṃtrāṇaṃ bhūtānāṃ cāpyahiṃsanam /
bahirvedi ca yaddānaṃ dattamityabhidhīyate //

'tatrāpi / candraloke 'pītyarthaḥ / saṃpatati gacchati asmāllokādamuṃ lokamaneneti saṃpātaḥ karma / yāvatkarma bhoktavyaṃ tāvatsthitvā punarāyāntītyarthaḥ / manuṣyatvādūrdhvaṅgateṣu sukhasya tāratamyamuktvā adhogateṣutadāha--tatheti / idānīṃ duḥkhatadhetutadanuṣṭhāyināṃ tāratamyaṃ vadannadharmaphalaṃ prapañcayati--tathordhvamiti / dvividhaṃ karmaphalaṃ mokṣasya tadvaivalakṣaṇyajñānāya prapañcitamupasaṃharati--evamiti / asmitākāmakrodhabhayānyādiśabdārthaḥ / 'te taṃ muktvā svargalokaṃ viśālam'ityādyā smṛtiḥ / kāṣṭhopacayājjvālopacayadarśanāt, phalatāratamyena sādhanatāratamyānumānaṃ nyāyaḥ / śrutimāha-tathāceti / mokṣo na karmaphalaṃ, karmaphalaviruddhātīndriyatvaviśokatvaśarīrādyabhogyatvādidharmavatvāt, vyatirekeṇa svargādivaditi nyāyānugrāhyāṃ śrutimāha--aśarīramiti / vāvetyavadhāraṇe / tattvato videhaṃ santamātmānaṃ vaiṣayike sukhaduḥkhe naiva spṛśata ityarthaḥ / mokṣaścedupāsanārūpadharmaphalaṃ, tadeva priyamastīti tanniṣedhāyoga ityāha-dharmakāryatve hīti / nanu priyaṃ nāma vaiṣayikaṃ sukhaṃ tanniṣidhyate, mokṣastudharmaphalameva, karmaṇāṃ vicitradānasāmarthyāditi śaṅkate--aśarīratvameveti / ātmano dehāsaṅgitvamaśarīratvaṃ, tasyānāditvānna karmasādhyatetyāha--neti / aśarīraṃ sthūladehaśūnyaṃ, deheṣvanekeṣu anityeṣu ekaṃ nityamavasthitaṃ, mahāntaṃ vyāpinam / āpekṣikamahattvaṃ vārayati--vibhumiti / tamātmānaṃ jñātvā dhīraḥ san śokopalakṣitaṃ saṃsāraṃ nānubhavatītyarthaḥ / sūkṣmadehābhāve śrutimāha--aprāṇa iti / prāṇamanasoḥ kriyājñānaśaktyorniṣedhāt, tadadhīnānāṃ karmajñānendriyāṇāṃ niṣedho hi yataḥ, ataḥ śuddha ityarthaḥ / dehadvayābhāve śrutiḥ--'asaṅgo hi'iti / nirdehātmasvarūpamokṣasyānādibhāvatve siddhe phalitamāha--ata eveti / nityatve 'pi pariṇāmitayā dharmakāryatvaṃ mokṣasyetyāśaṅkya nityaṃ dvedhā vibhajate--tatra kiñciditi / nityavastumadhya ityarthaḥ / pariṇāmi ca tannityaṃ ceti pariṇāminityam / ātmā tu kūṭasthanitya iti na karmasādhya ityāha--idaṃ tviti / pariṇāmino nityatvaṃ pratyabhijñākalpitaṃ mithyaiva / kūṭasthasya tu nāśakābhāvānnityatvaṃ pāramārthikam / kūṭasthatvasidhyarthaṃ parispandābhāvamāha--vyomavaditi / pariṇāmābhāvamāha--sarvavikriyārahitamiti / phalānapekṣitvānna phalārthāpi kriyetyāha--nityatṛptamiti / tṛptiranapekṣatvaṃ, viśokaṃ sukhaṃ vā / niravayavatvānna kriyā / tasya bhānārthamapi na kriyā, svayañjyotiṣṭvāt / ataḥ kūṭasthatvānna karmasādhyo mokṣa ityuktam / karmatatkāryāsaṅgitvācca tathetyāha--yatreti / kālānavacchinnatvāccetyāha--kāleti / kālatrayaṃ ca nopāvartata iti yogyatayā saṃbandhanīyam / dharmādyanavacchede mānamāha--anyatreti / anyadityarthaḥ / kṛtātkāryāt, akṛtācca kāraṇāt, bhūtādbhavyācca, cakārādvartamānācca anyadyatpaśyasi tadvadetyarthaḥ / nanu uktāḥ śrutayo brahmaṇaḥ kūṭasthāsaṅgitvaṃ vadantu, mokṣasya niyogaphalatvaṃ kiṃ na syāditi, tatrāha--ata iti / tatkaivalyaṃ brahmaiva / karmaphalavilakṣaṇatvādityarthaḥ / brahmābhedānmokṣasya kūṭasthātvaṃ dharmādyasaṅgitvaṃ ceti bhāvaḥ / yadvā tajjijñāsyaṃ tadbrahma ataḥ pṛthagjijñāsyatvāddharmādyaspṛṣṭamityarthaḥ / ataḥ śabdābhāvapāṭhe 'pyayamevārthaḥ / brahmaṇo vidhisparśo śāstrapṛthaktvaṃ na syāt, kāryavilakṣaṇānadhigataviṣayalābhāt / nahi brahmātmaikyaṃ bhedapramāṇe jāgrati vidhiparavākyāllabdhuṃ śakyam / na vā tadvinā vidheranupapattiḥ / yoṣidagnyaikyopāstividhidarśanāditi bhāvaḥ / athavā mokṣasya niyogāsādhyatve phalitaṃ sūtrārthamāha--ata iti / yadatra jijñāsyaṃ brahma tatsvatantrameva vedāntairupadiśyate / samanvayādityarthaḥ / vivakṣe daṇḍaṃ pātayati--tadyadīti / tatraivaṃ satīti / mokṣe sādhyatvenānitye satītyarthaḥ / ata iti / mukterniyogāsādhyatvena niyojyālābhāt / kartavyaniyogābhāvādityarthaḥ / pradīpāttamonivṛttivajjñānādajñānanivṛttirūpamokṣasya dṛṣṭaphalatvācca na niyogasādhyatvamityāha--apiceti / yo brahmāhamiti veda sa brahmaiva bhavati / paraṃ kāraṇamavaraṃ kāryaṃ tadrūpe tadadhiṣṭhāne tasmindṛṣṭe sati asya draṣṭuranārabdhabhalāni karmāṇi naśyanti / brahmaṇaḥ svarūpamānandaṃ vidvān nirbhayo bhavati, dvitīyābhāvāt / abhayaṃ brahma prāpto 'si, ajñānahānāt tajjīvākhyaṃ brahma gurūpadeśādātmānameva ahaṃ brahmāsmītyavet viditavat / tasmādvedanāttadbrahma pūrṇamabhavat / paricchedabhrāntihānādekatvam, ahaṃ brahma ityanubhavatastatrānubhavakāle mohaśokau na sati śrutīnāmarthaḥ / tāsāṃ tātparyamāha--brahmeti / vidyātatphalayormadhya ityarthaḥ / mokṣasya vidhiphalatve svargādivatkālāntarabhāvitvaṃ syāt, tathā ca śrutibādha iti bhāvaḥ / itaścamokṣo vaidho netyāha--tatheti / tadbrahmaitatpratyagasmīti paśyan tasmājjñānāt vāmadevo munīndraḥ śuddhaṃ brahma pratipede ha tatra jñāne tiṣṭhan dṛṣṭavānātmamantrān svasya sarvātmatvaprakāśakān 'ahaṃ manuḥ'ityādīndadarśetyarthaḥ / yadyapi sthitirgānakriyāya lakṣaṇaṃ, brahmadarśanaṃ tu brahmapratipattikriyāyā heturiti vaiṣamyamasti tathāpi 'lakṣaṇahetvoḥ kriyāyāḥ'iti sūtreṇa kriyāṃ prati lakṣaṇahetvorarthayorvartamānāddhātoḥ parasya laṭaḥ śatṛśānacāvādeśau bhavata iti vihitaśatṛpratyayasāmarthyāt tiṣṭhangāyati ityukte tatkartṛkaṃ kāryāntaraṃ madhye nabhātītyetāvatā paśyan pratipede ityasya dṛṣṭāntamāha--yatheti / kiṃ ca jñānādajñānanivṛttiḥ śrūyate / jñānasya vidheyatve karmatvādavidyānivartakatvaṃ na yuktaṃ, ato bodhakā eva vedāntā na vidhāyakā ityāha--tvaṃ hīti / bhāradvājādayaḥ ṣaḍ ṛṣayaḥ pippalādaṃ guruṃ pādayoḥ praṇamya ūcire--tvaṃ khalvasmākaṃ pitā / yastvamavidyāmahodadheḥ paraṃ punarāvṛttiśūnyaṃ pāraṃ brahma vidyāplavenāsmāṃstārayasi prāpayasi / jñānenājñānaṃ nāśayasīti yavat / praśnavākyamuktvā chāndogyamāha--śrutamiti / atra 'tārayatu'ityantamupakramasthaṃ, śeṣamupasaṃhārasthamiti bhedaḥ / ātmavicchokaṃ taratīti bhagavattulyebhyo mayā śrutameva hi na dṛṣṭaṃ, so 'hamajñatvāt he bhagavaḥ, śocāmi, taṃ śocantaṃ māṃ bhagavāneva jñānaplavena śokasāgarasya paraṃ pāraṃ prāpayatviti nāradenoktaḥ sanatkumārastasmai tapasā dagdhakilbiṣāyanāradāya tamasaḥ śokanidānājñānasya jñānena nivṛttirūpaṃ pāraṃ brahma darśitavānityarthaḥ / 'etadyo veda--so 'vidyāgranthiṃ vikirati'iti vākyamādiśabdārthaḥ / evaṃ śrutestatvapramā muktiheturna karmetyuktam / tatrākṣapādagautamamunisaṃmatimāha--tathā ceti / gauro 'hamiti mithyājñānasyāpāye rāgadveṣamohādidoṣāṇāṃ nāśaḥ, doṣāpāyāddharmādharmasvarūpapravṛtterapāyaḥ, pravṛtyapāyātpunardehaprāptirūpajanmāpāyaḥ, evaṃ pāṭhakrameṇottarottarasya hetunāśānnāśe sati tasya pravṛttirūpahetoranantarasya kāryasya janmano 'pāyāduḥkhadhvaṃsarūpo 'ravargo bhavatītyarthaḥ / nanu pūrvasūtre 'tatvajñānānniḥśreyasādhigamaḥ'ityukte satītarapadārthabhinnātmatattvajñānaṃ kathaṃ mokṣaṃ sādhayatītyākāṅkṣāyāṃ mithyājñānanivṛttidvāreṇeti vaktumidaṃ sūtraṃ pravṛttam / tathācca bhinnātmajñānānmuktiṃ vadatsūtraṃ saṃmataṃ cet paramatānujñā syādityata āha--mithyeti / tattvajñānānmuktirityaṃśe saṃmatiruktā bhedajñānaṃ tu 'yatra hi dvaitamivabhavati'iti śrutyā bhrāntitvāt 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati'iti śrutyā anarthahetutvācca na muktiheturiti bhāvaḥ / nanu brahmātmaikatvavijñānamapi bhedajñānavanna pramā, saṃpadādirūpatvena bhrāntitvādityata āha-na cedamityādinā / alpālambanatiraskāreṇotkṛṣṭavastvabhedadhyānaṃ saṃpat, yathā manaḥsvavṛttyānantyādanantaṃ,

tata utkṛṣṭā viśvedevā apyanantā ityanantatvasāmyāt viśvedevā eva mana iti sampattayānantaphalaprāptirbhavati tathā cetanatvasāmyājjīve brahmābhedaḥ saṃpaditi na cetyarthaḥ / ālambanasya prādhānyena dhyānaṃ pratīkopāstiradhyāsaḥ / yathā brahmadṛṣṭyā manasa ādityasya vā / tathā ahaṃ brahmeti jñānamadhyāso netyāha -na ceti / ādeśa upadeśaḥ / kriyāviśeṣo viśiṣṭakriyā tathā yogo nimittaṃ yasya dhyānasya tattathā / yathā pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvarga iti dhyānaṃ chāndogye vihitaṃ, tathā vṛddhikriyāyogājjīvo brahmeti jñānamiti netyāha-nāpīti / yathā patnyavekṣitamājyaṃ bhavati iti upāṃśuyājādyaṅgasyājyasya saṃskārakamavekṣaṇaṃ vihitaṃ tathā karmaṇi kartṛtvenāṅgasyātmanaḥ saṃskārārthaṃ brahmajñānaṃ netyāha-nāpyājyeti / pratijñācatuṣṭaye hetumāha-saṃpadādīti / upakramādiliṅgairbrahmātmaikatvavastuni pramitiheturyaḥ samānādhikaraṇavākyānāṃ padaniṣṭhaḥ samanvayastātparyaṃ niścitaṃ tatpīḍyeta / kiṃ ca ekatvajñānādājñānikahṛdayasyāntaḥkaraṇasya yo rāgādigranthiścinmayastādātmyarūpāhaṅkāragranthirvā naśyatītyajñānanivṛttiphalavākyabādhaḥ syāt, sampadādijñānasyāpramatvenājñānānivartakatvāt / kiñca jīvasya brahmatvasaṃpadā kathaṃ tadbhāvaḥ / pūrvarūpe sthite naṣṭe vānyasyānyātmatāyogāt / tasmānna saṃpadādirūpamityarthaḥ / saṃpadādirūpatvābhāve phalitamāha-ata iti / pramātvānna kṛtisādhyā kiṃ tarhi nityaiva / na pramāṇasādhyetyarthaḥ / uktarītyā siddhabrahmarūpamokṣasya kāryasādhyatvaṃ tajjñānasya niyogaviṣayatvaṃ ca kalpayitumaśakyaṃ kṛtyasādhyatvādityāha-evaṃbhūtasyeti / nanu brahma kāryāṅgaṃ, kārakatvāt patnyavekṣaṇakarmakārakājyavaditi cet, kiṃ jñāne brahmaṇaḥ karmakārakatvaṃ utopāsanāyām / nādya ityāha-na ceti / śābdajñānaṃ vidikriyāśabdārthaḥ-viditaṃ kāryaṃ aviditaṃ kāraṇaṃ tasmādadhi anyadityarthaḥ / yenātmanā idaṃ sarvaṃ dṛśyaṃ loko jānāti taṃ kena karaṇena jānīyāt / tasmādaviṣaya ātmetyarthaḥ / na dvitīya ityāha-tatheti / 'yanmanasā na manute'iti śrutyā loko manasā yadbrahma na jānātītyaviṣayatvamuktvā tadevāvedyaṃ brahma tvaṃ viddhi / tattūpādhiviśiṣṭaṃ devatādikamityupāsate janā nedaṃ brahmetyarthaḥ / brahmaṇaḥ śābdabodhāviṣayatve pratijñāhāniriti śaṅkate-aviṣayatva iti / vedāntajanyavṛttikṛtāvidyānivṛttiphalaśālitayā śāstrapramāṇakatvaṃ vṛttiviṣayatve 'pi svaprakāśabrahmaṇo vṛttyabhivyaktasphuraṇāviṣayatvādaprameyatvamiti pariharati-neti / paratvāt phalatvādityarthaḥ / nivṛttirūpabrahmatātparyāditi vārthaḥ / uktaṃ vivṛṇoti-nahīti / cidviṣayatvamidantvam / aviṣayatā anidantayā / adṛśyatve śrutimāha-tathāceti / yasya brahmāmataṃ caitanyaviṣaya iti niścayastena samyagavagatam / yasya tvajñasya brahma caitanyaviṣaya iti mataṃ sa na veda / uktameva dārḍhyārthamanuvadati-avijñātamiti / aviṣayatayā brahma vijānatāmavijñātamadṛśyamiti pakṣaḥ / ajñānāṃ tu brahma vijñātaṃ dṛśyamiti pakṣa ityarthaḥ / dṛṣṭerdraṣṭāraṃ cākṣuṣamanovṛtteḥ sākṣiṇaṃ, anayā dṛśyayā dṛṣṭyā na paśyervijñāterbuddhivṛtterniścayarūpāyāḥ sākṣiṇaṃ tathā na viṣayīkuryādityāha-neti / nanvavidyādinivartakatvena śāstrasya prāmāṇye 'pi nivṛtterāgantukatvānmokṣasyanityatvaṃ syāditi netyāha-ata iti / tattvajñānādityarthaḥ / dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / utpattivikārāptisaṃskārarūpaṃ caturvidhameva kriyāphalaṃ tadbhinnatvānmokṣasya nopāsanāsādhyatvamityāha-yasya tu ityādinātasmājjñānamekaṃ muktvā ityantena / tathā utpādyatvavat vikāryatve cāpekṣata iti yuktamityanvayaḥ / dūṣayati-tayoriti / sthitasyāvasthāntaraṃ vikāraḥ / nanvanityatvanirāsāya kriyayā sthitasyaiva brahmaṇo grāmavadāptirastu, netyāha-naceti / brahma jīvābhinnaṃ na vā / ubhayathāpyāptatvānna kriyāpekṣetyāha-svātmetyādinā / yathā vrīhīṇāṃ saṃskāryatvena prokṣaṇāpekṣā tathā mokṣasya netyāha-nāpītyādinā / guṇādhānaṃ vrīhīṣu prokṣaṇādinā, kṣālanādinā vastrādau malāpanayaḥ / śaṅkate-svātmadharma iti / brahmātmasvarūpa eva mokṣo 'nādyavidyāmalākṛta upāsanayā male naṣṭe 'bhivyajyata ityatra dṛṣṭāntaḥ-yatheti / saṃskāro malanāśaḥ / kiyātmani malaḥ satyaḥ kalpito vā / dvitīye jñānādeva tannāśo na kriyayā / ādye kriyā kimātmaniṣṭā anyaniṣṭā vā / nādya ityāha-na, kriyeti / anupapattiṃ sphuṭayati-yaditi / kriyā hi svāśraye saṃyogādivikāramakurvatī na jāyata ityarthaḥ / tacca vākyabādhanam / na dvitīya ityāha-anyeti / aviṣayatvāt / kriyāśrayadravyāsaṃyogitvāditi yāvat / darpaṇaṃ tu sāvayavaṃ kriyāśrayeṣṭakācūrṇādidravyasaṃyogitvātsaṃskriyata iti bhāvaḥ / anyakriyayānyo na saṃskriyata ityatra vyabhicāraṃ śaṅkate-nanviti / ātmano mūlāvidyāpratibimbitatvena gṛhītasya naro 'hamiti bhrāntyā dehatādātmyamāpannasya kriyāśrayatvabhrāntyā saṃskāryatvabhramānna vyabhicāra ityāha-neti / kaściditi / aniścitabrahmasvarūpa ityarthaḥ / yatrātmani viṣaye ārogyabuddhirutpadyate tasya dehasaṃhatasyaivārogyaphalamityanvayaḥ / nanu dehābhinnasya kathaṃ saṃskāraḥ, tasyāmuṣmikaphalabhoktṛtvāyogādityata āha-teneti / dehasaṃhatenaivāntaḥkaraṇapratibimbātmanā kartāhamiti bhāsamānena pratyayāḥ kāmādayo manastādātmyādasya santīti pratyayinā kriyāphalaṃ bhujyata ityarthaḥ / manoviśiṣṭasyāmuṣmikabhoktuḥ saṃskāro yukta iti bhāvaḥ / viśiṣṭasya bhoktṛtvaṃ na kevalasya sākṣiṇa ityatra mānamāha-tayoriti / pramātṛsākṣiṇormadhye sattvasaṃsargamātreṇa kalpitakartṛtvādimān pramātā pippalaṃ karmaphalaṃ bhuṅkte, sa eva śodhitatvenānyaḥ sākṣitayā prakāśata ityarthaḥ / ātmā dehaḥ / dehādiyuktaṃ pramātrātmānamityarthaḥ / evaṃ sopādhikasya ciddhātormithyāsaṃskāryatvamuktvā nirupādhikasyāsaṃskāryatve mānamāha-eka iti / sarvabhūteṣvadvitīya eko devaḥ svaprakāśaḥ / tathāpi māyāvṛtatvānna prakāśata ityāha-gūḍha iti / nanu jīvenāsaṃbandhādbhinnatvādvā devasyābhānaṃ na tu māyāgūhanāditi, netyāha-sarvavyāpī sarvabhūtāntarātmeti / devasya vibhutvātsarvaprāṇipratyaktvāccāvaraṇādevābhānamityarthaḥ / pratyaktve kartṛtvaṃ syāditi cenna, karmādhyakṣaḥ / kriyāsākṣītyarthaḥ / tarhi sākṣyamastīti dvaitāpattiḥ / na sarvabhūtānāmadhiṣṭhānaṃ bhūtvā sākṣī bhavati / sākṣyamadhiṣṭhāne sākṣiṇi kalpitamiti bhāvaḥ / sākṣiśabdārthamāha-cetā kevala iti / boddhṛtve sati akartā sākṣīti lokaprasiddham / cakāro doṣā bhāvasamuccayārthaḥ / nirguṇatvānnirdeṣatvācca guṇo doṣanāśo vā saṃskāro notyarthaḥ / 'saḥ'ityupakramācchrukrādiśabdāḥ puṃstvena vācyāḥ / sa eva ātmā pari sarvamagāt vyāptaḥ, śukro dīptimān, akāyo liṅgaśūnyaḥ, avraṇo 'kṣataḥ, asrāviraḥ śirāvidhuraḥ anaśvara iti vā / ābhyāṃ padābhyāṃ sthūladehaśūnyatvamuktam / śuddho rāgādimalaśūnyāḥ / apāpaviddhaḥ puṇyapāpābhyāmasaṃspṛṣṭa ityarthaḥ / ata iti / utpattyāptivikārasaṃskārebhyo 'nyatpañcamaṃ kriyāphalaṃ nāsti, yanmokṣasya kriyāsādhyatve dvāraṃ bhavedityarthaḥ / nanu mokṣasyāsādhyatve śāstrārambho vṛthā / na / jñānārthatvādityāha-tasmāditi / dvārābhāvādityarthaḥ / vyāghātaṃ śaṅkate-nanviti / tathā ca mokṣe kriyānupraveśo nāstīti vyāhṛtamiti bhāvaḥ / mānasamapi jñānaṃ-na vidhiyogyā kriyā, vastutannatvāt,

kṛtyasādhyatvāccetyāha-neti / vailakṣaṇyaṃ prapañcayati-kriyā hīti / yatra viṣaye tadanapekṣayaiva yā codyate tatra sā hi kriyeti yojanā / viṣayavastvanapekṣā, kṛtisādhyā ca kriyetyatra dṛṣṭāntamāha-yatheti / gṛhītamadhvaryuṇeti śeṣaḥ / vaṣaṭkariṣyanhotā, sandhyāṃ devatāmiti caivamādhivākyeṣu yathā yādṛśī dhyānakriyā vastvānapekṣā, puntantrā ca codyate tādṛśī kriyetyarthaḥ / dhyānamapi mānasatvājjñānavanna kriyetyatra āha-dhyānamityādinā / tathāpi kriyaiveti śeṣaḥ / kṛtyasādhyatvamupādhiriti bhāvaḥ / dhyānakriyamuktvā tato vailakṣaṇyaṃ jñānasya sphuṭayati-jñānaṃ tviti / ataḥ pramātvānna codanātantraṃ na vidherviṣayaḥ / puruṣaḥ kṛtidvārā tantraṃ heturyasya tatpuruṣatantraṃ, tasmādvastvavyabhicārādapuntantratvācca dhyānājjñānasya mahānbheda ityarthaḥ / bhedameva dṛṣṭāntāntareṇāha-yathā ceti / abhedasattve 'pi vidhito dhyānaṃ kartuṃ śakyaṃ, na jñānamityarthaḥ / nanu pratyakṣajñānasya viṣayajanyatayā tattantratve 'pi śābdabodhasya tadabhāvādvidheyakriyātvamiti netyāha-evaṃ sarveti / śabdānumānādyartheṣvapi jñānamavidheyakriyātvena jñātavyam / tatrāpi mānādeva jñānasya prāptervidhyayogādityarthaḥ / tatraivaṃ sati / loke jñānasyāvidheyatve satītyarthaḥ / yathābhūtatvamabādhitatvam / nanu 'ātmānaṃ paśyeta' 'brahma tvaṃ viddhi' 'ātmā draṣṭavyaḥ'iti vijñāne liṅloṭtavyapratyayā vidhāyatāḥ śrūyante, ato jñānaṃ vidheyamityata āha-tadviṣaya iti / tasmin jñānarūpaviṣaye vidhayaḥ puruṣaṃ pravartayitumaśaktā bhavanti / aniyojyaṃ kṛtyasādhyaṃ niyojyaśūnyaṃ vā jñānaṃ tadviṣayakatvādityarthaḥ / mamāyaṃ niyoga iti boddhā niyojyo viṣayaśca vidhernāstīti bhāvaḥ / tarhi jñeyaṃ brahma vidhīyatāṃ, netyāha-aheyeti / vastusvarūpo viṣayastattvāt / brahmaṇo niratiśayasyādhyatvānna vidheyatvamityarthaḥ / udāsīnavastuviṣayakatvācca jñānaṃ na vidheyaṃ, pravṛtyādiphalābhāvādityarthaḥ / vidhipadānāṃ gatiṃ pṛcchati--kimarthānīti / vidhicchāyāni prasiddhayāgādividhitulyānītyarthaḥ / vidhipratyayairātmajñānaṃ paramapuruṣārthasādhanamiti stūyate / stutyā ātyantikeṣṭahetutvabhrāntyā yā viṣayeṣu pravṛttirātmaśravaṇādipratibandhikā tannivṛttiphalāni vidhipadānītyāha--svābhāviketi / vivṛṇoti--yo hītyādinā / tatraviṣayeṣu / saṃghātasya yā pravṛttiḥ tadgocarācchabdāderityarthaḥ / srotaścittavṛttipravāhaḥ / pravṛttayanti jñānasādhanaśravaṇādāviti śeṣaḥ / śravaṇasvarūpamāha--tasyeti / anveṣaṇaṃ jñānam / yadidaṃ jagattatsarvamātmaivetyanātmabodhenātmā bodhyate / advitīyādṛśyātmabodhe vidhistapasvī dvaitavanopajīvanaḥ kva stāsyatīti bhāvaḥ / ātmajñāninaḥ kartavyābhāve mānamāha--tathā ceti / ayaṃ svayaṃ paramānandaḥ paramātmāhamasmi iti yadi kaścitpuruṣa ātmānaṃ jānīyāttadā kiṃ phalamicchan, kasya vā bhoktuḥ pritaye, śarīraṃ tapyamānamanusaṃjvaret tapyeta / bhaktṛbhogyadvaitābhāvātkṛtakṛtya ātmavidityabhiprāyaḥ / jñānadaurlabhyārthaścecchabdaḥ / etadguhyatamaṃ tattvam / vṛttikāramatanirāsamupasaṃharati--tasmāditi / prābhākaroktamupanyasyat i--yadapi keciditi / kartātmā lokasiddhatvānna vedāntārthaḥ / tadanyadbrahma nāstyeva, vedasya kāryaparatvena manābhavādityarthaḥ / mānābhāve 'siddha ityāha--tanneti / ajñātasya phalasvarūpasyātmana upaniṣadekavedyasyākāryaśeṣatvāt kṛtsnavedasya kāryaparatvamaprasiddham / na ca pravṛttinivṛttiliṅgābhyāṃ śrotustadhetuṃ kāryabodhamanumāya vaktṛvākyasya kāryaparatvaṃ niścitya vākyasthapadānāṃ kāryānvite śaktigrahānna siddhasyāpadārthasya vākyārthatvamiti vācyam, putraste jāta iti vākyaśrotuḥ piturharṣaliṅgeneṣṭaṃ putrajanmānumāya putrādipadānāṃ siddhe saṃgatigrahāt, kāryānvitāpekṣayānvitārthe śaktirityaṅgīkāre lāghavāt, siddhasyāpi vākyārthatvādityalam / kiñca brahmaṇo nāstītvādeva kṛtsnavedasya kāryaparatvaṃ uta vedānteṣu tasyābhānāt, atha vā kāryaśeṣatvāt, kiṃ vā lokasiddhatvādāhosvit mānāntaravirodhāt / tatrādyaṃ pakṣatrayaṃ nirācaṣṭe--yo 'sāviti / ananyaśeṣatvārthaṃ 'asaṃsārī'ityādi viśeṣaṇam / nāstītvābhāve hetuṃ vedāntamānasiddhatvamuktvā hetvantaramātmatvamāha--sa eṣa iti / itiridamarthe / idaṃ na idaṃ na iti sarvadṛśyaniṣedhena ya ātmā upadiṣṭaḥ sa eṣa ityarthaḥ / caturthaṃ śaṅkate--nanvātmāhamiti / ātmano 'haṅkārādisākṣitvenāhandhīviṣayatvasya nirastatvānna lokasiddhatetyāha--neti / yaṃ tīrthakārā api na jānanti tasyālaikikatvaṃ kimu vācyamityāha--nahīti / samastāratamyavarjitaḥ / tattanmate ātmānadhigatidyotakāni viśeṣaṇāni / pañcamaṃ nirasyati--ata iti / kenacidvādinā pramāṇena yuktyā vetyarthaḥ / agamyātvānna mānāntaravirodha iti bhāvaḥ / sākṣīkarmāṅgaṃ cotanatvāt, kartṛvaditi, tatrāha--vidhīti / ajñātasākṣiṇo 'nupayogājjñātasya vyāghātakatvānna karmaśeṣatvamityarthaḥ / sākṣiṇaḥ sarvaśeṣitvādaheyānudeyatvācca na karmaśeṣatvamityāha--ātmatvāditi / anityatvenātmano heyatvamāśaṅkyāha--sarvaṃ hīti / pariṇāmitvena heyatāṃ nirācaṣṭe--vikrīyeti / upādeyatvaṃ nirācaṣṭe---ata eveti / nirvikāritvādityarthaḥ / upādeyatvaṃ hi sādhyasya na tvātmanaḥ / nityasiddhatvādityarthaḥ / paraprāptyarthaṃ ātmā heyā ityata āha-tasmāt, puruṣānna paraṃ kiñciditi / kāṣṭhā sarvasyāvadhiḥ / evamātmano 'nanyaśeṣatvāt, abādhyatvāt, apūrvatvāt, vedānteṣu sphuṭabhānācca / vedāntaikavedyatvamuktam / tatra śrutimāha--taṃ tveti / taṃ sakāraṇasūtrasyādhiṣṭhānaṃ puruṣaṃ pūrṇaṃ he śākalya, tvā tvāṃ pṛcchāmītyarthaḥ / ata iti / uktaliṅgaiḥ śrutyā ca vedāntānāmātmavastuparatvaniścayādityarthaḥ / pūrvoktamanuvadati--yadapīti / vedasya nairarthakye śaṅkite tasyārthavattāparamidaṃ bhāṣyam--dṛṣṭo hīti / tatra 'phalavadarthāvabodhanam'iti vaktavye dharmavicāraprakramāt 'karmāvabodhanaṃ'ityuktaṃ naitāvatā vedāntānāṃ brahmaparatvanirāsaḥ / ata eva 'anupalabdher'the tatpramāṇam'iti sūtrakāro dharmasya phalavadajñātatvenaiva vedārthatāṃ darśayati taccāvaśiṣṭaṃ brahmaṇa iti na vṛddhavākyairvirodha ityāha-taddharmeti / niṣedhaśāstrasyāpi nivṛttikāryaparatvamasti, tatsūtrabhāṣyavākyajātaṃ karmakāṇḍasya kāryaparatvābhiprāyamityarthaḥ / vastutastu liṅarthe karmakāṇḍasya tātparyaṃ, liṅarthaśca, loke pravartakajñānagocaratvena kḷptaṃ yāgādikriyāgatamiṣṭasādhanatvameva na kriyāto 'tiriktaṃ kāryaṃ tasya kūrmalomavadaprasiddhatvāditi tasyāpi parābhimatakāryavilakṣaṇe siddhe prāmāṇyaṃ kimuda jñānakāṇḍasyeti mantavyam / kiṃ ca vedāntāḥ siddhavastuparāḥ,phalavadbhūtaśabdatvāt, dadhyādi śabdavadityāha--api ceti / kimakrīyārthakaśabdānāmānarthakyamabhidheyābhāvaḥ,

phalābhāvo vā / ādya āha--āmnāyasyeti / iti nyāyena etadabhidheyarāhityaṃ niyamenāṅgīkurvatāṃ 'somena yajeta' 'dadhnā juhoti'ityādi vākyeṣu dadhisomādiśabdānāmarthaśūnyatvaṃ syādityarthaḥ / nanu kenoktamabhidheyarāhityamityāśaṅkyāha--pravṛttīti / kāryātirekeṇa bhavyārthatvena kāryaśeṣatvena dadhyādiśabdo bhūtaṃ vakti cet, tarhi satyādiśadabdaḥ kūṭasthaṃ na vaktītyatra ko hetuḥ, kiṃ kūṭasthasyākriyatvādutākriyāśeṣatvādveti praśnaḥ / nanu dadhyādeḥ kāryānvayitvena kāryatvādupadeśaḥ, na kūṭasthasyākāryatvādityādyamāśaṅkya nirasyati--nahīti / dadhyādeḥ kāryatve kāryaśeṣatvahāniḥ / ato bhūtasya kāryādbhinnasya dadhyādeḥ śabdārthatvaṃ labdhamiti bhāvaḥ / dvitīyaṃśaṅkate--akriyātve 'pīti / kāryaśeṣaparaḥ kūṭasthasya tvakāryaśeṣatvānnopadeśava iti bhāvaḥ / bhūtasya kāryaśeṣatvaṃ śabdārthatvāya phalāya vā, nādya ityāha--naiṣa doṣa iti / dadhyādeḥ kāryaśeṣatve satyapi śabdena vastumātramevopadiṣṭaṃ na kāryānvayī śabdārthaḥ / anvitārthamātre śabdānāṃ śaktirityarthaḥ / dvitīyamaṅgīkaroti--kriyārthatvaṃ tviti / tasya bhūtaviśeṣasya dadhyādeḥ kriyāśeṣatvaṃ phalamuddiśyāṅgīkriyata ityarthaḥ / natu brahmaṇa iti tuśabdārthaḥ / nanu bhūtasya kāryaśeṣatvāṅgīkāre svātantryeṇa kathaṃ śabdārthateti, tatrāha--na ceti / phalārthaṃ śeṣatvāṅgīkāramātreṇa śabdārthatvabhaṅge nāsti śeṣatvasya śabdārthatāyāmapraveśādityarthaḥ / ānarthakyaṃ phalābhāva iti pakṣaṃ śaṅkate--yaditi / yadyapi dadhyādi svato niṣphalamapi kriyādvārā saphalatvādupadiṣṭaṃ tathāpi kūṭasthabrahmavādinaḥ kriyādvārābhāvāt tena dṛṣṭāntena ki phalaṃ syādityarthaḥ / bhūtasya sāphalye kriyaiva dvāramiti na niyamaḥ, rajjvāḥjñānamātreṇa sāphalyadarśanādityāha--ucyata iti / tathaiva / dadhyādivadevetyarthaḥ / dadhyādeḥ kriyādvārā sāphalyaṃ brahmaṇastu svata iti viśeṣe satyapi vedāntānāṃ saphalabhūtārthakatvamātreṇa dadhyādyupadeśasāmyamityanavadyam / idāniṃ vedāntānāṃ niṣedhavākyavatsiddhārthaparatvamityāha--api ceti / nañaḥ prakṛtyarthena saṃbandhāt hananābhāvo nañarthaḥ, iṣṭasādhanatvaṃ tadipratyayārthaḥ, iṣṭaścātra narakaduḥkhābhāvaḥ, tatparipālako hananābhāvā iti niṣedhavākyārthaḥ / hananābhāvo duḥkhābhāvaheturityuktāvarthāddhananasya duḥkhasādhanatvadhiyā puruṣo nivartate / nātra niyogaḥ kaściditi, tasya kriyātatsādhanadadhyādiviṣayatvāt / na ca hananābhāvarūpā nañvācyā nivṛttiḥ kriyā, abhāvatvāt / nāpi kriyāsādhanam / abhāvasya bhāvārthāhetutvādbhāvārthāsattvāccetyarthaḥ / ato niṣedhaśāstrasya siddhārthe prāmāṇyamiti bhāvaḥ / vipakṣe daṇḍamāha--akriyeti / nanu svabhāvato rāgataḥ prāptena hantyarthenānurāgeṇa nañsaṃbandhena hetunā hananavirodhinī saṃkalpakrīyā bodhyate, sā ca nañartharūpā tatraprāptatvādvidhīyate, ahananaṃ kuryāditi / tathā ca kāryārthakamidaṃ vākyamityāśaṅkya niṣedhati-na ceti / audāsīnyaṃ puruṣasya svarūpaṃ tacca hananakriyānivṛttyupalakṣitaṃ nivṛttyaudāsīnyaṃ hananābhāva iti yāvat / tadvyatirekeṇa nañaḥ kriyārthatvaṃ kalpayituṃ na ca śakyamiti yojanā / mukhyārthasyābhāvasya nañarthatvasaṃbhave tadvirodhikriyālakṣaṇāyā anyāyyatvāt niṣedhavākyasyāpi kāryārthakatve vidhiniṣekabhedaviplavāpatteśceti bhāvaḥ / nanu tadabhāvavattadanyatadviruddhayorapi nañaḥ śaktiḥ kiṃ na syāt, abrāhmaṇaḥ adharma iti prayogadarśanāditi cenna, anekārthatvasyānyāyyatvādityāha-nañaśceti / gavādiśabdānāṃ tu agatyā nānārthakatvaṃ, svargeṣuvāgvajrādīnāṃ śakyapaśusaṃbandhābhāvena lakṣaṇānavatārāt / anyaviruddhayostu lakṣyatvaṃ yuktam, śakyasaṃbandhāt / brāhmaṇādanyasmin kṣatriyādau, dharmaviruddhe vā pāpe brahmaṇādyabhāvasya nañśakyasya saṃbandhāt / prakṛte ca ākhyātayogānnañ prasajyapratiṣedhaka eva na paryudāsalakṣakaḥ iti mantavyam / yadvā nañaḥ prakṛtyā na saṃbandhaḥ prakṛteḥ pratyayārtho 'saparjanatvāt, pradhānasaṃbandhāccāpradhānānāṃ kintu prakṛtyarthaniṣṭhena pratyayārtheneṣṭasādhanatvena saṃbandho nañaḥ, iṣṭaṃ ca svāpekṣayā balavadaniṣṭānanubandhi yattadeva na tātkālikasukhamātraṃ, viṣasaṃyuktānnabhogasyāpi iṣṭatvāpatteḥ / tathā ca na 'hantavyaḥ'hananaṃ balavadaniṣṭāsādhanatve sati iṣṭasādhanaṃ na bhavatītyarthaḥ / atra ca 'hantavyaḥ'iti hanane viśiṣṭeṣṭasādhanatvaṃ bhrāntiprāptamanūdya netyabhāvabodhane balavadaniṣṭasādhanaṃ hananamiti buddhirbhavati, hanane tātkālikeṣṭasādhanatvarūpaviśeṣyasatvena viśiṣṭābhāvābuddherviśeṣaṇābhāvaparyavasānāt / viśeṣaṇaṃ balavadaniṣṭāsādhanatvamiti tadabhāvo balavadaniṣṭasādhanatvaṃ nañarthaṃ iti paryavasannam / tadbuddhiraudāsīnyaparipāliketyāha-abhāveti /

co 'pyarthaḥ pakṣāntaradyotī / prakṛtyarthābhāvabuddhivatpratyayārthābhāvabuddhirapītyarthaḥ / buddheḥ kṣaṇikatvāttadabhāve satyaudāsīnyātpracyutirūpā hananādau pravṛttiḥ syāditi, atrāha-sā ceti / yathāgnirindanaṃ dagdhvā śyāmyati evaṃ sā nañarthābhāvabuddhiḥ hananādāviṣṭasādhanatvabhrāntimūlaṃ rāgendhanaṃ dagdhvaiva śāmyatītyakṣarārthaḥ / rāganāśe kṛte pracyutiriti bhāvaḥ / yadvā rāgataḥ prāptā sā kriyā rāganāśe svayameva śāmyatītyarthaḥ / parapakṣe tu hananavirodhikriyā kāryetyukte 'pi hananasyeṣṭasādhanatvabhrāntyanirāsāt pracyutirdurvārā / tasmāttadabhāva eva nañartha ityupasaṃharati--tasmāditi / bhāvārthābhāvena tadviṣayakakṛtyabhāvāt kāryābhāvastacchabdārthaḥ / yadvetyuktapakṣe nivṛttyupalakṣitamaudāsīnyaṃ yasmādviśiṣṭābhāvāyattameveti vyākhyeyam / svataḥsiddhasyaudāsīnyasya nañarthasādhyatvopapādanārthaṃ nivṛttyupalakṣitatvamiti dhyeyam / 'tasya baṭorvratam'ityanuṣṭheyakriyāvācivrataśabdena kāryamupakramya 'nekṣetodyantamādityam'iti prajāpativratamuktam / ata upakramabalāttatra naña īkṣaṇavirodhisaṃkalpakriyālakṣaṇāṅgīkṛtā / evamagaurasurā adharma ityādau nāmadhātvarthayuktasya nañaḥ pratiṣedhavācitvāyogāt anyaviruddhalakṣakatvam / etebhyaḥ prajāpativratādibhyo 'nyatrābhāvameva nañarthaṃ manyāmaha ityarthaḥ / duḥkhābhāvaphalake nañarthe siddhe niṣedhaśāstramānatvavadvedāntānāṃ brahmaṇi mānatvamiti bhāvaḥ / tarhyakriyārthānāmānarthakyamiti sūtraṃ kiṃviṣayamiti, tatrāha-tasmāditi / vedāntānāṃ svārthe phalavatvādvyarthakathāviṣayaṃ tadityarthaḥ / yadapītyādi spaṣṭārtham / śravaṇajñānamātrātsaṃsārānivṛttāvapi sākṣātkārājjīvata eva muktirdurapahnayeti sadṛṣṭāntamāha-atrocyata ityādinā / brahmāhamiti sākṣītkāravirodhādityarthaḥ / tattvavido jīvanmuktau mānamāha-taduktaṃ śrutyeti / jīvato 'śarīratvaṃ viruddhamiti śaṅkate-śarīra iti / ātmano dehasaṃbandhasya bhrāntiprayuktatvāttatvadhiyā tannāśarūpamaśarīratvaṃ jīvato yuktamityāha-netyādinā / asaṅgātmarūpaṃ tvaśarīratvaṃ tatvadhiyā jīvato vyajyata ityāha-nityamiti / dehātmanoḥ saṃbandhaḥ satya iti śaṅkate-tatkṛteti / tannāśārthaṃ kāryāpekṣeti bhāvaḥ / ātmanaḥ śarīrasaṃbandhe jāte dharmādharmotpattiḥ, tasyāṃ satyāṃ saṃbandhajanmetyanyonyāśrayādekasyāsiddhyā dvitīyasyāpyasiddhiḥ syāditi pariharati-netyādinā / nanvetaddehajanyadharmādharmakarmaṇa etadehasaṃbandhahetutve syādanyonyāśrayaḥ / pūrvadehakarmaṇa etaddehasaṃbandhotpattiḥ, pūrvadehaśca tatpūrvadehakṛtakarmaṇa iti bījāṅkuravadanāditvānnāyaṃ doṣa ityata āha-andheti / aprāmāṇikītyarthaḥ / na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate tadvadātmano dehasaṃbandhaḥ pūrvakarmakṛtaḥ pratyakṣaḥ / nāpyasti kaścidāgamaḥ / pratyuta 'asaṅgo hi'ityādiśrutiḥ sarvakartṛtvaṃ vārayatīti bhāvaḥ / tatra yuktimāha-kriyeti / kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ / svato niṣkriyasyāpi kārakasaṃnidhinā kartṛtvamiti śaṅkāṃ dṛṣṭāntavaiṣamyeṇa nirasyati-neti / rājādīnāṃ svakrītabhṛtya kartṛtvaṃ yuktaṃ nātmana ityarthaḥ / dehakarmaṇoravidyābhūmau bījāṅkuravadāvartamānayorātmanā saṃbandho bhrāntikṛta evetyāha-mithyeti / nanu 'yajeta'iti vidhyanupapasyātmanaḥ kartṛtvameṣṭavyamiti, tatrāha-eteneti / bhrāntikṛtena dehādisaṃbandhena yāgādikartṛtvamābrahmabodhādvyākhyātamityarthaḥ / atrāhuḥ / prābhākarā ityarthaḥ / bhrāntyabhāvāddehasaṃbandādikaṃ satyamiti bhāvaḥ / bhedajñānābhāvānna gauṇa ityāha-neti / prasiddho jñāto vastunorbhedo yena tasya gauṇamukhyajñānāśrayatva prasiddherityarthaḥ / yasya tasya puṃso gauṇau bhavatā ityanvayaḥ / śauryādiguṇaviṣayāvityarthaḥ / tasya tviti / bhedajñānaśūnyasya puṃsa ityarthaḥ /

śabdapratyayāviti / śabdaḥ śābdabodhaścetyarthaḥ / saṃśayamūlau tāvudāharati-yathā mandeti / yadā saṃśayamūlayorna gauṇatvaṃ tadā bhrāntimūlayoḥ kiṃ vācyamityāha-yathā veti / akasmāditi / atarkitādṛṣṭādināṃ saṃskārodbodhe satītyarthaḥ / nirupacāreṇa guṇajñānaṃ vinetyarthaḥ / dehādivyatiriktātmavādināmiti / dehātmavādināṃ tu prametyabhimāna iti bhāvaḥ / jīvanmuktau pramāṇamāha-tathā ceti / tattatra jīvanmuktasya dehe / yathā dṛṣṭāntaḥ ahinirlvayanī sarpatvak vālmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartate, evamevedaṃ viduṣā tyaktābhimānaṃ śarīraṃ tiṣṭhati / atha tathā tvacā nirmuktasarpavadevāyaṃ dehastho 'śarīraḥ viduṣo dehe sarpasya tvacīvābhimānābhāvādaśarīratvādamṛtaḥ prāṇitīti prāṇo jīvannapi brahmaiva, kiṃ tadbrahma tejaḥ svayañjyotirānanda evetyarthaḥ / vastuto 'cakṣurapi bādhitacakṣurādyanivṛtyā sacakṣurivetyādi yojyam / ityanavadyamiti / brahmātmajñānānmuktilābhātsiddhaṃ vedāntānāṃ prāmāṇyaṃ, hitaśāsanācchāstratvaṃ ca nirdeṣatayā sthitamityarthaḥ / brahmajñānamuddiśya śravaṇavanmanananididhyāsanayorapyavāntaravākyabhedena vidhyaṅgīkārānna brahmaṇo vidhiśeṣatvaṃ uddeśyajñānalabhyatayā prādhānyādityāha-neti / śravaṇaṃ jñānakaraṇavedāntagocaratvātpradhānaṃ, manananididhyāsanayoḥ prameyagocaratvāttadaṅgatvaṃ, niyamādṛṣṭasya jñāna upayogaḥ sarvāpekṣānyāyāditi mantavyam / tarhi jñāne vidhiḥ kimiti tyaktaḥ, tatrāha-yadi hīti /

yadi jñāne vidhimaṅgīkṛtya vedānatairavagataṃ brahma vidheyajñāne karmakārakatvena viniyujyeta tadā vidhiśeṣatvaṃ syāt / na tvavagatasya viniyuktatvamasti, prāptāvagatyā phalalābhe vidhyayogādityarthaḥ / tasmāt--vidhyasaṃbhavāt / ataḥ-śeṣatvāsaṃbhavāt / satyādivākyairlabdhajñānenājñānanivṛttirūpaphalalābhe satītyarthaḥ / sūtraṃ yojayati-svatantramiti / evaṃ ca satīti / co 'vadhāraṇe / uktarītyā brahmaṇaḥ svātantrye satyeva bhagavato vyāsasya pṛthakśāstrakṛtiryuktā, dharmavilakṣaṇaprameyalābhāt / vedāntānāṃ kāryaparatve tu prameyābhedānna yuktetyarthaḥ / nanu mānasadharmavicārārthaṃ pṛthagārambha ityāśaṅkyāha-ārabhyamāṇaṃ ceti / atha bāhyasādhanadharmavicārānantaram / ato bāhyadharmasya śuddhidvārā mānasopāsanādharmahetutvātpariśiṣṭo mānasadharmo jijñāsya iti sūtraṃ syāditi / atra dṛṣṭāntamāha-atheti / tṛtīyādhyāye śrutyādibhiḥśeṣaśeṣitvanirṇayānantaraṃ śeṣiṇāśeṣasya prayogasaṃbhavāt kaḥ kratuśeṣaḥ ko vā puruṣaśeṣaḥ iti vijñāsyata ityarthaḥ / evamārabhyeta / natvārabdhaṃ, tasmādavāntaradharmārthamārambha ityayuktamiti bhāvaḥ / svamate sūtrānuguṇyamastītyaha-brahmeti / jaimininā brahma na vicāritamiti tajjijñāsyatvasūtraṇaṃ yuktamityarathaḥ / vedāntārthaścedadvaitaṃ tarhi dvaitasāpekṣavidhyādīnāṃ kā gatirityāśaṅkya jñānātprāgeva teṣāṃ prāmāṇyaṃ na paścādityāha-tasmāditi / jñānasya prameyapramātṛbādhakatvādityarthaḥ / brahma na kāryaśeṣaḥ, tadbodhātprāgeva sarvavyavahāra ityatra brahmavidāṃ gāthāmudāharati-apiceti / sadabādhitaṃ brahma pūrvamātmā viṣayānādatta iti sarvasākṣyahamityevaṃbodhe jāte sati putradehādeḥ sattābādhanāt māyāmātratvaniśyayāt putradārādibhirahamiti svīyaduḥkhasukhabhāvatvaguṇayogādgauṇātmābhimānasya naro 'haṃ kartā mūḍha iti mithyātmābhimānasya ca sarvavyavahārahetorasatve kāryaṃ vidhiniṣedhādivyavahāraḥ kathaṃ bhavet hetvabhāvānna kathañcidbhavedityarthaḥ / nanvahaṃ brahmeti bodho bādhitaḥ, ahamarthasya pramātuḥ brahmatvāyoghādityāśaṅkyā pramātṛtvasyājñānavilasitāntaḥkaraṇatādātmyakṛtatvānna bādha ityaha-anveṣṭavyeti / 'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ so 'nveṣṭavya'iti śruteḥ

jñātavyaparamātmavijñānātprāgevājñānācciddhātorātmānaḥ pramātṛtvaṃ pramātaiva jñātaḥ san pāpmarāgadveṣamaraṇavivarjitaḥ paramātmā syādityarthaḥ / pramātṛtvasya kalpitatve tadāśritānāṃ pramāṇānāṃ prāmāṇya kathamityata āha-deheti / dehātmatvapratyayaḥ kalpito bhramo 'pi vyavahārāṅgatayā mānatveneṣyate vaidikaiḥ, tadvallaukikamadhyakṣādikamātmabodhāvadhi vyavahārakāle bādhābhāvāt vyāvahārikaṃ prāmāṇyamiṣyatāṃ, vedāntānāṃ tu kālatrayābādhyabodhitvāt tatvāvedakaṃ prāmāṇyamiti tu śabdārthaḥ / ā'tmaniścayāt /

ātmaniśacayādityāṅmaryādāyām /
pramātṛtvasya kalpitatve 'pi viṣayābādhāt prāmāṇyamitibhāvaḥ //

rāmanāmnipare dhāmni kṛtsnāmnāyasamanvayaḥ /
kāryatātparyabādhena sādhitaḥ śuddhabuddhaye //4//

iti catusūtrī samāptā //

/blockquote

END BsCom_1,1.4.4

START BsCom_1,1.5.5

5 īkṣatyadhikaraṇam / sū. 5 - 11

evaṃ tāvadvedāntavākyānāṃ brahmātmāvagatiprayojanānāṃ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṃ, brahmaṇi paryavasānamuktam / brahma ca sarvajñaṃ sarvaśakti jagadutpattisthitināśakāraṇamityuktam / sāṃkhyādayastu pariniṣṭhitaṃ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti / sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṃ lilakṣayiṣitam / pradhānapuruṣasaṃyogā nityānumeyā iti sāṃkhyā manyante / kāṇādāstvetebhya eva vākyebhya īśvaraṃ nimittakāraṇamanumimate aṇūṃśca samavāyikāraṇam / evamanye 'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭante / tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṃ brahmāvagatiparatvadarśanāya vākyābhāsayuktābhāsavipratipattayaḥ pūrvapakṣīkṛtya nirākriyante / tatra sāṃkhyāḥ pradhānaṃ triguṇamacetanaṃ jagataḥ kāraṇamiti manyamānā āhuḥ- yāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṃ darśayantītyavocastāni pradhānakāraṇapakṣe 'pi yojayituṃ śakyante / sarvaśaktitvaṃ tāvatpradhānasyāpi svavikāraviṣayamupapadyate / evaṃ sarvajñatvamapyupapadyate / katham / yattu jñānaṃ manyase sa sattvadharmaḥ , 'sattvātsaṃjāyate jñānam' (gī. 14.17) iti smṛteḥ / tena ca sattvadharmeṇa jñānena kāryakāraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ / sattvasya hi niratiśayotkarṣe sarvajñatvaṃ prasiddham / na kevalasyākāryakāraṇasya puruṣopalabdhimātrasya sarvajñatvaṃ kiñcijjñatvaṃ vā kalpayituṃ śakyam / triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṃ sattvaṃ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate / vedāntavākyeṣvavaśyaṃ ca tvayāpi sarvajñaṃ brahmābhyupagacchatā sarvajñānāktimattvenaiva sarvajñatvamupagantavyam / nahi sarvaviṣayaṃ jñānaṃ kurvadeva brahma vartate / tathāhi- jñānasya nityatve jñānakriyāṃ prati svātantryaṃ brahmaṇo hīyeta / athānityaṃ taditi jñānakriyāyā uparametāpi brahma, tadā sarvajñānāktimattvenaiva sarvajñatvamāpatati / apica prāgutpatteḥ sarvakārakāśūnyaṃ brahmeṣyate tvayā / naca jñānasādhanānāṃ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā / apica pradhānasyanekātmakasya pariṇāmāsaṃbhavātkāraṇatvopapattirmṛdādivat, nāsaṃhatasyaikātmakasya brahmaṇa ityevaṃ prāptaṃ idaṃ sūtramārabhyate-

FN: kāryasaṃbandhaṃvināpi anumeyā iti / buddhau yaḥ pratibimbaḥ sa tādṛśabimbapūrvakaḥ pratibimbatvāt / darpaṇe mukhābhāsādityanumānam / vyākaraṇamīmāṃsānyāyāḥ padavākyapramāṇāni / vākyābhāseṣu yuktyābhāseṣu ca vipratipattiryeṣāṃ te / jñānakriyāṃprati jñādhātvarthaṃprati, svātantryaṃ kartṛtvam / ādipadena jñeyajñātrādisaṃgrahaḥ / pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati / brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /

īkṣater nāśabdam | BBs_1,1.5 |

na sāṃkhyaparikalpitamacetanaṃ pradhānaṃ jagataḥ kāraṇaṃ śakyaṃ vedānteṣvāśrayitum / aśabdaṃ hi tat / kathamaśabdatvaṃ, īkṣateḥ- īkṣitṛtvaśravaṇātkāraṇasya / katham / evaṃhi śrūyate- 'sadeva somyedamagra āsīdekamevādvitīyam' / (chāndo. 6.2.1) ityupakramya 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chāndo. 6.2.3) iti / tatredaṃśabdavācyaṃ nāmarūpavyākṛtaṃ jagatprāgutpatteḥ sadātmanāvadhārya tasyaiva prakṛtasya sacchabdavācyasyekṣaṇapūrvakaṃ tejaḥprabhṛteḥ sraṣṭṛtvaṃ darśayati / tathānyatra- 'ātmā vā idameka evāgra āsīt / nānyatkiñcana miṣat / sa īkṣata lokānnu sṛjā iti / sa imāṃlokānasṛjata' (aita. 1.1.1) itīkṣāpūrvikāmeva sṛṣṭimācaṣṭe / Dvacicca ṣoḍaṣakalaṃ puruṣaṃ prastutyāha- 'sa īkṣāñcakre / sa prāṇamasṛjata' (praśna. 6.3) iti / īkṣateriti ca dhātvarthanirdeśo 'bhipretaḥ, yajateritivat / na dhātunirdeśaḥ / tena 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ / tasmādetadbrahma nāma rūpamannaṃ na jāyate' (muṇḍa. 1.1.9) ityevamādīnyapi sarvajñeśvarakāraṇaparāṇi vākyānudāhartavyāni / yattūktaṃ sattvadharmeṇa jñānena sarvajñaṃ pradhānaṃ bhaviṣyatīti, tannopapadyate / nahi pradhānāvasthāyāṃ guṇasāmyātsattvadharmo jñānaṃ saṃbhavati /

nanūktaṃ sarvajñānaśaktimattvena sarvajñaṃ bhaviṣyatīti / tadapi nopapadyate / yadi guṇasāmye sati sattvavyapāśrayāṃ jñānāktimāśritya sarvajñaṃ pradhānamucyeta kāmaṃ rajastamovyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiñcijjñamucyeta / apica nāsākṣikā sattvavṛttirjānātinābhidhīyete / na cācetanasya pradhānasya sākṣitvamasti / tasmādanupapannaṃ pradhānasya sarvajñatvam / yogināṃ tu cetanatvātsattvotkarṣanimittaṃ sarvajñatvamupapannamityanudāharaṇam / atha punaḥ sākṣinimittamīkṣitṛtvaṃ kalpyeta, yathāgninimittamayaḥpiṇḍāderdagdhṛtvam / tathāsati yannimittamīkṣitṛtvaṃ pradhānasya tadeva sarvajñaṃ mukhyaṃ brahma jagataḥ kāraṇamiti yuktam / yatpunaruktaṃ brahmaṇo 'pi na mukhyaṃ sarvajñatvamupapadyate, nityajñānakriyatve jñānakriyāṃprati svātantryāsaṃbhavāditi /

atrocyate- idaṃ tāvadbhavānpraṣṭavyaḥ, kathaṃ nityajñānakriyatve sarvajñatvahāniriti / yasya hi sarvaviṣayāvabhāsanakṣamaṃ jñānaṃ nityamasti so 'sarvajña iti vipratiṣiddham / anityatve hi jñānasya kadācijjānāti kadācinnajānātītyasarvajñatvamapi syāt / nāsau jñānanityatve doṣo 'sti jñānanityatve jñānaviṣayaḥ svātantryavyapadeśo nopapadyata iti cenna, pratatauṣṇyaprakāśe 'pi savitari dahati prakāśayatīti svātantryavyapadeśadarśanāt /

nanu saviturdāhyaprakāśasaṃyoge sati dahati prakāśayatīti vyapadeśaḥ syāt, natu brahmaṇaḥ prāgutpatterjñānakarmasaṃyogo 'stīti viṣamo dṛṣṭāntaḥ /

na / asatyapi karmaṇi savitā prakāśata iti kartṛtvavyapadeśadarśanāt / evamasatyapi jñānakarmaṇi brahmaṇaḥ 'tadaikṣata' iti kartṛtvavyapadeśopapatterna vaiṣamyam / karmāpekṣāyāṃ tu brahmaṇīkṣitṛtvaśrutayaḥ sutarāmupapannāḥ / kiṃ punastatkarma, yatprāgutpatterīśvarajñānasya viṣayo bhavatīti / tattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ / yatprasādāddhi yogināmapyatītānāgataviṣayaṃ pratyakṣaṃ jñānamicchanti yogaśāstravidaḥ, kimu vaktavyaṃ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṃhṛtiviṣayaṃ nityajñānaṃ bhavatīti / yadapyuktaṃ prāgutpatterbrahmaṇaḥ śarīrādisaṃbandhamantareṇekṣitṛtvamanupapannamiti, na taccodyamavatarati, savitṛprakāśavadbrahmaṇo jñānasvarūpanityatve jñānasādhanāpekṣānupapatteḥ / apicāvidyādimataḥ saṃsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syānna jñānapratibandhakāraṇarahitasyeśvarasya / mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṃ ca darśayataḥ- 'na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate / parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca' (śvetā. 6.8) iti / 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ / sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam' (śvetā. 3.19) iti ca /

nanu nāsti tāvaj jñānapratibandhakāraṇavānīśvarādanyaḥ saṃsārī, 'nānyo 'stī draṣṭā nānyo 'to 'stī vijñātā' (bṛha. 3.7.23) iti śruteḥ / tatra kimidamucyate saṃsāriṇaḥ śarīrādyapekṣā jñānotpattirneśvarasyeti /

atrocyate - satyaṃ, neśvarādanyaḥ saṃsārī / tathāpi dehādisaṃghātopādhisaṃbandha ityata eva, ghaṭakarakagiriguhādyupādhisaṃbandha iva vyomnaḥ / tatkṛtaśca śabdapratyayavyavahāro lokasya dṛṣṭo ghaṭacchidraṃ karakādicchidramityādirākāśāvyatireke 'pi tatkṛtā cākāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā / tathehāpi dehādisaṃghātopādhisaṃbandhāvivekakṛteśvarasaṃsāribhedamithyābuddhiḥ /

dṛśyate cātmana eva sato dehādisaṃghāte 'nātmanyātmatvābhiniveśo mithyābuddhimātreṇa pūrveṇa /
sati caivaṃ saṃsāritve dehādyapekṣamīkṣitṛtvamupapannaṃ saṃsāriṇaḥ /
yadapyuktaṃ pradhānasyānekātmakatvānmṛdādivatkāraṇatvopapattirnāsaṃhatasya brahmaṇa iti, tatpradhānasyāśabdatvenaiva pratyuktam /
yathā tu tarkeṇāpi brahmaṇa eva kāraṇatvaṃ nirvoḍhuṃ śakyate na pradhānādīnāṃ tathā prapañcayiṣyati- 'na vilakṣaṇatvādasya'- (bra. 2.1.4) ityevamādinā // 5 //

blockquote

vṛttamanūdyākṣepalakṣaṇāmavāntarasaṃgatimāha-sāṃkhyādayastviti / bhavatu siddhe vedāntānāṃ samanvayaḥ tathāpi mānāntarāyoge brahmaṇi śaktigrahāyogāt, kūṭasthatvenāvikāritvena kāraṇatvāyogācca na samanvayaḥ / kintu sargādyaṃ kāryaṃ jaḍaprakṛtikaṃ, kāryatvāt, ghaṭavat ityanumānagamye triguṇe pradhāne samanvaya ityākṣipantītyarthaḥ / siddhaṃ mānāntaragamyamevetyāgrahaḥ śaktigrahārthaḥ / ata eva pradhānādavanumānopasthite śaktigrahasaṃbhavāt tatparatayā vākyāni yojayantītyuktam / kiṃ ca 'tejasā somyaśuṅgena sanmūlamanviccha'ityādyāḥ śrutayaḥ / śuṅgena liṅgena kāraṇasya svato 'nveṣaṇaṃ darśayanto mānāntarasiddhameva jagatkāraṇaṃ vadantītyāha-sarveṣviti / nanvatīndriyatvena prathānādervyāptigrahāyogātkathamanumānam, tatrāha-pradhānamiti / yatkāryaṃ tajjaḍaprakṛtikaṃ yathā ghaṭaḥ / yajjaḍaṃ taccetanasaṃyuktaṃ, yathā rathādiriti sāmānyatodṛṣṭānumānagamyāḥ pradhānapuruṣa saṃyogā ityarthaḥ / advitīyabrahmaṇaḥ kāraṇatvavirodhimatāntaramāha-kāṇādāstviti / sṛṣṭivākyebhya eva parārthānumānarūpebhyo yatkāryaṃ tadbuddhimatkartṛkamitīśvaraṃ kartāraṃ, paramāṇūṃśca yatkāryadravyaṃ tatsvanyūnaparimāṇadravyārabdamityanumimata ityarthaḥ / anye 'pi bauddhādayaḥ / 'asadvā idamagra āsīt ityādi vākyābhāsaḥ / yadvastu tacchūnyāvasānaṃ, yathā dīpa iti yuktyābhāsaḥ / evaṃ vādivipratipattimuktvā tannirāsāyottarasūtrasandarbhamamavatārayati--tatreti / vādivivāde satītyarthaḥ / vyākaraṇamīmāṃsānyāyanidhitvātpadavākyapramāṇajñatvam / yajjagatkāraṇaṃ taccetanamacetanaṃ veti

īkṣaṇasyamukhyatvagauṇatvābhyāṃ saṃśaye pūrvapakṣamāha--tatra sāṃkhyā iti / apiśabdāvayavakārārtho / 'sadeva'ityādi spaṣṭabrahmaliṅgavākyānāṃ pradhānaparatvanirāsena brahmaparatvokteḥ śrutyādisaṃgatayaḥ / pūrvapakṣe jīvasyapradhānaikyopāstiḥ, siddhāntebrahmaikyajñānamiti vivekaḥ / acetanasatvasyaiva sarvajñatvaṃ, na cetanasyetyāha-tena ca satvadharmeṇeti / na kevalasyeti / janyajñānasya satvadharmatvānnityopalabdherakāryatvāccinmātrasya na sarvajñānakartṛtvamityarthaḥ / nanu guṇānāṃ sāmyāvasthāyāṃ satvasyotkarṣābhāvātkathaṃ sarvajñatetyāha-triguṇatvāditi / trayo guṇā eva pradhānaṃ tasyasāmyavasthā tadabhedapradhānamityucyate / tadavasthāyāmapi pralaye sarvajñānaktimatvarūpaṃ sarvajñatvamakṣatamityarthaḥ / nanu mayā kimiti śaktimatvarūpaṃ gauṇaṃ sarvajñatvamaṅgīkāryamiti, tatrāha-nahīti / anityajñānasya pralaye nāśācchaktimatvaṃ vācyaṃ kārakābhāvāccetyāha-api ceti / matadvayasāmyamuktvā svamate viśeṣamāha-api ceti / brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate / pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati / adhunā tu śrutyā nirasyati-īkṣaternāśabdamiti / īkṣaṇaśravaṇādvedāvācyamaśabdaṃ pradhānam / aśabdatvānna kāraṇamiti sūtrayojanā / tatsacchabdavācyaṃ kāraṇamaikṣata / īkṣaṇamevāha--bahviti / bahu prapañcarūpeṇa sthityarthamahamevopādānatayā kāryābhedājjaniṣyāmītyāha-prajeti / evaṃ tatsadīkṣitvā ākāśaṃ vāyuṃ ca sṛṣṭvā tejaḥ sṛṣṭavadityāha-taditi / miṣaccalat / satvākrāntamiti yāvat sa jīvābhinnaḥ paramātmā 'prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano annamannādvīryaṃ tapo mantrāḥ karmalokālokeṣu nāma ca'ityuktāḥ ṣoḍaśakalāḥ / nanu 'ikśitapo dhātunirdeśe'iti kātyāyanasmaraṇādīkṣateriti padena śtibantena dhāturucyate / tena dhātvarthaṃ īkṣaṇaṃ kathaṃ vyākhyāyata ityaśaṅkya lakṣaṇayetyāha-īkṣiteriticeti / 'itikartavyatāvidheryajateḥ pūrvavatvaṃ'iti jaiminisūtre yathā yajatipadena lakṣaṇayā dhātvartho yāga ucyate tadvidihāpītyarthaḥ / sauryādivikṛtiyāgasyāṅgānāmavidhānāt pūrvadarśādiprakṛtisthāṅgavatvamiti sūtrārthaḥ / dhātvarthanirdeśena lābhamāha-teneti / sāmānyataḥ sarvajño viśeṣataḥ sarvaviditi bhedaḥ / jñānamīkṣaṇameva tapaḥ / tapasvinaḥ phalamāha-tasmāditi / etatkāryaṃ sūtrākhyaṃ brahma / kevalasattvavṛtterjñānatvamaṅgīkṛtya pradhānasya sarvajñatvaṃ nirastam / saṃprati na kevalajaḍavṛttirjñānaśabdārthaḥ kintu sākṣibodhaviśiṣṭā vṛttirvṛttivyaktabodho vā jñānam / taccāndhasya pradhānasya nāstītyāha-apiceti / sākṣitvamasti, yenoktajñānavatvaṃ syāditi śeṣaḥ / nanu sattvavṛttimātreṇa yogināṃ sarvajñatvamuktamityata āha-yogināṃt tviti / seśvarasāṃkhyāmatamāha-atheti / sarvajñatvaṃ nāma sarvaghocarajñānatvaṃ, na jñānakartṛtvaṃ, jñānasya kṛtyasādhyatvāditi hṛdikṛtvā pṛcchati-idaṃ tāvaditi / sarvaṃ jānātīti śabdāsādhutvaṃ śaṅkate-jñānanityatva iti / nityasyāpi jñānasya tattadarthopahitatvena brahmasvarūpādbhedaṃ kalpayitvā kāryatvopacārādbrahmaṇastatkartṛtvavyapadeśaḥ sādhuriti sadṛṣṭāntamāha-na pratateti / saṃtatetyarthaḥ / asatyapi avivakṣite 'pi / nanu prakāśaterakarmakatvātsavitā prakāśata iti prayoge 'pi jānāteḥ sakarmakatvātkarmābhāve 'tadaikṣata'ityayuktamiti, tatrāha-karmāpekṣāyāṃ tviti / karmāvivakṣāyāmapi prakāśarūpe savitari prakāśata iti kathañcitprakāśakriyāśrayatvena kartṛtvopacāravaccidātmanyapi cidrūpekṣaṇakartṛtvopacārānna vaiṣamyamityuktaṃ pūrvam / adhunā tu kumbhakārasya svopādhyantaḥkaraṇavṛttirūpekṣaṇavadīśvarasyāpi svopādhyavidyāyāḥ vividhasṛṣṭisaṃskārāyāḥ pralayāvasānenodbuddhasaṃskārāyāḥ sargonmukhaḥ kaścitpariṇāmaḥ saṃbhavati, ataḥ tasyāṃ sūkṣmarūpeṇa nilīna sarvakāryaviṣayakamīkṣaṇaṃ, tasya kāryatvātkarmasadbhāvācca tatkartṛtvaṃ mukhyamiti dyotayati-sutarāmiti / nanu māyopādhikabimbacinmātrasyeśvarasya kathamīkṣaṇaṃ prati mukhyaṃ kartṛtvaṃ, kṛtyabhāvāditi cenna, kāryānukūlajñānavata eva kartṛtvādīśvarasyāpi īkṣaṇānukūlanityajñānavattvāt / na ca nityajñānenaiva kartṛtvanirvāhātkimīkṣaṇeneti vācyam, vāyvādereva śabdavattvasaṃbhavātkimākāśenetyatiprasaṅgāt / ataḥ śrutatvādvāyvādikāraṇatvenākāśavadaikṣatetyāgantukatvena śrutamīkṣaṇamākāśādihetutvenāṅgīkāryamityalam / avyākṛte sūkṣmātmanā sthite vyākartuṃ sthūlīkartumiṣṭe ityarthaḥ / avyākṛtakāryoparaktacaitanyarūpekṣaṇasya kārakānapekṣatve 'pi vṛttirūpekṣaṇasya kārakaṃ vācyamityāśaṅkyāha-apicāvidyādimata iti / yathaikasya jñānaṃ tathānyasyāpīti niyamābhāvānmāyino 'śarīrasyāpi janyekṣaṇakārakatvamiti bhāvaḥ / nanu yajjanyajñānaṃ taccharīrasādhyamiti vyāptirastītyāśaṅkya śrutibādhamāha-mantrau ceti / kāryaṃ śarīram / kāraṇamindriyam / asyeśvarasya śaktirmāyā svakāryāpekṣayā parā, vicitrakāryakāritvāddvividhā / sā tvaitihyamātrasiddhā na pramāṇasiddhetyāha-śruyata iti / jñānarūpeṇa balena yā sṛṣṭikriyā sā svābhāvikī / anādimāyātmakatvādityarthaḥ / jñānasya caitanyasya balaṃ māyāvṛttipratibimbitattvena sphuṭatvaṃ tasya kriyānāma bimbatvena brahmaṇo janakatā jñātṛtāpi svābhāvikīti vārthaḥ / apāṇirapi grahītā / apādopi javanaḥ / īśvarasyasvakārye laukikahetvapekṣā nāstīti bhāvaḥ / agryamanādiṃ, puruṣamanantaṃ, mahāntaṃ vibhumityarthaḥ / apasiddhāntaṃ śaṅkate-nanviti / jñāne pratibandhakakāraṇānyavidyārāgādīni śrutāvata īśvarādanyo nāstītyanvayaḥ / aupādikasya jīveśvarabhedasyamayoktatvānnāpasiddhānta ityāha-atrocyata iti / tatkṛta upādhisaṃbandhakṛtaḥ śabdatajjanyapratyayarūpo vyavahāraḥ / asaṃkīrṇa iti śeṣaḥ / avyatireke kathamasaṃkarastatrāha-tatkṛtā ceti / upādhisaṃbandhakṛtetyarthaḥ / tatheti / dehādisaṃbandhatya heturaviveko 'nādyavidyā tayā kṛta ityarthaḥ / avidyāyāṃ hi pratibimbo jīvaḥ, bimbacaitanyamīśvara iti bhedo 'vidyādhīnasattākaḥ, anādibhedasya kāryatvāyogāt / kāryabuddhyādikṛtapramātrādibhedaśca kārya eveti vivekaḥ / nanvakhaṇḍasvaprakāśātmani kathamavivekaḥ, tatrāha-dṛśyate ceti / vastuto dehādibhinnasvaprakāśasyaiva sata ātmano naro 'hamiti bhramodṛṣṭatvāddurapahnavaḥ / sa ca mithyābuddhyā mīyata iti mithyābuddhimātreṇa bhrāntisiddhājñānena kalpita iti cakārārthaḥ / yadvoktamithyābuddhau lokānubhavamāha-dṛśyate ceti / itthaṃbhāve tṛtīyā / bhrāntyātmanā dṛśyata ityarthaḥ / pūrvapūrvabhrāntimātreṇa dṛśyate na ca prameyatayeti vārthaḥ / kūṭhasthasyāpi māyikaṃ kāraṇatvaṃ yuktamityāha-yathā tviti /

yattvavedye śabdaśaktigrahāyoga iti, tanna /
satyādipadānāmabādhitādyartheṣu lokāvagataśaktikānāṃ vāccaikadeśatvenopasthitākhaṇḍabrahmalakṣakatvāditi sthitam //5//

/blockquote

END BsCom_1,1.5.5

START BsCom_1,1.5.6

atrāha- yaduktaṃ nācetanaṃ pradhānaṃ jagatkāraṇamīkṣitṛtvāditi tadanyathāpyupapadyate, acetane 'pi cetanavadupacāradarśanāt / yathā pratyāsannapatanatāṃ nadyāḥ kūlasyālakṣya kūlaṃ pipātiṣatītyacetane 'pi kūle cetanavadupacāro dṛṣṭaḥ, tadvadacetano 'pi pradhāne pratyāsannasarge cetanavadupacāro bhaviṣyati 'tadaikṣata' iti / yathā loke kaściccetanaḥ snātvā bhuktvā cāparāhne grāmaṃ rathena gamiṣyāmītīkṣitvānantaraṃ tathaiva niyamena pravartate, tathā pradhānamapi mahadādyākāreṇa niyamena pravartate / tasmāccetanavadupacaryate / kasmātpunaḥ kāraṇādvihāya mukhyamīkṣitṛtvamaupacārikaṃ kalpyate, 'tatteja aikṣata', 'tā āpa aikṣanta' (chāndo. 6.2.3,4) iti cācetanayorapyaptejasoścetanavadupacāradarśanāt / tasmātkartṛkamapīkṣaṇamaupacārikamiti gamyate, 'upacāraprāye vacanāt' iti / evaṃ prāpta idaṃ sūtramārabhyate-

FN: sāmānyataḥ sarve jānātīti sarvajñaḥ / tattadviśeṣadharmaghaṭādipuraskāreṇa sarve vettīti sarvavit / etadbrahma jāyamānaṃ hiraṇyagarbhākhyaṃ kāryam / sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati- yattūktamiti / acetanasyājñātṛtvaṃ tacchabdārthaḥ / seśvarasāṃkhyamatamāha- atheti / pratatetyasya saṃtatetyarthaḥ / asatyapi avivakṣitepi / prakṛtyarthavatpratyayārthasyāpi bādhābhāvātsutarāmityuktam / kāryaṃ śarīram, karaṇamindriyajātam / abhiniveśo mithyābhimānaḥ /

gauṇaścennātmaśabdāt | BBs_1,1.6 |

yaduktaṃ pradhānamacetanaṃ sacchabdavācyaṃ tasminnaupacārika īkṣatiḥ, aptejasoriveti, tadasat / kasmāt, ātmaśabdāt / 'sadeva somyedamagra āsīt' ityupakramya 'tadaikṣata tattejo 'sṛjata' (chāndo. 6.2.1,3) iti ca tejo 'bannānāṃ sṛṣṭimuktvā tadeva prakṛtaṃ sadīkṣitṛ, tāni ca tejo 'bannāni, devatāśabdena parāmṛśyāha- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupravaśya nāmarūpe vyākaravāṇi' (chāndo. 6.3.2) iti / tatra yadi pradhānamacetanaṃ guṇavṛttyekṣitṛ kalpyeta tadeva prakṛtatvātseyaṃ devateti parāmṛśyeta / na tadā devatā jīvātmaśabdenābhidadhyāt / jīvo hi nāma cetanaḥ śarīrādhyakṣaḥ prāṇānāṃ dhārayitā, tatprasiddhernirvacanācca / sa kathamacetanasya pradhānasyātmā bhavet / ātmā hi nāma svarūpam / nācetanasya pradhānasya cetano jīvaḥ svarūpaṃ bhavitumarhati /

atha tu cetanaṃ brahma mukhyamīkṣitṛ parigṛhyate tasya jīvaviṣaya ātmaśabdaprayoga upapadyate /
tathā 'sa ya eṣo 'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chāndo. 6.14.3) ityatra 'sa ātmā' iti prakṛtaṃ sadaṇimānamātmānamātmaśabdenopadiśya 'tattvamasi śvetaketo' iti cetanasya śvetaketorātmatvenopadiśati, aptejasostu viṣayatvādacetanatvaṃ, nāmarūpavyākaraṇādau ca prayojyatvenaiva nirdeśāt, nacātmaśabdavatkiñcinmukhyatve kāraṇamastīti yuktaṃ kūlavadgauṇatvamīkṣitṛtvasya /
tayorapi ca sadadhiṣṭhitatvāpekṣamevekṣitṛtvam /
satastvātmaśabdānna gauṇamīkṣitṛtvamityuktam // 6 //

blockquote

saṃpratyuttarasūtranirasyāśaṅkāmāha-atrāheti / anyathāpi acetanatve 'pi / nanu pradhānasya cetanena kiṃ sāmyaṃ yena gauṇamīkṣaṇamiti tatrāha-yatheti / niyatakramavatkāryakāritvaṃ sāmyamityarthaḥ / 'upacāraprāye vacanāt'iti gauṇārthapracure prakaraṇe samāmnānādityarthaḥ / aptejasorivācetane sati gauṇī īkṣatiriti cenna, ātmaśabdātsataścetanatvaniścayāditi sūtrārthamāha-yaduktamityādinā / sā prakṛtā sacchabdavācyā iyamīkṣitrī devatā parokṣā hanta idānīṃ bhūtasṛṣṭyanantaraṃ imāḥ sṛṣṭāstisrastejo 'bannarūpāḥ / parokṣatvāddevatā iti dvitīyābahuvacanam / anena pūrvakalpānubhūtenajīvenātmanā mama svarūpeṇa tā anupraviśya tāsāṃ bhogyatvāya nāma ca rūpaṃ ca sthūlaṃ kariṣyāmītyaikṣatetyanvayaḥ / laukikaprasiddheḥ, 'jīva prāṇadhāraṇe'iti dhātorjīvatiprāmadhārayatīti nirvacanāccetyarthaḥ / ata tviti / svapakṣe tu bimbapratibimbayorloke bhedasyakalpitatvadarśanājjīvo brāhmaṇaḥ sata ātmeti yuktamityarthaḥ / jīvasya sacchabdārthaṃ pratyātmaśabdāt sanna pradhānamityuktvā satau jīvaṃ pratyātmaśabdānna pradhānamiti vidhāntareṇa hetuṃ vyācaṣṭe-tatheti / sa yaḥsadākhya eṣoṇimāsūkṣmaḥ, aitadātmakamidaṃ sarvaṃ jagat, tatsadeva satyaṃ, vikārasya mithyātvāt / saḥ satpadārthaḥ sarvasyātmā / he śvetaketo, tvaṃ ca nāsi saṃsārī, kintu tadeva sadabhādhitaṃ sarvātmakaṃ brahmāsīti śrutyarthaḥ /

ityatropadiśati / ataścetanātmākatvāt satvāt saccetanameveti vākyaśeṣaḥ / yaduktamaptejasoriva sata īkṣaṇaṃ gauṇamiti, tatrāha-attejasostviti / nāmarūpayorvyākaraṇaṃ sṛṣṭiḥ / ājipadānniyamanaṃ / āptejasodṛgviṣayatvātsṛjyatvānniyamyatvāccācetanatvamīkṣaṇasya mukhyatve bādhakamasti sādhakaṃ ca nāstīti hetoryuktamīkṣaṇasya gauṇatvamiti yojanā / cetanavatkāryakāritvaṃ guṇaḥ 'teja aikṣata'cetanavatkāryakārityarthaḥ / yadvā tejaḥpadena tadadhiṣṭhānaṃ sallakṣyate / tathāca mukhyamīkṣaṇamityāha-tayoriti / syādetadyadi sata īkṣaṇaṃ mukhyaṃ syāttadeva kuta ityata āha-satastviti /

gauṇamukhyayoratulyayoḥ saṃśayābhāvena gauṇaprāyapāṭhasyaniścāyakatvādātmaśabdācca sata īkṣaṇaṃ mukhyamityarthaḥ //6//

/blockquote

END BsCom_1,1.5.6

START BsCom_1,1.5.7

athocyetācetane 'pi pradhāne bhavatyātmābdaḥ, ātmanaḥ sarvārthakāritvāt, yathā rājñaḥ sarvārthakāriṇi bhṛtye bhavatyātmaśabdo mamātmā bhadrasena iti / pradhānaṃ hi puruṣasyātmano bhogāpavargo kurvadupakaroti, rājña iva bhṛtyaḥ saṃdhivigrahādiṣu vartamānaḥ / athavaika evātmaśabdaścetanācetanaviṣayo bhaviṣyati,

bhūtātmendriyātmeti ca prayogadarśanāt / yathaika eva jyotiḥśabdaḥ kratujvalanaviṣayaḥ / tatra kuta etadātmaśabdādīkṣateragauṇatvamityata uttaraṃ paṭhati-

FN: anena pūrvasṛṣṭyanubhūtena prāṇadhṛtihetunāmātmanā sadrūpeṇa yathoktā devatāḥ sargānantaraṃ praviśya nāma rūpaṃ ceti vispaṣṭamāsamantātkaravāṇīti parā devatekṣitavatītyarthaḥ / kūlasya guṇavṛttyā pipatiṣāvadyuktamaptejasorgauṇamīkṣitṛtvamityarthaḥ /

tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |

na pradhānamacetanamātmaśabdālambanaṃ bhavitumarhati, 'sa ātmā' iti prakṛtaṃ sadaṇimānamādāya 'tattvamasi śvetaketo' iti cetanasya śvetaketormokṣayitavyasya tanniṣṭhamupadiśya 'ācāryavānpuruṣo veda' 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti mokṣopadeśāt / yadi hyacetanaṃ pradhānaṃ sacchabdavācyaṃ tadasīti grāhayenmumukṣuṃ cetanaṃ santamacetano 'sīti tadā viparītavādī śāstraṃ puruṣasyānarthāyetyapramāṇaṃ syāt / natu nirdeṣaṃ śāstramapramāṇaṃ kalpayituṃ yuktam / yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśetpramāṇabhūtaṃ śāstraṃ sa śraddhadhānatayāndhagolāṅgūlanyāyena tadātmadṛṣṭiṃ na parityajet, tadvyatiriktaṃ cātmānaṃ na pratipadyeta, tathā sati puruṣārthādvihanyetānarthaṃ na ṛcchet / tasmādyathā svargādyarthino 'gnihotrādisādhanaṃ yathābhūtamupadiśati tathā mumukṣorapi 'sa ātmā tattvamasi śvetaketo' iti yathābhūtamevātmānamupaduśatīti yuktam / evañca sati taptaparaśugrahaṇamokṣadṛṣṭāntena satyābhisandhasya mokṣopadeśa upapadyate / anyathā hyamukhye sadātmatattvopadeśe 'ahamukthamasmīti vidyāt' (ai. āra. 2.1.2.6) itivatsaṃpanmātramidamanityaphalaṃ syāt / tatra mokṣopadeśo nopapadyeta / tasmānna sadaṇimanyātmaśabdasya gauṇatvam / bhṛtye tu svāmibhṛtyabhedasya pratyakṣatvādupapanno gauṇa ātmaśabdo mamātmā bhadrasena iti / apica Dvacidgauṇaḥ śabdo dṛṣṭa iti naitāvatā śabdapramāṇaker'tho gauṇī kalpanā nyāyyā, sarvatrānāśvāsaprasaṅgāt / yattūktaṃ cetanācetanayoḥ sādhāraṇa ātmābdaḥ kratujvalanayoriva jyotiḥśabda iti, tanna, anekārthatvāsyānyāyyatvāt / tasmāccetanaviṣaya eva mukhya ātmaśabdaścetanatvopacārādbhūtādiṣu prayujyate bhūtātmendriyātmeti ca / sādhāraṇatve 'pyātmaśabdasya na prakaraṇamupapadaṃ vā kiñcinniścāyakamantareṇānyataravṛttitā nirdhārayituṃ śakyate / nacātrācetanasya niścāyakaṃ kiñcitkāraṇamasti / prakṛtaṃ tu sadīkṣitṛ, saṃnihitaścetanaḥ śvetaketuḥ nahi cetanasya śvetaketoracetana ātmā saṃbhavatītyavocāma /

tasmāccetanaviṣaya ihātmaśabda iti niścīyate /
jyotiḥśabdo 'pi laukikena prayogeṇa jvalana eva rūḍhor'thavādakalpitena tu jvalanasādṛśyena kratau pravṛtta ityadṛṣṭāntaḥ /
athavā pūrvasūtra evātmaśabdaṃ nirastasamastagauṇatvasādhāraṇatvaśaṅkatayā vyākhyāya tataḥ svatantra eva pradhānakāraṇanirākaraṇaheturvyākhyeyaḥ 'tanniṣṭhasya mokṣopadeśāt' iti /
tasmānnācetanaṃ pradhānaṃ sacchabdavācyam // 7 //

FN: atrottamapuruṣastūbhayatra prathamapuruṣe chāndasavat / tadā cetanaṃ santaṃ mumukṣumacetano 'sītibruvacchāstraṃ viparītavādibhūtvā puṃso 'narthāyetikṛtvā syādapramāṇamiti yojanā / atra vihatirmuktibhāktvābhāvaḥ / 'yathā satyābhisaṃdhastaptaṃ paraśuṃ sa na dahyate 'tha mucyate' iti / ukthaṃ prāṇaḥ / mahāvākyotthaṃ jñānamidamucyate /

blockquote

ātmahitakāritvaguṇayogādātmaśabdo 'pi pradhāne gauṇa iti śaṅkate-athetyādinā / ātmaśabdo pradhāne 'pi mukhyo nānārthakatvādityāha-athaveti / nānārthatve dṛṣṭāntaḥ-yatheti / 'athaiṣa jyotiḥ'śrutyā sahasradakṣiṇāke kratau jyotiṣṭome lokaprayogādagnau ca jyotiḥśabdo yathā mukhyastadvadityarthaḥ / tasminsatpadārthe niṣṭā abhedajñānaṃ yasya sa sanniṣṭhastasya muktiśravaṇāditi sūtrārthamāha-netyādinā / śrutiḥ samanvayasūtrevyākhyātā / anarthāyetyuktaṃ prapañcayati-yadi cājñasyeti / kaścitkila duṣṭātmā mahāraṇyamārge patitamandhaṃ svabandhunagaramaṃ jagamiṣuṃ babhāṣe, kimātrāyuṣmatā duḥkhitena sthīyata iti / sa cāndhaḥ sukhāṃ vāṇīmākarṇya tamāptaṃ matvovāca, aho madbhāgadheyaṃ, yadatra bhavānmāṃ dīnaṃ svābhīṣṭanagaraprāpyasamarthaṃ bhāṣata iti / sa ca vipralipsurduṣṭagoyuvānamānīya tadīyalāṅgūlamandhaṃ grāhayāmāsa / upadideśa ca enamandhaṃ, eṣa goyuvā tvāṃ nagaraṃ neṣyati, mā tyaja lāṅgūlamiti / sa cāndhaḥ śraddhālutayā tadatyajansvābhīṣṭamaprāpyānarthaparaṃparāṃ prāptaḥ / tena nyāyenetyarthaḥ / tathā satīti / ātmajñānābhāve sati vihanyeta mokṣaṃ na prāpnuyāt pratyutānarthaṃ saṃsāraṃ ca prāpnuyādityarthaḥ / nanu jīvasya pradhānaikyasaṃpadupāsanārthamidaṃ vākyāmastviti, tatrāha-evaṃ ca satīti / ahādhitātmapramāyāṃ satyāmityārthaḥ / kasyacidāropitacoratvasya satyena taptaṃ paraśuṃ gṛhṇato mokṣo dṛṣṭaḥ, taddṛṣṭāntena satye brahmaṇi ahamityabhisaṃdhimato mokṣo yathā 'satyābhisaṃdhastaptaṃ paraśuṃ gṛhṇāti sa na dahyate 'tha mucyate'iti śrutyopadiṣṭaḥ / sa upadeśaḥ saṃpatpakṣe na yuktaḥ ityāha-anyatheti / dehamutthāpayatītyukthaṃ prāṇaḥ / tasmānmokṣopadeśānmukhye saṃbhavati gauṇatvasyānyāyyatvāccātmaśabdaḥ sati mukhya ityāha-api ceti / kvacidbhṛtyādau / sarvatrāhamātmetyatrāpi mukhya ātmaśabdo na syādityarthaḥ / cetanatvopacārādbhūtādiṣu / sarvatra caitanyatādātmyādityarthaḥ / ātmaśabdaścetanasyaivāsādhāraṇa ityuktam / astuvāvyāpivastūnāṃ sādhāraṇastathāpi tasyātra śrutau pradhānaparatve 'pi niścāyakābhāvānna pradhānavṛttitetyāha-sādhāraṇatve 'pīti / cetanavācitve tu prakaraṇaṃ śetaketupadaṃ ca niścāyakamastītyāha-prakṛtaṃ tviti / upapadasya niścāyakatvaṃ sphuṭayati-nahīti / tataḥ kiṃ, tatrāha-tasmāditi / ātmaśabdo jyotiḥśabdavannānārthaka ityuktaṃ dṛṣṭāntaṃ nirasyati-jyotiriti / kathaṃ tarhi 'jyotiṣā yajeta'iti jyotiṣṭome prayogaḥ, tatrāha-arthavādeti / 'etāni vāva tāni jyotīṃṣi ya etasya stomāḥ'ityarthavādena kalpitaṃ jvalanena sādṛśyam /

trivṛtpañcadaśastrivṛtsaptadaśastrivṛdekaviṃśa iti stomāstattadarthaprakāśakatvena guṇena jyotiṣpadoktā ṛksaṃghāḥ / tathā ca jyotīṃṣi stomā asyeti jyotiṣṭoma ityatra jyotiḥśabdo gauṇa ityarthaḥ / nanvātmaśabdāditi pūrvasūtra evātmaśabdasya pradhāne gauṇatvasādhāraṇatvaśaṅkānirāsaḥ kartumucitaḥ, mukhyārthasya lāghavenoktisaṃbhave gauṇatvanānārthakatvāśaṅkāyā durbalatvena tannirāsārthaṃ pṛthaksūtrāyāsānapekṣaṇāt / tathā ca śaṅkottaratvenāsūtrākhyānaṃ nātīva śobhata ityarucerāha-athaveti / nirastā samastā gauṇatvanānārthakatvaśaṅkā yasyātmaśabdasya sa tacchaṅkastasya bhāvastattā tayetyarthaḥ / tata iti /

sata ātmaśabde jīvābhinnatvāditi hetvapekṣayā mokṣopadeśaḥ svatantra eva pradhānakāraṇatvanirāse heturityarthaḥ //7//

/blockquote

END BsCom_1,1.5.7

START BsCom_1,1.5.8

kutaśca na pradhānaṃ sacchabdavācyam /

heyatvāvacanācca | BBs_1,1.8 |

yadyānātmaiva pradhānaṃ sacchabdavācyaṃ 'sa ātmā tattvamasi' itīhopadiṣṭaṃ syātsa tadupadeśaśravaṇādanātmajñatayā tanniṣṭho mā bhūditi mukhyamātmānamupadidikṣustasya heyatvaṃ brūyāt / yathārundhatīṃ didarśayiṣustatsamīpasthāṃ sthūlāṃ tārāmamukhyāṃ prathamamarundhatiti grāhayitvā tāṃ pratyākhyāya paścādarundhatīmeva grāhayati tadvannāyamātmeti brūyāt / nacaivamavocat / sanmātrātmāvagatiniṣṭhaiva hi ṣaṣṭhaprapāṭhakaparisamāptirdṛśyate / caśabdaḥ

[pratijñāvirodhāt | BBs_1,1.8a |]

pratijñāvirodhābhyuccayapradarśanārthaḥ / satyapi heyatvavacane pratijñāvirodhaḥ prasajyeta / kāraṇavijñānāddhi sarvaṃ vijñātamiti pratijñātam /

'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ sa ādeśo bhavatīti yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' /
'evaṃ somya sa ādeśo bhavati' (chāndo. 6.1.1,3) iti vākyopakrame śravaṇāt /
naca sacchabdavācye pradhāne bhogyavargakāraṇe heyatvenāheyatvena vā vijñāte bhoktṛvargo vijñāto bhavati, apradhānavikāratvādbhoktṛvargasya /
tasmānna pradhānaṃ sacchabdavācyam // 8 //

blockquote

nanu yathā kaścidarundhatīṃ darśayituṃ nikaṭasthāṃ sthūlāṃ tārāmarundhatītvenopadiśati, tadvadanātmana eva pradhānasya satpadārthasyātmatvopadeśa iti śaṅkate-kutaśceti / pradhānaṃ sacchabdavācyaṃ neti kuta ityarthaḥ / sautraścakāro 'nuktasamuccayārtha ityāha-caśabda iti / vivṛṇoti-satyapīti / apiśabdānnāstyeveti sūcayati / vedānadhītyāgataṃ stabdhaṃ putraṃ pitovāca-he putra uta api, ādiśyata ityādeśa upadeśaikalabhyaḥ sdātmā tamapyaprākṣyaḥ gurunikaṭepṛṣṭavānasi, yasya śravaṇena mananena vijñānenānyasya śravaṇādikaṃ bhavatītyanvayaḥ / nanvanyena jñātena kathamanyadajñātamapi jñātaṃ syāditi putraḥ śaṅkate-kathamiti / he bhagavaḥ, kathaṃ nu khalu sa bhavatītyarthaḥ / kāryasya kāraṇānyatvaṃ nāstītyāha-yatheti / piṇḍaḥ svarūpaṃ tena / vijñāteneti śeṣaḥ / tatra yuktimāha-vāceti / vācā vāgindriyeṇārabhyata iti vikāro vācārambhaṇam / nanu vācā nāmaivārabhyate, na ghaṭādirityāśaṅkya nāmamātrameva vikāra ityāha-nāmadheyamiti /

'nāmadheyaṃ vikāro 'yaṃ vācā kevalamucyate /
vastutaḥ kāraṇādbhinno nāsti tasmānmṛṣaiva saḥ //

'iti bhāvaḥ / vikārasya mithyātve tadabhinnakāraṇasyāpi mithyātvamiti, netyāha-mṛttiketi / kāraṇaṃ kāryādbhinnasattākaṃ na kāryaṃ kāraṇādbhinnam, ataḥ kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti sthite dārṣṭāntikamāha-evamiti / mṛdvadbrahmaiva satyaṃ viyadādivikāro mṛṣeti brahmajñāne sati jñeyaṃ kiñcinnāvaśiṣyata ityarthaḥ / yadyapi pradhāne jñāte tādātmyādvikārāṇāṃ jñānaṃ bhavati tathāpi na puruṣāṇāṃ, teṣāṃ pradhānavikāratvābhāvādityāha-naceti /

asmākaṃ jīvānāṃ sadrūpatvāttajjñāne jñānamiti bhāvaḥ //8//

/blockquote

END BsCom_1,1.5.8

START BsCom_1,1.5.9

kutaśca na pradhānaṃ sacchabdavācyam-

he śvetaketo, uta api ādisyata ityādeśastaṃ śāstrācāryoktigamyaṃ vastvaprākṣyaḥ pṛṣṭavānasyācāryam / vācārabhyamāṇamuccāryamāṇaṃ nāmadheyameva vikāro na tu ghaṭaśarāvādināmātirikto mṛdi vikāro vastuto 'sti paramārthato mṛttikaiva tu satyaṃ vastvastīti /

svāpyayāt | BBs_1,1.9 |

tadeva sacchabdavācyaṃ kāraṇaṃ prakṛtya śrūyate- 'yatraitatpuruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati svamapīto bhavati tasmādenaṃ svapitītyācakṣate svaṃ hyapīto bhavati' (chāndo. 6.8.1) iti / eṣā śrutiḥ svapitītyetatpuruṣasya lokaprasiddhaṃ nāma nirvakti / svaśabdenehātmocyate / yaḥ prakṛtaḥ sacchabdavācyastamapīto bhavatyapigato bhavatītyarthaḥ / apipūrvasyaiterlaryārthatvaṃ prasiddhaṃ, prabhavāpyayāvityutpattipralayayoḥ prayogadarśanāt / manaḥpracāropādhiviśeṣasaṃbandhādindriyārthāngṛhyaṃstadviśeṣāpanno jīvo jāgarti / tadvāsanāviśiṣṭaḥ svapnānpaśyanmanaḥśabdavācyo bhavati / sa upādhidvayoparame suṣuptāvasthāmupādhikṛtaviśeṣābhāvātsvātmani pralīna iveti 'svaṃ hyapīto bhavati' ityucyate / yathā hṛdayaśabdanirvacanaṃ śrutvā darśitam- 'sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti tasmādhṛdayamiti' (chāndo. 8.3.3) iti / yathāvāśanāyodanyāśabdapravṛttimūlaṃ darśayati śrutiḥ- 'āpa eva tadaśitaṃ nayante' 'teja eva tatpītaṃ nayante' (chā. 6. 8. 3,5) iti ca / evaṃ svamātmānaṃ sacchabdavācyamapīto bhavatītīmamarthaṃ svapitināmanirvacanena darśayati / naca cetana ātmācetanaṃ pradhānaṃ svarūpatvena pratipadyeta /

yadi punaḥ pradhānamevātmīyātvātsvāśabdenaivocyeta, evamapi cetano 'cetanamapyetīti viruddhamāpadyeta /
śrutyantaraṃ ca - 'prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' /
(bṛha. 4.3.21) iti suṣuptāvasthāyāṃ cetane 'pyayaṃ darśayati /
ato yasminnapyayaḥ sarveṣāṃ cetanānāṃ taccetanaṃ sacchabdavācyaṃ jagataḥ kāraṇaṃ na pradhānam // 9 //

FN: yatra suptau puṃsaḥ svapitītyetannāma bhavati tadā puruṣaḥ satā saṃpannastenaikībhūta iti yojanā /

blockquote

kutaśceti / punarapi kasmādhetorityarthaḥ / suṣuptau jīvasya sadātmani svasminnapyayaśravaṇātsaccetanameveti sūtrayojanā / etatsvapanaṃ yathā syāttathā yatra suṣuptau svapitīti nāma bhavati tadā puruṣaḥ satā saṃpanna ekībhavati / sadaikye 'pi nāmapravṛttiḥ kathaṃ, tatrāha-svamiti / tatra lokaprasiddhimāha-tasmāditi / hi yasmātsvaṃ sadātmānamapīto bhavati tasmādityarthaḥ / śrutestātparyamāha-eṣetyādinā / kathametāvatā pradhānanirāsa ityata āha-svaśabdeneti / eterdhātorgatyarthasyāpipūrvasya layārthatve 'pi kathaṃ nityasya jīvasya laya ityāśaṅkya upādhilayāditi vaktuṃ jāgratsvapnayorupādhimāha-mana iti / aindriyakamanovṛttaya upādhayaḥ, tairghaṭādisthūlārthaviśeṣāṇāmātmanā saṃbandhādātmā tānindriyārthānpaśyansthūlaviśeṣeṇa dehenaikyabhrāntimāpanno viśvasaṃjño jāgarti / jāgradvāsanāśrayamanoviśiṣṭaḥ saṃstaijasasaṃjñaḥ svapne vicitravāsanāsahakṛtamāyāpariṇāmānpaśyan 'somya tanmanaḥ'iti śrutisthamanaḥśabdavācyo bhavati / sa ātmā sthūlasūkṣmopādhidvayoparame 'haṃ naraḥ karteti viśeṣābhimānābhavāllīna ityupacaryata ityarthaḥ / nanu svapitīti nāmanirukterarthavādatvānna yathārthatetyata āha-yatheti / tasya hṛdayaśabdasyaitannirvacanam / tadaśitamannaṃ dravīkṛtya nayante jarayantītyāpa evāśanāyāpadārthaḥ / tatpītamudakaṃ nayate śoṣayatīti teja evodanyam / atra dīrghaśchāndasaḥ / evamidamapi nirvacanaṃ yathārthamityāha-evamiti / idaṃ ca pradhānapakṣe na yuktamityāha-na ceti / svaśabdasyātmanīvātmīye 'pi śaktirastītyāśaṅkyāha-yadīti /

prājñena bimbacaitanyeneśvareṇa saṃpariṣvaṅgo bhedabhramābhāvenābheda ityarthaḥ //9//

/blockquote

END BsCom_1,1.5.9

START BsCom_1,1.5.10

kutaśca na pradhānaṃ jagataḥ kāraṇam-

gatisāmānyāt | BBs_1,1.10 |

yadi tārkikasamaya iva vedānteṣvapi bhinnā kāraṇāvagatirabhaviṣyatkvaciccetanaṃ brahma jagataḥ kāraṇaṃ Dvacidanyadeveti, tataḥ kadācitpradhānakāraṇavādānurodhenāpīkṣatyādiśravaṇamakalpayiṣyat / natvetadasti / samānaiva hi sarveṣu vedānteṣu cetanakāraṇāvagatiḥ / 'yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau. 3.3) iti / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / 'ātmata evedaṃ sarvam' (chāndo. 7.26.1) iti / 'ātmana eṣa prāṇo jāyate' (pra. 3.3) iti cātmanaḥ kāraṇatvaṃ darśayanti sarve vedāntāḥ /

ātmaśabdaśca cetanavacana ityavocāma /
mahacca prāmāṇyakāraṇametadyadvedāntavākyānāṃ cetanakāraṇatve samānagatitvaṃ, cakṣurādīnāmiva rūpādiṣu /
ato gatisāmānyātsarvajñaṃ brahma jagataḥ kāraṇam // 10 //

FN: gatiravagatiḥ / vipratiṣṭheran nānāgatitvena diśo daśāpi prasṛtāḥ syurityarthaḥ / ajñātajñāpakatvaṃ prāmāṇyam /

blockquote

tattadvedāntajanyānāmavagatīnāṃ cetanakāraṇaviṣayakatvena sāmānyānnācetanaṃ jagataḥ kāraṇamiti sūtrārthaṃ vyatirekamukhenāha-yadi tārkiketyādinā / anyatparamāṇvādikam / na tvetaditi / avagativaiṣamyamityarthaḥ / vipratiṣṭharanvividhaṃ nānādiśaḥ prati gaccheyuḥ / prāṇaścakṣurādayo yathāgolakaṃ prādurbhavanti, prāṇebhyo 'nantaraṃ devāḥ sūryādayastadanugrāhakāḥ, tadanantaraṃ lokyanta iti lokā viṣayā ityarthaḥ / nanu vedāntānāṃ svataprāmāṇyatvena pratyakaṃ svārthaniścāyakatvasaṃbhavātkiṃ gatisāmānyenetyata āha-mahacceti / ekarūpāvagatihetutvaṃ vedāntānāṃ prāmāṇyasaṃśayanivṛttiheturityatra dṛṣṭāntamāha-cakṣuriti /

yathā sarveṣāṃ cakṣuṣāmekarūpāvagatihetutvaṃ, śravaṇānāṃ śabdāvagatihetutvaṃ ghrāṇādīnāṃ gandhādiṣu, evaṃ brahmaṇi vedāntānāṃ gatisāmānyaṃ prāmāṇyadārḍhye heturityarthaḥ //10//

/blockquote

END BsCom_1,1.5.10

START BsCom_1,1.5.11

kutaśca sarvajñaṃ brahma jagataḥ kāraṇam-

śrutatvāc ca | BBs_1,1.11 |

svaśabdenaiva ca sarvajña īśvaro jagataḥ kāraṇamiti śrūyate śvetāśvatarāṇāṃ mantropaniṣadi sarvajñamīśvaraṃ prakṛtya 'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti /
tasmāt sarvajñaṃ brahma jagataḥ kāraṇaṃ, nācetanaṃ pradhānamanyadveti siddham // 11 //

FN: kāraṇādhipā jīvasteṣāmadhipaḥ / vastutantraṃ bhavejjñānaṃ karmatantramupāsanam / āvistarāmatiśayena prakaṭam /

blockquote

evamīkṣatyādiliṅgairacetane vedāntānāṃ samanvayaṃ nirasya cetanavācakaśabdenāpi nirasyati-śrutatvācceti / sūtraṃ vyācaṣṭe-svaśabdeneti / svasya cetanasya vācakaḥ sarvavicchabdaḥ / 'jñaḥ kālakālo guṇī sarvavidyaḥ'iti sarvajñaṃ parameśvaraṃ prakṛtya 'sa sarvavitkāraṇam'iti śrutatvānnācetanaṃ kāraṇamiti sūtrārthaḥ / karaṇādhipā jīvāsteṣāmadhipaḥ / adhikaramārthamupasaṃharati-tasmādīti / īkṣaṇātmaśabdādikaṃ paramāṇvādāvapyayuktamiti matvāha-anyadveti //11//

/blockquote

END BsCom_1,1.5.11

START BsCom_1,1.6.12

6 ānandamayādhikaraṇam / sū. 12-19

'janmādyasya yataḥ' ityārabhya 'śrutatvācca' ityevamantaiḥ sūtrairyānyudāhṛtāni vedāntavākyāni teṣāṃ sarvajñaḥ sarvaśaktirīśvaro jagato janmasthitilayakāraṇamityetasyārthasya pratipādakatvaṃ nyāyapūrvakaṃ pratipāditam / gatisāmānyopanyāsena ca sarve vedāntāścetanakāraṇavādina iti vyākhyātam / ataḥ parasya granthasya kimutthānamiti / ucyate- dvirūpaṃ hi brahmāvagamyate, nāmarūpavikārabhedopādhiviśiṣṭaṃ, tadviparītaṃ ca sarvopādhivivarjitam / 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛha. 4.5.15) 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṃ vo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyam' (chāndo. 7.24.1) 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai.ā. 3.12.7) 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam / amṛtasya paraṃ setuṃ dagdhendhanamivānalam' (śve. 6.19) 'neti neti' (bṛ. 2.3.6) iti 'asthūlamanaṇu' (bṛ. 3.8.8) 'nyūnamanyatsthānaṃ saṃpūrṇamanyat' iti caivaṃ sahasraśo vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṃ darśayanti vākyāni / tatrāvidyāvasthāyāṃ brahmaṇa upāsyopāsakādikṣaṇaḥ sarvo vyavahāraḥ / tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni, kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni / teṣāṃ guṇaviśeṣopādhibhedena bhedaḥ / eka eva tu paramātmeśvarastaistairguṇaviśeṣairviśiṣṭa upāsyo yadyapi bhavati tathāpi yathāguṇopāsanameva phalāni bhidyante / 'taṃ yathā yathopāsate tadeva bhavati' iti śruteḥ, 'yathākraturasmiṃloke puruṣo bhavati tathetaḥ pretya bhavati' (chā. 3.14.1) iti ca / smṛteśca- 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram / taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //' (gī. 8.6) iti /
yadyapyeka ātmā sarvabhūteṣu sthāvarajaṅgameṣu gūḍhastathāpi cittopādhiviśeṣatāratamyādātmanaḥ kūṭasthanityasyaikarūpasyāpyuttarottaramāviṣkṛtasya tāratamyamaiśvaryaśaktiviśeṣaiḥ śrūyate- 'tasya ya ātmānamāvistarāṃ veda' (ai.ā. 2.3.2.1) ityatra / smṛtāvapi- 'yadyadvibhūtimatsarvaṃ śrīmadūrjitameva vā / tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam /' (gī. 10.41) iti / yatra yatra vibhūtyādyatiśayaḥ sa sa īśvara ityupāsyatayā codyate / evamihāpyādityamaṇḍale hiraṇmayaḥ puruṣaḥ sarvapāpmodayaliṅgātpara eveti vakṣyati / evaṃ 'ākāśastalliṅgāt' (bra. 1.1.22) ityādiṣu draṣṭavyam / evaṃ sadyomuktikāraṇamapyātmajñānamupādhiviśeṣadvāreṇopadiśyamānamapyavivakṣitopādhisaṃbandhaviśeṣaṃ parāparaviṣayatvena saṃdihyamānaṃ vākyagatiparyālocanayā nirṇetavyaṃ bhavati / yathehaiva tāvat 'ānandamayo 'bhyāsāt' iti / evamekamapi brahmāpekṣitopādhisaṃbandhaṃ nirastopādhisaṃbandhaṃ copāsyatvena jñeyatvena ca vedānteṣūpadiśyata iti pradarśayituṃ paro grantha ārabhyate / yacca 'gatisāmānyāt' ityacetanakāraṇanirākaraṇamuktaṃ tadapi vākyāntarāṇi brahmaviṣayāṇi vyācakṣāṇena brahmaviparītakāraṇaniṣedhena prapañcyate-

ānandamayo 'bhyāsāt | BBs_1,1.12 |

taittirīyake 'nnamayaṃ, prāṇamayaṃ, manomayaṃ, vijñānamayaṃ,cānukramyāmnāyate- 'tasmādvā etasmādvijñānamayāt / anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti / tatra saṃśayaḥ- kimihānandamayaśabdena parameva brahmocyate yatprakṛtam 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti, kiṃvānnamayādibrahmaṇor'thāntaramiti / kiṃ tāvatprāptaṃ brahmaṇor'thāntaramamukhya ātmānandamayaḥ syāt / kasmāt / annamayādyamukhyātmapravāhapatitatvāt / athāpi syātsarvāntaratvādānandamayo mukhya evātmeti / na syātpriyādyavayavayogāccharīratvaśravaṇācca / mukhyaścedātmānandamayaḥ syānna priyādisaṃsparśaḥ syāt / iha tu 'tasya priyameva śiraḥ' ityādi śrūyate / śārīratvaṃ ca śrūyate- 'tasyaiṣa eva śārīra ātmā / yaḥ pūrvasya' iti / tasya pūrvasya vijñānamayasyaiṣa eva śārīra ātmā ya eṣa ānandamaya ityarthaḥ / naca saśarīrasya sataḥ priyāpriyasaṃspārśo vārayituṃ śakyaḥ / tasmātsaṃsāryevānandamaya ātmetyavaṃ prāpta idamucyate- 'ānandamayo 'bhyāsāt' / para evātmānandamayo bhavitumarhati / kutaḥ / abhyāsāt / parasminneva hyātmanyānandaśabdo bahukṛtvo 'bhyasyate / ānandamayaṃ prastutya 'raso vai saḥ' iti tasyaiva rasatvamuktvocyate- 'rasaṃhyevāyaṃ labdhvā'nandī bhavati' iti, 'ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt / eṣa hyevānandayāti' / (tai. 2.7) 'saiṣānandasya mīmāṃsā bhavati', ' etamānandamayamātmānamupasaṃkrāmati', 'ānandaṃ brahmaṇo vidvān na bibheti kutaścana' (tai. 2.8,9) iti / 'ānando brahmeti vyajānāt' (tai. 3.6) iti ca / śrutyantare ca 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) iti brahmaṇyevānandaśabdo dṛṣṭaḥ / evamānandaśabdasya bahukṛtvo brahmaṇyabhyāsādānandamaya ātmā brahmeti gamyate / yattūktamannamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyatvamiti, nāsau doṣaḥ / ānandamayasya sarvāntaratvāt /

mukhyameva hyātmānamupadidikṣu śāstraṃ lokabuddhimanusarat, annamayaṃ śarīramanātmānamatyantamūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvattato 'nantaraṃ tato 'ntaramityevaṃ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat, pratipattisaukaryāpekṣayā sarvāntaraṃ mukhyamānandamayamātmānamupadideśeti śliṣṭataram /
yathārundhatīnidarśane barhvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu yāntyā pradarśyate sā mukhyaivārundhatī bhavati, evamihāpyānandamayasya sarvāntaratvānmukhyamātmatvam /
yattu brūṣe, priyādīnāṃ śirastvādikalpanānupapannā mukhyasyātmana iti, ātītānantaropādhijanitā sā na svābhāvikītyadoṣaḥ /
śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt, na punaḥ sākṣādeva śārīratvaṃ saṃsārivat, tasmādāndamayaḥ para evātmā // 12 //

FN: tasya niṣkalatvaśrutyā niraṃśatvādityarthaḥ / kovānyāccalet, ko vā viśiṣya prāṇyājjīvet / ānandayāti ānandayatītyarthaḥ / upasaṃkramaṇaṃ prāptiḥ brahmaṇaḥ svarūpamiti śeṣaḥ / lokabuddheḥ sthūlagrāhitāmanusaradityarthaḥ / ihāpi amukhyapravāhe patitasyāpi /

blockquote

vṛttānuvādenottarasūtrasaṃdarbhamākṣipati-janmāditi / prathamasūtrasya śāstropodghātatvājjanmādisūtramārabhyetyuktam / sarvavedāntānāṃ kārye pradhānādyacetane ca samanvayanirāsena brahmaparatvaṃ vyākhyātam / ataḥ prathamādhyāyārthasyasamāptatvāduttaragranthārambhe kiṃ kāraṇamityarthaḥ / vedānteṣu saguṇanirguṇabrahmavākyānāṃ bahulamupalabdheḥ, tatra kasya vākyasya saguṇopāsanāvidhidvārā niguṇe samanvayaḥ kasya vā guṇavivakṣāṃ vinā sākṣādeva brahmaṇi samanvaya ityākāṅkṣaiva kāraṇamityāha-ucyata iti / saṃkṣipya saguṇanirguṇavākyārthamāha-dvirūpaṃ hīti /

nāmarūpātmako vikāraḥ sarvaṃ jagat, tadbhedo hiraṇyaśmaśrutvādiviśeṣa iti vākyārthaḥ / vākyānudāharati-yatra hītyādinā / yasyāṃ khalvajñānāvasthāyāṃ dvaitamiva kalpitaṃ bhavati tattadetaraḥ sannitaraṃ paśyatīti dṛśyopādhikaṃ vastu bhāti / yatra jñānakāle viduṣaḥ sarvaṃ jagadātmamātramabhūttattadā tu kena kaṃ paśyedityākṣepānnirupādhikaṃ tattvaṃ bhāti / yatra bhumni niścito vidvān dvitīyaṃ kimapi na vetti so 'dvitīyo bhūmā paramātmā nirguṇaḥ / atha nirguṇoktyanantaraṃ saguṇamucyate / yatra saguṇe sthito dvitīyaṃ vetti tadalpaṃ paricchinnaṃ, yastu bhūmā tadamṛtaṃ nityam / atheti / pūrvavadvyākhyeyam / dhīraḥ paramātmaiva sarvāṇi rūpāṇi vicitya sṛṣṭvā nāmāni ca kṛtvā buddhyādau praviśya jīvasaṃjño vyavaharanyo vartate sa saguṇastaṃ nirguṇatvena vidvānapyamṛto bhavati / nirgatāḥ kalā aṃśā yasmāttanniṣkalam / ato niraṃśatvānniṣkriyam / ataḥ śāntamapariṇāmi / niravadyaṃ rāgādidoṣaśūnyam / añjanaṃ mūlatamaḥsaṃbandho dharmādikaṃ vā tacchūnyaṃ nirañjanam / kiñcāmṛtasya mokṣasya svayameva vākyotthavṛttisthatvena paramutkṛṣṭaṃ setuṃ laukikasetuvatprāpakam / yathā dagdhendhano 'nalaḥ śāmyati tamivāvidyāṃ tajjaṃ ca dagdhvā praśāntaṃ nirguṇamātmānaṃ vidyādityarthaḥ / neti netīti / vyākhyātam / sthūlādidvaitaśūnyam / rūpadvaye śrutimāha-nyūnamiti / dvaitasthānaṃ nyūnamalpaṃ saguṇarūpaṃ nirguṇādanyat, tathā saṃpūrṇaṃ nirguṇaṃ saguṇādanyadityarthaḥ / ekasya dvirūpatvaṃ viruddhamityata āha-vidyeti / vidyāviṣayo jñeyaṃ nirguṇatvaṃ satyaṃ avidyāviṣaya upāsyaṃ saguṇatvaṃ kalpitamityavirodhaḥ / tatrāvidyāviṣayaṃ vivṛṇoti-tatreti / nirguṇajñānārthamāropitaprapañcamāśrityabādhātprākkāle guḍajihvikānyāyena tattatphalārthānyupāsanāni vidhīyante, teṣāṃ cittaikāgryadvārā jñānaṃ mukhyaṃ phalamiti tadvākyānāmapi mahātātparyaṃ brahmaṇīti mantavyam / 'nāma brahma'ityādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kramamuktiḥ, udbhīthādidhyānasya karmasamṛddhiḥ phalamiti bhedaḥ / dhyānānāṃ mānasatvāt, jñānāntaraṅgatvācca, jñānakāṇḍe vidhānamiti bhāvaḥ / nanūpāsyabrahmaṇa ekatvātkathamupāsanānāṃ bhedaḥ, tatrāha-teṣāmiti / guṇaviśeṣāḥ satyakāmatvādayaḥ / hṛdayādirupādhiḥ / atra svayamevāśaṅkya pariharati-eka iti / paramātmasvarūpābhede 'pyupādhibhedenopahitopāsyarūpabhedādupāsananāṃ bhede sati phalabheda iti bhāvaḥ / taṃ paramātmānaṃ yadyadguṇatvena lokā rājānamivopāsate tattadguṇavatvameva teṣāṃ phalaṃ bhavati / kratuḥ saṃkalpo dhyānam / iha yādṛśadhyānavān bhavati mṛtvā tādṛśopāsyarūpo bhavati / atraiva bhagavadvākyamāha-smṛteśceti / nanu sarvabhūteṣu niratiśayātmana ekatvādupāsyopāsakayostāratamyaśrutayaḥ kathamityāśaṅkya pariharati-yadyapyeka iti / uktānāmupādhīnāṃ śuddhitāratamyādaiśvaryajñānasukharūpaśaktīnāṃ tāratamyarūpā viśeṣā bhavanti tairekarūpasyātmana uttarottaraṃ manuṣyādihiraṇyagarbhāntepvāvirbhāvāvatāratamyaṃ śrūyate / tasyātmana ātmānaṃ svarūpamāvistarāṃ prakaṭataraṃ yo veda upāste so 'śnute taditi tarappratyayādityarthaḥ / tathāca nikṛṣṭhopādhirātmaivopāsakaḥ, utkṛṣṭopādhirīśvara upāsya ityaupādhikaṃ tāratamyamaviruddhamiti bhāvaḥ / atrārthe bhagavadgītāmudāharati-smṛtāviti / atra sūryāderapi na jīvatvenopāsyatā kintvīśvaratvenetyuktaṃ bhavati / tatra sūtrakārasaṃmatimāha-evamiti / udayaḥ asaṃbandhaḥ / evaṃ yasminvākye upādhirvivakṣitaḥ tadvākyamupāsanaparamiti vaktumuttarasūtrasaṃdarbhasyārambha ityuktvā yatra na vivakṣitaḥ tadvākyaṃ jñeyabrahmaparamiti nirṇayārthamārambha ityāha-evaṃ sadya iti / annamayādikośā upādhiviśeṣāḥ / vākyagatistātparyam / ārambhasamarthanamupasaṃharati-evamekamapīti / siddhavaduktagatisāmānyasya sādhanārthamapyuttarārambha ityāha-yacceti / annaṃ prasiddhaṃ, prāṇamanobuddhyaḥ hiraṇyagarbharūpāḥ bimbacaitanyāmīśvara ānandaḥ / teṣāṃ pañcānāṃ vikārā ādhyātmikā dehaprāṇamanobuddhijīvā annamayādayaḥ pañcakośāḥ iti śruteḥ paramārthaḥ / pūrvādhikaraṇe gauṇamukhyekṣaṇayoratulyatvena saṃśayābhāvādgauṇaprāyapāṭho na niścāyaka ityuktaṃ tarhi mayaṭo vikāre prācurye ca mukhyatvātsaṃśaye vikāraprāyapāṭhādānandādhikāro jīva ānandamaya iti niśacayo 'stīti pratyudāharamasaṃgatyā pūrvapakṣamāha kiṃ tāvadityākāṅkṣāpūrvakam-kimiti / ānandamayapadasyāmukhyārthagrahe hetuṃ pṛcchati-kasmāditi / vikāraprāyapāṭhahetumāha-annamayādīti / śrutyādisaṃgatayaḥ sphuṭā eva / pūrvapakṣe vṛttikāramatejīvopāstyā priyādiprāptiḥ phalaṃ, siddhānte tu brahmopāstyeti bhedaḥ / śaṅkate-athāpīti / pariharati-na syāditi / saṃgṛhītaṃ vivṛṇoti-mukhya iti / paramātmetyarthaḥ / śārīratve 'pīśaratvaṃ kiṃ na syādityata āha-naceti / jīvatvaṃ durvāramityarthaḥ / nanvānandapadābhyāse 'pyānandamayasya brahmatvaṃ kathamityāśaṅkya jyotiṣṭomādhikāre jyotiṣpadasya jyotiṣṭomaparatvavadānandamayaprakaraṇasthānandamayapadasyānandamayaparatvāttadabhyāsastasya brahmatvasādhaka ityabhipretyāha-

ānandamayaṃ prastutyeti / rasaḥ sāraḥ / ānanda ityarthaḥ / ayaṃ lokaḥ / yadyapi eṣa ākāśaḥ pūrṇaḥ ānandaḥ sākṣiprerako na syāttadā ko vānyāccalet, ko vā viśiṣyā prāṇyājjīvet, tasmādeṣa evānandayāti, ānandayatītyarthaḥ / 'yuvā syātsādhuyuvā'ityādinā vakṣyamāṇā manuṣyayuvānanadamārabhya brahmānandāvasānā eṣā saṃnihitā ānandasya tāratamyamīmāṃsā bhavati / upasaṃkrāmati vidvānprāpnoti ityekadeśināmarthaḥ / mukhyasiddhānte tūpasaṃkramaṇaṃ viduṣaḥ kośānāṃ pratyaṅmātratvena vilāpanamiti jñeyam / śiṣṭamuktārtham / ānandaśabdādbrahmāvagatiḥ sarvatra samāneti gatisāmānyārthamāha-śrutyantare ceti / liṅgādamukhyātmasaṃnidherbādha iti matvāha-nāsāviti / sarvāntaratvaṃ na śrutamityāśaṅkya tato 'nyasyānuktestasya sarvāntaratvamiti vivṛṇoti-mukhyamiti / lokabuddhimiti / tasyāḥ sthūlagrāhitāmanusaradityarthaḥ / tāmrasya mūṣākāratvavatprāṇasya dehākāratvaṃ dehena sāmānyaṃ, tathā manaḥ prāṇākāraṃ tena samamityāha-pūrveṇeti /

atīto yo 'nantara upādhirvijñānakośastatkṛtā sāvayavatvakalpanā, śarīreṇa jñeyatvācchārīratvamiti liṅgadvayaṃ durbalam /
ataḥ sahāyābhāvādābhyāsasarvāntaratvābhyāṃ vikārasaṃnidherbādha iti bhāvaḥ //12//

/blockquote

END BsCom_1,1.6.12

START BsCom_1,1.6.13

vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |

atrāha- nānandamayaḥ para ātmā bhavitumarhati / kasmāt, vikāraśabdāt / prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigataḥ, ānandamaya iti mayaṭo vikārthatvāt / tasmādannamayādiśabdavadvikāraviṣaya evānandamayaśabda iticet, na / prācuryārthe 'pi mayaṭaḥ smaraṇāt /

'tatprakṛtavacane mayaṭ' (pā. 5.4.21) iti hi pracuratāyāmapi mayaṭ smaryate /
yathā 'annamayo yajñaḥ' ityannapracura ucyate, evamānandapracuraṃ brahmānandamaya ucyate /
ānandapracuratvaṃ ca brahmaṇo manuṣyatvādārabhyottarasminnuttarasminsthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt /
tasmātprācuryārthe mayaṭ // 13 //

blockquote

vikārārthakamayaṭ śrutisahāya ityāśaṅkya mayaṭaḥ prācurye 'pi vidhānānmaivamityāha-vikāretyādinā / tatprakṛtavacane mayaḍiti /

taditiprathamāsamarthācchabdātprācuryaviśiṣṭasya prastutasya vacane 'bhidhāne gamyamāne mayaṭpratyayo bhavatīti sūtrārthaḥ /
atra vacanagrahaṇātprakṛtasya prācuryavaiśiṣṭyasiddhiḥ, tādṛśasya loke mayaṭo 'bhidhānāt, yathā 'annamayo yajñaḥ'iti /
atra hyannaṃ pracuramasminnityannaśabdaḥ prathamāvibhaktiśaktastasmānmayaṭ yajñasya prakṛtyarthānnaprācuryavācī dṛśyate na śuddhaprakṛtavacana iti dhyeyam //13//

/blockquote

END BsCom_1,1.6.13

START BsCom_1,1.6.14

taddhetuvyapadeśāc ca | BBs_1,1.14 |

itaśca prācuryārthe mayaṭ / yasmādānandahetutvaṃ brahmaṇo vyapadiśati śrutiḥ- 'eṣa hyevānandayāti' iti /

ānandayatītyarthaḥ /
yo hyanyānānandayati sa pracurānanda iti prasiddhaṃ bhavati /
yathā loke yo 'nyeṣāṃ dhanikatvamāpādayati sa pracuradhana iti gamyate, tadvat /
tasmātprācuryārthe 'pi mayaṭaḥ saṃbhavādānandamayaḥ para evātmā // 14 //

blockquote

sūtrasthacaśabdo 'nuktasamuccayārtha iti matvā vyacaṣṭe-itaśceti /

taccānuktaṃ brahmānandasya niratiśayatvavadhāraṇaṃ pūrvamuktam //14//

/blockquote

END BsCom_1,1.6.14

START BsCom_1,1.6.15

māntravarṇikameva ca gīyate | BBs_1,1.15 |

itaścānandamayaḥ para evātmā / yasmāt 'brahmavidāpnoti param' ityupakramya 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1)

ityasminmantre yatprakṛtaṃ brahma satyajñānānantaviśeṣaṇairnirdharitaṃ, yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṃ, sarvāntaraṃ, yasya vijñānāya 'anyo 'ntara ātmānyo 'ntara ātmā' iti prakrāntaṃ tanmāntravarṇikameva brahmeha gīyate 'anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti /

mantrabrāhmaṇayoścaikārthatvaṃ yuktaṃ, avirodhāt /
anyathā hi prakṛtahānāprakṛtaprakriye syātām /
na cānnamayādibhya ivānandamayādanyo 'ntara ātmābhidhīyate /
etanniṣṭhaiva ca 'saiṣā bhārgavī vāruṇī vidyā' (tai. 3.6) tasmādānandamayaḥ para evātmā //15 //

FN: yasmādityasya tasmāditi vyavahitena saṃbandhaḥ / yannirdhāritaṃ tadeveha gīyata iti yojanā / ekārthatvesatyupāyopeyatvayogādityarthaḥ /

blockquote

ānandamayatasya brahmatve liṅgamuktvā prakaraṇamāha-māntreti / yasmādevaṃ prakṛtaṃ tasmāttanmāntrāvarṇikameva brahmānandamaya iti vākye gīyata iti yojanā / nanu mantroktamevātra grāhmamiti ko nirbandhaḥ, tatrāha-mantreti / brāhmaṇasya mantravyākhyānatvādupāyatvamasti, mantrastūpeyaḥ, tadidamuktam-avirodhāditi / tayorupāyopeyabhāvādityarthaḥ / tarhyannamayādīnāmapi māntravarṇikabrahmatvaṃ syādityata āha-na ceti / kiñca bhṛgave proktā, varuṇenopadiṣṭā bhṛguvallī pañcamaparyāyasthānande pratiṣṭhitā / tatra sthānanyāyena tadekārthabrahmavallyā ānandamaye niṣṭetyāha-etanniṣṭhaiveti //15//

/blockquote

END BsCom_1,1.6.15

START BsCom_1,1.6.16

netaro 'nupapatteḥ | BBs_1,1.16 |

itaścānandamayaḥ para evātmā / netaraḥ / itara īśvarādanyaḥ saṃsārī jīva ityarthaḥ / na jīva ānandamayaśabdenābhidhīyate / kasmāt / anupapatteḥ / ānandamayaṃ hi prakṛtya śrūyate- 'so 'kāmayata / bahu syāṃ prajāyeyeti / sa tapo 'tapyata /

sa tapastaptvā /
idaṃsarvamasṛjata /
yadidaṃ kiñca' (tai. 2.6) iti /
tatra prākśarīrādyutpatterabhidhyānaṃ sṛjyamānānāṃ ca vikārāṇāṃ sraṣṭuravyatirekaḥ sarvavikārasṛṣṭiśca, na parasmādātmano 'nyatropapadyate // 16 //

blockquote
sa īśvaraḥ tapaḥ sṛṣṭyālocanamatapyata kṛtavānityarthaḥ /
abhidhyānaṃ kāmanā /
'buhu syām'ityavyatirekaḥ //16//

/blockquote

END BsCom_1,1.6.16

START BsCom_1,1.6.17

bhedavyapadeśāc ca | BBs_1,1.17 |

itaśca nānandamayaḥ saṃsārī / yasmādānandamayādhikāre- 'raso vai saḥ / rasaṃhyevāyaṃ labdhvānandī bhavati' (tai. 2.7) iti jīvānandamayau bhedena vyapadiśati / nahi labdhaiva labdhavyo bhavati / kathaṃ tarhi 'ātmānveṣṭavyaḥ', 'ātmalābhānna paraṃ vidyate' iti śrutismṛtī, yāvatā na labdhaiva labdhavyo bhavatītyuktam / bāḍham / tathāpyātmano 'pracyutātmabhāsyaiva satastatvānavabodhanimitto dehādiṣvanātmasvātmatvaniścayo laukiko dṛṣṭaḥ / tena dehādibhūtasyātmano 'pyātmānanviṣṭo 'nveṣṭavyo 'labdho labdhavyo 'śrutaḥ śrotavyo 'mato mantavyo 'vijñāto vijñātavya ityādibhedavyapadeśa upapadyate / pratiṣidhyata eva tu paramārthataḥ sarvajñātparameśvarādanyo draṣṭā śrotā vā 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityādinā /

parameśvarastvavidyākalpitāccharīrātkartṛbhoktṛvijñānātmākhyādanyaḥ /
yathā māyāvinaścarmakhaḍgadharātsūtreṇākāśamadhirohataḥ sa eva māyāvī paramārtharūpo bhūmiṣṭho 'nyaḥ /
yathāvā dhaṭākāśādupādhiparicchinnādanupādhiraparicchinna ākāśo 'nyaḥ /
īdṛśaṃ ca vijñānātmaparamātmabhedamāśritya 'netaro 'nupapatteḥ', 'bhedavyapadeśācca' ityuktam // 17 //

FN: adhikāraḥ prakaraṇam / sa ānandamayo rasaḥ sāraḥ / akhaṇḍaikarasasya / lokādanapeto laukiko 'prāmāṇikaḥ /

blockquote

adhikāre prakaraṇe / sa ānanadamayo rasaḥ / nanu labdhṛlabdhavyabhāve 'pyabhedaḥ kiṃ na syadata āha-nahi labdhaiveti / nanulabdhṛlabdhavyayorbhedasyāvaśyakatve śrutismṛtyorbādhaḥ syādityāśaṅkate-kathamiti / yāvatā yatastvayetyuktamataḥ śrutismṛtī kathamityanvayaḥ / uktāṃ śaṅkāmaṅgīkaroti-bāḍhamiti / tarhyātmana evātmanā labhyatvoktibādhaḥ abhedādityāśaṅkya kalpitabhedānna bādha ityāha-tathāpīti / abhede 'pītyarthaḥ / laukikaḥ bhramaḥ /

ātmanaḥ svājñānajabhrameṇa dehādyabhinnasya bhedabhrāntyā paramātmano jñeyatvādyuktirityarthaḥ / anveṣṭavyo dehādiviviktatayā jñeyaḥ, vivekajñānena labdhavyaḥ sākṣātkartavyaḥ, tadarthaṃ śrotavyaḥ, vijñānaṃ nididhyānaṃ sākṣātkāro vā śrutyantarasyārthānuvādādapaunaruktyam / nanu bhedaḥ satya evāstu, tatrāha-pratiṣidhyata iti / ata īśvarāddraṣṭā jīvo 'nyo nāstīti cejjīvabhedādīśvarasyāpi mithyātvaṃ syādata āha-parameśvara iti / avidyāpratibimbatvena kalpitājjīvāccinmātra īśvaraḥ pṛthagastīti na mithyātvam / kalpitasyādhiṣṭhānābhede 'pyadhiṣṭhānasya tato bheda ityatra dṛṣṭāntamāha-yatheti / sūtrārūḍhaḥ svato 'pi mithyā, na jīva ityarucyābhedamātramidhyātve dṛṣṭāntāntaramāha-yathāveti / nanu sūtrabalādbhedaḥ satya ityata āha-īdṛśaṃ ceti /

kalpitamevetyarthaḥ /
sūtre bhedaḥ satya iti padābhāvāt, 'tadananyatva'ādisūtrāṇācchrutyanusārācceti bhāvaḥ //17//

/blockquote

END BsCom_1,1.6.17

START BsCom_1,1.6.18

kāmāc ca nānumānāpekṣā | BBs_1,1.18 |

ānandamayādhikāre ca 'so 'kāmayata bahusyāṃ prajāyeya' (tai. 2.6) iti kāmayitṛtvanirdeśānnānumānikamapi sāṃkhyaparikalpitamacetanaṃ pradhānamānandamayatvena kāraṇatvena vāpekṣitavyam /
'īkṣaternāśabdam' (bra. 1.1.5) iti nirākṛtamapi pradhānaṃ pūrvasūtrodāhṛtāṃ kāmayitṛtvaśrutimāśritya prasaṅgātpunarnirākriyate gatisāmānyaprapañcanāya // 18 //

blockquote

nanvānandātmakasattvapracuraṃ pradhānamānandamayamastu, tatrāha-kāmācceti /

anumānagamyamānumānikam / punaruktimāśaṅkyāha-īkṣateriti //18//

/blockquote

END BsCom_1,1.6.18

START BsCom_1,1.6.19

asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |

itaśca na pradhāne jīve vānandamayaśabdaḥ / yasmādasminnānandamaye prakṛta ātmani pratibuddhasyāsya jīvasya tadyogaṃ śāsti / tadātmanā yogastadyogaḥ, tadbhāvāpattiḥ / muktirityarthaḥ / tadyogaṃ śāsti śāstraṃ- 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate / atha so 'bhayaṃ gato bhavati / yadā hyevaiṣa etasminnudaramantaraṃ kurute / atha tasya bhayaṃ bhavati' (tai. 2.7) iti / etaduktaṃ bhavati-

yadaitasminnānandamaye 'lpamapyantaramatādātmyarūpaṃ paśyati tadā saṃsārabhayānna nivartate / yadā tvetasminnānandamaye nirantaraṃ tādātmyena pratitiṣṭhati tadā saṃsārabhayānnivartata iti / tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe vā / tasmādānandamayaḥ paramātmeti sthitam / idaṃ tviha vaktavyam- 'sa vā eṣa puruṣo 'nnarasamayaḥ' / 'tasmādvā etasmādannarasamayāt / anyo 'ntara ātmā prāṇamayaḥ' tasmāt 'anyo 'ntara ātmā manomayaḥ' tasmāt 'anyo 'ntara ātmā vijñānamayaḥ' (tai. 2.1,2,3,4) iti ca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryarthātvaṃ brahmaviṣayatvaṃ cāśrīyata iti / māntravarṇikabrahmādhikārāditi cet, na / annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ / atrāha- yuktamannamayādīnāmabrahmatvaṃ, tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ānandamayāttu na kaścidanya āntara ātmocyate, tenānandamayasya brahmatvam, anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi /

atrocyate- yadyapyannamayādibhya ivānandamayādanyo 'ntara ātmeti na śrūyate tathāpi nānandamayasya brahmatvaṃ, yata ānandamayaṃ prakṛtya śrūyate- 'tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti / tatra yadbrahma mantravarṇe prakṛtam- 'satyaṃ jñānamanantaṃ brahma' iti, tadiha 'brahma pucchaṃ pratiṣṭhā' ityucyate / tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante / tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ /

nanvānandamayasyāvayavatvena 'brahma pucchaṃ pratiṣṭhā' ityucyate, annamayādīnāmiva 'idaṃ pucchaṃ pratiṣṭhā' ityādi / tatra kathaṃ brahmaṇaḥ svapradhānatvaṃ śakyaṃ vijñātum /

prakṛtatvāditi brūmaḥ /

nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṃ hīyate, ānandamayasya brahmatvāditi /

atrocyate- tathā sati tadeva brahmānandamaya ātmāvayavī tadeva ca brahmapucchaṃ pratiṣṭhāvayava ityasāmañjasyaṃ syāt / anyataraparigrahe tu yuktaṃ 'brahma pucchaṃ pratiṣṭhā' ityatraiva brahmanirdeśa āśrayituṃ, brahmaśabdasaṃyogāt / nānandamayavākye brahmaśabdasaṃyogābhāvāditi / apica brahma pucchaṃ pratiṣṭhā ityuktatvedamucyate- 'tadapyeṣa śloko bhavati / asanneva sa bhavati / asadbrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduriti' (tai. 2.6) asmiṃśca śloke 'nanukṛṣyānandamayaṃ, brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate 'brahma pucchaṃ pratiṣṭhā' ityatra brahmaṇa eva svapradhānatvamiti / na cānandamayasyatmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśeṣasyānandamayasya sarvalokaprasiddhatvāt / kathaṃ punaḥ svapradhānaṃ sadbrahma, ānandamayasya pucchatvena nirdiśyate- 'brahma pucchaṃ pratiṣṭhā' iti /

naiṣa doṣaḥ / pucchavatpucchaṃ , pratiṣṭhā parāyaṇamekanīḍaṃ laukikasyānandajātasya brahmānanda ityetadanena vivakṣyate, nāvayavatvaṃ, 'etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛha. 4.3.32) iti śrutyantarāt / apica ānandamayasya brahmatve priyādyavayavatvena saviśeṣaṃ brahmābhyupagantavyam / nirviśeṣaṃ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānāt- ' yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān / na bibheti kutaścaneti' (tai. 2.9) / apica ānandapracura ityukte duḥkhāstitvamapi gamyate prācuryasya loke pratiyogyalpatvāpekṣatvāt / tathāca sati, 'yatra nānyatpaśti nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutirūparudhyeta / pratiśarīraṃ ca priyādibhedādānandamayasyāpi bhinnatvam / brahma tu na pratiśarīraṃ bhidyate, 'satyaṃ jñānamanantaṃ brahma' (taitti. 2.1) ityānantaśruteḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti ca śrutyantarāt / nacānandamayasyābhyāsaḥ śrūyate / prātipadikārthamātrameva hi sarvatrābhyasyate- 'raso vai saḥ, rasaṃhyevāyaṃ labdhvānandī bhavati, ko hyevānyātkaḥ prāṇyāt, yadeṣa ākāśa ānando na syāt' / 'saiṣānandasya mīmāṃsā bhavati' / 'ānandaṃ brahmaṇo vidvānna bibheti kutaścaneti' (tai.2.7.8.9) 'ānando brahmeti vyajānāt' (tai. 6.6) iti ca / yadica ānandamayaśabdasya brahmaviṣayatvaṃ niścitaṃ bhavet, tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta / na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma / tasmācchrutyantare 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt, 'yadeṣa ākāśa ānando na syāt' ityādirbrahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam / yatsvayaṃ mayaḍantasyaivānandaśabdasyābhyāsaḥ - 'etamānandamayātmānamupasaṃkrāmati' (tai. 2.8) iti, na tasya brahmaviṣayatvamasti, vikārātmanāmevānnamayādīnāmanātmanāmupasaṃkramitavyānāṃ pravāhe paṭhitatvāt /

nanvānandamayasyopasaṃkramitavyasyānnamayādivadbrahmatve sati naiva viduṣo brahmaprāptiphalaṃ nirdiṣṭaṃ bhavet /

naiṣa doṣaḥ / ānandamayopasaṃkramaṇanirdeśenaiva pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasyanirdiṣṭatvāt / 'tadapyeṣa śloko bhavati / yato vāco nivartante' ityadinā ca prapañcyamānatvāt / yā tvānandamayasaṃnidhāne 'so 'kāmayata bahusyāṃ prajāyeyeti' iyaṃ śrutirudāhṛtā sā 'brahma pucchaṃ pratiṣṭhā' ityanena saṃnihitatareṇa brahmaṇā saṃbadhyamānā nānandamayasya brahmatāṃ pratibodhayati / tadapekṣatvāccottarasya granthasya 'raso vai saḥ' ityādernānandamayaviṣayatā /

nanu 'so 'kāmayata' iti brahmaṇi puṃliṅganirdeśo nopapadyate /

nāyaṃ doṣaḥ / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' ityatra puṃliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt / yā tu bhārgavī vāruṇī vidyā 'ānando brahmeti vyajānāt' iti tasyāṃ mayaḍaśravaṇāt, priyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam / tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate / naceha saviśeṣaṃ brahma pratipipādayiṣitaṃ, vāṅmanasagocarātikramaśruteḥ / tasmādannamayādiṣvivānandamaye 'pi vikārārtha eva mayaḍvijñeyo na prācuryārthaḥ / sūtrāṇi tvevaṃ vyākhyeyāni- 'brahma pucchaṃ pratiṣṭhā' ityatra kimānandamayāvayavatvena brahma vivakṣyata uta svapradhānatveneti / pucchaśabdādavayavatveneti prāpta ucyate- 'ānandamayo 'bhyāsāt' ānandamaya ātmetyatra 'brahma pucchaṃ pratiṣṭhā' iti svapradhānameva brahmopadiśyate, abhyasāt / 'asanneva sa bhavati' ityasminnigamanāśloke brahmaṇa eva kevalasyābhyasyamānatvāt / vikāraśabdānneti cenna prācuryāt / vikāraśabdenāvayavaśabdo 'bhipretaḥ / pucchamityavayavaśabdānna svapradhānatvaṃ brahmaṇa iti yaduktaṃ, tasya parihāro vaktavyaḥ /

atrocyate- nāyaṃ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ / prācuryaṃ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ / annamayādīnāṃ hi śiraādiṣu pucchāntevavayaveḥṣūkte tvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvāvayavaprāyāpattyā 'brahma pucchaṃ pratiṣṭhā' ityāha, nāvayavavivakṣayā / yatkāraṇamabhyāsāditi svapradhānatvaṃ brahmaṇaḥ samarthitam / 'taddhetuvyapadeśācca' /

sarvasya vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyate- idaṃ sarvamasṛjata /
yadidaṃ kiñca (tai. 2.6) iti /
naca kāraṇaṃ sat brahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate /
aparāṇyapi sūtrāṇi yathāsaṃbhavaṃ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni // 19//

FN: anātmye sasaṃbandhitayādhyastendriyajātenāpañcākṛtabhūtakāryeṇātmyena tādātmyādihīne, anirukte nikṛṣyocyanta iti niruktāni bhūtasūkṣmāṇi taiścābhedavarjite, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye /

udaramiti ut api aramalpam antaraṃ bhedam / ānandamayāttviti brahmaṇyāntaratvamaśrutaṃ pucchatvaṃ tu śrutamityarthaḥ / pucchamityādhāratvamātraṃ pratiṣṭheti / ekanīḍamadhiṣṭhānaṃ sopādānasya jagataḥ / yato yasmāt vācaḥ śaktivṛttyā tamaprakāśyaiva nivartante / pratiyogī virodhī tasyātmatvamapekṣate / yathā vipramayo grāma ityatra śūdralpatvam / upakramaṇaṃ bādhaḥ / upasaṃkratimitavyānāṃ vivekena tyājyānām / prāyāpattiravayavakramasya buddhau prāptiḥ /

blockquote

asminniti viṣayasaptamī ānandamayaviṣayakaprabodhavato jīvasya tadyogaṃ yasmācchāsti tasmānna pradhānamiti yojanā / jīvasya pradhānayogo 'pyastītyata āha-tadātmaneti / jīvasya jīvābhedo 'stītyata āha-muktiriti / adṛśye sthūlaprapañcaśūnye, ātmasaṃbandhamātmātmyaṃ liṅgaśarīraṃ tadrahite, niruktaṃ śabdaśakyaṃ tadbhinne, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye brahmaṇi, abhayaṃ yathā syattathā yadaiva pratiṣṭhāṃ manasaḥ prakṛṣṭāṃ vṛttimeṣa vidvāṃllabhate atha tadaivābhayaṃ brahma prāpnotītyarthaḥ / ut api aramalpamapyantaraṃ bhedaṃ yadaivaiṣa naraḥ paśyati atha tadā tasya bhayamiti yojanā iti / vṛttikāramataṃ dūṣayati-idaṃ tviti / iha paravyākhyāyāṃ vikārārthake mayaṭibuddhisthe satyakasmātkāraṇaṃ vinā ekaprakaraṇasthasya mayaṭaḥ pūrvaṃ vikārārthakatvaṃ, ante prācuryārthakatvamityardhajaratīyaṃ kathamiva kena dṛṣṭāntenāśrīyata itīdaṃ vaktavyamityanvayaḥ / praśnaṃ matvāśaṅkyate-māntreti / spuṭamuttaram / kimāntara iti na śrūyate, kiṃvā vastuto 'pyāntaraṃ brahma na śrūyata iti vikalpya ādyamaṅgīkaroti-atrocyate-yadyapīti / vikāraprāyapāṭhānugrahītamayaṭśruteḥ sāvayavatvaliṅgāccetyāha-tathāpīti / iṣṭārthasya dṛṣṭyā jātaṃ sukhaṃ priyaṃ, smṛtyā modaḥ, sa cābhāyāsātprakṛṣṭaḥ pramodaḥ, ānandastu kāraṇaṃ, bimbacaitanyamātmā, śiraḥpucchayormadhyakāryaḥ brahmaśuddhamiti śrutyarthaḥ / dvitīyaṃ pratyāha-tatra yaditi / yanmantre prakṛtaṃ guhānihitatvena sarvāntaraṃ brahma, tadiha pucchavākye brahmaśabdātpratyabhijñāyate / tasyaiva vijñāpanecchayā pañcakośarūpā guhā prapañcitā / tatra tātparyaṃ nāstīti vaktuṃ kalpyanta ityuktam / evaṃ pucchavākye prakṛtasvapradhānabrahmapare sati na prakṛtahānyādidoṣa ityarthaḥ / brahmaṇaḥ pradhānatvaṃ pucchaśrutiviruddhamiti śaṅkate-nanviti / atra brahmaśabdātprakṛtasvapradhānabrahmapratyabhijñāne sati pucchaśabdavirodhaprāptau, ekasminvākye prathamacaramaśrutaśabdayorādyasyānupasaṃjātavirodhino balīyastavāt, pucchaśabdena prāptaguṇatvasya bādha iti matvāha-prakṛtatvāditi / prakaramasyānyathāsiddhimāha-nanviti / ekasyaivagumatvaṃ pradhānatvaṃ ca viruddhamityāha-atrocyata iti / tatra virodhanirāsāyānyatarasmanvākye brahmasvīkāre pucchavākye brahma svīkāryamityāha-anyatareti / vākyaśeṣāccaivamityāha-apiceti / tattatrabrahmaṇiśloko 'pītyarthaḥ / pucchaśabdasya gatiṃ pṛcchati-kathaṃ punariti / tvayāpi pucchaśabdasya mukhyārtho vaktumaśakyaḥ, brahmaṇa ānandamayalāṅgūlatvābhāvāt / pucchadṛṣṭilakṣaṇāyāṃ cādhāralakṣaṇā yuktā, pratiṣṭhāpadayogāt, brahmaśabdasya mukhyārthalābhācca / tvatpakṣe brahmapadasyāpyavayavalakṣakatvādityāha-naiṣa doṣa iti / pucchamityādhāratvamātramuktam / pratiṣṭhatvekanīḍatvam / ekaṃ mukhyaṃ nīḍamadhiṣṭhānaṃ sopādānasya jagata ityarthaḥ / nanu vṛttikārairapi taittirīyavākyaṃ brahmaṇisamanvitamiṣṭaṃ, tatra kimudāharamabhedenetyāśaṅkyāha-apiceti / yatra saviśeṣatvaṃ tatra vāṅmanasagocaratvamiti vyāpteratra vyāpakābhāvoktyā nirviśeṣamucyata ityāha-nirviśeṣamiti / nivartante aśaktā ityarthaḥ / saviśeṣasya mṛṣātvādabhayaṃ cāyuktam / ato nirviśeṣajñānārthaṃ pucchavākyamevodāharaṇamiti bhāvaḥ / prācuryārthakamayaṭā saviśeṣoktau nirviśeṣaśrutibādha uktaḥ / doṣāntaramāha-apiceti / pratyayārthatvena pradhānasya prācuryasya prakṛtyartho viśeṣaṇaṃ, viśeṣasya yaḥ pratiyogī virodhīti tasyālpatvamapekṣate, yathā vipramayo grāma iti śūdrālpatvam / astu ko doṣaḥ, tatrāha-tathāceti / prakṛtyarthaprādhānye tvayaṃ doṣo nāsti, pracuraprakāśaḥ savitetyatra tamaso 'lpasyāpyābhānāt / parantvānandamayapadasya pracurānandalakṣaṇādoṣaḥ syāditi mantavyam / kiñca bhinnatvādghaṭavanna brahmatetyāha-pratiśarīramiti / nanvabhyasyamānānandapadaṃ lakṣaṇayānandamayaparamityabhyāsasiddhirityata āha-yadi ceti / ānandamayasya brahmatve nirṇīte satyānandapadasya tatparatvajñānādabhyasasiddhiḥ, tatsiddhau tannirṇaya iti parasparāśraya iti bhāvaḥ / ayamabhyāsaḥ pucchabrahmaṇa ityāha-tasmāditi / upasaṃkramaṇaṃ bādhaḥ / nanu 'sa ya evaṃvit'iti brahmavidaṃ prakramyopasaṃkramaṇavākyena phalaṃ nirdiśyate tattasyābrahmatve na sidhyatīti śaṅkate-nanviti / upasaṃkramaṇaṃ prāptirityaṅgīkṛtya viśiṣṭaprāptyuktyā viśeṣaṇaprāptiphalamuktamityāha-naiṣa iti / jñānena kośānāṃ bādhastaditi siddhānte bādhāvadhipratyagānandalābhor'thādukta uttaraślokena sphuṭīkṛta ityāha-tadapīti / tadapekṣatvāditi / kāmayitṛpucchabrahmaviṣayatvādityarthaḥ / yaduktaṃ pañcamasthānasthatvādānandamaye brahmavallī samāptā, bhṛguvallīvaditi, tatrāha-yattviti / yā tvityarthaḥ / mayaṭśrutyā sāvayavatvādiliṅgena ca sthānaṃ bādhyamiti bhāvaḥ / gocarāti kramo gocaratvābhāvaḥ / vedasūtrayorvirodhe 'guṇe tvanyāyyakalpanā'iti sūtrāṇyanyathā netavyānītyāha-sūtrāṇīti / pūrvamīkṣateḥ saṃśayābhāvāditi yuktyā prāyapāṭho na niścāyaka ityuktam / tarhyatra pucchapadasyādhārāvayavayorlakṣaṇāsāmyātsaṃśayo 'stītyavayavaprāyapāṭho niścāyaka iti pūrvādhikaraṇasiddhāntayuktyabhāvena pūrvapakṣayati-pucchaśabdāditi / tathāca pratyudāharaṇasaṃgatiḥ / pūrvapakṣe saguṇopāstiḥ, siddhānte nirguṇapramitiḥ phalam / vedāntavākyasamanvayokteḥ śrutyādisaṃgatayaḥ sphuṭā eva / sūtrasthānandamayapadena tadvākyasthaṃ brahmapadaṃ lakṣyate / vikriyate 'neneti vikāro 'vayavaḥ / prāyāpattiriti / avayavakramasya buddhau prāptirityarthaḥ / atra hi prakṛtasya brahmaṇo jñānārthaṃ kośāḥ pakṣitvena kalpyante, nātra tātparyamasti / tatrānandamayasyāpi avayavāntaroktyanantaraṃ kasmiṃścitpucche vaktavye prakṛtaṃ brahma pucchapadenoktam / tasyānandamayādhāratvenāvaśyaṃvaktavyatvādityarthaḥ / taddhetuvyapadeśācca //14//

tasya brahmaṇaḥ sarvakāryahetutvavyapadeśāt / priyādiviśiṣṭatvākāreṇānandamayasya jīvasya kāryatvāttaṃ prati śeṣatvaṃ brahmaṇo na yuktamityarthaḥ / māntravarṇikameva ca gīyate //15//

'brahmavidāpnoti param'iti yasya jñānānmuktiruktā, yat 'satyam jñānam'iti mantroktaṃ brahma, tadatraiva pucchavākye gīyate brahmapadasaṃyogāt / nānantamayavākya ityarthaḥ / netarau anupapatteḥ //16//

itarā ānandamayo jīvo 'tra na pratipādyaḥ / sarvasraṣṭṛtvādyanupapatterityarthaḥ / bhedavyapadeśācca //17//

ayamānandamayo brahmarasaṃ labdhvānandī bhavatīti bhedokteśca tasyāpratipādyatetyarthaḥ / ānandamayo brahma, taittarīyakapañcamasthānasthatvāt bhṛguvallisthānandavadityāśaṅkyāha-kāmācca nānumānāpekṣā //18//

kāmyata iti kāmānandaḥ tasya bhṛguvallyāṃ pañcamasya brahmatvadṛṣṭerānandamayasyāpi brahmatvānumānāpekṣā na kārya, vikārārthakamayaḍvirodhādityarthaḥ / bhedavyapadeśāccetsaguṇaṃ brahmātra vedyaṃ syādityāśaṅkyāha-asminnasya ca tadyogaṃ śāsti //19//

guhānihitatvena pratīci 'sa ekaḥ'ityupasaṃhṛte pucchāvākyokte brahmaṇyahameva paraṃ brahmeti prabodhavata ānandamayasya 'yadā hi 'iti śāstraṃ brahmabhāvaṃ śāsti, ato nirguṇabrahmaukyajñānārthaṃ jīvabhedānuvāda ityabhipretyāha-aparāṇyapi //19//

/blockquote

END BsCom_1,1.6.19

START BsCom_1,1.7.20

antaradhikaraṇam / 20-21

antas taddharmopadeśāt | BBs_1,1.20 |

idamāmnāyate- 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarvaṃ eva suvarṇaḥ' 'tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda' 'ityadhidaivatam' ( chā. 1.6.7.8) / 'athādhyātmam' 'atha ya eṣo 'ntarapakṣiṇi puruṣo dṛśyate' (chā. 1.7.1.5) ityādi / tatra saṃśayaḥ- kiṃ vidyākarmātiśayavaśātprāptotkarṣaḥ kaścitsaṃsārī sūryamaṇḍale cakṣuṣi copāsyātvena śrūyate kiṃvā nityasiddhaḥ parameśvara iti / kiṃ tāvatprāptaṃ, saṃsārīti / kutaḥ rūpavattvaśravaṇāt / ādityapuruṣe tāvat 'hiraṇyaśmaśruḥ' ityādi rūpamudāhṛtam / akṣipuruṣe 'pi tadevātideśena prāpyate- 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpam' iti / naca parameśvarasya rūpavattvaṃ yuktam, 'aśabdarmaspāmarūpamavyayam' (kā. 1.3.15) iti śruteḥ, ādhāraśravaṇācca- 'ya eṣo 'ntarāditye', 'ya eṣo 'ntarakṣiṇi' iti / nahyanādhārasya svamahimapratiṣṭhasya sarvavyāpinaḥ parameśvarasyādhāra upadiśyeta / 'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti / 'ākāśavatsarvagataśca nityaḥ' iti ca śrutī bhavataḥ /

aiśvaryamaryādāśruteśca / ' sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chāṃ 1.6.8) ityādityapuruṣasyaiśvaryamaryādā / 'sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' ityakṣipuruṣasya / naca parameśvarasya maryādāvadaiśvaryaṃ yuktam, 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) ityaviśeṣaśruteḥ / tasmānnākṣyādityayorantaḥ parameśvara ityevaṃ prāpte brūmaḥ- 'antastaddharmopadeśāt' iti, 'ya eṣo 'ntarāditye' 'ya eṣo 'ntarakṣiṇi' iti ca śrūyamāṇaḥ puruṣaḥ parameśvara eva, na saṃsārī / kutaḥ, taddharmopadeśāt / tasya hi parameśvarasya dharmā ihopadiṣṭāḥ / tadyathā- 'tasyoditi nāma' iti śrāvayitvā asyādityapuruṣasya nāma 'sa eṣa sarvebhyaḥ pāpmabhya uditaḥ' iti sarvapāpmāpagamena nirvakti / tadeva ca kṛtanirvacanaṃ nāmākṣipuruṣasyāpyatidiśati- 'yannāma tannāma' iti / sarvapāpmāpagamaśca paramātmana eva śrūyate- 'ya ātmāpahatapāpmā' (chāṃ. 8.7.1) ityādau / tathā cākṣuṣe puruṣe 'saivarktatsamāsa tadukthaṃ tadyajustadbrahma' ityṛksamāsādyātmakatāṃ nirdhārayati / sā ca parameśvarasyopapadyate,

sarvakāraṇatvātsarvātmakatvopapatteḥ / pṛthivyagnyādyātmake cādhidaivataṃ ṛksāme, vākprāṇādyātmake cādhyātmamanukramyāha- 'tasyarkca sāma ca geṣṇau' ityadhidaivatam / tathādhyātmamapi- ' yāvamuṣya geṣṇau tau geṣṇau' iti / tacca sarvātmana evopapadyate / tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti tasmātte dhanasanayaḥ' (chā. 1.7.6) iti ca laukikeṣvapi gāneṣvasyaiva gīyamānatvaṃ darśayati / tacca parameśvaraparigrahe dhaṭate, 'yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā / tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam / (10.41) iti bhagavadgītādarśanāt /

lokakāmeśititṛtvamapi niraṅ kuśaṃ śrūyamāṇaṃ parameśvaraṃ gamayati / yattūktaṃ hiraṇyaśmaśrutvādirūpaśravaṇaṃ parameśvare nopapadyata iti, atra brūmaḥ- syātparameśvarasyāpīcchāvaśānmāyāmayaṃ rūpaṃ sādhakānugrahārtham / 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ maivaṃ māṃ jñātumarhasi' iti smaraṇāt /

apica yatra tu nirastasarvaviśeṣaṃ pārameśvaraṃ rūpamupadiśyate, bhavati tatra śāstram- 'śabdarmasparśamarūpamavyayam' ityādi / sarvakāraṇattvāttu vikāradharmairapi kaiścidviśiṣṭaḥ parameśvara upāsyatvena nirdiśyate- 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chāṃ 3.14.2) ityādinā /

tathā hiraṇyaśmaśrutvādinirdeśo 'pi bhaviṣyati /
yadapyādhāraśravaṇānna parameśvara iti, atrocyate- svamahimapratiṣṭhasyāpyādhāraviśeṣopadeśa upāsanārtho bhaviṣyati, sarvagatatvādbrahmaṇo vyomavatsarvāntaratvopapatteḥ /
aiśvaryamaryādāśravaṇamapyadhyātmādhidaivatavibhāgāpekṣamupāsanārthameva /
tasmātparameśvara evākṣyādityayorantarupadiśyate // 20 //

FN: antarāditye ādityamaṇḍalamadhye / hiraṇmayo jyotirmayaḥ / aprāṇakhānnakhāgramabhivyāpya / kapermarkaṭasyāsaḥ pṛṣṭa(puccha) bhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathātyantadīptimattathāsya devasyākṣiṇī prakṛṣṭadīptimatī, tasya uditīti udita udgataḥ sakāryasarvapāpāspṛṣṭa ityarthaḥ / sa eṣa ityādhidaivikapuruṣoktiḥ / amuṣmādādityādūrdhvagā ye lokāsteṣāmīśitā ye ca devānāṃ kāmā bhogāsteṣāṃ cetyarthaḥ / yau sarvātmakaṛksāmātmakau tāvamuṣyādityarathasya geṣṇau pādaparvaṇī / saniryāñcāyāṃ /

blockquote

antastaddharmopadeśāt / chāndogyavākyamudāharati-atha ya iti / athetyupāstiprārambhārthaḥ / hiraṇmayo jyotirvikāraḥ, puruṣaḥ pūrṇo 'pi mūrtimānupāsakairdṛśyate / mūrtimāha-hiraṇyeti / praṇakho nākhāgraṃ tena sahetyabhividhāvāṅṣa netrayorviśeṣamāha-tasyeti / kapermarkaṭasya āsaḥ pucchabhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathā dīptimadevaṃ tasya puruṣasyākṣiṇī, sadyovikasitaraktāmbhojanayana ityarthaḥ / upāsanārthamādityamaṇḍalaṃ sthānaṃ, rūpaṃ coktvā nāma karoti-tasyoditi / tannāma nirvakti-sa iti / udita udgataḥ / sarvapāpmāspṛṣṭa ityarthaḥ / nāmājñāna phalamāha-udeti heti / devatāsthānamādityamadhikṛtyopāstyuktyanantaramātmānaṃ dehamadhikṛtyāpi taduktirityāha-atheti / pūrvatra brahmapadamānandamayapadamānandapadābhyāsaśceti mukhyatritayādibahupramāṇavaśānnirguṇanirṇayavat, rūpavattvādibahupramāṇavaśājjīvo hiraṇmaya itipūrvadṛṣṭāntasaṃgatyā pūrvamutsargataḥ siddhanirguṇasamanvayasyāpavādārthaṃ pūrvapakṣayati-saṃsārīti / atra pūrvottarapakṣayorjīvabrahmaṇorupāstiḥ phalam / akṣiṇītyādhāraśravaṇācca saṃsārīti saṃvandhaḥ / śrutimāha-sa eṣa iti / ādityasthaḥ puruṣaḥ, amuṣmādādityādūrdhvagā ye kecana lokāsteṣāmīśvaro devabhogānāṃ cetyarthaḥ / sa eṣo 'kṣisthaḥ puruṣa etasmādakṣṇo 'dhastanā ye lokāḥ, ye ca manuṣyakāmā bhogāsteṣāmīśvara iti maryādā śrūyate / ataḥ śruteśca saṃsārityarthaḥ / 'eṣa sarveśvaraḥ'ityaviśeṣaśruteriti saṃbandhaḥ / bhūtādhipatiryamaḥ bhūtapāla indrādiśca eṣa eva / kiñca jalānāmasaṃkarāya loke vidhārako yathā setuḥ, evameṣāṃ lokānāṃ varṇāśramādīnāṃ maryādāhetutvātsetureṣa eva / ataḥ sarveśavara ityarthaḥ / sūtraṃ vyācaṣṭe-ya eṣa iti / yadyapyekasminvākye prathamaśrutānusāreṇa caramaṃ neyaṃ, tathāpyatra prathamaṃ śrutaṃ rūpavatvaṃ niṣphalaṃ, dhyānārthamīśvare netuṃ śakyaṃ ca / sarvapāpmāsaṅgitvaṃ sarvātmaikatvaṃ tu saphalaṃ, jīve netumaśakyañceti prabalaṃm / naca 'na ha vai devānpāpaṃ gacchati'iti śruterādityajīvasyāpi pāpmāsparśitvamiti vācyam / śruteradhunā karmānadhikāriṇāṃ devānāṃ kriyamāṇapāpmāsaṃmbandhe tatphalāsparśe vā tātaparyāt, teṣāṃ saṃcitapāpābhāve 'kṣīṇe puṇye martyalokaṃ viśanti 'ityayogātyabhipretyāha--sarvapāpmāpagamaśca paramātmana eveti / sārvātmyamāha-tatheti / atra tacchabdaiścākṣuṣaḥ puruṣa ucyate / ṛgādyapekṣayā liṅgavyatyayaḥ / ukthaṃ śastraviśeṣaḥ, tatsāhacaryātsāma stotram, ukthādanyacchastramṛgucyate, yajurvedo yajuḥ, brahma trayo vedā ityarthaḥ / pṛthivyāgnyādyātmaka iti / ādhidaivatamṛk pṛthivyantarikṣadyunakṣatrādityagataśuklabhārūpā pañcavidhā śrutyuktā, sāma cāgnivāyvādityacandrādityagatātikṛṣṇarūpamuktaṃ pañcavidham / adhyātmaṃ tu ṛk, vākcakṣuḥśrotrākṣisthaśuklabhārūpā caturvidhā, sāma ca prāṇacchāyātmamano 'kṣigatātinīlarūpaṃ caturvidhamuktam / evaṃ krameṇa ṛksāme anukramyāha śrutiḥ-tasyeti / yau sarvātmakarksāmātmakau geṣṇāvamuṣyādityasthasyai, tāvevākṣisthasya geṣṇau parvaṇītyarthaḥ / tacceti / ṛtksāmageṣṇatvamityarthaḥ / sarvagānageyatvaṃ liṅgāntaramāha-tadya iti / tattatra loke, dhanasya sanirlābho yeṣāṃ dhanasanayaḥ, vibhūtimanta ityarthaḥ / nanu loke rājāno gīyante neśvara ityata āha-yadyaditi / paśuvittādirvibhūtiḥ, śrīḥ kāntiḥ, ūrjitatvaṃ balaṃ, tadyuktaṃ satvaṃ rajādikaṃ madaṃśa eveti tadgānamīśvarasyaivetyarthaḥ / niraṅguśamananyādhīnam / eṣā vicitrarūpā mūrtirmāyāvikṛtitvānmāyā mayā sṛṣṭetyarthaḥ /

taduktam-'aśabdam'ityādivākyaṃ tañjñeyaparamityāha-apiceti / tarhi rūpaṃ kutaḥ, tatrāha-sarveti / yatra tūpāsyatvenocyate tatretyadhyāhṛtya sarvakāraṇatvātprāptarūpavatvaṃ 'sarvakarmā'ityādiśrutyā nirdiśyata iti yojanā / maryādāvadaiśvaryamīśvarasya netyuktaṃ nirākaroti-aiśvaryeti /

adhyātmādhidaivatadhyānayorvibhāgaḥ pṛthakprayogastadapekṣameva, natvaiśvaryasya paricchedārthamityarthaḥ //20//

/blockquote

END BsCom_1,1.7.20

START BsCom_1,1.7.21

bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |

asti cādityādiśarīrābhimānibhyo jīvebhyo 'nya īśvaro 'ntaryāmī, 'ya āditye tiṣṭhannādityāntaro yamādityo na veda yasyādityaḥ śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.9) iti śrutyantare bhedavyapadeśāt / tatra hi 'ādityādantaro yamādityo na veda' iti vediturādityādvijñānātmano 'ntaryāmī spaṣṭaṃ nirdiśyate / sa evehāpyantarāditye puruṣo bhavitumarhati, śrutisāmānyāt / tasmātparameśvara evehopadiśyata iti siddham /

blockquote

nanu upāsyoddeśenopāstividhervidheyakriyākarmaṇorvrīhyādivadanyataḥ siddhirvācyetyāśaṅkyāha-bhedeti / ādityajīvādīśvarasya bhedokteḥ śrutyantare jīvādanya īśvaraḥ siddha iti sūtrārthamāha-astīti / āditye sthitaraśminirāsārthamādityādantara iti jīvaṃ nirasyati-yamiti / aśarīrasya kathaṃ niyantṛtvaṃ, tatrāha-yasyeti / antaryāmipadārthamāha-ya iti / tasyānātmatvanirāsāyāha-eṣa ta iti /

te tava svarūpamityarthaḥ /
ādityāntaratvaśruteḥ samānatvādityarthaḥ /
tasmātpara evādityādisthānaka udgīthe upāsya iti siddham //21//

/blockquote

END BsCom_1,1.7.21

START BsCom_1,1.8.22

8 ākāśādhikaraṇam / sū. 22

ākāśas talliṅgāt | BBs_1,1.22 |

idamāmananti- 'asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' (chāndo. 1.9.1) iti / tatra saṃśayaḥ- kimākāśaśabdena paraṃ brahmābhidhīyata uta bhūtākāśamiti / kutaḥ saṃśayaḥ, ubhayatra prayogadarśanāt / bhūtaviśeṣe tāvatsuprasiddho lokavedayorākāśaśabdaḥ / brahmaṇyapi kvacitprayujyamāno dṛśyate / yatra vākyaśeṣavaśādasādhāraṇaśravaṇādvā nirdhāritaṃ brahma bhavati, yathā- 'yadeṣa ākāśa ānando na syāt' (tai. 2.7) iti 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti caivamādau / ataḥ saṃśayaḥ / kiṃ punaratra yuktaṃ, bhūtākāśamiti / kutaḥ, taddhi prasiddhatareṇa prayogeṇa śīghraṃ buddhimārohati / nacāyamākāśaśabda ubhayoḥ sādhāraṇaḥ śakyo vijñātuṃ, anekārthatvaprasaṅgāt / tasmādbrahmaṇi gauṇa ākāśaśabdo bhavitumarhati /

vibhutvādibhirhi bahubhirdharmaiḥ sadṛśamākāśena brahma bhavati / naca mukhyasaṃbhave gauṇor'tho grahaṇamarhati / saṃbhavati ceha mukhyasyaivākāśasya grahaṇam /

nanu bhūtākāśaparigrahe vākyaśeṣo nopapadyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' ityādiḥ /

naiṣa doṣaḥ / bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvopapatteḥ / vijñāyate hi- 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ' (tai. 2.1) ityādi / jyāyastvaparāyaṇatve api bhūtāntarāpekṣayopapadyete bhūtākāśasyāpi / tasmādākāśaśabdena bhūtākāśasya grahaṇamityevaṃ prāpte brūmaḥ- 'ākāśastalliṅgāt' ākāśaśabdena brahmaṇo grahaṇaṃ yuktam / kutaḥ, talliṅgāt / parasya hi brahmaṇa idaṃ liṅgam- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' iti / parasmāddhi brahmaṇo bhūtānāmutpattiriti vedānteṣu maryādā /

nanu bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvaṃ darśitam /

satyaṃ darśitam / tathāpi mulakāraṇasya brahmaṇo 'parigrahādākāśādevetyavadhāraṇaṃ, sarvāṇīti ca bhūtaviśeṣaṇaṃ nānukūlaṃ syāt / tathā 'ākāśaṃ pratyastaṃ yanti' iti brahmaliṅgaṃ 'ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' iti ca jyāyastvaparāyaṇatve / jyāyastvaṃ hyānāpekṣikaṃ paramātmanyevaikasminnāmnātam- 'jyāyānpṛthivyā jyāyamantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ' (chāṃ 3.14.3) iti / tathā parāyaṇatvamapi paramakāraṇatvātparamātmanyevopapannataram / śrutiśca bhavati- 'vijñānamānandaṃ brahma rāterdātuḥ parāyaṇam' (bṛ. 3.9.28) iti / api cāntavattvadoṣeṇa śālāvatyasya pakṣaṃ ninditvā, anantaṃ kiñcidvaktukāmena jaivalinā ākāśaḥ parigṛhītaḥ, taṃ cākāśamudgīthe saṃpādyopasaṃharati- 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chāṃ 1.9.2) iti / taccānantyaṃ brahmaliṅgam / yatpunaruktaṃ bhūtākāśaṃ prasiddhibalena prathamataraṃ pratīyata iti, atra brūmaḥ- prathamataraṃ pratītamapi sat vākyaśeṣagatānbrahmaguṇāndṛṣṭvā na parigṛhyate / darśitaśca brahmaṇyapyākāśaśabdaḥ- 'ākāśo vai nāma nāmarūpayornirvahitā' ityādau /

tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyate- 'ṛco akṣare parame vyomandevā adhi viśve niṣeduḥ' (ṛ.saṃ 1.164.39) 'saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā' (tai. 3.6) 'oṃ kaṃ brahma khaṃbrahma' (chāṃ 4.10.5) 'khaṃ purāṇam' (bṛ. 5.1) iti caivamādau /
vākyopakrame 'pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā /
'agniradhīte 'nuvākam' iti hi vākyopakramagato 'pyagniśabdo māṇavakaviṣayo dṛśyate /
tasmādākāśaśabdaṃ brahmeti siddham // 22 //

FN: vedituḥ pramātuḥ, vijñānātmanaḥ antaḥkaraṇopahitāt / asyeti śālāvatyo brāhmaṇo jaivarājaṃ pṛcchati / nirvahitā utpattisthitihetuḥ, te nāmarūpe yadantarā yasmādanye yasya vā madhye staḥ tannāmarūpāspṛṣṭaṃ brahmeti vākyoṣādatrākāśo brahmetyarthaḥ / rāterdhanasya dātuḥ yajamānasya / deśato 'nantatvaṃ paratvaṃ, guṇata utkṛṣṭatvaṃ varīyastvaṃ, kālato vastutaścāparicchinnatvamānantyam / parebhyaḥ svarādibhyo 'tiśayena śraiṣṭhyaṃ vā parovarīyastvam / vyoman vyomni, parame prakṛṣṭe, aśrare kūṭasthe brahmaṇi, ṛco ṛgupakṣitāḥ sarve vedā jñāpakāḥ santi / yasminnakṣare viśvedevā adhiniṣeduradhiṣṭhitāḥ /

blockquote

bhavatu rūpavattvādidurbalaliṅgānāṃ pāpāsparśitvādyavyabhicāribrahmaliṅgairanyathānayanam / iha tvākāśapadaśrutirliṅgādbalīyasīti pratyudāhaṇena prāpte pratyāha-ākāśastalliṅgāditi / chandogyavākyamudāharati-idamiti / śālāvatyo brāhmaṇo jaivaliṃ rājānaṃ pṛcchati, asya pṛthvilokasyānyasya ca ka ādhāra iti / rājābrūte, 'ākāśa iti ha'iti / 'yadeṣa ākāśaḥ'ityānandatvasyāsādhāraṇasya śravaṇādākāśo brahmetyavadhāritam / 'ākāśo vai nāma'ityatra 'tadbrahma'iti vākyaśeṣāditi vibhāgaḥ / nirvahitā

utpattisthitihetuḥ / te nāmarūpe, yadantarā yasmādbhinne / yatra kalpitatvena madhye sta iti vārthaḥ / akṣa pūrvapakṣe bhūtākāśātmanodgīthopāstiḥ, siddhānte brahmātmanā iti phalam / upāsye spaṣṭabrahmaliṅgavākyasamanvayokterāpādaṃ śrutyādisaṃgatayaḥ / spaṣṭamatra bhāṣyam / tejaḥprabhṛtiṣu vāyvāderapi kāraṇatvādevakāraśrutibādhaḥ, sarvaśruteścākāśātiriktaviṣayatvena saṃkocaḥ syādityāha-satyaṃ darśitamiti / brahmaṇastu sarvātmakatvāt 'tasmādeva sarvam'iti śrutiryukteti bhāvaḥ / tathā sarvalayādhāratvaṃ, niratiśayamahattvaṃ, sthitāvapi paramāśrayatvamityetāni spaṣṭāni brahmaliṅgānītyāha-tathā ākāśamityādinā / rāterdhanasya dātuḥ / rātiriti pāṭe bandhurityarthaḥ / liṅgāntaramāha-api ceti / dālbhyaśālāvatyau brāhmaṇau rājā ceti traya udgīthavidyākuśalā vicārayāmāsuḥ, kimudgīthasya parāyaṇamiti / tatra svargādāgatābhiradbhirjīvitena prāṇena kriyamāṇodgīthasya svarga eva parāyaṇamiti dālbhyapakṣamapratiṣṭhādoṣeṇa śālāvatyo ninditvā svargasyāpi karmadvārā heturayaṃ lokaḥ pratiṣṭhetyuvāca / taṃ śālāvatyasya pakṣaṃ 'antavadvai te kila śālāvatyasāma'iti rājā ninditvānantamevākāśaṃ vakti / bhūtākāśoktāvantavattvadoṣatādavasthyādityarthaḥ / nanvākāśo 'nanta iti na śrutamityāśaṅkyāha-taṃ ceti / udgītha ākāśa eveti saṃpādanādudgīthasyānantatvādikaṃ na svata iti bhāvaḥ / sa udgīthāvayava oṅkāraḥ, eṣa ākāśātmakaḥ, paraḥ rasatamadvādirguṇairutkṛṣṭaḥ, ato 'kṣarāntarebhyo varīyān / śreṣṭha ityarthaḥ / paraḥ ityavyayaṃ sakārāntaṃ vā, paraḥ kṛtsnamiti prayogāt / paraścāsau varebhyo 'tiśayena varaḥ / parovarīyānityarthaḥ / prādhamyāt, śrutatvāccākāśaśabdo balīyānityuktaṃ smārayati-yatpunariti / evakārasarvaśabdānugṛhītānantyādibahuliṅgānāmanugrahāya 'tyajedekaṃ kulasyārthe'iti nyāyenaikasyāḥ śruterbādho yukta ityāha-atra brūma iti / ākāśapadādbhūtasyaiva prathamapratītiriti niyamo nāstītyapiśabdena dyotitam / tatra yuktimāha-darśitaśceti / ākāśapadādgauṇārthasya brahmaṇo 'pi prathamapratītirasti, tasya tatparyāyāṇāṃ ca brahmaṇi prayogaprācuryāditi bhāvaḥ / akṣare kūṭasthe vyoman vyomni ṛco vedāḥ santi / pramāṇatvena yasminnakṣare viśve devā adhiṣṭhitā ityarthaḥ / oṅkāraḥ kaṃ sukhaṃ brahma khaṃ vyāpakamityupāsīta / śrutyantaraprayogamāhaḥkhaṃ purāṇamiti / vyāpyanādi brahmetyarthaḥ / 'kaṃ brahma khaṃ brahma'iti chāndogyam, 'oṃ khaṃ brahma khaṃ purāṇam'iti bṛhadāraṇyakamiti bhedaḥ / kiñca tatraiva prathamānusāreṇottaraṃ neyaṃ, yatra tannetuṃ śakyam / yatra tvaśakyaṃ tatrottarānusāreṇa prathamaṃ neyamityāha-vākyeti / tasmādupāsye brahmaṇi vākyaṃ samanvitamityupasaṃharati-tasmāditi //22//

/blockquote

END BsCom_1,1.8.22

START BsCom_1,1.9.23

9 prāṇādhikaraṇam / sū. 23

ata eva prāṇaḥ | BBs_1,1.23 |

udgīthe- 'prastotaryā devatā prastāvamanvāyattā' ityupakramya śrūyate- katamā sā devateti prāṇā iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā' (chāṃ. 1.11.4,5) iti / tatra saṃśayanirṇayau pūrvavadeva draṣṭavyau / 'prāṇabandhanaṃ hi somya manaḥ' (chāṃ. 6.8.2) 'prāṇasya prāṇam' (bṛ. 4.4.18)

iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate, vāyuvikāre tu prasiddhataro lokavedayoḥ, ata iha prāṇaśabdena katarasyopādānaṃ yuktamiti bhavati saṃśayaḥ / kiṃ punaratra yuktam / vāyuvikārasya pañcavṛtteḥ prāṇasyopādānaṃ yuktam / tatra hi prasiddhataraḥ prāṇaśabda ityavocāma /

nanu pūrvavadihāpi talliṅgādbrahmaṇa eva grahaṇaṃ yuktam / ihāpi vākyaśeṣe bhūtānāṃ saṃveśanodgamanaṃ pārameśvaraṃ karma pratīyate /

na / mukhyo 'pi prāṇe bhūtasaṃveśanodgamanasya darśanāt / evaṃ hyāmnāyate- 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyete prāṇaṃ cakṣuḥ prāṇaṃ manaḥ sa yadā prabudhyate prāṇadevādhi punarjāyante' (śa.brā. 10.3.3.6) iti. pratyakṣaṃ caitatsvāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante prabodhakāle ca prādurbhavantīti / indriyasāratvācca bhūtānāmaviruddho mukhye prāṇe 'pi bhūtasaṃveśanodgamanavādī vākyaśeṣaḥ / apicādityo 'nnaṃ codgīthapratihārayordevate prastāvadevatāyāḥ prāṇasyantaraṃ nirdiśyete / naca tayorbrahmatvamasti, tatsāmānyācca prāṇasyāpi na brahmatvamityevaṃ prāpte sūtrakāra āha- 'ata eva prāṇaḥ' iti / 'talliṅgāt' iti pūrvasūtre nirdiṣṭam / ata eva talliṅgātprāṇaśabdamapi paraṃ brahma bhavitumarhati / prāṇasyāpi hi brahmaliṅgasaṃbandhaḥ śrūyate- 'sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate' (chāṃ 1.115) iti / prāṇanimittau sarveṣāṃ bhūtānāmutpattipralayāvucyamānau prāṇasya brahmatāṃ gamayataḥ /

nanūktaṃ mukhyaprāṇaparigrahe 'pi saṃveśanod gamanadarśanamaviruddhaṃ, svāpaprabodhayordarśanāditi /

atrocyate- svāpaprabodhayorindriyāṇāmeva kevalānāṃ prāṇāśrayaṃ saṃveśanodgamanaṃ dṛśyate, na sarveṣāṃ bhūtānām / ihatu sendriyāṇāṃ saśarīrāṇāṃ ca jīvāviṣṭānāṃ bhūtānāṃ, 'sarvāṇi ha vā imāni bhūtāni' iti śruteḥ / yadāpi bhūtaśrutirmahābhūtaviṣayā parigṛhyate tadāpi brahmaliṅgatvamaviruddham /

nanu sahāpi viṣayairindriyāṇāṃ svāpaprabodhayoḥ prāṇe 'pyayaṃ prāṇācca prabhavaṃ śṛṇumaḥ- 'yadā suptaḥsvapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṃ vāksarvairnāmabhiḥ sahāpyeti' (kau. 3.3) iti /

tatrāpi talliṅgātprāṇaśabdaṃ brahmaiva / yatpunarannādityasaṃnidhānātprāṇasyābrahmatvamiti, tadayuktam / vākyaśeṣabalena prāṇaśabdasya brahmaviṣayatāṃ pratīyamānāyāṃ saṃnidhānasyākiñcitkaratvāt / yatpunaḥ prāṇaśabdasya pañcavṛttau prasiddhataratvaṃ, tadākāśaśabdasyeva pratividheyam / tasmātsiddhaṃ prastāvadevatāyāḥ prāṇasya brahmatvam / atra kecidudāharanti- 'prāṇasya prāṇam', 'prāṇabandhanaṃ hi somya manaḥ' iti ca / tadayuktam / śabdabhedātprakaraṇācca saṃśayānupapatteḥ / yathā pituḥ piteti prayoge 'nyaḥ pitā ṣaṣṭīnirdiṣṭo 'nyaḥ prathamānirdiṣṭaḥ pituḥ piteti gamyate, tadvat 'prāṇasya prāṇam' iti śabdabhedātprasiddhātprāṇādanyaḥ prāṇasya prāṇa iti niścīyate / nahi sa eva tasyeti bhedanirdeśārhe bhavati /

yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatra prakaraṇī nirdiṣṭa iti gamyate /
yathā jyotiṣṭomādhikāre- 'vasante vasante jyotiṣā yajeta' ityatra jyotiḥśabdo jyotiṣṭomaviṣayo bhavati, tathā parasya brahmaṇaḥ prakaraṇe 'prāṇabandhanaṃ hi somya manaḥ' iti śrutaḥ prāṇaśabdo vāyuvikāramātraṃ kathamavagamayet /
ataḥ saṃśayaviṣayatvānnaitadudāharaṇaṃ yuktam /
prastāvadevatāyāṃ tu prāṇe saṃśayapūrvapakṣanirṇayā upapāditāḥ // 23 //

FN: cākrāyaṇarṣirdhanārthī rājño yajñaṃ gatvovāca- he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanvāyattānugatā / saṃveśanodgamanaṃ layodayau / tarhi tasyāmavasthāyāṃ, vāk anuktakarmendriyopalakṣaṇam, cakṣuḥśrotre tādṛgbuddhīndriyāṇāṃ, buddhirapi manasā lakṣyate / bhūteṣvindriyāṇi sūkṣmatvādbhoktṛsāmīpyācca sārāṇi atasteṣāṃ layodayoktyetareṣāmapi tatsiddheḥ śeṣaghaṭanetyarthaḥ / vākyātsaṃnidhānaṃ durlabhamityarthaḥ / prāṇaḥ paramātmā bandhanamāśrayaḥ svarūpaṃ yasyeti vigrahaḥ /

blockquote

ākāśavākyoktanyāyaṃ taduttaravākye 'tidiśati-ata eva prāṇaḥ / udgīthaprakaraṇamiti jñāpanārthamudgītha iti bhāṣyapadam / udgīthaprakaraṇe śrūyata ityanvayaḥ / kaścidṛṣiścākrāyaṇaḥ prastotāramuvāca, he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanugatā dhyānārthaṃ, tāṃ cedajñātvā mama viduṣo nikaṭe prastoṣyasi mūrdhā te patiṣyatīti / tato bhītaḥ san papraccha, katamā sā devateti / uttaram, prāṇa iti / prāṇamabhilakṣya samyagviśanti līyante, tamabhilakṣyojjihate utpadyanta ityarthaḥ / atideśatvātpūrvavatsaṃśayādi draṣṭavyamityuktaṃ vivṛṇoti-prāṇeti / manaupādhiko jīvaḥ prāṇena brahmaṇā badhyate suṣuptāvekībhavati / prāṇasya vāyoḥ prāṇaṃprerakaṃ tasya sattāsphūrtipradamātmānaṃ ye viduste brahmavida ityarthaḥ / pūrveṇa gatarthātvātpṛthaksūtraṃ vyarthamiti śaṅkate-nanu pūrvavaditi / adhikāśaṅkānirāsārthamatideśasūtramiti matvā śaṅkāmāha-na / mukhye 'pīti / tarhi tadā cakṣurapyetītyevaṃprakāreṇa sarvatra saṃbandhaḥ / nanvatrendriyāṇāṃ prāṇe layodayau śrūyete, tāvatā mahābhūtalayādipratipādakavākyaśeṣopapattiḥ kathamityata āha-indriyasāratvāditi / 'tasya hyeṣa rasaḥ'iti śruteḥ / indriyāṇi liṅgātmarūpāṇi apañcīkṛtabhūtānāṃ sārāṇi teṣāṃ layādyuktyā bhūtānāmapi prāṇe layādisiddheḥ vākyaśeṣopapattirityarthaḥ / abrahmasahapāṭhācca prāṇo na brahmetyāha-api ceti / udgātṛpratihartṛbhyāmudgīthe pratihāre ca kā devateti pṛṣṭena cākrāyaṇenādityo 'nnaṃ ca nirdiśyate / 'āditya iti hovāca' 'annamiti hovāca'iti śrutāvityarthaḥ / sāmānyaṃ sannidhānam / saṃnidhyanugrahītaprathamaśrutaprāṇaśrutyā mukhyaprāṇanirṇaye taddṛṣṭyā prastāvopāstiriti pūrvapakṣaphalam, siddhānte brahmadṛṣṭirūpopāstiḥ / tasyādhikaraṇasyātideśatvameva pūrveṇa saṃgatiriti vibhāgaḥ / bhavantīti bhūtānīti vyutpatyā yatkiñcidbhavanadharmakaṃ kāryamātraṃ tasya layodayau vāyuvikāre prāṇe na yuktāvityuktvā bhūtaśabdasya rūḍhārthagrahe 'pi layāderbrahmanirṇāyakatvamityāha-yadāpīti / bhaitikaprāṇasya bhūtayonitvāyogādityarthaḥ / tasya tadyonitvaṃ śrutyāśaṅkate-nanviti / atha yadā suṣupto jīvaḥ prāṇe brahamaṇyekībhavati tadā enaṃ prāṇaṃ saviṣayavāgadayo 'piyantītyarthaḥ / atra jīvābhannatve sarvalayādhāratvaliṅgānna mukhyaḥ prāṇa ityāha-tatrāpīti / vākyāntarasaṃnidhyapekṣayā svavākyagataṃliṅgaṃ balīya ityāha-tadayuktamiti / ekavākyatvaṃ vākyaśeṣaḥ tasya balaṃ tadgataṃ liṅgaṃ tenetyarthaḥ / prāṇamevetyavadhāraṇena sarvabhūtaprakṛtitvaliṅgana ca prāṇapadena tatkāraṇaṃ brahma lakṣyamityāha-tadākāśaśabdasyeveti / vṛttikṛtāmudāharaṇaṃ saṃśayābhāvenāyuktamityāha-atretyādinā / śabdabhedamuktvā prakaraṇaṃ prapañcayati-yasya ceti //23//

/blockquote

END BsCom_1,1.9.23

START BsCom_1,1.10.24

jyotiścaraṇādhikaraṇam / sū. 24-27

jyotiś caraṇābhidhānāt | BBs_1,1.24 |

idamāmananti- 'atha yadataḥ paro jyotirdīpyate viśvataḥpṛṣṭeṣu sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ' (chā. 3.13.7) iti / tatra saṃśayaḥ-kimiha jyotiḥśabdenādityādi jyotirabhidhīyate kiṃvā paramātmeti / arthāntaraviṣayasyāpi śabdasya talliṅgādabrahmaviṣayatvamuktam / iha tu talliṅgamevāsti nāstīti vicāryate / kiṃ tāvatprāptam / ādityādikameva jyotiḥśabdena parigṛhyata iti / kutaḥ, prasiddheḥ / tamo jyotiriti hīmau śabdau parasparapratidvandvī vīṣayau prasiddhau / cakṣurvṛtternirodhakaṃ śārvarādikaṃ tama ucyate / tasyā evānugrāhakamādityādikaṃ jyotiḥ / tathā 'dīpyate' itīyamapi śrutirādityādiviṣayā prasiddhā / nahi rūpādihīnaṃ brahma 'dīpyate' iti mukhyāṃ śrutirmahati / dyumaryādatvaśruteśca / nahi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā / kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt / 'paro divo jyotiḥ' iti ca brāhmaṇam /

nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam / astu tarhyatrivṛtkṛtaṃ tejaḥ prathamajam /

na / atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi /

idameva prayojanaṃ yadupāsyatvamiti cet /

na / prayojanāntaraprayuktasyaivādityaderupāsyatvadarśanāt / 'tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi' (chā. 6.3.3) iti cāviśeṣaśruteḥ / nacātrivṛtkṛtasyāpi tejaso dyumaryādatvaṃ prasiddham / astu tarhi trivṛtkṛtamevat tejo jyotiḥśabdam /

nanūktamarvāgapi divo 'vagamyate 'gnyādikaṃ jyotiriti /

naiṣa doṣaḥ / sarvatrāpi gamyamānasya jyotiṣaḥ 'paro divaḥ' ityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate / natu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī / 'sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣu' iti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām / 'idaṃ vāva tadyadidamasminnāntaḥ puruṣe jyotiḥ' (chā. 3.13.7) iti ca kaukṣeye jyotiraṣi paraṃ jyotiradhyasyamānaṃ dṛśyate / sārūpyanimittāścādhyasā bhavanti / yathā- 'tasya bhūriti śira ekametadakṣaram' (bṛ. 5.5.3) iti / kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam / 'tasyaiṣā dṛṣṭiḥ' (chā. 3.13.7) 'tasyaiṣā śrutiḥ' iti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt / 'tadetaddṛṣṭaṃ ca śrutaṃ cepyupāsīta' iti ca śruteḥ / 'cakṣuṣyaḥ śruto bhavati ya evaṃ veda' (chā. 3.13.8) iti cālpaphalaśravaṇādabrahmatvam / mahate hi phalāya brahmopāsanamiṣyate /

nacānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo 'sti brahmaliṅgam / naca pūrvasminnapi vākye brahma nirdiṣṭamasti, 'gāyatrī vā idaṃ sarvaṃ bhūtam' iti chandonirdeśāt / athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṃ syādevamapi na tasyeha pratyabhijñānamasti / tatra hi 'tripādasyāmṛtaṃ divi' (3.12.1,6) iti dyauradhikaraṇatvena śrūyate / atra punaḥ 'paro divo jyotiḥ' iti dyaurmaryādātvena / tasmātprākṛtaṃ jyotiriha grāhyamityevaṃ prāpte brūmaḥ-jyotiriha brahma grāhyam / kutaḥ. caraṇābhidhānāt / pādābhidhānādityarthaḥ / pūrvasminhi vākye catuṣpādbrahma nirdiṣṭam- 'tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) ityanena mantreṇa / tatra yaccatuṣpādo brahmaṇastripādamṛtaṃ dyusaṃbandhirūpaṃ nirdiṣṭaṃ tadeveha dyusaṃbandhānnirdiṣṭamiti pratyabhijñāyate / tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām / na kevalaṃ pūrvavākyājjyotirvākya eva brahmānuvṛttiḥ, parasyāmapi śāṇḍilyavidyayāmanuvartiṣyate brahma / tasmādiha jyotiriti brahma pratipattavyam /

yattūktam- 'jyotiradīpyate' iti caitau śabdau kārye jyotiṣi prasiddhāviti /

nāyaṃ doṣaḥ / prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt / dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasaṃbhavāt / 'yena sūryastapati tejaseddhaḥ' (tai.brā. 3.12.9.7) iti ca mantravarṇāt / yadvā nāyaṃ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanāt / 'vācaivāyaṃ jyotiṣāste' (bṛ. 4.3.5), 'mano jyotirjuṣatām' (tai.brā. 1.6.3.3) iti ca, tasmādyadyatkasyacidavabhāsakaṃ tattajyotiḥśabdenābhidhīyate / tathā sati brahmaṇo 'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ / 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (kau. 2.5.15) 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) ityādiśrutibhyaśca / yadapyuktaṃ dyumaryādatvaṃ sarvagatasya brahmaṇo nopapadyata iti / atrocyate- sarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate /

nanuktaṃ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti /

nāyaṃ doṣaḥ / niṣpradeśasyāpi brahmaṇa upādhiviśeṣasaṃbandhātpradeśaviśeṣakalpanopapatteḥ / tathāhi- ādityo, cakṣuṣi, hṛdaye, iti pradeśaviśeṣasaṃbandhāni brahmaṇa upāsanāni śrūyante / etena 'viśvataḥpṛṣṭheṣu' ityādhārabahutvamupapāditam / yadapyetaduktaṃ, auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryaṃ jyotireveti / tadapyayuktam / parasyāpi brahṇaṇo nāmādipratīkatvatkaukṣeyajyotiṣpratīkatvopapatteḥ / 'dṛṣṭaṃ ca śrutaṃ cetyupāsīta' iti tu pratīkadvārakaṃ dṛṣṭatvaṃ śrutatvaṃ ca bhaviṣyati / yadapyalpaphalaśravaṇānna brahmeti, tadapyanupapannam / nahīyate phalāya brahmāśrayaṇīyaṃ, iyate neti niyamaheturasti / yatra hi nirastasarvaviśeṣasaṃbandhaṃ paraṃ brahmātmatvenopadiśyate, tatraikarūpameva phalaṃ mokṣa ityavagamyate / yatra tu guṇaviśeṣasaṃbandhaṃ pratīkaviśeṣasaṃbandhaṃ vā brahmopadiśyate, tatra saṃsāragocarāṇyevoccāvacāni phalāni dṛśyante- 'annādo vasudāno vidante vasu ya evaṃ veda' (bṛ. 4.4.24) ityādyāsu śrutiṣu / yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti tathāpi pūrvasminvākye dṛśyamānaṃ grahītavyaṃ bhavati / taduktaṃ sūtrakāreṇa- 'jyotiścaraṇābhidhānāt' iti kathaṃ punarvākyāntaragatena brahmasaṃnidhānena jyotiḥśrutiḥ svaviṣayācchakyā pracyāvayitum /

naiṣa doṣaḥ /
'yadataḥ paro jyotiḥ' iti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusaṃbnandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmārthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ /
tasmādiha jyotiriti brahma pratipattavyam // 24 //

FN: gāyatryupādhibrahmopāstyanantaramupāstyantaroktyartho 'thaśabdaḥ / ato dyulokātparaḥparastādyajjyotirdīpyate tadidamiti jāṭhare jyotiṣyadhyasyate / viśvasmātprāṇivargāt sarvasmādbhūrādilokācca pṛṣṭeṣūparītyarthaḥ / nahīti rūpādimataḥ sāvayavasyaiva dīptiyogādityarthaḥ / yattejobannābhyāmasaṃpṛktaṃ tadatrivatkṛtamucyate / prayojanāntaraṃ tamonāśādikam / tāsāṃ tejobannānāmekaikaṃ dvidhā vibhajya punaścekaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya trivṛtkaraṇaṃ saṃpadyate / bhāginī yuktā / ekatvasāmyādbhūrityasminnakṣare prajāpateḥ śirodṛṣṭiruktā tathātrāpi sārūpyaṃ vācyaṃ anyathādhyāsāsiddheḥ / eṣā dṛṣṭiryadetaduṣṇimānaṃ sparśena vijānāti / eṣā śrutiryatkarṇāvapidhāya ninadamiva śṛṇotīti śeṣaḥ / cakṣuṣyo darśanīyaḥ / śruto viśrutaḥ / prākṛtaṃ prakṛterjātaṃ, kāryamiti yāvat / brahmaṇo vyavacchidya tejaḥsamarpakatvaṃ viśeṣakatvaṃ tadabhāvo 'viśeṣakatvaṃ, aviśeṣakatvādbrahmavyāvartakatvādityarthaḥ / pramityarthatvena upāstyarthatvena vā maryādāvattvam / divaḥ paramapītyanvayaḥ / kaukṣeyakaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ jīvābhāve dehasya śaithilyāt jīvataścauṣṇyājjāyate / tasmātpratīkopāsanamupapannam / jīvarūpeṇānnamattītyannādaḥ, annasyāsamantāddātā vā / vasu hiraṇyaṃ karmaphalaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaḥ / sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmartyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /

blockquote

jyotiścaraṇābhidhānāt / chāndogyamevodāharati-idamiti / gāyatryupādhikabrahmopāstyānandaryārtho 'thaśabdaḥ / ato divo dyulokātparaḥ parastādyajjyotirdīpyate tadyatadidamiti jāṭharāgnāvadhyasyate / kutra dīpyate, tatrāha-viśvata iti / viśvasmātprāṇivargādupari sarvasmādbhūrādilokādupari ye lokāsteṣūttameṣu na vidyante uttamā yebhya ityanuttameṣu sarvasaṃsāramaṇḍalātītaṃ paraṃ jyotiridameva, yaddehasthamityarthaḥ / asya pūrveṇāgatārthatvaṃ vadanpratyudāharaṇasaṃtimāha-arthāntareti / atra svavākye spaṣṭabrahmaliṅgābhāve 'pi 'pādosya'iti pūrvavākye bhūtapādatvaṃ liṅgamastīti pādasaṃgatiḥ / pūrvottarapakṣayorjaḍabrahmajyotiṣorupāstiḥ phalamiti bhedaḥ / nanvajñānatamovirodhitvādbrahmāpi jyotiḥpadaśakyatayā prasiddhamasti, netyāha-cakṣuriti / śarvaryāṃ rātrau bhavaṃ śārvaram / nīlamiti yāvat / anenāvarakatvādrūpavattvācca kuḍyavadbhāvarūpaṃ tama ityarthāduktaṃ bhavati / jyotiḥśruteranugrāhakaliṅgānyāha-tathetyādinā / bhāsvararūpātmikā dīptistejasa eva liṅgamityāha-na hīti / māstu maryādetyāśaṅkya śrutatvānmaivamityāha-paro diva iti / maryādāṃ brūta iti śeṣaḥ / brahmavat kāryasyāpi maryādāyogānnirarthakaṃ brāhmaṇamiti kaścidākṣipati-nanviti / ekadeśī brūte-astviti / svargādau jātaṃ kiñcidatīndriyaṃ tejo divaḥ parastādasti, śrutiprāmāṇyādityarthaḥ / adhyayanavidhyupāttaśruterniṣphalaṃ vastu nārtha ityākṣipya brūte-neti / dhyānaṃ phalamityāśaṅkya niṣphalasya kvāpi dhyānaṃ nāstītyāha-idamevetyādinā / prayojanāntaraṃ tamonāśādikam / atrivṛtkṛtaṃ tejo 'ṅgīkṛtyāphalatvamuktvā tadeva nāstītyāha-tāsāmiti / tejo 'bannānāṃ devatānāmekaikaṃ dvidhā vibhajya punaścaikaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya tantriguṇarajjuvantrivṛttaṃ karavāṇītyaviśeṣokternāstyatrivṛtkṛtaṃ kiñcidityarthaḥ / kiñcātra 'yadataḥ paraḥ'iti yacchabdenānyataḥ prasiddhaṃ dyumaryādatvaṃ dhyānāyānūdyate / na cātrivṛtkṛtasya tasya tatkvacitprasiddhamityāha-na ceti / ekadeśimate niraste sākṣātpūrvapakṣī brūte-astu tarhīti / pradeśaviśeṣaḥ divaḥ parastāddedīpyamānaḥ sūryāditejovayavaviśeṣaḥ, tasya parigraha upasanārtho na viruddhata ityanvayaḥ / sa eva kaukṣeye jyotiṣi upāsyate / tasyāpi tejastvāditi bhāvaḥ / brahmaṇo 'pi dhyānārthaṃ pradeśasthatvaṃ kalpyatāṃ, netyāha-natviti / niṣpradeśasya niravayavasya viśeṣe 'pi divaḥ parastāddedīpyamānabrahmāvayavakalpanā bhāginī yuktā na tvityanvayaḥ / apramāṇikagauravāpātāditi bhāvaḥ / tataḥ kiṃ, tatrāha-sārūpyeti / yathā ekatvasāmyādbhūritivyāhṛtau prajāpateḥ śirodṛṣṭiḥ śrutā tathā jāṭharāgnāvabrahmatvaṃ ghoṣādiśrutyā prasiddhamiti jaḍajyotiṣṭvaṃ sāmyaṃ vācyamityarthaḥ / yaddehasparśanenauṣṇyajñānaṃ prasiddhaṃ saiṣā tasya jāṭharāgnerdṛṣṭiḥ, yatkarṇapidhānena ghoṣaśravaṇaṃ, saiṣā tasya śrutirityarthaḥ / jyotiṣo jaḍatve liṅgāntaramāha-tadetaditi / jyotirityarthaḥ / cakṣuṣyaścakṣurhitaḥ sundaraḥ, śruto vikhyātaḥ / na cānyadapīti / brahmaliṅgamapi kiñcidanyannāstītyanvayaḥ / nanu 'tripādasyāmṛtaṃ divi'iti pūrvavākyoktaṃ brahmātra jyotiḥpadena gṛhyatāmityāśaṅkyāha-na ceti / nanu sarvātmakatvāmṛtatvābhyāṃ brahmoktamityata āha-athāpīti / kathañcicchandodvāretyarthaḥ / divi diva iti vibhaktibhedānna pratyabhijñetyarthaḥ / prakṛterjātaṃ prākṛtaṃ, kāryamityarthaḥ / ācāraṃ nirasyati-pādeti / 'gāyatrī vā idaṃ sarvaṃ bhūtam' 'vāgvai gāyatrī' 'yeyaṃ pṛthivī' 'yadidaṃ śarīram' 'yadasminpuruṣe hṛdayam' 'ime prāṇāḥ'iti bhūtavākpṛthivīśarīrahṛdayaprāṇātmikā ṣaḍvidhā ṣaḍbhirakṣaraiścatuṣpadā gāyatrīti / yaduktaṃ tāvān tatparimāṇaḥ sarvaḥ prapañco 'sya gāyatryanugatasya brahmaṇo mahimā vibhūtiḥ, puruṣastu pūrṇabrahmarūpaḥ, ataḥ prapañcājjyāyānadhikaḥ / ādhikyamevāha-pāda iti / sarvaṃ jagadekaḥ pādo 'ṃśaḥ, 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat'iti smṛteḥ / asya puruṣasya divi svaprakāśasvarūpe tripādamṛtaṃ rūpamasti, divi sūryamaṇḍale vā dhyanārthamasti, kalpitājjagato brahmasvarūpāmanantamastītyarthaḥ / yathā loke pādātpādatrayamadhikaṃ tathedamadhikamiti bodhanārthaṃ tripādamṛtamityuktaṃ, na tripādatvaṃ vivakṣitamiti mantavyam / 'yadataḥ paraḥ'iti yacchabdasya prasiddhārthavācitvātpūrvavākyaprasiddhaṃ brahma grāhmamityāha-tatreti / nanu 'yadāgneyo 'ṣṭākapālaḥ'ityatra yatpadasyāprakṛtārthakatvaṃ dṛṣṭimityata āha-tatparatyajyeti / tatra yāgasyānyataḥ prasiddherabhāvenāpūrvatvādagatyā yado 'prasiddhārthatvamāśritam / iha tu pūrvavākyaprasiddhasya brahmaṇo dyusaṃbandhena pratyabhijñātasya yadarthatvaniśacayādyatpadaikārthakajyotiḥpadasyāpi sa evārtha ityarthaḥ / saṃdaṃśanyāyādapyevamityāha-na kevalamiti / 'sarvaṃ khalvidaṃ brahma'ityuttaratra brahmānuvṛttermadhyasthaṃ jyotirvākyaṃ brahmaparamityarthaḥ / prakaraṇāditi / prakṛtāpekṣayatpadaśrutyā dyusaṃbandhabhūtapādatvādiliṅgaiścetyarthaḥ / ataḥ prakaraṇājjyotiḥśrutibādho na yukta iti nirastam / aviśeṣakatvāditi / brahmavyāvartakatvābhāvādityarthaḥ / yena cetasā caitanyeneddhaḥ prakāśitaḥ sūryastapati prakāśayati taṃ bṛhantamavedavinna manuta ityarthaḥ / jyotiḥśabdasya kāryajyotiṣyeva śaktirityaṅgīkṛtya kāraṇabrahmalakṣakatvamuktvā brahmaṇyapi śaktimāha-yadveti / gāḍhāndhakāre vācaiva jyotiṣā loka āsanādivyavahāraṃ karotītyarthaḥ / ājyaṃ juṣatāṃ pibatāṃ mano jyotiḥ prakāśakaṃ bhavati ityājyastutiḥ / yathā gacchantamanugacchataḥ svasyāpi gatirasti tathā sarvasya svaniṣṭhaṃ bhānaṃ syādityata āha-tasya bhāseti / tat kālānavacchinnaṃ brahma sūryādijyotiṣāṃ sākṣibhūtamāyuramṛtamiti ca devā upāsata ityarthaḥ / yoṣito 'gnitvavat dyumaryādatvādikaṃ dhyānārthaṃ kalpitaṃ brahmaṇo yuktamityāha-atrocyata ityādinā / divaḥ paramapītyanvayaḥ / āropyasya dhyeyasyālambanasya ca sādṛśyaniyamo nāstītyāha-parasyāpīti / bhaviṣyati brahmajyotiṣa iti śeṣaḥ / 'taṃ yathā yathopāsate tathā tathā phalaṃ bhavati'iti śruterityāha-na hīyata iti / jñānaphalavadupāstīphalamekarūpaṃ kiṃ na syādata āha-yatra hīti / jñeyaikatvādityarthaḥ / dhyeyaṃ tu nānetyāha-yatra tviti / īśvaro jīvarūpeṇānnamattītyannādaḥ annasyāsamantāddātā vā vasu hiraṇyaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaṃ yo veda sa dhanaṃ vindate, dīptāgniśca bhavati / nāmno vāguttamā, mano vā pratīkaṃ vāco bhūya iti pratīkaviśeṣadhyānaśrutisaṃgrahārthamādyapadam / saṃnidheḥ śrutirbalīyasīti śaṅkate-kathaṃ punariti / atha prathamaśrutyanusāreṇa caramaśrutirnīyata ityāha-naiṣa iti /

sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmarthyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /
arthādyatpadasāmānādhikaraṇyādityarthaḥ //24//

/blockquote

END BsCom_1,1.10.24

START BsCom_1,1.10.25

chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

atha yaduktaṃ pūrvasminnapi vākye na brahmabhihitamiti, 'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca' (chāṃ. 3.12.1) iti gāyatryākhyasya chandaso 'bhihitatvāditi, tatparihartavyam / kathaṃ punaśchandobhidhānānna brahmābhihitamiti śakyate vaktuṃ, yāvatā 'tāvānasya mahimā' ityetasyāmṛci catuṣpādbrahma darśitam /

naitadasti / 'gāyatrī vā idaṃ sarvam' iti gāyatrīmupakramya tāmeva bhūtapṛthivīśarīrahṛdayavākyapramāṇabhedairvyakhyāya 'saiṣā catuṣpādā ṣaḍvidhā gāyatrī tadetadṛcābhyanuktaṃ tāvānasya mahimā' iti tasyāmeva vyākhyātarūpāyāṃ gāyatryāmudāhṛto mantraḥ kathamakasmādbrahma catuṣpādabhidadhyāt / yo 'pi tatra 'yadvai tadbrahma' (chā. 3.12.5,6) iti brahmaśabdaḥ so 'pi chandasaḥ prakṛtatvācchandoviṣaya eva 'ya etāmevaṃ brahmopaniṣadaṃ veda' (chāṃ 3.11.3) ityatra hi vedopaniṣadamiti vyācakṣate, tasmācchandobhidhānānna brahmaṇaḥ prakṛtatvamiticet /

naiṣa doṣaḥ / 'tathā cetorpaṇanigahāt' tathā gāyatryākhyacchandodvāreṇa tadanugate brahmaṇi cetasor'paṇaṃ cittasamādhānamanena brahmaṇavākyena nigadyate- 'gāyatrī vā idaṃ sarvam' iti / nahyakṣarasaṃniveśamātrāyā gāyatryāḥ sarvātmakatvaṃ saṃbhavati / tasmādyādgāyatryākhyavikāre 'nugataṃ jagatkāraṇaṃ brahma tadiha sarvamityucyate / yathā 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) iti / kāryaṃ ca kāraṇādavyatiriktamiti vakṣyāmaḥ- 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. 2.1.14) ityatra / tathānyatrāpi vikāradvāreṇa brahmaṇa upāsanaṃ dṛśyate- 'etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvaryava etaṃ mahāvrate chandogāḥ' (ai.ā. 3.23.12) iti / tasmādasti chandobhidhāne 'pi pūrvasminvākye catuṣpādbrahma nirdiṣṭam / tadeva jyotirvākye 'pi parāmṛśyata upāsanāntaravidhānāya / apara āha- sākṣādeva gāyatrīśabdena brahma pratipādyate, saṃkhyāsāmānyāt / yathā gāyatrī catuṣpadā ṣaḍakṣaraiḥ pādaistathā brahma catuṣpāt /

tathānyatrāpi chandobhidhāyī śabdor'thāntare saṃkhyāsāmānyātprayujyamāno dṛśyate /
tadyathā- 'te vā ete pañcānye pañcānye daśa santastatkṛtam' ityupakramyāha 'saiṣā virāḍannādi' (chā. 4.3.8) iti /
asminpakṣe brahmaivābhihitamiti na chandobhidhānam /
sarvathāpyasti pūrvasminvākye prakṛtaṃ brahma // 25 //

FN: ya etāṃ prakṛtāṃ brahmopaniṣadaṃ vedarahasyaṃ madhuvidyārūpaṃ veda tasyodayāstamayarahitabrahmaprāptirbhavatītyarthaḥ / etamṛgvedino mahatyukthe śastre upāsate, adhvaryavo yajurvedinaḥ kratau chandogāḥ sāmavedino mahāvrate kratau / saṃvargavidyāyāṃ adhidaivamagnisūryacandrāmbhāṃsi vāyau līyate / adhyatmaṃ vāk cakṣuḥśrotramanasi prāṇamapiyanti / te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśa santaḥ kṛtamityucyate / kṛtaṃ dyūtam /

blockquote

chandobhidhānādbrahma prakṛtaṃ nāstīti śaṅkāmekadeśī dūṣayati-kathamiti / śaṅkāṃ sādhayati-naitadityādinā / catuṣpadatvādikaṃ pūrvameva vyākhyātam / ya etāmevamiti / vedarahasyabhūtāṃ madhuvidyāmevamuktarītyā yaḥ kaścidveda tasyodayāstamayarahitabrahmā prāptirbhavatītyarthaḥ / tathāca vedatvādgāyatryāṃ brahmaśabdo yukta iti bhāvaḥ / gāyatrīśabdena tadupādānatvenānugatabrahmalakṣaṇāyāṃ bījamanupapattimāha-na hyakṣareti / brahmaṇo 'pi kathaṃ sarvātmakatvaṃ, tatrāha-kāryaṃ ceti / naca gāyatryā dhyānārthaṃ sarvātmatvāropa iti vācyaṃ, svataḥ sarvātmano dhyānasaṃbhavenāsadāropāyogādīti bhāvaḥ / 'tathāhi darśanam'iti sūtraśeṣaṃ vyācaṣṭe-tathānyatreti / dṛśyata iti darśanam / dṛṣṭamityarthaḥ / etaṃ paramātmānaṃ bahvṛcā ṛgvedino mahatyukthe śastre tadanugatamupāsate / etamevāgnirahasye 'tametamagnirityadhvaryava upāsate'iti śruteḥ yajurvedino 'gnau upāsate / etameva chantogāḥ sāmavedino mahāvrate kratau upāsata ityaitareyake dṛṣṭamityarthaḥ / gāyatrīśabdo brahmalakṣaka iti vyākhyāya gauṇa ityāha-apara iti / sākṣādeva / vācyārthagrahaṇaṃ vinaiveti yāvat / pūrvaṃ tūpāsyatayā gāyatrīpadenājahallakṣaṇayā gāyatrībrahmaṇī dve api lakṣite / naca gāyatrī sarvamityanvayāsaṃbhavaḥ, ghaṭo rūpīti padārthaikadeśe vyaktau rūpānvayavat, gāyatrīpadārthaikadeśe gāyatryanugate brahmaṇi pradhāne sarvātmakatvānvayasaṃbhavāditi bhāvaḥ / tathāca sūtre siddhāntabhāgasyāyamarthaḥ-tathā gāyatrīvaccatuṣpātvaguṇasāmānyāt, ceto brahmaṇi samarpyate yena sa cetorpaṇo gāyatrīśabdastena brahmaṇa eva nigadādabhidhānāt chandobhidhānamasiddhamiti / adhunā 'tathāhi darśanam'iti śeṣaṃ vyācaṣṭe-tatheti / saṃvargavidyāyāmādhidaivamagnisūryacandrāmbhāṃsi vāyau līyante, adhyātmaṃ vākcakṣuḥśrotramanāṃsi prāṇamapiyantītyuktam / te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśasaṃkhyākāḥ santaḥ kṛtamityucyante / santi hi kṛtatretādvāparakalisaṃjñakāni catvāri dyutāni krameṇa caturaṅkatryaṅkadvyaṅkaikāṅkāni / tatra kṛtaṃ daśātmakaṃ bhavati, caturṣvaṅkeṣu trayāṇāṃ triṣu dvayordvayorekasya cāntarbhāvāt / tathācca daśatvaguṇena vāyvādeḥ kṛtaśabdenocyanate / eve kṛtatvaṃ vāyvādīnāmupakramyāha-saiṣeti / vidheyāpekṣayā strīliṅganirdeśaḥ / virāṭpadaṃ chantovācakaṃ, 'daśākṣarā virāṭ'iti śruteḥ / daśatvasāmyena vāyvādayo virāḍityucyante / evañca daśatvadvārā vāyvādiṣu kṛtatvaṃ virāṭtvaṃ ca dhyeyam / tatra virāṭtvadhyānātsarvamasyānnaṃ bhavati, 'annaṃ virāṭ'iti śruteḥ / kṛtatvadhyānādannādo bhavati, kṛtatadyūtasyānnādatvāt / kṛtaṃ hi svīyacaturaṅgeṣu tryaṅkādikamantarbhāvayadannamattīva lakṣyate / ata eva kṛtajayāditaradyūtajayaḥ śrutyuktaḥ-'kṛtāyavijitāyādhareyāḥ saṃyanti'iti / ayo dyūtaṃ, kṛtasaṃjño 'yaḥ kṛtāyaḥ sa vijito yena tasmai, adhareyāstryaṅkādayaḥ ayāḥ saṃyanti upanamante / tena jitā bhavantītyarthaḥ / evañca sā vāyvādidaśātmikā eṣā kṛtaśabditā virāḍannaṃ, kṛtatvādannādinītyarthaḥ / sarvathāpīti / gāyatrīti padasya lakṣakatve gauṇatve 'pi cetyarthaḥ /

atrāpara āhetyaparapadena gauṇatve svamataṃ neti dyotayati /
ajahallakṣaṇāpakṣe hi 'vāgvai gāyatrī'iti vāgātmatvaṃ gāyati ca trāyate ca iti niruktanāmakatvaṃ ca gāyatryā upādhitvenopāsyatvādupapannataram /
gauṇapakṣe gāyatrītyāgāttadubhayaṃ sarvātmakatvamātreṇopapādanīyam /
evaṃ gāyatrīpadasya svārthatyāgaḥ, aprasiddhacatuṣpāttvaguṇadvārā viprakṛṣṭalakṣaṇā ceti bahvasamañjasam //25//

/blockquote

END BsCom_1,1.10.25

START BsCom_1,1.10.26

bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

itaścaivamabhyupagantavyamiti, pūrvasminvākye prakṛtaṃ brahmeti / yato bhūtādīnpādānvyapadiśati / bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāha- 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī' iti / nahi brahmānāśrayaṇe kevalasya chandaso bhūtādayaḥ pādā upapadyante / apica brahmānāśrayaṇe neyamṛksaṃbodhyeta- 'tāvānasya' iti / anayā hi ṛcā svarasena brahmaivābhidhīyate, 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.5) iti sarvātmatvopapatteḥ / puruṣasūkte 'pīyamṛgbrahmaparatayaiva samāmnāyate / smṛtiśca brahmaṇa evaṃrūpatāṃ darśayati- 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat' (bhaga. 10.42) iti /

'yadvai tadbrahma' (chā. 3.12.7) iti ca nirdeśa evaṃ sati mukhyārtha upapadyate /
'pañca brahmapuruṣāḥ' (chā. 3.13.6) iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati /
tasmādasti pūrvasminvākye brahma prakṛtam /
tadeva brahma jyotirvākye dyusaṃbandhātpratyabhijñāyamānaṃ parāmṛśyata iti sthitam // 26 //

FN: bhūtapṛthivīśarīrahṛdayavākprāṇa iti ṣaṭprakārā gāyatryākhyasya brahmaṇaḥ śrūyante / suṣayaśchidrāṇi /

blockquote

nanu 'gāyatrī vā idaṃ sarvam'iti prathama gāyatrīśruteḥ kathaṃ lakṣaṇetyāśaṅkya vākyaśeṣagatasarvātmakatvādyanekabalavatpramāṇasaṃvādena brahmami tātparyāvagamādityāha-bhūtādipādeti / evaṃ padārthamāha-itaśceti / sūtrasthādipadārthaṃ darśayati-bhūtapṛthivīti / atra sūtrabhāṣyakārayorbhūtādibhiścatuṣpadā gāyatrīti saṃmatam, ṣaḍakṣaraiśacatuṣpātvaṃ vṛttikāroktamaprasiddhaṃ cakārasūcitam / yuktyantaramāha-api ceti / brahmaparasūktotpannatvācca tasyāstatparatvamityāha-puruṣeti / brahmapadasya chandovācitvamuktaṃ nirasyati-yadvai tadbrahmeti / pūrvasyāmṛci brahmoktāvityarthaḥ / hṛdayasya caturdikṣūrdhvaṃ ca pañca suṣayaḥ santi / teṣu brahmasthānahṛnnagarasya prāgādidvāreṣu krameṇa prāṇavyānāpānasamānodānāḥ pañcadvārapālā iti dhyānārthaṃ śrutyā kalpitam / tatra hṛdayacchidrasthaprāṇeṣu brahmapuruṣatvaśrutirhṛdi gāyatryākhyabrāhmaṇa upāsanāsaṃbandhitāyāṃ brahmaṇo dvārapālatvādbrahmapuruṣā iti saṃbhavatītyāha-pañca brahmeti //26//

/blockquote

END BsCom_1,1.10.26

START BsCom_1,1.10.27

upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |

yadapyetaduktaṃ pūrvatra- 'tripādasyāmṛtaṃ divi' iti saptamyā dyaurādhāratvenopadiṣṭā iti, punaḥ 'atha yadataḥ paro divaḥ' iti pañcamyā maryādātvena, tasmādupadeśabhedānna tasyeha pratyabhijñānamasti, tatparihartavyam / atrocyate- nāyaṃ doṣaḥ, ubhayasminnapyavirodhāt / ubhayasminnapi saptamyante pañcamyante copadeśe na pratyabhijñānaṃ virudhyate / yathā loke vṛkṣāgrasaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca / evaṃ divyeva sadbrahma divaḥ paramityupadiśyate /

apara āha- yathā loke vṛkṣāgreṇāsaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātpurataḥ śyena iti ca /
evaṃ ca divaḥ paramapi sadbrahma divītyupadiśyate /
tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam /
ataḥ parameva brahma jyotiḥśabdamiti siddham // 27 //

blockquote

divi diva iti vibhaktibhedātprakṛtapratyabhijñā nāstītyuktaṃ nopakṣaṇīyamityāha-tatparihartavyamiti / parihāraṃ pratījānīte-atreti / sūtre nañarthaṃ vadanparihāramāha-nāyamiti / evaṃ sarvatra vyākhyoyam / pradhānaprātipadikārthadyusaṃbandhena pratyabhijñāyā vibhaktyarthabhedo na pratibandhakaḥ, kathañcidādhārasyāpi maryādātvasaṃbhavāt / yathā vṛkṣāgraṃ svalagnabhagāvacchinnaśyenasyādhāraḥ sanneva svālagnabhāgāvacchinnasya tasyaiva maryādā bhavati, evaṃ divi sūrye hārdākāśe vā mukhye ādhāre sabrahmadivo maryadātvaṃ tadalagnākāśāvacchinnaṃ brahma prati kalpayitvā divaḥ paramityucyata ityarthaḥ / yadyākāśena anavacchinnaṃ brahma gṛhītvā pañcamyā divo maryādātvameva mukhyaṃ tadā gaṅgāyāṃ gheṣa itivatsaptamyā sāmīpyalakṣaṇayādhāratvaṃ vyākhyeyamityāha-apara iti /

sabaddhaṃ pratyādhāratvaṃ mukhyaṃ pūrvamuktaṃ divyeva saditi /
asaṃbaddhaṃ prati maryādātvaṃ mukhyamadhunocyate divaḥ paramapīti bhedaḥ /
tasmājjyotirvākyamupāsye brahmaṇi samanvitamiti siddham //27//

/blockquote

END BsCom_1,1.10.27

START BsCom_1,1.11.28

pratardanādhikaraṇam / sū. 28-31

prāṇas tathānugamāt | BBs_1,1.28 |

asti kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikā- 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca' ityārabhyāmnātā / tasyāṃ śrūyate- 'sa hovāca praṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' iti / tathottaratrāpi 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (ko. 1.1,2,3) iti / tathā 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi / ante ca 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' (ko. 3.8) ityādi / tatra saṃśayaḥ- kimiha prāṇaśabdena vāyumātramabhidhīyata upa devatātmeti, jīvo 'thavā paraṃ brahmeti /

nanu 'ata eva prāṇaḥ' ityatra varṇitaṃ prāṇaśabdasya brahmaparatvam / ihāpi ca brahmaliṅgamasti- 'ānando 'jaro 'mṛtaḥ' ityādi / kathamiha punaḥ saṃśayaḥ saṃbhavati / anekaliṅgadarśanāditi brūmaḥ /

na kevalamiha brahmaliṅgamevopalabhyate / santi hītaraliṅgānyapi / 'māmeva vijānīhi' (kau. 3.1) itīndrasya vacanaṃ devatātmaliṅgam / idaṃ śarīraṃ parigṛhyotthāpayatīti prāṇaliṅgam / 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi jīvaliṅgam / ata upapannaḥ saṃśayaḥ / tatra prasiddhervāyuḥ prāṇa iti prāpta ucyate-prāṇaśabdaṃ brahma vijñeyam / kutaḥ, tathānugamāt / tathāhi- paurvāparyeṇa paryalocyamāne vākye padārthānāṃ samanvayo brahmapratipādanapara upalabhyate / upakrame tāvat, 'varaṃ vṛṇīṣva' itīndreṇoktaḥ pratardanaḥ paramaṃ puruṣārthaṃ varamupacikṣepa- 'tvameva me vṛṇīśva yaṃ tvaṃ manuṣyāya hitatamaṃ manyase' iti / tasmai hitatamatvenopadiśyamānaḥ prāṇaḥ kathaṃ paramātmā na syāt / nahyanyatra paramātmajñānāddhitatamaprāptirasti / 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) ityādiśrutibhyaḥ / tathā 'sa yo māṃ veda na ha vai tasya kenacana karmaṇā loko mīyate na steyena na bhrūṇahatyayā' (kau. 3.1) ityādi ca brahmaparigrahe ghaṭate / brahmavijñānena hi sarvakarmakṣayaḥ prasiddhaḥ- 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) ityādyāsu śrutiṣu / prajñātmatvaṃ ca brahmapakṣa evopapadyate / nahyacetanasya vāyoḥ prajñātmatvaṃ saṃbhavati / tathopasaṃhāre 'pi 'ānando 'jaro 'mṛtaḥ' ityānandatvādīni na brahmaṇo 'nyatra samyak saṃbhavati /

'sa na sādhunā karmaṇā bhūyānbhavati no evāsādhunā karmaṇā kanīyāneṣa hyeva sādhu karma kārayati taṃ yamebhyo lokasya unninīṣate /
eṣa u bhavāsādhu karma kārayati taṃ yamebhyo lokebhyo 'dho ninīṣate' iti, 'eṣa lokādhipatireṣa lokeśaḥ' (kau. 3.8) iti ca /
sarvametatparasmaninbrahmaṇyāśrīyamāṇe 'nugantuṃ śakyate na mukhye prāṇe /
tasmātprāṇo brahma // 28 //

FN: brahmapratipādanaparatvenaiva padānāmanvayadṛṣṭerityarthaḥ / sa netyādinā dharmādyaspṛṣṭatvaṃ tatkārayitṛtvaṃ tadīśitṛtvaṃ ca sarvamuktam /

blockquote

prāṇastathānugamāt / divodāsyāpatyaṃ daivodāsiḥ pratardano nāma rājā yuddhena puruṣakāreṇa ca karaṇenendrasya premāspadaṃ gṛhaṃ jagāma / taṃ ha indra uvāca, pratardana varaṃ te dadānīti / sa hovāca pratardanaḥ, yaṃ tvaṃ martyāya hitatamaṃ manyase taṃ varaṃ tvamevālocya mahyaṃ dehīti / tata indra idamāha-'prāṇosmi'ityādi / mukhyaṃ prāṇaṃ nirasituṃ prajñātmatvamuktam / nirviśeṣacinmātraṃ nirasyati-taṃ māmiti / idaṃ prāṇasyendridevatātve liṅgam / mukhyaprāṇatve liṅgamāha-atheti / vāgādīnāṃ dehadhāraṇaśaktyabhāvaniścayānantaramityarthaḥ / prāṇasya dehadhārakatvamutthāpakatvaṃ ca prasiddhamiti vaktuṃ khalvityuktam / prāṇasya jīvatve vaktṛtvaṃ liṅgamāha-na vācamiti / ānantatvādikaṃ brahmaliṅgamāha-ante ceti / anekeṣu liṅgeṣu dṛśyamāneṣu balābalanirṇayārthamidamadhikaramamityagatārthamāha-anekaliṅgeti / pūvartra prakṛtabrahmavācakayacchabdabalājjyotiḥśrutiḥbrahmaparetyuktaṃ, na tatheha prāṇaśrutibhaṅge kiñcidbalamasti, mitho viruddhānekaliṅgānāmaniścāyakatvāditi pratyudāharaṇasaṃgatyā pūrvapakṣayati-tatreti / pūrvaṃ pradhānaprātipadikārthabalāt vibhaktyarthabādhavadvākyārthajñānaṃ prati hetutvena pradhānānekapadārthabalādekavākyatābhaṅga iti dṛṣṭāntasaṃgatirvāstu / pūrvapakṣe prāṇādyanekopāstiḥ, siddhānte pratyagbrahmadhīriti vivekaḥ / tathā brahmaparatvena padānāmanvayāvagamāditi hetvarthamāha-tathāhīti / hitatamatvakarmakṣayādipadārthānāṃ saṃbandho brahmaṇi tātparyaniścāyaka upalabhyata ityuktaṃ vivṛṇoti-upakrama ityādinā / yaṃ manyase taṃ varaṃ tvameva prayacchetyarthaḥ / sa yaḥ kaścinmāṃ brahmarūpaṃ vedasākṣādanubhavati, tasya viduṣo loko mokṣo mahatāpi pātakena na ha mīyate naiva hiṃsyate na pratibadhyate jñānāgninā karmatūlarāśerdagdhatvādityāha-sa ya iti /

sādhvasādhunī puṇyapāpe /
tābhāyāmaspṛṣṭatvaṃ, tatkārayitṛtvaṃ, niraṅkuśaiśvaryaṃ ca sarvametaditityarthaḥ //28//

/blockquote

END BsCom_1,1.11.28

START BsCom_1,1.11.29

na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

yaduktaṃ prāṇo brahmeti, tadākṣipyate / na paraṃ brahma prāṇaśabdam / kasmāt, vakturātmopadeśāt / vaktā hīndro nāma kaścidvigrahavāndevatāviśeṣaḥ svamātmānaṃ pratardanāyācacakṣe- 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā' ityahaṅkāravādena / sa eṣa vakturātmatvenopadiśyamānaḥ prāṇaḥ kathaṃ brahma syāt / nahi brahmaṇo vaktṛtvaṃ saṃbhavati 'avāgamanāḥ' (bṛha / 3.8.8) ityādiśrutibhyaḥ / tathā vigrahasaṃbandhibhireva brahmaṇyasaṃbhavadbhirdharmairātmānaṃ tuṣṭāva- 'triśīrṣāṇaṃ tvāṣṭramahanamarunmukhānyatīñśālāvṛkebhyaḥ prāyaccham' ityevamādibhiḥ / prāṇatvaṃ cendrasya balavatvādupapadyate / 'prāṇo vai balam' iti hi vijñāyate / balasya cendro devatā prasiddhā / 'yā ca kācidbalakṛtirindrakarmaiva ta' diti hi vadanti / prajñātmatvamapyapratihatajñānatvāddevatātmanaḥ saṃbhavati / apratihatajñānā devatā iti hi vadanti / niścite caivaṃ devatātmopadeśe hitatamatvādivacanāni yathāsaṃbhavaṃ tadviṣayāṇyeva yojayitavyāni / tasmādukturindrasyātmopadeśānna prāṇo brahmetyākṣipya pratisamādhīyate- 'adhyātmasaṃbhandhabhūmā hyasmin' iti / adhyātmasaṃbandhaḥ pratyagātmasaṃbandhasya bhūmābāhulyasminnadhyāya upalabhyate / 'yāvaddhyasmiñsarīre prāṇo vasati tāvadāyuḥ' iti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣyapradhānopasaṃhārayoḥ svātantryaṃ darśayati na devatāviśeṣasya parācīnasya / tathāstitve ca prāṇānāṃ niḥśreyasamityadhyātmamevendriyāśrayaṃ prāṇaṃ darśayati /

tathā 'prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (kau. 3.3) iti, 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' iti cepakramya 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' iti viṣayondriyavyavahārānabhibhūtaṃ pratyagātmānamevopasaṃharati /
'sa ma ātmeti vidyāt' iti copasaṃhāraḥ pratyagātmaparigrahe sādhurna parācīnaparigrahe /
'ayamātmā brahma sarvānabhūḥ' (bṛha. 2.5.19) iti ca śrutyantaram /
tasmādadhyātmasaṃbandhabāhulyādbrahmopadeśa evāyaṃ na devatātmopadeśaḥ // 29 //

kathaṃ tarhi vakturātmopadeśaḥ-

FN: tvaṣṭṛputraṃ viśvarūpaṃ brāhmaṇaṃ ahanaṃ, arunmukhān rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhānyatīn sālāvṛkebhyo 'raṇyaśvabhyo dattavānasmi / yasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhau cakrapiṇḍikāyāmarā arpitāḥ evaṃ bhūtāni pṛthivyādīni pañca mīyanta iti mātrā bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ /

blockquote

ahaṅkāravādena svātmavācakaśabdairācacakṣe, uktavānityarthaḥ / vākyasya indropapāsanāparatve liṅgāntaramāha-tathā vigraheti / trīṇi śīrṣāṇi yasyeti triśīrṣā tvaṣṭuḥ putro viśvarūpo nāma brāhmaṇaḥ taṃ hatavānasmi / rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ, tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhān yatīnaraṇyaśvabhyo dattavānasmītyarthaḥ / indre prāṇaśabdopapattimāha-prāṇatvaṃ ceti / vadanti laukikā apītyarthaḥ / balavācinā prāṇaśabdena baladevatā lakṣyata iti bhāvaḥ / indro hitapradātṛtvādhitatamaḥ, karmānadhikārādapāpa ityevaṃ vyākhyeyānītyāha-niścite ceti / kimindrapadena vigrahopalakṣitaṃ cinmātramucyate uta vigrahaḥ / ādye vākyasya brahmaparatvaṃ siddham / na dvitīya ityāha-adhyātmeti / ātmani dehe 'dhigata ityadhyātmaṃ pratyagātmā / sa saṃbadhyate yaiḥ śarīrasthatvādibhirindratanāvasaṃbhāvitairdharmaiste adhyātmasaṃbandhāsteṣāṃ bhūmetyarthaḥ / āyuratra dehe prāṇavāyusaṃcāraḥ / astitve prāṇasthitau prāṇānāmindriyāṇāṃ sthitirityarthataḥ śrutimāha-astitva iti / 'athāto niśreyasādānam'ityādyā śrutiḥ / indriyasthāpakatvavaddehotthāpakatvamāha-tatheti / vaktṛtvamuktvā sarvādhiṣṭhānatvaṃ darśitamityāha-iti copakramyeti / tattatra nānāprapañcasyātmani kalpanāyāṃ yathā dṛṣṭāntaḥ, loke prasiddhasya rathasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhaucakrapiṇḍikāyāmarā arpitāḥ, evaṃ bhūtāni pañca pṛthivyādīni mīyanta iti, mātrāḥ bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ prajñāmātrāsu daśasvarpitāḥ / indriyajāḥ pañca śabdādiviṣayaprajñāḥ mīyante ābhiriti mātrāḥ pañca dhīndriyāṇi / nemivadgrāhyaṃ grāhakeṣu areṣu kalpitamityuktvā nābhisthānīye prāṇe sarvaṃ kalpitamityāha-prāṇe 'rpitā iti / sa prāṇo mama svarūpamityāha-sa ma iti / tarhi pratyagātmani samanvayo na tu brahmaṇi, tatrāha-ayamiti //29//

/blockquote

END BsCom_1,1.11.29

START BsCom_1,1.11.30

śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |

indro nāma devatātmānaṃ svamātmānaṃ paramātmatvenāhameva paraṃ brahmetyārṣeṇa darśanena yathāśāstraṃ paśyannupadiśati sma- 'māmeva vijānīhi' iti / yathā 'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' iti tadvat / 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavat' (bṛ. 1.4.10) iti śruteḥ / yatpunaruktaṃ 'māmeva vijānīhi' ityuktvā vigrahadharmairindra ātmānaṃ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam /

atrocyate- na tvāṣṭravadhādīnāṃ vijñeyendrastutyarthatvenopanyāso yasmādevaṅkarmāhaṃ tasmānmāṃ vijānīhīti / kathaṃ tarhi / vijñānastutyarthatvena / yatkāraṇaṃ tvāṣṭravadhādīni sāhasānyupanyasya pareṇa vijñānastutimanusaṃdadhāti- 'tasya me tatra lobha ca na mīyate sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate' ityādinā / etaduktaṃ bhavati-

yasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavato mama brahmabhūtasya lomāpi na hiṃsyate, sa yo 'nyo 'pi māṃ veda na tasya kenacidapi karmaṇā loko hiṃsyata iti /
vijñeyaṃ tu brahmaiva 'prāṇo 'smi prajñātmā' iti vakṣyamāṇam /
tasmādbrahmavākyametat // 30 //

blockquote

ahaṅkāravādasya gatiṃ pṛcchati-kathamiti / sūtramuttaram / tadvyākhyāti-indra iti / janmāntarakṛtaśravaṇādinā asmiñjanmani svataḥsiddhaṃ darśanamārṣam / vijñeyendrastutyartha upanyāso na cetkathaṃ tarhi sa iti pṛcchati-kathamiti / brahmajñānastutyarthaḥ sa ityāha-vijñāneti / niyāmakaṃ brūte-yaditi / pareṇa / 'tasya me'ityādinā vākyenetyanvayaḥ / stutimāha-etaduktamiti / tasmājjñānaṃ śreṣṭhamiti śeṣaḥ / stutajñānaviṣaya indra ityata āha-vijñeyaṃ tviti //30//

/blockquote

END BsCom_1,1.11.30

START BsCom_1,1.11.31

jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |

yadyapyadhyātmasaṃbandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ tathāpi na brahmavākyaṃ bhavitumarhati / kutaḥ, jīvaliṅgānmukhyaprāṇaliṅgācca / jīvasya tāvadasminvākye vispaṣṭaṃ liṅgamupalabhyate 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi / atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate /

tathā mukhyaprāṇaliṅgamapi- 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' iti / śarīradhāraṇaṃ ca mukhyaprāṇasya dharmaḥ, prāṇasaṃvāde vāgādīnprāṇānprakṛtya- 'tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadprāṇamavaṣṭabhya vidhārayāmi' (pra. 2.3) iti śravaṇāt / ye tu imaṃ śarīraṃ parigṛhya iti paṭhanti teṣāmimaṃ jīvamindriyagrāmaṃ vā parigṛhya śarīramutthāpayatīti vyākhyeyam / prajñātmatvamapi jīve tāvaccetanatvādupapannam / mukhye 'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva /

jīvamukhyaprāṇaparigrahe ca prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ svarūpeṇa ca bhedanirdeśa ityubhayayā nirdeśa upapadyate- 'yo vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti / brahmaparigrahe tu kiṃ kasmadbhidyeta / tasmādihajīvamukhyaprāṇayorantara ubhau vā pratīyeyātāṃ na brahmeti cet, naitadevaṃ, upāsātraividyāt / evaṃ sati trividhamupāsanaṃ prasajyeta- jīvopāsane mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti / nacaitadekasminvākye 'bhyupagantuṃ yuktam / upakramopasaṃhārābhyāṃ hi vākyaikatvamavagamyate / 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' ityekarūpāvupakramopasaṃhārau dṛśyete / tatrārthaikatvaṃ yuktamāśrayitum / naca brahmaliṅgamanyaparatvena pariṇetuṃ śakyam / daśānāṃ bhūtamātrāṇāṃ prajñāmātrāṇāṃ ca brahmaṇo 'nyatrārpaṇānupapatteḥ / āśritatāvāccānyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ / ihāpi ca hitatamopanyāsādibrahmaliṅgayogādbrahmopadeśa evāyamiti gamyate / yattu mukhyaprāṇaliṅgaṃ darśitam- 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, tadasat / prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṃ śakyatvāt / 'na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau' (kāṭha. 2.5.5) iti śruteḥ / yadapi na vācaṃ vijijñāsīta vaktāraṃ vidyāt ityādi jīvaliṅgaṃ darśitaṃ tadapi na brahmapakṣaṃ nivārayati / nahi jīvo nāmātyantabhinno brahmaṇaḥ, 'tattvamasi', 'ahaṃ brahmāsmi' ityādiśrutibhyaḥ /

buddhyādyupādhikṛtaṃ tu viśeṣamāśritya brahmaiva sañjīvaḥ kartā bhoktā cetyucyate /
tasyopādhikṛtaviśeṣaparityāgena svarūpaṃ brahma darśayituṃ 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādinā pratyagātmābhimukhīkaraṇārthamupadeśo na virudhyate /
'yadvācānabhyuditaṃ yena vāgabhyudyate /
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate //

' (ke. 1.4) ityādi ca śrutyantaraṃ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṃ darśayati / yatpunaretaduktam- 'saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti prāṇaprajñātmanorbhedadarśanaṃ brahmavāde nopapadyata iti /

naiṣa doṣaḥ / jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorabhedanirdeśopapatteḥ upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥ prāṇa eva prajñātmetyekīkaraṇamaviruddham / athavā nopāsātraividhyādāśritatvādiha tadyogāt ityasyāyamanyor'thaḥ- na brahmavākyo 'pi jīvamukhyaprāṇaliṅgaṃ virudhyate / katham, upāsātraividhyāt / trividhamiha brahmopāsane vivakṣitaṃ prāṇadharmeṇa prajñādharmeṇa svadharmeṇa ca / tatra 'āyuramṛtamupāḥsvāyuḥ prāṇaḥ' iti, 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, 'tasmādetadevokthamupāsīta' iti ca prāṇadharmaḥ / 'atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥ' ityupakramya 'vāgevāsyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti' ityādiḥ prajñādharmaḥ / tā vā etā daśaiva bhūtamātrā adhiprajñaṃ daśa prajñāmātrā adhibhūtam / yaddhi bhūtamātrā na syurna prajñāmātrāḥ syuḥ / yaddhi prajñāmātrā na syurna bhūtamātrāḥ syuḥ / nahyantarato rūpaṃ kiñcana siddhyet / no etannānā / 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmā' ityādirbrahmadharmaḥ / tasmādbrahma evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṃ trividhaṃ vivakṣitam /

anyatrāpi 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam /
ihāpi tadyujyate vākyasyopakramopasaṃhārābhyāmekārthatvāvagamātprāṇaprajñābrahmaliṅgāvagamācca /
tasmādbrahmavākyametaditi siddham // 31 //

iti śrīmacchārīrakamīmāṃsābhāṣye śrīśaṅkarabhagavatpādakṛtau prathamādhyāyasya prathamaḥ pādaḥ // 1 //

FN: yathāyogaṃ kiñcidatra jīvavākyaṃ kiñcinmukhyaprāṇavākyaṃ kiñcidbrahmavākyamityarthaḥ / prāṇasaṃvāde- vāgādayaḥ sarve pratyekamātmanaḥ śraiṣṭhyaṃ manyamānāstannirdidhārayiṣayā prajāpatimupajagmuḥ / sa tānuvāca yasminnutkrānte śarīraṃ pāpiṣṭhataramiva bhavati sa vaḥ śreṣṭha iti / tataḥ krameṇa vāgādiṣūtkrānteṣvapi śarīraṃ svasthamasthat / mukhyaprāṇasyoccikramiṣāyāṃ sarveṣāṃ vyākulatve / variṣṭhaḥ prāṇo 'bravīdahameva pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadbhāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśrityeti / pañca śabdādayaḥ pañca pṛthivyādaya iti daśa bhūtamātrāḥ / pañca buddhīndriyāṇi pañca buddhaya iti daśa prajñāmātrāḥ / anyatra 'ata eva prāṇa' ityādau / yena caitanyena vāgabhyudyate preryate vadanasāmarthyamāpadyate tadeva vāgāderagamyaṃ brahma / upāseti svatantrāṇāṃ trayāṇāmupāstau vākyabhedaḥ, natvekasyaiva brahmaṇastaddharmeṇetyarthaḥ / tasyāyuṣṭvaṃ jīvanasya tadadhīnatvāt / utthāpayatītyukthamiti prāṇadharmaḥ / atheti jīvadharmaḥ /

blockquote

dehotthāpanaṃ jīvaliṅgaṃ kiṃ na syāt, tatrāha-śarīradhāraṇaṃ ceti / sarve vāgādayaḥ prāṇā ahamahaṃ śreṣṭha iti vivadamānāḥ prajāpatimupajagmuḥ / sa ca tānuvāca, yasminnutkrānte śarīraṃ pāpiṣṭhataraṃ patiṣyati sa vaḥ śreṣṭha iti tathākrameṇa vāgādipūtkrānteṣvapi mūkādibhāvena śarīraṃ svasthamasthāt / mukhyaprāṇasya tu uccikramiṣāyāṃ sarveṣāṃ vyākulatvāptau tānvāgādīnvariṣṭhaḥ prāṇa uvāca, yūyaṃ mohaṃ māpadyatha yato 'hamevaitatkaromi / kiṃ tat, pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadvāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśritya dhārayāmītyarthaḥ / dvivacanasahavāsotkrāntiśruteśca na brahma grāhyamityāha-jīvamukhyeti / abhedanirdeśamāha-yo vā iti / bhedamāha-saheti / yadi jīvamukhyaprāṇayorliṅgādupāstatvaṃ tarhi brahmaṇo 'pi liṅgānāmuktatvādupāsanaṃ syāt / na ceṣṭāpattiḥ. upakramādina niścitaikavākyatābhaṅgaprasaṅgādityāha-naitadevamityādinā / naca svatantrapadārthabhedādvākyabhedaḥ kiṃ na syāditi vācyaṃ, jīvamukhyaprāṇayoruktaliṅgānāṃ brahmaṇinetaṃ śakyatayā svātantryāsiddheḥ, aphalapadārthasya phalavadvākyārthaśeṣatvena pradhānavākyārthānusāreṇa talliṅganayasyocitatvācca / nahi pradhānavākyārthabrahmaliṅgamanyathā netuṃ śakyaṃ, na vā taducitamityāha-naca brahmaliṅgamiti / sūtraśeṣaṃ vyācaṣṭe-āśritatvācceti / anyatra 'ata eva prāṇaḥ'ityādau vṛtterāśritvādihāpi tasya brahmaliṅgasya yogādbrahmapara eva prāṇaśabda ityarthaḥ / prāṇādiliṅgāni sarvātmake brahmaṇyanāyāsena netuṃ śakyanītyāha-yattvityādinā / yasminnetau preryatvena sthitau tenetareṇa brahmaṇā sarve prāṇādivyāpāraṃ kurvantītyarthaḥ / viśeṣaṃ paricchedābhimānamityarthaḥ / 'vatkāraṃ vidyāt'iti na vakturjñeyatvamucyate, tasya lokasiddhatvāt, kintu tasya brahmatvaṃ bodhyate / tadbodhābhimukhyāya liṅgādaya ityatra śrutyantaramāha-yadvāceti / yena caitanyena vāgabhyudyate svakāryābhimukhyena preryate tadeva vāgādiragamyaṃ brahmetyarthaḥ / tattvaṃpadavācyayoḥ svarūpato bhedasthābhyāmupalakṣyātmasvarūpābhedādekatvaṃ nirdiśyata ityāha-naiṣa doṣa iti / svamatena sūtraṃ vyākhyāya vṛttikṛnmatena vyācaṣṭe-athaveti / upāsanātritvaprasaṅgāditi pūrvamuktam / atra triprakārakasyaikabrahmaviśeṣekasyaikasyopāsanasya vivakṣitatvādityarthaḥ / ato na vākyobheda iti bhāvaḥ / dehaceṣṭātmakajīvanahetutvaṃ prāṇasyāyuṣṭvaṃ dehāpekṣayā tasya āmukteravasthānādamṛtatvaṃ, utthāpayatītyukthatvamiti prāṇadharmaḥ / jīvadharmānāha-atheti / buddhiprāṇayoḥ sahasthityutkrāntyuktyanantaramityarthaḥ / atra prajñāpadena sābhāsā jīvākhyā buddhirucyate / tasyāḥ saṃbhandhīni dṛśyāni sarvāṇi bhūtāni yathaikaṃ bhavantyadhiṣṭhānacidātmanā tathā vyākhyāsyāma ityupakramyoktam-'vāgeva'ityādi / cakṣurevāsyā ekamaṅgamadūduhadityādiparyāyāṇāṃ saṃkṣiptārthaṃ ucyate / utpannāyā asatkalpanāyāḥ sābhāsabuddhernāmaprapañcaviṣayitvamardhaṃ śarīram, arthātmakarūpaprapañcaviṣayitvamardhaṃ śarīramiti militvā viṣayitvākhyaṃ pūrṇaṃ śarīramindriyasādhyam / tatra karmendriyeṣu vāgevāsyāḥ prajñāyā ekamaṅgaṃ dehārdhamadūduhat pūrayāmāsa / vāgindriyadvārā nāmaprapañcaviṣayitvaṃ buddhirlabhata ityarthaḥ / caturthī ṣaṣṭhyarthā / tasyāḥ punarnāma kila cakṣurādinā prativihitā jñāpitābhūtamātrā rūpādyartharūpā parastādaparārdhe kāraṇaṃ bhavati / jñānakāraṇadvarārthaprapañcaviṣayitvaṃ buddhiḥ prāpnotītyarthaḥ / evaṃ buddheḥ sarvārthadraṣṭṛtvamupapādya tanniṣṭhacitpratibimbadvārā sākṣiṇi draṣṭṛtvādhyāsamāha-prajñayeti / buddhidvārā cidātmā vācamindriyaṃsamāruhya tasyāḥ prerako bhūtvā vācā karaṇena sarvāṇi nāmāni vaktavyatvenāpnoti, cakṣuṣā sarvāṇi rūpāṇi paśyatītyevaṃ draṣṭā bhavatītyarthaḥ / tathāca sarvadraṣṭṛtvaṃ cidātmani draṣṭṛtvādhyāsanimittatvaṃ ca buddherdharma ityuktaṃ bhavati sarvādhāratvāndatvādiḥ brahmadharma ityāha-tā vā iti / daśatvaṃ vyākhyātam / prajñā indriyajātyā adhikṛtya grāhyā bhūtamātrā vartante, prajñāmātrā indriyāṇi grāhyaṃ bhūtajātamadhikṛtya vartanta iti grāhya grāhakayormithaḥ sāpekṣatvamuktaṃ sādhayati-yaditi / tadeva sphuṭayati-na hīti / grāhyeṇa grāhyasvarūpaṃ na sidhyati kintu grāhakeṇa / evaṃ grāhakamapi grāhyamanapekṣyā na sidhyati / tasmātsāpekṣatvādetadgrāhyagrāhakadvayaṃ vastuto na bhinnaṃ kintu cidātmanyaropitamityāha-

no iti / tadyathetyādi kṛtavyākhyānam / sūtrārthamupasaṃharati-tasmāditi / anyadharmeṇānyasyopāsanaṃ kathamityāśaṅkyāśritatvādityāha-anyatrāpīti / upādhirjīvaḥ / tat anyadharmeṇopāsanam / iyamasaṃgatā vyākhyā / tathāhi-na tāvadāruṇyādyanekaguṇaviśiṣṭaprāptakrayaṇavadupāsātrayaviśiṣṭasya brahmaṇo vidhiḥ saṃbhavati, siddhasya vidhyanarhatvāt / nāpi brahmānuvādenopāsātrayavidhiḥ, vākyabhedāt / naca nānādharmaviśiṣṭamekamupāsanaṃ vidhīyata iti vācyaṃ, tādṛśavidhivākyasyātrāśravaṇāt / naca 'taṃ māmāyuramṛtamityupāḥsva'ityatra māmiti jīvena, āyuriti prāṇena, amṛtamiti brahmaṇā svasvadharmavatā viśiṣṭopāsanāvidhiriti vācyaṃ, sarveṣāṃ dharmāṇāmaśravaṇāt, brahmāśruteśca / 'prāṇo vā amṛtam'iti prāṇasyaivāmṛtatvaśruteḥ / ata upāsanāvidhilubdhena 'vaktāraṃ vidyāt' 'etadevokthamupāsīta' 'sa ma ātmeti vidyāt'iti jīvaprāṇabrahmopāsanavidhayaḥ, anye guṇavidhaya iti svīkṛtyaikavākyatvaṃ tyājyaṃ, taccāyuktaṃ, upakramādinaikavākyatānirṇayāditi / tasmājjñeyapratyagbrahmaparamidaṃ vākyamityupasaṃharati-tasmāditi //31//

/blockquote

END BsCom_1,1.11.31

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhāyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya prathamaḥ pādaḥ //1//

// iti prathamasyādhyāyasya spaṣṭabrahmaliṅgaśrutisamanvayākhyaḥ prathamaḥ pādaḥ //

prathamādhyāye dvitīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgayuktavākyānāmupāsyabrahmaviṣayāṇāṃ vicāraḥ] /

1 sarvatra prasiddhyadhikaraṇam / sū. 1-8

prathame pāde 'janmādyasya yataḥ' ityākāśādeḥ samastasya jagato janmādikāraṇaṃ brahmetyuktam / tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṃ, nityatvaṃ, sarvajñatvaṃ, sarvaśaktitvaṃ, sarvātmatvamityevañjātīyakā dharmā uktā eva bhavanti / arthāntaraprasiddhānāṃ ca keṣāñcicchabdānāṃ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni saṃdihyamānāni brahmaparatayā nirṇītīni / punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni saṃdihyante- kiṃ paraṃ brahma pratipādayantyāhosvidarthāntaraṃ kiñcidasti / tannirṇayāya dvitīyatṛtīyau pādāvārabhyete /

blockquote

prathamādhyāye dvitīyaḥ pādaḥ /

śrīrāmaṃ siddhamattāraṃ guhāśāyinamāntaram /
antaryāmiṇamajñeyaṃ vaiśvānaramahaṃ bhaje //1//

/blockquote

START BsCom_1,2.1.1

sarvatra prasiddhopadeśāt | BBs_1,2.1 |

idamāmnāyate- 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta / atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta', 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.1,2) ityādi / tatra saṃśayaḥ- kimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyata āhosvitparaṃ brahmeti / kiṃ tāvatprāptam / śārīra iti / kutaḥ, tasya hi kāryakaraṇādhipateḥ prasiddho manaādibhiḥ saṃbandho na parasya brahmaṇaḥ, 'aprāṇo hyamanāḥ śubhraḥ' (mu. 2.1.2) ityādiśrutibhyaḥ /

nanu 'sarvaṃ khalvidaṃ brahma' iti svaśabdenaiva brahmopāttaṃ, kathamiha śārīra ātmopāsya āśaṅkyate /

naiṣa doṣaḥ / nedaṃ vākyaṃ brahmopāsanāvidhiparaṃ kiṃ tarhi śamavidhiparam / yatkāraṇaṃ 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta' ityāha / etaduktaṃ bhavati- yasmātsarvamidaṃ vikārajātaṃ brahmaiva, tajjatvāttallatvāttadanatvācca / naca sarvasyaikātmatve rāgādayaḥ saṃbhavanti, tasmācchānta upāsīteti / naca śamavidhiparatve satyanena vākyena brahmopāsanaṃ niyantuṃ śakyate / upāsanaṃ tu 'sa kratuṃ kurvīta' ityanena vidhīyate / kratuḥ saṃkalpo dhyānamityarthaḥ / tasya ca viṣayatvaṃna śrūyate- 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgam / ato brūmo jīvaviṣayametadupāsanamiti / 'sarvakarmā sarvakāmaḥ' ityādyapi śrūyamāṇaṃ paryāyeṇa jīvaviṣayamupapadyate / 'eṣa ma ātmāntarhṛdaye 'ṇīyānvrīhervā yavādvā' iti ca hṛdayāyatanatvamaṇīyastvaṃ cārāgramātrasya jīvasyāvakalpate nāparicchinnasya brahmaṇaḥ /

nanu 'jyāyānpṛthivyā' ityādyapi na paricchinne 'vakalpata iti /

atra brūmaḥ- na tāvadaṇīyastvaṃ jyāyastvaṃ cobhayamekasminsamāśrayituṃ śakyaṃ, virodhāt / anyatarāśrayaṇe ca prathamaśrutatvādaṇīyastvaṃ yuktamāśrayituṃ, jyāyastvaṃ tu brahmabhāvāpekṣayā bhaviṣyatīti / niścite ca jīvaviṣayatve yadante brahmasaṃkīrtanaṃ 'etadbrahma' (chā. 3.14.4) iti, tadapi prakṛtaparāmarśārthatvājjīvaviṣayameva / tasmānmanomayatvādibhirdharmairupāsyam / kutaḥ, sarvatra prasiddhopadeśāt / yatsarveṣu vedānteṣu prasiddhaṃ brahmaśabdasyālambanaṃ jagatkāraṇaṃsa iha ca 'sarvaṃ khalvidaṃ brahma' iti vākyopakrame śrute, tadeva manomayatvādidharmairviśiṣṭamupadiśyata iti yuktam / evañca prakṛtahānāprakṛtaprakriye na bhaviṣyataḥ /

nanu vākyopakrame śamavidhivivakṣayā brahma nirdiṣṭaṃ na svavivakṣayetyuktam /

atrocyate- yadyapi śamavidhivivakṣayā brahma nirdiṣṭaṃ tathāpi manomayatvādiṣūpadiśyamāneṣu tadeva brahma saṃnihitaṃ bhavati /
jīstu na saṃnihito naca svaśabdenopātta iti vaiṣamyam // 1 //

FN: tasmin jāyata iti tajjaṃ, tasmin iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ tajjaṃ catallaṃ ca tadanaṃ ceti tajjalān / śākapārthivādinyāyena madhyamasya tacchabdasya lopaḥ / tajjalānamiti vaktavye chāndaso 'vayavalopaḥ / vibhaktivyatyayena manomayaṃ prāṇaśarīraṃ bhārūpaṃ dhyāyedityarthaḥ / yata evamāha tasmācchamavidhiparamityarthaḥ / totraprotāyaḥśalākāgraparimāṇasyetyarthaḥ / prāṇaḥ śarīramasyeti samāsagatasarvanāmnā saṃnihitārthena prakṛtaṃ brahma hitvā jīvamaprakṛtamicchataḥ prakṛtahāniraprakṛtaprakriyācetyarthaḥ / vaiṣamyaṃ jīvabrahmaṇoriti śeṣaḥ /

blockquote

pūrvapādenottarapādayoḥ saṃgatiṃ vaktuṃ vṛttamanuvadati-prathama iti / jagatkāraṇatvoktayā vyāpitvādikamarthātsidvam / tadupajīvyottaraṃ pādadvayaṃ pravartata iti hetuhetumadvāvaḥ saṃgatiḥ / kathaṃ pādabheda ityāśaṅkya pādānāṃ prameyabhedamāha-arthāntareti / ākāśādiśabdānāṃ spaṣṭabrahmaliṅgairbrahmaṇi samanvayo darśitaḥ / aspaṣṭabrahmaliṅgavākyasamanvayaḥ pādadvaye vakṣyate / prāyeṇopāsyajñeyabrahmabhedātpādayoravāntarabheda iti bhāvaḥ / chāndogyavākyamudāharati-idamiti / tasmājjāyata iti tajjaṃ, tasmiṃllīyata iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ, tajjaṃ ca tallaṃ ca tadanaṃ ceti tajjalān / karmadhāraye 'smin śākapārthivanyāyena madhyamapadasya tacchabdasya lopaḥ / tajjalānamiti vācye chāndaso 'vayavalopaḥ / itiśabdo hetau / sarvamidaṃ jagadbrahmaiva, tadvivartatvādityarthaḥ / brahmaṇi mitrāmitrabhedābhāvācchānto rāgādirahito bhavediti guṇavidhiḥ / sakratumupāsanaṃ kurvīteti vihitopāsanasya 'upāsīta'ityanuvādātphalamāha-atheti / kratumayaḥ saṃkalpavikāra ityarthaḥ / puruṣasya dhyānavikāratvaṃ sphuṭayati-yatheti / iha yadhyāyati, mṛtvā dhyānamahimnā tadhyeyarūpeṇa jāyata ityarthaḥ / kratumayaḥ saṃkalpapradhāna iti vārthaḥ / kratorviṣayamāhamana iti / brahmotyupakramānmanomayaṃ prāṇaśarīraṃ bhārūpaṃ satyasaṃkalpamantarhradaye dhyeyamityarthaḥ / pūrvatra brahmaliṅgairabrahmaliṅgabādha uktaḥ, na tathehopakrame brahmaṇo liṅgamasti, kintu prakaraṇam / tacca śāntiguṇavidhānārthamanyathāsidvam / ato jīvaliṅgaṃ balīya iti pratyudāharaṇena pūrvapakṣayati-śārīra ityādinā / śrutimāśaṅkyānyathāsidyā pariharati-naiṣa doṣa iti / śamavidhiparatve hetumāha-yatkāraṇamiti / yata evamāha tasmācchamavidhiparamityanvayaḥ / [atredaṃśabdaḥ prakṛtabrahmaparāmarśārtho natu jagatparāmarśārthaḥ, jagadviśeṣaṇe prayojanābhāvāt / atra prayojanābhāve 'pi yatra prayojanaṃ tatra bhavatyeva jagadviśeṣaṇaṃ, yathā 'ātmaivedaṃ sarvam' / atra bādhāyāṃ samānādhikaraṇadārḍhyārthaṃ viśeṣaṇamāvaśyakaṃ, tadvākyasya jñeyabrahmaviṣayatvāt / atra tūpāsanāyāṃ bādhānāvaśyakatvadviṣayābhedena brahmaṇa upāsyatvāt / ṭanaca śameti / śamadhyānayorvidhau vākyabhedāpatterityarthaḥ / janmaparamparayā jīvasyāpi sarvakarmatvādisaṃbhavamāha-sarvakarmeti / sarvāṇi karmāṇi yasya / sarve kāmā bhogya yasya / sarvagandhaḥ sarvarasa ityādirādiśabdārthaḥ / ārāgramātrasyeti / totraprotāyaḥ-śalākāgraparimāṇasyetyarthaḥ / sarvatra prasidvabrahmaṇa evātropāsyatvopadeśānna jīva upāsya iti sūtrārthamāha-sarvatreti / yatra phalaṃ nocyate tatra pūrvottarapakṣasidviḥ phalamiti mantavyam / tadyapi nirākāṅkṣaṃ brahma tathāpi manaḥpracuramupadhirasya, prāṇaḥ śarīramasyeti samāsāntargatasarvanāmnaḥ saṃnihitaviśeṣyākāṅkṣatvādbrahma saṃbadhyate / 'syonaṃ te sadanaṃ karomi'iti saṃskārārthasadanasya nirākāṅkṣasyāpi 'tasminsīda'iti sākāṅkṣatacchabdena parāmarśadarśanādityāha-atrocyata iti / syonaṃ pātraṃ te puroḍāśasyeti śrutyarthaḥ / jīvo 'pi liṅgātsaṃnihita ityata āha-jīvastviti / idaṃ hi liṅgadvayaṃ lokasidvaṃ jīvaṃ na saṃnidhāpayati,

duḥkhina upāstyayogyatvātphalābhāvācca / ato viśvajinnyāyena sarvābhilaṣitamānandarūpaṃ brahmaivopāsanākriyānubandhīti bhāvaḥ / kiñca brahmapadaśrutyā liṅgabādha ityāha-naceti /

anyatarākāṅkṣānugṛhītaṃ phalavatprakaraṇaṃ viphaliṅgādvalīya iti samudāyārthaḥ //1//

/blockquote

END BsCom_1,2.1.1

START BsCom_1,2.1.2

vivakṣitaguṇopapatteś ca | BBs_1,2.2 |

vaktumiṣṭā vivakṣitāḥ / yadyapyapauruṣeye vede vakturabhāvānneccārthaḥ saṃbhavati tathāpyupādānena phalenopacaryate / loke hi yacchabdābhihitamupādeyaṃ bhavati tadvivakṣitamityucyate, yadanupādeyaṃ tadavivakṣitamiti / tadamavede 'pyupādeyatvenābhihitaṃ vivakṣitaṃ bhavati, itaradavivakṣitam / upādānānupādāne tu vedavākyatātparyābhyāmavagamyate / tadiha ye vivakṣitā guṇā upāsanāyāmupādeyatvenopadiṣṭāḥ satyasaṃkalpaprabhṛtayaste parasminbrahmaṇyupapadyante / satyasaṃkalpatvaṃ hi sṛṣṭisthitisaṃhāreṣvapratibaddhaśaktitvātparamātmana evāvakalpate / paramātmaguṇatvena ca 'ya ātmāpahṛtapāpmā' (chā. 8.7.1) ityatra 'satyakāmaḥ satyasaṃkalpa' iti śrutam / ākāśātmetyādinākāśavadātmāsyetyarthaḥ / sarvagatatvādibhirdharṇaiḥ saṃbhavatyākāśena sāmyaṃ brahmaṇaḥ / 'jyāyānpṛthivyāḥ' ityādinā caitadeva darśayati / yadāpyākāśa ātmā yasyeti vyākhyāyacate, tadapi saṃbhavati sarvajagatkāraṇasya sarvātmano brahma ākāśātmatvam /

ata eva 'sarvakarmā' ityādi / evamihopāsyatayā vivakṣitā guṇā brahmaṇyupapadyante / yattūktaṃ 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgaṃ na tadbrahmaṇyupapadyata iti, tadapi brahmaṇyupapadyata iti brūmaḥ / sarvātmatvāddhi brahmaṇo jīvasaṃbandhīni manomayatvādīni brahmasaṃbandhīni bhavanti / tathāca brahmaviṣaye śrutismṛtī bhavataḥ- 'tvaṃ strī tvaṃ kumāra uta vā kumārī /

tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti, sarvataḥpāṇipādaṃ tatsarvatokṣiśiromukham /
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati (gī. 13.13) iti ca /
'aprāṇo hyamanāḥ śubhraḥ' iti śrutiḥ śuddhabrahmaviṣayā, iyaṃ tu 'manomayaḥ prāṇaśarīraḥ' iti saguṇabrahmaviṣayeti viśeṣaḥ /
ato vivakṣitaguṇopapatteḥ parameva brahmehopāsyatvenopadiṣṭamiti gamyate // 2 //

FN: upādānānupādāne parigrahaparityāgau / tāttaryaṃ nāma phalavadarthapratītyanukūtvaṃ śabdadharmaḥ / upakramādinā jñānāttayoravagama ityarthaḥ / jīrṇaḥ sthaviro bhūtvā yodaṇḍena vañcati gacchati, tathā yo jātaḥ bālaḥ so 'pi tvameva /

blockquote

vastuno vivakṣāyāḥ phalamupādānaṃ svīkāraḥ, sa ca prakṛteṣu guṇeṣvastīti vivakṣopacāra ityāha-tathāpyupādāneneti / nanvidaṃ grāhyamidaṃ tyājyamiti dhīrvivakṣādīnā vede kutaḥ syādityata āha-upādānānupādāne tviti / tātparyaṃ nāma phalavadarthapratityanukūlatvaṃ śabdadharmaḥ / upakramādinā tasya jñānāttayoravagama ityarthaḥ / tadiheti / tat tasmāt / tātparyavattvādityarthaḥ / sarvātmatve pramāṇamāha-tathāceti /

jīrṇaḥ sthaviro yo daṇḍena vañcati gacchati so 'pi tvameva /
yo jāto bālaḥ sa tvameva /
sarvataḥ sarvāsu dikṣu śrutayaḥ śrotrāṇyasyeti sarvataḥ śrutimat /
sarvajantūnāṃ prasidvāḥ pāṇyādayastasyeti sarvātmatvoktiḥ //2//

/blockquote

END BsCom_1,2.1.2

START BsCom_1,2.1.3

anupapattes tu na śārīraḥ | BBs_1,2.3 |

pūrveṇa sutreṇa brahmaṇi vivakṣitānāṃ guṇānāmupapattiruktā / anena tu śārīre teṣāmanupapattirucyate / tuśabdo 'vadhāraṇārthaḥ / brahmaivoktena nyāyena manomayatvādiguṇaṃ, natu śārīro jīvo manomayatvādiguṇaḥ / yatkāraṇaṃ 'satyasaṃkalpaḥ, ākāśātmā, avākī, anādaraḥ, jyāyānpṛthivyā' iti caivañjātīyakā guṇā na śārīra āñjasyenopapadyante / śārīra iti śarīre bhava ityarthaḥ /

nanvīśvaro 'pi śarīre bhavati /

satyam /
śarīre bhavati natu śarīra eva bhavati, 'jyāyānpṛthivyā jyāyānantarikṣāt', 'ākāśavatsarvagataśca nityaḥ' iti ca vyāpitatvaśravaṇāt /
jīvastu śarīra eva bhavati, tasya bhogādhiṣṭhānāccharīrādanyatra vṛttyabhāvāt // 3 //

FN: vāgeva vākaḥ so 'syāstīti vākī na vākī avākī vāgādisarvendriyarahitaḥ / āptakāmatvānna kutracitadādaro 'stītyanādaraḥ /

blockquote

nanu jīvadharmaścebrahmaṇi yojyante tarhi brahmadharmā eva jīve kimiti na yojyante, tatrāha-anupapatteriti / sūtraṃ vyācaṣṭe-pūrveṇeti / sarvātmatvādirūktanyāyaḥ / kalpitasya dharmā adhiṣṭhāne saṃbadhyante, nādhiṣṭhānadharmāḥ kalpita iti bhāvaḥ / jhradhiṣṭhānajñānakāle kalpitadharmābhāvāt / ṭavāgeva vākaḥ so 'syāstīti vākī, na vākī avākī / anindriya ityarthaḥ / kutrāpyādaraḥ kāmo 'sya nāstītyanādaraḥ / nityatṛpta ityarthaḥ / jyāyastvādyanupapattau śārīra iti paricchedo hetuḥ sūtroktaḥ / sa tu jīvasyaiva nośvarasyetyāha-satyamityādinā //3 // /blockquote

END BsCom_1,2.1.3

START BsCom_1,2.1.4

karmakartṛvyapadeśāc ca | BBs_1,2.4 |

itaśca na śārīro manomayatvādiguṇaḥ, yasmātkarmakartṛvyapadeśo bhavati 'etamitaḥ pretyābhisaṃbhavitāsmi' (chā. 3.14.4) iti / etamiti prakṛtaṃ manomayatvādiguṇamupāsyamātmānaṃ karmatvena prāpyatvena vyapadiśati / abhisaṃbhavitāsmīti śārīramupāsakaṃ kartṛtvena prāpakatvena / abhisaṃbhavitāsmīti /

prāptāsmītyarthaḥ /
naca satyāṃ gatāvekasya karmakartṛvyapadeśo yuktaḥ /
tathopāsyopāsakabhāvo 'pi bhedādhiṣṭhāna eva /
tasmādapi na śārīro manomayatvādiviśiṣṭaḥ // 4 //

FN: etamiti prāpakatvena vyapadiśatīti saṃbandhaḥ /

blockquote

prāpakatvena vyapadiśatīti saṃbandhaḥ / karmakartṛvyapadeśapadasyārthāntaramāha-tathopāsyeti //4 // /blockquote

END BsCom_1,2.1.4

START BsCom_1,2.1.5

śabdaviśeṣāt | BBs_1,2.5 |

itaśca śārīrādanyo manomayatvādiguṇaḥ, yasmācchabdaviśeṣo bhavati samānaprakaraṇe śrutyantari- 'yathāvrīhirvā yavo vā śyamako vā śyamākataṇḍulo vaivamayamantarātmanpuruṣo hiraṇmayaḥ' (śata. brā. 10.6.3.2) iti /
śārīrasyatno yaḥ śabdo 'bhidhāyakaḥ saptamyanto 'ntarātmanniti tasmādviśiṣṭo 'nyaḥ prathamāntaḥ puruṣaśabdo manomayatvādiviśiṣṭasyātmano 'bhidhāyakaḥ /
tasmāttayorbhedo 'dhigamyate // 5 //

FN: samānaprakaraṇatvamekavidyāviṣayatvām / antarātmanniti chāndaso vibhaktilopaḥ / antarātmanītyarthaḥ /

blockquote

ekārthatvaṃ prakaraṇasya samānatvam /
antarātmanniti vibhaktilopaśchāndasaḥ /
śabdayorviśeṣo vibhaktibhedaḥ /
tasmāttadarthayorbheda iti sūtrārthaḥ //5//

/blockquote

END BsCom_1,2.1.5

START BsCom_1,2.1.6

smṛteś ca | BBs_1,2.6 |

smṛtiśca śārīraparamātmanorbhedaṃ darśayati- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭati / bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' / (gī. 18.61) ityādyā / atrāha- kaḥ punarayaṃ śārīro nāma paramātmano 'nyaḥ, yaḥ pratiṣidhyate 'anupapattestu na śārīraḥ' ityādinā / śrutistu- 'nānyo 'to 'sti draṣṭā śrotā' (bṛha. 3.7.23) ityevañjātīyakā paramātmano 'nyamātmānaṃ vārayati / tathā smṛtirapi- 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2) ityevañjātīyaketi / atrocyate- satyametat /

para evātmā dehendriyamanobuddhyupādhibhiḥ paricchidyamāno bālaiḥ śārīra ityupacaryate /
yathā ghaṭakarakādyupādhivaśādaparicchinnamapi nabhaḥ paricchinnavadavabhāsate, tadvat /
tadapekṣayā ca karmakartṛtvādibhedavyavahāro na virudhyate prāk 'tattvamasi' ityātmaikatvopadeśaghaṇāt /
gṛhīte tvātmaikatve bandhamokṣādisarvavyavahāraparisamāptireva syāt // 6 //

FN: tadapekṣayā aupādhikabhedāpekṣayā /

blockquote

smṛtau hṛdisthasya jīvādbhedokterannāpi hṛdistho manomaya īśvara ityāha-smṛteśceti / bhūtāni jīvān / yantraṃ śarīram / atra sūtrakṛtā satyabheda ukta iti bhrāntinirāsāyekṣatyadhikaraṇe nirastamapi codyamudbhāvya nirasyati-atrāhetyādinā / tvaduktarītyā vastuta ekatvameva, bhedastu kalpitaḥ sūtreṣvanūdyata ityāha-satyamiti //6//

/blockquote

END BsCom_1,2.1.6

START BsCom_1,2.1.7

arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 |

arbhakamalpamoko nīḍaṃ, 'eṣa ma ātmāntarhṛdaye' iti paricchinnāyatanatvāt, svaśabdena ca 'aṇīyānvrīhervā yavādvā' ityaṇīyastvavyapadeśāt, śārīra evārāgramātro jīva ihopadiśyate, na karvagataḥ paramātmeti yaduktaṃ tatparihartavyam /

atrocyate- nāyaṃ doṣaḥ / na tāvatparicchinnadeśasya sarvagatatvavyapadeśaḥ kathamapyupapadyate / sarvagatasya tu sarvadeśeṣu vidyamānatvātparicchinnadeśavyapadeśo 'pi kayācidapekṣayā saṃbhavati / yathā samastavasudhādhipatirapi hi sannayodhyādhipatiriti vyapadiśyate kayā punarapekṣayā sarvagataḥ sannīśvaror'bhakaukā aṇīyāṃśca vyapadiśyata iti / nicāyyatvādevamiti brūmaḥ / evamaṇīyastvādiguṇagaṇopeta īśvarastatra hṛdayapuṇḍarīke nicāyyo draṣṭavya upadiśyate /

yathā śālagrāme hariḥ / tatrāsya buddhivijñānaṃ grāhakam / sarvagato 'pīśvarastatropāsyamānaḥ prasīdati /

vyomavaccaitaddraṣṭavyam /
yathā sarvagatamapi sadvyoma sūcīpāśādyapekṣāyārbhakauko 'ṇīyaśca vyapadiśyate, evaṃ brahmāpi /
tadevaṃ nicāyyatvāpekṣaṃ brahmaṇor'bhakaukastvamaṇīyastvaṃ ca na pāramārthikam /
tatra yadaśaṅkyate, hṛdayāyatanatvādbrahmaṇo hṛdayāyatanānāṃ ca pratiśarīraṃ bhinnatvādbhinnāyatanānāṃ ca śukādīnāmanekatvasāvayavatvānityatvādidoṣadarśanādbrahmaṇo 'pi tatprasaṅga iti, tadapi parihṛtaṃ bhavati // 7 //

FN: arbhakaśabdasya śiśuviṣayatvaniṣedhārthamalpamiti paryāyatvokti / kathamapi brahmabhāvapekṣe 'pi / nicāyyatvāddraṣṭavyatvāt /

blockquote

arbhakamoko yasya sor'bhakaukāḥ tasya bhāvastattvaṃ tasmādārthikamalpatvam / aṇīyānityalpatvavācakaśabdenāpi śrutamityāha-svaśabdeneti / nāyaṃ doṣa ityuktaṃ vivṛṇoti-na tāvaditi / kathamapi / brahmabhāvapekṣayāpītyarthaḥ /

paricechedatyāgaṃ vinā brahmatvāsaṃbhavāt tattyāge ca brahmaṇa evopāsyatvamāyātīti bhāvaḥ / vibhoḥ paricchedoktau dṛṣṭāntamāha-yathā samasyeti / sarveśvarasyāyodhyāyāṃ sthityapekṣayā paricchedoktivadalpahṛdi dhyeyatvena tathoktirityarthaḥ / nanu kimiti hṛdayabheva prāyeṇocyate, tatrāha-tatreti / hṛdaye paramātmano budvivṛttirgrahikā bhavati / ata īśvarābhivyaktisthānatvāttaduktirityarthaḥ / vyomadṛṣṭāntāsinā śaṅkālatāpi kācicchinnetyāha-tatra yadāśaṅkyata ityādinā /

bhinnāyatanatve 'pi vyomnaḥ satyabhedādyabhāvāditi bhāvaḥ //7//

/blockquote

END BsCom_1,2.1.7

START BsCom_1,2.1.8

saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 |

vyemavatsarvagatasya brahmaṇaḥ sarvaprāṇihṛdayasaṃbandhāt, cidrūpatayā ca śārīrādaviśiṣṭatvāt, sukhaduḥkhādisaṃbhogo 'pyaviśiṣṭaḥ prasajyeta / ekatvācca / nahi parasmādātmano 'nyaḥ kaścidātmā saṃsārī vidyate, 'nānyo 'to 'sti vijñātā' (bṛ. 3.7.23) ityādiśrutibhyaḥ / tasmātparasyeva saṃsārasaṃbhogaprāptiriti cet, na vaiśeṣyāt / na tāvatsarvaprāṇihṛdayasaṃbandhāccharīravadbrahṇaḥ saṃbhogaprasaṅgaḥ, vaiśeṣyāt / viśeṣo hi bhavati śārīraparameśvarayoḥ / ekaḥ kartā bhoktā dharmādharmasādhanaḥ sukhaduḥkhādimāṃśca / ekastadviparīto 'pahatapāpmatvādiguṇaḥ / etasmādanayorviśeṣādekasya bhogo netarasya / yadi ca saṃnidhānamātreṇa vastuśaktimanāśritya kāryasaṃbandho 'bhyupagamyeta, ākāśādīnāmapi dāhādiprasaṅgaḥ / sarvagatānekātmavādināmapi samāvetau codyaparihārau / yadapyekatvādbrahmaṇa ātmāntarābhāvāccharīrasya bhogena brahṇo bhogaprasaṅga iti / atra vadāmaḥ- idaṃ tāvaddevānāṃpriyaḥ praṣṭavyaḥ / kathamayaṃ tvayātmāntarābhāvo 'dhyavasita iti / 'tattavamasi' 'ahaṃ brahmāsmi' 'nānyo 'to 'sti vijñātā' ityādiśāstrebhya iti cet, yathāśāstraṃ tarhi śāstrīyor'thaḥ pratipattavyo na tatrārdhajaratīyaṃ labhyam / śāstraṃ ca tattvamasi ityapahatapāpmatvādiviśeṣaṇaṃ brahma śārīrasyātmatvenopadiśacchārīrasyaiva tāvadupabhoktṛtvaṃ vārayati / kutastadupabhogena brahmaṇa upabhogaprasaṅgaḥ / athāgṛhītaṃ śārīrasya brahmaṇaikatvaṃ tadā mithyājñānanimittaḥ śārīrasyopabhogaḥ, na tena paramārtharūpasya brahmaṇaḥ saṃsparśaḥ / nahi bālaistalamalinatādibhirvyomni vikalpyamāne talamalitādiviśiṣṭameva paramārthato vyoma bhavati / tadāha- na vaiśeṣyāditi / naikatve 'pi śārīrasyopabhogena brahmaṇa upabhogaprasaṅgaḥ, vaiśeṣyāt /

viśeṣo hi bhavati mithyājñānasamyagjñanayoḥ /
mithyājñānakalpita upabhogaḥ, samyagjñānadṛṣṭamekatvam /
naca mithyājñānakalpitenopabhogena samyagjñānadṛṣṭaṃ vastu saṃspṛśyate /
tasmānnopabhogagandho 'pi śakya īśvarasya kalpayitum // 8 //

FN: dharmādharmattvamupādhirityarthaḥ / ayameva viśeṣo vaiśeṣyaṃ / svārthe ṣyañ pratyayaḥ / viśeṣasyātiśayārtho vā / dharmādeḥ svāśraye phalahetutvamatiśayastasmāditi sutrārthaḥ / vibhavo bahavaścātmana iti vādinām / ardheti / ardhaṃmukhamātraṃ jaratyā buddhāyāḥ kāmayate nāṅāgānīti so 'yamardhajaratīnyāyaḥ / manomayatvādiviśiṣṭasyaiveśvarasya dhyānārthaṃ hārdatve 'pi nirdeṣatvāttasminneva śāṇḍilyavidyāvidye sarvaṃ ityādivākyaṃ samanvitamityarthaḥ /

blockquote

brahmaṇo hārdatve 'niṣṭasaṃbhogāpatterjīva eva hārda upāsya iti śaṅkāṃ vyācaṣṭe-vyomavaditi / brahma bhoktṛ syāta, hārdatve sati cetanatvāt, jīvābhinnatvācca jīvavadityuktaṃ nirasyati-na / vaiśeṣyāditi / dharmādharmavattvamupādhirityarthaḥ / ayameva viśeṣo vaiśeṣyaṃ / svārthe ṣyañpratyayaḥ / viśeṣasyātiśayārtho vā / dharmādeḥ svāśraye phalahetutvamatiśayaḥ, tasmāditi sūtrārthaḥ / kiñca vibhavo bahava ātmāna iti vādināmekasmindehe sarvātmanāṃ bhoktṛtvaprasaṅgaḥ, svakarmārjita eva dehe bhoga iti parihāraśca tulya iti na vayaṃ paryanuyojyā ityāha-sarvagateti / vastutasteṣāmeva bhogasāṃkaryamityagre vakṣyate / brahmaṇo jīvābhinnatvaṃ śrutyā niścitya tena bhoktṛtvānumāne upajīvyaśrutibādhamāha-yathāśāstramiti / arthaṃ mukhamātraṃ jaratyā vṛddhāyāḥ kāmayate nāṅgānīti so 'yamardhajaratīyanyāyaḥ / sa cātra na yuktaḥ / na hyabhedamaṅgīkṛtyābhoktṛtvaṃ tyaktuṃ yuktaṃ, śrutyaivābheda siddhyarthaṃ bhoktṛtvavāraṇādityāha-śāstraṃ ceti / nanvekatvaṃ mayā śrutyā na gṛhītaṃ, yonopajīvyabādhaḥ syāt / kintu tvaduktyā gṛhītamityāśaṅkya bimbapratibimbayoḥ kalpitabhedena bhoktṛtvābhoktṛtvavyavasthopapatteraprayojako heturityāha-athāgṛhītamityādinā / kalpitāsaṅgitvamadhiṣṭhānasya vaiśeṣyamityasminnarthe 'pi sūtraṃ pātayati-tadāheti /

brahmaṇo hārdatve bādhakābhāvacchāṇḍilyavidyāvākyaṃ brahmaṇyupāsye samanvitamiti sidvam //8//

/blockquote

END BsCom_1,2.1.8

START BsCom_1,2.2.9-10

2 antradhikaraṇam / 9-10

attā carācaragrahaṇāt | BBs_1,2.9 |

kaṭhavallīṣu paṭhyate- 'yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ / mṛtyūryasyopasevanaṃ ka ityā veda yatra saḥ' (1.2.24) iti / atra kaścidodanopasecanasūcito 'ttā pratīyate / tatra kimagnirattā syāt, uta jīvaḥ, athavā paramātmeti saṃśayaḥ / viśeṣānavadhāraṇāt / trayāṇāṃ cāgnijīvaparamātmanāmasmingranthe praśnopanyāsopalabdheḥ / kiṃ tāvatprāptam / agniratteti / kutaḥ, 'agnirannādaḥ' (bṛ. 1.4.6) iti śrutiprasiddhibhyām / jīvo vāttā syāt, 'tayoranyaḥ pippalaṃ svādvatti' iti darśanāt / na paramātmā, 'anaśnannanyo 'abhicākaśīti' (muṇḍa. 3.1.1) iti darśanādityevaṃ prāpte brūmaḥ- attātra paramātmā bhavitumarhati / kutaḥ, carācaragrahaṇāt / carācaraṃ hi sthāvarajaṅgamaṃ mṛtyupasecanamihādyātvena pratīyate, tādṛśasya cādyasya na paramātmano 'nyaḥ kārtsyenāttā saṃbhavati / paramātmā tu vikārajātaṃ saṃharansarvamattītyupapadyate /

nanviha carācaragrahaṇaṃ nopalabhyate, kathaṃ siddhavaccarācaragrahaṇaṃ hetutvenopādīyate /

naiṣa doṣaḥ / mṛtyupasecanatvena sarvasya prāṇinikāyasya pratīyamānatvāt, brahmakṣatrayośca prādhānyātpradarśanārthatvopapatteḥ / yattu paramātmano 'pi nāttṛtvaṃ saṃbhavati, 'anaśnannanyo 'abhicākaśīti' iti darśanāditi /

atrocyate- karmaphalabhogasyapratiṣedhakametaddarśanaṃ, tasya saṃnihitatvāt / na vikārasaṃhārasya pratiṣedhakaṃ,

sarvavedānteṣu sṛṣṭisthitisaṃhārakāraṇatvena brahmaṇaḥ prasiddhatvāt /
tasmātparamātmātmaivehāttā bhavitumarhati // 9 //

FN: yasya paramātmano brahma kṣatraṃ cobhe jātī prasiddhānnavadodanau bhavataḥ, yasya mṛtyuḥ sarvamārakaḥ sannupasecanamodanamiśraghṛvattiṣṭhati, yatra so 'ttā kāraṇātmā vartate, taṃ nirviśeṣamātmānaṃ 'nāvirato duścaritāt' iti mantroktopāyavānyathā veda itthā itthamanyastadrahito na vedetyarthaḥ / pradarśanamupalakṣaṇam / naca brahkṣatre evātra vivakṣite, mṛtyūpasecanena prāṇabhṛnmātropasthāpanāt / prāṇiṣu pradhānatvena ca brahmakṣatropanyāsasyopapatteḥ /

prakaraṇāc ca | BBs_1,2.10 |

itaśca paramātmaivehāttā bhavitumarhati, yatkāraṇaṃ prakaraṇamidaṃ paramatmanaḥ, 'na jāyate mriyate vā vipaścit' (kāṭha. 1.2.18) ityādi prakṛtagrahaṇaṃ ca nyāyyam /
'ka itthā veda yatra saḥ' iti ca durvijñānatvaṃ paramātmaliṅgam // 10 //

blockquote

attācarācaragrahaṇāt / 'yasya brahmakṣatrādijagadodanaḥ, mṛtyuḥ sarvaprāṇimārako 'pi yasyopasecanamodanasaṃskārakaghṛtaprāyaḥ, so 'ttā yatra śuddhe cinmātre 'bhedakalpanayā vartate tacchudvaṃ brahma itthā itthaṃ īśvarasyāpyadhiṣṭhānabhūtaṃ ko veda / cittaśuddhādyupāyaṃ vinā ko 'pi na jānātītyarthaḥ / saṃśayabījamāha-viśeṣeti / 'sa tvamagni prabrūhi'ityagneḥ, 'yeyaṃ prete vicikitsā'iti jīvasya, 'anyatra dharmāt'iti brahmaṇaḥ praśnaḥ / 'lokādimagniṃ tamuvāca'ityagneḥ / 'hanta ta idaṃ pravakṣyāmi'itītarayoḥ prativacanamupalabhyata ityarthaḥ / pūrvatra brahmaṇo bhoktṛtvaṃ nāstītyuktaṃ, tadupajīvya pūrvapakṣayati-kiṃ tāvaditi / agniprakaraṇamatītamityarucerāha-jīvo veti / pūrvapakṣe jīvopāsti:,sidvānte nirviśeṣabrahmajñānamiti phalabhedaḥ / odanaśabdo bhogyavācīti pūrvapakṣaḥ / sidvāntastu brahmakṣatraśabedairūpasthāpitakāryamātre gauṇa odanaśabdaḥ / guṇaścātra mṛtyūpasecanapadena saṃnidhāpitaṃ prasidvaudanagataṃ vināśyatvaṃ gṛhyate, gauṇaśabdasya saṃnihitaguṇagrāhitvāt / tathāca sarvasya vināśyatvena bhānālliṅgādīśvaro 'ttetyāhanaiṣa doṣa iti / tasya saṃnihitatvāditi / 'pippalaṃ svādvatti'iti bhogasya pūrvoktatvādityarthaḥ //9 // //10//

/blockquote

END BsCom_1,2.2.9-10

START BsCom_1,2.3.11

3 guhāpraviṣṭādhikaraṇam / sū. 11-12

guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |

kaṭhavallīṣveva paṭhyate- 'ṛtaṃ pibantau loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañṭagnayo ye ca triṇāciketāḥ' (kāṭha. 1.3.1) iti / tatra saṃśayaḥ, kimiha buddhijīvau nirdiṣṭāvuta jīvaparamātmānāviti / yadi buddhijīvau, tato buddhipradhānātkāryakaraṇasaṃghātādvilakṣaṇo jīvaḥ pratipādito bhavati / tadapīha pratipāditavyaṃ, 'yeyaṃ prete vicikitsā manuṣye 'stītyeke nāyamastīti caike / etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ' (kāṭha. 1.1.20) iti pṛṣṭatvāt / atha jīvaparamātmānau tato jīvādvilakṣaṇaḥ paramātmā pratipādito bhavati / tadapīha pratipādayitavyaṃ, 'anyatra dharmādanyatrādharmadanyatrāsmātkṛtākṛtāt / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kāṭha. 1.2.14) iti pṛṣṭatvāt / atrāhākṣeptā- ubhāpyetau pakṣau na saṃbhavataḥ / kasmāt, ṛtapānaṃ karmaphalopabhogaḥ, sukṛtasya loke, iti ca dvivacanena dvayoḥ pānaṃ darśayati śrutiḥ / ato buddhikṣetrajñapakṣastāvanna saṃbhavati / ata eva kṣetrajñaparamātmapakṣo 'pi na saṃbhavati, cetane 'pi paramātmani ṛtapānāsaṃbhavāt / 'anaś nannanyo 'abhicākaśīti' iti mantravarṇāditi /

atrocyate- naiṣa doṣaḥ / chatriṇo gacchantītyekenāpi chatriṇā bahūnāṃ chatritvopacāradarśanāt / evamekenāpi pibatā dvau pibantāvucyete / yadvā jīvastāvatpibati, īśvarastu pāyayati / pāyayannapi pibatītyucyate / pācayitaryapi praktṛtvaprasiddhidarśanāt / buddhikṣetrajñaparigraho 'pi saṃbhavati, karaṇe kartṛtvopacārāt / edhāṃsi pacantīti prayogadarśanāt / nacādhyatmādhikāre 'nyau kaucidhāvṛtaṃ pibantau saṃbhavataḥ / tasmādbuddhijīvau syātāṃ, jīvaparamātmānau veti saṃśayaḥ / kiṃ tāvatprāptaṃ. buddhikṣetrajñāviti / kutaḥ, 'guhāṃ praviṣṭau' iti viśeṣaṇāt / yadi śarīraṃ guhā, yadi vā hṛdayaṃ, ubhayathāpi buddhikṣetrajñau guhāṃ praviṣṭāvupapadyete / naca sati saṃbhavesarvagatasya brahmaṇo viśiṣṭadeśatvaṃ yuktaṃ kalpayitum / 'sukṛtasya loke' iti ca karmagocarānatikramaṃ darśayati / paramātmā tu na sukṛtasya vā duṣkṛtasya vā gocare vartate, 'na karmaṇā vardhate no kanīyān' iti śruteḥ / 'chāyātapau' iti ca tetanācetanayornirdeśa upapadyate / chāyātapavatparasparavilakṣaṇatvāt / tasmādbuddhikṣetrajñāvihocyeyātāmityevaṃ prāpte brūmaḥ- vijñānātmaparamātmānāvihocyeyātām / kasmāt, ātmānau hi tāvubhāvapi cetanau samānasvabhāvau / saṃkhyāśravaṇe ca samānasvabhāveṣveva loke pratītirdṛśyate / asya gordvitīyo 'nveṣṭavya ityukte gaureva dvitīyo 'nviṣyate, nāśvaḥ puruṣo vā / tadiha ṛtapānena liṅgena niścite vijñānātmani dvitīyānveṣaṇāyāṃ samānasvabhāvaścetanaḥ paramātmaiva pratīyate /

nanūktaṃ guhāhitatvadarśanānna paramātmā pratyetavya iti /

guhāhitatvadarśanādeva paramātmāpratyetavya iti vadāmaḥ / guhāhitatvaṃ tu śrutismṛtiṣvasakṛtparamātmana eva dṛśyate- 'guhāhitaṃ gahvareṣṭhaṃ purāṇam' (kāṭha. 1.2.12) 'yo veda nihitaṃ guhāyāṃ parame vyoman' (tai. 2.1) 'ātmānamanviccha guhāṃ praviṣṭam' ityādyāsu / sarvagatasyāpi brahmaṇa upalabdhyartho deśaviśeṣopadeśo na virudhyata ityedapyuktameva / sukṛtalokavartitvaṃ tu chatritvavadekasminnapi vartamānamubhayoraviruddham / chāyātapāvityapyaviruddham /

chāyātapavatparasparavilakṣaṇatvātsaṃsāritvāsaṃsāritvayoḥ /
avidyākṛtatvātsaṃsāritvasya /
pāramārthikatvāccāsaṃsāritvasya /
tasmādvijñānātmaparamātamānau guhāṃ praviṣṭau gṛhyete // 11//

kutaśca vijñānātmaparamātmānau gṛhyete-

FN: ṛtaṃ satyaṃ karmaphalaṃ pibantau, bhuñjānau sukṛtasya loke samyagarjitasyādṛṣṭasya kārye dehe vartamāno parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ tasminparame śreṣṭhe yā guhā nabhokṣaṇā tāṃ praviśya sathitau chāyātapavanmitho viruddhau, tau ca brahmavidaḥ karmiṇaśca vadanti / trirnāciketo 'gniścito yaiste 'pi vadanti / manuṣye prete mṛtesati yeyaṃ vicikitsā saṃśayaḥ / paralokabhoktāstītyeke nāstīti cānye / tvayopadiṣṭo 'hametattatvaṃ jñātumicchāmītyarthaḥ / anyatra dharmādharmābhyāmanyatra, asmātkṛtākṛtāt dharmādharmāspṛṣṭaṃ, kṛtākṛtāt kāryakāraṇādbhinnaṃ yat tadbrahma / yadveti / svātantryalakṣaṇaṃ hi kartṛtvaṃ tacca pāturiva pāyayiturapyastīti so 'pi kartā / ataevāhuryaḥ kārayati so 'pi karteti / guhāhitaṃ buddhau sthitaṃ gahvare 'nekānarthasaṃkule dehe sthitaṃ, purāṇamādipuruṣam / parame vyoman śreṣṭhe hārdākāśe tatra guhāyāṃ buddau / anviccha vicāraya /

blockquote

attṛvākyānantaravākyasyāpi jñeyātmani samanvayamāha-guhāmiti / ṛtamavaśyaṃbhāvi karmaphalaṃ pibantau bhuñjānau, sukṛtasya karmaṇo loke kārye dehe parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ paramaṃ śreṣṭhaṃ tasminyā guhā nabhorūpā vudvirūpā vā tāṃ praviśya sthitau chāyātapavat mitho virudvau tau brahmavidaḥ karmiṇaśca vadanti / trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ / nāciketavākyānāmadhyayanaṃ, tadarthajñānaṃ, tadanuṣṭhānaṃ ceti tritvaṃ bodhyam / buddhyavacchinnajīvasya paramātmanaśca prakṛtatvātsaṃśayamāha-tatreti / pūrvottarapakṣayoḥ phalaṃ svayamevāha-yadītyādinā / tadapi jīvasya budvivailakṣaṇyamapītyarthaḥ / manuṣye prete mṛte sati yeyaṃ vicikitsā saṃśayaḥ paraloke bhoktāstītyeke, nāstītyanye / atastvayopadiṣṭo 'hametadātmatattvaṃ jānīyāmityarthaḥ / tadapi paramātmasvarūpamapītyarthaḥ / ubhayorbhoktṛtvāyogena saṃśayamākṣipati-atrāheti / chatripadena gantāra iva pibatpadenājahallakṣaṇayā praviṣṭāvucyete ityāha-atrocyata iti / pānakartṛvācipadena pānānukūlau vā lakṣyāvityāha-yadveti / niyatapūrvabhāvikṛtimattvarūpamanukūlatvaṃ kartṛkārayitroḥ sādhāraṇam / yaḥ kārayati sa karotyeveti nyāyāditi bhāvaḥ / atra prakṛtirmukhyārthā śatṛpratyaye lakṣaṇā / miśrāstu kṛtiḥ, pratyayārtho mukhyaḥ / prakṛtyā tvajahallakṣaṇayā pāyanaṃ lakṣyamityāhuḥ / pūrvapakṣe 'pibantau'iti kartṛvāciśatṛpratyayena buddhijīvasādhāraṇaṃ kārakatvaṃ lakṣyamityāha-budvīti / edhāṃsi kāṣṭhāni pacantītyākhyātena kārakatvaṃ lakṣyaṃ, prakṛtistu mukhyaiveti bhāvaḥ / mukhyapātārau prasidvapakṣiṇau grāhyāvityata āha-na ceti / brahmakṣatrapadasya saṃnihitamṛtyupadādanityavastuparatvavadihāpi pibatpadasya saṃnihitaguhāpadāhudvijīvaparateti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi / gocaraḥ phalam / ekasmiñjātimati kḷpte sajātīyameva dvitīyaṃ grāhyaṃ, vyaktimātragrahe lāghavāt / na vijātīyaṃ, jātivyaktyubhayakalpanāgauravāt / na cāstu kārakatvena sajātīyā budvireva jīvasya dvitīyeti vācyaṃ, cetanatvasya jīvasvabhāvasya kārakatvādantaraṅgatvāt / tathāca loke dvitīyasyāntaraṅgajātimattvadarśanājjīvasya dvitīyaścetana eveti sūtrārthamāha-saṃkhyāśravaṇe ceti /

guhāyāṃ budvau sthitaṃ, gahvare 'nekānarthasaṃkule dehe sthitaṃ purāṇamanādipuruṣaṃ viditvā harṣaśokau jahāti /
parame śreṣṭhe, vyoman hārdākāśe yā guhā buddhiḥ tasyāṃ nihitaṃ brahma yo veda so 'śnute sarvānkāmānityanvayaḥ /
anviccha vicārayetyarthaḥ //11//

/blockquote

END BsCom_1,2.3.11

START BsCom_1,2.3.12

viśeṣaṇāc ca | BBs_1,2.12 |

viśeṣaṇaṃ ca vijñānātmaparamātmanoreva bhavati / 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu' (kā. 1.3.3) ityādinā pareṇa granthena rathirathādirūpakakalpanayā vijñānātnāṃ rathinaṃ saṃsāramokṣayorgantāraṃ kalpayati / 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' / (kā. 1.3.9) iti ca paramātmānaṃ gantavyam / tathā 'taṃ durdarśa gūḍhamanupraviṣṭhaṃ purāṇam / adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti' (kā. 1.2.12) iti pūrvasminnapi granthe mantṛmantavyatvenaitāveva viśeṣitau / prakaraṇaṃ ceda paramātmanaḥ / brahmavido vadanti iti ca vaktṛviśeṣopādanaṃ paramātmaparigrahe ghaṭate / tasmādiha jīvaparamātmānāvucyeyātām / eṣa eva nyāyaḥ 'dvā suparṇā sayujā sakhāyā' (muṇḍa. 3.1.1) ityevamādiṣvapi / tatrāpi hyadhyātmādhikārānna prākṛtau suparṇāvucyete / tayoranyaḥ pippalaṃ svāditti ityadanaliṅgādvijñānātmā bhavati / anaś nannanyo 'bhicākaśīti ityanaśanacetanābhyāṃ paramātmā /

anantare ca mantre tāveva draṣṭṛdraṣṭavyabhāvena viśinaṣṭi- 'samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ / juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ' (muṇḍa. 3.1.2) iti / apara āha- 'dvā suparṇā' iti neyamṛgasyādhikaraṇasya siddhāntaṃ bhajate, paiṅgirahasyabrāhmaṇenānyathā vyākhyātatvāt / 'tayoranyaḥ pippalaṃ svādittīti sattvamanaś nannanyo 'bhicākaśītītyanaś nannanyo 'bhipaśyati jñastāvetau sattvakṣetrajñau' iti / sattvaśabdotītyanaś nannanyo 'bhipaśyati yaducyate, tanna, sattvakṣetrajñaśabdayorantaḥkaraṇaśarīraparatayā prasiddhatvāt / tatraiva ca vyākhyātatvāt- 'tadetatsattvaṃ yena svapnaṃ paśyati, atha yo 'yaṃ śārīra upadraṣṭā sa kṣetrajñastāvetau sattvakṣetrajñau' iti / nāpyasyādhikaraṇasya pūrvapakṣaṃ bhajate / nahyatra śārīraḥ kṣetrajñaḥ kartṛtvabhoktṛtvādinā saṃsāradharmeṇopeto vivakṣyate / kathaṃ tarhi sarvasaṃsāradharmātīto brahmabhāvaścaitanyamātrasvarūpaḥ 'anaś nannanyo 'bhicākaśīti', 'anaś nannanyo 'bhicākaśīti jñaḥ' iti vacanāt / 'tattvamasi' 'kṣetrajñaṃ cāpi māṃ viddhi' (gī. 13.2) ityādiśrutismṛtibhyaśca / tāvatā ca vidyopasaṃhāradarśanamelamevāvakalpate, tāvetau sattvakṣetrajñau na ha vā evaṃvidi kiñcana raca ādhvaṃsate ityādi / kathaṃ punarasminpakṣe tayoranyaḥ pippalaṃ svādittīti sattvam ityacetane sattve bhoktṛtvāvacanamti / ucyate- neyaṃ śrutiracetanasya sattvasya bhoktṛtvaṃ vakṣyāmīti pravṛttā / kiṃ tarhi cetanasya kṣetrajñasyābhoktṛtvaṃ brahmasbhāvatāṃ ca vakṣyāmīti / tadarthaṃ sukhādivikriyāvati sattve bhoktṛtvamadhyāropayati / idaṃ hi kartṛtvaṃ bhoktṛtvaṃ ta sattvakṣetrajñayoritaretisvabhāvāvivekakṛtaṃ kalpyate /

paramārthatastu nānyatarasyāpi saṃbhavati, acetanatvātsattvasya, avikriyatvācca kṣetrajñasya /
avidyāpratyupasthāpitasvabhāvatvācca sattvasya sutarāṃ na saṃbhavati /
tathāca śrutiḥ- 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' ityādinā svapnadṛṣṭahastyādivyavahāravadavidyāviṣaya eva kartṛtvādivyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā ca vivekinaḥ kartṛtvādivyavaharābhāvam darśayati // 12 //

FN: sa iti jīvaḥ sarvanāmārthaḥ / adhvanaḥ saṃsāramārgasya / durdarśe durjñānaṃ, tata eva gūḍhamanupraviṣṭaṃ gahanatāṃ gatamīśvaram adhyātmaprayogaḥ pratyagātmanyeva cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ / sahaiva yujyete niyamyaniyāmakatveneti sayujau / anīśayā svasyeśvaratvāpratītyā / juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ pasyati / sattvaṃ buddhiḥ / tāvatā mantravyākhyāmātreṇa / rajaḥ avidyā, ādhvaṃsate, saṃśliṣati / anyadivābhāsabhūtaṃ nānātvaṃ dṛṣṭaṃ syāttatra avidyakabuddhyādisaṃbandhādanyo bhūtvānyacakṣuṣā paśyet / tatrāvidyāyām / yatra tu vidyāvasthāyām /

blockquote

viśeṣaṇaṃ gantṛgantavyatvādikaṃ liṅgamāha-viśeṣaṇācceti / sa jīvo 'dhvanaḥ saṃsāramārgasya paramaṃ pāraṃ, kiṃ tat, viṣṇorvyāpanaśīlasya paramātmanaḥ padaṃ svarūpamāpnotītyarthaḥ / durdarśaṃ durjñānaṃ, tatra heturgūḍhaṃ māyāvṛtaṃ māyānupraviṣṭaṃ paścādguhāhitaṃ guhādvārā gahvareṣṭhaṃ, evaṃ bahirāgatamātmānaṃ,

adhyātmayogaḥ sthūlasūkṣmakāraṇadehalayakrameṇa pratyagātmani cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ / ṛtapānamatre jīvānuvādena vākyārthajñānāya tatpadārtho brahma pratipādyata ityupasaṃharati-tasmādiheti / uktanyāyamatidiśati-eṣa iti / dvā dvau / chāndaso dvivacanasyākāraḥ /

suparṇāviva sahaiva yujyete niyamyaniyāmakabhāveneti sayujau / sakhāyau cetanatvena tulyasvabhāvau / samānamekaṃ vṛkṣaṃ chedanayogyaṃ śarīramāśritya sthitāvityarthaḥ / guhāṃ praviṣṭāviti yāvat / etāvātmanau, talliṅgadarśanādityāha-tayoranya iti / viśeṣaṇāccetyāha-anantare ceti / anīśayā svasyeśvaratvāpratītyā dehe nimagnaḥ puruṣo jīvaḥ śocati / nimagnapadārthamāha-muhyamāna iti / naro 'hamiti bhrānta ityarthaḥ / juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ śodhitacinmātraṃ pratyaktvena paśyati tadāsya mahimānaṃ svarūpameti prāpnotīva / tato vītaśoko bhavatītyarthaḥ / 'dvā suparṇā'iti vākyaṃ jīveśvaraparaṃ kṛtvā cintitam / adhunākṛtvācintāmuddhāṭayati-apara iti / anyathā buddhivilakṣaṇatvaṃ padalakṣyaparatvenetyarthaḥ / sattvaṃ buddhiriti śaṅkate-sattvaśabda iti / buddhijīvau cetpūrvapakṣārthaḥ syādityata āhanāpīti / pūrvapakṣārthastadā syāt, yadyatra buddhibhinnaḥ saṃsārī pratipadyeta / nahyatra saṃsārī vivikṣyate kintu śodhitastvamartho brahmetyarthaḥ / śrutismṛtibhyaścāyamartho yukta iti śeṣaḥ / tāvatā matravyākhyāmātreṇa / evameva jīvasya brahmātvoktāveva / nāhi jīvo buddhibhinna iti vivekamātreṇopasaṃhāro yuktaḥ / bhedajñānasya bhrantitvādvaiphalyācceti bhāvaḥ / avidyā viduṣi kimapi svakāryaṃ nādhvaṃsate na saṃpādayati, jñānāgninā svasyā eva dagdhatvādityarthaḥ / avidyā nāgacchatīti vārthaḥ / jīvasya brahmatvaparamidaṃ vākyamiti pakṣe śaṅkate-kathamiti / buddhorbhauktṛtvoktāvatātparyānnātra yukticintayā manaḥ khedanīyamityāha-ucyata iti / tadarthaṃ brahmatvabhodhanārthaṃ bhoktṛtvamupādhimastake nikṣipatītyarthaḥ / vastuto jīvasyābhoktṛtve bhoktṛtvadhīḥ kathamityata āha-idaṃ hīti / cittādātmyena kalpitā buddhiḥ sukhādirūpeṇa pariṇamate / buddhyavivekācidātmanaḥ sukhādirūpavṛttivyaktacaitanyavattvaṃ bhoktṛtvaṃ bhātītyarthaḥ / bhoktṛtvamāvidyakaṃ, na vastuta ityatra mānamāha-tathāceti /

yatrāvidyākāle caitanyaṃ bhinnamiva bhavati tadā /
draṣṭṛtvādikaṃ na vastuni jñāta ityarthaḥ /
tasmāt 'ṛtaṃ pibantau'iti vākyameva guhādhikaraṇaviṣaya iti sthitam //12//

/blockquote

END BsCom_1,2.3.12

START BsCom_1,2.4.13

4 antaradhikaraṇam / sū. 13-17

antara upapatteḥ | BBs_1,2.13 |

'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti / etadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' (chā. 4.15.1) ityādi śra8yate / tatra saṃśayaḥ kimayaṃ pratibimbātmakṣyadhikaraṇo nirdiśyate 'thavā vijñānātmā uta devatātmendriyasyādhiṣṭhātāthaveśvara iti / kiṃ tāvatprāptam, chāyātmā puruṣapratirūpā iti / kutaḥ, tasya dṛśyamānatvaprasiddheḥ / 'ya eṣo 'kṣiṇi puruṣo dṛśyate' iti ca prasiddavadupadeśāt / vijñānātmano vāyaṃ nirdeśa iti yuktam / sa hi cakṣuṣā rūpaṃ paśyaṃścakṣuṣi saṃnihito bhavati / ātmaśabdaścāsminpakṣe 'nukūlo bhavati / ādityapuruṣo vā cakṣuṣo 'nugrāhakaḥ pratīyate, 'raśmibhireṣo 'sminpratiṣṭhitaḥ' (bṛ. 5.5.2) iti śruteḥ / amṛtatvādīnāṃ ca devatātnyapi kathañcitsaṃbhavāt / neśvaraḥ, sthānaviśeṣanirdeśādityevaṃ prāpte brūmaḥ / parameśvara evākṣiṇyabhyantaraḥ puruṣa ihopadiṣṭa iti / kasmāt, upapatteḥ / upapadyate hi parameśvare guṇajātamihopadiśyamānam / ātmatvaṃ tāvanmukhyayā vṛttyā parameśvara upapadyate / 'sa ātmā tattvamasi' iti śruteḥ / amṛtatvābhayatve ca tasminnasakṛcchrutau śrūyete / tathā parameśvarānurūpametadakṣisthānam / yathāhi parameśvaraḥ sarvadoṣairaliptaḥ, apahatapāpmatvādiśravaṇāt / tathākṣisthānaṃ sarvaleparahimupadiṣṭaṃ, 'tadyadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' iti śruteḥ / saṃyadvāmatvādiguṇopadeśaśca tasminnavakalpate /

'etaṃ saṃyaddhāma ityācakṣate etaṃ hi sarvāṇi vāmānyabhisaṃyanti' /
'eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati' /
' eṣa u eva bhāmānīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.2,3,4) iti ca /
ata upapatterantaraḥ parameśvaraḥ // 13 //

FN: vartmani pakṣmasthāne / prasiddhavadupadeśaścakṣuṣatvoktireva / ihetyakṣipuruṣoktiḥ / saṃyaddhāmeti / vāmāni karmaphalānyetamakṣipuruṣaṃ hetumāśritya abhisaṃyantyutpadyante / vāmanīrvāmāni śobhanāni lokaṃ prāpayati / bhāmanīrbhāmāni bhānāni sarvatra nayatīti /

blockquote

antara upapatteḥ / upakosalavidyāvākyamudāharati-ya iti / tadakṣisthānamasaṅgatvena brahmaṇo 'nurūpaṃ yato 'sminkṣiptaṃ vartmanī pakṣmaṇī eva gacchatītyarthaḥ / darśanasya laukikatvaśāstrīyatvābhyāṃ saṃśayamāha-tatreti / pūrvaṃ 'pibantau'iti prathamaśrutacetanatvānusāreṇa caramaśrutā guhāpraveśādayo nītāḥ, tadvadihāpi dṛśyata iti cākṣuṣatvānusāreṇamṛtatvādayo dhyānārthaṃ kalpitatvena neyā iti dṛṣṭāntena pūrvapakṣayati-chāyātmeti / pūrvapakṣe pratibimbopāstiḥ, sidvānte brahmopāstiriti phalam / prasidvavaditi / cākṣuṣatvenetyarthaḥ / saṃbhāvanāmātreṇa pakṣantaramāha-vijñānātmana ityādinā / 'mano brahma'itivat, 'etadbrahmeti'iti vākyasyetipadaśiraskatvānna svārthaparatvamiti pūrvapakṣaḥ / 'mano brahmetyupāsīta'ityatra itipadasya pratyayaparatvāt, iha ca brahmetyuvācetyanvayena itipadasyoktisaṃbandhinor'thaparatvādvaiṣamyamiti sidvāntayati-parameśvara eveti /

bahupramāṇasaṃvādastātparyānugrāhaka iti nyāyānugṛhītābhyāmātmabrahmaśrutibhyāṃ dṛśyaliṅgaṃ bādhyamityāha-saṃyadvāmeti / vāmāni karmaphalānyetamakṣipuruṣamabhilakṣya saṃyanti utpadyante / sarvaphalodayaheturityarthaḥ / lokānāṃ phaladātāpyayamevetyāha-vāmanīriti / nayati phalāni lokānprāpayatītyarthaḥ / bhāmāni bhānāni nayatyayamityāha-bhāmanīriti /

sarvārthaprakāśaka ityarthaḥ //13//

/blockquote

END BsCom_1,2.4.13

START BsCom_1,2.4.14

sthānādivyapadeśāc ca | BBs_1,2.14 |

kathaṃ punarākaśavatsarvagatasya brahmaṇo 'kṣyalpasthānamupapadyata iti /

atrocyate- bhavedeṣānavakḷptiḥ, yadyetadevaikaṃ sthānamasya nirdiṣṭaṃ bhavet / santi hyanyānyapi pṛthivyādīni sthānānyasya nirdiṣṭāni- 'yaḥ pṛthivyāṃ tiṣṭhan' (bṛ. 3.7.3) ityādinā /

teṣu hi cakṣurapi nirdiṣṭam- 'yaścakṣuṣi tiṣṭhan' iti /
'sthānādivyapadeśāt' ityādigrahaṇenaitaddarśayati- na kevalaṃ sthānamevaikamanucitaṃ brahmaṇo nirdiśyamānaṃ dṛśyate, kiṃ tarhi nāmarūpamityevañjātīyakamapyanāmarūpasya brahmaṇo 'nucitaṃ nirdiśyamānaṃ dṛśyate- 'tasyoditi nāma' 'hiraṇyaśmaśruḥ' (chā. 1.6.7,6) ityādi /
nirguṇamapi sadbrahma nāmarūpagatairguṇaiḥ saguṇamupāsanārthaṃ tatra tatropadiśyata ityetadapyuktameva /
sarvagatasyāpi brahmaṇa upalabdhyarthaṃ sthānaviśeṣo na virudhyate, śālagrāma iva viṣṇorityetadapyuktameva // 14 //

FN: sthānādanyādayo yeṣāṃ te sthānādayo nāmarūpaprakārāsteṣāṃ vyapadeśātsarvaṅgatasyaikasthānaniyamo nāvakalpate /

blockquote

sthānanāmarūpāṇāṃ dhyānārthaṃ śrutyantare 'pyupadeśādakṣisthānatvoktiratra na doṣa iti sūtrayojanā / anavakḷptiḥ akḷptakalpanā tadā bhavet, yadyatraiva nirdiṣṭaṃ bhavedityanvayaḥ / nanvanucitabāhulyoktirasamādhānamityāśaṅkya yuktimāha-nirguṇamapīti //14//

/blockquote

END BsCom_1,2.4.14

START BsCom_1,2.4.15

sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |

apica naivātra vivaditavyaṃ, kiṃ brahmāsminvākye 'bhidhīyate na veti / sukhaviśiṣṭābhidhānameva brahmatvaṃ siddham / sukhaviśiṣṭaṃ hi brahma yadvākyopakrame prakrāntaṃ 'prāṇo brahma kaṃ brahma khaṃ brahma' iti tadevehābhihitaṃ, prakṛtaparigrahasya nyāyyatvāt / 'ācāryastu te gatiṃ vaktā' (chā. 4 14.1) iti ca gatimātrābhidhānapratijñānāt /

kathaṃ punarvākyopakrame sukhaviśiṣṭaṃ brahma vijñāyata iti /

ucyate- 'prāṇo brahma kaṃ brahma khaṃ brahma' ityetadagnīnāṃ vacanaṃ śrutvopakosala uvāca- 'vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na vijānāmi' iti / tatredaṃ prativacanam- 'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kaṃ' (chā. 4.10.5)

iti / tatra khaṃśabdo bhūtākāśe nirūḍho loke / yadi tasya viśeṣaṇatvena kaṃśabdaḥ sukhavācī nopādīyeta / tathā sati kevale bhūtākāśe brahmaśabdo nāmādiṣviva pratīkābhiprāyeṇa prayukta iti pratītiḥ syāt / tathā kaṃśabdasya viṣayendriyasaṃparkajanite sāmaye sukhe prasiddhatvāt, yadi tasya khaṃśabdo viśeṣaṇatvena nopādīyeta, laukikaṃ sukhaṃ brahmeti pratītiḥ syāt / itaretaraviśeṣatau tu kaṅkhaṃśabdau sukhātmakaṃ brahma gamayataḥ / tatra dvitīye brahmaśabde 'nupādīyamāne kaṃ khaṃ brahmetyevocyamāne kaṃśabdasya viśeṣaṇatvenaivopayuktatvātasukhasya guṇasyādhyeyatvaṃ syāt, tanmā bhūdityubhayoḥ kaṅkhaṃśabdayorbrahmaśabdaśirastvaṃ 'kaṃ brahma khaṃ brahma' iti / iṣṭaṃ hi sukhasyāpi guṇasya guṇavaddhyeyatvam / tadevaṃ vākyopakrame sukhaviśiṣṭaṃ brahmopadiṣṭam /

pratyekaṃ ca gārhapatyādayo 'gnayaḥ svaṃ svaṃ mahimānamupadiśya 'eṣā somya te 'smadvidyātmavidyā ca' ityupasaṃharantaḥ pūrvatra brahma nirdiṣṭamiti jñāpayanti /
'ācāryastu te gatiṃ vaktā' iti ca gatimātrābhidhānapratijñānamarthāntaravivakṣāṃ vārayati /
'yathā puṣkarapalāśā āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā. 4.14.3) iti cākṣisthānaṃ puruṣaṃ vijānataḥ pāpenānupaghātaṃ bruvannakṣisthānasya puruṣasya brahmatvaṃ darśayati /
tasmātprakṛtasyaiva brahmaṇo 'kṣisthānatāṃ saṃyadvāmatvādiguṇatāṃ coktvārcirādikāṃ tadvido gatiṃ vakṣyāmītyupakramate- 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca' (chā. 4.15.1) iti // 15 //

FN: pratīko nāmāśrayāntarapratyayasyāśrayāntare prakṣepaḥ / kṣayitā pāratantryādirvā āmayastatsahita ityarthaḥ / tadarthayorviśeṣitatvātchabdāvapi viśeṣitāvucyete / viśeṣaṇatvena svasya bhūtatvavyāvartakatvena / brahmapadaṃ śiro yayoste brahmaśirasī tayorbhāvo brahmaśirastvam /

blockquote

prakaraṇādapi brahma grāhyamityāha-sukhaviśiṣṭeti / dhyānārthaṃ bhedakalpanayā sukhaguṇaviśiṣṭasya brahmaṇaḥ prakṛtasya ya eṣa iti sarvanāmnābhidhānādantaraḥ paramātmā syāditi sūtrārthaḥ / nanu prakaraṇātprabalena dṛśyatvaliṅgenopasthāpitaśchāyātmā sarvanāmārtha ityata āha-ācāryastviti / upakosalo nāma kaścidbrahmacāri jābālasyācāryasyāgnīndvādaśavatsarānparicacāra / tamanupadiśaya deśāntaragate jābāle gārhapatyādyagnibhirdayayā 'prāṇo brahma'ityātmavidyāmupadiśyoktam-ācāryastviti / tavātmavidyāphalāvāptaye mārgamarcirādikaṃ vadiṣyatītyarthaḥ / paścādācāryeṇāgatya 'ya eṣo 'kṣiṇi'ityuktārcirādikā gatiruktā / tathā cāgnibhiruktātmavidyāvākyasya gativākyenaikavākyatā vācyā, sā ca sarvanāmnā prakṛtātmagrahe nirvahatītyekavākyatānirvāhakaṃ prakaraṇaṃ vākyabhedakālliṅgadbalavaditi bhāvaḥ / śrutiṃ vyacaṣṭe-ucyata iti / prāṇaśca sūtrātmā bṛhattvādbrahmeti yattajjānāmi, kaṃ viṣayasukhaṃ khaṃ ca bhūtākāśaṃ brahmatvena jñātuṃ na śaknomītyarthaḥ / khaṃ kathaṃbhūtaṃ, yatkaṃ tadeva khamiti sukhena viśeṣitasya khasya bhūtatvanirāsaḥ / tathā kaṃ kathaṃbhūtaṃ, yatkhaṃ tadeva kamiti vibhutvena viśeṣitasya kasya janyatvanirāsa iti vyatirekamukhenāha-tatra khamityādinā / 'ātmavidyā'iti śrutivirodhātpratīkadhyānamatrāniṣṭamiti bhāvaḥ / sāmaya iti / āmayo doṣaḥ sādhanapāratantrayānityatvādiḥ, tatsahita ityarthaḥ / pratyekagrahaṇe doṣamuktvā dvayorgrahaṇe phalitamāha-itaretareti / viśeṣitārthakāvityarthaḥ / nanvekaṃ brahmaivātra dhyeyaṃ cedbrahmapadāntaraṃ kimarthamityata āha-tatreti / viśeṣaṇatvena khasya bhūtatvavyāvartakatvenetyarthaḥ / brahmaśabdaḥ śiro yayostattvamiti vigrahaḥ / adhyeyatve ko doṣaḥ, tatrāha-iṣṭaṃ hīti / mārgoktyā suguṇavidyātvāvagamāditi bhāvaḥ / ātmavidyāpadenopasaṃhārādapi prakṛtaṃ brahmetyāha-pratyekaṃ ceti / pṛthivyagnirannamāditya iti mama catasrastanavo vibhūtiriti gārhapatya upadideśa / āpo diśo nakṣatrāṇi candramā ityanvāhāryapacana uvāca / prāṇa ākāśo dyaurvidyuditi svamahimānamāhavanīyo jagādeti vibhāgaḥ / iyamasmākamagnīnāṃ vidyā pratyekamuktā / ātmavidyā tu pūrvamasmābhirmilitvā 'prāṇo brahma'ityuktetyarthaḥ / ucyatāmagnibhirbrahma, chāyātmā guruṇocyatāṃ vaktṛbhedāditi tatrāha-ācāryastviti /

ekavākyatāniścayādvaktṛbhede 'pi nārthabheda ityarthaḥ //15//

/blockquote

END BsCom_1,2.4.15

START BsCom_1,2.4.16

śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.16 |

itaścākṣisthānaḥ puruṣaḥ parameśvaraḥ, yasmācchrutopaniṣatkasya śrutarahasyavijñānasya brahmavido yā gatirdevayānākhyā prasiddhā śrutau- 'athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayanta etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartante' (praśna. 1.10) iti / smṛtāvapi- 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /

tatra prayātā gacchanti brahma brahmavido janāḥ' (gī. 8.24) iti /
saivāhākṣipuruṣavido 'bhidhīyamānā dṛśyate /
'atha yadu caivāsmiñchavyaṃ kurvanti yadi ca nārciṣamevābhisaṃbhavanti' ityupakramya 'ādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa enānbrahma gamayatyeva devapatho brahmapatha etena pratipadyamānā imaṃ mānavamāvarte nāvartante' (chā. 4.17.5) iti /
tadiha brahmavidviṣayā prasiddhayā gatyākṣisthānasya brahmatvaṃ niścīyate // 16 //

FN: dehapātānantaryamathaśabdārthaḥ / etat vyaṣṭisamaṣṭikāraṇātmakaṃ hairaṇyagarbhaṃ padam / asminnupāsake mṛte putrādayaḥ śavyaṃ śavasaṃbandhi saṃskārādikarma kurvanti / mānavaṃ manoḥ sarge, āvarte janmamaraṇādyāvṛttiyuktam /

blockquote

śrutā anuṣṭhitā upaniṣat rahasyaṃ saguṇabrahmopāsanaṃ yena tasya yā gatiḥ śrutau smṛtau ca prasidvā tasyā atrābhidhānālliṅgaditi sūtrārthamāha-itaśceti / yasmādṛśyate tattasmādihetyanvayaḥ / śrutimāha-atheti / dehapātānantaramityarthaḥ / svadharmastapaḥ tapobrahmacaryaśraddhāvidyābhirātmānaṃ dhyātvā tayā dhyānavidyayottaraṃ devayānamārgaṃ prāpyate nottareṇa pathā / ādityadvārā saguṇabrahmasthānaṃ gacchanti, etadvai brahma prāṇānāṃ vyaṣṭisamaṣṭirūpāṇāmāyatanaṃ liṅgātmakaṃ hiraṇyagarbharūpaṃ, vastutastvetadamṛtādirūpaṃ nirguṇaṃ sarvādhiṣṭhānam / ataḥ kāryaṃ brahma prāpya tatsvarūpaṃ nirguṇaṃ jñātvā mucyanta ityarthaḥ / agnireva jyotirdevatā evamaharādyā devatā eva smṛtāvuktāḥ /

asminnupāsake mṛte sati yadi putrādayaḥ śavyaṃ śavasaṃskārādikaṃ kurvanti yadi ca na kurvanti ubhayathāpyupāstimahimnā arcirādidevānkrameṇa gacchanti /
ārciṣamagniṃ, tato 'haḥ, ahnaḥ śuklapakṣaṃ, tatra uttarāyaṇaṃ, tasmātsaṃvatsaraṃ, tato devalokaṃ, tato vāyuṃ, vāyorādityaṃ, tataścandraṃ, candrādvidyutaṃ gatvā tatra vidyulloke sthitānupāsakānamānavaḥ puruṣo brahmalokādāgatya kāryaṃ brahmalokaṃ prāpayati /
eṣo 'rcirādibhirdevairviśiṣṭo devapatho gantavyena brahmaṇā yogādbrahmapathaśca /
ta etatkāryaṃ brahma pratipadyamānā upāsakā imaṃ mānavaṃ manoḥ sargaṃ āvartaṃ janmamaraṇāvṛttiyuktaṃ nāvartante nāgacchantītyarthaḥ //16//

/blockquote

END BsCom_1,2.4.16

START BsCom_1,2.4.17

anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |

yatpunaruktaṃ chāyātmā, vijñānātmā, devatātmā vā syādakṣisthāna iti / atrocyate- na chāyātmādiritara iha grahaṇamarhati / kasmāt, anavasthiteḥ / na tāvacchāyātmanaścakṣuṣi nityamavasthānaṃ saṃbhavati / yadaiva hi kaścitpuruṣaścakṣurāsīdati tadā cakṣuṣi puruṣacchāyā dṛśyate, apagate tasminna dṛśyate / 'ya eṣo 'kṣiṇi puruṣaḥ' iti ca śrutiḥ saṃnidhānātsvacakṣuṣi dṛśyamānaṃ puruṣamupāsyatvenopadiśati / nacopāsanākāle chāyākaraṃ kañcitpuruṣaṃ cakṣuḥsamīpe saṃnidhāpyopāsta iti yuktaṃ kalpayitum / 'asyaiva śarīrasya nāśamanveṣa naśyati' (chā. 8.9.1) iti śrutiśchāyātmano 'pyanavasthitatvaṃ darśayati / asaṃbhavācca tasminnamṛtatvādīnāṃ guṇānāṃ na chāyātmani pratītiḥ / tathā vijñānātmano 'pi sādhāraṇe kṛtsnaśarīrendriyasaṃbandhe sati cakṣuṣyevāvasthitatvaṃ vaktuṃ na śakyam / brahmaṇastu vyāpino 'pi dṛṣṭa upalabdhyartho hṛdayādideśaviśeṣasaṃbandhaḥ / samānaśca vijñānātmanyapyamṛtatvādīnāṃ guṇānāmasaṃbandhaḥ / yadyapi vijñānātmā paramātmano 'nanya eva, tathāpyavidyākāmakarmakṛtaṃ tasminmartyatvamadhyaropitaṃ bhayaṃ cetyamṛtatvābhayatve nopapadyete / saṃyadvāmatvādayaścaitasminnanaiśvaryādanupapannā eva / devatātmanastu 'raśmibhireṣo 'sminpratiṣṭhitaḥ' iti śruteryadyapi cakṣuṣyavasthānaṃ syāttathāpyātmatvaṃ tāvanna saṃbhavati, parāgrūpatvāt / amṛtatvādayo 'pi na saṃbhavanti, utpattipralayaśravaṇāt / amaratvamapi devānāṃ cirakālāvasthānāpekṣam / aiśvaryamapi parameśvarāyattaṃ na svābhāvikam /

bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ /
bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcamaḥ' (tai. 2.8) iti mantravarṇāt /
tasmātparameśvara evāyamakṣisthānaḥ pratyetavyaḥ /
asmiṃśca pakṣe dṛśyata iti prasiddhavadupādānaṃ śāstrādyapekṣaṃ vidvadviṣayaṃ prarocanārthamiti vyākhyeyam // 17 //

FN: asya chāyākarasya bimbasya / parāk bāhyaṃ jagat / bhīṣā bhayena, asmāt brahmaṇaḥ, pavate calati / uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ /

blockquote

cakṣurāsīdatīti / upagacchatītyarthaḥ / anavasthitasyopāsyatvaṃ sadā na sidyatīti bhāvaḥ / kiñcāvyavadhānātsvākṣistha upāsyaḥ / naca tasya svacakṣuṣā darśanaṃ saṃbhavatītyāha-ya eṣa iti / astu tarhi pareṇa dṛśyamānasyopāstirityata āha-naceti / kalpanāgauravādityarthaḥ / yuktisiddhānavasthitatve śrutimāha-asyeti / chāyākarasya bimbasya nāśamadarśanamanusṛtyaiṣa chāyātmā naśyatītyarthaḥ / jīvaṃ nirasyati-tatheti / jātyandhasyāpyahamityaviśeṣaṇa jīvasyābhivyakteścakṣureva sthānamityayuktamityarthaḥ / dṛṣṭa iti / śrutāviti śeṣaḥ / nanu 'cakṣoḥ sūryo ajāyata''sūryo 'stameti'iti vākyaṃ amarā devā iti prasiddhibādhitamityāśaṅkyāha-amaratvamapīti / bhīṣā bhayenāsmādīśvarādvāyuścalati / agniścendraśca svasvakāryaṃ kurutaḥ / uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ / īśvarapakṣe dṛśyata ityuktaṃ, tatrāha-asminniti /

darśanamanubhavaḥ /
tasyaśāstre śrutasya śāstrameva karaṇaṃ kalpyaṃ, saṃnidhānāt /
tathāca śāstrakaraṇako vidvadanubhava upāsanāstutyartha ucyata ityarthaḥ /
tasmādupakosalavidyāvākyamupāsye brahmaṇi samanvitamiti siddham //17//

/blockquote

END BsCom_1,2.4.17

START BsCom_1,2.5.18

5 antaryāmyadhikaraṇam / sū. 18-20

antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |

'ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo 'ntaro yamayati' ityupakramya śrūyate- 'yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛha. 3.7.1,2) ityādi / atrādhidaivatamadhilokamadhivedamadhiyajñamadhibhūtamadhyātmaṃ ca kaścidantaravasthito yamayitāntaryāmīti śrūyate / sa kimadhidaivādyabhimānī devatātmā kaścitkiṃvā prāptāṇimādyaiśvaryaḥ kaścidyogī kiṃvā paramātmā kiṃvārthāntaraṃ kiñcidityapūrvasaṃjñādarśanātmasaṃśayaḥ / kiṃ tāvannaḥ pratibhāti, saṃjñayā aprasiddhatvātsaṃjñino 'pyasiddhenārthāntareṇa kenacidbhavitavyamiti / athavā nānirūpitarūpamarthāntaraṃ śakyamastyabhyupagantum / antaryāmiśabdaścāntaryamanayogena pravṛtto nātyantamaprasiddhaḥ / tasmātpṛthivyādyabhimānī kaściddevo 'ntaryāmī syāt / tathāca śrūyate- 'pṛthivyeva yasyāyatanamagnirloko mano jyotiḥ' (bṛ. 3.9.10) ityādi / sa ca kāryakāraṇavattvātpṛthivyādīnantastiṣṭhanyamayatīti yuktaṃ devatātmano yamayitṛtvam / yogino vā kasyacitsiddhasya sarvānupraveśena yamayitṛtvaṃ syāt, natu paramātmā pratīyeta, akāryakaraṇatvādityevaṃ prāpta idamucyate- yo 'ntaryāmyadhidaivādiṣu śrūyate sa paramātmaiva syānnānya iti / kutaḥ, taddharmavyapadeśāt / tasya hi paramātmano dharmā iha nirdiśyamānā dṛśyante / pṛthivyādi tāvadadhidaivatādibhedabhinnaṃ samastaṃ vikārajātamantastiṣṭanyamayatīti paramātmano yamayitṛtvaṃ dharma upapadyate / sarvavikārakāraṇatve sati sarvaśaktyupapatteḥ / eṣa ta 'ātmāntaryāmyamṛtaḥ' iti cātmatvāmṛtatve mukhye paramātmana upapadyete / 'yaṃ pṛthivī na veda' iti ca pṛthivīdevatāyā avijñeyamantaryāmiṇaṃ bruvandevatātmano 'nyamantaryāmiṇaṃ darśayati / 'pṛthivī devatā hyahamasmi pṛthivītyatmānaṃ vijānīyāt' / tathā 'adṛṣṭo 'śrutaḥ' ityādivyapadeśo rūpādivihīnatvātparamātmana upapadyata iti / yattvakāryakaraṇasya paramātmano yamayitṛtvaṃ nopapadyata iti /

naiṣa doṣaḥ /

yānniyacchati tatkāryakaraṇaireva, tasya kāryakaraṇattvopapatteḥ /
tasyāpyanyo niyantetyanavasthādoṣaśca na saṃbhavati, bhedābhāvāt /
bhede hi satyanavasthādoṣopapattiḥ /
tasmātparamātmaivāntaryāmī // 18 //

FN: āyatanaṃ śarīraṃ, lokyate 'neneti lokacakṣuḥ, jyotirmanaḥ /

blockquote

antaryāmyadhidaivādiṣu taddharmavyapadeśāt / bṛhadāraṇyakavākyamudāharati-ya iti / antaryāmibrahmaṇe pratīyamānārthamāha-atreti / 'yaḥ pṛthivyām'ityādinā devatāḥ pṛthivyādyā adhikṛtya yamayitā śrūyate / tathā 'yaḥ sarveṣu lokeṣu'ityadhilokaṃ, 'yaḥ sarveṣu vedeṣu'ityadhivedaṃ, 'yaḥ sarveṣu yajñeṣu'ityadhiyajñaṃ, 'yaḥ sarveṣu bhūteṣu'ityadhibhūtaṃ, 'yaḥ prāṇe tiṣṭhan'ityādi 'ya ātmāni'ityantamadhyātmaṃ ceti vibhāgaḥ / aśarīrasya niyantṛtvasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ / pūrvatreśvarasyākṣisthānatvasiddhaye pṛthivyādisthānanirdeśo dṛṣṭānta uktaḥ, tasya dṛṣṭāntavākyasyeśvaraparatvamatrākṣipya samādhīyata ityākṣepasaṃgatiḥ / ataḥ pūrvaphalenāsya palavattvam / avāntaraphalaṃ tu pūrvapakṣe anīśvaropāstiḥ, sidvānte pratyagbrahmajñānamiti mantavyam /

svayamevāruciṃ vadanpakṣāntaramāha-athaveti / aniścitārthe phalābhāvenāphalasya vedārthatvāyogāditi bhāvaḥ / tathāca śrūyate vede / pṛthivī yasya devasyāyatanaṃ śarīraṃ, lokyate 'neneti lokaścakṣuḥ, jyotiḥ sarvārthaprakāśakaṃ mana ityarthaḥ / upakramādināntaryāmyaikyaniścayādanekadevapakṣo na yukta ityarucerāha-yogino veti / āgantukasiddhasyāntaryāmitve 'prasiddhasādhanakalpanāgauravānnityasiddha evāntaryāmīti siddhāntayati-evaṃ prāpta iti / devatānirāse hetvantaramāha-yaṃ pṛthivīti / īśvaro na niyantā, aśarīratvāt, ghaṭavadiyuktaṃ nirasyati-naiṣa doṣa iti / niyamyātiriktaśarīraśūnyatvaṃ vā hetuḥ, śarīrāsaṃbandhitvaṃ vā / ādhye, svadehaniyantari jīve vyabhicāraḥ /

dvitīyastvasiddhaḥ, īśvarasya svāvidyopārjitasarvasaṃbandhitvādityāha-yānniyacchatīti / saśarīro niyantetilokadṛṣṭimanusṛtyaitaduktam / vastutastu cetanasāṃnidhyājjaḍasya vyāpāro niyamanaṃ tacchaktimattvaṃ niyantṛtvaṃ / taccācintyamāyāśakteścidātmanaḥ śarīraṃ vinaivopapannaṃ / nanu dehaniyanturjīvasyānyo niyantā cettasyāpyanya ityanavasthetyata āha-tasyāpīti /

niraṅkuśaṃ sarvaniyantṛtvamīśvarasya śrutaṃ, tasya niyantrantarānumāne śrutibādha dati nānavasthetyarthaḥ /
yadvā īśvarādbhedakalpanayā jīvasya niyantṛtvokteḥ satyabhedābhāvānnānavasthetyarthaḥ //18//

/blockquote

END BsCom_1,2.5.18

START BsCom_1,2.5.19

na ca smārtam ataddharmābhilāpāt | BBs_1,2.19 |

syādetat / adṛṣṭatvādayo dharmāḥ sāṃkhyasmṛtikalpitasya pradhānasyāpyupapadyante, rūpādihīnatayā tasya tairabhyupagamāt / 'apratarkyamavijñeyaṃ prasuptamiva sarvataḥ' (manu. 1.5) iti hi smaranti, tasyāpi niyantṛtvaṃ sarvavikārakāraṇatvādupapadyate / tasmātpradhānamantaryāmiśabdaṃ syāt / 'īkṣaternāśabdam' (bra. 1.1.5) ityatra nirākṛtamapi satpradhānamihādṛṣṭatvādivyapadeśasaṃbhavena punarāśaṅkyate / ata uttaramucyate- naca smārte pradhānamantaryāmiśabdaṃ bhavitumarhati / kasmāt,ataddharmābhilāpāt /

yadyapyadṛṣṭatvādivyapadeśaḥ pradhānasyasaṃbhavati tathāpi na draṣṭṛtvādivyapeśaḥ saṃbhavati, pradhānasyācetanatvena tairabhyupagamāt /
'adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā' (bṛha. 3.7.23) iti hi vākyaśeṣa iha bhavati /
ātmatvamapi na pradhānasyopapadyate /
19 //

yadi pradhānamātmatvadraṣṭṛtvādyasaṃbhavānnāntaryāmyabhyupagamyate, śārīrastarhyantaryāmī bhavatu / śārīro hi cetanatvāddraṣṭā śrotā mantā vijñātā ca bhavati, ātmā ca pratyaktvāt / amṛtaśca, dharmādharmaphalopabhogopapatteḥ / adṛṣṭatvādayaśca dharmāḥ śārīre parasiddhāḥ darśanādikriyāyāḥ kartari pravṛttivirodhāt / 'na dṛṣṭerdraṣṭāraṃ paśyeḥ' (bṛ. 3.4.2) ityādiśrutibhyaśca / tasya ca kāryakaraṇasaṃghātamantaryamayituṃ śīlaṃ, bhoktṛtvāt / tasmācchārīro 'ntaryāmītyata uttaraṃ paṭhati-

FN: amṛtaśceti vināśino dehāntarabhogānupapatterityarthaḥ / kartarīti kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ /

blockquote

pradhānaṃ mahadādikrameṇa kathaṃ pravartata iti tarkasyāviṣaya ityāha-apratarkyamiti /

rūpādihīnatvādavijñeyaṃ, sarvato dikṣu prasuptamiva tiṣṭhati jaḍatvādityarthaḥ /
atat apradhānaṃ cetanaṃ, tasya dharmāṇāmabhidhānāditi hetvarthaḥ //19//

/blockquote

END BsCom_1,2.5.19

START BsCom_1,2.5.20

śarīraś cobhaye 'pi hi bhedenainam adhīyate | BBs_1,2.20 |

neti pūrvasūtrādanuvartate / śārīraśca nāntaryāmīṣyate / kasmāt / yadyapi draṣṭṛtvādayo dharmastasya saṃbhavanti tathāpi ghaṭākāśavadupādhiparicchinnatvānna kārtsyena pṛthivyādiṣvantaravasthātuṃ niyantuṃ ca śaknoti / apicobhaye 'pi hi śākhinaḥ kāṇvā mādhyandinānāścāntaryāmiṇo bhedenainaṃ śārīraṃ pṛthivyādivadadhiṣṭhānatvena niyamyatvena cādhīyate- 'yo vijñāne tiṣṭhan' (bṛ. 3.7.22) iti kāṇvāḥ / 'ya ātmani tiṣṭhan' iti mādhyandināḥ / 'ya ātmani tiṣṭhan' ityasminstāvatpāṭhe bhavatyātmaśabdaḥ śārīrasya vācakaḥ / 'yo vijñāne tiṣṭhan' ityasminnapi pāṭhe vijñānaśabdena śārīra ucyate / vijñānamayo hi śārīraḥ / tasmācchārīradanya īśvaro 'ntaryāmīti siddham / kathaṃ punarekasmindehe dvau draṣṭāravupapadyete, yaścāyamīśvaro 'ntaryāmī yaścāyamitaraḥ śārīraḥ / kā punarihānupapattiḥ / 'nānyo 'to 'sti draṣṭā' ityādi śrutivacanaṃ virudhyeta / atra hi prakṛtādantaryāmiṇo 'nyaṃ draṣṭāraṃ, śrotāraṃ, mantāraṃ, vijñātāraṃ cātmānaṃ pratiṣedhati / niyantrantarapratiṣedhārthametadvacanamiticet, na, niyantrantarāprasaṅgādaviśeṣaśravaṇācca / atrocyate-

avidyāpratyupasthāpitakāryakaraṇopādhinimitto 'yaṃ śārīrāntaryāmiṇorbhedavyapadeśo na pāramārthikaḥ / eko hi pratyagātmā bhavati, na dvau pratyagātmānau saṃbhavataḥ /

ekasyaiva tu bhedavyavahāra upādhikṛto yathā ghaṭākāśo mahākāśa iti /
tataśca jñātṛjñeyādibhedaśrutayaḥ pratyakṣādīni ca pramāṇāni saṃsārānubhavo vidhipratiṣedhaśāstraṃ ceti sarvametadupapadyate /
tathāca śrutiḥ 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' itvavidyāviṣaye sarve vyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' iti vidyāviṣaye sarve vyavahāraṃ vārayati // 20 //

blockquote

attarasūtranirasyāśaṅkāmāha-yadi pradhānamityādinā / amṛtaśceti / vināśino dehāntarabhogānupapatterityarthaḥ / yathā devadattakartṛkagamanakriyāyā grāmaḥ karma na devadattaḥ, tathātmakartṛkadarśanādikriyāyā anātmā viṣayaḥ na tvātmā, kriyāyāḥ kartṛviṣayatvāyogādityāha-kartarīti / kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ / dṛṣṭerdraṣṭāramātmānaṃ tayā dṛśyayā dṛṣṭyā na viṣayīkuryā ityādiśruteścādṛṣṭatvādidharmāḥ śārīrasyetyāha-neti / apiśabdasūcitaṃ hetumuktvā kaṇṭhoktaṃ hetumāha-api cobhaye 'pīti / bhedeneti sūtrāttāttvikabhedabhrāntiṃ nirasituṃ śaṅkate-kathamiti / nanvatraiko bhoktā jīvaḥ, īśvarastvabhokteti na virodha iti śaṅkate-kā punariti / tayorbhedaḥ śrutiviruddha iti pūrvavādyāha-nānya iti / sa eva śrutyarthamāha-atreti / śruterarthāntaramāśaṅkya niṣedhati-niyantrantaretyādinā / na kevalamaprasaktapratiṣedhaḥ, kintvaviśeṣeṇa draṣṭrantaraniṣedhaśruterantaryāmyantaraniṣedhārthatve bādhaścetyāha-aviśeṣeti / tasmātsūtre, 'ya ātmāni tiṣṭhan'iti śrutau ca draṣṭṛbhedoktirayuktā, 'nānyaḥ'iti vākyaśeṣe bhedanirāsāditi prāpte, bheda upādhikalpitaḥ śrutisūtrābhyāmanūdyata iti samādhatte-atrocyata iti / bhedaḥ satyaḥ kiṃ na syādata āha-eko hīti / gauraveṇa dvayorahandhīgocaratvāsaṃbhāvadeka eva tadgocaraḥ / tadgocarasya ghaṭavadanātmatvānnātmabhedaḥ satya ityarthaḥ / tataśceti /

kalpitabhedāṅgīkārādbhedāpekṣaṃ sarvaṃ yujyata ityarthaḥ /
tasmādantaryāmibrāhmaṇaṃ jñeye brahmaṇi samanvitamiti siddham //20//

/blockquote

END BsCom_1,2.5.20

START BsCom_1,2.6.21

adṛśyatvādhikaraṇam / sū. 21-23

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |

'atha parā yayā tadakṣaramadhigamyate', 'yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādaṃ nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ' (muṇḍa. 1.1.5,6) iti śrūyate / tatra saṃśayaḥ- kimayamadreśyatvādiguṇako bhūtayoniḥ pradhānaṃ syāduta śārīra āhosvitparameśvara iti / tatra pradhānamacetanaṃ bhūtayoniriti yuktaṃ, acetanānāmeva taddṛṣṭāntatvenopādānāt / 'yathorṇanābhiḥ sṛjate gṛhyate ca yathā pṛthivyāmoṣadhaḥ saṃbhavanti / yathā sataḥ puruṣotkeśalomāni tathākṣarātsaṃbhavatīha viśvam' (muṇḍa. 1.1.7) iti /

nanūrṇanābhiḥ puruṣaśca cetanāviha dṛṣṭāntatvenopāttau /

neti brūmaḥ / nahi kevalasya cetanasya tatra sūtrayonitvaṃ keśalomayonitvaṃ cāsti / cetanādhiṣṭhitaṃ hyacetanamūrṇanābhiśarīraṃ sūtrasya yoniḥ, puruṣaśarīraṃ ca keśalomnāmiti prasiddham / apica pūrvatrādṛṣṭatvādyabhilāṣasaṃbhave 'pi draṣṭṛtvādyabhilāṣāsaṃbhavānna pradhānamabhyupagatam / iha tvadṛśyatvādayo dharmāḥ pradhāne saṃbhavanti / nacātra virudhyamāno dharmaḥ kaścidabhilapyate /

nanu 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9) ityayaṃ vākyaśeṣo 'cetane pradhāne na saṃbhavanti, kathaṃ pradhānaṃ bhūtayoniḥ pratijñāyata iti /

atrocyate- 'yayā tadakṣaramadhigamyate' 'yattadadreśyam' ityakṣaraśabdenādṛśyatvādiguṇakaṃ bhūtayoniṃ śrāvayitvā punarante śrāvayiṣyati- 'akṣarātparataḥ paraḥ' (muṇḍa. 2.1.2) iti / tatra yaḥ paro 'kṣarācchrutaḥ sa sarvajñaḥ sarvavitsaṃbhaviṣyati / pradhānameva tvakṣaraśabdanirdiṣṭaṃ bhūtayoniḥ / yadā tu yoniśabdo nimittavācī tadā śārīro 'pi bhūtayoniḥ syāt, dharmādharmābhyāṃ bhūtajātasyopārjanāditi / evaṃ prāpte 'bhidhīyate- yoyamadṛśyatvādiguṇako bhūtayoniḥ sa parameśvara eva syānnānya iti / kathametadavagamyate / dharmokteḥ / parameśvarasya hi dharma ihocyamāno dṛśyate- 'yaḥ sarvajñaḥ sarvavit' iti / nahi pradhānasyācetanasya śārīrasya vopādhiparicchinnadṛṣṭeḥ sarvajñatvaṃ sarvavittvaṃ vā saṃbhavati /

nanvakṣaraśabdanirdiṣṭādbhūtayoneḥ parasyaiva tatsarvajñatvaṃ ca na bhūtayoniviṣayamityuktam /

atrocyate- naivaṃ saṃbhavati / yatkāraṇaṃ 'akṣarātsaṃbhavatīha viśvam' iti prakṛtaṃ bhūtayonimiha jāyamānaprakṛtitvena nirdiśyānantaramapi jāyamānaprakṛtitvenaiva sarvajñaṃ nirdiśati- 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ / tasmādetadbrahma nāma rūpamannaṃ ca jāyate' iti / tasmānnirdeśasāmyena pratyabhijñāyamānatvātprakṛtasyaivākṣarasya bhūtayoneḥ sarvajñatvaṃ sarvavittvaṃ ca dharma ucyata iti gamyate / 'akṣarātparataḥ paraḥ' ityatrāpi na prakṛtādbhūtayonerakṣarātparaḥ kaścidabhidhūyate / kathametadavagamyate / 'yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām' (muṇḍa. 1.2.13) iti prakṛtya tasyaivākṣarasya bhūtayoneradṛśyatvādiguṇakasya vaktavyatvena pratijñātatvāt / kathaṃ tarhi 'akṣarātparataḥ paraḥ' iti vyapadiśyata iti, uttarasūtre tadvakṣyāmaḥ / apicātra dve vidye veditavye ukte- 'parā caivāparā ca' iti / tatrāparāmṛgvedādilakṣaṇāṃ vidyāmuktvā bravīti- 'atha parā yayā tadakṣaramadhigamyate ityādi / tatra parasyā vidyāyā viṣayatvenākṣaraṃ śrutam / yadi punaḥ parameśvarādanyadadṛśyatvādiguṇakamakṣaraṃ parikalpyeta neyaṃ parā vidyā syāt / parāparavibhāgo hyayaṃ vidyayorabhyudayaniḥśreyasaphalatayā parikalpyate / naca pradhānavidyā niḥśreyasaphalā kenacidabhyupagamyate / tisraśca vidyāḥ pratijñāyeran, tvatpakṣe 'kṣarādbhūtayoneḥ parasya paramātmanaḥ pratipādyamānatvāt / dve eva tu vidye veditavye iha nirdiṣṭe / 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti caikavijñānena sarvavijñānāpekṣaṇaṃ sarvātmake brahmaṇi vivakṣyamāṇe 'vakalpyate, nācetanamātraikāyatane pradhāne, bhogyavyatirikte vā bhoktari / apica 'sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha' (muṇḍa. 1.1.1) iti brahmavidyāṃ prādhānyenopakramya parāparavibhāgena parāṃ vidyāmakṣarādhigamanīṃ darśayaṃstayā brahmavidyātvaṃ darśayati / sā ca brahmavidyāsamākhyā tadadhigamyasyākṣarasyābrahmatve bādhitā syāt / aparargvedādilakṣaṇā karmavidyā brahmavidyopakrama upanyasyate brahmavidyāpraśaṃsāyai / 'plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma / etacchreyo yo 'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpiyanti' (muṇḍa. 1.2.7) ityevamādinindāvacanāt / ninditvā cāparāṃ vidyāṃ tato viraktasya paravidyādhikāraṃ darśayati- 'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena / tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śretriyaṃ brahmaniṣṭham' (muṇḍa. 1.2.12) iti / yattūktamacetanānāṃ pṛthivyādīnāṃ dṛṣṭāntatvenopādānāddārṣṭāntikenāpyacetanena bhūtayoninā bhavitavyamiti /

tadayuktam /
nahi dṛṣṭāntadārṣṭāntikayoratyantasāmyena bhavitavyamiti niyamo 'sti /
apica sthūlāḥ pṛthivyādayo dṛṣṭāntatvenopāttā iti na sthūla eva dārṣṭāntiko bhūtayonirabhyupagamyate /
tasmādadṛśyatvādiguṇako bhūtayoniḥ parameśvara eva // 21 //

FN: adreśyamadṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ / ūrṇanābhirlūtākīṭaḥ / pūrvatra pūrvasminnadhikaraṇe / nahīti / 'aktāḥ śarkarā upadadhātī' tyatra 'tejo vai ghṛtaṃ' iti śeṣānnirṇayavadatrāpi adṛśyavādeḥ śeṣānnirṇayaḥ / yena jñānenākṣaraṃ prakṛtaṃ bhūtayoniṃ puruṣaṃ satyaṃ veda / sarvavidyānāṃ pratiṣṭhā samāptiryasyām / plavante gacchanti asthāyina iti plavāḥ / aṣṭādaśeti ṣoḍaśārtvijaḥ yajamānaḥ patnī cetyaṣṭādaśa / yeṣūktaṃ avaramanityaṃ karma yajñaḥ / apiyanti prāpnuvanti / pratyakṣādinā karmasādhyāṃllokānanityatayā jñātvā nirvedaṃ vairāgyaṃ gacchet / kutaḥ, kṛtena karmaṇā akṛto mokṣo nāsti /

blockquote

adṛśyatvādiguṇako dharmokteḥ / muṇḍakavākyamudāharati-atheti / karma vidyārūpāparavidyoktyanantaraṃ yayā nirguṇaṃ jñāyate parā socyate / tāmaiva viṣayoktyā nirdiśati-yattaditi / adreśyaṃ adṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ, gotraṃ vaṃśaḥ, varṇo brāhmaṇatvādijātiḥ, cakṣuḥśrotraśūnyamacakṣuḥśrotraṃ, pāṇipādaśūnyamapāṇipādaṃ, jñānakarmendriyavikalamityarthaḥ / vibhuṃ prabhuṃ, susūkṣmaṃ durjñeyatvāt / nityāvyayapadābhyāṃ nāśāpakṣayayornirāsaḥ / bhūtānāṃ yoniṃ prakṛtiṃ yatpaśyanti dhīrāḥ paṇḍitāstadakṣaraṃ tadvidyā paretyanvayaḥ / adreśyatvādiguṇānāṃ brahmapradhānasādhāraṇatvātsaṃśayaḥ / pūrvavadraṣṭṛtvādīnāṃ cetanadharmāṇāmatrāśruterastu pradhānamiti pratyudāharaṇena pūrvapakṣayati-tatreti / pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirguṇadhīriti phalam / ūrṇanābhirlūtākīṭaḥ tantūnsvadehātsṛjati, upasaṃharati cetyarthaḥ / sato jīvataḥ / nanu pūrvaṃ nirastaṃ pradhānaṃ kathamutthāpyate, tatrāha-apiceti / atra pradhāne virudhyamāno 'saṃbhāvito vākyaśeṣaḥ śruta iti śaṅkate-nanu ya iti / pañcamyantākṣaraśrutyā bhūtaprakṛteḥ pratyabhijñānātprathamāntaparaśabdoktasya jagannimitteśvarasya sarvajñatvādikamityāha-atrocyata iti / 'saṃdigdhe tu vākyaśeṣāt'iti nyāyena siddhāntayati-evaṃ prāpta iti / cetanācetanatvena saṃdigdhe bhūtayonau 'yaḥ sarvajñaḥ'iti vākyaśeṣādīśvaratvanirṇaya ityayuktaṃ, vākyaśeṣe bhūtayoneḥ pratyabhijñāpakābhāvāditi śaṅkate-nanviti / 'janikartṛḥ prakṛtiḥ'iti sūtreṇa prakṛterapādānasaṃjñāyāṃ pañcamīsmaraṇādakṣarātsaṃbhavatīti prakṛtitvenoktākṣarasya bhūtayonirvākyaśeṣe tasmāditi prakṛtitvaliṅgena pratyabhijñānamastīti samādhatte-atrocyata iti / etatkāryaṃ brahma sūkṣmātmakaṃ nāma rūpaṃ, sthūlaṃ tato 'nnaṃ vrīhyādītyarthaḥ / yaduktaṃ pañcamyantākṣaraśrutyā bhūtayoneḥ pratyabhijñānadacetanatvamiti, tatrāha-akṣarātparata iti / nāyamakṣaraśabdo bhūtayoniṃ parāmṛśati, paravidyādhigamyatvenoktasyākṣarasya bhūtayoneḥ 'akṣaraṃ puruṣaṃ vedā'ityakṣaraśrutyā vedyatvaliṅgavatyā pūrvameva brahmatvena parāmarśādityāha-yeneti / yena jñānenākṣaraṃ bhūtayoniṃ sarvajñaṃ puruṣaṃ veda tāṃ brahmavidyāṃ yogyāya śiṣyāya prabrūyādityupakramya 'aprāṇo hyamanāḥ śubhraḥ' 'akṣarātparataḥ paraḥ'ityucyamānaḥ paro bhūtayoniriti gamyata ityarthaḥ / tarhi pañcamyantākṣaraśabdārthaḥ ka ityāśaṅkyājñānamiti vakṣyata ityāha-kathamiti / paravidyeti samākhyayāpi tadviṣayasya brahmatvamityāha-apiceti / nanu pradhānavidyāpi kāraṇaviṣayatvātparetyata āha-parāparavibhāgo iti / anityaphalatvenāparavidyāṃ ninditvā muktyarthine brahmavidyāṃ provāceti vākyaśeṣokterityarthaḥ / astu pradhānavidyāpi muktiphalatvena paretyata āha-naceti / nanu 'yaḥ sarvajñaḥ'ityagre paravidyāviṣaya ucyate, adreśyavākyena tu pradhānavidyocyata ityata āha-tisraśceti / itaśca bhūtayonerbrahmatvamityāha-kasminniti / acetanamātrasyaikāyatanamupādānaṃ tajjñānātkāryajñāne 'pi tadakāryāṇāmātmanāṃ jñānaṃ na bhavati / evaṃ jīve jñāte tadakāryasya bhogyasya jñānaṃ na bhavatītyarthaḥ / brahmavidyāśabdācca bhūtayonirbrahmetyāha-apiceti / sa brahmavidyāṃ sarvavidyānāṃ pratiṣṭhāṃ samāptibhūmiṃ brahmavidyāmuvāca / brahmaṇi sarvavidyānāṃ vidyāphalānāṃ cāntarbhāvādbrahmavidyā sarvavidyāpratiṣṭhā / nanvaparavidyā paraprakaraṇe kimarthamuktetyata āha-apareti / plavante gacchantīti plavā vināśinaḥ, adṛḍhānityaphalasaṃpādanāśaktāḥ, ṣoḍaśartvijaḥ patnīyajamānaścetyaṣṭādaśa / yajñena nāmanimittena nirūpyanta iti yajñarūpāḥ / tathāhi ṛtuṣu yācayanti yajñaṃ kārayantītyṛtvijaḥ, yajata iti yajamānaḥ, 'patyurno yajñasaṃyoge'iti sūtreṇa patiśabdasya nakāro 'ntādeśo yajñasaṃbandhe vihita iti patnī, evamṛtvigādināmapravṛttinimittaṃ yajña iti yajñarūpāḥ / yeṣvavaramanityaphalakaṃ karma śrutyuktaṃ, etadeva karma śreyo nānyadātmajñānamiti ye mūḍhāstuṣyanti te punaḥ punarjanmamaraṇamāpnuvantītyarthaḥ / tadvijñānārthaṃ brahmavijñānārthaṃ gurumabhigacchedeveti niyamaḥ / brahmaniṣṭhasyāpyanadhītavedasya gurutvaṃ vārayati-śrotriyamiti /

kāryamupādānābhinnamityaṃśe dṛṣṭāntaḥ /
sarvasāmye tathāpyaniṣṭāpatterityāha-apica sthūlā iti //21//

/blockquote

END BsCom_1,2.6.21

START BsCom_1,2.6.22

viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |

itaśca parameśvara eva bhūtayonirnetarau śārīraḥ pradhānaṃ vā / kasmāt / viśeṣaṇabhedavyapadeśābhyām / viśinaṣṭi hi prakṛtaṃ bhūtayoniṃ śārīrādvilakṣaṇatvena- ' divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ / aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) iti / nahyetaddivyādiviśeṣaṇamavidyāpratyupasthāpitanāmarūpaparicchedābhimāninastaddharmānsvātmani kalpayataḥ śārīrasyopapadyate / tasmātsākṣādaupaniṣadaḥ puruṣa ihocyate / tathā pradhānādapi prakṛtaṃ bhūtayoniṃ bhedena vyapadiśati- 'akṣarātparataḥ paraḥ' iti /

akṣaramavyākṛtaṃ nāmarūpabījaśaktirūpaṃ bhūtasūkṣmamīśvarāśrayaṃ tasyaivopādhibhūtaṃ sarvasmādvikārātparo yo 'vikārastasmātparataḥ para iti bhedena vyapadeśātparamātmānamiha vivakṣitaṃ darśayati /
nātra pradhānaṃ nāma kiñcitsvatantraṃ tattvamabhyupagamya tasmādbhedavyapadeśa ucyate /
kiṃ tarhi yadi pradhānamapi kalpyamānaṃ śrutyavirodhenāvyākṛtādiśabdavācyaṃ bhūtasūkṣmaṃ parikalpyeta parikalpyatām /
tasmādbhedavyapadeśātparameśvaro bhūtayonirityetadiha pratipādyate // 22 //

kutaśca parameśvaro bhūtayoniḥ-

FN: aśnoti vyāpnoti svavikārajātamityakṣaram / avyākṛtamavyaktam / nāmarūpayorbījamīśvarastasya śaktirūpam /

blockquote

viśeṣaṇānna jīvo bhedokterna pradhānamiti hetudvayaṃ vibhajya vyācaṣṭe-viśinaṣṭi hītyādinā / divyo dyotanātmakaḥ svayañjyotiḥ, amūrtaḥ pūrṇaḥ, puruṣaḥ puriśayaḥ pratyagātmā, bāhyaṃ sthūlamābhyantaraṃ kāraṇaṃ sūkṣmaṃ tābhyāṃ sahādhiṣṭhānatvena tiṣṭhatīti sabāhyābhyantaraḥ, hi tathā śrutiṣu prasiddha ityarthaḥ / avidyākṛtaṃ nāmarūpātmakaṃ śarīraṃ tena paricchedo 'lpatvam / tasya śarīrasya dharmājjāḍyamūrtatvādīnityarthaḥ / nanvakṣaraśabdena pradhānoktāvaśabdatvaṃ pradhānasya pratijñātaṃ bādhyeta, tatrāha-akṣaramavyākṛtamiti / aśnoti vyāpnoti svavikārajātamityakṣaram / avyākṛtamavyaktam / anādīti yāvat / nāmarāpayorbījamīśvaraḥ tasya śaktirūpam / paratantratvādupādānamapi śaktirityuktam / bhūtānāṃ sūkṣmāḥ saṃskārā yatra tadbhūtasūkṣmaṃ īśvaraścinmātra āśrayo yasya tattathā / tasyaiva cinmātrasya jīveśvarabhedopādhibhūtam / yattu īśvara āśrayo viṣayo yasyeti nānājīvavādināṃ vyākhyānaṃ tadbāṣyabahirbhūtaṃ, 'etasminkhalvakṣare gārgi ākāśa otaśca protaśca'ityotaprotabhāvenāvyākṛtasya cidāśrayatvaśruterāśrayapadalakṣaṇāyā nirmūlatvāt / nahi mūlaprakṛterbhede kiñcinmānamasti / naca 'indro māyābhiḥ'iti śrutirmānaṃ, 'ajāmekām'ityādyanekaśrutibalena lāghavatarkasahāyena tasyāḥ śruterbuddhibhedena māyābhedānuvāditvāt / taduktaṃ sureśvarācāryaiḥ-'svatastvavidyābhedo 'tra manāgapi na vidyate'iti / sāṃkhyayogācāryāḥ purāṇetihāsakartāraśca mūlaprakṛtyaikyaṃ vadanti / nanvavidyaikye bandhamuktivyavasthā katham / naca vyavasthā nāstīti vācyaṃ, śravaṇe pravṛttyādibādhāpatāditi cet, ucyate-ye hyavidyānānātvamicchanti tairapi pariṇāmitvena sāṃśatvamavidyāyā aṅgīkāryaṃ, tathā cānarthātmakasvīyasaṃghātātmanā pariṇatāvidyāṃśopahitajīvabhedādvyavasthā sidhyati / yasya jñānamantaḥkaraṇe jāyate tasyāntaḥ karaṇapariṇāmyajñānāṃśanaśo muktiriti / evaṃ ca śrotuḥ svarūpānandaprāptiḥ, śravaṇādo pravṛttiḥ, vidvadanubhavaḥ, jīvanmuktiśāstraṃ ceti sarvamabādhitaṃ bhavati / nacaivaṃ nānājīvapakṣādaviśeṣaḥ, mūlaprakṛtinānātvābhāvādityalam / paratvehetuḥ-avikāra iti / nanu sūtrakṛtā śrutau pradhānādbhedavyapadeśa uktastatra kathamajñānādbhedoktirvyākhyāyate, tatrāha-nātreti /

kāryātmanā pradhīyata iti pradhānamajñānameva /
tato 'nyasyāpramāṇikatvādityarthaḥ /
ato 'trājñānameva bhūtayoniriti pūrvapakṣaṃ kṛtvā nirasyate /
tannirāsenārthātsāṃkhyākalpitapradhānanirāsa iti mantavyam //22//

/blockquote

END BsCom_1,2.6.22

START BsCom_1,2.6.23

rūpopanyāsāc ca | BBs_1,2.23 |

apica 'akṣarātparataḥ paraḥ' ityasyānantaram 'etasmājjāyate prāṇaḥ' iti prāṇaprabhṛtīnāṃ pṛthivīparyantānāṃ tatvānāṃ sargamuktvā tasyaiva bhūtayoneḥ sarvavikārātmakaṃ rūpamupanyasyamānaṃ paśyāmaḥ- 'agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ / vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā' (muṇḍa. 2.1.4) iti / tacca parameśvarasyaivocitaṃ, sarvavikārakāraṇatvāt / na śārīrasya tanumahimnaḥ / nāpi pradhānasyāyaṃ rūpopanyāsaḥ saṃbhavati, sarvabhūtāntarātmatvāsaṃbhavāt / tasmātparameśvara eva bhūtayonirnetarāviti gamyate / kathaṃ punarbhūtayonerayaṃ rūpopanyāsa iti gamyate, prakaraṇāt, 'eṣaḥ' iti ca prakṛtānukarṣaṇāt / bhūtayoniṃ hi prakṛtya 'etasmājjāyate prāṇaḥ', 'eṣa sarvabhūtāntarātmā' iti vacanaṃ bhūtayoniviṣayameva bhavati / yathopādhyāyaṃ prakṛtyaitasmādadhīṣvaiṣa vedavedāṅgapāraga iti vacanamupādhyāyaviṣayaṃ bhavati tadvat / kathaṃ punaradṛśyatvādiguṇakasya bhūtayonervigrahavadrūpaṃ saṃbhavati / sarvātmatvavivakṣayedamucyate natu vigrahavattvavivakṣayetyadoṣaḥ / 'ahamannamahamannādaḥ' (tai. 3.10.6) ityādivat / anye punarmanyante- nāyaṃ bhūtayone rūpopanyāsaḥ, jāyamānatvenopanyāsāt / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' iti hi pūrvatra prāṇādipṛthivyantaṃ tattvajātaṃ jāyamānatvena niradikṣat / uttaratrāpi ca 'tasmādagniḥ samidho yaśca sūryaḥ' ityevamādi, 'ataśca sarvā oṣadhayo rasāśca' ityevamantaṃ jāyamānatvenaiva nirdekṣyati / ihaiva kathamakasmādantarāle bhūtayone rūpamupanyaset / sarvātmatvamapi sṛṣṭiṃ parisamāpyopadekṣyati- 'puruṣa evedaṃ viśvaṃ karma' (muṇḍa. 2.1.10) ityādinā / śrutismṛtyośca trailokyaśarīrasya prajāpaterjanmādi nirdiśyamānamupalabhāmahe- 'hiraṇyagarbhaḥ samavartatāgne bhūtasya jātaḥ patireka āsīt / sa dādhāra pṛthivī dyāmutemāṃ kasmai devāya haviṣā vidhema' (ṛ.sa. 10.121.1) iti / samavartatetyajāyatetyarthaḥ /

tathā 'sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata' iti ca /
vikārapuruṣasyāpi sarvabhūtāntarātmatvaṃ saṃbhavati, prāṇātmanā sarvabhūtānāmadhyātmamavasthānāt /
asminpakṣe 'puruṣa evedaṃ viśvaṃ karma' ityādi sarvarūpopanyāsaḥ parameśvarapratipattiheturiti vyākhyeyam // 23 //

FN: agnirdyulokaḥ vivṛtā veda vāk, padbhyāṃ pādau / tanumahimno 'lpaśakteḥ / yaśca sūryo dyulokāgneḥ samidha iva bhāsakaḥ / hiraṇyagarbhaḥ agre samavartata / jātaḥ san bhūtagrāmasyaikaḥ patirbabhūveti śeṣaḥ / kasmai prajāpataye / vidhema paricarema /

blockquote

vṛttikṛnmatenādau sūtraṃ vyācaṣṭe-apicetyādinā / 'prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī'iti śrutiḥ / agnirdhulokaḥ, 'asau vāva loko gautamāgniḥ'iti śruteḥ / vivṛtā vedāḥ vāgityanvayaḥ / padbhyāṃ pādāvityarthaḥ / yasyedaṃ rūpaṃ sa eṣa sarvaprāṇināmantarātmetyartha / tanumahimna iti / alpaśakterityarthaḥ / yathā kaścibrahmavitsvasya sarvātmatvaprakaṭanārthamahamannamiti sāma gāyati na tvannatvādikamātmano vivakṣati, aphalatvāt, tathehāpītyāha-ahamannamiti / vṛttikṛdvyākhyāṃ dūṣayati-anye punariti / eṣa sarvabhūtāntarātmā sūtrātmā etasmādbhūtayonerjāyata iti śrutyanvayena hiraṇyagarbhasyātra jāyamānatvenopanyāsādityarthaḥ / niradikṣadavocadityarthaḥ / agnirdyuloko yasya, yasya samidrūpaḥ sūryaḥ so 'pidyulokāgnistasmādajāyatetyarthaḥ / 'tasmāditya eva samit'iti śrutyantarāt / ato madhye 'pi sṛṣṭireva vācyā na rūpamiti bhāvaḥ / yaduktam 'agnirmūrdhā'ityatra bhūtayoneḥ sarvātmatvaṃ vivakṣitamiti, tatretyāha-sarvātmatvamapīti / nanu hiraṇyagarbhasya janmānyatrānuktaṃ kathamatra vaktavyaṃ, tatrāha-śrutīti / agre samavartata jātaḥ sanbhūtagrāmasyaikaḥ patirīśvaraprasādādabhavat / sa sūtrātmā dyāmimāṃ pṛthivīṃ ca sthūlaṃ sarvamadhārayat / kaśabdasya prajāpatisaṃjñātve sarvanāmatvābhāvena smā ityayogādekāralopenaikasmai devāya prāṇātmane haviṣā vidhema paricaremeti vyākhyeyaṃ, 'katama eko deva iti prāṇaḥ'iti śruteḥ / yadvā yasmādayaṃ jātastasmā ekasmai devāyetyarthaḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ'iti śrutyantarāt / nanu tasya bhūtāntarātmatvaṃ kathaṃ, tatrāha-vikāreti / pūrvakalpe prakṛṣṭopāsanākarmasamuccayānuṣṭhānadasminkalpe sarvaprāṇivyaṣṭiliṅgānāṃ vyāpakaṃ sarvaprāṇyantargataṃ jñānakarmendriyaprāṇātmakaṃ samaṣṭiliṅgaśarīraṃ jāyate tadrūpasya sūtrātmanaḥ sarvabhūtāntarātmatvaṃ yuktamityarthaḥ / svapakṣe sūtrārthamāha-asminpakṣa iti /

karma saphalaṃ sarvaṃ śrautasmārtādikaṃ tapaśca puruṣa eveti sarvāntaratvarūpopanyāsācca bhūtayonau jñeye vākyaṃ samanvitamityarthaḥ //23//

/blockquote

END BsCom_1,2.6.23

START BsCom_1,2.7.24

vaiśvānarādhikaraṇam / sū. 24-32

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |

'ko na ātmā kiṃ brahma' iti, 'ātmānamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣi tameva no brūhi' (chā. 5.11.1,6) iti copakramya dyusūryavāyvākāśavāripṛthivīnāṃ sutejastvādiguṇayogamekaikopāsananindayā ca vaiśvānaraṃ pratyeṣāṃ mūrdhādibhāvamupadiśyāmnāyate-

'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāḥse sa sarveṣu lokeṣu bhūteṣu sarveṣvātmasvannamatti tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāvahanīyaḥ' (chā. 5.18.2) ityādi / tatra saṃśayaḥ- kiṃ vaiśvānaraśabdena jāṭharo 'gnirupadiśyata uta bhūtāgniratha tadabhimāninī devatā athavā śārīra āhosvitparameśvara iti / kiṃ punaratra saṃśayakāraṇam / vaiśvānara iti jāṭharabhūtāgnidevatānāṃ sādhāraṇaśabdaprayogādātmeti ca śārīraparameśvarayoḥ / tatra kasyopādānaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ / kiṃ tāvatprāptam, jāṭharo 'gniriti / kutaḥ / tatra hi viśeṣaṇa kvacitprayogo dṛśyate- 'ayamagnirvaiśvānaro yo 'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate' (bṛha. 5.9) ityādau / agnimātraṃ vā syāt, sāmānyenāpi prayogadarśanāt 'viśvasmā agniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan' (ṛ.saṃ. 10.88.12) ityādau / agniśarīrā vā devatā syāt, tasyāmapi prayogadarśanāt 'vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ' (ṛ.saṃ. 1.18.1) ityevamādyāyāḥ śruterdevatāyāmaiśvaryādyupetāyāṃ saṃbhavāt / athātmaśabdasāmānādhikaraṇyādupakrame ca 'ko na ātmā kiṃ brahma' iti kevalātmaśabdaprayogādātmaśabdavaśena ca vaiśvānaraśabdaḥ pariṇeya ityucyate, tathāpi śārīra ātmā syāt, tasya bhauktṛtvena vaiśvānarasaṃnikarṣāt / prādeśamātramiti ca viśeṣaṇasya tasminnupādhiparicchinne saṃbhavāt / tasmānneśvaro vaiśvānara ityevaṃ prāpte tata idamucyate- vaiśvānaraḥ paramātmā bhavitumarhatīti / kutaḥ, sādhāraṇaśabdaviśeṣāt / sādhāraṇaśabdayorviśeṣaḥ sādhāraṇaśabdaviśeṣaḥ / yadyapyetāvubhāvapyātmavaiśvānaraśabdau sādhāraṇaśabdau, vaiśvānaraśabdastu trayasya sādhāraṇaḥ, ātmaśabdaśca dvayasya tathāpi viśeṣo dṛśyate, yena parameśvaraparatvaṃ tayorabhyupagamyate, 'tasya ha vā etasyāmātmano vaiśvānarasya mūrdhaiva sutejāḥ' ityādi / atra hi parameśvara eva dyumūrdhatvādiviśiṣṭo 'vasthāntaragataḥ pratyagātmatvenopanyasta ādhyānāyeti gamyate, kāraṇatvāt / kāraṇasya hi sarvābhiḥ kāryagatābhiravasthābhiravasthāvattvāddyulokādyavayavatvamupapadyate /

'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' iti ca sarvalokādyāśrayaṃ phalaṃ śrūyamāṇaṃ paramakāraṇaparigrahe saṃbhavati /
'evaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti ca tadvidaḥ sarvapāpmapradāhaśravaṇam /
'ko na ātmā kiṃ brahma' iti cātmabrahmaśabdābhyāmupakrama ityevametāni liṅgāni parameśvaramevāvagamayanti /
tasmātparameśvara eva vaiśvānaraḥ // 24 //

FN: ko na iti / prācīnaśālasatyayajñendradyumnajanabuḍilāḥ sametyetthaṃ mīmāṃsāṃ cakruḥ kekayarājaṃ gatvā / adhyeṣi smarasi / ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānastam / saṃdeho dehasya madhyabhāgaḥ / rayirdhanam / viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryamakṛṇvandevāḥ / tadudaye dinavyavahārāt / vaiśvānarasya devasya sumatau śobhanabuddhau vayaṃ syāma bhavema / tasyāsmadvaṣayā sumatirbhavatvityarthaḥ / avasthāntaramadhyātmamadhidaivamityevaṃrūpam / yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣaḥ /

blockquote

vaiśvānaraḥ / chāndogyamudāharati-ko na iti / prācīnaśālasatyayajñendradyumnajanabuḍilā militvā mīmāṃsāṃ cakruḥ-'ko na ātmā kiṃ brahma'iti / ātmaiva brahmeti jñāpanārthaṃ padadvayam / te pañcāpi niścayārthamuddālakamājagmuḥ / so 'pi samyaṅna vedeti tenoddālakena saha ṣaḍapyaśvapatiṃ kaikeyaṃ rājānamāgatyocuḥ-ātmānamiti / adhyeṣi smarasi tameva no brūhīti / rājā tu teṣāṃ bhrāntinirāsārthaṃ tānpratyekamapṛcchat-'kaṃ tvamātmānamupāḥse'iti / te ca prācīnaśālādayaḥ krameṇa pratyekamūcuḥ-divamevāhaṃ vaiśvānaraṃ vedmi / ādityamevāhaṃ vedmi / vāyumeva / ākāśameva / apa eva / pṛthivīmevāhaṃ vedmīti / tato rājā dyusūryādīnāṃ ṣaṇṇāṃ yathākrameṇa sutejastvaviśvarūpatvapṛthagvartmātmatvabahulatvarayitvapratiṣṭhātvaguṇānvidhāya bhavanto yadi māmapṛṣṭvā dyusūryādiṣu bhagavato vaiśvānarasyāṅgeṣveva pratyekaṃ vaiśvānaratvadṛṣṭayo bhaveyustadā krameṇa mūrdhapātāndhatvapramāṇotkramaṇadehaviśīrṇatvabastibhedapādaśoṣā bhavatāṃ syuriti pratyekopāsanaṃ ninditvā,

sutejastvaguṇako dyuloko 'syātmano vaiśvānarasya mūrdhā, viśvarūpatvaguṇakaḥ sūryo 'sya cakṣurityevaṃ dyusūryādīnāṃ mūrdhādibhāvamupadiśya samastavaiśvānaradhyānavidhirāmnāyate-yastvetamiti / ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānaḥ / taṃ sarvajñaṃ sa tadupāsakaḥ sarvatra bhogaṃ bhuṅkta ityarthaḥ / lokā bhūrādayaḥ, bhūtāni śarīrāṇi, ātmāno jīvā iti bhedaḥ / suṣṭhu tejaḥ kāntiryasya dyulokasya sa sutejāḥ / viśvāni rūpāṇyasya sūryasya, 'eṣa śukla eṣa nīlaḥ'iti śruteḥ / pṛthak nānāvidhaṃ vartma gamanaṃ ātmā svabhāvo yasya vāyoḥ sa nānāgatitvaguṇako 'sya prāṇaḥ / bahulatvaṃ vyāpitvaṃ tadguṇa ākāśo 'sya saṃdeho dehamadhyam / rayitvaṃ dhanatvaṃ tadguṇā āpo yasya bastirmūtrasthānam / pratiṣṭhātvaguṇā pṛthivī tasya pādau / tasya homādhāratvaṃ saṃpādayati-ura evetyādinā / pūrvamupakramasthādṛśyatvādisādhāraṇadharmasya vākyaśeṣasthasarvajñātvādiliṅgena brahmaniṣṭhatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇavaiśvānaraśabdasya vākyaśeṣasthahomādhāratvaliṅgena jāṭharaniṣṭhatvamiti dṛṣṭāntena pūrvapakṣayati-kintāvadityādinā / pūrvottarapakṣayorjāṭharabrahmaṇordhyānaṃ phalam / yadadyate tadannaṃ, yena pacyate so 'yaṃ puruṣaśarīre 'ntarastītyarthaḥ / pakṣāntaramāha-agnimātraṃ veti / viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryaṃ devā akṛṇvan kṛtavantaḥ / sūryodaye dinavyavahārādityarthaḥ / syādvaiśvānara ityanuṣaṅgaḥ / hi yasmātkaṃ sukhaprado bhuvanānāṃ rājā vaiśvānaro 'bhimukhā śrīrasyetyabhiśrīrīśvaraḥ, tasmāttasya vaiśvānarasya sumatau vayaṃ syāma tasyāsmadviṣayā śubhamatirbhavatvityarthaḥ / pakṣatraye 'pyaruciṃ vadankalpāntaramāha-athetyādinā / 'ātmā vaiśvānaraḥ'iti śruterityarthaḥ / kevalatvaṃ vaiśvānaraśabdaśūnyatvam / atra jāṭharo vaiśvānara iti mukhyaḥ pūrvapakṣaḥ, prāṇāgnihotrahomādhāratvaliṅgat / tasya dehavyāpitvādātmatvaṃ śrutyā dyumūrdhatvādikalpanayā bṛhattvādbrahmatvamiti dhyeyam / sidvāntayati-tata idamiti / sādhāraṇaśrutyorūpakramasthayorviśeṣātprathamaśrutamukhyatrailokyaśarīraliṅgātsarvātmakeśvaraparatvaṃ yuktaṃ, na caramaśrutakalpitahomādhāratvaliṅgena jāṭharatvamityarthaḥ / nanu nirviśeṣasya kuto viśeṣa ityata āha-atra hīti / avasthāntaragataḥ trailokyātmanā sthita ityarthaḥ / jāṭharasyāpi dhyānārthaṃ viśeṣakalpaneti cet, na, asatkalpanāpatteḥ / īśvarasya tu upādānatvādviśeṣaḥ sanneva dhyānārthamucyatāmityāha-kāraṇatvāditi / liṅgāntarāṇyāha-sa sarveṣvityādinā /

yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣa ityarthaḥ //24//

/blockquote

END BsCom_1,2.7.24

START BsCom_1,2.7.25

smaryamāṇam anumānaṃ syād iti | BBs_1,2.25 |

itaśca parameśvara eva vaiśvānaraḥ, yasmātparameśvarasyaivāgnirāsyaṃ dyaurmūrdhetīdṛśaṃ trailokyātmakaṃ rūpaṃ smaryate- 'yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
sūryaścakṣurdiśaḥ śrotraṃ tasmai lokātmane namaḥ //

' iti / etatsmaryamāṇaṃ rūpaṃ mūlabhūtāṃ śrutimanumāpayadasya vauśvānaraśabdasya parameśvaraparatve 'numānaṃ liṅgaṃ gamakaṃ syādityarthaḥ / itiśdo hetvarthaḥ / yasmādidaṃ gamakaṃ tasmādapi vaiśvānaraḥ paramātmaivetyarthaḥ /

yadyapi stutiriyaṃ 'tasmai lokātmane namaḥ' iti /
stutitvamapi nāsati mūlabhūte vedavākye samāyagīdṛśena rūpeṇa saṃbhavati /
'dyāṃ mūrdhānaṃ yasya viprā vadanti khaṃ vai nābhiṃ candrasūryau ca netre /
diśaḥ śrotre viddhi pādau kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā //

'ityevañjātīyakā ca smṛtirihodāhartavyā // 25 //

blockquote

nanvasadāropeṇāpi stutisaṃbhavānna mūlaśrutyapekṣetyāśaṅkyāha-yadyapi stutiriti / tathāpītipadamarthataḥ paṭhati-stutitvamapīti /

dyumūrdhatvādirūpeṇa stutirnaramātreṇa kartumaśakyā vinā śrutimityarthaḥ /
satā rūpeṇa stuti saṃbhavānnāsadāropa iti bhāvaḥ //25//

/blockquote

END BsCom_1,2.7.25

START BsCom_1,2.7.26

śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.26 |

atrāha- na parameśvaro vaiśvanaro bhavitumarhati / kutaḥ, śabdādibhyo 'ntaḥpratiṣṭhānācca / śabdastāvadvaiśvānaraśabdo na parameśvare saṃbhavati, arthāntare rūḍhatvāt / tathāgniśabdaḥ 'sa eṣo 'gnirvaiśvānaraḥ' iti / ādiśabdāt 'hṛdayaṃ gārhapatyaḥ' (chā. 5.18.2) ityādyagnitretāprakalpanam / 'tadyadbuktaṃ prathamamāgacchettaddhomīyam' (chā. 5.10.1) ityādinā ca prāṇāhutyadhikaraṇatāsaṃkīrtanam / etebhyo hetubhyo jāṭharo vaiśvānaraḥ pratyetavyaḥ / tathāntaḥpratiṣṭhānamapi śrūyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti / tacca jāṭhare saṃbhavati / yadapyuktaṃ- mūrdhaiva sutejā ityāderviśeṣātkāraṇātparamātmā vaiśvānara iti / atra brūmaḥ- kuto hyeṣa nirṇayaḥ, yadubhayathāpi viśeṣapratibhāne sati parameśvaraviṣaya eva viśeṣa āśrayaṇīyo na jāṭharaviṣaya iti / athavā bhūtāgnerantarbahiścāvatiṣṭhamānasyaiṣa nirdeśo bhaviṣyati / tasyāpi hi dyulokādisaṃbandho mantravarṇādavagamyate- 'yo bhānunā pṛthivī dyāmutemāmātatāna rodasī antarikṣam' (ṛ.sa. 10.88.3) ityādau / athavā taccharīrāyā devatāyā aiśvaryayogāddyulokādyavayavatvaṃ bhaviṣyati / tasmānna parameśvaro vaiśvānara iti / atrocyate- na tathādṛṣṭyupadeśāditi / na śabdādibhyaḥ kāraṇebhyaḥ parameśvarasya pratyākhyānaṃ yuktam / kutaḥ, tathā jāṭharāparityāgena dṛṣṭyupadeśāt / parameśvaradṛṣṭirhi jāṭhare vaiśvānara ihopadiśyate, 'mano brahmetyupāsīta' (chā. 3.18.1) ityādivat / athavā jāṭharavaiśvānaropādhibhiḥ parameśvara iha draṣṭavyatvenopadiśyate, 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādivat / yadi ceha parameśvaro na vivakṣyeta kevala eva jāṭharo 'gnirvivakṣyeta tato mūrdhaiva sutejā ityādirviśeṣasyāsaṃbhava eva syāt / yathā tu devatābhūtāgnivyapāśrayeṇāpyayaṃ viśeṣa upapādayituṃ na śakyate tathottarasūtre vakṣyāmaḥ / yadi ca kevala eva jāṭharo vivakṣyeta, puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ tasya syānna tu puruṣatvam / puruṣamapi cainamadhīyate vājasaneyinaḥ- 'sa eṣo 'gnirvaiśvānaro yatpuruṣaḥ sa yo haitamevamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' (śa.brā. 10.6.1.11) iti /

parameśvarasya tu sarvātmatvātpuruṣatvaṃ puruṣe 'ntaḥpratiṣṭhitatvaṃ cobhayamupapadyate /
ye tu 'puruṣavidhamapi cainamadhīyate' iti sūtrāvayavaṃ paṭhanti, teṣāmeṣor'thaḥ- kevalajāṭharaparigrahe puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ syānna puruṣavidhatvam /
puruṣavidhamapi cainamadhīyate vājasaneyinaḥ- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
puruṣavidhatvaṃ ca prakaraṇādyadadhidaivataṃ dyumūrdhatvādi pṛthivīpratiṣṭhitatvāntaṃ, yaccādhyātmaṃ prasiddhaṃ mūrdhatvādi cubukapratiṣṭhitatvāntaṃ tatparigṛhyate // 26 //

FN: bhaktamannaṃ homīyaṃ homasādhanaṃ tena prāṇāgnihotraṃ kāryamityarthaḥ / imāṃ pṛthivīmuta dyāmapi dyāvāpṛthivyāveva rodasī yo bhānurūpeṇātatāna vyāptavān / antarikṣaṃ ca tayormadhyamātatāna sa devo dyulokādyavayavo dhyeya ityarthaḥ / yat yaḥ / puruṣaḥ pūrṇaḥ / yo veda sa sarvatra bhuṅkte /

blockquote

śabdādīnāṃ gatiṃ vaktumuktasidvāntamākṣipya samādhatte-śabdādibhya iti / 'sa eṣo 'gnirvaiśvānaraḥ'ityagnirahasye vaiśvānaravidyāyāṃ śruto 'gniśabda īśvare na saṃbhavatītyanvayaḥ / sūtrasthādiśabdārthamāha-ādiśabdāditi / bhaktamannaṃ, homīyaṃ homasādhanaṃ, tena prāṇāgnihotraṃ kāryamityarthaḥ / vājasaneyināmagnirahasye saprapañcāṃ vaiśvānaravidyāmuktvā 'sa yo haitamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda sa sarvatrānnamatti'ityuktaṃ dehāntaḥsthatvaṃ jāṭhare saṃbhavati, prasiddherityāha-tatheti / atra sūtre ādipadenaivāntaḥpratiṣṭhānasya grahe saṃbhavati pṛthaguktiḥ sādhāraṇaliṅgatvadyotanārthā / śabdādibalādidamapi jāṭharaṃ gamayatītyabhyuccayaḥ / yadyapi dyumūrdhatvādiviśeṣa īśvarapakṣapātī homādhāratvādirjāṭharapakṣapātīti pratibhānaṃ samaṃ tathāpi pārameśvaro viśeṣo jāṭhare na saṃbhavatīti balavānityata āha-athaveti / eṣa dyumūrdhatvādinirdeśa ityarthaḥ / imāṃ pṛthivīṃ dyāmapi te eva dyāvāpṛthivyau rodasī tathormadhyamantarikṣaṃ ca yo bhūtāgnirbhānurūpeṇātatāna vyāptavān sa dhyātavya ityarthaḥ / jaḍamātrasya na dhyeyatvamityata āha-athaveti / siddhāntayati-na tathādṛṣṭyupadeśāditīti / parameśvaradṛṣṭyopāsyajāṭharāgnipratīkavācakābhyāmagnivaiśvānaraśabdābhyāṃ dyumūrdhatvādimānīśvaro lakṣya ityuktvā kalpāntaramāha-athavā jāṭhareti / asminpakṣe prādhānyeneśvaropāsyatā pūrvatra guṇatayeti bhedaḥ / upādhivācibhyāṃ padābhyāmupahito lakṣya ityarthaḥ / lakṣaṇābījamasaṃbhavaṃ vyācaṣṭe-yadi ceti / puruṣamapītyādisūtraśeṣaṃ vyācaṣṭe-yadi ca kevala iti / īśvarapratīkatvopādhitvaśūnyaityartho vivakṣyeta tadeti śeṣaḥ / yat yaḥ, puruṣaḥ, sa eṣo 'gnirvaiśvānaraśabditajāṭharopādhika iti śrutyarthaḥ / yo veda sa sarvatra bhuṅkta ityarthaḥ / puruṣatvaṃ pūrṇatvamacetanasya jāṭharasya netyuktvā pāṭhāntare puruṣavidhatvaṃ dehākāratvaṃ tasya netyāha-ye tviti / nanu jāṭharasyāpi dehavyāpitvāttadvidhatvaṃ syādityata āha-puruṣavidhatvaṃ ca prakaraṇāditi /

na dehavyāpitvaṃ puruṣavidhatvaṃ kintu virāḍdehākāratvaṃ, adhidaivaṃ puruṣavidhatvamadhyātmaṃ copāsakamūrdhādicubukānteṣvaṅgeṣu saṃpannatvamīśvarasya puruṣavidhatvamityarthaḥ //26//

/blockquote

END BsCom_1,2.7.26

START BsCom_1,2.7.27

ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |

yatpunaruktaṃ bhūtāgnerapi mantravarṇe dyulokādisaṃbandhadarśanānmūrdhaiva sutejā ityādyavayavakalpanaṃ tasyaiva bhaviṣyatīti, yaccharīrāyā devatāyā vaiśvaryayogāditi, tatparihartavyam / atrocyate- ata evoktebhyo hetubhyo na devatā vaiśvānaraḥ / tathābhūtāgnirapi na vaiśvānaraḥ /

nahi bhūtāgnerauṣṇyaprakāśamātrātmakasya dyumūrdhatvādikalpanopapadyate, vikārasya vikārāntarātmatvāsaṃbhavāt /
tathā devatāyāḥ satyapyaiśvaryayoge na dyumūrdhatvādikalpanā saṃbhavati /
akāraṇatvātparameśvarādhīnaiśvaryatvācca /
ātmaśabdāsaṃbhavaśca sarveṣveṣu pakṣeṣu sthita eva // 27 //

blockquote

īśvarasyāṅgeṣu saṃpattirvakṣyate / evaṃ jāṭharaṃ nirasya pakṣadvayaṃ nirasyati-ata eveti / sūtraṃ vyācaṣṭe-yatpunarityādinā / dyumūrdhatvādiḥ, sarvalokaphalabhāktvaṃ, sarvapāpmapradāhaḥ, ātmabrahmaśabdopakrama uktahetavaḥ / tāneva smārayati-na hi bhūtāgnerityādinā /

'yo bhānunā'iti mantreṇeśvaradṛṣṭyā mahimokta iti bhāvaḥ //27//

/blockquote

END BsCom_1,2.7.27

START BsCom_1,2.7.28

sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.28 |

pūrve jāṭharāgnipratīko jāṭharāgnyupādhiko vā parameśvara upāsya ityuktamantaḥpratiṣṭhitatvādyanurodhena / idānīṃ tu vinaiva pratīkopādhikalpanābhyāṃ sākṣādapi parameśvaropāsanaparigrahe na kaścidvirodha iti jaiminirācāryo manyante /

nanu jāṭharāgnyaparigrahe 'ntaḥpratiṣṭhitatvavacanaṃ śabdadīni ca kāraṇāni virudhyeranniti /

atrocyate- antaḥpratiṣṭhitatvavacanaṃ tāvanna virudhyate / nahīha 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti jāṭharāgnyabhiprāyeṇedamucyate / tasyāprakṛtatvādasaṃśabditatvācca / kathaṃ tarhi yatprakṛtaṃ mūrdhādicubukānteṣu puruṣāvayaveṣu puruṣavidhitvaṃ kalpitaṃ tadabhiprāyeṇedamucyate- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /

yathā vṛkṣe śākhāṃ pratiṣṭhitāṃ paśyatīti tadvat / athavā yaḥ prakṛtaḥ paramātmādhyātmamadhidaivataṃ ca puruṣavidhitvopādhistasya yatkevalaṃ sākṣirūpaṃ tadabhiprāyeṇedamucyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti / niścite ca pūrvāparālocanavaśena paramātmaparigrahe tadviṣaya eva vaiśvānaraśabdaḥ kenacidyogena vartiṣyate / viśvaścāyaṃ naraśceti, viśveṣāṃ vāyaṃ naraḥ, viśve vā narā asyeti viśvānaraḥ, paramātmā, sarvātmatvāt /

viśvānara eva vaiśvānaraḥ /
taddhito 'nanyārthaḥ, rākṣasavāyasādivat /
agniśabdo 'pyagraṇītvādiyogāśrayaṇena paramātmaviṣaya eva bhaviṣyati /
gārhapatyādikalpanaṃ prāṇāhutyadhikaraṇatvaṃ ca paramātmano 'pi sarvātmatvādupapadyate // 28 //

kathaṃ punaḥ parameśvaraparigrahe prādeśamātraśrutirupapadyata iti tāṃ vyākhyātumārabhate-

FN: antaḥpratiṣṭhitatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ / atra nare 'saṃjñāyā' miti pūrvapadasya dīrghatvam / ananyārthatvaṃ prakṛtyarthātiriktārthaśūnyatvam /

blockquote

pūrvamagnivaiśvānaraśabdāvīśvaralakṣakāvityuktam / adhunā pratīkopādhiparītyāgena virāṭpuruṣākārasya bhagavato vaiśvānarasyādhyātmaṃ mūrdhādicubukānteṣu saṃpādyopāsyatvāṅgīkāre 'pi na śabdādivirodhaḥ śabdayorīśvare yogavṛttyā mukhyatvāt, antaḥsthatvādīnāṃ ca tatra saṃbhavādityāha-sākṣādapīti / sākṣātpadasyārthamāha-vinaiveti / jāṭharāgnisaṃbandhaṃ vineśvarasyopāsyatve 'pi śabdādyavirodhaṃ jaiminirmanyata ityarthaḥ / idamantasthatvamudarasthatvarūpaṃ nocyate kintu nakhādiśikhāntāvayavasamudāyātmakapuruṣaśarīre mūrdhādicibukāntāṅgāni vṛkṣe śākhāvatpratiṣṭhitāni, teṣu saṃpanno vaiśvānaraḥ puruṣe 'ntaḥpratiṣṭhita ityucyate / ato yathā śākhāsthasya pakṣiṇo vṛkṣāntaḥsthatvaṃ tathā vaiśvānarasya puruṣāntaḥsthatvamityāha-na hīha puruṣavidhamityādinā /

agnyādiśabdasyeśvaravācitvājjāṭharāgnerasaṃśabditatvam / atreśvarasya puruṣāvayaveṣu saṃpādanātpuruṣavidhatvamantaḥsthatvaṃ cetyarthaḥ / pakṣāntaramāha-athaveti / puruṣavidhatvaṃ pūrvavat / antaḥ sthatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ / evamantaḥsthatvamīśvare vyākhyāya śabdādīni vyācaṣṭe-niścite ceti /

viśvaścāyaṃ naro jīvaśca sarvātmatvāt / viśveṣāṃ vikārāṇāṃ vā naraḥ kartā / viśve sarve narā jīvā asyātmatvena niyamyatvena vā santīti viśvānaraḥ / rakṣa eva rākṣasa itivatsvārthe taddhitapratyayaḥ / 'nare saṃjñāyāṃ'iti pūrvapadasya dīrghatā / agidhātorgatyarthasya nipratyayāntasya rūpamagniriti / aṅgayati gamayatyagraṃ karmaṇaḥ phalaṃ prāpayatīti agniragraṇīruktaḥ / abhito 'ga iti vā agniḥ / vaiśvānaropāsakasyātithibhojanātpūrvaṃ prāṇāgnihotraṃ vidyāṅgatvena vihitaṃ, tadarthamagnitretādikalpanaṃ pradhānāvirodhena netavyamityāha-gārhapatyeti //28//

/blockquote

END BsCom_1,2.7.28

START BsCom_1,2.7.29

abhivyakter ity āśmarathyaḥ | BBs_1,2.29 |

atimātrasyāpi parameśvarasya prādeśamātratvamabhivyaktinimittaṃ syāt /
abhivyajyate kila prādeśamātraparimāṇaḥ parameśvara upāsakānāṃ kṛte /
pradeśeṣu vā hṛdayādiṣūpalabdhisthāneṣu viśeṣaṇābhivyajyate /
ataḥ parameśvare 'pi prādeśamātraśrutirabhivyakterupapadyata ityāśmarathya ācāryo manyate // 29 //

FN: atikrāntā mātrāḥ parimāṇaṃ yasya tasyeti yāvat / pradeśeṣu vā mīyata iti prādeśamātraḥ /

blockquote
mātrāṃ parimāṇamatikrānto 'timātraḥ tasya vibhorityarthaḥ /
upāsakānāṃ kṛte 'nugrahāya prādeśamātro 'bhivyajyate, pradeśeṣu vā mīyate 'bhivyajyata iti prādeśamātraḥ //29//

/blockquote

END BsCom_1,2.7.29

START BsCom_1,2.7.30

anusmṛter bādariḥ | BBs_1,2.30 |

prādeśamātrahṛdayapratiṣṭhena vāyaṃ manasānusmaryate tena prādeśamātra ityucyate / yathā prasthamitāyavāḥ prasthā ityucyante tadvat / yadyapi ca yaveṣu svagatameva parimāṇaṃ prasthasaṃbandhādvyajyate /

naceha parameśvaragataṃ kiñcitparimāṇamasti yaddhṛdayasaṃbandhādvyajyate /
tathāpi prayuktāyāḥ pradeśamātraśruteḥ saṃbhavati yathākathañcidanusmaraṇamālambanamityucyate /
prādeśamātratvena vāyamaprādeśamātro 'pyanusmaraṇīyaḥ prādeśamātraśrutyarthavattāyai /
evamanusmṛtinimittā parameśvare prādeśamātraśrutiriti bādarirācāryo manyate // 30 //

FN: prādeśena manasā mīyata iti vā / prayuktāyāstadarthe vartamānāyāḥ /

blockquote

matāntaramāha-anusmṛteriti / prādeśena manasā mitaḥ prādeśamātra ityarthaḥ / yathākathañciditi / manaḥsthaṃ prādeśamātratvaṃ smṛtidvārā smaryamāṇe kalpitaṃ śruterālambanamityarthaḥ / sūtrasyārthantaramāha-prādeśeti //30//

/blockquote

END BsCom_1,2.7.30

START BsCom_1,2.7.31

saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.31 |

saṃpattinimittā vā syātprādeśamātraśrutiḥ / kutaḥ / tathāhi- samānaprakaraṇaṃ vājasaneyibrāhmaṇaṃ dyuprabhṛtīnpṛthivīparyantāṃstrailokyātmano vaiśvānarasyāvayavānadhyātmamūrdhaprabhṛtiṣu cubukaparyanteṣu dehāvayaveṣu saṃpādayatprādeśamātrasaṃpattiṃ parameśvarasya darśayati- 'prādeśamātramiva ha vai devāḥ suviditā abhisaṃpannāstathā nu va etānvakṣyāmi yathā prādeśamātramevābhisaṃpādayiṣyāmīti / sa hovāca mūrdhānamupadiśannuvācaiṣa vā atiṣṭhā vaiśvānara iti / cakṣuṣī upadiśannuvācaiṣa vai sutejā vaiśvānara iti / nāsike upadiśannuvācaiṣa vai pṛthagvartmātmā vaiśvānara iti / mukhyamākāśamupadiśannuvācaiṣa vai bahulo vaiśvanara iti / mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānara iti / cubukamupadiśannuvācaiṣa vai pratiṣṭhā' iti / cubukamityadharaṃ mukhaphalakamucyate / yadyapi vājasaneyake dyauratiṣṭhātvaguṇāsamāmnāyata ādityaśca sutejastvaguṇaḥ /

chāndogye punardyaiḥ sutejastvaguṇā samāmnāyata ādityaśca viśvarūpaguṇaḥ /
tathāpi naitāvatā viśeṣeṇa kiñciddhīyate, prādeśamātraśruteraviśeṣāt /
sarvaśākhāpratyayatvācca /
saṃpattinimittāṃ prādeśamātraśrutiṃ yuktatarāṃ jaimnirācāryo manyate // 31 //

blockquote

saṃprati śrutyuktāṃ prādeśamātraśrutergatimāha-saṃpatteriti / brāhmaṇaṃ paṭhati-prādeśamātramiveti / aparicchinnamapīśvaraṃ prādeśamātratvena saṃpattyā kalpitaṃ samyagviditavanto devāstameveśvaramabhi pratyaktvena saṃpannāḥ prāptavantaḥ, ha vai pūrvakāle, tato vo yuṣmabhyaṃ, tathā dyuprabhṛtīnavayavānvakṣyāmi yathā prādeśamātraṃ prādeśaparimāṇamanatikramya mūrdhādyadhyātmāṅgeṣu vaiśvānaraṃ saṃpādayiṣyāmīti prācīnaśāladīnprati rājā pratijñāya svakīyamūrdhānamupadiśan kareṇa darśayannuvāca-eṣa vai me mūrdhā bhūrādīṃllokānatītya upari tiṣṭhatītyatiṣṭāsau dyuloko vaiśvānaraḥ / tasya mūrdheti yāvat / adhyātmamūrdhābhedenādhidaivamūrdhā saṃpādya dhyeya ityarthaḥ / evaṃ cakṣurādiṣūhanīyam / svakīyacakṣuṣī darśayan 'eṣa vai sutejāḥ sūryo vaiśvānarasya cakṣurityuvāca' / nāsikāpadena tanniṣṭhaḥ prāṇe lakṣyate tasminnādhyātmikaprāṇe 'dhidaivaprāṇasya vāyordṛṣṭimāha-nāsika iti / atra sarvatra vaiśvānaraśabdastadaṅgaparaḥ / mukhasthaṃ mukhyaṃ tasminnadhidaivaṃ bahulākaśadṛṣṭiḥ mukhasthalālārūpāsvapsu raiśabditatadīyabastisthodakadṛṣṭiḥ cibuke pratiṣṭhā pādarūpā pṛthivī draṣṭavyā / nanu guṇāvaiṣamyeṇa vidyayorbhedādagnirahasye śrutyanusāreṇa chāndogyasthaprādeśamātrakṣutiḥ kathaṃ vyākhyeyetyāśaṅkyāha-yadyapītyādinā / etāvatālpavaiṣamyeṇa bahutarapratyabhijñāsiddhaṃ vidyaikyaṃ na hīyate / śākhābhede 'pi sarvaśākhāsu pratīyamānaṃ vaiśvānarādyupāsanamekamiti nyāyasya vakṣyamāṇatvācca /

atiṣṭhātvaguṇaśchāndogya upasaṃhartavyaḥ /
viśvarūpatvaguṇaśca vājibhirgrāhyaḥ /
tathāca dyusūryayoḥ sutejastvaṃ samamatiṣṭhātvaviśvarūpatvayorvyavasthā /
yadvā śākhābhedena guṇavyavasthāstu na vidyābheda iti bhāvaḥ //31//

/blockquote

END BsCom_1,2.7.31

START BsCom_1,2.7.32

āmananti cainam asmin | BBs_1,2.32 |

āmananti cainaṃ parameśvaramasminmūrdhacubukāntarāle jābālāḥ- 'ya eṣo 'nto 'vyakta ātmā so 'vimukte pratiṣṭhita iti / so 'vimuktaḥ kasminpratiṣṭhita iti / varaṇāyāṃ nāsyāṃ ca madhye pratiṣṭhita iti / kā vai varaṇā kā ca nāsīti' / tatra cemāmeva nāsikāṃ varaṇā nāsīti nirucya yā sarvāṇīndriyakṛtāni pāpāni vārayatīti sā varaṇā, sarvāṇīndriyakṛtāni pāpāni nāśayatīti sā nāsīti / punarāmananti- 'ka tamaccāsya sthānaṃ bhavatīti / bhruvordhāraṇasya ca yaḥ saṃdhiḥ sa eṣa dyulokasya parasya ca saṃdhirbhavatīti' (jābā. 1) / tasmādupapannā parameśvare prādeśamātraśrutiḥ / abhivimānaśrutiḥ pratyagātmatvābhiprāyā / pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata ityabhimānaḥ /

abhigato vāyaṃ pratyagātmatvādvimānaśca mānaviyogādityabhivimānaḥ / abhivimimīyate vā sarve jagatkāraṇatvādityabhivimānaḥ /

tasmātparameśvaro vaiśvānara iti siddham // 32 //

iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ // 2 //

FN: avimukte avidyopādhikalpitāvacchede jīvātmi bhedakalpanayā pratiṣṭhita upāsyaḥ / varaṇā bhrūḥ / vimīyate jñāyate / abhivimīmīte nirmimīte /

blockquote

prādeśatvasya saṃpattiprayuktatve śrutyantaraṃ saṃvādayati-āmantīti / ya eṣo 'nanto 'paricchinnaḥ ato 'vyakto durvijñeyastaṃ kathaṃ jānīyāmityatreḥ praśne yājñavalkyasyottaraṃ, sa īśvaro 'vimukte kāmādibhirbaddhe jīve bhedakalpanayā pratiṣṭhita upāsyaḥ / punaratripraśnaḥ sa iti, uttaraṃ varaṇāyāmiti / evaṃ praśnottare agre 'pi jñeye / tatra ca śrutau imāmeva bhrūsahitāṃ nāsikāṃ nirucyeti bhāṣyayojanā / sarvānindrayakṛtāndoṣānvārayatīti varaṇā bhrūḥ, sarvāndoṣānnāśayatīti nāsī nāsiketi nirvacanaṃ śrutam / nāsābhruvorjīvadvāreśvarasthānatvadhyānātpāpavārakatvamiti mantavyam / tayormadhye 'pi viśiṣya jīvasya sthānaṃ pṛcchati katamaditi, bhruvorityuttaram / prāṇasyeti pāṭhe 'pi ghrāṇasyetyarthaḥ / sa eṣa saṃdhirdyulokasya svargasya parasya ca brahmalokasya saṃdhitvena dhyeya ityāha-sa eṣa iti / ābhimukhyenāhaṃ brahmeti vimīyate jñāyate ityabhivimānaḥ pratyagātmā /

abhigataścāsau vimānaśca, sarvasvarūpatve satyānantyāt /
mānamatra parimāṇam /
abhivimimīte nirmimīte /
tasmādvaiśvānaravākyamupāsye brahmaṇi samanvitamiti siddham //32//

/blockquote

END BsCom_1,2.7.32

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ //2//

iti prathamādhyāyasya upāsyabrahmavācakāspaṣṭaśrutisamanvayākhyo dvitīyaḥ pādaḥ //

prathamādhyāye tṛtīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgānāṃ prāyo jñeyabrahmaviṣayāṇāṃ vicāraḥ / evaṃ pādatrayeṇāpi vākyavicāraḥ]

1 dyubhvādyadhikaraṇam / sū. 1-7

blockquote

prathamādhyāye tṛtīyaḥ pādaḥ / dyubhvādyāyatanaṃ svaśabdāt //1//

dyubhvotabhūmapadamakṣaramīkṣaṇīyaṃ śrīrāmamalpahradi bhāntamadhīśitāram /

indrādivedyamakhilasya ca śāsitāraṃ jyotirnabhaḥ padamanidramajaṃ bhaje 'ham //1//

/blockquote

START BsCom_1,3.1.1

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |

idaṃ śrūyate- 'yasmindyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ / tamevaikaṃ jānatha ātmānamanyā vāco vimucyathāmṛtasyaiṣa setuḥ' (muṇḍa. 2.2.5) iti / atra yadetaddyuprabhṛtīnāmotatvavacanādāyatanaṃ kiñcidavagamyate, tatkiṃ paraṃ brahma syādāhosvidarthāntaramiti saṃdihyate / tatrārthāntaraṃ kimapyāyatanaṃ syāditi prāptam / kasmāt, 'amṛtasyaiṣa setuḥ' iti śravaṇāt / pāravānhi loke setuḥ prakhyātaḥ / naca parasya brahmaṇaḥ pāravattvaṃ śakyamabhyupagantuṃ, 'anantamapāram' (bṛha. 2.4.12) iti śravaṇāt / arthāntare cāyatane parigṛhyamāṇe smṛtiprasiddhaṃ pradhānaṃ parigrahītavyaṃ, tasya kāraṇatvādāyatanatvopapatteḥ / śrutiprasiddho vā vāyuḥ syāt, 'vāyurvai gautama tatsūtraṃ vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti' (bṛha. 3.7.2) iti vāyorapi vidhāraṇatvaśravaṇāt / śārīro vā syāt / tasyāpi bhoktṛtvādbhogyaṃ prapañcaṃ pratyāyatanatvopapatterityevaṃ prāpta idamāha- dyubhvādyāyatanamiti / dyauśca bhūśca dyubhuvau dyubhuvāvādī yasya tadidaṃ dyubhvādi / yadetadasminvākye dyauḥ pṛthivyantarikṣaṃ manaḥ prāṇā ityevamasmākaṃ jagadotatvena nirdiṣṭaṃ tasyāyatanaṃ paraṃ brahma bhavitumarhati / kutaḥ / svaśabdāt, ātmaśabdādityarthaḥ / ātmaśabdo hīha bhavati- 'tamevaikaṃ jānatha ātmānam' iti / ātmaśabdaśca paramātmaparigrahe samyagavakalpate nārthāntaraparigrahe / kvacicca svaśabdenaiva brahmaṇa āyatanatvaṃ śrūyate-' sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ' (chā. 6.8.4) iti / svaśabdenaiva ceha purastādupariṣṭācca brahma saṃkīrtyate- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' iti / 'brahmaivedamamṛtaṃ purastādbrahma paścādbrahma dakṣiṇaścottareṇa' (muṇḍa. 2.2.11) iti ca / tatra tvāyatanāyatanayadbhāvaśravaṇāt / sarvaṃ brahmeti ca sāmānādhikaraṇyāt / yathānekātmako vṛkṣaḥ śākhā skandho mūlaṃ cetyevaṃ nānāraso vicitra ātmetyāśaṅkā saṃbhavati, tāṃ nivartayituṃ sāvadhāraṇamāha- 'tamevaikaṃ jānatha ātmānam' iti / etaduktaṃ bhavati- na kāryaprapañcaviśiṣṭo vicitra ātmā vijñeyaḥ / kintarhyavidyākṛtaṃ kāryaprapañcaṃ vidyayā pravilāpayantastamevaikamāyatanabhūtamātmānaṃ jānathaikarasamiti / yathā yasmānnāste devadattastadānayetyukta āsanamevānayati na devadattam / tadvadāyatanabhūtasyaivaikarasasyātmano vijñeyatvamupadiśyate / vikārānṛtābhisaṃdhasya cāpavādaḥ śrūyate- 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (kā. 2.4.11) iti / sarvaṃ brahmeti tu sāmānādhikaraṇyaṃ prapañcapravilāpanārthaṃ nānekarasatāpratipādanārtham / 'sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛha. 4.5.13) ityekarasatāśravaṇāt / tasmāddyubhvādyāyatanaṃ paraṃ brahma / yattūktaṃ, setuśruteḥ setośca pāravattvopapatterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhavitavyamiti / atrocyate- vidhāraṇatvamātramatra setuśrutyā vivakṣyate na pāravattvādi /

nahi mṛddārumayo loke seturdṛṣṭa ityatrāpi mṛddārumaya evaseturabhyupagamyate /
setuśabdārtho 'pi vidhāraṇatvamātrameva na pāravattvādi ṣiño bandhanakarmaṇaḥ setuśabdavyutpatteḥ /
apara āha- 'tamevaikaṃ jānatha ātmānam' iti yadetatsaṃkīrtitamātmajñānaṃ, yaccaitat 'anyā vāco vimuñcatha' iti vāgvimocanaṃ, tadatrāmṛtatvasādhanatvāt, 'amṛtasyaiṣa setuḥ' iti setuśrutyā saṃkīrtyate na tu dyubhvādyāyatanam /
tatra yaduktaṃ setuśruterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhāvyamityetadayuktam // 1 //

FN: amṛtasyeti śravaṇāt seturiti śravaṇāditi yojanā / seturiti śravaṇāditi vyācaṣṭhe- pāravānhīti / saṃdṛbdhani saṃgrathitāni / sāmānādhikaraṇyāt vicitra ātmeti saṃbandhaḥ / vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya / sinoti badhnātīti setuḥ / padārthaikadeśo vidhāraṇamityarthaḥ /

blockquote

evaṃ rūḍhipadabahulānāṃ prāyeṇa saviśeṣavākyānāṃ samanvayo dvitīyapāde darśitaḥ / adhunā yaugikapadabahulānāṃ nirviśeṣapradhānānāṃ vākyānāṃ samanvayaṃ vaktuṃ tṛtīyaḥ pāda ārabhyate / ato 'trādhikaraṇānāṃ śrutyadhyāyapādasaṃgatayaḥ / tatra pūrvamupakramasthasādhāraṇaśabdasya vākyaśeṣasthadyumūrdhatvādinā brahmaparatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇāyatanatvasya vākyaśeṣasthasetuśrutyā vastutaḥ paricchinne pradhānādau vyavastheti dṛṣṭāntalakṣaṇādhikaraṇasaṃgatiḥ / pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirviśeṣabrahmadhīriti phalam / muṇḍakavākyamudāharati-idamiti / yasmin lokatrayātmā virāṭ, prāṇaiḥ sarvaiḥ saha manaḥ sūtrātmakaṃ, cakārādavyākṛtaṃ kāraṇamotaṃ kalpitaṃ tadapavādena tamevādhiṣṭhānātmānaṃ pratyagabhinnaṃ jānatha śravaṇādinā / anyā anātmavāco vimuñcatha viśeṣeṇa niḥśeṣaṃ tyajatha / eṣa vāgvimokapūrvakātmasākṣātkāro 'mṛtasya mokṣasyāsārāpāradurvārasaṃsāravāridheḥ parapārasya seturiva setuḥ prāpaka iti mātṛvacchrutirmumukṣūnupadiśati / tatrāyatanatvasya sādhāraṇadharmasya darśanātsaṃśayamāha-tatkimiti /

amṛtasya brahmaṇaḥ seturiti ṣaṣṭhyā brahmaṇo bhinnatvena setoḥ śrutatvādeṣaśabdaparāmṛṣṭaṃ dyubhvādyāyatanamabrahmaiva seturiva seturityāha-amṛtasyeti / bhedaśravaṇāt seturiti śravaṇaccetyarthaḥ / tatra bhedaśravaṇaṃ vyākhyātam / setuśravaṇaṃ svayaṃ vivṛṇoti-pāravāniti / anantaṃ kālataḥ / apāraṃ deśataḥ / jalavidhārakamukhyasetorgrahaṇāsaṃbhavādgauṇasetugrahe kartavye mukhyasetvavinābhūtapāravattvaguṇavāneva kaścidgrāhyaḥ / natu mukhyasyāniyatavidhāraṇaguṇavānīśvara iti bhāvaḥ / yathā loke maṇayaḥ sūtreṇa grathitā evaṃ he gautama, samaṣṭiliṅgātmakavāyunā sthūlāni sarvāṇi saṃdṛbdhāni grathitāni bhavantīti śrutyarthaḥ / ātmaśabdātpakṣadvayamayapyuktamityata āha-śārīro veti / sadvitīyatvena setuśabdopapatteścetyarthaḥ / nanvātmaśabdo jīve saṃbhavatītyata āha-ātmaśabdaśceti / upādhiparicchinnasya jīvasya sarvavastu pratyekaṃ mukhyaṃ nāstītyarthaḥ / upakramasthasādhāraṇāyatanasya gauṇasetutvaliṅgātprathamaśrutātmaśrutyā brahmaniścaya iti bhāvaḥ / svaśabdādityasyārthāntaramāha-kvacicceti / prajānāmūtpattau sadeva mūlaṃ, sthitāvāyatanaṃ, laye pratiṣṭheti brahmavācisatpadena chāndogye brahmaṇa āyatanatvaśruteratrāpi tathetyarthaḥ / arthāntaramāha-svaśabdenaiveti / 'yasmin dyauḥ'iti vākyātpūrvottaravākyayoḥ puruṣabrahmādiśabdena brahmasaṃkīrtanānmadhye 'pi brahma grāhyamityarthaḥ / puruṣa iti pūrvavākyaṃ, brahmaivetyuttaravākyaṃ, sarvāsu dikṣu sthitaṃ sarvaṃ brahmaivetyarthaḥ / uttareṇottarasyāṃ diśi / udāhṛtavākyasya saviśeṣabrahmaparatvamāśaṅkya vākyaṃ vyācaṣṭe-tatretyādinā / sāmānādhikaraṇyādvicitra ātmeti saṃbandhaḥ / yasmin sarvamotaṃ tamevaikamityevakāraikaśabdābhyāṃ nirviśeṣaṃ jñeyamityuktvā hetvantaramāha-vikārānṛteti / vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya tasyānarthabhāktvena nindāśruteśca kūṭasthasatyaṃ jñeyamityarthaḥ / kathaṃ tarhi sāmānādhikaraṇyaṃ, tatrāha-sarvaṃ brahmeti / yaścoraḥ sa sthāṇuritivat yatsarvaṃ tadbrahmeti sarvoddeśena brahmatvavidhānādbādhanārthaṃ, na tu yadbrahma tatsarvamiti nānārasatvārthamityarthaḥ / tatra niyāmakamāha-sa yatheti / lavaṇapiṇḍo 'ntarbahiśca rasāntaraśūnyaḥ sarvo lavaṇaikaraso yathā, evamare maitreyi, cidekarasa ātmetyarthaḥ / yadyapi pāravattvasāvayavatvādikaṃ mukhyasetvavyabhicāri tathāpi setorjalādibandhanarūpaṃ yadvidhāraṇaṃ tadeva vyabhicāritve 'pi setupadārthaikadeśatvāduṇatvena grāhyaṃ natu padārthabahirbhūtaṃ pāravattvādikamityāha-atrocyata iti / dṛṣṭatvāttadgrahe 'tiprasaṅgamāha-nahīti / atra śrutau pareṇeti śeṣaḥ vidhāraṇasya śabdārthatvaṃ sphuṭayati-ṣiñ iti / sinoti badhnātīti setupadārthaikadeśo vidhāraṇamityarthaḥ / tathā cāmṛtapadasya bhāvapradhānatvādamṛtatvasya seturvidhārakaṃ brahma / asyaivāmṛtatvaṃ nānyasyetyarthaḥ / yadvā dyubhvādyādhāro brahma na setuśabdārthaḥ kintvavyavahitaṃ jñānamityāha-apara iti / phalitamāha-tatra yaduktamiti /

jñāne setau gṛhīte satītyarthaḥ //1//

/blockquote

END BsCom_1,3.1.1

START BsCom_1,3.1.2

muktopasṛpyavyapadeśāc ca | BBs_1,3.2 |

itaśca parameva brahma dyubhvādyāyatanam / yasmānmuktopasṛpyatāsya vyapadiśyamānā dṛśyate / muktairupasṛpyam muktopasṛpyam / dehādiṣvanātmasvahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgastatparibhavādau dveṣastaducchedadarśanādbhayaṃ mohaścetyevamayamanantabhedo 'narthavrātaḥ saṃtataḥ sarveṣāṃ naḥ pratyakṣaḥ / tadviparyayeṇāvidyārāgadveṣādidoṣamuktairupasṛpyaṃ gamyametaditi dyubhvādyāyatanaṃ prakṛtya vyapadeśo bhavati / katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) ityuktvā bravīti- 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.7) iti / brahmaṇaśca muktopasṛpyatvaṃ prasiddhaṃ śāstre- 'yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ / atha martyo 'mṛto bhavatyatra brahma samaśnute' (bṛha. 4.4.7) ityevamādau / pradhānādīnāṃ tu na kvacinmuktopasṛpyamasti prasiddham /

apica 'tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiva setuḥ' iti vāgvimokapūrvakaṃ vijñeyatvamiha dyubhvādyāyatanasyocyate /
tacca śrutyantare brahmaṇo dṛṣṭam- 'tameva dhīro vijñāya prajñāṃ kurvati brāhmaṇaḥ /
nānudhyāyādvahūñśabdānvāco viglāpanaṃ hi tat' (bṛha. 4.4.21) iti /
tasmādapi dyubhvādyāyatanaṃ paraṃ brahma // 2 //

FN: prajñā vākyārthadhīḥ / brāhmaṇapadamanuktadvijopalakṣaṇam /

blockquote

muktairūpasṛpyaṃ pratyaktvena prāpyaṃ yadbrahma tasyātrokteriti sūtrārthaḥ / muktipratiyoginaṃ bandhaṃ darśayati-dehādiṣviti / tadviparyayeṇeti / uktapañcakleśātmakabandhanivṛttyātmanā sthitamityarthaḥ / yathā nadyo gaṅgādyā nāmarūpe vihāya samudrātmanā tiṣṭhanti tathā brahmātmavidapi saṃsāraṃ vihāya parātkāraṇādavyaktātparaṃ pūrṇaṃ svayañjyotirānandaṃ pratyaktvena prāpya tiṣṭhatītyāha-tathā vidvāniti / idaṃ pradhānādeḥ kiṃ na syādata āha-brahmaṇaśceti / asya mumukṣoḥ, hṛdīti padenātmadharmatvaṃ kāmānāṃ nirastam / yadā kāmanivṛttiratha tadāmṛto bhavati;maraṇahetvabhāvāt / na kevalamanarthanivṛttiḥ kintvatra dehe tiṣṭhanneva brahmānandamaśnuta ityarthaḥ / liṅgāntaramāha-apiceti / dhīro vivekī tamevātmānaṃ vijñāya viśuddaṃ lakṣyapadārthaṃ jñātvā vākyārthajñānaṃ kuryāt / jñānārthino jñānapratibandhakakarmakāṇḍādervaimukhyamāha-neti /

bahūnityuktyā alpānvedāntaśabdānaṅgīkaroti /
'aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirasthatā /
jihvāmūlaṃ ca dantāśca nāsikoṣṭhau ca tālu ca //

'ityetāni vāgindriyasthānatvādvākśabdenocyante /
teṣāṃ śoṣaṇamātramanātmaśabdoccāraṇaphalaṃ tadvayānānmanaso glānimātramityarthaḥ //2//

/blockquote

END BsCom_1,3.1.2

START BsCom_1,3.1.3

nānumānam atacchabdāt | BBs_1,3.3 |

yathā brahmaṇaḥ pratipādakaḥ vaiśeṣiko heturukto naivamarthāntarasya vaiśeṣiko hetuḥ pratipādako 'stītyāha / nānumānikaṃ sāṃkhyasmṛtiparikalpitaṃ pradhānamiha dyubhvādyāyatanatvena pratipattavyam / kasmāt, atacchabdāt /

tasyācetanasya pradhānasya pratipādakaḥ śabdastacchabdaḥ, na tacchabdo 'tacchabdaḥ /
na hyatrācetanasya pradhānasya pratipādakaḥ kaścicchabdo 'sti, yenācetanaṃ pradhānaṃ kāraṇatvenāyatanatvena vāvagamyeta /
tadviparītasya cetanasya pratipādakaśabdo 'trāsti- 'yaḥ sarvajñaḥ sarvavit' (muṇḍa.1.1.9) ityādiḥ /
ata eva na vāyurapīha dyubhvādyātanatvenāśrīyate // 3 //

blockquote

vaiśeṣika iti / asādhāraṇa ātmaśabdādirityarthaḥ / atacchabdādityasyārthāntaramāha-tadviparītasyeti /

ata evātacchabdādeva //3//

/blockquote

END BsCom_1,3.1.3

START BsCom_1,3.1.4

prāṇabhṛc ca | BBs_1,3.4 |

yadyapi prāṇabhṛto vijñānātmana ātmatvaṃ cetanatvaṃ ca saṃbhavati tathāpyupādhiparicchinnajñānasya sarvajñatvādyasaṃbhave satyasmādevātacchabdātprāṇabhṛdapi na dyubhvādyāyatanāśrayitavyaḥ /
nacopādhiparicchinnasyāvibhoḥ prāṇabhṛto dyubhvādyāyatanatvamapi samyaksaṃbhavati /
pṛthagyogakaraṇamuttarārtham // 4 //

blockquote

prāṇābhṛcceti / sūtre cakāraḥ pūrvasūtrasthanaño 'nuṣaṅgārthaḥ / sarvajñapadasamānādhikaraṇaṃ ātmaśabdo na jīvavācītyatacchabdastasmādityarthaḥ / nanu 'nānumānaprāṇabhṛtāvatacchabdāt'ityekameva sūtraṃ kimarthaṃ na kṛtaṃ ubhayanirāsahetorekatvādityata āha-pṛthagiti /

yogaḥ sūtram /
uttarasūtrasthahetūnāṃ jīvamātranirāsenānvaye 'pi subodhārthaṃ prāṇabhṛcceti pṛthaksūtrakaraṇamityarthaḥ //4//

/blockquote

END BsCom_1,3.1.4

START BsCom_1,3.1.5-6

kutaśca na prāṇabhṛddyabhvādyāyatanatvenāśritavyaḥ-

bhedavyapadeśāt | BBs_1,3.5 |

bhedavyapadeśaśceha bhavati- 'tamevaikaṃ jānatha ātmānam' iti jñeyajñātṛbhāvena /
tatra prāṇabhṛttāvanmumukṣutvāj jñātā, pariśeṣādātmaśabdavācyaṃ brahma dyubhvādyāyatanamiti gamyate, na prāṇabhṛt // 5 //

kutaśca na prāṇabhṛddyubhvādyāyatanatvenāśrayitavyaḥ-

prakaraṇāt | BBs_1,3.6 |

prakaraṇaṃ cedaṃ paramātmanaḥ /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (mu. 1.1.3) ityekavijñānena sarvavijñānāpekṣaṇāt /
paramātmani hi sarvātmake vijñāte sarvamidaṃ vijñātaṃ syānna kevale prāṇabhṛti // 6 //

blockquote

tāneva hetūnākāṅkṣādvārā vyācaṣṭe--kutaścetyādinā / yadyapi viśuddhaḥ pratyagātmaivātra jñeyaḥ tathāpi jīvatvākāreṇa jñāturjñeyādbhedānna jñeyarūpatvamityarthaḥ / evaṃ ca jīvatvaliṅgaviśiṣṭatvena jīvasya dyubhvādivākyarthatvaṃ nirasyate na śuddharūpeṇeti mantavyam //5 // //6//

/blockquote

END BsCom_1,3.1.5-6

START BsCom_1,3.1.7

kutaśca na prāṇabhṛḍyubhvādyāyatanatvenāśrayitavyaḥ-

sthityadanābhyāṃ ca | BBs_1,3.7 |

dyubhvādyāyatanaṃ ca prakṛtya 'dvā supraṇā sayujā sakhāyā' (mu. 3.1.1) ityatra sthityadane nirdiśyete / 'tayoranyaḥ pippalaṃ svādvatti' itikarmaphalāśanaṃ, 'anaśnannanyo 'bhicākaśīti' ityaudāsīnyenāvasthānaṃ ca / tābhyāṃ ca sthityadanābhyāmīśvarakṣetrajñau tatra gṛhyete / yadi ceśvaro dyubhvādyāyatanatvena vivakṣitastatastasya prakṛtasyeśvarasya kṣetrajñātpṛthagvacanamavakalpate / anyathā hyaprakṛtavacanamākasmikamasaṃbaddhaṃ syāt /

nanu tavāpi kṣetrajñasyeśvarātpṛthagvacanamākasmikameva prasajyeta /

na / tasyāvivakṣitatvāt / kṣetrajñau hi kartṛtvena bhoktṛtvena ca pratiśarīraṃ buddhyādyupādhisaṃbaddho lokata eva prasijaddho nāsau śrutyā tātparyeṇa vivakṣyate / īśvarastu lokato 'prasiddhatvācchrutyā tātparyeṇa vivakṣyata iti na tasyākasmikaṃ vacanaṃ yuktam / 'guhāṃ praviṣṭāvātmānau hi' ityatrāpyetaddarśitaṃ 'dvā suparṇā' ityasyāmṛcīśvarakṣetrajñāvucyete iti / yadāpi paiṅgyupaniṣatkṛtena vyākhyānenāsyāmṛci sattvakṣetrajñāvucyete tadāpi na virodhaḥ kaścit / katham / prāṇabhṛddhīha ghaṭādicchidravatsattvādyupādhyabhimānitvena pratiśarīraṃ gṛhyamāṇo dyubhvādyāyatanaṃ na bhavatīti niṣidhyate / yastu sarvaśarīreṣūpādhibhirvinopalakṣyate na bhavatīti niṣidhyate / yastu sarvaśarīreṣūpādhibhirvinopalakṣyate paramātmaiva sa bhavati / yathā ghaṭādicchidrāṇi ghaṭādibhirupādhibhirvinopalakṣyamāṇāni mahākāśa eva bhavanti, tadvatprāṇabhṛtaḥ parasmādanyatvānupapatteḥ pratiṣedho nopapadyate / tasmātsattvādyupādhyabhimānina eva dyubhvādyāyatanatvapratiṣedhaḥ /

tasmātparameva brahma dyubhvādyāyatanam /
tadetat 'adṛśyatvādiguṇako dharmokteḥ' ityanenaiva siddham /
tasyaiva hi bhūtayonivākyasya madhya idaṃ paṭhitam 'yasmindyauḥ pṛthivī cāntarikṣam' iti /
prapañcārthaṃ tu punarupanyastam // 7 //

blockquote

nanu sthityeśvarasyādanājīvasya 'dvā suparṇā'ityatroktāvapi īśvara āyatanavākyena kimarthaṃ grāhya ityata āha-yadi ceśvara iti / atra ceśvaraḥ śuddhacinmātro grāhyaḥ, na sarvajñatvādiviśiṣṭaḥ, tasyātrāpratipādyatvāt / tathā cāpratipādyārthasyākasmānmadhye vacanāsaṃbhavādādyavākyena grahaṇaṃ kāryamityabhisaṃdhiḥ / tamajñātvā śaṅkate-nanu tavāpīti / brahmasvarūpapratipādanārthamakasmādaprakṛtasyāpi lokaprasiddhasya jīvasyānuvādasaṃbhava iti pariharati-neti / nanu 'dvā suparṇā'ityatra buddhijīvayorukteḥ kathamidaṃ sūtramityata iti-guhāmiti / sthityadanābhyāmīśvarakṣetrajñayoranuvādenaikyaṃ darśitamityarthaḥ / nanvatra jīveśau nānuvādyau, paiṅgivyākhyāvirodhādataḥ sūtrāsaṃgatirityata āha-yadāpīti / tadāpi sūtrasyāsaṃgatirnāstītyarthaḥ / adanavākyena buddhimanūdya sthitivākyena buddhyādivilakṣaṇaśuddhapratyagbrahmaṇo jñeyasyokterdyubhvādivākye tadeva grāhyaṃ, na buddhyupahito jīva iti sūtrasaṃgatimāha-kathamityādinā / nanvatrānupahito jīva ukto na paraṃ brahmetyata āha-yastviti /

paunaruktyaṃ śaṅkate-tadetaditi / dyubhvādivākyasya brahmaparatvamityarthaḥ / samādhatte-prapañcārthamiti /

setuśabdavyākhyānena bhūtayoneḥ pratyagātmatvasphuṭīkaraṇārthamityarthaḥ /
tasmānmuṇḍakopaniṣad brahmaṇi samanviteti siddham //7//

/blockquote

END BsCom_1,3.1.7

START BsCom_1,3.2.8

2 bhūmādhikaraṇam / sū. 8-9

bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |

idaṃ samāmananti- 'bhūmā tveva vidijñāsitavya iti bhūmānaṃ bhagavo vijijñāsa iti / yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam' (chā. 7.23,24) ityādi / tatra saṃśayaḥ / bhūmeti tāvadbahutvamabhidhīyate, 'bahorlopo bhū ca bahoḥ' (pā. 6.4.158) iti bhūmaśabdasya bhāvapratyayāntatāsmāraṇāt / kimātmakaṃ punastadbahutvamiti viśeṣākāṅkṣāyāṃ 'prāṇo vā āśābhūyān' (chā. 7.15.1) iti saṃnidhānātprāṇo bhūmeti pratibhāti / tathā 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chāṃ. 7.1.3) iti prakaraṇotthānātparamātmā bhūmetyapi pratibhāti / tatra kasyopādanaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ / kiṃ tāvatprāptam / prāṇo bhūmeti / kasmāt /

bhūyaḥ praśnaprativacanaparaṃparādarśanāt / yathā hi 'asti bhagavo nāmno bhūyaḥ' iti, 'vāgvāva nāmno bhūyasī' iti / tathā 'asti bhagavo nāmno bhūyaḥ' iti, mano vāva vāco bhūyaḥ' iti ca nāmādibhyo hyā prāṇādbhūyaḥpraśnaprativacanapravāhaḥ pravṛttaḥ / naivaṃ prāṇātparaṃ bhūyaḥpraśnaprativacanaṃ dṛśyate 'sti bhagavaḥ prāṇādbhūya ityādo vāva prāṇādbhūya iti / prāṇameva tu nāmādibhya āśāntebhyo bhūyāsaṃ 'prāṇo vā āśāyā bhūyān' ityādinā saprapañcamuktvā prāṇadarśinaścātivāditvam- 'ativādyasītyativādyasmīti brūyānnāpahnuvīta' ityabhyanujñāya 'eṣa tu vā ativadati yaḥ satyenātivadati' iti prāṇavratamativāditvamanukṛṣyāparityajyaiva prāṇaṃ satyādiparamparayā bhūmānamavatārayanprāṇameva bhūmānaṃ manyanta iti gamyate / kathaṃ punaḥ prāṇe bhūmani vyākhyāyamāne 'yatra nānyatpaśyati' ityetadbhūmno lakṣaṇaparaṃ vacanaṃ vyākhyāyeteti / ucyate- suṣuptyavasthāyāṃ prāṇagrasteṣu karaṇeṣu darśanādivyavahāranivṛttidarśanātsaṃbhavati prāṇasyāpi 'yatra nānyatpaśyati' ityetallakṣaṇam / tathāca śrutiḥ 'na śṛṇoti na paśyati' ityādinā sarvakaraṇavyāpārapratyastamayarūpāṃ suṣuptyavasthāmuktvā 'prāṇāgnaya evaitasminpure jāgrati' (pra. 4.2.3) iti tasyāmevāvasthāyāṃ pañcavṛtteḥ prāṇasya jāgaraṇaṃ bruvatī prāṇapradhānāṃ suṣuptyavasthāṃ darśayati / yaccaitadbhūmnaḥ sukhatvaṃ śrutam- 'yo vai bhūmā tatsukham' (chā. 7.23) iti, tadapyaviruddham / 'atraiṣa devaḥ svapnānna paśyatyatha yadetasmiñśarīre sukhaṃ bhavati' (pra. 4.6) iti suṣuptyavasthāyāmeva sukhaśravaṇāt / yacca 'yo vai bhūmā tadamṛtam' (chā. 7.24.1) iti tadapi prāṇasyāviruddhaṃ, 'prāṇo vā amṛtam' (kau. 3.2) iti śruteḥ / kathaṃ punaḥ prāṇaṃ bhūmānaṃ manyamānasya tarati śokamātmavit ityātmavividiṣayā prakaraṇasyotthānamupapadyate / prāṇa evehātmā vivakṣita iti brūmaḥ / tathāhi-' prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ' (chā. 7.15.1) iti prāṇameva sarvātmānaṃ karoti / 'yathā vā arā nābhau samarpitā evamasminprāṇe sarvaṃ samarpitam' iti ca sarvātmatvāranābhinidarśanābhyāṃ ca saṃbhavati vaipulyātmikā bhūmarūpatā prāṇasya / tasmātprāṇo bhūmetyevaṃ prāptam / tata idamucyate- paramātmaiveha bhūmā bhavitumarhati na prāṇaḥ / kasmāt / saṃprasādādadhyupadeśāt / saṃprasāda iti suṣuptaṃ sthānamucyate, samyakprasīdatyasminniti nirvacanāt / bṛhadāraṇyake ca svapnajāgaritasthānābhyāṃ saha pāṭhāt tasyāṃ ca saṃprasādāvasthāyāṃ prāṇo jāgartīti prāṇo 'tra saṃprasādo 'bhipreyate / prāṇādūrdhvaṃ bhūmna upadiśyamānatvādityarthaḥ / prāṇa eva cedbhūmāsyātsa eva tasmādūrdhvamupadiśyetetyaśliṣṭamevaitatsyāt / nahi nāmaiva nāmno bhūya iti nāmna ūrdhvamupadiṣṭam / kiṃ tarhi nāmno 'nyadarthāntaramupadiṣṭaṃ vāgākhyam- 'vāgvāva nāmno bhūyasī' iti / tathā vāgādibhyo 'pyā prāṇādarthāntarameva tatra tatrordhvamupadiṣṭam / tadvatprāṇādūrdhvamupadiśyamāno bhūmā prāṇādarthāntarabhūto bhavitumarhati /

nanviha nāsti praśno 'sti bhagavaḥ prāṇādbhūya iti, nāpi prativacanamasti prāṇādvāva bhūyo 'stīti, kathaṃ prāṇādadhi bhūmopadiśyate / prāṇaviṣayameva cātivāditvāmuttaratrānukṛṣyamāṇaṃ paśyāmaḥ- 'eṣa tu vā ativadati yaḥ satyenātivadati' iti / tasmānnāsti prādadhyupadeśa iti /

atrocyate- na tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṃ vaktuṃ, viśeṣavādāt 'yaḥ satyenātivadati' iti /

nanu viśeṣavādo 'pyayaṃ prāṇaviṣaya eva bhaviṣyati / katham / yathaiṣo 'gnihotrī yaḥ satyaṃ vadatītyukte na satyavadanenāgnihotritvaṃ, kena tarhi, agnihotreṇaiva / satyavadanaṃ tvagnihotriṇo viśeṣa ucyate / tathā 'eṣa tu vā ativadati yaḥ satyenātivadati' ityukte na satyavadanenātivāditvam, kena tarhi, prakṛtena prāṇavijñānenaiva / satyavadanaṃ tu prāṇavido viśeṣo vivakṣyata iti /

neti brūmaḥ / śrutyarthaparityāgaprasaṅgāt / śrutyā hyatra satyavadanenātivāditvaṃ pratīyate- 'yaḥsatyenātivadati so 'tivadati' iti / nātra prāṇavijñānasya saṃkīrtanamasti / prakaraṇāttu prāṇavijñānaṃ saṃbadhyeta / tatra prakaraṇānurodhena śrutiḥ parityaktā syāt / prakṛtavyāvṛttyarthaśca tuśabdo na saṃgacchate 'eṣa tu vā ativadati' iti / 'satyaṃ tveva vijijñāsitavyam' (chā. 7.16) iti ca prayatnāntarakaraṇamarthāntaravivakṣāṃ sūcayati / tasmādyathaikavedapraśaṃsāyāṃ prakṛtāyāmeṣa tu mahābrāhmaṇo yaścaturo vedānadhīta ityekavedebhyor'thāntarabhūtaścaturvedaḥ praśasyate tādṛgetaddraṣṭavyam / naca praśnaprativacanarūpayaivārthāntaravivakṣayā bhavitavyamiti niyamo 'sti / prakṛtasaṃbandhāsaṃbhavakāritatvādarthāntaravivakṣāyāḥ / tatra prāṇāntamanuśāsanaṃ śrutvā tūṣṇībhūtaṃ nāradaṃ svayameva sanatkumāro vyutpādayati / yatprāṇavijñānena vikārānṛtaviṣayeṇātivāditvamanativāditvameva tat 'eṣa tu vā ativadati yaḥ satyenātivadati' iti / tatra satyamiti paraṃ brahmocyate, paramārtharūpatvāt / 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti ca śrutyantarāt / tathā vyutpāditāya nāradāya 'so 'haṃ bhagavaḥ satyenātivadāni' ityevaṃ pravṛttāya vijñānādisādhanaparamparayā bhūmānamupadiśati / tatra yatprāṇādadhi satyaṃ vaktavyaṃ pratijñātaṃ tadeveha bhūmetyucyata iti gamyate / tasmādasti prāṇādadhi bhūmna upadeśa ityataḥ prāṇādanyaḥ paramātmā bhūmā bhavitumarhati / evañcehātmavividiṣayā prakaraṇasyotthānamupapannaṃ bhaviṣyati / prāṇa evehātmā vivakṣita ityetadapi nopapadyate / nahi prāṇasya mukhyayā vṛttyātmatvamasti / nacānyatra paramātmajñānācchokavinivṛttirasti, 'nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti śrutyantarāt / 'taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chā. 7.1.3) iti copakramyopasaṃharati- 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chā. 7.26.2) iti / tama iti śokādikāraṇamavidyocyate / prāṇānte cānuśāsane na prāṇasyānyāyattatocyeta /

'ātmataḥ prāṇaḥ' (chā. 7.26.2) iti ca brāhmaṇam /
prakaraṇānte paramātmavivakṣā bhaviṣyati, 'bhūmā tu prāṇa eveti cet' na /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) ityādinā bhūmna evā prakaraṇasamāpteranukarṣaṇāt /
vaipulyātmikā ca bhūmarūpatā sarvakāraṇatvātparamātmanaḥ sutarāmupapadyate // 8//

FN: vyavahārātitaṃ pūrṇaṃ vastu bhūmā / bhagavaddṛśebhyo yuṣmatsadṛśebhyaḥ / devaḥ buddhyādyupādhiko jīvaḥ / prakaraṇāttu saṃbadhyeta ativāditve hetutveneti śeṣaḥ / prayatnāntaraṃ vicāraḥ / vijñānamatra nididhyāsanādi /

blockquote

bhūmā / chāndogyamudāharati-idamiti / nālpe sukhamasti bhūmaiva sukham, tasmānniratiśayasukhārthinā bhūmaiva vicārya iti nāradaṃ prati sanatkumāreṇokte sati nārado brūte-bhūmānamiti / bhūmno lakṣaṇamadvitīyatvamāha-yatreti / bhūmalakṣaṇaṃ paricchinnalakṣaṇoktyā sphuṭayati-atheti / atra saṃśayabījaṃ praśnapūrvakamāha-kuta ityādinā / bahorbhāva iti vigrahe 'pṛthvādibhyā imanic'itīmanpratyaye kṛte 'bahorlopo bhū ca bahoḥ'iti sūtreṇa bahoḥ parasyemanicpratyayasyāderikārasya lepaḥ syāt, bahoḥ sthāne bhūrityādeśaśca syādityukterbhūmanniti śabdo niṣpannaḥ / tasya bhāvārthakemanpratyayāntatvādbahutvaṃ vācyam / tatkindharmikamityākāṅkṣāyāṃ saṃnihitaprakaraṇasthaḥ prāṇo dharmo bhāti / vākyopakramastha ātmāpi svapratipādanāpekṣo dharmitvena bhātīti saṃnihitavyavahitaprakaraṇābhyāṃ saṃśaya ityarthaḥ / pūrvamātmaśabdāt dyubhvādyāyatanaṃ brahmetyuktaṃ, tadayuktaṃ, 'tarati śokamātmavit'ityabrahmaṇyapyātmaśabdaprayogādityākṣepasaṃgatyā pūrvapakṣyati-prāṇo bhūmeti / dharmadharmiṇorabhedātsāmānādhikaraṇyaṃ dṛṣṭavyam / pūrvottarapakṣayoḥ prāṇopāstiḥ brahmajñānaṃ ca phalaṃ krameṇa mantavyam / atrādhyāye bhūyaḥ praśnottarabhedādarthabhedo dṛśyate / bhūmā tu prāṇātparaṃ bhūyaḥprakṣaṃ vinaivoktaliṅgena prāṇādabhinna ityāha-kasmādityādinā / prāṇādbhūya iti na dṛśyata iti pūrveṇa saṃbandhaḥ / nanu 'eṣa tu vā ativadati'iti tuśabdena prāṇaprakaraṇavicchedānna prāṇo bhūmetyata āha-prāṇameveti / nāmādyaśāntānupāsyānatītya prāṇaṃ śreṣṭhaṃ vadatītyativādi prāṇavid taṃ prati ativādyasīti kenacitpraśne kṛte asmīti brūyāt, nāhamativādītyapahnavaṃ na kuryādityuktam / prāṇavidameṣa iti parāmṛśya satyavacanadhyānamananaśraddhādidharmaparamparāṃ vidhāya bhūmopadeśānna prakaraṇavicchedaḥ / tuśabdo nāmādyupāsakasyātivāditvanirāsārtha ityarthaḥ / bhūmno lakṣaṇavacanaṃ sukhatvamamṛtatvaṃ ca prāṇe praśnapūrvakaṃ yojayatikathaṃ punarityādinā / prāṇagrasteṣu prāṇe līneṣu na śṛṇoti suṣuptapuruṣa iti śeṣaḥ / 'gārhapatyo ha vā eṣo 'pāno vyāno 'nvāhāryapacana āhavanīyaḥ prāṇaḥ'iti śruteḥ prāṇā agnaya iha pure śarīre jāgrati savyāpārā eva tiṣṭhantītyarthaḥ / devo jīvaḥ / atha tadā svapnādarśanakāle sukhaśravaṇātprāṇasya sukhatvamaviruddhamityanvayaḥ / ātmapadenopakramavirodhaṃ pariharati-prāṇa eveti / prāṇasyātmatvaṃ kathamityāśaṅkya śrutatvādityāha-tathā hīti / sarvaṃ samarpitamiti ca sarvādhiṣṭhānaṃ prāṇaṃ svīkaroti śrutirityanvayaḥ ata ātmatvaṃ mukhyārthaṃ darśayati-saṃprasāda iti / sa vā eṣa etasminsaṃprasāde sthitvā punarādravatīti prayogācca / tatpadaṃ suṣuptivācakamityāha-bṛhaditi / vācyārthasaṃbandhātprāṇo lakṣya ityāha-tasyāṃ ceti / atra sūtra ityarthaḥ / bhūmā prāṇādbhinno 'trādhyāye, tasmādūrdhvamupadiṣṭatvāt, nāmāderūrdhvamupadiṣṭavāgādivadityarthaḥ / vipakṣahetūcchedaṃ bādhakamāha-prāṇa eva cediti / svasyaiva svasmādūrdhvamupadiṣṭatvamayuktaṃ, nāmādiṣvadṛṣṭaṃ cetyarthaḥ / hetvasiddhiṃ śaṅkate-nanviheti / prakṛtaprāṇavitparāmarśaka eṣaśabdo na bhavati, tasya yacchabdaparatantratvena satyavādajivācitvāt / ataḥ prāṇaprakaraṇaṃ vicchinnamiti hetusidvirityāha-atrocyata iti / satyenātivāditvaṃ viśeṣaḥ, tadvato ya eṣa ityukterna pūrvānukarṣa ityarthaḥ / ya eṣa prāṇavidativadatītyanūdya sa satyaṃ vadediti vidhānānna prāṇaprakaraṇaviccheda iti dṛṣṭāntena śaṅkate-nanviti / satyaśabdo hyabādhite rūḍho brahmavācakaḥ, tadanyasya mithyātvāt / satyavacane tvabādhitārthasaṃbandhāllākṣaṇika iti nātra lakṣyavacanavidhirityāha-neti brūma iti / kiñca satyena brahmaṇātivadatīti tṛtīyāśrutyā brahmakaraṇakamativāditvaṃ śrutaṃ, tasya prakaraṇādbādho na yukta ityāha-śrutyā hītyādinā / atreti / satyavākya ityarthaḥ / evaṃ satyeneti śrutyā prakaraṇaṃ bādhyamityuktvā tuśabdenāpi bādhyamāha-prakṛteti / vijijñāsyatvaliṅgācca pūrvoktādbhinnamityāha-satyaṃ tveveti / prakaraṇavicchede dṛṣṭāntamāha-tasmāditi / śrutiliṅgabalādetatsatyaṃ prakṛtātprāṇātprādhānyena bhinnaṃ dṛṣṭavyamityarthaḥ / evamativāditvasya brahmasaṃbandhoktyā prāṇaliṅgatvaṃ nirastam / yattu praśnaṃ vinoktatvaliṅgādbhūmā prāṇa iti, tanna, tasyāprayojakatvādityāha-na ceti / praśnabhedādarthabheda iti na niyamaḥ, ekasyātmano maitreyyā bahuśaḥ pṛṣṭatvāt / praśnaṃ vinoktacāturvedasya prakṛtaikavedādbhinnatvadarśanāccetyarthaḥ / tatra yathā caturvedatvasya prakṛtāsaṃbandhādarthabhedaḥ, evamihāpīti sphuṭayati-tatretyadinā / satyapadena prāṇoktirityata āha-tatra satyamiti / vijñānaṃ nididhyāsanam / ādipadānmananaśraddhāśravaṇamanaḥśuddhiniṣṭātaddhetukarmāṇi gṛhyante / imānyati śravaṇādīni jñeyasya satyasya brahmatve liṅgāni / evaṃ śrutiliṅgaiḥ prāṇasyāvāntaraprakaraṇaṃ bādhitvā prastutaṃ satyaṃ brahma bhūmapadoktabahutvadharmītyāha-tatra yaditi / kiñca 'saṃnihitādapi vyavahitaṃ sākāṅkṣaṃ balīyaḥ'iti nyāyena saṃnihitaṃ nirākāṅkṣaṃ prāṇaṃ dṛṣṭvā vākyopakramastha ātmā svapratipādanāya bhūmavākyāpekṣa iha bhūmā grāhya ityāha-evaṃ ceti / kiñca śokasya pāramityupakramya tamasaḥ pāramityupasaṃhārāt, śokasya mūlocchedaṃ vinā taraṇāyogācca, śokapadena mūlatamo gṛhyate / tannivartakajñānagamyatvaliṅgādātmā brahmetyāha-na cānyatreti / brāhmaṇamātmāyattatvaṃ prāṇasya vadatīti saṃbandhaḥ / nanvidaṃ caramaṃ brāhmaṇaṃ brahmaparamastu, tataḥ prāgukto bhūmā prāṇa iti śaṅkate-prakaraṇānta iti / tacchabdena bhūmānukarṣānmaivamityāha-neti //8//

/blockquote

END BsCom_1,3.2.8

START BsCom_1,3.2.9

dharmopapatteś ca | BBs_1,3.9 |

apica ye bhūmni śrūyante dharmāste paramātmanyupapadyante / 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvajānāti sa bhūmā' iti darśanādivyavahārābhāvaṃ bhūmānyavagamayati / paramātmani cāyaṃ darśanādivyavahārābhāvo 'vagataḥ / 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutyantarāt / yo 'pyasau suṣuptāvasthāyāṃ darśanādivyavahārābhāva uktaḥ so 'pyātmana evāsaṅgatvavivakṣayokto na prāṇasvabhāvavivakṣayā, paramātmaprakaraṇāt / yadapi tasyāmavasthāyāṃ sukhamuktaṃ, tadapyātmana eva sukharūpatvavivakṣayoktam / yata āha- 'eṣo 'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛ. 4.3.32) iti / ihāpi 'yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukham' iti sāmayasukhanirākaraṇena brahmaiva sukhaṃ bhūmānaṃ darśayati /

'yo vai bhūmā tadamṛtam' ityamṛtatvamapīha śrūyamāṇaṃ paramakāraṇaṃ gamayati /
vikārāṇāmṛtatvasyāpekṣikatvāt, 'ato 'nyadārtam' (bṛ. 3.4.2) iti ca śrutyantarāt /
tathāca satyatvaṃ svamahimapratiṣṭhitatvaṃ sarvagatatvaṃ sarvāttmatvamiti caite dharmāḥ śrūyamāṇāḥ paramātmanyevopapadyante nānyatra /
tasmādbhūmeti siddham // 9 //

FN: ukto na śṛṇotītyādinā / āmayena duḥkhena sahitaṃ sāmayam / ārte naśvaram /

blockquote

bhūmno brahmatve liṅgāntaramāha-dharmeti / sūtram / yaduktaṃ bhūmno lakṣaṇaṃ sukhatvamamṛtatvaṃ ca prāṇeṣu yojyamiti tadanūdya vighaṭayati-yo 'pyasāvityādinā / sati buddhyādyupādhāvātmano draṣṭṛtvādiḥ, tadabhāve suṣuptau tadabhāva ityasaṅgatvajñānārthaṃ praśnopaniṣadi 'na śṛṇoti na paśyati'iti paramātmānaṃ prakṛtyoktam / tathā tatraivātmanaḥ sukhatvamuktaṃ na prāṇasya /

yataḥ śrutyantaramātmana eva sukhatvamāha tasmādityarthaḥ /
āmayo nāśādidoṣaḥ tatsahitaṃ sāmayam /
ārtaṃ naśvaram /
'sa evādhastāt sa upariṣṭāt'iti sarvagatatvaṃ, 'sa evedaṃ sarvam'iti sarvātmatvaṃ ca śrutaṃ, tasmādbhūmādhyāyo nirguṇe samanvita iti siddham //9//

/blockquote

END BsCom_1,3.2.9

START BsCom_1,3.3.10

3 akṣarādhikaraṇam / sū. 10-12

akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |

'kasminnu khalvākāśa otaśca protaśceti / sa hovācaitadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇu' (bṛ. 3.8.7,8)ityādi śrūyate / tatra saṃśayaḥ- kimakṣaraśabdena varṇa ucyate kiṃvā parameśvara iti / tatrākṣarasamāmnāya ityādāvakṣaraśabdasya varṇe prasiddhatvāt prasiddhyatikramasya cāyuktatvāt 'oṅkāra evedaṃ sarvam' (chā. 2.23.3) ityādau ca śrutyantare varṇasyāpyupāsyatvena sarvātmakatvāvadhāraṇāt, varṇa evākṣaraśabda iti, evaṃ prāpta ucyate- para evātmākṣaraśabdavācyaḥ /

kasmāt / ambarāntadhṛteḥ- pṛthivyāderākāśāntasya vikārajātasya dhāraṇāt / tatra hi pṛthivyādeḥ samastavikārajātasya kālatrayavibhaktasya 'ākāśa eva tadotaṃ ca protaṃ ca' ityākāśe pratiṣṭhitatvamuktvā 'kasminnu khalvākāśa otaśca protaśca' ityanena praśnenedamakṣaramavatāritam /

tathācopasaṃhṛtam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' iti /
naceyamambarāntadhṛtirbrahmaṇo 'nyatra saṃbhavati /
yadapi 'oṅkāra evedaṃ sarvam' iti tadapi brahmapratipattisādhanatvātstutyarthaṃ draṣṭavyam /
tasmānna kṣaratyaśnute ceti nityatvāvyāpitatvābhyāmakṣaraṃ parameva brahma // 10 //

FN: 'rūḍhiryogamapaharati' iti nyāyenāha- prasiddhīti /

blockquote

akṣaramambarāntadhṛteḥ / bṛhadāraṇyakaṃ paṭhati-kasminnviti / yadbhūtaṃ bhavacca bhaviṣyacca tatsarvaṃ kasminnotamiti gārgyā pṛṣṭhena muninā yājñavalkyenāvyākṛtākāśaḥ kāryamātrāśraya uktaḥ / ākāśaḥ kasminnota iti dvitīyapraśne sa muniruvāca, tadavyākṛtasyādhikaraṇametadakṣaramasthūlādirūpamityarthaḥ / ubhayatrākṣaraśabdaprayogātsaṃśayaḥ / yathā satyaśabdo brahmaṇi rūḍha iti brahma bhūmetyuktaṃ tathākṣaraśabdo varṇe rūḍha iti dṛṣṭāntena pūrvapakṣaḥ / tatra oṅkāropāstiḥ phalaṃ, siddhānte nirguṇabrahmadhīriti vivekaḥ / nanu na kṣaratītyacalatvānāśitvayogādbrahmaṇyapyakṣaraśabdo mukhya ityata āha-prasiddhyatikramasyeti / 'rūḍharyogamapaharati'iti nyāyādityarthaḥ / varṇasya oṅkārasya sarvāśrayatvaṃ kathamityāśaṅkya dhyānārthamidaṃ yathā śrutyantare sarvātmatvamityāha-oṅkāra iti / praśnaprativacanābhyāmākāśāntajagadādhāratve tātparyaniścayānna dhyānārthatā, atastalliṅgabalādrūḍhiṃ bādhitvā yogavṛttirgrāhyeti sidvāntayati-evamityādinā //10//

/blockquote

END BsCom_1,3.3.10

START BsCom_1,3.3.11

'syādetat kāryasya cetkāraṇādhīnatvamambarāntadhṛtirabhyupagamyate, pradhānakāraṇavādino 'pīyamupapadyate / kathamambarāntadhṛterbrahmatvapratipattiḥ' / ata uttaraṃ paṭhati-

sā ca praśāsanāt | BBs_1,3.11 |

sā cāmbarāntadhṛtiḥ parameśvarasyaiva karma / kasmāt / praśāsanāt /

praśāsanaṃ hīha śrūyate- 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityādi /
praśāsanaṃ ca pārameśvaraṃ karma /
nācetanasya pradhānasya praśāsanaṃ bhavati /
na hyacetanānāṃ ghaṭādikāraṇānāṃ mṛdādīnāṃ ghaṭādiviṣayaṃ praśāsanamasti // 11 //

blockquote

ākāśaṃ bhūtaṃ kṛtvā śaṅkate -syādetaditi / cetanakartṛkaśikṣāyā atra śrutermaivamityāha-sā ceti / sūtraṃ vyācaṣṭe-sā ceti /

cakāra ākāśasya bhūtatvanirāsārthaḥ /
bhūtākāśasya kāryantaḥpātinaḥ śrutasarvakāryāśrayatvāyogādavyākṛtamajñānamevākāśaḥ pradhānaśabdita iti tadāśrayatvāccākṣaraṃ na pradhānamityarthaḥ /
vidhṛtau viṣayatvena dhṛtau //11//

/blockquote

END BsCom_1,3.3.11

START BsCom_1,3.3.12

anyabhāvavyāvṛtteśca | BBs_1,3.12 |

anyabhāvavyāvṛtteśca kāraṇādbrahmaivākṣaraśabdavācyam / tasyaivāmbarāntadhṛtiḥ karma nānyasya kasya cit / kimidamanyabhāvavyāvṛtteriti / anyasya bhāvo 'nyabhāvasyasmādvyāvṛttiranyabhāvavyāvṛttiriti / etaduktaṃ bhavati-

yadanyadbrahmaṇo 'kṣaraśabdavācyamihāśaṅkyate tadbhāvādidamambarāntavidhāraṇamakṣaraṃ vyāvartayati śrutiḥ- 'tadvā etadakṣaraṃ gārgyadṛṣṭaṃ daṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ' (bṛ. 3.8.11) iti / tatrādṛṣṭatvādivyapadeśaḥ pradhānasyāpi saṃbhavati / draṣṭṛtvādivyapadeśastu na saṃbhavatyacenatvāt /

tathā 'nānyadato 'sti draṣṭṛ nānyadatosti śrotṛ nānyadato 'sti mantṛ nānyadato 'sti vijñātṛ' ityātmabhedapratiṣedhāt na śārīrasyāpyupādhimato 'kṣaraśabdavācyatvam /
'acakṣuṣkamaśrotramavāgamanaḥ' (bṛ. 3.8.8) iti copādhimattāpratiṣedhāt /
nahi nirupādhikaḥ śārīro nāma bhavati /
tasmātparameva brahmākṣaramiti niścayaḥ // 12 //

blockquote

praśnapūrvakaṃ sūtraṃ vyākaroti-kimidamiti / ghaṭatvādvayāvṛttiriti bhrāntiṃ nirasyati-etaditi / ambarāntasyādhāramakṣaraṃ śrutiracetanatvādvyāvartayatītyartaḥ / jīvanirāsaparatvenāpi sūtraṃ yojayati-tatheti / anyabhāvo bhedastanniṣedhāditi sūtrārthaḥ / tarhi śodhito jīva evākṣaraṃ na para ityata āha-nahīti /

śodhite jīvatvaṃ nāstītyarthaḥ /
tasmādgārgibrāhmaṇaṃ nirguṇākṣare samanvitamiti siddham //12//

/blockquote

END BsCom_1,3.3.12

START BsCom_1,3.4.13

4 īkṣatikarmavyapadeśādhikaraṇam / sū. 13

īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |

'etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkārastasmādvidvānetenaivāyatanenaikataramanveti iti prakṛtya śrūyate- 'yaḥ punaretaṃ trimātreṇomithyetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta' (pra. 5.2,5) iti / kimasminvākye paraṃ brahmābhidhyātavyamudiśyata āhosvidaparamiti / etenaivāyatanena paramaparaṃ caikataramanvetīti prakṛtatvātsaṃśayaḥ / tatrāparamidaṃ brahmeti prāptam / kasmāt / 'sa tejasi sūrye saṃpannaḥ'' 'sa sāmabhirunnīyate brahmalokam' iti ca tadvido deśaparicchinnasya phalasyocyamānatvāt / nahi parabrahmaviddeśaparicchinnaṃ phalamaśnuvīteti yuktam, sarvagatatvātparasya brahmaṇaḥ /

nanvāparabrahmaparigrahe paraṃ puruṣamiti viśeṣaṇaṃ nopapadyate /

naiṣa doṣaḥ / piṇḍāpekṣayā prāṇasya paratvopapatteḥ / ityevaṃ prāpte 'bhidhīyate- parameva brahmehābhidhyātavyamupadiśyate / kasmāt / īkṣatikarmavyapadeśāt / īkṣatirdarśanam / darśanavyāpyamīkṣatikarmā / īkṣatikarmatvenāsyābhidhyātavyasya puruṣasya vākyaśeṣe vyapadeśo bhavati- 'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puraṣamīkṣate' iti / tatrābhidhyāyateratathābhūtamapi vastu karma bhavati / manorathakalpitasyāpyabhidhyāyatikarmatvāt / īkṣatestu tathābhūtameva vastu loke karma dṛṣṭamityataḥ paramātmaivāyaṃ samyagdarśanaviṣayabhūta īkṣatikarmatvena vyadiṣṭa iti gamyate / sa eva ceha parapuruṣaśabdābhyāmabhidhyātavyaḥ pratyabhijñāyate /

nanvabhidhyāne paraḥ puruṣa uktaḥ, īkṣaṇe tu parātparaḥ, kathamitara itaratra pratyabhijñāyata iti /

atrocyate- parapuruṣaśabdau tāvadubhayatra sādhāraṇau / nacātra jīvanaghanaśabdena prakṛto 'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate, yena tasmātparātparo 'yamīkṣitavyaḥ puruṣo 'nyaḥ syāt / kastarhi jīvaghana iti / ucyate- ghano mūrtiḥ / jīvalakṣaṇo ghano jīvaghanaḥ / saindhavakhilyavadyaḥ paramātmano jīvarūpaḥ khilyabhāva upādhikṛtaḥ paraśca viṣayendriyebhyaḥ so 'tra jīvaghana iti / apara āha- 'sa sāmabhirunnīyate brahmalokam' ityatītānantaravākyanirdiṣṭo yo brahmalokaḥ paraśca lokāntarebhyaḥ so 'trajīvaghana ityucyate / jīvānāṃ hi sarveṣāṃ karaṇaparivṛtānāṃ sarvakaraṇātmani hiraṇyagarbhe brahmalokanivāsini saṃghātopapatterbhavati brahmaloko jīvaghanaḥ / tasmātparo yaḥ paramātmekṣaṇakarmabhūtaḥ sa evābhidhyāne 'pi karmabhūta iti gamyate / paraṃ puruṣamiti ca viśeṣaṇaṃ paramātmaparigraha evāvakalpate / paro hi puruṣaḥ paramātmaiva bhavati yasmātparaṃ kiñcidanyannāsti, 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' iti ca śrutyantarāt /

'paraṃ cāparaṃ ca brahma yadoṅkāraḥ' iti ca vibhajyānantaramoṅkāreṇa paraṃ puruṣamabhidhyātavyaṃ bruvanparameva brahmaparaṃ puruṣaṃ gamayati /
'yathā pādodarastvacā vinirmucyata evaṃ ha vai sa pāpmanā vinirmucyate' iti pāpmavinirmokaphalavacanaṃ paramātmānamihābhidhyātavyaṃ sūcayati /
atha yaduktaṃ paramātmābhidhyāyino na deśaparicchinnaphalaṃ yujyata iti /
atrocyate- trimātreṇoṅkāreṇālambanena paramātmānamabhidhyāyataḥ phalaṃ brahmalokaprāptiḥ krameṇa ca samyagdarśanotpattiriti kramamuktyabhiprāyametadbhaviṣyatītyadoṣaḥ // 13 //

FN: paraṃ nirviśeṣam, aparaṃ kāryaṃ, āyatanena prāptisādhanena, anveti prāpnoti / aparaṃ brahma hiraṇyagarbhaḥ / piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamti samādhyarthaḥ / vyāpyaṃ viṣayaḥ / saindhavākhilyo lavaṇapiṇḍaḥ, khilyabhāvo 'lpatvam / pādodaraḥ sarpaḥ /

blockquote

īkṣatikarmavyapadeśātsaḥ / praśnopaniṣadamūdāharati-etaditi / pippalādo guruḥ satyakāmena pṛṣṭo brūte, he satyakāma, paraṃ nirguṇamaparaṃ saguṇaṃ brahmaitadeva yo 'yaṃ oṅkāraḥ / sa hi pratimeva viṣṇostasya pratīkaḥ / tasmātpraṇavaṃ brahmātmanā vidvānetenaiva oṅkāradhyānenāyatanena prāptisādhanena yathādhyānaṃ paramaparaṃ vānveti prāpnotīti prakṛtya madhye ekamātradvimātroṅkārayordhyānamuktvā bravīti-yaḥ punariti / itthaṃbhāve tṛtīyā, brahmoṅkārayorabhedopakramāt / yo hyakārādimātrātraye ekasyā mātrāyā akārasya ṛṣyādikaṃ jāgradādivibhūtiṃ ca jānāti tena samyagjñātā ekā mātrā yasyoṅkārasya sa ekamātraḥ / evaṃ mātrādvayasya samyagvibhūtijñāne dvimātrastathā trimātraḥ / tamoṅkāraṃ puruṣaṃ yo 'bhidhyāyīta sa oṅkāravibhūtitvena dhyātaiḥ sāmabhiḥ sūryadvārā brahmalokaṃ gatvā paramātmānaṃ puruṣamīkṣata ityarthaḥ / saṃśayaṃ tadbījaṃ cāha-kimityādinā / asmin trimātravākya ityarthaḥ / pūrvatra pūrvapakṣatvenokte oṅkāre buddhisthaṃ dhyātavyaṃ niścīyata iti prasaṅgasaṃgatiḥ / yadvā pūrvatra varṇe rūḍhasyākṣaraśabdasya liṅgādbrahmaṇi vṛttiruktā, tadvadatrāpi brahmalokaprāptiliṅgatparaśabdasya hiraṇyagarbhe vṛttiriti dṛṣṭāntena pūrvapakṣayati-tatrāparamiti / kāryaparabrahmaṇorūpāstirūbhayatra phalam / sa upāsakaḥ / sūrye saṃpannaḥ praviṣṭaḥ nanu vasudāna īśvara iti dhyānādvindate vasvityalpamapi phalaṃ brahmopāsakasya śrutamityata āha-nahīti / anyatra tathātve 'pi atra paravitparamaparavidaparamanvetītyupakramātparavido 'paraprāptirayuktā, upakramavirodhāt / na cātra paraprāptirevokteti vācyaṃ, parasya sarvagatatvādatraiva prāptisaṃbhavena sūryadvārā gativaiyarthyāt / tasmādupakramānugṛhītādaparaprāptirūpālliṅgātparaṃ puruṣamiti paraśrutirbādhyetyarthaḥ / paraśrutergatiṃ pṛcchati-nanviti / piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamiti samādhyarthaḥ / sūtre saśabda īśvarapara iti pratijñatatvena taṃ vyācaṣṭe-parameveti / sa upāsaka etasmādviraṇyagarbhātparaṃ puruṣaṃ brahmāhamitīkṣata ityarthaḥ / nanvīkṣaṇaviṣayo 'pyaparostu, tatrāha-tatrābhidhyāyateriti / nanvīkṣaṇaṃ pramātvādviṣayasatyatāmapekṣata iti bhavatu satyaḥ para īkṣaṇīyaḥ / dhyātavyastvasatyo 'paraḥ kiṃ na syādityata āha-sa eveti / śrutibhyāṃ pratyabhijñānātsa evāyamiti sautraḥ saśabdo vyākhyātaḥ atraivaṃ sūtrayojanā-oṅkāre yo dhyeyaḥ sa para evātmā, vākyaśeṣe īkṣaṇīyatvokteḥ / atra ca śrutipratyabhijñānātsa evāyamiti / nanu śabdabhedānna pratyabhijñeti śaṅkate-nanviti / parātpara iti śabdabhedamaṅgīkṛtya śrutibhyāmuktapratyabhijñāyā avirodhamāha-atreti / nanu 'etasmājjīvadhanātparāt'ityetatpadenopakrāntadhyātavyaparāmarśādīkṣaṇīyaḥ / parātmā dhyeyādanya ityata āha-na cātreti / dhyānasya tatphalekṣaṇasya ca loke samānaviṣayatvāddhyeya evekṣaṇīyaḥ / evaṃ copakramopasaṃhārayorekavākyatā bhavatīti bhāvaḥ / 'sa sāmabhirūnnīyate brahmalokam''sa etasmājjīvaghanāt'ityetatpadena saṃnihitataro brahmalokasvāmī parāmṛśyata iti praśnapūrvakaṃ vyācaṣṭe-kastarhītyādinā / 'mūrtau ghanaḥ'iti sūtrāditi bhāvaḥ / saindhavakhilyo lavaṇapiṇḍaḥ /

khilyavadalpo bhāvaḥ paricchedo yasya sa khilyabhāvaḥ / etatpadena brahmaloko vā parāmṛśyata ityāha-apara iti / jīvaghanaśabdasya brahmaloke lakṣaṇāṃ darśayati-jīvānāṃ hīti / vyaṣṭikaraṇābhimānināṃ jīvānāṃ ghanaḥ saṃghāto yasminsarvakaraṇābhimānini sa jīvaghanaḥ tatsvāmikatvātparaṃparāsaṃbandhena loko lakṣya ityarthaḥ / tasmātparaḥ sarvalokātītaḥ śuddha ityarthaḥ / parapuruṣaśabdasya paramātmani mukhyatvācca sa eva dhyeya ityāha-paramiti / yasmātparaṃ nāparamasti kiñcit sa evaṃ mukhyaḥ paraḥ na tu piṇḍātparaḥ sūtrātmetyarthaḥ / kiñca paraśabdenopakrame niścitaṃ paraṃ brahmaivātra vākyaśeṣe dhyātavyamityāha-paraṃ cāparaṃ ceti / pāpanivṛttiliṅgācetyāha-yatheti / pādodaraḥ sarpaḥ / oṅkāre parabrahmopāsanayā sūryadvārā brahmalokaṃ gatvā parabrahmekṣitvā tadeva śāntamabhayaṃ paraṃ prāpnotītyavirodhamāha-atrocyata iti /

evamekavākyatāsamarthanaprakaraṇānugṛhītaparapuruṣaśrutibhyāṃ parabrahmapratyabhijñayā brahmalokaprāptiliṅgaṃ bādhitvā vākyaṃ praṇavadhyeye brahmaṇi samanvitamiti siddham //13//

/blockquote

END BsCom_1,3.4.13

START BsCom_1,3.5.14

5 daharādhikaraṇam / sū. 14-21

dahara uttarebhyaḥ | BBs_1,3.14 |

'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśastasminyadantastadanveṣṭavyaṃ tadbhāva vijijñāsitavyam' / (chā. 8.1.1) ityādivākyaṃ samāmnāyate / tatra yo 'yaṃ dahare hṛdayapuṇrīke dahara ākāśaḥ śrutaḥ sa kiṃ bhūtākāśo 'thavā vijñānātmā'thavā paramātmeti saṃśayyate / kutaḥ saṃśayaḥ / ākāśabrahmapuraśabdābhyām / ākāśaśabdo hyayaṃ bhūtākāśe parasmiṃśca prayujyamāno dṛśyate / tatra kiṃ bhūtākāśa eva daharaḥ syātkiṃvā para iti saṃśayaḥ / tathā brahmapuramiti kiṃ jīvo 'tra brahmanāmā tasyedaṃ puraṃ śarīraṃ brahmapuramathavā parasyaiva brahmaṇaḥ puraṃ brahmapuramiti / tatra jīvasya parasya vānyatarasya purasvāmino daharākāśatve saṃśayaḥ / tatrākāśaśabdasya bhūtākāśe rūḍhatvādbhūtākāśa eva daharaśabda iti prāptam / tasya ca daharāyatanāpekṣayā daharatvam / 'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' iti ca bāhyāyantarabhāvakṛtabhedasyopamānopameyabhāvaḥ dyāvāpṛthivyādi ca tasminnantaḥ samāhitaṃ, avakāśātmanākāśasyaikatvāt / athavā jīvo dahara iti prāptam, brahmapuraśabdāt / jīvasya hīdaṃ puraṃ saccharīraṃ brahmapuramityucyate / tasya svakarmaṇopārjitatvāt / bhaktyā ca tasya brahmaśabdavācyatvam / nahi parasya brahmaṇaḥ śarīreṇa svasvāmibhāvaḥ saṃbandho 'sti / tatra purasvāminaḥ puraikadeśe 'vasthānaṃ dṛṣṭaṃ yathā rājñaḥ / manaupādhikaśca jīvaḥ, manaśca prāyeṇa hṛdaye pratiṣṭhitamityato jīvasyaivedaṃ hṛdaye 'ntaravasthānaṃ syāt / daharatvamapi tasyaiva ārāgropamitatvādavakalpate / ākāśopamitatvādi ca brahmābhedavivakṣayā bhaviṣyati / nacātra daharasyākāśasyānveṣyatvaṃ vijijñāsitavyatvaṃ ca śrūyate / 'tasminyadantaḥ' iti paraviśeṣaṇatvenopādānāditi / ata uttaraṃ brūmaḥ- parameśvara evātra daharākāśo bhavitumarhati na bhūtākāśo jīvo vā / kasmāt / uttarebhyo vākyaśeṣagatebhyo hetubhyaḥ / tathāhi- anveṣṭavyatayā vihitasya daharasyākāśasya 'taṃ cedbrūyuḥ' ityupakramya 'kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityevamākṣepapūrvakaṃ pratisamādhānavacanaṃ bhavati / 'sa brūyādyavānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityādi / tatra puṇḍarīkadaharatvena prāptadaharatvasyākāśasya prasiddhākāśaupamyena daharatvaṃ nivartayanbhūtākāśatvaṃ daharasyākāśasya nivartayatīti gamyate / yadyapyākāśaśabdo bhūtākāśe rūḍhastathāpi tenaiva tasyopamā nopapadyata iti bhūtākāśaśaṅkā nivartitā bhavati /

nanvekasyāpyākāśasya bāhyābhyantaratvakalpitena bhedenopamānopameyabhāvaḥ saṃbhavatītyuktam /

naivaṃ saṃbhavati / agatikā hīyaṃ gatiḥ, yatkālpanikabhedāśrayaṇam / apica kalpayitvāpi bhedamupamānopameyabhāvaṃ varṇayataḥ paricchinnatvādabhyantarākāśasya na bāhyākāśaparimāṇatvamupapadyeta /

nanu parameśvarasyāpi 'jyāyānākāśāt' (śata. brā. 10.6.6.2) iti śrutyantarānnaivākāśaparimāṇatvamupapadyate /

naiṣa doṣaḥ / puṇḍarīkaveṣṭanaprāptadaharatvanivṛttiparatvādvākyasya na tāvattvapratipādanaparatvam / ubhayapratipādane hi vākyaṃ bhidyeta / naca kalpitabhede piṇḍarīkaveṣṭita ākāśaikadeśe dyāvāpṛthivyādīnāmantaḥsamādhānamupapadyate / 'eṣa ātmāpahatapāpmā vijaro vimṛtyurvīśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' iti cātmatvāpahatapāpmatvādayaśca guṇā na bhūtākāśe saṃbhavanti / yadyapyātmaśabdo jīve saṃbhavati tathāpītarebhyaḥ kāraṇebhyo jīvāśaṅkāpi nivartitā bhavati / nahyupādhiparicchinnasyārāgropamitasya jīvasya puṇḍarīkaveṣṭhanakṛtaṃ daharatvaṃ śakyaṃ nivartayitum / brahmābhedavivakṣayā jīvasya sarvagatatvādi vivakṣyeteti cet / yadātmatayā jīvasya sarvagatatvādi vivakṣyeta tasyaiva brahmaṇaḥ sākṣātsarvagatatvādivivakṣyatāmiti yuktam / yadapyuktaṃ brahmapuramiti jīvena parasyopalakṣitatvādrājña iva jīvasyaivedaṃ purasvāminaḥ puraikadeśavartitvamastviti / atra brūmaḥ- parasyaivedaṃ brahmaṇaḥ puraṃ saccharīraṃ brahmapuramityucyate, brahmaśabdasya tasminmukhyatvāt / tasyāpyasti pureṇānena saṃbandhaḥ, upalabdhyadhiṣṭhānatvāt / 'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣate' (praṃ 5.5) 'sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ' (bṛ. 2.5.18) ityādiśrutibhyaḥ / athavā jīvapura evāsminbrahma saṃnihitamupalakṣyate / yathā śālagrāme viṣṇaḥ saṃnihita iti tadvat / 'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chā. 8.1.6) iti ca karmaṇāmantavatphalamuktvā 'atha ya ihātmānamanuvidya vrajatyetāṃśca satyānkāmānsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati' iti prakṛtadaharākāśavijñānasyānantaphalatvaṃ vadanparamātmatvamasya sūcayati / yadapyetaduktaṃ, na daharasyākāśasyānveṣṭavyatvaṃ vijijñāsitavyaṃ ca śrutaṃ, paraviśeṣaṇatvenopādānāditi atra brūmaḥ- yadyākāśo nānveṣṭavyatvenoktaḥ syāt 'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' ityādyākāśasvarūpapradarśanaṃ nopayujyate /

nanvetadapyantarvartivastusadbhāvapradarśanāyaiva pradarśyate / 'taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityākṣipya parihārāvasara ākāśaupamyopakrameṇa dyāvāpṛthivyādīnāmantaḥsamāhitatvadarśanāt /

naitadevam / evaṃ hi sati yadantaḥsamāhitaṃ dyāvāpṛthivyādi tadanveṣṭavyaṃ vijijñāsitavyaṃ cokta syāt /

tatra vākyaśeṣo nopapadyeta /
'asminkāmāḥ samāhitāḥ' 'eṣa ātmāpahatapāpmā' iti hi prakṛtaṃ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣya 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' iti samuccayārthena caśabdenātmānaṃ kāmādhārāśritāṃśca kāmānvijñeyānvākyaśeṣo darśayati /
tasmādvākyopakrame 'pi dahara evākāśo hṛdayapuṇḍarīkādhiṣṭhānaḥ sahāntaḥsthaiḥ samāhitaiḥ pṛthivyādibhiḥ satyaiśca kāmairvijñeya ukta iti gamyate /
sa coktebhyo hetubhyaḥ parameśvara iti // 14 //

FN: brahmapuraṃ śarīraṃ, daharaṃ sūkṣmaṃ, puṇḍarīkaṃ tadākāratvātprakṛtaṃ hṛdayameva / tatra parasya saṃnidherveśmaśabdaḥ / bhaktyā caitanyaguṇayogena / vigatā jighatsā jagdhumicchā yasya / babhukṣāśūnya ityarthaḥ / daharatvaṃ alpatvam / ādipadaṃ sarvādhāratvādisaṃgrahārtham / pūrṣu śarīreṣu, puri hṛdaye vā śete iti puruṣaḥ / anuvidya dhyāyenānubhūya / samāhitāḥ pratiṣṭhitāḥ /

blockquote

dahara uttarebhyaḥ / chandogyamudāharati-atheti / bhūmavidyānantaraṃ daharavidyāprārambhārtho 'thaśabdaḥ / brahmaṇo 'bhivyaktisthānatvādbrahmapuraṃ śarīram / asmin yatprasiddhaṃ daharamalpaṃ hṛtpadmaṃ tasminhṛdaye yadantarākāśaśabditaṃ brahma tadanveṣṭavyaṃ vicārya jñeyamityarthaḥ / atrākāśo jijñāsyaḥ, tadantaḥsthaṃ veti prathamaṃ saṃśayaḥ kalpyaḥ / tatra yadyākāśastadā saṃśayadvayam / tatrākāśaśabdādekaṃ saṃśayamuktvā brahmapuraśabdātsaṃśayāntaramāha-tathā brahmapuramitīti / atra śabde / jīvasya brahmaṇo vā puramiti saṃśayaḥ / tatra tasminsaṃśaye satīti yojanā / parapuruṣaśabdasya brahmaṇi mukhyatvādbrahma dhyeyamityuktam / tathehāpyākāśapadasya bhūtākāśe rūḍhatvādbhūtākāśo dhyeya iti dṛṣṭāntena pūrvapakṣayati-tatrākāśetyādinā / daharavākyasyānantaraprajāpativākyasya ca saguṇe nirguṇe ca samanvayokteḥ śrutyādisaṃgatayaḥ / pūrvapakṣe bhūtākāśādyupāstiḥ, siddhānte saguṇabrahmopāstyā nirguṇadhīriti phalabhedaḥ / naca 'ākāśastalliṅgāt'ityanenāsya punaruktatā śaṅkanīyā / atra tasmin 'yadantastadanveṣṭavyam'ityākāśāntaḥ sthasyānveṣṭavyatvādiliṅganvayena daharākāśasya brahmatve spaṣṭaliṅgābhāvāt / nanu bhūtākāśasyālpatvaṃ kathaṃ, ekasyopamānatvamupameyatvaṃ ca kathaṃ, 'ubhe asmin dyāvāpṛthivī antareva samāhite / ubhāvagniśca vāyuśca'ityādinā śrutasarvāśrayatvaṃ ca kathamityāśaṅkya krameṇa pariharati-tasyetyādinā / hṛdayāpekṣayā alpatvaṃ, dhyānārthaṃ kalpitabhedātsādṛśyaṃ, svata ekatvātsarvāśrayatvamityarthaḥ / nanu 'eṣa ātmā'ityātmaśabdo bhūte na yukta ityarūcerāha-athaveti / bhaktyeti / caitanyaguṇayogenetyarthaḥ / mukhyaṃ brahma gṛhyatāmityata āha-na hīti / astu purasvāmījīvaḥ, hṛdayasthākāśastu brahmetyata āha-tatreti / purasvāmina eva tadantaḥsthatvasaṃbhavānnānyāpekṣetyarthaḥ / vyāpino 'ntaḥsthatvaṃ kathamityata āha-mana iti / ākāśapadena daharamanukṛṣyoktopamādikaṃ brahmābhedavivakṣayā bhaviṣyatītyāha-ākāśeti / nanu jīvasyākāśapadārthatvamayuktamityāśaṅkya tarhi bhūtākāśa eva daharo 'stu tasminnantaḥsthaṃ kiñciddhyeyamiti pakṣāntaramāha-na cātreti / paramāntaḥsthaṃ vastu, tadviśeṣaṇatvenādhāratvena daharākāśasya tacchabdenopādānādityarthaḥ /

yadvā anveṣyatvādiliṅgāddaharasya brahmatvaniścayāt 'ākāśastalliṅgāt'ityanena gatārthatvamiti śaṅkātra nirasanīyā / anveṣyatvādeḥ paraviśeṇatvena grahaṇāddarahasya brahmatve liṅgaṃ nāstītyarthaḥ / apahatapāpmatvādiliṅgopetātmakaśrutyā kevalākāśaśrutirbādhyeti siddhāntayati-parameśvara ityādinā / ākāśasyākṣepapūrvakamiti saṃbandhaḥ / tamācāryaṃ prati yadi brūyuḥ, hṛdayameva tāvadalpaṃ tatratyākāśo 'lpataraḥ kiṃ tadatrālpe vidyate yadvicāryā jñeyamiti, tadā sa ācāryo brūyādākāśasyālpatānivṛttimityarthaḥ / vākyasya tātparyamāha-tatreti / nivartayati / ācārya iti śeṣaḥ / nanvākāśaśabdena rūḍhyā bhūtākāśasya bhānātkathaṃ tannivṛttirityāśaṅkyāha-yadyapīti / nanu 'rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva'ityabhede 'pyupamā dṛṣṭeticet, na abhede sādṛśyasyānanvayena yuddhasya nirūpamatve tātparyādayamananvayālaṅkāra iti kāvyavidaḥ / pūrvoktamanūdya nirasyati-nanvityādinā / 'sītāśliṣṭa ivābhāti kodaṇḍaprabhayā yutaḥ'ityādau prabhāyogasītāśleṣarūpaviśeṣaṇabhedādbhedāśrayaṇamekasyaiva śrīrāmasyopamānopameyabhāvasiddhyarthamagatya kṛtamityanudāharaṇaṃ draṣṭavyam / naivamatrāśrayaṇaṃ yuktam / vākyasyālpatvanivṛttiparatvena gatisadbhāvāt / kiñca hārdākāśasyāntaratvātyāge alpatvena vyāpakabāhyākāśasādṛśyaṃ na yuktamityāha-apiceti / āntaratvatyāge tu atyantābhedānna sādṛśyamiti bhāvaḥ / nanu hārdākāśasyālpatvanivṛttau tāvattve ca tātparyaṃ kiṃ na syādityata āha-ubhayeti / ato 'lpāvanivṛttāveva tātparyamiti bhāvaḥ / evamākāśopamitatvāddaharākāśo na bhūtamityuktam / sarvāśrayatvādiliṅgebhyaśca tathetyāha-nacetyādinā / vigatā jighatsā jagdhumicchā yasya so 'yaṃ vijighatsaḥ / bubhukṣāśūnya ityarthaḥ /

prathamaśrutabrahmaśabdena tatsāpekṣacaramaśrutaṣaṣṭhīvibhaktyarthaḥ saṃbandho neyaḥ, na tu brahmaṇaḥ puramiti ṣaṣṭhyarthaḥ svasvāmibhāvo grāhyaḥ 'nirapekṣeṇa tatsāpekṣaṃ bādhyam'iti nyāyādityāha-atra brūma iti / śarīrasya brahmaṇa tadupalabdhisthānatvarūpe saṃbandhe mānamāha-sa iti / pūrṣu śarīreṣu, puri hṛdaye śaya iti puruṣa ityanvayaḥ / nanu brahmaśabdasya jīve 'pyannādinā śarīravṛddhihetau mukhyatvānna ṣaṣṭhyarthaḥ kathañcinneya ityata āha-athaveti / bṛṃhayati dehamiti brahma jīvaḥ tatsvāmike pure hṛdayaṃ brahmaveśma bhavatu, rājapure maitrasadbhavadityarthaḥ / anantaphalaliṅgādapi daharaḥ paramātmetyāha-tadyatheti / atha karmaphalādvaurāgyānantaramiha jīvadaśāyāmātmānaṃ daharaṃ tadāśritāṃśca satyakāmādiguṇān ācāryopadeśamanuvidya dhyānenānubhūya ye paralokaṃ gacchanti teṣāṃ sarvalokeṣvanantamaiśvaryaṃ svecchayā saṃcalanādikaṃ bhavatītyarthaḥ / dahare uktaliṅgānyanyathāsiddhāni teṣāṃ tadantaḥsthaguṇatvādiyuktaṃ smārayitvā dūṣayati-yadapītyādinā / uttaratrākāśasvarūpapratipādanānyathānupapattyā pūrvaṃ tasyānveṣyatvādikamityatrānyathopapattiṃ śaṅkate nanviti / etat ākāśasvarūpam / ākṣepabījamākāśasyālpatvamupamayā nirasyāntaḥsthavastūktestadantaḥsthameva dhyeyamityarthaḥ / tarhi jagadeva dhyeyaṃ syādityāha-naitadevamiti / astu ko doṣaḥ, tatrāha-tatreti / sarvanāmabhyāṃ daharākāśamākṛṣyātmatvādiguṇānuktvā guṇaiḥ saha tasyaiva dhyeyatvaṃ vākyaśeṣo brūte tadvirodha ityarthaḥ / 'tasmin yadantaḥ'iti tatpadena vyavahitamapi hṛdayaṃ yogyatayā grāhyamityāha-tasmāditi / yadvā ākāśastasmin yadantastadubhayamanveṣṭavyamiti yojanāṃ sūcayati-sahāntaḥsthairiti //14//

/blockquote

END BsCom_1,3.5.14

START BsCom_1,3.5.15

gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |

daharaḥ parameśvara uttarebhyo hetubhya ityuktam / ta evottare hetava idānīṃ prapañcyante / itaśca parameśvara eva daharaḥ, yasmāddaharavākyaśeṣe parameśvarasyaiva pratipādakau gatiśabdau bhavataḥ- 'imāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) iti / tatra prakṛtaṃ daharaṃ brahmalokaśabdenābhidhāya tadviṣayā gatiḥ prajāśabdavācyānāṃ jīvānāmabhidhīyamānā daharasya brahmatāṃ gamayati / tathā hyaharaharjīvānāṃ suṣuptavasthāyāṃ brahmaviṣayaṃ gamanaṃ dṛṣṭaṃ śrutyantare- 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) ityevamādau / loke 'pi kila gāḍhaṃ suṣuptamācakṣate brahmībhūto brahmatāṃ gata iti / tathā brahmalokaśabdo 'pi prakṛte dahare prayujyamāno jīvabhūtākāśaśaṅkāṃ nivartayanbrahmatāmasya gamayati /

nanu kamalāsanalokamapi brahmalokaśabdo gamayet /

gamayedyadi brahmaṇo loka iti ṣaṣṭhīsamāsavṛttyā vyutpādyeta /
sāmānādhikaraṇavṛttyā tu vyutpādyamāno brahmaiva loko brahmaloka iti parameva brahma gamayiṣyati /
etadeva cāhararbrahmalokagamanaṃ dṛṣṭaṃ brahmaśabdasya sāmānādhikaraṇyavṛttiparigrahe liṅgam /
nahyaharaharimāḥ prajāḥ kāryabrahmalokaṃ satyalokākhyaṃ gacchantīti śakyaṃ kalpayitum // 15 //

blockquote

daharākāśasya brahmatve hetvāntaramāha-gatīti / prajā jīvā etaṃ hṛdayasthaṃ daharaṃ brahmasvarūpaṃ lokamaharahaḥ pratyahaṃ svāpe gacchantyastadātmanā sthitā apyanṛtājñānenāvṛtāstaṃ na jānanti ataḥ punaruttiṣṭhantītyarthaḥ / nanvetatpadaparāmṛṣṭadaharasya svāpe jīvagamyatve 'pi brahmatve kimāyātamityaśaṅkya 'tathā hi dṛṣṭam'iti vyācaṣṭe-tathā hīti / loke 'pi dṛṣṭamityarthāntaramāha-loke 'pīti / gatiliṅgaṃ vyākhyāya śabdaṃ vyācaṣṭe-tatheti / jīvabhūtākāśayorbrahmalokaśabdasyāprasiddheriti bhāvaḥ / brahmaṇyapi tasyāprasiddhiṃ śaṅkate-nanviti / niṣādasthapatinyāyena samādhatte-gamayediti / ṣaṣṭhe cintitam-svapatirniṣādaḥ, śabdasāmarthyāt / raudrīmiṣṭiṃ vidhāya 'etayā niṣādasthapatiṃ yājayet'ityāmnāyate / tatra niṣādānāṃ sthapatiḥ svāmīti ṣaṣṭhīsamāsena traivarṇiko grāhyaḥ, agnividyādisāmarthyāt / na tu niṣādaścāsau sthapatiriti karmadhārayeṇa niṣādo grāhyaḥ, asāmarthyāditi prāpte siddhāntaḥ / niṣāda eva sthapatiḥ syāt, niṣādaśabdasya niṣāde śaktatvāt,

tasyāśrutaṣaṣṭhyarthasaṃbandhalakṣakatvalpanāyogāt śrutadvitīyāvibhakteḥ pūrvapadasaṃbandhakalpanāyāṃ lāghavāt, ato niṣādasyeṣṭisāmarthyamātraṃ kalpyamiti / tadbrahmalokaśabde karmadhāraya ityarthaḥ / karmadhāraye liṅgaṃ cāstīti vyācaṣṭe-etadeveti /

sūtre cakāra uktanyāyasamuccayārthaḥ //15//

/blockquote

END BsCom_1,3.5.15

START BsCom_1,3.5.16

dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.16 |

dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ / katham / 'daharo 'sminnantarākāśaḥ' iti hi prakṛtyākāśaupamyapūrvakaṃ tasminsarvasamādhānamuktvā tāṃ sminneva cātmaśabdaṃ prayujyāpahatapāpmatvādiguṇayogaṃ copaduśya tamevānativṛttaprakaraṇaṃ nirdiśati- 'atha ya ātmā sa seturvidhṛtireṣalokānāmasaṃbhedāya' (chā. 8.4.1) iti / tatra vidhṛtirityātmaśabdasāmānādhikaraṇyādvidhārayitocyate, kticaḥ kartari smaraṇāt / yathodakasaṃtānasya vidhārayitā loke setuḥ kṣetrasaṃpadāmasaṃbhedāya, evamayamātmātmaiṣāmadhyātmādibhedabhinnānāṃ lokānāṃ varṇāśramādīnāṃ ca vidhāritā seturasaṃbhedāyāsaṃkarāyeti /

evamiha prakṛte dahare vidhāraṇalakṣaṇaṃ mahimānaṃ darśayati /
ayaṃ ca mahimā parameśvara eva śrutyantarādupalabhyate 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' ityādeḥ /
tathānyatrāpi niścite parameśvaravākye śrūyate- 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' iti /
evaṃ dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ // 16 //

FN: seturasaṃkarahetuḥ /

blockquote

sarvajagaddhāraṇaliṅgācca daharaḥ para ityāha-dhṛteriti / nanvathaśabdāddaharaprakaraṇaṃ vicchidya śrutā dhṛtirna daharaliṅgamiti śaṅkate-kathamiti / 'ya ātmā'iti prakṛtākarṣādathaśabdo daharasya dhṛtiguṇavidhiprārambhārtha ityāha-daharo 'sminnityādinā / śrutau vidhṛtiśabdaḥ kartṛvācitvāt ktijantaḥ / sūtre tu mahimaśabdasāmānādhikaraṇyāddhṛtiśabdaḥ ktinnanto vidhāraṇaṃ brūte, 'striyāṃ ktin'iti bhāve ktino vidhānāditi vibhāgaḥ / seturasaṃkarahetuḥ, vidhṛtistu sthitiheturityapaunaruktyamāha-yathodaketi / sūtraṃ yojayati-evamiheti / dhṛteśca daharaḥ paraḥ asya dhṛtirūpasya niyamanasya ca mahimno 'sminparamātmanyeva śrutyantara upalabdheriti sūtrārthaḥ / dhṛteśceti cakārātsetupadoktaniyāmakatvaliṅgaṃ grāhyam / tatra niyamane śrutyantaropalabdhimāha-etasyeti / dhṛtau tamāha-tatheti //16//

/blockquote

END BsCom_1,3.5.16

START BsCom_1,3.5.17

prasiddheś ca | BBs_1,3.17 |

itaśca parameśvara eva 'daharo 'sminnantarākāśaḥ' ityucyate /

yatkāraṇamākāśaśabdaḥ parameśvare prasiddhaḥ /
'ākāśo vai nāma nāmarūpayornirvahitā' (chā. 8.1.4), 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' (chā. 1.9.1) ityādiprayogadarśanāt /
jīve tu na kvacidākāśaśabdaḥ prayujyamāno dṛśyate /
bhūtākāśastu satyāmapyākāśaśabdaprasiddhāvupamānopameyabhāvādyasaṃbhavānna grahītavya ityuktam // 17 //

FN: ā samāntātkāśate dīpyata ityākāśaḥ svayañjyotirīśvaraḥ /

blockquote

ā samantātkāśate dīpyata iti svayañjyotiṣi brahmaṇyākāśaśabdasya vibhutvaguṇato vā prasiddhiḥ prayogaprācuryam //17//

/blockquote

END BsCom_1,3.5.17

START BsCom_1,3.5.18

itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.18 |

yadi vākyaśeṣabalena dahara iti parameśvaraḥ parigṛhyetāstītarasyāpi jīvasya vākyaśeṣe parāmarśaḥ - 'atha ya eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirūpasaṃpadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovāca' (chā. 8.3.4) iti / atra hi saṃprasādaśabdaḥ śrutyantare suṣuptāvasthāyāṃ dṛṣṭatvāttadavasthāvantaṃ jīvaṃ śaknotyupasthāpayituṃ nārthāntaram / tathā śarīravyapāśrayasyeva jīvasya śarīrātsamutthānaṃ saṃbhavati / yathākāśavyapāśrayāṇāṃ vāyvādīnāmākāśātsamutthānaṃ tadvat / yathā cādṛṣṭo 'pi loke parameśvaraviṣaya ākāśaśabdaḥ parameśvaradharmasamabhivyāhārāt 'ākāśo vai nāma nāmarūpayornirvahitā' ityevamādau parameśvaraviṣayo 'bhyupagata evaṃ jīvaviṣayo 'pi bhaviṣyati /

tasmāditaraparāmarśāt 'daharo 'sminnantarākāśa' ityatra sa eva jīva ucyate iti cet /

naitadevaṃ syāt / kasmāt. asaṃbhavāt / nahi jīvo buddhyādyupādhiparicchedābhimānī sannākāśenopamīyeta /

nacopādhidharmānabhimanyamānasyāpahatapāpmatvādayo dharmāḥ saṃbhavanti /
prapañcitaṃ caitatprathamasūtre /
atirekāśaṅkāparihārāyātra tu punarupanyastam /
paṭhiṣyati copariṣṭāt 'anyārthaśca parāmarśaḥ' (bra. 1.3.20) iti // 18 //

FN: samyakprasīdatyasmiñjīvo viṣayendriyasaṃyogajanitaṃ kāluṣyaṃ jahātīti suṣuptiḥ saṃprasādo jīvasyāvasthābhedaḥ / 'saṃprasāde ratvā caritvā' iti bṛhadāraṇyakasthaṃ śrutyantaram / upādhidharmāḥ pāpmādayaḥ /

blockquote

yadi 'eṣa ātmāpahatapāpmā'ityādivākyaśeṣabalena daharaḥ parastarhi jīvo 'pītyāśaṅkya niṣedhati-itareti / jīvasyāpi vākyaśeṣamāha-atheti / daharoktyanantaraṃ muktopasṛpyaṃ śuddhaṃ brahmocyate / ya eṣa saṃprasādo jīvo 'smātkāryakaraṇasaṃghātātsamyagutthāya ātmānaṃ tasmādvivicya viviktamātmānaṃ svena brahmarūpeṇābhiniṣpadya sākṣātkṛtya tadeva pratyakparaṃ jyotirūpasaṃpadyate prāpnotīti vyākhyeyam /

yathā mukhaṃ vyādāya svapitīti vākyaṃ suptvā mukhaṃ vyādatte iti vyākhyāyate tadvat / jyotiṣo 'nātmatvaṃ nirasyati-eṣa iti / 'saṃprasāde ratvācaritvā'iti śrutyantaram / avasthāvadutthānamapi jīvasya liṅgamityāha-tatheti / tadāśritasya tasmātsamutthāne dṛṣṭāntaḥ-yatheti / nanu kvāpyākāśaśabdo jīve na dṛṣṭa ityāśaṅkyoktāvasthotthānaliṅgabalātkalpya ityāha-yathā ceti / niyāmakābhāvājjīvo daharaḥ kiṃ na syāditi prāpte niyāmakamāha-naitadityādinā / dahare śrutadharmāṇāmasaṃbhavānna jīvo dahara ityarthaḥ / tarhi punaruktiḥ, tatrāha-atireketi / uttarāccetyādhikāśaṅkānirāsārthamityarthaḥ / kā tarhi jīvaparāmarśasya gatiḥ, tatrāha-paṭhiṣyatīti /

jīvasya svāpasthānabhūtabrahmajñānārtho 'yaṃ parāmarśa iti vakṣyate //18//

/blockquote

END BsCom_1,3.5.18

START BsCom_1,3.5.19

uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.19 |

itaraparāmarśādyā jīvāśaṅkā jātā sāsaṃbhavānnirākṛtā / athedānīṃ mṛtasyevāmṛtasekātpunaḥ samutthānaṃ jīvāśaṅkāyāḥ kriyate uttarasmātprajāpatyādvākyāt / tatrahi 'ya ātmāpahatapāpmā' ityapahatapāpmatvādiguṇakamātmānamanveṣṭavyaṃ vijijñāsitavyaṃ ca pratijñāya 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmā'

(chā. 8.7.4) iti bruvannakṣisthaṃ draṣṭāraṃ jīvamātmānaṃ nirdiśati / 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti ca tameva punaḥ punaḥ parāmṛśya 'ya eṣa svapne mahīyamānaścaratyeṣa ātmā' (chā. 8.10.1) iti 'tadyatraitatsuptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmā' iti ca jīvamevāvasthāntaragataṃ vyācaṣṭe / tasyaiva cāpahatapāpmatvādi darśayati- 'etadamṛtamabhayametadbrahma' iti /

nāhaṃ khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni' (chā. 8.11.1,2) iti ca suṣuptāvasthāyāṃ doṣamupalabhya 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt iti copakramya śarīrasaṃbandhanindāpūrvakaṃ 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' iti jīvameva śarīrātsamutthitamuttamapuruṣaṃ darśayati / tasmādasti saṃbhavo jīve pārameśvarāṇāṃ dharmāṇām / ataḥ 'daharo 'sminnantarākāśaḥ' iti jīva evokta iti cetkaścidbrūyāt, taṃ prati brūyāt- 'āvirbhūtasvarūpastu' iti / tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ / nottarasmādapi vākyādiha jīvasyāśaṅkā saṃbhavatītyarthaḥ /

kasmāt / yatastatrāpyāvirbhūtasvarūpo jīvo vivakṣyate / āvirbhūtaṃ svarūpamasyetyāvirbhūtasvarūpaḥ / bhūtapūrvagatyā jīvavacanam / etaduktaṃ bhavati- 'ya eṣo 'kṣiṇi ityakṣilakṣitaṃ draṣṭāraṃ nirdiśyodaśarāvabrāhmaṇenainaṃ śarīrātmatāyā vyutthāpya 'etaṃ tveva te' iti punaḥpunastameva vyākhyāyeyatvenākṛṣya svapnasuṣuptopanyāsakrameṇa 'paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' iti yadasya pāramārthikaṃ svarūpaṃ paraṃ brahma tadrūpatayainaṃ jīvaṃ vyācaṣṭe na jaivena rūpeṇa / yatparaṃ jyotirūpasaṃpattavyaṃ śrutaṃ tatparaṃ brahma / taccāpahatapāpmatvādidharmakaṃ, tadeva ca jīvasya pāramārthikaṃ svarūpaṃ 'tattvamasi' ityādiśāstrebhyaḥ, netaradupādhikalpitam / yāvadeva hi sthāṇāviva puruṣabuddhiṃ dvaitalakṣaṇāmavidyāṃ nivartayankūṭasthanityadṛksvarūpamātmānamahaṃ brahmāsmīti na pratipadyate tāvajjīvasya jīvatvam / yadā tu dehendriyamanobuddhisaṃghātādvyutthāpya śrutyā pratibodhyate, nāsi tvaṃ dehendriyamanobuddhisaṃghātaḥ, nāsi saṃsārī, kiṃ tarhi tadyatsatyaṃ sa ātmā caitanyamātrasvarūpastattvamasīti, tadā kūcasthanityadṛksvarūpamātmānaṃ pratibudadhyāsmāccharīrādyabhimānātsamuttiṣṭhansa eva kūṭasthanityadṛksvarūpa ātmā bhavati / 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (muṇḍa. 3.2.1) ityādiśrutibhyaḥ / tadeva cāsya pāramārthikaṃ svarūpaṃ yena śarīrātsamutthāya svena rūpeṇābhiniṣpadyate / kathaṃ punaḥ svaṃ ca rūpaṃ svenaiva niṣpadyata iti saṃbhavati kūṭasthanityasya suvarṇādīnāṃ tu dravyāntarasaṃparkādabhibhūtasvarūpāṇāmanabhivyaktāsādhāraṇaviśeṣāṇāṃ kṣāraprakṣepādibhiḥ śodhyamānānāṃ svarūpeṇābhiniṣpattiḥ syāt / tathā nakṣatrādīnāmahanyabhibhūtaprakāśānāmabhibhāvakaviyoge rātrau svarūpeṇābhiniṣpattiḥ syāt / natu tathātmacaitanyajyotiṣo nityasya kenacidabhibhavaḥ saṃbhavatyasaṃsargitvādvyomna iva, dṛṣṭavirodhācca / dṛṣṭiśrutimativijñātayo hi jīvasya svarūpam / tacca śarīrādasamutthitasyāpi jīvasya sadā niṣpannameva dṛśyate / sarvo hi jīvaḥ paśyanśṛṇvanmanvāno vijānanvyavaharatyanyathā vyavahārānupapatteḥ / tacceccharīrātsamutthitasya niṣpadyeta prāksamutthānāddṛṣṭo vyavahāro virudhyeta / ataḥ kimātmakamidaṃ śarīrātsamutthānaṃ, kimātmikā vā svarūpeṇābhiniṣpattiriti /

atrocyate- prāgvivekavijñānotpatteḥ śarīrendriyamanobuddhiviṣayavedanopādhibhiraviviktamiva jīvasya dṛṣṭyādijyotiḥsvarūpaṃ bhavati / yathā śuddhasya sphaṭikasya svācchyaṃ śauklyaṃ ca svarūpaṃ prāgvivekagrahaṇādraktanīlādyupādhibhiraviviktamiva bhavati / pramāṇajanitavivekagrahaṇāttu parācīnaḥ sphaṭikaḥ svācchyena śauklyena ca svenarūpeṇābhiniṣpadyata ityucyate prāgapi tathaiva san / tathā dehādyupādhyaviviktasyaiva sato jīvasya śrutikṛtaṃ vivekavijñānaṃ śarīrātsamutthānaṃ vivekavijñānaphalaṃ svarūpeṇābhiniṣpattiḥ kevalātmasvarūpāvagatiḥ / tathā vivekāvivekamātreṇaivātmano 'śarīratvaṃ saśarīratvaṃ ca, mantravarṇāt 'aśarīraṃ śarīreṣu' (kā. 1.2.22) iti, 'śarīrastho 'pi kaunteya na karoti na lipyate' (gī.13.31) iti ca saśarīratvāśarīratvaviśeṣābhāvasmaraṇāt / tasmādvivekavijñānābhāvādanāvirbhūtasvarūpaḥ sanvivekavijñānādāvirbhūtasvarūpa ityucyate / natvānyādṛśāvāvirbhāvānāvirbhāvau svarūpasya saṃbhavataḥ svarūpatvādeva / evaṃ mithyājñānakṛta eva jīvaparameśvarayorbhedo na vastukṛtaḥ, vyomavadasaṅgatvāviśeṣāt / kutaścidevaṃ pratipattavyam / yato 'ya eṣo 'kṣiṇi puruṣo dṛśyate' ityupadiśya 'etadamṛtamabhayametadbrahma' ityupadiśati / yo 'kṣiṇi prasiddho draṣṭā draṣṭṛtvena vibhāvyate so 'mṛtābhayalakṣaṇādbrahmaṇo 'nyaścetsyāttato 'mṛtābhayabrahmasāmānādh ikaraṇyaṃ na syāt / nāpi praticchāyātmāyamakṣilakṣito nirdiśyate, prajāpatermṛṣāvāditvaprasaṅgāt / tathā dvitīye 'pi paryāye 'ya eṣaḥ svapne mahīyamānaścarati' iti na prathamaparyāyanirdiṣṭādakṣipuruṣāddraṣṭuranyo nirdiṣṭaḥ, 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' ityupakramāt / kiñcāhamadya svapne hastinamadrākṣaṃ nedānīṃ taṃ paśyāmīti dṛṣṭameva pratibuddhaḥ pratyācaṣṭe / draṣṭāraṃ tu tameva pratyabhijānāti ya evāhaṃ svapnamadrākṣaṃ sa evāhaṃ jāgaritaṃ paśyamīti / tathā tṛtīye 'pi paryāye 'nahi khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni iti suṣuptāvasthāyāṃ viśeṣavijñānābhāvameva darśayati na vijñātāraṃ pratiṣedhati / yattu tatra 'vināśamevāpīto bhavati' iti tadapi viśeṣavijñānavināśābhiprāyameva na vijñātṛvināśābhiprāyam / 'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt' (bṛ. 4.3.30) iti śrutyantarāt / tathā caturthe 'pi paryāye 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt' ityupakramya 'maghavanmartyaṃ vā idaṃ śarīram' ityādinā prapañcena śarīrādupādhisaṃbandhapratyākhyānena saṃprasādaśabdoditaṃ jīvaṃ 'svena rūpeṇābhiniṣpadyate' iti brahmasvarūpāpannaṃ darśayanna parasmādbrahmaṇo 'mṛtābhayasvarūpādanyaṃ jīvaṃ darśayati / kecittu paramātmavivakṣāyāṃ 'etaṃ tveva te' iti jīvākarṣaṇamanyāyyaṃ manyamānā etameva vākyopakramasūcitamapahatapāpmatvādiguṇakamātmānaṃ te bhūyo 'nuvyākhyāsyāmīti kalpayanti / teṣāmetamiti saṃnihitāvalambinī sarvanāmaśrutirviprakṛṣyeta / bhūyaḥśrutiścoparudhyeta, paryāyāntarābhihitasya paryāyāntare 'nabhidhīyamānatvāt / 'etaṃ tveva te' iti ca pratijñāya prākcaturthātparyāyādanyamanyaṃ vyācakṣāṇasya prajāpateḥ pratārakatvaṃ prasajyeta / tasmādyadavidyāpratyupasthāpitapāramārthikaṃ jaivaṃ rūpaṃ kartṛbhoktṛrāgadveṣādidoṣakaluṣitamanekānarthayogi tadvilayanena tadviparītamapahatapāpmatvādiguṇakaṃ pārameśvaraṃ svarūpaṃ vidyayā pratipādyate, sarpādivilayaneneva rajjvādīn / apare tu vādinaḥ pāramārthikameva jaivaṃ rūpamiti manyante 'smadīyāśca kecit / teṣāṃ sarveṣāmātmaikatvasamyagdarśanapratipakṣabhūtānāṃ pratibodhāyedaṃ śārīrakamārabdham / eka eva parameśvaraḥ kūṭasthanityo vijñānadhāturavidyayā māyayā māyāvivadanekadhā vibhāvyate nānyo vijñānadhāturastīti / yattvidaṃ parameśvaravākye jīvamāśaṅkhya pratiṣedhati sūtrakāraḥ - 'nāsaṃbhavāt' (bra.1.3.18) ityādinā / tatrāyamabhiprāyaḥ - nityaśuddhabuddhamuktasvabhāve kūṭasthanitye ekasminnasaṅge paramātmani tadviparītaṃ jaivaṃ rūpaṃ vyomnīva talamalādiparikalpitam /

tadātmaikatvapratipādanaparairvākyairnyāyopetairdvaitavādapratiṣedhaiścāpaneṣyāmīti paramātmano jīvādanyatvaṃ draḍhayati /
jīvasya tu na parasmādanyatvaṃ pratipipādayiṣati kiṃ tvanuvadatyevāvidyākalpitaṃ lokaprasiddhaṃ jīvabhedam /
evaṃ hi svābhāvikakartṛtvabhoktṛtvānuvādena pravṛttāḥ karmavidhayo na virudhyanta iti manyate /
pratipādyaṃ tu śāstrārthamātmaikatvameva darśayati- 'śāstradṛṣṭyā tūpadeśo vāmadevavat' (bra. 1.1.30) ityādināvarṇiścāsmābhirvidvadbhedena karmavidhivirodhaparihāraḥ // 19 //

FN: mahīyamāno vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, tadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ / aheti nipātaḥ khede / etasmātprakṛtādātmano 'nyatra anyam / udaśarāveti udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ svasyājñātaṃ yattanmahyaṃ vācyamityuktaḥ śrutyarthaḥ / vyutthāpya vicārya / abhiniṣpadyata ityatra etaduktaṃ bhavatīti saṃbandhaḥ / abhibhāvakaḥ saurālokāstadviyoge / vedanā harṣaśokādayaḥ / vivekavijñānaṃ tvaṃpadārthaśodhanam / anyādṛśau satyau / aṃśādiśūnyatvamasaṅgatvam / ayaṃ suṣuptaḥ, saṃprati suṣuptau, ahaṃ ātmānaṃ ahaṅkārāspadamātmānaṃ na jānāti / nahīti ātmānaḥ svabhāvabhūtavijñāpternānyathābhāvo yogyatvādityarthaḥ / vilayanena śodhanena / vidyayā mahāvākyena / vākyāni tattvamasyādīni jīvabrahmaṇoścaitanyāviśeṣāttadākāreṇākārāntareṇa vā bhedāyogo nyāyaḥ / nehanānenetyādayo dvaitavādaniṣedhāḥ /

blockquote

asaṃbhāvāditi hetorasiddhimāśaṅkya pariharati-uttarāccediti / sūtranirākṛtāyā jīvāśaṅkāyāḥ prajāpativākyabalātpunaḥ samutthānaṃ kriyate / tatra jīvasyaivāpahatapāpmatvādigrahaṇenāsaṃbhavāsiddherityarthaḥ / kathaṃ tatra jīvoktiḥ, tatrāha-tatretyādinā / yadyapyupakrame jīvaśabdo nāsti tathāpyapahatapāpmatvādiguṇakamātmānamupakramya tasya jāgradādyavasthātrayopanyāsādavasthāliṅgena jīvaniścayāttasyaiva te guṇāḥ saṃbhavantīti samudāyārthaḥ / indraṃ prajāpatirbūte-ya eṣa iti / prādhānyādakṣigrahaṇaṃ sarvairindriyairviṣayadarśanarūpajāgradavasthāpannamityāha-draṣṭārami ti / mahīyamānaḥ vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, yadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ / tatra kāle tadetatsvapanaṃ yathā syāttathā suptaḥ, samyak asto nirastaḥ karaṇagrāmo yasya sa samastaḥ, ata evopahṛtakaraṇatvāttatkṛtakāluṣyahīnaḥ saṃprasannaḥ, svapnaṃ prapañcamajñānamātratvena vilāpayati ato 'jñānasattvāt muktādvilakṣaṇaḥ prājña eṣa svacaitanyena kāraṇaśarīrasākṣī tasya sākṣyasya sattāsphūrtipradatvādātmetyarthaḥ / caturthaparyāye brahmoktestasyaivāpahatapāpmatvādiguṇā ityāśaṅkya tasyāpi paryāyasya jīvatvamāha-nāheti / aheti nipātaḥ khedārthe / khidyamāno hīndra uvāca, na khalu suptaḥ pumānayaṃ saṃprati suṣuptyavasthāyāmayaṃ devadatto 'hamityevamātmānaṃ jānāti / no eva naivemāni bhūtāni jānāti kintu vināśameva prāpto bhavati, nāhamatra bhogyaṃ paśyāmīti doṣamupalabhya punaḥ prajāpatimupasasāra / taṃ doṣaṃ śrutvā prajāpatirāha-etamiti / etasmātprakṛtādātmano 'nyatrānyaṃ na vyākhyāsyāmītyupakramya 'maghavanmartyaṃ vā idaṃ śarīram'iti nindāpūrvakaṃ jīvameva darśayatītyarthaḥ / tasmāt prajāpativākyāt / ataḥ saṃbhavāsiddheḥ / siddhāntayati-taṃ pratīti / avasthātrayaśodhanenāvirbhūtatvaṃ śodhitatvamarthasya vākyotthavṛttyābhivyaktatvamityarthaḥ / tarhi sūtre puṃliṅgena jīvoktiḥ kathaṃ, jñānena jīvatvasya nivṛttatvādityata āha-bhūtapūrveti / jñānātpūrvamavidyātatkāryapratibimbitatvarūpaṃ jīvatvamabhūditi kṛtvā jñānānantaraṃ brahmarūpo 'pi jīvanāmnocyata ityarthaḥ / viśvataijasaprājñaturīyaparyāyacatuṣṭayātmakaprajāpativākyasya tātparyamāha-etaditi / janmānāśavattvāt / pratibimbavadbimbadeho nātmeti jñāpanārthaṃ prajāpatirinindravirocanau pratyuvāca, udaśarāva ātmānamavekṣya yadātmano rūpaṃ na vijānīthastanme brūtamityādi brāhmaṇenetyāha-udaśarāveti /

udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ dṛṣṭvā svasyājñātaṃ yattanmahyaṃ vācyamityuktaśrutyarthaḥ / vyutthāpya vicārya / abhiniṣpadyata ityatraitaduktaṃ bhavatīti saṃbandhaḥ / kimuktamityata āha-yadasyeti / jīvatvarūpeṇa jīvaṃ na vyācaṣṭe lokasiddhatvāt kintu tamanūdya parasparavyabhicāriṇībhyo 'vasthābhyo vivicya brahmasvarūpaṃ bodhayati, ato yadbrahma tadevāpahatapāpmatvādidharmakaṃ na jīva ityuktaṃ bhavati, śodhitasya brahmabhedena taddharmokterityarthaḥ / evamavasthopanyāsasya vivekārthatvānna jīvaliṅgatvaṃ, 'etadamṛtamabhayametabrahma'iti liṅgopetaśrutivirodhāditimantavyam / nanu jīvatvabrahmatvaviruddhadharmavatoḥ kathamabhedaḥ, tatrāha-tadeveti / anvayavyatirekābhyāṃ jīvatvasyāvidyākalpitatvādavirodha iti matvā dṛṣṭāntenānvayamāha-yāvaditi / vyatirekamāha-yadeti / avidyāyāṃ satyāṃ jīvatvaṃ, vākyotthaprabhodhāttannivṛttau tannivṛttirityāvidyakaṃ tadityarthaḥ / saṃsāritvasya kalpitatve siddhaṃ nigamayati-tadeva cāsyeti / 'samutthāya svena rūpeṇābhiniṣpadyate'iti śrutiṃ vyākhyātumākṣipati-kathaṃ punarityādinā / kūṭasthanityasya svarūpamityanvayaḥ / manaḥsaṅgino hi kriyayā malanāśādabhivyaktirna tu kūṭasthasyāsaṅgina ityāha-suvarṇeti / dravyāntaraṃ pārthivo malaḥ / abhibhūtetyasya vyākhyānamanabhivyakteti / asādhāraṇo bhāsvaratvādiḥ / abhibhāvakaḥ saurālokaḥ / jīvasvarūpasyābhibhave bādhakamāha-dṛṣṭeti / 'vijñānaghana eva'iti śrutyā cinmātrastāvadātmā / taccaitanyaṃ cakṣurādijanyavṛttivyaktaṃ dṛṣṭyādipadavācyaṃ sat vyavahārāṅgaṃ jīvasya svarūpaṃ bhavatīti tasyābhibhūtatve dṛṣṭo vyavahāro virudhyeta / hetvabhāvādvyavahāro na syādityartha / ajñasyāpi svarūpaṃ vṛttiṣu vyaktamityaṅgīkāryaṃ, vyavahāradarśanādityāha-tacceti / anyathetyuktaṃ sphuṭayati-taccediti /

svarūpaṃ cejjñānina eva vyañjyeta jñānātpūrvaṃ vyavahārocchittirityarthaḥ / ataḥ sadaiva vyaktasvarūpatvādityarthaḥ / sadā vṛttiṣu vyaktasya vastuto 'saṅgasyātmana āvidyakadehādyavivekarūpasya malasaṅgasya sattvāttadvivekāpekṣayā samutthānādiśrutirityuttaramāha-atreti / vedanā harṣaśokādiḥ / aviviktamiveti tādātmyasya saṅgasya kalpitatvamuktam / tatra kalpitasaṅge dṛṣṭāntaḥ-yatheti / śrutikṛtamiti / tvaṃpadārthaśrutyā 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'ityādyayā siddhamityarthaḥ / prāṇādibhinnaśuddhatvaṃpadārthajñānasya vākyārthasākṣātkāraḥ phalamityāha-kevaleti / saśarīratvasya satyatvātsamutthānamutkrāntiriti vyākhyeyaṃ na viveka ityāśaṅkyāha-tathā viveketi / uktaśrutyanusāreṇetyarthaḥ / śarīreṣvaśarīramavasthitamiti śruteravivekamātrakalpitaṃ saśarīratvam / ato viveka eva samutthānamityarthaḥ / nanu svakarmārjite śarīre bhogasyāparihāryatvātkathaṃ jīvata eva svarūpāvirbhāva ityata āha-śarīrastho 'pīti / aśarīratvavaccharīrasthasyāpi bandhābhāvasmṛterjīvato muktiryuktetyarthaḥ / aviruddhe śrutyarthe sūtraśeṣo yukta ityāha-tasmāditi / anyādṛśau satyāvityarthaḥ / jñānājñānakṛtāvāvirbhāvatirobhāvāviti sthite bhedo 'pyaṃśāṃśitvakṛto nirasta ityāha-evamiti / aṃśādiśūnyatvamasaṅgatvam / ātmā dravyatvavyāpyajātiśūnyaḥ vibhutvāt, vyomavadityātmaikyasiddherbhedo mithyetyarthaḥ / prajāpativākyācca bhedo mithyetyākāṅkṣāpūrvakamāha--kutaścetyādinā / etadbhedasya satyatvameva nāstīti kuta ityanvayaḥ chāyāyāṃ brahmadṛṣṭiparamidaṃ vākyaṃ nābhedaparamityata āha-nāpīti / yasya jñānātkṛtakṛtyatā sarvakāmaprāptistamātmānamanvicchāva iti pravṛttayorindravirocanayoryadyanātmacchāyāṃ prajāpatirbrūyāttadā mṛṣāvādi syādityarthaḥ / prathamavat dvitīyādiparyāye vyāvṛttāsvavasthāsu unusyūtātmā brahmatvenokta ityāha-tatheti / avasthābhede 'payanusyūtau yuktimāha-kiñceti / suṣuptau jñāturvyāvṛttimāśaṅkyāha-tathā tṛtīya iti / saṣuptau nirvikalpajñānarūpa ātmāstīyatra bṛhadāraṇyakaśrutimāha-nahīti / buddheḥ sākṣiṇo nāśo nāsti, nāśakābhāvādityarthaḥ / etamavasthābhirasaṅgatvenokta ātmaiva turīye 'pi brahmatvenokta ityāha-tatheti / śruterekadeśivyākhyāṃ dūṣayati-kecittviti / jīvaparayorbhadāditi bhāvaḥ / śrutibādhānmaivamityāha-teṣāmiti / saṃnihito jīva eva sarvanāmārtha ityarthaḥ / uktasya punaruktau bhūya iti yujyate / tava tu upakrāntaparamātmanaścaturtha evoktestadbāda ityāha-bhūya iti / lokasiddhajīvānuvādena brahmatvaṃ bodhyata iti svamatamupasaṃharati-tasmāditi / vyākhyānāntarasaṃbhavādityarthaḥ / vilayanaṃ śodhanam / vidyayā mahāvākyeneti yāvat / ye tu saṃsāraṃ satyamicchanti teṣāmidaṃ śārīrakamevottaramityāha-apare tvityādinā / śārīrakasyārthaṃ saṃkṣepaṇopadiśati-eka eveti / avidyāmāyayorbhedaṃ nirasituṃ sāmānādhikaraṇyaṃ, āvaraṇavikṣepaśaktirūpaśabdapravṛttinimittabhedāt sahaprayogaḥ / brahmaivāvidyayā saṃsarati na tato 'nyo jīva iti śārīrakārtha ityarthaḥ / tarhi sūtrakāraḥ kimiti bhedaṃ brūte, tatrāha-yasttviti / paramātmano 'saṃsāritvasidyarthaṃ jīvādbhedaṃ draḍhayati / tasyāsaṃsāritvaniścayābhāve tadabhedoktāvapi jīvasya saṃsāritvānapāyādityarthaḥ / adhiṣṭhānasya kalpitādbhede 'pi kalpitasyādhiṣṭhānānna pṛthaksattvamityāha-jīvasya tviti / kalpitabhedānuvādasya phalamāha-evaṃ hīti / sūtreṣvabhedo nokta iti bhrāntiṃ nirasyati-pratipādyamiti / ātmeti tūpagacchantītyādisūtrāṇyādipadārthaḥ / nanvadvaitasya śāstrārthatve dvaitāpekṣavidhivirodhaḥ tatrāha-varṇitaśceti /

advaitamajānataḥ kalpitadvaitāśrayā vidhayo na viduṣa iti sarvamupapannamityarthaḥ //19//

/blockquote

END BsCom_1,3.5.19

START BsCom_1,3.5.20

anyārthaś ca parāmarśaḥ | BBs_1,3.20 |

atha yo daharavākyaśeṣe jīvaparāmarśo darśitaḥ - 'atha ya eṣa saṃprasādaḥ' (chā. 8.3.4) ityādi, sa dahare parameśvare vyākhyāyamāne na jīvopāsanopadeśo na prakṛtaviśeṣopadeśa ityarthakatvaṃ prāpnotīti /

ata āha- anyārtho 'yaṃ jīvaparāmarśau na jīvasvarūpaparyavasāyī kiṃ tarhi parameśvarasvarūpaparyavasāyī /
katham /
saṃprasādaśabdodito jīvo jāgaritavyavahāre dehendriyapañjarādhyakṣo bhūtvā tadvāsanānirmitāṃśca svapnānnāḍīcaro 'nubhūya śrāntaḥ śaraṇaṃ prepsurubhayarūpādapi śarīrābhimānātsamutthāya suṣuptāvasthāyāṃ paraṃ jyotirākāśaśabditaṃ paraṃ brahmopasaṃpadya viśeṣavijñānavattvaṃ ca parityajya svena rūpeṇābhiniṣpadyate /
yadasyopasaṃpattavyaṃ paraṃ jyotiryena svena rūpeṇāyamabhiniṣpadyate sa eṣa ātmāpahatapāpmatvādiguṇa upāsya ityevamartho 'yaṃ jīvaparāmarśaḥ parameśvaravādino 'pyupapadyate // 20 //

blockquote

evaṃ prajāpativākye jīvānuvādena brahmaṇa evāpahatapāpmatvādyukterjīve tadasaṃbhavānna jīvo dahara ityuktam / tarhi jīvaparāmarśasya kā gatirityata āha-anyārthaśceti / sūtraṃ vyācaṣṭe-athetyādinā / prakṛte dahare viśeṣo guṇastadupadeśo 'pi netyarthaḥ / tatra daharavākyaśeṣarūpaṃ saṃprasādavākyamāśaṅkāpūrvakaṃ daharabrahmaparatvena vyācaṣṭe-kathamityādinā //20//

/blockquote

END BsCom_1,3.5.20

START BsCom_1,3.5.21

alpaśruter iti cet tad uktam | BBs_1,3.21 |

yadapyuktam, 'daharo 'sminnantarākāśaḥ' ityākāśasyālpatvaṃ śrūyamāṇaṃ parameśvare nopapadyate, jīvasya tvārāgropanimitasyālpatvamavakalpata iti tasya parihāro vaktavyaḥ /
ukto hyasya parihāraḥ parameśvarasyāpekṣikamalpatvamavakalpata iti 'arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṃ vyomavacca' (bra. 1.2.7) ityatra /
sa eveha parihāro 'nusaṃdhātavya iti sūcayati /
śrutyaiva cedamalpatvaṃ pratyuktaṃ prasiddhenākāśenopamimānayā 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' iti // 21 //

blockquote

upāsyatvādalpatvamuktamiti vyākhyāya śrutyā nirastamityarthāntaramāha-śrutyaiva cedamiti /

evaṃ daharavākyaṃ prajāpativākyaṃ ca saguṇe nirguṇe ca samanvitamiti siddham //21//

/blockquote

END BsCom_1,3.5.21

START BsCom_1,3.6.22

6 anukṛtyadhikaraṇam. sū. 22-23

anukṛtes tasya ca | BBs_1,3.22 |

'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamāgniḥ / tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (mu. 2.210) iti samāmananti / yatra yaṃ bhāntamanubhāti sarvaṃ yasya ca bhāsā sarvamidaṃ vibhāti sa kiṃ tejodhātuḥ kaściduta prājña ātmeti vicikitsāyāṃ tejodhāturiti tāvatprāptam / kutaḥ, tejodhātūnāmeva suryādīnāṃ bhānapratiṣedhāt / tejaḥsvabhāvakaṃ hi candratārakādi tejaḥsvabhāvaka eva suryo bhāsamāne 'hani na bhāsata iti prasiddham / tathā saha sūryeṇa sarvamidaṃ candratārakādi yasminna bhāsate so 'pi tejaḥsvabhāva eva kaścidityavagamyate / anubhānamapi tejaḥsvabhāvaka evo 'papadyate, samānasvabhāvakeṣvanukāradarśanāt / gacchantamanugacchatītivat / tasmāttejodhātuḥ kaścidityevaṃ prāpte brūmaḥ - prājña evātmā bhavitumarhati / kasmāt / anukṛteḥ / anukaraṇamanukṛtiḥ / yadetat 'tameva bhāntamanubhāti sarvam' ityanubhānaṃ, tatprājñaparigrahe 'vakalpate / 'bhārūpaḥ satyasaṃkalpaḥ' (chā.

3.14.2) iti hi prājñamātmānamāmananti / na tu tejodhātuṃ kañcitsūryādayo 'nubhāntīti prasiddham / samatvācca tejodhātūnāṃ sūryādīnāṃ na tejodhātumanyaṃ pratyapekṣāsti yaṃ bhāntamanubhāyuḥ / nahi pradīpaḥ pradīpāntaramanubhāti / yadapyuktaṃ samānasvabhāvakeṣvanukāro dṛśyata iti / nāyamekānto niyamaḥ / bhinnasvabhāvakeṣvapi hyanukāro dṛśyate / yathā sutapto 'yaḥpiṇḍo 'gnyanukṛtiragniṃ dahantamanudahati, bhaumaṃ vā rajo vāyuṃ vahantamanuvahantīti / anukṛterityanubhānamasūsucat / tasya ceti caturthaṃ pādamasya ślokasya sūcayati / 'tasya bhāsā sarvamidaṃ vibhāti' iti tadhetukaṃ bhānaṃ sūryāderucyamānaṃ prājñamātmānaṃ gamayati / 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) iti hi prājñamātmānamāmananti / tejontareṇa suryāditejo vibhātītyaprasiddhaṃ viruddhaṃ ca, tejontareṇa tejontarasya pratidhātāt / athavā na sūryādīnameva ślokaparipaṭhitānāmidaṃ taddhetukaṃ vibhānamucyate / kiṃ tarhi 'sarvamidam' ityaviśeṣaśruteḥ sarvasyaivāsya nāmarūpakriyākārakaphalajātasya yābhivyaktiḥ sā brahmajyotiḥsattānimittā / yathā sūryādijyotiḥsattānimittā sarvasya rūpajātasyābhivyaktistadvat / 'na tatra sūryo bhāti' iti ca tatraśabdamāharanprakṛtagrahaṇaṃ darśayati / prakṛtaṃ ca brahma 'yasmindyauḥ pṛthivī cāntarikṣamotam' (mu. 2.2.5) ityādinā / anantaraṃ ca 'hiraṇmaye pare kośe virajaṃ brahma niṣphalam / tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ' iti / kathaṃ tajjyotiṣāṃ jyotirityata idamutthitam-'na tatra sūryo bhāti' iti / yadapyuktaṃ sūryādīnāṃ tejasāṃ bhānapratiṣedhastejodhātāvevanyasminnavakalpate sūrya ivetareṣāmiti / tatra tu sa eva tejodhāturanyo na saṃbhavatītyupapāditam /

brahmaṇyapi caiṣāṃ bhānapratiṣedho 'vakalpate /
yato yadupalabhante tatsarvaṃ brahmaṇaiva jyotiṣopalabhyate, brahma tu nānyena jyotiṣopalabhyate svayaṃ jyotiḥsvarūpatvāt, yena sūryādayastasminbhāyuḥ /
brahma hyānyadvyanakti natu brahmānyena vyajyate /
'ātmanaivāyaṃ jyotiṣāste' (bṛ. 4.3.6), 'āgṛhyo nahi gṛhyate' (bṛ. 4.2.4) ityādiśrutibhyaḥ // 22 //

FN: tatra tārakāntarāṇi candrādi ca na bhāti taṃ na bhāsayatīti yāvat / prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam / anukāraḥ anubhānam / virajaṃ āgantukamalaśūnyam / śubhraṃ naisargikamalaśūnyam /

blockquote

anukṛtestasya ca / muṇḍakavākyamudāharati-na tatreti / tasmin brahmaṇi viṣaye na bhāti, taṃ na bhāsayatīti yāvat / yadā candrabhāskarādirna bhāsayati tadā alpadīpteragneḥ kā kathetyāha-kuta iti / kiñca sarvasya sūryādestadbhāsyatvānna tadbhāsakatvamityāha-tameveti / anugamanavadanumānaṃ svagatamiti śaṅkāṃ nirasyati-tasyeti / tatreti saptamyāḥ sati viṣaye ca sādhāraṇyātsaṃśayamāha-tatreti / pūrvatrātmaśrutyādibalādākāśaśabdasya rūḍhityāgādīśvare vṛttirāśritā / tathehāpi satisaptamībalādvartamānārthatyāgena yasminsati sūryādayo na bhāsyanti sa tejoviśeṣa upāsya iti bhaviṣyadarthe vṛttirāśrayaṇīyā / adhunā bhāsamāne sūryādau na bhātīti virodhāditi dṛṣṭāntena pūrvapakṣayati-tejodhāturiti / tejodhānaṃ, nirguṇasvayañjyotirātmajñānamityubhayatra phalam / tejodhātutve liṅgamāha-tejodhātūnāmiti / yattejaso 'bhibhāvakaṃ tatteja iti vyāptimāha-tejaḥsvabhāvakamiti / yasminsati yanna bhāti tadanu tadbhātīti viruddhamityata āha-anubhānamiti / tato nikṛṣṭabhānaṃ vivakṣitamiti bhāvaḥ / mukhyasaṃbhave vivakṣānupapatteḥ mukhyānubhānaliṅgātsarvabhāsakaḥ paramātmā svaprakāśako 'tra grāhya iti siddhāntamāha-prājña iti / prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam / tatra śrutimāha-bhārūpa iti / mānābhāvācca tejodhāturnā grāhya ityāha-na tviti / kiñca sūryādayastejontarabhānamanu na bhānti, tejastvāt, pradīpavadityāha-samatvācceti / yo 'yamanukaroti sa tajjātīya iti niyamo nāstītyāha-nāyamekānta iti / paunaruktyamāśaṅkyoktānuvādapūrvakaṃ sūtroktaṃ hetvantaraṃ vyācaṣṭe-anukṛteriti / 'tameva bhāntam'ityevakāroktaṃ tadbhānaṃ vinā sarvasya pṛthagbhānābhāvarūpamanubhānamanukṛterityanenoktam-tasya ceti / sarvabhāsakatvamuktamityapaunaruktyamityarthaḥ / ātmanaḥ sūryādibhāsakatvaṃ śrutyantaraprasiddhamaviruddhaṃ cetyāha-taddevā iti / sarvaśabdaḥ prakṛtasūryādivācakatvena vyākhyātaḥ / saṃprati tasyāsaṃkucadvṛttitāṃ matvārthāntaramāha-athaveti / tatreti sarvanāmaśrutyā prakṛtaṃ brahma grāhyamityāha-na tatra sūrya iti / kiñca spaṣṭabrahmaparapūrvamantrākāṅkṣāpūrakatvādayaṃ mantro brahmapara ityāha-anantaraṃ ceti / hiraṇmaye jyotirmaye annamayādyapekṣayā pare kośe ānandamayākhye pucchaśabditaṃ brahma virajaṃ āgantukamalaśūnyaṃ, niṣkalaṃ niravayavaṃ, śubhraṃ naisargikamalaśūnyaṃ, sūryādisākṣibhūtaṃ brahmavitprasiddhamityarthaḥ / satisaptamīpakṣamanuvadati-yadapīti / sūryādyabhibhāvakatejodhātau prāmāṇike tasyeha grahaṇaśaṅkā syāt, na tatra pramāṇamastītyāha-tatreti / siddhānte tatreti vākyārthaḥ kathamityāśaṅkyāha-brahmaṇyapīti / satisaptamīpakṣe na bhātīti śrutaṃ vartamānatvaṃ tyaktvā tasminsati na bhāsyantītyaśrutabhaviṣyattvaṃ kalpanīyaṃ pratyakṣavirodhanirāsāya / viṣayasaptamīpakṣe tu na bhāsayatītyaśrutaṇijadhyāhāramātraṃ kalpyaṃ na śrutatyāga iti lāghavaṃ, ato brahmaṇi viṣaye sūryāderbhāsakatvaniṣedhena brahmabhāsyatvamucyata ityarthaḥ / yenānyābhāsyatvena hetunā sūryādayastasminbrahmaṇi viṣaye bhāsakāḥ syustathā tu brahmānyena nopalabhyate svaprakāśatvāditi yojanā / uktameva śrutyantareṇa draḍhayati-brahmeti /

svaprakāśatve 'nyābhāsyatve ca śrutidvayam /
grahaṇāyogyatvādagrāhya ityarthaḥ //22//

/blockquote

END BsCom_1,3.6.22

START BsCom_1,3.6.23

api ca smaryate | BBs_1,3.23 |

apicedṛgrūpatvaṃ prājñasyaivaitmanaḥ smaryate bhagavadgītāsu- 'na tadbhāsayate sūryo na śaśāṅ ko na pāvakaḥ /
yadgatvā na nivartante taddhāma paramaṃ mama' (15.6) iti, 'yadādityagataṃ tejo jagadbhāsayate 'khilam /
yaccandramasi yaccāgnau tattejo viddhi māmakam' (15.12) iti ca // 23 //

blockquote

ṇijadhyāhārapakṣe smṛtibalamapyastītyāha-apiceti / sūtraṃ vyācaṣṭe-apiceti /

abhāsyatve sarvabhāsakatve ca ślokadvayaṃ draṣṭavyam /
tasmādanubhānamantro brahmaṇi samanvita iti siddham //23//

/blockquote

END BsCom_1,3.6.23

START BsCom_1,3.7.24

7 pramitādhikaraṇam / sū. 24-25

śabdād eva pramitaḥ | BBs_1,3.24 |

'aṅguṣṭamātraḥ puruṣaḥ madhya ātmani tiṣṭhati' iti śrūyate / tathā aṅguṣṭamātraḥ puruṣo jyotirivādhūmakaḥ / īśāno bhūtabhavyasya sa evādya sa u śva etadvai tat' (kā. 2.4.13) iti ca / tatra yo 'yamaṅguṣṭhamātraḥ puruṣaḥ śrūyate sa kiṃ vijñānātmā kiṃvā paramātmeti saṃśayaḥ / tatra parimāṇopadeśāttāvadvijñānātmeti prāptam /

nahyanantāyāmavistārasya paramātmano 'ṅguṣṭhaparimāṇamupapadyate /
vijñānātmananastūpādhimattvātsaṃbhavati kayācitkalpanayāṅguṣṭhamātratvam /
smṛteśca- 'atha satyavataḥ kāyātpāśabaddhaṃ vaśaṃ gatam /
aṅguṣṭhamātraṃ puruṣaṃ niścakarṣaṃ yamo balāt' //

(ma.bhā. 3.297.17)

iti / nahi parameśvaro balādyamena niṣkraṣṭuṃ śakyastena tatra saṃsāryaṅguṣṭhamātro niścitaḥ sa evehāpītyevaṃ prāpte brūmaḥ - paramātmaivāyamaṅguṣṭhamātraparimitaḥ puruṣo bhavitumarhati / kasmāt, śabdāt, 'īśāno bhūtabhavyasya' iti / nahyanyaḥ parameśvarādbhūtabhavyasya niraṅ kuśamīśitā /

'etadvai tat' iti ca prakṛtaṃ pṛṣṭamihānusaṃdadhāti /
etadvai tadyatpṛṣṭaṃ brahmetyarthaḥ /
pṛṣṭaṃ ceha brahma 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kā. 1.2.14) iti śabdādevetyabhidhānaśrutereveśāna iti parameśvaro 'yaṃ gamyata ityarthaḥ // 24 //

kathaṃ punaḥ sarvagatasya paramātmanaḥ parimāṇopadeśa ityatra brūmaḥ -

FN: ātmani dehe madhye hṛdayasapranītyarthaḥ / bhūtabhavyagrahaṇaṃ bhavato 'pi pradarśanārtham kālatrayaniyantetyarthaḥ / kayāciditi hṛdayakamalakośasya jīvopalabdhisthānasyāṅguṣṭhamātratayetyarthaḥ /

blockquote

śabdādeva pramitaḥ / kāṭhakavākyaṃ paṭhati-aṅguṣṭheti / puruṣaḥ pūrṇo 'pyātmani dehamadhye aṅguṣṭhamātre hṛdaye tiṣṭhatītyaṅguṣṭhamātra ityucyate, tasyaiva paramātmatvavādivākyāntaramāha-tatheti / adhūmakamiti paṭhanīyam / yo 'ṅguṣṭhamātro jīvaḥ sa vastuto nirdhūmajyotirvannirmalaprakāśarūpa iti tamarthaṃ saṃśodhya tasya brahmatvamāha-īśāna iti / tasyādvitīyatvamāha-sa eveti / kālatraye 'pi sa evāsti nānyatkiñcit / yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ / parimāṇeśānaśabdābhyāṃ saṃśayamāha-tatreti / yathānubhānādiliṅgāt ṇijadhyāhareṇa sūryādyagocaro brahmetyuktaṃ tathā prathamaśrutaparimāṇaliṅgājjīvapratītāvīśāno 'smīti dhyāyediti vidhyadhyāhareṇa dhyānaparaṃ vākyamiti pūrvapakṣayati-tatra parimāṇeti / pūrvapakṣe brahmadṛṣṭyā jīvopāstiḥ, siddhānte tu pratyagbrahmaikyajñānaṃ phalamiti mantavyam / āyāmo daidhyaṃ, vistāro mahattvamiti bhedaḥ / kayāciditi / aṅguṣṭhamātrahṛdayasya vijñānaśabditabudyabhedādhyāsakalpanayetyarthaḥ / smṛtisaṃvādādapyaṅguṣṭhamātro jīvaityāha-smṛteśceti / atha maraṇānantaraṃ yamapāśaurbaddhaṃ karmavaśaṃ prāptamityarthaḥ / tatrāpīśvaraḥ kiṃ na syādityata āha--nahīti / 'prabhavati saṃyamane mamāpi viṣṇuḥ'iti yamasyeśvaraniyamyatvasmaraṇāditi bhāvaḥ / bhūtabhavyasvetyupapadādbādhakābhāvācca īśāna itīśatvaśabdānniraṅkuśamīśitā bhātīti śrutyā liṅgaṃ bādhyāmiti siddhāntayati-paramātmaiveti / prakaraṇācca brahmaparamidaṃ vākyamityāha-etaditi / śabdo vākyaṃ liṅgāddurbalamityāśaṅkyāha-śabdāditi //24//

/blockquote

END BsCom_1,3.7.24

START BsCom_1,3.7.25

hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |

sarvagatasyāpi paramātmano hṛdaye 'vasthānamapekṣyāṅguṣṭhamātratvamidamucyate / ākāśasyeva vaṃśaparvāpekṣamaratrimātratvam / nahyañjasātimātrasya paramātmano 'ṅguṣṭhamātratvamupapadyate / na cānyaḥ paramātmana iha grahaṇamarhatīśānaśabdādibhya ityuktam /

nanu pratiprāṇibhedaṃ hṛdayānāmanavasthitatvādapekṣamapyaṅguṣṭhamātratvaṃ nopapadyata ityata uttaramucyate- manuṣyādhikāratvāditi / śāstraṃ hyaviśeṣapravṛttamapi manuṣyānevādhikaroti,

śaktatvādarthitvādaparyudastatvādupanayanādiśāstrācceti varṇitametadadhikāralakṣaṇe (jai. 6.1) / manuṣyāṇāṃ ca niyataparimāṇaḥ kāyaḥ / aucityena niyataparimāṇameva caiṣāmaṅguṣṭhamātraṃ hṛdayam / ato manuṣyādhikāratvācchāstrasya manuṣyahṛdayāvasthānāpekṣamaṅguṣṭhamātratvamupapannaṃ paramātmanaḥ / yadapyuktaṃ parimāṇopadeśātsmṛteśca saṃsāryevāyamaṅguṣṭamātraḥ pratyetavya iti, tatpratyucyate- 'sa ātmā tattvamasi' ityādivatsaṃsāriṇa eva sato 'ṅguṣṭhamātrasya brahmatvamidamupadiśyata iti / dvirūpā hi vedāntavākyānāṃ pravṛttiḥ, kvacitparamātmasvarūpanirūpaṇaparā kvacidvijñānātmanaḥ paramātmaikatvopadeśaparā /

tadatra vijñānātmanaḥ paramātmanaikatvamupadiśyate nāṅguṣṭhamātratvaṃ kasyacit /
etamevārthaṃ pareṇa sphuṭīkariṣyati- 'aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
taṃ svāccharīrātpravṛhenmuñjādiveṣikāṃ dhairyeṇa /
taṃ vidyācchukramamṛtam' (kā. 2.6.17) iti //25 //

FN: sakaniṣṭhaḥ karo 'ratniḥ / atra manuṣyaśabdastraivarṇikaparaḥ / 'śūdro yajñe 'navakḷptaḥ' iti paryudāsāt, upanīyata, tamadhyāpayīta, iti śūdrādhikāravāraṇam / śarīrātsthūlātsūkṣmācca taṃ jīvaṃ pravṛhetpṛthakkaryāt / dhairyeṇa śamādineti yāvat /

blockquote

karaḥ sakaniṣṭho 'ratriḥ / mukhyāṅguṣṭhamātro jīvo gṛhyatāṃ kiṃ gauṇagrahaṇenetyata āha-na cānya iti / sati saṃbhave mukhyagraho nyāyyaḥ / atra tu śrutivirodhādasaṃbhava iti gauṇagraha ityartha / manuṣyāneveti / traivarṇikānevetyarthaḥ / śaktatvādityanena paścādīnāṃ devānāmṛṣīṇāṃ cādhikāro vāritaḥ /

tatra paśvādīnāṃ śāstrārthajñānādisāmagryabhāvātkarmaṇyaśaktiḥ / indrādeḥ svadevatāke karmaṇi svoddeśena dravyatyāgāyogādaśaktiḥ /

ṛṣīṇāmārṣeyavaraṇe ṛṣyantarābhāvādaśaktiḥ / arthitvādityanena niṣkāmānāṃ mumukṣūṇāṃ sthāvarāṇāṃ cādhikāro vāritaḥ / tatra mumukṣūṇāṃ śudyarthitve nityādiṣvadhikāro na kāmyeṣu / śuddhacittānāṃ mokṣārthitve śravaṇādiṣu vyañjakeṣvadhikāro na karmasviti mantavyam / śūdrasyādhikāraṃ nirasyati-aparyudastatvāditi / śūdro 'yajñe 'vanakḷptaḥ'iti paryudāsāt, upanayīta tamadhyāpayīta iti śāstrācca na śūdrasya vaidike karmaṇyadhikāraḥ / tasyaikajātitvasmṛterūpanayanaprayuktadvijātitvābhāvena vedādhyayanābhāvāt / atrāpekṣito nyāyaḥ ṣaṣṭhādhyāye varṇita ityāha-varṇitamiti / 'svargakāmo yajeta'ityādiśāstrasyāviśeṣaṇa sarvānphalārthinaḥ prati pravṛttatvāt, prāṇimātrasya sukhārthitvācca phalārthe karmaṇi paśvādīnāmapyadhikāra ityāśaṅkyoktarityāteṣāṃ śaktatvādyabhāvātsvargakāmapadaṃ manuṣyaparatayā saṃkocya manuṣyādhikāratve sthāpite caturvarṇyādhikāritvamāśaṅkya 'vasante brāhmaṇo 'gnīnādadhīta grīṣme rājanyaḥ śaradi vaiśyaḥ'iti trayāṇāmevāgnisaṃbandhaścavaṇātteṣāmevādhikāra iti varṇitamityarthaḥ / astu, prastute kimāyātaṃ, tatrāha-manuṣyāṇāṃ ceti / prāyeṇa saptavitastiparimito manuṣyadehaityarthaḥ / evamaṅguṣṭhaśabdo hṛtparimāṇavācakastatrasthaṃ brahma lakṣayatītyuktam / saṃprati tacchabdenāṅguṣṭhamātraṃ jīvamanūdyāyamīśāna iti brahmābhedo bodhya iti vaktumanuvadati-yadapīti / pratipādyābhedavirodhādanuvādyāṅguṣṭhamātratvaṃ bādhyaṃ, tātparyārthasya balavattvādityāha-tadīti / kvacit'asthūlam'ityādau / kvacit'tattvamasi'ityādau / [nanu paramātmano 'ṅguṣṭhaparimāṇatvaṃ na saṃbhavatīti sūtrakāreṇa hṛdayāpekṣamaṅguṣṭhamātratvamuktaṃ,

dvividhetyādibhāṣyāttu jīvamuddiśya brahmatvabodhanamiti pratīyata iti sūtrārthāsparśitvādbhāṣyamanupapannamiti cet, na, bhāṣyatātparyānabhijñānāt / kaṭhavallīvākyasyāvāntaratātparyamekaṃ mahātātparyaṃ caikam / tatrāvāntaratātparyamupāsye brahmaṇi, mahātātparyaṃ ca jñeye brahmaṇi / ata eva bhāṣyakārairvākyadvayopanyāsaḥkṛtaḥ / ata evopāsanāphalaṃ kaṭhavallyāmeva-'śataṃ caikā ca hṛdayasya nāḍyaḥ'ityādinā bodhitam / ata eva caturthādhyāye dvitīyacaraṇe 'tadokaḥ'iti sūtre hārdavidyāṃ prakṛtya samāmananti iti bhāṣyakāraiḥ prathamavākyasya upāsye brahmaṇi tātparyamiti prakaṭīkṛtam / itthaṃ cātratyabhāṣyaṃ mahātātparyābhiprāyakamiti draṣṭavyam / rāmānujabhāṣyakṛtā tu pūrvapakṣo 'smadbhāṣyatātparyājñānenaiva kṛta ityavadheyam / ekatvārthe vākyaśeṣamanukūlayati-etamiti /

śrutiryamo vā draṣṭavyaḥ /
taṃ jīvaṃ pravṛhetpṛthakkuryāt, dhairyeṇa balavadindriyanigrahādinā, taṃ viviktamātmānaṃ śuklaṃ svaprakāśamamṛtaṃ kūṭasthaṃ brahma jānīyādityarthaḥ /
tasmātkaṭhavākyaṃ pratyagbrahmaṇi jñeye samanvitamiti siddham //25//

/blockquote

END BsCom_1,3.7.25

START BsCom_1,3.8.26

8 devatādhikaraṇam / sū. 26-33

tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.26 |

aṅguṣṭhamātraśrutirmanuṣyahṛdayāpekṣayā manuṣyādhikāratvācchāstrasyetyuktaṃ, tatprasaṅgenedamucyate / bāḍhaṃ manuṣyādhikāreti śāstram / natu manuṣyānevetīha brahmajñāne niyamo 'sti / teṣāṃ manuṣyāṇāmupariṣṭādye devādayastānapyadhikaroti śāstramiti bādarāyaṇa ācāryo manyante / kasmāt / saṃbhavāt / saṃbhavati hi teṣāmapyarthitvādyadhikārakāraṇam / tatrārthitvaṃ tāvanmokṣaviṣayaṃ devādīnāmapi saṃbhavati vikāraviṣayavibhūtyanityatvālocanādinimittam / tathā sāmarthyamapi teṣāṃ saṃbhavati, mantrārthavādetihāsapurāṇalokebhyo vigrahavattvādyavagamāt / naca teṣāṃ kaścitpratiṣedho 'sti / nacopanayanaśāstreṇaiṣāmadhikāro nivartyeta, upanayanasya vedādhyayanārthatvāt / teṣāṃ ca svayaṃpratibhātavedatvāt / apicaiṣāṃ vidyāgrahaṇārthaṃ brahmacaryādi darśayati- 'ekaśataṃ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa' (chā. 8.11.3), 'bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahma' (tai. 3.1) ityādi / yadapi karmasvanadhikārakāraṇamuktam- 'na devānāṃ devatāntarābhāvāt' iti, 'na ṛṣīṇāmārṣeyāntarābhāvāt' (jai.6.1.6,7) iti / na tadvidyāsvasti /

nahīndrādīnāṃ vidyāsvadhakriyamāṇānāmindrādyuddeśena kiñcitkṛtyamasti /
naca bhṛgvādīnāṃ bhṛgvādisagotratayā /
tasmāddevādīnāmapi vidyāsvadhikāraḥ kena vāryate /
devādyadhikāre 'pyaṅguṣṭamātraśrutiḥ svāṅguṣṭhāpekṣayā na virudhyate // 26 //

FN: devānāṃ karmasu nādhikāraḥ, devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ / ṛṣīṇāmapi na, ṛṣyāntarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ / tat asāmarthyarūpaṃ kāraṇam /

blockquote

śāstrasya manuṣyādhikāratve devādīnāṃ brahmavidyāyamāpyanadhikāraḥ syādityāśaṅkyāha-taduparyapi bādarāyaṇaḥ saṃbhavāt / nanu samanvayādhyāye 'dhikāracintā na saṃgatetyata āha-uṅguṣṭheti / smṛtasyopekṣānarhatvaṃ prasaṅgaḥ / atra manuṣyādhikāratvoktyā smṛtānāṃ devādināṃ vedāntaśravaṇādāvadhikāro 'sti na veti saṃdehe bhogāsaktānāṃ vairāgyādyasaṃbhavānneti prāpte siddhāntamāha-bāḍhamiti / evamadhikāravicārātmakādhikaraṇadvayasya prasaṅgikī saṃgatiḥ / atra pūrvapakṣe devādināṃ jñānānadhikārāddevatvaprāptidvārā kramamuktiphalāsu daharādyupāsanāsu kramamuktyarthināṃ manuṣyāṇāmapravṛttiḥ phalaṃ, siddhānte tu pravṛttiḥ / upāsanābhirdevatvaṃ prāptānāṃ śravaṇādinā jñānānmuktisaṃbhavāditi saphalo 'yaṃ vicāraḥ nanu bhogāsaktānāṃ teṣāṃ mokṣārthitvābhāvānnādhikāra ityata āha-arthitvaṃ tāvaditi / vikāratvenānṛtaviṣayasukhasya kṣayāsūyādidoṣaddaṣṭyā niratiśayasukhamokṣārthitvaṃ sattvaprakṛtīnāṃ devānāṃ saṃbhavatītyarthaḥ / nanvindrāya svāhetyādau caturthyantaśabdātiriktā vigrahavatī devatā nāsti, śabdasya cāsāmarthyānnādhikāra ityata āha--tatheti / arthitvavadityarthaḥ / aparyudastatvamāha-nacateṣāmiti / 'śūdro yajñe 'navalkṛptaḥ'itivaddevādīnāṃ vidyādhikāraniṣedho nāstītyarthaḥ / nanu vigrahavattvena dṛṣṭasāmarthye satyapyupanayanābhāvācchāstrīyaṃ sāmarthyaṃ nāstītyata āha-na ceti / janmāntarādhyayanabalātsvayameva pratibhātāḥ smṛtā vedā yeṣāṃ te tathā tadbhāvādityarthaḥ / bālādiṣu praviṣṭapiśācādīnāṃ vedodghoṣadarśanāddevayonīnāṃ janmāntarasmaraṇamastīti smṛtavedāntānāmarthavicāro yukta ityarthaḥ / devānāmṛṣīṇāṃ ca vidyādhikāre kāraṇamarthitvādikamuktvā śrautaṃ gurukulavāsādiliṅgamāha-apiceti / nanu brahmavidyā devādīnnādhikaroti, vedārthatvāt, agnihotravadityata āha-yadapīti / devānāṃ karmasu nādhikāraḥ,

devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ / ṛṣīṇāmanadhikāraḥ, ṛṣyantarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ / asāmarthyamupādhiriti pariharati-na taditi / asāmarthyarūpaṃ kāraṇamityarthaḥ / na hyasti yenāsāmarthyaṃ syāditi śeṣaḥ / 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇām'itivākyabādho 'pyanumānasya draṣṭavyaḥ / nanu devādīnpratyaṅkuṣṭhamātraśrutiḥ kathaṃ,

teṣāṃ mahādehatvena hṛdayasyāsmadaṅguṣṭhamātratvābhāvāt / ataḥ śrutiṣu teṣāṃ nādhikāra ityata āha-devādyadhikāre 'pīti //26//

/blockquote

END BsCom_1,3.8.26

START BsCom_1,3.8.27

virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.27 |

syādetat, yadi vigrahavattvādyabhyupagamena devādīnāṃ vidyāsvadhikāro varṇyeta vigrahavattvādṛtvigādindrādīnāmapi svarūpasaṃnidhānena karmāṅgabhāvo 'bhyupagamyeta / tadā ca virodhaḥ karmaṇi syāt / nahīndrādīnāṃ svarūpasaṃnidhānena yāge 'ṅgabhāvo dṛśyate / naca saṃbhavati / bahuṣu yāgeṣu yugapadekasyendrasya svarūpasaṃnidhānatānupapatteriti cet / nāyamasti virodhaḥ / kasmāt / anekapratipatteḥ / ekasyāpi devatātmano yugapadanekasvarūpapratipattiḥ saṃbhavati / kathametadavagamyate /

darśanāt /
tathāhi-'kati devāḥ' ityupakramya 'trayaśca trī ca śatā trayaśca trī ca sahasrā' iti nirucya 'katama te' ityasyāṃ pṛcchāyām 'mahimāna evaiṣāmete trayastriṃśattveva devāḥ' (bṛ. 3.9.1,2) iti nirbruvatī śrutirekaikasya devatātmano yugapadanekarūpatāṃ darśayati /
tathā trayastriṃśato 'pi ṣaḍādyantarbhāvakrameṇa 'katama eko deva iti prāṇaḥ' iti prāṇaikarūpatāṃ devānāṃ darśayantī tasyaikasya prāṇasya yugapadanekarūpatāṃ darśayati /
tathā smṛtirapi- 'ātmano vai śarīrāṇi bahūni bharatarṣabha //

yogī kuryādbalaṃ prāpya taiśca sarvairmahīṃ caret //

prāpnuyādviṣayānkaiścidugraṃ tapaścaret //

saṃkṣipecca punastāni sūryo raśmigaṇāniva' //

ityevañjātīyakā prāptāṇimādyaiśvaryāṇāṃ yogināmapi yugapadanekaśarīrayogaṃ darśayati /
kimu vaktavyamājānasiddhānāṃ devānām /
anekarūpapratipattisaṃbhavāccaikaikā devatā bahubhī rūpairātmānaṃ pravibhajya bahuṣu yāgeṣu yugapadaṅgabhāvaṃ gacchatīti /
paraiśca na dṛśyate 'ntardhānādikriyāyogādityupapadyate //

anekapratipatterdarśanādityasyāparā vyākhyā- vigrahavatāmapi karmāṅgabhāvacodanāsvanekā pratipattirdṛśyate /
kvacideko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ na gacchati, yathā bahubhirbhojayadbhirnaiko brāhmaṇo yugapadbhojyate /
kvaciccaiko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ gacchati, yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate /
tadvadihoddeśaparityāgātmakatvādyāgasya vigrahavatīmapyekāṃ devatāmuddiśya bahavaḥ svaṃ svaṃ dravyaṃ yugapatparityakṣyantīti vigrahavattve 'pi devatānāṃ na kiñcitkarmaṇi virudhyate // 27//

FN: darśanāt śrutiprāmāṇyāt / vaiśvadevaśāstrasya hi nividi kati devā ityupakramya śākalyāya yājñavalkyena trayaścettyuttaram / nivinnāma śasyamānadevatāsaṃkhyāvācakāni mantrapadāni / balaṃ yogasiddhim / 'aṇimā mahimā caiva garimā prāptirīśitā / prākamyaṃ ca vaśitvaṃ ca tatra kāmāvasāyitā' ityaṇimādyāḥ / ājānasiddhānāṃ janmanaiva prāptiśayānām /

blockquote

nanu mantrādīnāṃ pratīyamānavigrahavattve tātparyaṃ kalpayitvā devādīnāmadhikāra uktaḥ, sa cāyuktaḥ, anyaparāṇāṃ teṣāṃ pratyakṣādivirodhena svārthe tātparyakalpanānupapatterityākṣipya sūtracatuṣṭayena pariharati-virodhaḥkarmaṇītyādinā / varṇyeta, tarhīti śeṣaḥ / svarūpaṃ vigrahaḥ / abhyupagame pratyakṣeṇa devatā dṛśyeta, naca dṛśyate, ato yogyānupalabdhyā devatāyā vigrahavatyā abhāvātsaṃpradānakārakābhāvena karmaniṣpattirna syādityāha-tadā ceti / vigrahasyāṅgatvamupalabdhibādhitaṃ yuktyā ca na saṃbhavatītyāha-na ceti / tasmādarthopahitaśabda eva devatā, tasyā acetanatvānna vidyādhikāra iti śaṅkārthaḥ / pariharati-nāyamiti / ekasyāpi devasya yogabalādanekadehaprāptiḥ śrutismṛtidarśanātsaṃbhavati / ato na karmaṇi virodha iti vyācaṣṭe-kasmādityādinā / vaiśvadevaśastre śasyamānadevāḥ katīti śākalyena pṛṣṭo yājñavalkyo nividā 'trayaśca'ityādirūpayottaraṃ dadau / nivinnāma śasyamānadevasaṃkhyāvācakaḥ śabdaḥ / ṣaḍadhikāni trīṇi śatāni trīṇi sahasrāṇīti saṃkhyoktau saṃkhyeyasvarūpapraśne, mahimāno vibhūtayaḥ sarve devā eṣāṃ trayastriṃśaddevānāmato 'ṣṭau vasava ekādaśa rudrā dvādaśādityā indraḥ prajāpatiśceti trayastriṃśadevāste 'pi ṣaṇṇāmagnipṛthivīvāyvantarikṣādityadivāṃ mahimānaste 'pi ṣaṭsu deveṣvantarbhavanti / ṣaṭ devāstriṣu lokeṣu trayaśca dvayorannaprāṇayordvai ca ekasminprāṇe hiraṇyagarbhe 'ntarbhavata iti darśitamityarthaḥ / trayastriṃśato 'pi devānāmiti saṃbandhaḥ / darśanaṃ śrautaṃ vyākhyāya smārtaṃ vyācaṣṭe-tathā smṛtiriti /

balaṃ yogasiddhim /
'aṇimā mahimā caiva laghimā prāptirīśitā /
prākāmyaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā //

'ityaṣṭaiśvaryāṇi / kṣaṇena aṇurmahān laghurguruśca bhavati yogī / aṅgulyā candrasparśaḥ prāptiḥ / īśitā sṛṣṭiśaktiḥ / prākāmyaṃ icchānābhighātaḥ / vaśitvaṃ niyamanaśaktiḥ / saṃkalpamātrādiṣṭalābho yatrakāmāvasāyiteti bhedaḥ / ajānasiddhānāṃ janmanā siddhānāmityarthaḥ / phalitamāha-aneketi / anekeṣu karmasvekasya pratipattiraṅgabhāvaḥ / tasya loke darśanāditi vaktuṃ vyatirekamāha-kvacideka iti / prakṛtopayuktamanvayadṛṣṭāntamāha-kvacicceti //27//

/blockquote

END BsCom_1,3.8.27

START BsCom_1,3.8.28

śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.28 |

mā nāma vigrahavattve devādīnāmabhyupagamyamāne karmaṇi kaścidvirodhaḥ prasañji / śabde tu virodhaḥ prasajyeta / katham / autpattikaṃ hi śabdasyārthena saṃbandhamāśritya 'anapekṣatvāt' iti vedasya prāmāṇyaṃ sthāpitam / idānīṃ tu vigrahavatī devatābhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasaṃbandhīni havīṃṣi bhuñjīta tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti nityasya śabdasya nityenārthena nitye saṃbandhepratīyamāne yadvaidike śabde prāmāṇyaṃ sthitaṃ tasya virodhaḥ syāditi cet / nāyamapyasti virodhaḥ / kasmāt / ataḥ prabhavāt / ata eva hi vaidikācchabdādevādikaṃ jagatprabhavati /

nanu janmādyasya yataḥ (bra. 1.1.2) ityatra brahmaprabhavatvaṃ jagato 'vadhāritaṃ, kathamiha śabdaprabhavatvamucyate / apica yadi nāma vaidikācchabdādasya prabhavo 'bhyupagataḥ, kathametāvatā virodhaḥ śabde parihṛtaḥ yāvatā vasavo rudrā ādityā viśvedevā maruta ityeter'thā anityā evotpattimattvāt / tadanityatve ca tadvācināṃ vaidikānāṃ vasvādiśabdānāmanityatvaṃ kena nivāryate / prasiddhaṃ hi loke devadattasya putra utpanne yajñadatta iti tasya nāma kriyata iti / tasmādvirodha eva śabda iti cet /

na / gavādiśabdārthasaṃbandhanityatvadarśanāt / nahi gavādivyaktīnāmutpattimattve tadākṛtīnīmapyutpattimattvaṃ syāt / dravyaguṇakarmaṇāṃ hi vyaktaya evotpadyante nākṛtayaḥ / ākṛtibhiśca śabdānāṃ saṃbandho na vyaktibhiḥ / vyaktīnāmānantyātsaṃbandhagrahaṇānupapatteḥ / vyaktiṣūtpadyamānāsvapyākṛtīnāṃ nityatvācca gavādiśabdeṣu kaścidvirodho dṛśyate / tathā devādivyaktiprabhavābhyupagame 'pyākṛtinityatvānna kaścidvasvādiśabdeṣu virodha iti draṣṭavyam / ākṛtiviśeṣastu devādīnāṃ mantrārthavādādibhyo vigrahavattvādyavagamādavagantavyaḥ / sthānaviśeṣasaṃbandhanimittāścendrādiśabdāḥ senāpatyādiśabdavat / tataśca yo yastattatsthānamadhirohati sa sa indrādiśabdairabhidhīyata iti na doṣo bhavati / nacedaṃ śabdaprabhavatvaṃ brahmaprabhavatvavadupādānakāraṇābhiprāyeṇocyate / kathaṃ tarhi sthite vācakātmanā nitye śabde nityārthasaṃbandhini śabdavyavahārayogyārthavyaktiniṣpattirataḥ prabhava ityucyate kathaṃ punaravagamyate śabdātprabhavati jagaditi / pratyakṣānumānābhyām / pratyakṣaṃ śrutiḥ, prāmāṇyaṃ pratyanapekṣatvāt / anumānaṃ smṛtiḥ, prāmāṇyaṃ prati sāpekṣatvāt / te hi śabdapūrvo sṛṣṭiṃ darśayataḥ /

'ete iti vai prajāpatirdevānasṛjatāsṛgramiti manuṣyānindava iti pitṛṃstiraḥ pavitramiti grahānāśava iti stotraṃ viśvānīti śastramabhisaubhagetyanyāḥ prajāḥ' iti śrutiḥ /
tathānyatrāpi 'sa manasā vācaṃ mithunaṃ samabhavat' (bṛ. 1.2.4) ityādinā tatratatra śabdapūrvikā sṛṣṭiḥ śrāvyate /
smṛtirapi- 'anādinidhanā nityā vāgutsṛṣṭā svayaṃbhuvā /
ādau vedamayī divyā yataḥ sarvā pravṛttayaḥ' //

iti /
utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmako draṣṭavyaḥ, anādinidhanāyā anyādṛśasyotsargasyāsaṃbhavāt /
tathā 'nāma rūpaṃ ca bhūtānāṃ karmaṇāṃ ca pravartanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ' //

(manu. 1.21) iti /
' sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak /
vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame' //

iti ca / apica cikīrṣitamarthamanutiṣṭhaṃstasya vācakaṃ śabdaṃ pūrvaṃ smṛtvā paścāttamarthamanuṣṭhatīti sarveṣāṃ naḥ pratyakṣametat / tathā prajāpaterapi sraṣṭuḥ sṛṣṭeḥ pūrvaṃ vaidikāḥ śabdā manasi prādurbabhūvuḥ, paścāttadanugatānarthānsasarjeti gamyate / tathāca śrutiḥ - 'sa bhūriti vyāhāratsa bhūmimasṛjata' (tai.brā. 2.2.4.2) ityevamādikā bhūrādiśabdebhya eva manasi prādurbhūtebhyo bhūrādilokānsṛṣṭāndarśayati / kimātmakaṃ punaḥ śabdamabhipretyedaṃ śabdaprabhavatvamucyate / sphoṭamityāha / varṇapakṣe hi teṣāmutpannapradhvaṃsitvānnityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityanupapannaṃ syāt / utpannadhvaṃsinaśca varṇāḥ, pratyuccāraṇamanyathā cānyathā ca pratīyamānatvāt / tathāhi- adṛśyamāno 'pi puruṣaviśeṣo 'dhyayanadhvaniśravaṇādeva viśeṣato nirdhāryate devadatto 'yamadhīte yajñadatto 'yamadhīte iti / nacāyaṃ varṇaviṣayo 'nyathātvapratyayo mithyājñānaṃ, bādhakapratyayābhāvāt / naca varṇebhyor'thāvagatiryuktā / na hyekaiko varṇor'thaṃ pratyāyayet, vyabhicārāt / naca varṇasamudāyapratyayo 'sti, kramavattvādvarṇānām /

pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇor'thaṃ pratyāyayiṣyatīti yadyucyeta / tanna / saṃbandhagrahaṇāpekṣo hi śabdaḥ svayaṃ pratīyamānor'thaṃ pratyāyayeddhūmādivat / naca pūrvapūrvavarṇānubhavajanitasaṃskārasahitasyāntyavarṇasya pratītirasti, apratyakṣatvātsaṃskārāṇām / kāryapratyāyitaiḥ saṃskāraiḥ sahito 'ntyo varṇorthaṃ pratyāyayiṣyatīti cet /

na / saṃskārakāryasyāpi smaraṇasya kramavartitvāt / tasmātsphoṭa eva śabdaḥ / sa caicaikavarṇapratyayāhitasaṃskārabīje 'ntyavarṇapratyayajanitapari pāke pratyayinyekapratyayaviṣayatayā jhaṭiti pratyavabhāsate / nacāyamekapratyayo varṇaviṣayā smṛtiḥ / varṇānāmanekatvādekapratyayaviṣayatvānupapatteḥ / tasya ca pratyuccāraṇaṃ pratyabhijñāyamānatvānnityatvam / bhedapratyayasya varṇaviṣayatvāt / tasmānnityācchabdasphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṃ jagadabhidheyabhūtaṃ prabhavatīti / varṇā eva tu na śabdaḥ iti bhagavānupavarṣaḥ.

nanūtpannapradhvaṃsitvaṃ varṇānmuktaṃ, tanna / ta eveti pratyabhijñānāt / sādṛśyātpratbhijñānaṃ keśādiṣviveti cet /

na / pratyabhijñānasya pramāṇāntareṇa bādhānupapatteḥ /

pratyabhijñānamākṛtinimittamiti cet /

na / vyaktipratyabhijñānāt / yadi hi pratyuccāraṇaṃ gavādivyaktivadanyā anyā varṇavyaktayaḥ pratīyeraṃstata ākṛtinimittaṃ pratyabhijñānaṃ syāt / natvetadasti / varṇavyaktaya eva hi pratyuccāraṇaṃ pratyabhijñāyante / dvirgośabda uccārita iti hi pratipattirna tu dvau gośabdāviti /

nanu varṇā apyuccāraṇabhedena bhinnaḥ pratīyante devadattayajñadattayoradhyayanadhvaniśravaṇādeva bhedapratīterityuktam /

atrābhidhīyate- sati varṇaviṣaye niścite pratyabhijñāne saṃyogavibhāgābhivyaṅgyatvādvarṇānāmabhivyañjakavaicitryanimitto 'yaṃ varṇaviṣayo vicitraḥ pratyayo na svarūpanimittaḥ / apica varṇavyaktibhedavādināpi pratyabhijñānasiddhaye varṇākṛtayaḥ kalpayitavyāḥ / tāsu ca paropādhiko bhedapratyaya ityabhyupagantavyam / tadvaraṃ varṇavyaktiṣveva paropādhiko bhedapratyayaḥ svarūpanimittaṃ ca pratyabhijñānamiti kalpanālāghavam / eṣa eva ca varṇaviṣayasya bhedapratyayasya bādhakaḥ pratyayo yatpratyabhijñānam / kathaṃ hyekasminkālaṃ bahūnāmuccārayatāmeka eva sangakāro yugapadanekarūpaḥ syāt / udāttaścānudāttaśca svaritaśca sānunāsikaśca niranunāsikaśceti / athavā dhvanikṛto 'yaṃ pratyayabhedo na varṇakṛta ityadoṣaḥ / kaḥ punarayaṃ dhvanirnāma / yo dūrādākarṇayato varṇavivekamapratipadyamānasya karṇapathamavatarati / pratyāsīdataśca paṭumaṭutvādibhedaṃ varṇeṣvāsañjayati /

tannibandhanāścodāttādayo viśeṣā na varṇasvarūpanibandhanāḥ, varṇānāṃ pratyuccārāṇaṃ pratyabhijñāyamānatvāt / evañca sati sālambanā udāttādipratyayā bhaviṣyanti / itaradhā hi varṇānāṃ pratyabhijñāyamānānāṃ nirbhedatvātsaṃyogavibhāgakṛtā udāttādiviśeṣāḥ kalperan / saṃyogavibhāgānāṃ cāpratyakṣatvācca tadāśrayā viśeṣā varṇeṣvadhyavasituṃ śakyanta ityato nirālambanā evaita udāttādipratyayāḥ syuḥ / apica naivaitadabhiniveṣṭavyamudāttādibhedena varṇānāṃ pratyabhijñāyamānānāṃ bhedo bhavediti / nahyanyasya bhedenānyasyābhidyamānasya bhedo bhavitumarhati / nahi vyaktibhedena jātiṃ bhinnāṃ manyante / varṇebhyaścārthapratīteḥ saṃbhavātsphoṭakalpanānarthikā / na kalpayāmyahaṃ sphoṭaṃ pratyakṣameva tvenamavagacchāmi, ekaikavarṇagrahaṇāhitasaṃskārāyāṃ buddhau jhaṭiti pratyava ūbhāsanāditi cet /

na / asyā api buddhervarṇaviṣayatvāt / ekaikavarṇagrahaṇottarakālā hīyamekā buddhirgauriti samastavarṇaviṣayā nārthāntaraviṣayā / kathametadavagamyate / yato 'syāmapi buddhau gakārādayo varṇā anuvartante natu dakārādayaḥ / yadi hyasyā buddhergakārādibhyor'thāntaraṃ sphoṭo viṣayaḥ syāttato dakārādaya iva gakārādayo 'pyasyā buddhervyāvarteran / natu tathāsti / tasmādiyamekabuddhirvarṇaviṣayaiva smṛtiḥ /

nanvanekatvādvarṇānāṃ naikabuddhiviṣayatopapadyata ityuktaṃ, tatpratibrūmaḥ - saṃbhavatyanekasyāpyekabuddhiviṣayatvaṃ, paṅ ktirvanaṃ senā daśa śataṃ sahasramityādidarśanāt / yā tu gaurityeko 'yaṃ śabda iti buddhiḥ, sā bahuṣveva varṇeṣvekārthāvacchedanibandhanaupacārikī vanasenādibuddhivadeva /

atrāha- yadi varṇā eva sāmastyenaikabuddhiviṣayatāmāpadyamānāḥ padaṃ syustato jārā rājā kapiḥ pikaḥ ityādiṣu padaviśeṣapratipattirna syāt / ta eva hi varṇā itaratra cetaratra ca pratyavabhāsanta iti / atra vadāmaḥ - satyapi samastavarṇapratyavamarśe yathā kramānurodhinya eva pipīlikāḥ paṅ ktibuddhimārohanti, evaṃ kramānurodhana eva varṇāḥ padabuddhimārokṣyanti / tatra varṇānāmaviśeṣe 'pi kramaviśeṣakṛtā padaviśeṣapratipattirna virudhyate /

vṛddhavyavahāre ceme varṇāḥ kramādyanugṛhītā gṛhītārthaviśeṣasaṃbandhāḥ santaḥ svavyavahāro 'pyekaikavarṇagrahaṇānantaraṃ samastapratyavamarśinyāṃ buddhau tādṛśā eva pratyavabhāsamānāstaṃ tamarthamavyabhicāreṇa pratyāyayiṣyantīti varṇavādino laghīyasī kalpanā /
sphoṭavādinastu dṛṣṭahāniradṛṣṭakalpanā ca /
varṇāśceme krameṇa gṛhyamāṇāḥ sphoṭaṃ vyañjayanti sa sphoṭor'thaṃ vyanaktīti garīyasī kalpanā syāt, athāpi nāma pratyuccāraṇamanye 'nye varṇāḥ syuḥ, tathāpi pratyabhijñālambanabhāvena varṇasāmānyānāmavaśyābhyupagantavyatvādyā varṇeṣvarthapratipādanaprakriyā racitā sā sāmānyeṣu saṃcārayitavyā /
tataśca nityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityaviruddham // 28 //

FN: autpattikaṃ svābhāvikaṃ / vasutvādijātivācakācchabdāttajjātīyāṃ cikīrṣitāṃ vyakti buddhāvālikhya tasyāḥ prabhavanaṃ, tadidaṃ tatprabhavatvam / ākṛtīnāṃ jātīnām / 'ete asṛgramindavastiraḥ pavitramāśavaḥ / viśvānyabhisaubhagā' iti / etanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjata / tatra saṃnihitavācakaitacchabdo devānāṃ karaṇeṣvanugrāhakatvena saṃnihitānāṃ smārakaḥ / asṛk rudhiraṃ tatpradhānadeharamaṇānmanuṣyāṇāmagraśabdasmārakaḥ / candrasthānāṃ pitṛṇāminduśabdaḥ smārakaḥ / pavitraṃ somaṃ svāntavistaraskurvatāṃ grahāṇāṃ tiraḥpavitraśabdaḥ smārakaḥ / ṛ.(?).ucośnuvatāṃ stotrāṇāmāśuśabdaḥ stotrānantaraṃ prayogaṃ viśatāṃ śastrāṇāṃ viśvaśabdaḥ / saṃpradāyo guruśiṣyaparaṃparādhyayanam / saṃsthā avasthāḥ / varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ / sphuṭate varṇairvyajyata iti sphoṭo varṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ / vyabhicārādekasmādvarṇādarthapratītyadarśanāt varṇāntaravaiyarthyapratītyadarśanāccetyarthaḥ / ekaiketi yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakārādyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāro yasminpratyayini citte ekaṃ gauriti padamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ / vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktam, bhedadhīvirodhāt / tālvādideśaiḥkoṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ / yo 'vatarati sa dhvaniriti śeṣaḥ / varṇātiriktaḥ śabdaḥ dhvanirityarthaḥ / pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bhedaḥ / apratyakṣatvaṃ aśrāvaṇatvam / yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ / udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā / arthāvacchedor'thaṃ niścayaḥ / pratyavamarśaḥ smṛtiḥ / vyutpattidaśā vṛddhavyavahāraḥ / kramādityādiśabdena saṃkhyā gṛhyate / svasvavyavahāro madhyamavṛddhasya pravṛttyavasthā / tādṛśatvaṃ vyutpattidaśādṛṣṭakramādyanugṛhītatvam / dṛṣṭaṃ varṇānāmarthabodhakatvaṃ, adṛṣṭaḥ sphoṭaḥ /

blockquote

karmaṇyavirodhamaṅgīkṛtya śabdaprāmāṇyavirodhamāśaṅkya pariharati / śabda iti cediti / mā prasañji prasakto mā bhūnnāmetyarthaḥ / autpattikasūtre śabdārthayoranādyoḥ saṃbandhasyānāditvādvedasya svārthe mānāntarānapekṣatvena prāmāṇyamuktam / idānīmanityavigrahavyaktyabhyupagame tatsaṃbandhasyāpyanityatvānmānāntareṇa vyaktiṃ jñātvā śabdasya saṃketaḥ puṃsā kartavya iti mānāntarāpekṣatvātprāmāṇyasya virodhaḥ syādityāha-kathamityādinā / kiṃ śabdānāmanityatayā saṃbandhasya kāryatvamāpadyate, utārthānāmanityatayā / nādya ityāha-nāyamapīti / karmaṇyavirodhavadityaperarthaḥ / devādivyaktihetutvena prāgeva śabdānāṃ sattvānnānityatvamiti bhāvaḥ / atra pūrvāparavirodhaṃ śaṅkate-nanviti / śabdasya nimittatvena brahmasahakāritvādavirodha ityāśaṅkya dvitīyaṃ kalpamutthāpayati-apiceti / anityatvaṃ sāditvam / vyaktirūpārthānāmanityatayā śabdānāṃ saṃbandhasyānityatvaṃ durvāraṃ, tasmātpauruṣeyasaṃbandhasāpekṣatvātprāmāṇyavirodha ityarthaḥ / naca vyaktināmanityatve 'pi ghaṭatvādijātisamavāyavacchabdasaṃbandho 'pi nityaḥ syāditi vācyaṃ, ubhayāśritasaṃbandhasyānyatarābhāve sthityayogena dṛṣṭāntāsidveriti bhāvaḥ / yathā gotvādayo gavādiśabdavācyāstathā vasutvādyākṛtayo vasvādiśabdārthā na vyaktya iti pariharati-netyādinā / śabdānāṃ tadarthānāṃ jātīnāṃ ca nityatvāttatsaṃbandho 'pi nitya iti pratipādayati-nahītyādinā / vyaktināmānantyāditi / naca gotvāvacchedena vyaktiṣu śaktiḥ sugraheti vācyaṃ,

sāmānyasyāpratyāsattitvena sarvavyaktyupasthityabhāvāt, gotvaṃ śakyatāvacchedakamiti grahāpekṣayā gotvaṃ śakyamiti lāghavāt, nirūḍhājahallakṣaṇayā vyakterlābhenānyalabhyatvābhāvācceti bhāvaḥ / yadvā kevala vyaktiṣu śaktiratra nirasyate, anupapattijñānaṃ, vinaiva vyakteḥ śabdaśaktyāyattajātijñānaviṣayatvenobhayaśakterāvaśyakatvāt / tathāca nityajātitādātmyena vyakteranāditvāttatsaṃbandho 'pyanādiḥ, satkāryavādāt / ata eva vākyavṛttau tattvamasyādivākye bhāgalakṣaṇoktā yujyate, kevalasāmānyasya vācyatve 'khaṇḍārthasya vācyaikadeśatvābhāvāt / 'ataḥprabhavāt'iti sūtrasvārasyācca kevalavyaktiśaktinirāsa iti gamyate / kevalavyaktivacanāḥ khalu ḍitthādiśabdā arthānantarabhāvinaḥ sāṃketikāḥ gavādiśabdāstu vyaktiprabhavahetutvena prāgevasandhīti na vyaktimātravacanāḥ sāṃketikāḥ kintu sthūlasūkṣmabhāvenānusyūtavyaktyavinābhūtasāmānyavacanā iti mantavyam / na cendrādivyakterekatvena jātyabhāvādākāśaśabdavadindracandrādiśabdaḥ kevalavyaktivacanā iti sāṃpratam /

atītānāgatavyaktibhedena jātyupapatterityalaṃ prapañcena / dṛṣṭāntamupasaṃhṛtya dārṣṭāntikamāha-vyaktiṣvityādināākṛtirjātiḥ / nanu kā sā vyaktiḥ, yadanugatendratvādijātiḥ śabdārthaḥ syādityata āha-ākṛtiviśeṣastviti / 'vajrahastaḥpurandaraḥ'ityādibhya ityarthaḥ / indrādiśabdānāṃ jātirindrādiṣu pravṛttinimittamityuktvā upādhinimittamāha-sthāneti / vyaktipralaye 'pi sthānasya sthāyitvācchabdārthasaṃbandhanityatetyata āha-tataśceti / uktaṃ pūrvāparavirodhaṃ pariharati-naceti / śabdo nimittamityavirodhaṃ matvā sūtraśeṣamavatārayati-kathaṃ punariti / smṛtyā svaprāmāṇyārthaṃ mūlaśrutiranumīyata ityanumānaṃ smṛtiḥ / 'ete asṛgramindavastiraḥ pavitramāśavaḥ / viśvānyasyābhisaubhagā / 'ityetanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjat / tatraita iti padaṃ sarvanāmatvāddevānāṃ smārakam / asṛgrudhiraṃ tatpradhāne dehe ramanta iti asṛgrā manuṣyāḥ / candrasthānāṃ pitṛṇāṃ induśabdaḥ smārakaḥ / pavitraṃ somaṃ svāntastiraskurvatāṃ grahāṇāṃ tiraḥ pavitraśabdaḥ / ṛco 'śruvatāṃ stotrāṇāṃ gītirūpāṇāmāśuśabdaḥ / 'ṛcyadhyūḍhaṃ sāma'iti śruteḥ / stotrānantaraṃ prayogaṃ viśatāṃ śāstrāṇāṃ viśvaśabdaḥ / sarvatra saubhāgyayuktānāmabhisaubhagaśabdaḥsmāraka iti chandogabrāhmaṇavākyārthaḥ / sa prajāpatirmanasā vācaṃ trayīṃ mithunaṃ samabhavat manovāgrūpaṃ mithunaṃ saṃbhāvitavān / manasā trayīprakāśitāṃ sṛṣṭimālocitavānityarthaḥ / 'raśmirityevādityamasṛjata'ityādiśrutirādiśabdārthaḥ / saṃpradāyo guruśiṣyaparamparādhyayanam / saṃsthā avasthāḥ / yā prajāpatisṛṣṭiḥ sā śabdapūrvikā, sṛṣṭitvāt, pratyakṣaghaṭādivaditi pratyakṣānumānābhyāmityasyārtāntaramāha-apiceti / ataḥ prabhavatvaprasaṅgācchabdasvarūpaṃ vaktumuktamākṣipati-kimātmakamiti / varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ / tatra varṇānāmanityatvātsphoṭasya cāsattvānna jagaddhetutvamityākṣepe dvitīyapakṣaṃ vaiyākaraṇo gṛhṇāti-sphoṭamiti / sphuṭyate varṇairvyajyata iti sphoṭovarṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ / sa evādyapakṣaṃ dūṣayati-varṇeti / so 'yaṃ gakāra iti pratyabhijñayā varṇanityatvasiddhernānupapattirityata āha-utpanneti / tāratvamandratvādiviruddhadharmavattvena tāro gakāro mandro gakāra iti pratīyamānagakārasya bhedānumānātpratyabhijñāgatvajātiviṣayetyarthaḥ / nanu viruddhadharmajñānaṃ dhvanyupādhikaṃ bhrama ityata āha-naceti / tathāca varṇānāmanityatvānna jagaddhetutvamiti bhāvaḥ kiñca teṣāmarthabodhakatvāyogātsphoṭo 'ṅgīkārya ityāha-naca varṇebhya ityādinā / vyabhicārādekasmādvarṇādarthapratītyadarśanāt, varṇāntaravaiyarthyaprasaṅgāccetyarthaḥ / tarhi varṇānāṃ samudāyo bodhaka ityāśaṅkya kṣaṇikānāṃ sa nāstītyāha-naceti / varṇānāṃ svataḥ sāhityābhāve 'pi saṃskāralakṣaṇāpūrvadvārā sāhityamāgneyādiyāgānāmiveti śaṅkate-pūrveti / kimayaṃ saṃskāro varṇairjanito 'pūrvākhyaḥ kaścit, uta varṇānubhavajanito bhāvanākhyaḥ / nādyaḥ, mānābhāvāt / kiñcāyamajñāto jñāto vārthadhīhetuḥ / nādya ityāha-tanneti / saṃskārasahitaḥ śabdo jñāta evārthadhīhetuḥ, saṃbandhagrahaṇamapekṣya bodhakatvāt, dhūmādivadityarthaḥ / dvitīye kiṃ pratyakṣeṇa jñāta uta kāryaliṅgena / nādya ityāha-naceti / dvitīyaṃ śaṅkate-kāryeti / kāryamarthadhīstasyāṃ jātāyāṃ saṃskārapratyayaḥ tasmiñjāte seti parasparāśrayeṇa dūṣayati-neti / padārthasmaraṇasyāpi padajñānāntarabhāvitvāttena saṃskārasahitāntyavarṇātmakapadasya jñānaṃ na yuktamityakṣarārthaḥ / apiśabdaḥ parasparāśrayadyotanārthaḥ / etena bhāvānāsaṃskārapakṣo 'pi nirastaḥ / tasya varṇasmṛtimātrahetutvenārthadhīhetutvāyogāt / na cāntyavarṇasāhityādarthadhīhetutvaṃ, kevalasaṃskārasya tu varṇasmṛtihetutvamiti vācyaṃ, arthadhīpūrvakāle bhāvanāyā jñānābhāvenārthadhīhetutvāyogāt / naca varṇasmaraṇenānumitā sā antyavarṇasahitārthadhīheturiti vācyaṃ, tatkāryasya kramikasya varṇasmaraṇasyāpyantyavarṇānubhavānantarabhāvitvena tenānumitabhāvanānāmantyavarṇasāhityābhāvāditi bhāvaḥ / varṇānāmarthabodhakatvasaṃbhave phalamāha-tasmāditi / sphoṭe 'pi kiṃ mānamityāśaṅkyaikaṃ padamiti pratyakṣapramāṇamityāha-sa ceti / yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakāradyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāroyasmiṃstasminpratyayini citte ekaṃ gauritipadamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ / anena varṇānvayavyatirekayoḥ sphoṭajñāne 'nyathāsiddhiḥ / nacaikasmādvarṇātsamyak sphoṭābhivyaktiḥ, yena varṇāntaravaiyarthyaṃ kintu ratnavadbahupratyayasaṃskṛte citte samyaksphoṭābhivyaktirityuktaṃ bhavati / nanvekapadamekaṃ vākyamiti pratyayaḥ padavākyasphoṭayorna pramāṇaṃ, tasya varṇasamūhālambanasmṛtitvādityāśaṅkya niṣedhati-na ceti / sphoṭasya jagaddhetutvārthaṃ nityatvamāha-tasya ceti / nanu tadevedaṃ padamiti pratyabhijñā bhramaḥ, udāttādibhedapratyayādityata āha-bhedeti / ācāryasaṃpradāyoktipūrvakaṃ siddhāntayati-varṇā eveti / varṇātiriktasphoṭātmakaśabdasyānubhavānārohādityarthaḥ / sādṛśyadoṣādiyaṃ bhrāntiriti śaṅkate-sādṛśyāditi / vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktaṃ, bhedadhīvirodhāt / sa evāyaṃ varṇa iti dhīstu pramaiva, bādhakābhāvādityāha-neti / gotvādipratyabhijñāvadvarṇeṣu pratyabhijñā gavādiviṣayeti śaṅkate-pratyabhijñānamiti / vyaktibhede siddhe pratyabhijñāyā jātiviṣayatvaṃ syāt,

yattvayā pītaṃ jalaṃ tadeva mayā pītamityādau / na tatheha vyaktibhedaḥ siddha iti pariharati-na / vyaktīti / na tvetaditi / vyaktyanyatvajñānamityarthaḥ / udāttatvādiviruddhadharmatvādvyaktibhedo 'numānasiddha ityanuvadati-nanviti / bhedapratyayasya kumbhakūpākāśabhedapratyayavadaupādhikabhedaviṣayatvādanyathāsiddherananyathāsiddhavyaktyaikyapratyabhijñayā nirapekṣasvarūpālambanayā bādha ityuttaramāha-atreti / tālvādideśaiḥ koṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ / kalpanāgauravācca varṇeṣu svato bhedo nāstītyāha-apiceti / anantā gakārādivyaktayastāsu pratyabhijñānārthaṃ gatvādijātayastāsu codāttatvādibhedasyaupādhikatvamiti kalpanādvaraṃ varṇavyaktibhedamātrasyaupādhikatvakalpanamiti vyaktyānantyasya jātīnāṃ ca kalpanamayuktamityarthaḥ / nanu bhedasya bādhakābhāvānnaupādhikatvamityata āha-eṣa iti / astu tarhi pratyayadvayaprāmāṇyāya bhedābhedayoḥ satyatvaṃ, tatrāha-kathaṃ hīti / ubhayorekatvavirodhādbheda aupādhika evetyarthaḥ / nanu vāyusaṃyogāderatīndriyatvānna tadgatavaicitryasyodāttatvādervarṇeṣu pratyakṣāropaḥ saṃbhavatītyaruciṃ vadiṣyansvamatamāha-athaveti / dhvanidharmā udāttatvādayo dhvanyabhedādhyāsādvarṇeṣu bhāntītyarthaḥ / praśnapūrvakaṃ dhvanisvarūpamāha-ka iti / avatarati sa dhvaniriti śeṣaḥ / varṇātiriktaḥ śabdo dhvanirityarthaḥ / samīpaṃ gatasya puṃsastāratvamandatvādidharmānsvagatānvarṇeṣu sa evāropayatītyāha-pratyāsīdataśceti / ādipadaṃ vivṛṇoti-taditi / nanvavyaktavarṇa eva dhvanirnātirikta ityata āha-varṇānāmiti / pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bheda ityarthaḥ / anyathā vācike jape varṇeṣvavyakteṣu dhvanibuddhiḥ syāt,

dundubhyādidhvanau śabdatvamātreṇa gṛhyamāṇe ayamavyakto varṇa iti dhīḥ syāditi mantavyam / evaṃ dhvanyupādhikatve svamate guṇaṃ vadanvāyūpādhikatve pūrvoktāmaruciṃ darśayati-evañcetyādinā / astu ko doṣaḥ, tatrāha-saṃyogeti / vāyusaṃyogāderaśrāvaṇatvādityarthaḥ / tasmāt śrāvaṇadhvanirevodāttatvādyāropopādhiriti bhāvaḥ / evaṃ viruddhadharmakadhvanīnāṃ bhede 'pi na teṣvanugatā varṇā bhidyanta ityuktam / tadeva dṛṣṭāntena draḍhayati-apiceti / yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ / udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā / pratyabhijñāvirodhādityakṣarārthaḥ / yadvā udāttatvādibhedaviśiṣṭatayā pratyabhijñāyamānatvādvarṇānāṃ bheda ityāśaṅkāṃ dṛṣṭāntena nirasyati-apiceti / varṇānāṃ sthāyitvaṃ prasādhya teṣāmeva vācakatvaṃ vaktuṃ sphoṭaṃ vighaṭayati-varṇebhyaśceti / kalpanāmasahamāna āśaṅkate-neti / cakṣuṣā darpaṇayuktāyāṃ buddhau mukhavacchrotreṇa varṇayuktāyāṃ buddhau vinaiva hetvantaraṃ sphoṭaḥ pratyakṣa ityāha-jhaṭitīti / yasyāṃ saṃvidi yor'tho bhāsate sā tatra pramāṇam / ekapadamiti buddhau varṇā eva sphuranti nātiriktasphoṭa iti na sā sphoṭe pramāṇamityāha--na / asyā apītyādinā / nanu gopadabuddheḥ sphoṭo viṣayo gakārādīnāṃ tu vyañjakatvādanuvṛttirityata āha--yadi hīti /

vyaṅgyavahnibuddhau vyañjakadhūmānuvṛtteradarśanādityarthaḥ / varṇasamūhālambanatvopapattairna sphoṭaḥ kalpanīyaḥ, padārthāntarakalpanāgauravādityāha-tasmāditi / anekasyāpyaupādhikamekatvaṃ yuktamityāha-saṃbhavatīti / nanu tatraikadeśādirūpādhirasti, prakṛte ka upādhirityata āha--yā tviti / ekārthe śaktamekaṃ padaṃ, pradhānārtha ekasmin tātparyavadekaṃ vākyamityekārthasaṃbandhādekatvopacāra ityarthaḥ / na caikapadatve jñāte ekārthajñānaṃ, asmiñjñāte tadityanyonyāśraya iti vācyam, uttamavṛddhoktānām varṇānāṃ krameṇāntyavarṇaśravaṇānantaraṃ bālasyaikasmṛtyārūḍhānāṃ madhyamavṛddhasya pravṛttyādiliṅgānumitaikārthadhīhetutvaniścaye satyekapadavākyatvaniścayāt / varṇasāmye 'pi padabhedadṛṣṭervarṇātiriktaṃ padaṃ sphoṭākhyamaṅgīkāryamiti śaṅkate-atrāheti / karmabhedādvarṇeṣveva padabhedadṛṣṭiriti pariharati-atreti / nanu nityavibhūnāṃ varṇānāṃ kathaṃ kramaḥ kathaṃ vā padatvajñānenārthadhīhetutvaṃ, tatrāha-vṛddheti / vyutpattidaśāyāmuccāraṇakrameṇopalabdhikramamupalabhyamānavarṇeṣvāropyaite varṇā etatkramaitatsaṃkhyāvanta etadarthaśaktā iti gṛhītāḥ santaḥ śrotuḥ pravṛttikāle tathaiva smṛtyārūḍhāḥ svasvārthaṃ bodhayantītyarthaḥ / sthāyivarṇavādamupasaṃharati-varṇeti / dṛṣṭaṃ varṇānāmarthabodhakatvam, adṛṣṭaḥ sphoṭaḥ / saṃprati varṇānāmasthiratvamaṅgīkṛtya prauḍhivādena sphoṭaṃ vighaṭayati-athāpīti / sthirāṇi gatyādisāmānyāni kramaviśeṣavanti gṛhītasaṃgatikānyarthabodhakānīti kḷpteṣu sāmānyeṣu prakriyā saṃcārayitavyā na tvakḷptaḥ sphoṭaḥ kalpanīya ityarthaḥ / varṇānāṃ sthāyitvavācakatvayoḥ siddhau phalitamāha-tataśceti //28//

/blockquote

END BsCom_1,3.8.28

START BsCom_1,3.8.29

ata eva ca nityatvam | BBs_1,3.29 |

svatantrasya karturasmaraṇādibhiḥ sthite vedasya nityatve devādivyaktiprabhavābhyupagamena tasya virodhamāśaṅkya 'ataḥ prabhavāt' iti parihṛtyedānīṃ tadeva vedanityatvaṃ sthitaṃ draḍhayati- ata eva ca nityatvamiti /

ata eva niyatākṛterdevāderjagato vedaśabdaprabhavatvādvedaśabde nityatvamapi pratyetavyam /
tathāca mantravarṇaḥ - 'yajñena vācaḥ padavīyamāyāntāmanvavindannṛṣiṣu praviṣṭām (ṛ.sa. 10.71.3) iti sthitāmeva vācamanuvinnāṃ darśayati /
vedavyāsaścaivameva smarati- 'yugānte 'ntarhitānvedānsetihāsānmaharṣayaḥ /
lebhire tapasā pūrvamanujñātāḥ svayaṃbhuvā' iti // 29 //

FN: yajñena pūrvasukṛtena karmaṇā vāco vedasya padavīyaṃ mārgayogyatāṃ grahaṇayogyatāṃ āyannāptavantaḥ, tataḥstāṃ vācamṛṣiṣu praviṣṭāṃ vidyamānāṃ anvavindannanulabdhavanto yājñikā itiyāvat / anuvinānnāmupalabdhām / pūrvamavāntarakalpādau /

blockquote

pūrvatantravṛttānuvādapūrvakaṃ sūtraṃ vyācaṣṭe-karturityādinā /

pūrvatantrasiddhameva vedasya nityatvaṃ devādivyaktisṛṣṭau tadvācakaśabdasyāpi sṛṣṭerasiddhamityāśaṅkya nityākṛtivācakācchabdādvyaktijanmoktyā sāṃketikatvaṃ nirasya vedo 'vāntarapralayāvasthāyī jāgaddhetutvādīśvaravādityanumānena draḍhayatītyarthaḥ /
yajñena pūrvasukṛtena vāco vedasya lābhayogyatāṃ prāptāḥ santo yājñikāstāmṛṣiṣu sthitāṃ labdhavanta iti mantrārthaḥ /
anuvinnāmupalabdhām /
pūrvamavāntarakalpādau //29//

/blockquote

END BsCom_1,3.8.29

START BsCom_1,3.8.30

samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.30 |

athāpi syāt / yadi paśvādivyaktivaddevādivyaktayo 'pi saṃtatyaivotpadyerannirudhyeraṃśca tato 'bhidhānābhidheyābhidhātṛvyavahārāvicchedātsaṃbandhanityatvena virodhaḥ śabde parihriyeta / yadā tu khalu sakalaṃ trailokyaṃ parityaktanāmarūpaṃ nirlepaṃ pralīyate prabhavati cābhinavamiti śrutismṛtivādā vadanti tadā kathamavirodha iti / tatredamabhidhīyate- samānanāmarūpatvāditi tadāpi saṃsārasyānāditvaṃ tāvadabhyupagantavyam / pratipādayiṣyati cācāryaḥ saṃsārasyānāditvaṃ - 'upapadyate cāpyupalabhyate' ca (bra. 2.1.36) iti / anādau ca saṃsāre yathā svāpaprabodhayoḥ pralayaprabhavaśravaṇe 'pi pūrvaprabodhavaduktaprabodhe 'pi vyavahārānna kaścidvirodhaḥ, evaṃ kalpāntaraprabhavapralayayoriti draṣṭavyam /

svāpaprabodhayośca pralayaprabhavau śrūyete- 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadenaṃ vāksarvairnābhiḥ sahāpyeti cakṣuḥ sarvai rūpaiḥ sahāpyeti śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti manaḥ sarvairdhyānaiḥ sahāphayeti sa yadā pratibudhyate yathāgnerjjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathātanaṃ vipratiṣṭante prāṇebhyo devā devebhyo lokāḥ (kau. 3.3) iti / syādetat / svāpe puruṣāntaravyavahārāvicchedātsvayaṃ ca suptaprabuddhasya pūrvaprabodhavyavahārānusaṃdhānasaṃbhavādaviruddham / mahāpralaye tu sarvavyavahārocchedājjanmāntaravyavahāravacca kalpāntaravyavahārasyānusaṃdhātumaśakyatvādvaiṣamyamiti /

naiṣa doṣaḥ / satyapi sarvavyavahārocchedini mahāpralaye parameśvarānugrahādīśvarāṇāṃ hiraṇyagarbhādīnāṃ kalpāntaravyavahārānusaṃdhānopapatteḥ / yadyapi prākṛtāḥ prāṇino na janmāntaravyavahāramanusamadadhānā dṛśyanta iti, tathāpi na prākṛtavadīśvarāṇāṃ bhavitavyam / tathāhi prāṇitvāviśeṣe 'pi manuṣyādistambaparyanteṣu jñānaiśvaryādipratibandhaḥ pareṇa pareṇa bhūyānbhavandṛśyate, tathā manuṣyādistambaparyanteṣu hiraṇyagarbhaparyanteṣu jñānaiśvaryādyabhivyaktirapi pareṇa pareṇa bhūyasī bhavatītyetacchrutismṛtivādeṣvasakṛdanuśrūyamāṇaṃ na śakyaṃ vaditum / tataścātītakalpānuṣṭhitaprakṛṣṭajñānakarmaṇāmīśvarāṇāṃ hiraṇyagarbhādīnāṃ vartamānakalpādau prādurbhavatāṃ parameśrānugṛhītānāṃ suptapratibuddhatvakalpāntaravyavahārānusaṃdhānopapattiḥ / tathāca śrutiḥ - 'yo brahmaṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai / taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye' (śve, 6.18) iti / smaranti ca śaunakādayaḥ 'madhucchandaḥprabhṛtibhirṛṣibhirdarśitayyo dṛṣṭāḥ' iti / prativedaṃ caivameva kāṇḍarṣyādayaḥ smaryante /

śrutirapyṛṣijñānapūrvakameva mantreṇānuṣṭhānaṃ darśayati- 'yo havā aviditārṣeyacchandodaivatabrāhmaṇena mantreṇa yajayati vādhyāpayati vā sthāṇuṃ vacrchati gartaṃ vā pratipadyate'' (sarvānu. pari.) ityupakramya tasmādetāni mantre mantre vidyāt' iti / prāṇināṃ ca sukhaprāptaye dharmo vidhīyate /

duḥkhaparihārāya cādharmaḥ pratiṣidhyate /
dṛṣṭānuśravikasukhaduḥkhaviṣayau ca rāgadveṣau bhavato na vilakṣaṇaviṣayāvityato dharmādharmaphalabhūtottarā sṛṣṭirniṣpadyamānā pūrvasṛṣṭisadṛśyeva niṣpadyate /
smṛtiśca bhavati- 'teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //

hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate' //

iti / pralīyamānamapi cedaṃ jagacchaktyaśeṣameva pralīyate / śaktimūlameva ca prabhavati / itarathākasmikatvaprasaṃṅāt / nacānekākārāḥ śaktayaḥ śakyāḥ kalpayitum / tataśca vicchidya vicchidyāpyudbhavatāṃ bhūrādilokapravāhāṇāṃ, devatiryaṅmanuṣyalakṣaṇānāṃ ca prāṇinikāyapravāhāṇāṃ, varṇāśramadharmaphalavyavasthānāṃ cānādau saṃsāre niyatatvamindriyaviṣayasaṃbandhaniyatatvavatpratyetavyam / nahīndriyaviṣayasaṃbandhādervyavahārasya pratisargamanyathātvaṃ ṣaṣṭhendriyaviṣayakalpaṃ śakyamutprekṣitum / ataśca sarvakalpānāṃ tulyavyavahāratvātkalpāntavyavahārānusaṃdhānakṣamatvācceśvarāṇāṃ samānanāmarūpā eva pratisargaṃ viśeṣāḥ prādurbhavanti / samānanāmarūpatvāccāvṛttāvapi mahāsargamahāpralayakṣaṇāyāṃ jagato 'bhyupagamyamānāyāṃ na kaścicchabdaprāmāṇyādivirodhaḥ / samānanāmarūpatāṃ ca śrutismṛtī darśayataḥ - 'sūryācandramasau dhātā yathāpūrvamakalpayat / divaṃ ca pṛthivī cāntarikṣamatho svaḥ' (ṛ.saṃ. 10. 190.3) iti / yathā pūrvasminkalpe sūryācandramaḥprabhṛti jagatkḷptaṃ tathāsminnapi kalpe parameśvaro 'kalpayadityarthaḥ /

tathā 'agnirvā akāmayata annādo devānāṃsyāmiti /
sa etamagnaye kṛttikābhyaḥ puroḍāśamaṣṭākapālaṃ niravapat' (tai.brā. 3.1.4.1) iti nakṣatreṣṭividhau yo 'gnirniravapadyasmai vāgnaye niravapattayoḥ samānanāmarūpatāṃ darśayatītyevañjātīyakā śrutirihodāhartavyā /
smṛtirapi- 'ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ /
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //

yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //

yathābhimānino 'tītāstulyaste sāṃpratairiha /
devā devairatātairhi rūpairnāmabhireva ca //

' ityevajātīyakā draṣṭavyā // 30 //

FN: abhidhātṛśabdenādhyāpakādhyetārāvuktau / tadāpi mahāpralayamahāsargāṅgīkāre 'pīti yāvat / yadepyupakramādathaśabdaḥ tadetyarthaḥ / prāṇaḥ paramātmā tatra jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ / tasmāt prāṇātmanaḥ, āyatanaṃ golakam / itiśabdo yadyapītyanena saṃbadhyate / 'hiraṇyagarbhaḥ samavartate'tyādayaḥ śrutivādāḥ, 'jñānamapratimaṃ yasye'tyādayaḥ smṛtivādāḥ / prahiṇoti gamayati tasya buddhau vedanāvirbhāvayati / ṛgvedo daśamaṇḍalātmakaḥ maṇḍalānāṃ daśatayamātrāstīti tatra bhavā ṛco dāśatayyaḥ / arṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatagnyādi, brāhmaṇaṃ viniyogaḥ etānyaviditāni yasminmantre, sthāṇuṃ sthāvaraṃ, gartaṃ narakam / teṣāṃ prāṇināṃ madhye / tānyeva tajjātīyānyeva / ṣaṣṭhendriyaṃ manaḥ 'manaḥṣaṣṭhānīndriyāṇī'ti smṛteḥ / nakṣatrabahutvādbahuvacanam kṛttikādevāyāgnaye, aṣṭasu kapāleṣu pacanīyaṃ havirniruptavān / deveṣviti viṣayasaptamī / śarvaryante pralayānte / ṛturliṅgāni navapallavādīni / paryaye ghaṭīyantravadāvṛttau / bhāvāḥ padārthāḥ /

blockquote

nanu mahāpralaye jāterapyasattvācchabdārthasaṃbandhānityatvamityāśaṅkyāha-samāneti / sūtranirasyāṃ śaṅkāmāha-athāpīti / vyaktisaṃtatyā jātīnāmavāntarapralaye sattvātsaṃbandhastiṣṭhati, vyavahārāvicchedājjñāyate ceti vedasyānapekṣatvena prāmāṇye na kaścidvirodhaḥ syāt / nirlepalaye tu saṃbandhanāśāt punaḥ sṛṣṭau kenacitpuṃsā saṃketaḥ kartavya iti puruṣabuddhisāpekṣatvena vedasyāprāmāṇyaṃ, adhyāpakasyāśrayasya nāśādāśritasya tasyānityatvaṃ ca prāptamityarthaḥ / mahāpralaye 'pi nirlepalayo 'siddhaḥ, satkāryavādāt / tathāca saṃskārātmanā śabdārthatatsaṃbandhānāṃ satāmeva punaḥ sṛṣṭāvabhivyakternānityatvam / abhivyaktānāṃ pūrvakalpīyanāmarūpasamānatvānna saṃketaḥ kenacitkāryaḥ / viṣamasṛṣṭau hi saṃketāpekṣā na tulyasṛṣṭāviti pariharati-tatredamityādinā / nanvādyasṛṣṭau saṃketaḥ kenacitkārya ityata āha-tadāpīti / mahāsargapralayapravṛttāvapītyarthaḥ / nanvastvanādisaṃsāre saṃbandhasyānāditvaṃ tathāpi mahāpralayavyavadhānādasmaraṇe kathaṃ vedārthavyavahāraḥ, tatrāha-anādau ceti / na kaścidvirodhaḥ, śabdārthasaṃbandhasmaraṇāderiti śeṣaḥ / svāpaprabodhayorlayasargāsiddhimāśaṅkya śrutimāha-svāpeti / atha tadā suṣuptau prāṇe paramātmani jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ / etasmātprātmanaḥ / āyatanaṃ golakam / ānantarye pañcamī ityādyā draṣṭavyā /

svapnavatkalpitasyājñātasattvābhāvāt darśanaṃ sṛṣṭiḥ adarśanaṃ laya iti dṛṣṭisṛṣṭipakṣaḥ śrutyabhipreta iti bhāvaḥ / dṛṣṭāntavaiṣamyamāśaṅkya pariharati-syādityādinā / aviruddhamanusandhānādikamiti śeṣaḥ / hiraṇyagarbhādayaḥ pūrvakalpānusaṃdhānaśūnyaḥ / saṃsāritvāt, asmādādivādityāśaṅkyāha-yadyapīti / iti yadyapi tathāpi na prākṛtavaditi yojanā / jñānādernikarṣavadutkarṣo 'pyaṅgīkāryaḥ, bādhābhāvāditi nyāyānugṛhītaśrutyādibhiḥ sāmānyato dṛṣṭānumānaṃ bādhyamityāha-yathā hītyādinā / nanu tathāpi pūrvakalpeśvarāṇāṃ muktatvādasminkalpe ko 'nusaṃdhātetyata āha-tataśceti / jñānādyutkarṣādityarthaḥ / muktebhyo 'nye 'nusaṃdhātāra iti bhāvaḥ / parameśvarānugṛhītānāṃ jñānātiśaye pūrvoktaśrutismṛtivādānāha-tathā ceti / pūrvaṃ kalpādau sṛjati tasmai brahmaṇe prahiṇoti gamayati tasya buddhau vedānāvirbhāvayati yastaṃ devaṃ svātmākāraṃ mahāvākyotthabuddhau prakāśamānaṃ śaraṇaṃ paramamabhayasthānaṃ niḥśreyasarūpamahaṃ prapadya ityarthaḥ / na kevalamekasyaiva jñānātiśayaḥ kintu bahūnāṃ śākhādraṣṭṛṇāmiti viśvāsārthamāha-smarantīti / ṛgvedo daśamaṇḍalāvayavāstatra bhavā ṛco dāśatamyaḥ / vedāntare 'pi kāṇḍasūktamantrāṇāṃ draṣṭāro baudhāyanādibhiḥ smṛtā ityāha-pratīti / kiñca mantrāṇāmṛṣyādijñānāvaśyakatvajñāpikā śrutirmantradṛgṛṣīṇāṃ jñānātiśayaṃ darśayatītyāha-śrutirapīti / ārṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatamagnyādi, brāhmaṇaṃ viniyogaḥ, etānyaviditāni yasminmantre tenetyarthaḥ / sthāṇuṃ sthāvaraṃ, gartaṃ narakam / tathāca jñānādhikaiḥ kalpāntaritaṃ vedaṃ smṛtvā vyavahārasya pravartitatvādvedasyānāditvamanapekṣatvaṃ cāvirūddhamiti bhāvaḥ / adhunā samānanāmarūpatvaṃ prapañcayati-prāṇināṃ ceti / tataḥ kiṃ, tatrāha-dṛṣṭeti / aihikāmuṣmikaviṣayasukharāgakṛtarmasya phalaṃ paśvādikaṃ dṛṣṭapaśvādisadṛśyamiti yuktaṃ, visadṛśe kāmābhāvena hetvabhāvāt / tathā dṛṣṭaduḥkhadveṣakṛtādharmaphalaṃ dṛṣṭasadṛśaduḥkhameva na sukhaṃ, kṛtahānyādidoṣāpatterityarthaḥ / tarkiter'the mānamāha-smṛtiśceti / uttarasṛṣṭiḥ pūrvasṛṣṭisajātīyā, karmaphalatvāt, pūrvasṛṣṭivadityanumānaṃ caśabdārthaḥ / teṣāṃ prāṇināṃ madhye tānyeva tajjātīyānyeva / tāni darśayan tatprāptau hetumāha-hiṃsreti / karmaṇi vihitaniṣiddhatvākāreṇāpūrvaṃ, kriyātvena saṃskāraṃ ca janayanti / tatrāpūrvātphalaṃ bhuṅkte, saṃskārabhāvitatvātpunastajjātīyāni karotītyarthaḥ / saṃskāre liṅgamāha-tasmāditi / saṃskāravaśādeva puṇyaṃ pāpaṃ vā rocate / ato 'bhiruciliṅgātpuṇyāpuṇyasaṃskāro 'numeyaḥ / sa eva svabhāvaḥ prakṛtirvāsaneti ca gīyate / evaṃ karmaṇāṃ sṛṣṭisādṛśyamuktvā svopādāne līnakāryasaṃskārarūpaśaktibalādapi sādṛśyamāha-pralīyamānamiti / itarathā niḥsaṃskārapralaye jagadvaicitryasyākasmikatvaṃ syādityarthaḥ / nanu jagadvaicitryakāriṇyo 'nyāḥ śaktayaḥ kalpyantāṃ, tatrāha-naceti / avidyāyāṃ līnakāryātmakasaṃskārādanyāḥ śaktayo na kalpyāḥ manābhāvādrauravācca / svopādāne līnakāryarūpā śaktistu 'mahān nyagrodhastiṣṭhati' 'śraddhatsva somya'itiśrutisiddhā, ato 'vidyātatkāryādanyāḥ śaktayo na santi ātmāvidyaiva tacchaktiriti siddhānta ityarthaḥ / nimitteṣvapyupādanasthaṃ kāryamevāvidyāghaṭanayā śaktiranyā vetyanāgrahaḥ / upādāne kāryasaṃskārasiddheḥ phalamāha tataśceti / yathā suptotthitasya pūrvacakṣurjātīyameva cakṣurjāyate tacca pūrvarūpajātīyameva rūpaṃ gṛhṇāti na rasādikaṃ, evaṃ bhogya lokā bhogāśrayāḥ prāṇinikāyā bhogahetukarmāṇi saṃskārabalātpūrvalokāditulyānyeveti niyama ityarthaḥ / nikāyāḥ samūhāḥ / dṛṣṭāntāsiddhimāśaṅkyamāha-na hīti / yathā ṣaṣṭhendriyasya manaso 'sādhāraṇaviṣayo nāsti, sukādeḥ sākṣivedyatvāt, tathā vyavahārānyathātvamasadityarthaḥ / ṣaṣṭhamindriyaṃ tadviṣayaścāsanniti vārthaḥ / uktārthaṃ saṃkṣipati-ataśceti / vyavahārasāmyātsaṃbhavācca vyavahriyamāṇā vyaktayaḥ samānā evetyarthaḥ / sūtre yojayati-samānetyādinā / bhāvidṛṣṭyā yajamāno 'gniḥ annādo 'ragnirahaṃ syāmiti kāmayitvā kṛttikānakṣatrābhimānidevāyāgnaye aṣṭasu kapāleṣu pacanīyaṃ havirniruptavānityarthaḥ / nakṣatravyaktivahutvādbahuvacanam / jhrnanu yajamāno 'gnirbhāvī uddeśyāgninā samānanāmarūpaḥ kalpāntare bhavati / evaṃ 'rudro vā akāmayata''viṣṇurvā akāmayata'ityatrāpi tathā vaktavyaṃ, tadayuktam / na hyagneriva viṣṇurudrayoradhikāripuruṣatvaṃ, tayorjagatkāraṇatvaśravaṇāt / 'eka eva rudro na'iti / 'eko viṣṇuḥ'ityādi śrutismṛtivirodhāditiṭasmṛtau vedeṣviti viṣayasaptamī / śarvaryante pralayānte /

ṛtūnāṃ vasantādīnāṃ liṅgāni navapallavādini /
paryaye ghaṭīyantravadāvṛttau /
bhāvāḥ padārthāḥ tulyā iti śeṣaḥ /
tasmājjanmanāśavadvigrahāṅgīkāre 'pi karmaṇi śabde ca virodhābhāvāddevānāmasti vidyādhikāra iti sthitam //30//

/blockquote

END BsCom_1,3.8.30

START BsCom_1,3.8.31

madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.31 |

iha devādīnāmapi brahmavidyāyāmastyadhikāra iti yatpratijñātaṃ tatparyāvartyate / devādīnāmanadhikāraṃ jaiminirācāryo manyante / kasmāt / madhvādiṣvasaṃbhavāt / brahmavidyāyāmadhikārābhyupagame hi vidyātvāviśeṣānmadhvādividyāsvapyadhikāro 'bhyupagamyeta / nacaivaṃ saṃbhavati / katham / 'asau vā ādityo devamadhu' (chā. 3.1.1) ityatra manuṣyā ādityaṃ madhvadhyāsenopasīran / devādiṣu hyupāsakeṣyabhyupagamyamāneṣvādityaḥ kamanyamādityamupāsīta / punaścādityavyapāśrayāṇi pañca rohitādīnyamṛtānyupakramya vasavo rudrā ādityā marutaḥ sādhyāśca pañca devagaṇāḥ krameṇa tattatamṛtamupajīvantītyupadiśya 'sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati' ityādinā vasvādyupajīvyānyamṛtāni vijānatāṃ vasvādimahimaprāptiṃ darśayati /

vasvādayastu kānanyānvasvādīnamṛtopajīvino vijānīyuḥ /
kaṃ vānyaṃ vasvādimahimānaṃ prepseyuḥ /
'tathā agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ' (chā. 3.18.2), 'vāyurvāva saṃvargaḥ'' (chā. 4.3.1) 'ādityo brahmetyādeśaḥ' (chā. 3.11.1) ityādiṣu devatātmopāsaneṣu na teṣāmeva devatātmānamadhikāraḥ saṃbhavati /
tathā 'imāveva gotamabharadvājā vayameva gotamo 'yaṃ bharadvājaḥ' (bṛ. 2.2.4) ityādiṣvipyṛṣisaṃbandheṣūpāsaneṣu na teṣāmevarṣīṇāmadhikāraḥ saṃbhavati // 31 //

FN: pañceti caturvedokarmāṇi praṇavaścati pañca kusumāni tebhyaḥ somājyādidravyāṇi hutāni rohitādīni lohitaṃ, śuklaṃ, kṛṣṇaṃ, paraṃ kṛṣṇaṃ, madhye kṣobhata iva, ityuktāni pañca rohitādīnyamṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntapañcadigavasthitābhirādityaraśmināḍībhirmadhvaṣūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirupajīvyānīti dhyāyanto vasvādiprāptiruktetyarthaḥ /

blockquote

ākṣipati-madhvādiṣviti / brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvadityarthaḥ //

dṛṣṭāntaṃ vivṛṇoti-kathamityādinā / dyulokākhyavaṃśadaṇḍe antarikṣarūpe madhvapūpe sthita ādityo devānāṃ modanānmadhviva madhvityāropya dhyānaṃ kāryam / tatrādityasyādhikāro na yuktaḥ, dhyātṛdhyeyabhedābhāvādityāha-devādiṣviti / astu vasvādīnāṃ tatrādhikāra ityāśaṅkya teṣāmapi tatra dhyeyatvātprāpyatvācca na dhyātṛtvamityāha-punaśceti /

caturvedoktakarmāṇi praṇavaśceti pañca kusumāni, tebhyaḥ somājyādidravyāṇi hutāni lohitaśuklakṛṣṇaparaḥ kṛṣṇagopyākhyāni pañcāmṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntarapañcādigavasthitābhirādityaraśmināḍībhirmadhvapūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirūpajīvyānīti dhyāyato vasvādiprāptiruktetyarthaḥ / sūtrasthādipadārthamāha-tathāgniriti / ākāśabrahmaṇaścatvāraḥ pādāḥ, dvau karṇau, dve netre, dve nāsike, ekā vāgiti saptasvindriyeṣu śiraścamasatīrastheṣu saptarṣidhyānaṃ kāryamityāha-tathemāveveti /

atha dakṣiṇaḥ karṇaḥ gautamaḥ, vāmo bhāradvājaḥ, evaṃ dakṣiṇanetranāsike viśvāmitravasiṣṭhau, vāme jamadagnikaśyapau, vāgatrirityarthaḥ /
atra ṛṣīṇāṃ dhyeyatvānnādhikāraḥ //31//

/blockquote

END BsCom_1,3.8.31

START BsCom_1,3.8.32

kutaśca devādīnāmadhikāraḥ -

jyotiṣi bhāvāc ca | BBs_1,3.32 |

yadidaṃ jyotirmaṇḍalaṃ dyusthānamahorātrābhyāṃ bambhramajjagadavabhāsayati tasminnādityādayo devatāvacanāḥ śabdāḥ prayujyante / lokaprasiddharvākyaśeṣaprasiddheśca / naca jyotirmaṇḍalasya hṛdayādinā vigraheṣu cetanayārthitvādinā vā yogo 'vagantuṃ śakyate mṛtādivadacetanatvāvagamāt / etenāgnyādayo vyākhyātāḥ / syādetat / mantrārthavādetihāsapurāṇalokebhyo devādānāṃ vigrahavattvādyavagamādayamadoṣa iti /

netyucyate / nahi tāvalloko nāma kiñcitsvatantraṃ pramāṇamasti / pratyakṣādibhya eva hyavicāritaviśeṣebhyaḥ pramāṇebhyaḥ prasiddhyanartho lokātprasidhyatītyucyate / nacātra pratyakṣādīnāmanyatamaṃ pramāṇamasti /

itihāsapurāṇamapi pauruṣeyatvātpramāṇāntaramūlamākāṅkṣati /
arthavādā api vidhinaikavākyatvātstutyarthāḥ santo na pārthagarthyena devādīnāṃ vigrahādisadbhāve kāraṇabhāvaṃ pratipadyante /
mantrā api śrutyādiviniyuktāḥ prayogasamavāyino 'bhidhānārthā na kasyacidarthasya pramāṇamityācakṣate /
tasmādabhāvo devādīnāmadhikārasya // 32 //

FN: 'vajrahastaḥ purandaraḥ' ityādayo mantrāḥ 'so 'rodīt' ityādayor'thavādāḥ, 'iṣṭānbhogānhi vo devā' ityādītihāsapurāṇāni, loke 'pi yamaṃ daṇḍahastaṃ, indraṃ vajrahastaṃ, likhantīti vigrahādipañcakasadbhāvādanadhikāradoṣo nāstītyarthaḥ / 'vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā / phalapradānamityetatpañcakam vigrahādikam' iti /

blockquote

kiñca vigrahābhāvāddevādīnāṃ na kvāpyadhikāra ityāha-jyotiṣi bhāvācceti / ādityaḥ sūryaścandraḥ śukro 'ṅgāraka ityādiśabdānāṃ jyotiḥpiṇḍeṣu prayogasya bhāvātsattvānna vigrahavāndevaḥ kaścidastītyarthaḥ / 'ādityaḥ purastādudetā paścādastametā'iti madhuvidyāvākyaśeṣe jyotiṣyevādityaśabdaḥ prasiddhaḥ / tarhi jyotiḥpiṇḍānāmevādhikāro 'stu, tatrāha-na ceti / agnyādīnāmadhikāramāśaṅkyāha-eteneti / agnirvāyurbhūmirityādiśabdānāmacetanavācitvenetyarthaḥ / siddhāntī śaṅkate-syādetadityādinā / 'vajrahastaḥ purandaraḥ'ityādayo mantrāḥ / 'so 'rodīt'ityādayor'thavādāḥ / 'iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ / ' 'te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /

'ityādītihāsapurāṇāni /
loke 'pi yamaṃ daṇḍahastaṃ likhanti, indraṃ vajrahastamiti vigrahādipañcakasadbhāvādhanadhikāradoṣo nāstītyarthaḥ /
vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā /
phalapradānamityetatpañcakaṃ vigrahādikam //

'mānābhāvādetannāstīti dūṣayati-netyādinā / na cātreti / vigrahādāvityarthaḥ / ārthavādā mantrā vā mūlamityāśaṅkyāha-arthavādā ityādinā /

vrīhyādivadprayogavidhigṛhītā mantrāḥ prayogasaṃbanddhābhidhānārthā nājñātavigrahādiparā iti mīmāṃsakā ācakṣata ityarthaḥ /
tasmāt vigrahābhāvādityarthaḥ //32//

/blockquote

END BsCom_1,3.8.32

START BsCom_1,3.8.33

bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |

tuśabdaḥ pūrvapakṣaṃ vyavartayati / bādarāyaṇastvācāryo bhāvamadhikārasya devādīnāmapi manyante / yadyapi madhvādividyāsu devatādivyāmiśrāsvāsaṃbhavo 'dhikārasya tathāpyasti hi śuddhāyāṃ brahmavidyāyāṃ saṃbhavaḥ / arthitvasāmarthyapratiṣedhādyapekṣatvādadhikārasya / naca kvacidasaṃbhava ityetāvatā yatra saṃbhavastatrāpyadhikāro 'podyeta / manuṣyāṇāmapi na sarveṣāṃ brāhmaṇādīnāṃ sarveṣu rājasūyādiṣvadhikāraḥ saṃbhavati / tatra yo nyāyaḥ so 'trāpi bhaviṣyati / brahmavidyāṃ ca prakṛtya bhavati darśanaṃ śrautaṃ devādyadhikārasya sūcakam- 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti / 'te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāṃśca kāmān' iti / 'indro ha vai devānāmabhipravrāja virocana'surāṇām' (chā. 8.7.2) ityādi ca / samārtamapi gandharvayājñavalkyasaṃvādādi / yadapyuktaṃ jyotiṣi bhāvācceti / atra brūmaḥ jyotirādiviṣayā api ādityādayo devatāvacanāḥ śabdāścetanāvantamaiśvaryādyupetaṃ taṃ taṃ devatātmānaṃ samarpayanti, mantrārthavādādiṣu tathā vyavahārāt / asti hyaiśvaryayogāddevatānāṃ jyotirādyātmabhiścāvasthātuṃ yatheṣṭaṃ ca taṃ taṃ vigrahaṃ grahītuṃ sāmarthyam / tathāhi śrūyate subrahmaṇyārthavāde- medhātithermeṣeti / 'medhātithiṃ ha kāṇvāyanamindro meṣo bhūtvā jahāra' (ṣaḍviṃśa. brā. 1.1) iti / smaryate ca- 'ādityaḥ puruṣo bhūtvā kuntīmupajagāma ha' iti / mṛdādiṣvapi cetanā adhiṣṭhitāro 'bhyupagamyante- mṛdabravīdāpobruvannityādidarśanāt / jyotirādestu bhūtadhātorādityādiṣvacetanatvamabhyupagamyate / cetanāstvadhiṣṭhitāro devatātmano mantrārthavādādivyavahārādityuktam / yadapyuktaṃ mantrārthavādayoranyāyārthatvānna devatāvigrahādiprakāśanasāmarthyamiti / atra brūmaḥ - pratyayāpratyayau hi sadbhāvāsadbhāvayoḥ kāraṇaṃ, nānyarthatvamananyārthatvaṃ vā / tathāhyanyārthamapi prasthitaḥ pathi patitaṃ tṛṇaparṇādyastītyeva pratipadyate / atrāha- viṣama upanyāsaḥ / tatra hi tṛṇaparṇādiviṣayaṃ pratyakṣaṃ pravṛttamasti yena tadastitvaṃ pratipadyate / atra punarvidhyuddeśaikavākyabhāvena stutyarther'thavādena pārthagarthyena vṛttāntaviṣayā pravṛttiḥ śakyādhyavasātum / nahi 'na surāṃ pibet' iti nañvati vākye padatrayasaṃbandhātsurāpānapratiṣedha evaikor'tho 'vagamyate / na punaḥ surāṃ pibediti padadvayasaṃbandhātsurāpānavidhirapīti / atrocyate- viṣama upanyāsaḥ / yuktaṃ yatsurāpānapratiṣedhe padānvayasyaikatvādavāntaravākyārthasyāgrahaṇam / vidhyuddeśārthavādayostvarthavādasthāni padāni pṛthaganvayavṛttāntaviṣayaṃ pratipadyānantaraṃ kaimarthyavaśena kāmaṃ vidheḥ stāvakatvaṃ pratipadyante / yathāhi- 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' ityatra vidhyuddeśavartināṃ vāyavyādipadānāṃ vidhinā saṃbandhaḥ, naivaṃ 'vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayati' ityeṣāmarthavādagatānāṃ padānām / nahi bhavati vāyurvā ālabheteti kṣepiṣṭhā devatā vā ālabhetetyādi / vāyusvabhāvasaṃkīrtanena tvavāntaramanvayaṃ pratipadyaivaṃ viśiṣṭadaivatyamidaṃ karmeti vidhiṃ stuvanti / tadyatra so 'vāntaravākyārthaḥ pramāṇāntaragocaro bhavati tatra tadanuvādenarthavādaḥ pravartate / yatra pramāṇāntaraviruddhastatra guṇavādena / yatra tu tadubhayaṃ nāsti tatra kiṃ pramāṇāntarābhāvādguṇavādaḥ syādāhosvitpramāṇāntarāvirodhādvidyamānavāda iti pratītiśaraṇairvidyamānavāda āśrayaṇīyo na guṇavādaḥ / etena mantro vyākhyātaḥ / apica vidhibhirevendrādidaivatyāni havīṃṣi codayadbhirapekṣitamindrādīnāṃ svarūpam / nahi svarūparahitā indrādayaścetasyāropayituṃ śakyante / naca cetasyanārūḍhāyai tasyai tasyai devatāyai haviḥ pradātuṃ śakyate / śrāvayati ca- 'yasyai devatāyai havirgṛhītaṃ syāttāṃ dhyāyedvaṣaṭkariṣyan' (ai.brā. 3.8.1) iti / naca śabdamātramarthasvarūpaṃ saṃbhavati, śabdārthayorbhedāt / tatra yādṛśaṃ mantrārthavādayorindrādīnāṃ svarūpamavagataṃ na tattādṛśaṃ śabdapramāṇakena pratyākhyatuṃ yuktam / itihāsapurāṇamapi vyākhyātena mārgeṇa saṃbhavanmantrārthavādamūlatvātprabhavati devatāvigrahādi sādhayitim / pratyakṣādimūlamapi saṃbhavati / bhavati hyasmākamapratyakṣamapi cirantanānāṃ pratyakṣam / tathāca vyāsādayo devādibhiḥ pratyakṣaṃ vyavaharantīti smaryate / yastu brūyādidānīntanānāmiva pūrveṣāmapi nāsti devādibhirvyavahartuṃ sāmarthyamiti sa jagadvaicitryaṃ pratiṣedhet / idānīmiva ca nānyadapi sārvabhaumaḥ kṣatriyo 'stīti brūyāt / tataśca rājasūyādicodanoparundhyāt / idānīmiva ca kālāntare 'pyavyavasthitaprāyānvarṇāśramadharmānpratijānīta / tataśca vyavasthāvidhāyi śāstramanarthakaṃ syāt / tasmāddharmotkarṣavaśāccirantanā devādibhiḥ pratyakṣaṃ vyavajahnuriti śliṣyate / apica smaranti- 'svādhyāyādiṣṭadevatāsaṃprayogaḥ' (yo.sū. 2.44) ityādi / yogo 'pyaṇimādyaiśvaryarprāptiphalaḥ smaryamāṇo na śakyate sāhasamātreṇa pratyākhyātum / śrutiśca yogamāhātmyaṃ prakhyāpayati- 'pṛthivyaptejo 'nilakhe samutthite pañcātmake yogaguṇe pravṛtte / na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram'' (śvaṃ. 2.12) iti / ṛṣīṇāmapi mantrabrāhmaṇadarśināṃ sāmarthyaṃ nāsmadīyena sāmarthyenopamātuṃ yuktam / tasmātsamūlamitihāsapurāṇam /

lokaprasiddhirapi na sati saṃbhave nirālambanādhyavasātuṃ yuktā /
tasmādupapanno mantrādibhyo devādīnāṃ vigrahavattvādyavagamaḥ /
tataścārthitvādisaṃbhavādupapanno devādīnāmapi brahmavidyāyāmadhikāraḥ /
kramamuktidarśanānyapyevamevopapadyante // 33 //

FN: yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetetyanvayaḥ / tadbrahma yo devānāṃ madhye pratyaktvenābudhyata / ādigrahaṇenetihāsapurāṇadharmaśāstrāṇi gṛhyante / vidhyuddeśo vidhivākyaṃ tadekavākyatayā / vṛttānto bhūtārthaḥ / śliṣyate yujyate / mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ /

blockquote

sūtrābhyāṃ prāptaṃ pūrvapakṣaṃ nirasyati-tuśabda ityādinā / brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvaditi uktaheturaprayojaka ityāha-yadyapīti / darśādikaṃ, na brāhmaṇamadhikaroti, karmatvāt, rājasūyādivaditi ābhāsasāmyaṃ vidyātvahetorāha-naceti / yatra yasyādhikāraḥ saṃbhavati sa tatrādhikārīti nyāyastulya ityarthaḥ / yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetatyanvayaḥ / tadbrahma yo yo devādīnāṃ madhye pratyaktvenābudhyata sa tadbrahmābhavadityarthaḥ / te ha devā ūcuranyonyaṃ, tata indravirocanau surāsurarājau prajāpatiṃ brahmavidyāpradaṃ jagmaturiti ca liṅgamastītyarthaḥ / kimatra brahmāmṛtamiti gandharvapraśne yājñavalkya uvāca tamiti mokṣadharmeṣu śrutaṃ devādīnāmadhikāraliṅgamityāha-smārtamiti / yathā bālānāṃ golakeṣu cakṣurādipadaprayoge 'pi śāstrajñairgolakātiriktendriyāṇi svīkriyante, yathā jyotirādau sūryādiśabdaprayoge 'pi vigrahavaddevatā svīkāryā ityāha-jyotirādīti / tathā cetanatvena vyavahārādityarthaḥ / ekasya jaḍacetanobhayarūpatvaṃ kathaṃ, tatrāha-astihīti / tathāhi vigrahavattayā devavyavahāraḥśrūyate / subrahmaṇya udgātṛgaṇastha ṛtvik tatsaṃbandhī yor'thavādaḥ 'indra, agaccha'ityādiḥ / tatra medhātithermeṣa, itīndrasaṃbodhanaṃ śrutaṃ, tadvyācaṣṭe-meveti / muniṃ meṣo bhūtvā jahāreti jñāpanārthaṃ meṣa, itīndrasaṃbodhanamityarthaḥ / yaduktamādityādayo mṛdādivadacetanā eveti, tanna, sarvatra jaḍajaḍāṃśadvayasattvādityāha-mṛditi / ādityādau ko jaḍabhāgaḥ kaścetanāṃśa iti, tatrāha-jyotirādestviti / mantrādikaṃ padaśaktyā bhāsamānavigrahādau svārthe na pramāṇaṃ, anyaparatvāt, viṣaṃ bhuṅkṣveti vākyavadityāha-yadapīti / anyaparādapi vākyādbādhābhāve svārtho grāhya ityāha-atra brūma iti / tātparyaśūnye 'pyarthe pratyayamātreṇāstitvamudāharati-tathāhīti / tṛṇādau pratyayo 'sti vigrahādau sa nāstīti vaiṣamyaṃ śaṅkate-atrāheti /

vidhyuddeśo vidhivākyaṃ, tadekavākyatayā praśasto vidhirityevārthavādeṣu pratyayaḥ / vṛttānto bhūtārthaḥ / vigrahādiḥ tadviṣayaḥ pratyayo nāstītyarthaḥ / nanvavāntaravākyena vigrahādipratyayo 'stvityata āha-nahīti / surāpānapratyayo 'pi syāditi bhāvaḥ / padaikavākyatvavākyaikavākyatvavaiṣamyānmaivamityāha-atrocyata iti / nañpadamekaṃ yadā surāṃ pibediti padābhyāmanveti tadā padaikavākyamekamevārthānubhavaṃ karoti natu padadvayaṃ pṛthaksurāpānaṃ bodhayati, tasya vidhau niṣedhānupapattervākyārthānubhavaṃ pratyadvāratvāt / arthavādastu bhūtārthasaṃsargaṃ stutidvāraṃ bodhayanvidhinā vākyaikavākyatāṃ bhajata ityasti vigrahādyanubhava ityarthaḥ / nanvarthavādasthapadānāmavāntarasaṃsargabodhakatvaṃ vinā sākṣādeva vidhyanvayo 'stu tatrāha-yathā hīti / sākṣādanvayāyogaṃ darśayati-na hīti /

arthavādātsarvatra svārthagrahaṇamāśaṅkyārthavādānvibhajate-tadyatreti / tattatrārthavādeṣu yatra 'agnirhimasya bheṣajam'ityādāvityarthaḥ / 'ādityo yūpaḥ'ityabhedo bādhita iti tejasvitvādiguṇavādaḥ / yatra 'vajrahastaḥ purandaraḥ'ityādau mānāntarasaṃvādavisaṃvādau na stastatra bhūtārthavāda ityarthaḥ / iti vimṛśyetyadhyāhāraḥ / vigrahārtavādaḥ svārthe 'pi tātparyavān'anyaparatve satyajñātābādhitārthakaśabdatvāt, prayājādivākyavaditi nyāyaṃ mantreṣvatidiśati-eteneti / vedāntānuvādaguṇavādānāṃ nirāsāya hetau padāni / na cobhyaparatve vākyabhedaḥ, avāntarārthasya mahāvākyārthatvāditi bhāvaḥ / vidhyanupapattyāpi svargavaddevatāvigraho 'ṅgīkārya ityāha-apiceti / nanu kleśātmake karmaṇi vidhiḥ phalaṃ vinānupapanna iti bhavatu 'yanna duḥkhena saṃbhinnam'ityarthavādasiddhaḥ svargo vidhipramāṇakaḥ / vigrahaṃ vinā vidheḥ kānupapattiḥ, tāmāha-na hīti / uddiśya tyāgānupapattyā cetasyāroho 'ṅgīkārya ityatra śrutimapyāha-yasyā iti / ataścetasyārohārthaṃ vigraha eṣṭavyaḥ / kiñca karmaprakaraṇapāṭhādvigrahapramitiḥ prayājavatkarmāṅgatvenāṅgīkāryā, tāṃ vinā karmāpūrvāsiddheḥ / kiñca suprasannavigrahavaddevatāṃ tyaktvā śabdamātraṃ devateti bhaktirayuktetyāha-naca śabdeti / na cākṛtimātraṃ śabdaśakyamastu kiṃ vigraheṇeti vācyaṃ, nirvyaktyākṛtyayogāt / ataḥ śabdasyārthākāṅkṣāyāṃ mantrādipramitavigraho 'ṅgīkārya ityāha-tatreti / evaṃ mantrārthavādamūlakamitihāsādikamapi vigrahe mānamityāha-itihāseti / pramāṇatvena saṃbhavadityarthaḥ / vyāsādīnāṃ yogināṃ devatādipratyakṣamapītihāsādermūlamityāha-pratyakṣeti / vyāsādayo devādipratyakṣaśūnyāḥ, prāṇitvāt, asmadvadityanumānamatiprasaṅgena dūṣayati-yastvityādinā / sarvaṃ ghaṭābhinnaṃ, vastutvāt, ghaṭavaditi jagadvaicitryaṃ nāstītyapi sa brūyāt /

tathā kṣatriyābhāvaṃ varṇāśramābhāvaṃ varṇāśramādyavyavasthāṃ ca brūyāt, niraṅkuśabuddhitvāt / tathāca rājasūyādiśāstrasya kṛtādiyugadharmavyavasthāśāstrasya bādha ityarthaḥ / yogasūtrārthādapi devādipratyakṣasiddhirityāha-apiceti / mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ / yogamahātmyasya śrutismṛtisiddhatvādyogināmasti devādipratyakṣamityāha-yoga iti / pādatalādājānorjānorānābhernābherāgrīvaṃ grīvāyāścākeśaprarohaṃ tataścabrahmarandhraṃ pṛthivyādipañcake samutthite dhāraṇayā jite yogaguṇe cāṇimādike pravṛtte yogābhivyaktaṃ tejomayaṃ śarīraṃ prāptasya yogino na rogādisparśa ityarthaḥ / citrakārādiprasiddhirapi vigrahe mānamityāha-loketi / adhikaraṇārthamupasaṃharati-tasmāditi / cintāyāḥ phalamāha-krameti /

ekameva devādīnāṃ brahmavidyādhikāre satyeva devatyaprāptidvārā kramamuktiphalānyupāsanāni yujyante /
devānāmanadhikāre jñānābhāvātkramamuktyarthināmupāsaneṣu pravṛttirna syāt, ato 'dhikāranirṇayātpravṛttisiddhiriti bhāvaḥ //33//

/blockquote

END BsCom_1,3.8.33

START BsCom_1,3.9.34

apaśūdrādhikaraṇam / sū. 34-38

śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.34 |

yathā manuṣyādhikāraniyamamapodya devādīnāmapi vidyāsvadhikāra uktastathaiva dvijātyadhikāraniyamāpavādena śūdrasyāpyadhikāraḥ syādityetāmāśaṅkāṃ nivartayitumidamadhikaraṇamārabhyate / tatra śūdrasyāpyadhikāraḥ syādasti tāvatprāptam / arthitvasāmarthyayoḥ saṃbhavāt / 'tasmācchūdroyajñe 'navakḷptaḥ' (tai.saṃ. 8.1.1.6) itivat 'śūdro vidyāyāmanavakḷptaḥ' iti ca niṣedhāśravaṇāt / yacca karmasvanadhikārakāraṇaṃ śūdrasyānagnitvaṃ na tadvidyāsvavikārasyāpavādakaṃ liṅgam / nahyāhavanīyādirahitena vidyā vedituṃ na śakyate / bhavati ca liṅgaṃ śūdrādhikārasyopoddhalakam / saṃvargavidyāyāṃ hi jānaśrutiṃ pautrāyaṇaṃ śuśrūṣuṃ śūdraśabdena parāmṛśati- 'aha hāretvā śūdra tavaiva saha gobhirastu' (chāṃ 4.2.3) iti / viduraprabhṛtayaśca śūdrayoniprabhavā api viśiṣṭavijñānasaṃpannāḥ smaryante / tasmādadhikriyate śūdro vidyāsviti /

evaṃ prāpte brūmaḥ - na śūdrasyādhikāraḥ, vedādhyayanābhāvāt / adhītavedo hi viditavedārtho vedārtheṣvadhikriyate / naca śūdrasya vedādhyayanamasti, upanayanapūrvakatvādvedādhyayanasya / upanayanasya ca varṇatrayaviṣayatvāt / yattvarthitvaṃ na tadasati sāmarthye 'dhikārakāraṇaṃ bhavati / sāmarthyamapi na lokikaṃ kevalamadhikārakāraṇaṃ bhavati / śāstrīyer'the śāstrīyasya sāmarthyasyāpekṣitatvāt / śāstrīyasya ca sāmarthyasyādhyayananirākaraṇena nirākṛtatvāt / yaccedaṃ 'śūdro yajñe 'navakḷptaḥ' iti tannyāyapūrvakatvādvidyāyāmapyanavakḷptatvaṃ dyotayati, nyāyasya sādhāraṇatvāt / yatpunaḥ saṃvargavidyāyāṃ śūdraśabdaśravaṇaṃ liṅgaṃ manyase, na talliṅgaṃ nyāyābhāvāt / nyāyokte hi liṅgadarśanaṃ dyotakaṃ bhavati / nacātra nyāyo 'sti / kāmaṃ cāyaṃ śūdraśabdaḥ saṃvargavidyāyāmevaikasyāṃ śūdramadhikuryāt, tadviṣayatvāt, na sarvāsu vidyāsu / arthavādasthāttu na kvacidapyayaṃ śūdramadhikartumutsahate / śakyate cāyaṃ śūdraśabdo 'dhikṛtavaṣayo yojayitum / kathamityucyate- 'kambara enametatsantaṃ sayugvānamiva raikvamāttha'' (chā. 4.1.3) ityasmāddhaṃsavākyādātmano 'nādaraṃ śrutavato jānaśruteḥ pautrāyaṇasya śugutpede, tāmṛṣīraikvaḥ śūdraśabdenānena sūcayaṃbabhūvātmanaḥ parokṣajñatākhyāpanāyeti gamyate / jātiśūdrasyānadhikārāt /

kathaṃ punaḥ śūdraśabdena śugutpannā sūcyata iti /

ucyate- tadādravaṇāt /
śucamabhidudrāva, śucā vābhidudruve, śucā vā raikvamabhidudrāveti śūdraḥ /
avayavārthasaṃbhavādrūḍhārthasya cāsaṃbhavāt /
dṛśyate cāyamartho 'syāmākhyāyikāyām // 34 //

FN: anavakḷpto 'samarthaḥ tasmādanagnitvāt / aheti nipātaḥ khedārthaḥ / hāreṇa niṣkeṇa itvāgantā ratho hāretvā saca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhyasthyānupayogineti bhāvaḥ / yajñetyupalakṣaṇaṃ vidyāyāmanavakḷpta ityasya / 'niṣādasthapatiṃ yājayet' iti niṣādasthapatiścodyate, śūdraḥ saṃvargavidyāyām / kaṃ u are iti padacchedaḥ / u śabdopyarthaḥ / yugvā gantrī śakaṭī tathā saha sthitaṃ raikvamivaitadvacanamāttha /

blockquote

śugasya-sūcyate hi / pūrveṇāsya dṛṣṭāntasaṃgatimāha-yatheti /

pūrvatra devādīnāmadhikārasidhyaryaṃ mantrādīnāṃ bhūtārthe vigrahādau samanvayoktyā vedāntānāmapi bhūtārthe brahmaṇi samanvayo dṛḍhīkṛtaḥ /
atrāpi śūdraśabdasya śrautasya kṣatriye samanvayoktyā sa dṛḍhīkriyata ityadhikaraṇadvayasya prāsaṅgikasyāsminsamanvayādhyāye 'ntarbhāva iti mantavyam /
pūrvapakṣe śūdrasyāpi dvijavadvedāntaśravaṇe pravṛttiḥ, siddhānte tadabhāva iti phalam //

atra vedāntavicāro viṣayaḥ, sa kiṃ śūdramadhikīroti na veti saṃbhavāsaṃbhavābhyāṃ saṃdehe pūrvapakṣamāha-tatra śūdrasyāpītyādinā / tasmādanagnitvādanavalkṛpto 'samarthaḥ / vidyārthini śūdraśabdaprayogālliṅgādapi śūdrasyādhikāra ityāha-bhavaticeti / jānaśrutiḥ kila ṣaṭ śatāni gavāṃ rathaṃ ca raikāya gurave nivedya māṃ śikṣayetyuvāca / tato raiko vidhuraḥ kanyārthī sannidamuvāca / aheti nipātaḥ khedārthaḥ / hāreṇa niṣkeṇa yukta itvā gantā ratho hāretvā sa ca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhasthyānupayogineti bhāvaḥ / arthitvādisaṃbhave śreyaḥsādhane pravṛttirucitā svābhāvikatvāditi nyāyopetālliṅgādityāha-tasmāditi / sūtrādbahireva siddhāntayati-na śūdrasyādhikāra ityādinā / āpātato vidito vedārtho yena tasyetyarthaḥ / adhyayanavidhinā saṃskṛto vedastadutthamāpātajñānaṃ ca vedārthavicāreṣu śāstrīyaṃ sāmarthyaṃ tadabhāvācchūdrasyārthitvādisaṃbhavanyāyāsiddhernāsti vedāntavicārādhikāra ityarthaḥ / yadvādhyayanasaṃskṛtena vedena vidito niścito vedārtho yena tasya vedārtheṣu vidhiṣvadhikāro nānyasya, anadhītavedasyāpi vedārthānuṣṭhānādhikāre 'dhyayanavidhivaiyarthyāpātāt / ataḥ phalaparyantabrahmavidyāsādhaneṣu śravaṇādividhiṣu śūdrasyānadhikāra ityarthaḥ / adhītavedārthajñānavattvarūpasyādhyayanavidhilabhyasya sāmarthyasyābhāvāditi nyāyasya tulyatvāt, yajñapadaṃ vedārthāpalakṣaṇārthamityāha-nyāyasya sādhāraṇatvāditi / tasmācchūdra iti tacchabdaparāmṛṣṭanyāyasya yajñabrahmavidyayostulyatvādityarthaḥ / pūrvoktaṃ liṅgaṃ dūṣayati-yaditi / asāmarthyanyāyenārthitvādisaṃbhavanyāyasya nirastatvādityarthaḥ / nanu 'niṣādasthapatiṃ yājayet'ityatrādhyayanābhāvo 'pi niṣādaśabdānniṣādasyeṣṭāviva śūdraśabdācchūdrasya vidyāyāmadhikāro 'stvityāśaṅkya saṃvargavidyāyāmadhikāramaṅgīkaroti-kāmamiti / tadviṣayatvāttatra śrutatvādityarthaḥ / vastutastu vidhivākyasthatvānniṣādaśabdo 'pyadhikārisamarpakaḥ, śūdraśabdastu vidyāvidhiparārthavādastho nādhikāriṇaṃ bodhayati, asāmarthyanyāyavirodhenānyaparaśabdasya svārthabodhitvāsaṃbhavāditi matvāṅgīkāraṃ tyajati-arthavādeti / tarhi śūdraśabdasyātra śrutasya kor'tha ityāśaṅkya sūtreṇārthamāha-śakyate cetyādinā / jānaśrutirnāma rājā nidāghasamaye rātrau prāsādatale suṣvāpa, tadā tadīyānnadānādiguṇagaṇatoṣitā ṛṣayo 'sya hitārthaṃ haṃsā bhūtvā mālārūpeṇa tasyoparyājagmuḥ, teṣu pāścātyo haṃso 'gresaraṃ haṃsamuvāca, bho bho bhadrākṣa, kiṃ na paśyasi jānaśruterasya tejaḥ svargaṃ vyāpya sthitaṃ, tattvāṃ dhakṣyati na gaccheti / tamagresara uvāca, kamapyenaṃ varākaṃ vidyāhīnaṃ santam, are, sayugvānaṃ yugva gantrī śakaṭī tayā saha sthitaṃ raikvamivaitadvacanamāttha / raikvasya hi brahmiṣṭhasya tejo duratikramaṃ nāsyānātmajñasyetyarthaḥ / asmadvacanakhinno rājā śakaṭaliṅgena raikaṃ jñātvā vidyāvānbhaviṣyatīti haṃsānāmabhiprāyaḥ / kaṃ u are iti padacchedaḥ / uśabdo 'pyarthaḥ / teṣāṃ haṃsānāmanādaravākyaśravaṇādasya rājñaḥ śugutpannā, sā śūdraśabdena raikveṇa sūcyate hīti sūtrānvayaḥ / śrutayaugikārthalābhe sati ananvitarūḍhyarthastyājya iti nyāyadyotanārtho hiśabdaḥ /

tadādravaṇāt tayā śucā ādravaṇāt /
śūdraḥ śokaṃ prāptavān /
śucā vā kartryā rājābhidudruve prāptaḥ /
śucā vā karaṇena raikvaṃ gatavānityarthaḥ //34//

/blockquote

END BsCom_1,3.9.34

START BsCom_1,3.9.35

kṣatriyatvagateś cottaratra caitrarathena liṅgāt | BBs_1,3.35 |

itaśca na jātiśūdro jānaśrutiḥ / yatkāraṇaṃ prakaraṇanirūpaṇena kṣatriyatvamasyottaratra caitrarathenābhipratāriṇā kṣatriyeṇa samabhivyāhārādgamyate / uttaratra hi saṃvargavidyāvākyaśeṣe caitrarathirabhipratārī kṣatriyaḥ saṃkīrtyate- ' atha ha śaunakaṃ ca kapoyamabhipratāraṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī vibhikṣe' (chā. 4.3.5) iti / caitrarathitvaṃ cābhipratāriṇaḥ kāpeyayogādavagantavyam / kāpeyayogo hi citrarathasyāvagataḥ 'etena vai citrarathaṃ kāpeyā ayājayan' (tāṇḍa.brā. 20.12.5) iti / samānānvayānāṃ ca prāyeṇa samānānvayā yājakā bhavanti / 'tasmāccaitrarathirnāmakaḥ kṣatrapatirajāyata' iti ca kṣatrapatitvāvagamātkṣatriyatvamasyāvagantavyam /

tena kṣatriyeṇābhipratāriṇā saha samānāyāṃ vidyayāyāṃ saṃkīrtanaṃ jānaśruterapi kṣatriyatvaṃ sūcayati /
samānānāmeva hi prāyeṇa samabhivyāhārā bhavanti /
kṣattṛpreṣaṇādyaiśvaryayogācca jānaśruteḥ kṣatriyatvāvagatiḥ /
ato na śūdrasyādhikāraḥ // 35 //

FN: saṃvargavidyāvidhyanantaramarthavādārambhārtho 'thābdaḥ / ha śabdo vṛttāntāvadyotī / śunakaputraṃ kapigotraṃ purohitamabhipratārināmakam /

kṣattā sūtastasya raikvānveṣaṇāya preṣaṇam /

blockquote

śūdraśabdasya yaugikatve liṅgamāha-kṣatriyatveti / saṃvargavidyāvidhyanantaramarthavāda ārabhyate /

śunakasyāpatyaṃ kapigotraṃ purohitamabhipratārināmakaṃ rājānaṃ ca kakṣasenasyāpatyaṃ sūdena pariviṣyamāṇau tau bhoktumupaviṣṭau baṭurbhikṣitavānityarthaḥ / nanvasya caitrarathitvaṃ na śrutamityata āha-caitrarathitvaṃ ceti / etena dvirātreṇeti chāndogyaśrutyaiva pūrvaṃ citrarathasya kāpeyayoga uktaḥ / abhipratāriṇo 'pi tadyogāccitrarathavaṃśyatvaṃ niścīyate / rājavaṃśyānāṃ hi prāyeṇa purohitavaṃśyā yājakā bhavantītyarthaḥ / nanvastvabhipratāriṇaścaitrarathitvaṃ, tāvatā kathaṃ kṣatriyatvaṃ, tatrāha-tasmāditi /

citrarathādityarthaḥ /
kṣattā sūtastasya raikvānveṣaṇāya preṣaṇaṃ annagodānādikaṃ ca jānaśruteḥ kṣatriyatve liṅgam //35//

/blockquote

END BsCom_1,3.9.35

START BsCom_1,3.9.36

saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 |

itaśca na śūdrasyādhikāraḥ, yadvidyāpradeśeṣūpanayanādayaḥ saṃskārāḥ parāmṛśyante- 'taṃ hopaninye' (śa.brā. 11.5.3.13) / ' adhīhi bhagava iti hopasasāda' (chā. 7.1.1) ' brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ' (pra. 1.1) iti ca / ' tānhānupanīyaiva' (chā. 5.11.7) ityapi pradarśitaivopanayanaprāptirbhavati / śūdrasya saṃskārābhāvo 'bhilapyate, 'śūdraścaturtho varṇa ekajātiḥ' (manu. 10.4)

ityekajātitvasmaraṇāt /
'na śūdro pātakaṃ kiñcinna ca saṃskāramarhati' (manu. 10.12.6) ityādibhiśca // 36 //

FN: adhīhi upadiśeti yāvat /

brahmaparā vedapāragāḥ / paraṃ nirguṇaṃ brahma / upāsannā upāgatāḥ / anupanīyaiveti hīnavarṇenottamavarṇā anupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ / ekajātiranupanītaḥ /

blockquote

atra śūdraśabdo yaugika eveti na śūdrasyādhikāra iti sthitam / tatra liṅgāntaramāha-saṃskāreti / upanayanaṃ vedagrahaṇāṅgaṃ śūdrasya nāstīti pūrvamuktam / iha vidyāgrahaṇāṅgasyopanayanasaṃskārasya sarvatra parāmarśācchūdrasya tadabhāvānna vidyādhikāraḥ ityucyate / bhāṣye ādipadenādhyayanaguruśuśrūṣādayo gṛhyante / taṃ śiṣyamācārya upanītavānityarthaḥ / nārado 'pi vidyārthī mantramuccārayansanatkumāramupagata ityāha-adhīti / upadiśeti yāvat / brahmaparā vedapāragāḥ saguṇabrahmaniṣṭhāḥ paraṃ nirguṇaṃ brahmānveṣamāṇā eṣa pippalādastajjijñāsitaṃ sarvaṃ vakṣyatīti niścitya te bharadvājādayaḥ ṣaḍ ṛṣayastamupagatā ityarthaḥ / nanu vaiśvānaravidyāyāmṛṣīnrājānupanīyaiva vidyāmuvāceti śruteranupanītasyāpyasti vidyādhikāra ityata āha-tānheti /

te ha samitpāṇayaḥ pūrvāhne praticakramira iti pūrvavākye brāhmaṇā upanayanārthamāgatā iti upanayanaprāptiṃ darśayitvā niṣidhyate /
hīnavarṇenottamavarṇānupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ /
ekajātiranupanītaḥ /
pātakamabhakṣyabhakṣaṇakṛtam //36//

/blockquote

END BsCom_1,3.9.36

START BsCom_1,3.9.37

tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |

itaśca na śūdrasyādhikāraḥ /
yatsatyavacanena śūdratvābhāve nirdhārite jābālaṃ gautama upanetumanuśāsituṃ ca pravavṛte 'naitadbrāhmaṇo vivaktumarhati samidhaṃ somyāharopa tvā neṣye na satyādagāḥ' (chā. 4.4.5) iti śrutiliṅgāt // 37 //

FN: nāhaṃ gotraṃ vedmi na mātā vetti parantu tathoktam upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhītyanena satyavacanena /

blockquote

satyakāmaḥ kilamṛtapitṛko jabālāṃ mātaramapṛcchat, kiṅgotro 'hamiti / taṃ mātovāca bhartṛsevāvyagratayāhamapi tava piturgotraṃ na jānāmi, jabālā tu nāmāhamasmi satyakāmo nāma tvamasīti etāvajjānāmīti / tataḥ sa jābālo gautamamāgatya tena kiṅgotro 'sīti pṛṣṭa uvāca, nāhaṃ gotraṃ vedmi na mātā vetti parantu me mātrā kathitaṃ, upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhīti / anena satyavacanena tasya śūdratvābhāvo nirdhāritaḥ / abrāhmaṇa etatsatyaṃ vivicya vaktuṃ, nārhatīti nirdhārya, he somya, satyāttvaṃ nāgāḥ satyaṃ na tyaktavānasi, atastvāmupaneṣye, tadarthaṃ samidhamāhareti gautamasya pravṛtteśca liṅgānna śūdrasyādhikāra ityāha-tadabhāveti //37//

/blockquote

END BsCom_1,3.9.37

START BsCom_1,3.9.38

śravaṇādhyayanārthapratiṣedhāt smṛteś ca | BBs_1,3.38 |

itaśca na śūdrasyādhikāraḥ / yadasya smṛteḥ śravaṇādhyayanārthapratiṣedho bhavati / vedaśravaṇapratiṣedho vedādhyayanapratiṣedhastadarthajñānānuṣṭhānayośca pratiṣedhaḥ śūdrasya smaryate / śravaṇapratiṣedhastāvat 'athāsya vedamupaśṛṇvatastrapujatubhyāṃ śrotrapratipūraṇam' iti / 'padyu ha vā etacchmaśānaṃ yacchūdrastasmācchūdrasamīpe nādhyetavyam' iti ca / ata evādhyayanapratiṣedhaḥ / yasya hi samīpe 'pi nādhyetavyaṃ bhavati sa kathamaśrutamadhīyīta / bhavati ca vedoccāraṇe jihvācchedo dhāraṇe śarīrabheda iti /

ata eva cārthādarthajñānānuṣṭhānayoḥ pratiṣedho bhavati 'na śūdrasya matiṃ dadyāt' iti, 'dvijātīnāmadhyayanamijyā dānam' iti ca /
yeṣāṃ punaḥ pūrvakṛtasaṃskāravaśādviduradharmavyādhaprabhṛtīnāṃ jñānotpattisteṣāṃ na śakyate phalaprāptiḥ pratiṣeddhuṃ, jñānasyaikāntikaphalatvāt /
'śrāvayeccaturo varṇān' iti cetihāsapurāṇādhigame cāturvarṇyasyādhikārasmaraṇāt /
vedapūrvakastu nāstyadhikāraḥ śūdrāṇāmiti sthitam // 38//

FN: trapujatubhyāṃ saṃtāpadrutābhyāṃ sīsalākṣābhyām / padyu pādayuktaṃ / saṃcārasamarthamiti yāvat / matirvedārthajñānam /

blockquote

smṛtyā śravaṇādiniṣedhācca nādhikāra ityāha-śravaṇeti / asya śūdrasya dvijaiḥ paṭhyamānaṃ vedaṃ pramādācchṛṇvataḥ sīsalākṣābhyāṃ taptābhyāṃ śrotradvayapūraṇaṃ prāyaścittaṃ kāryamityarthaḥ / padyu pādayuktaṃ saṃcariṣṇurūpamiti yāvat / bhavati ca / smṛtiriti śeṣaḥ / matirvedārthajñānam / dānaṃ nityaṃ niṣidhyate śūdrasya / naimittikaṃ tu dānamastyeva / yaduktaṃ vidurādīnāṃ jñānitvaṃ dṛṣṭamiti, tatrāha-yeṣāmiti /

siddhānāṃ siddherdurapahnavatve 'pi sādhakaiḥ śūdraiḥ kathaṃ jñānaṃ labdhavyamityata āha-śrāvayediti //38//

/blockquote

END BsCom_1,3.9.38

START BsCom_1,3.10.39

10 kampanādhikaraṇam / sū. 39

kampanāt | BBs_1,3.39 |

avasitaḥ prāsaṅgiko 'dhikāravicāraḥ / prakṛtāmevedānīṃ vākyārthavicāraṇāṃ pravartayiṣyāmaḥ / 'yadidaṃ kiñca jagatsarvaṃ prāṇa ejati niḥsṛtam / mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti' (kā. 2.6.2) iti / etadvākyaṃ 'ejṛ kampane' iti dhātvarthānugamāllakṣitam / asminvākye sarvamidaṃ jagatprāṇāśrayaṃ spandate, mahacca kiñcidbhayakāraṇaṃ vajraśabditamudyataṃ, tadvijñānāccāmṛtatvaprāptiriti śrūyate / tatra ko 'sau prāṇaḥ kiṃ tadbhayānakaṃ vajramityapratipattervicāre kriyamāṇe prāptaṃ tāvatprasiddheḥ pañcavṛttirvāyuḥ prāṇa iti / prasiddhereva cāśanirvajraṃ syāt / vāyoścedaṃ māhātmyaṃ saṃkīrtyate / katham / sarvamidaṃ jagatpañcavṛttau vāyau prāṇaśabdite pratiṣṭhāyaijati / vāyunimittameva ca mahadbhayānakaṃ vajramudyamyate / vāyau hi parjanyabhāvena vivartamāne vidyutstanayitruvṛṣṭyaśanayo vivartanta ityācakṣate / vāyuvijñānādeva cedamamṛtatvam / tathāhi śrutyantaram- 'vāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ veda' iti /

tasmādvāyurayamiha pratipattavya iti / evaṃ prāpte brūmaḥ- brahmaivedamiha pratipattavyam / kutaḥ / pūrvottarālocanāt / pūrvottarayorhi granthabhāgayorbrahmaivanirdiśyamānamupalabhāmahe / ihaiva kathamakasmādantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahi / pūrvatra tāvat 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate / tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana' (kā. 2.6.1) iti brahma nirdiṣṭaṃ, tadevehāpi saṃnidhānāt jagatsarvaṃ prāṇa ejatīti ca lokāśrayavattvapratyabhijñānānnirdiṣṭamiti gamyate / prāṇaśabdo 'pyayaṃ prayuktaḥ, 'prāṇasya prāṇam' (bṛ. 4.4.18) iti darśanāt / ejayitṛtvamapīdaṃ paramātmana evopapadyate na vāyumātrasya / tathācoktam- 'na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau' (kā. 2.5.5) iti / uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ / bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' (kā. 2.6.3) iti brahmaiva nirdekṣyate na vāyuḥ / savāyukasya jagato bhayahetutvābhidhānāt / tadevehāpi saṃnidhānānmahadbhayaṃ, vajramudyatamiti ca bhayahetutvapratyabhijñānānnirdiṣṭamiti gamyate / vajraśabdo 'pyayaṃ bhayahetutvasāmānyātprayuktaḥ / yathāhi vajramudyataṃ mamaiva śirasi nipatedyadyahamasya śāsanaṃ na kuryāmityanena bhayena jano niyamena rājādiśāsane pravartata evamidamagnivāyusūryādikaṃ jagadasmādeva brahmaṇo bibhyanniyamena svavyāpāre pravartata iti bhayānakaṃ vajropamitaṃ brahma / tathāca brahmaviṣayaṃ śrutyantaram- 'bhīṣāsmādvātaḥ pavate / bhīṣodeti sūryaḥ / bhīṣāsmādagniścendraśca / mṛtyurdhāvati pañcamaḥ' (tai. 8.1) iti / amṛtatvaphalaśravaṇādapi brahmaivedamiti gamyate / brahmajñānāddhyamṛtatvaprāptiḥ / 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti mantravarṇāt /

yattu vāyuvijñānātkvacidamṛtatvamabhihitaṃ tadāpekṣikam /

tatraiva prakaṇāntarakaraṇena paramātmānamabhidhāya 'anto 'nyadārtam' (bṛ. 3.4) iti vāyvāderārtatvābhidhānāt /
prakaraṇādapyatra paramātmaniścayaḥ /
anyatra dharmādanyatrādharmādanyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada (kā. 1.2.14) iti paramātmanaḥ pṛṣṭatvāt // 39 //

FN: bhīṣā bhītyā / asmādbrahmaṇo nimittāditi yāvat / pañcānāṃ grahaṇaṃ brahmādistambāntacarācaropalakṣaṇārtham / 'apapunarmṛtyuṃ jayati' iti śrutyā hyapamṛtyorvijaya ukto na tu paramamṛtyuvijaya ityāpekṣikatvam /

blockquote

kampanāt / asyāpi prāsaṅgikatvamāśaṅkyamāha-avasita iti / samāpta ityarthaḥ / kāṭhakaṃ paṭhati-yadidamiti / sarvaṃ jagatprāṇānniḥsṛtaṃ utpannaṃ prāṇe cidātmani prerake sati ejati ceṣṭate, tacca prāṇākhyaṃ kāraṇaṃ mahadbrahma vibhetyasmāditi bhayam / tasmin bhayahetutve dṛṣṭāntamāha-vajramiti / yathodyataṃ vajraṃ bhayaṃ tathetyarthaḥ / ya etatprāṇākhyaṃ brahma nirviśeṣaṃ viduste muktā bhavantītyāha-ya iti / nanvasminsūtre kathamidaṃ vākyamudāhṛtamityata āha-etaditi / ejatyarthasya kampanasya sūtritatvādejatipadayuktaṃ vākyamudāhṛtamityarthaḥ / prāsaṅgikādhikāracintayāsya saṃgatirnāpekṣiteti 'śabdādeva pramitaḥ'ityanenocyate / tatrāṅguṣṭhavākye jīvānuvādo brahmaikyajñānārtha ityuktaṃ, na tatheha prāṇānuvāda aikyajñānārthaḥ saṃbhavati, prāṇasya svarūpeṇa kalpitasyaikyāyogāt / ataḥ prāṇopāstiparaṃ vākyamiti pratyudāharaṇena pūrvapakṣayati-prasiddheḥ pañcavṛttiriti / nanu 'ata eva prāṇaḥ'ityādau brahmaṇi liṅgātprāṇaśrutirnītā, atrāpi sarvaceṣṭābhayahetutvaṃ brahmaliṅgamastīti nāsti pūrvapakṣāvasaro gatārthatvāditi, ata āha-vāyośceti / pratiṣṭhāya sthitiṃ labdhvā prāṇe vāyau nimitte jagaccalatīti prasiddham / ataḥ spaṣṭaṃ brahmaliṅgaṃ nāstīti bhāvaḥ / vajraliṅgacca vāyurityāha-vāyviti / vyaṣṭirviśeṣaḥ / samaṣṭiḥ sāmānyam / sūdbadvahireva siddhāntaṃ pratijānīte-brahmaiveti / pūrvottaravākyaikavākyatānugṛhītaṃ sarvāśrayatvaṃ liṅgaṃ vākyabhedakaprāṇaśruterbādhakamityāha-pūrvatretyādinā /

śukraṃ svaprakāśam / tadu nātyeti brahmānāśritaḥ ko 'pi loko nāstyevetyukārārthaḥ / sautraṃ liṅgaṃ vyācaṣṭe-ejayitṛtvamiti / savāyukasya sarvasya kampanaśravaṇādapi prāṇaḥ paramātmaivetyarthaḥ / brahmaṇi vajraśabdaḥ kathamityāśaṅkya gauṇa ityāha-vajraśabda iti / bṛhadāraṇyake 'vāyureva vyaṣṭiḥ'ityatra 'apapunarmṛtyum'ityapamṛtyujayarūpamāpekṣikamamṛtatvamucyate na mukhyāmṛtatvam, tatraiva vāyūpāstiprakaraṇaṃ samāpya 'atha hainamuṣastaḥ papraccha'iti jñeyātmānamuktvā vāyvādernāśitvokterityāha-yattu vāyvityādinā /

tasmātkāṭhakavākyaṃ jñeye samanvitaviti siddham //39//

/blockquote

END BsCom_1,3.10.39

START BsCom_1,3.11.40

11 jyotiradhikaraṇam / sū. 40

jyotir darśanāt | BBs_1,3.40 |

'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti śrūyate / tatra saṃśayyate, kiṃ jyotiḥśabdaṃ cakṣurviṣayatamopahaṃ tejaḥ kiṃvā paraṃ brahmeti / kiṃ tāvatprāptam / prasiddhameva tejo jyotiḥśabdamiti / kutaḥ / tatra jyotiḥśabdasya rūḍhatvāt / 'jyotiḥścaraṇābhidhānāt' (bra.sū / 1.1.24) ityatra hi prakaraṇājyotiḥśabdaḥ svārthaṃ parityajya brahmaṇi vartate / naceha tadvatkiñcitsvārthaparityāge kāraṇaṃ dṛśyate / tathāca nāḍīkhaṇḍe- 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti mumukṣorādityaprāptirabhihitā / tasmātprasiddhameva tejo jyotiḥśabdamiti / evaṃ prāpte brūmaḥ - parameva brahma jyotiḥśabdam / kasmāt / darśanāt / tasya hīha prakaraṇe vaktavyatvenānuvṛttirdṛśyate, ' ya ātmāpahatapāpmā' (chā. 8.7.1) ityapahatapāpmatvādiguṇakasyātmanaḥ prakaraṇādāvanveṣṭavyatvena vijijñāsitavyatvena ca pratijñānāt / 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti cānusaṃdhānāt / 'aśarīraṃ vāvasantaṃ na priyāpriye spṛśataḥ'(chā. 8.12.1) iti cāśarīratāyai jyotiḥsaṃpatterasyābhidhānāt /

brahmabhāvāccānyatrāśarīratānupapatteḥ 'paraṃ jyotiḥ' 'sa uttamaḥ puruṣaḥ' (chā. 8.12.3) iti ca viśeṣaṇāt /
yattūktaṃ mumukṣorādityaprāptirabhihiteti /
nāsāvātyantiko mokṣo gatyutkrāntisaṃbandhāt /
nahyātyantike mokṣe gatyutkrāntī sta iti vakṣyāmaḥ // 40 //

FN: 'atha yā etā hṛdayasya nāḍyaḥ' ityādi nāḍīkhaṇḍaḥ / tatrādityagrahānurodhena mumukṣostatprāptirabhihiteti saṃbandhaḥ /

blockquote

jyotirdarśanāt / chāndogye prajāpatividyāvākyamāha-eṣa iti / parañjyotiḥ śrutibhyāṃ saṃśayamāha-tatreti / ghaṭādiviṣayāvarakatamonāśakaṃ sauramityarthaḥ pūrvatra brahmaprakaraṇasyānugrāhakaḥ sarvaśabdasaṃkocādyayogo 'stīti prāṇaśrutirbrahmaṇi nītā / na tathātra 'ya ātmāpahatapāpmā'iti prakaraṇasyānugrāhakaṃ paśyāma iti pratyudāharaṇena pūrvapakṣamāha-prasiddhamevetyādinā / pūrvapakṣe sūryopāstiḥ, siddhānte brahmajñānānmuktiriti phalam / nanu jyotiradhikaraṇe jyotiḥśabdasya brahmaṇi vṛtteruktatvātkathaṃ pūrvapakṣa ityata āha-jyotiriti / tatra gāyatrīvākye prakṛtabrahmaparāmarśakayacchabdasāmānādhikaraṇyājjyotiḥśabdasya svārthatyāgaḥ kṛtaḥ, tathātra svārthatyāge hetvadarśanātpūrvapakṣa ityarthaḥ / jyotiḥśruteranugrāhakatvenārcirādimārgasthatvaṃ liṅgamāha-tathāceti / 'tā vā etā hṛdayasya nāḍyaḥ'iti kaṇḍikayā nāḍīnāṃ raśmīnāṃ ca mithaḥ saṃśleṣamuktvā atha saṃjñālopānantaraṃ yatra kāle etanmaraṇaṃ yathā syāttathotkrāmati atha tadā etairnāḍīsaṃśliṣṭaraśmibhirūrdhvaḥ sannupari gacchati, gatvādityaṃ brahmalokadvārabhūtaṃ gacachatītyabhihitaṃ, tathaivātrāpi śarīrātsamutthāya mṛtvā paraṃ jyotirādityākhyamupasaṃpadya taddvārā brahmalokaṃ gatvā svasvarūpeṇābhiniṣpadyata iti vaktavyam / samutthāyopasaṃpadyeti ktvāśrutibhyāṃ jyotiṣo 'rcirādimārgasthatvabhānādityarthaḥ / ato mārgasthasūryopāstyā kramamuktiparaṃ vākyamiti prāpte siddhāntayati-evamiti / vyākhyeyatvenopakrānta ātmaivātra jyotiḥśabdena vyākhyena iti jyotirvākyenaikavākyatāprayojakaprakaraṇānugṛhītottamarapuruṣaśrutyā vākyabhedakajyotiḥśrutirbādhyeti bhāvaḥ / aśarīratvaphalaliṅgācca brahmaiva jyotirna sūrya ityāha-aśarīramiti / naca sūryaprāptyā krameṇāśarīratvaṃ syāditi vācyaṃ, paratvena viśeṣitasya jyotiṣa eva sa uttama iti parāmarśenāśarīratvaniścayādityāha-paramiti / pūrvoktaliṅgaṃ dūṣayati-yattviti /

nāḍīkhaṇḍe daharopāsakasya yā sūryaprāptiruktā sa na mokṣa iti yuktā sūryoktiḥ, atra tu prajāpativākye nirguṇavidyāyāmarcirādigatisthasūryasyānanvayādanarthakatvāt śrutivyatyāsena svarūpaṃ sākṣātkṛtya paraṃ jyotistadevopasaṃpadyata iti vyākhyeyamiti bhāvaḥ //40//

/blockquote

END BsCom_1,3.11.40

START BsCom_1,3.12.41

12 arthāntaratvavyapadeśādhikaraṇam / sū. 41

ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.41 |

'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14.1) iti śrūyate / tatkimākāśasabdaṃ paraṃ brahma kiṃvā prasiddhameva bhūtākāśamiti vicāre bhūtaparigraho yuktaḥ / ākāśaśabdasya tasminrūḍhatvāt, nāmarūpanirvahaṇasya cāvakāśādānadvāreṇa tasminyojayituṃ śakyatvāt, sraṣṭṛtvādeśca spaṣṭasya brahmaliṅgasyāśravaṇāditi / evaṃ prāpta idamucyate- parameva brahmehākāśaśabdaṃ bhavitumarhati / kasmāt / arthāntaratvādivyapadeśāt / 'te yadantarā tadbrahma' iti hi nāmarūpābhyāmarthāntarabhūtamākāśaṃ vyapadiśati / naca brahmaṇo 'nyannāmarūpābhyāmarthāntaraṃ saṃbhavati' sarvasya vikārajātasya nāmarūpābhyāmeva vyākṛtatvāt / nāmarūpayorapi nirvahaṇaṃ niraṅ kuśaṃ na brahmaṇo 'nyatra saṃbhavati / 'anena jīvenātmanānupraviśyanāmarūpe vyākaravāṇi' (chā. 6.3.2) ityādibrahmakartṛtvaśravaṇāt /

nanu jīvasyāpi pratyakṣaṃ nāmarūpaviṣayaṃ nirvoḍhutvamasti /

bāḍhamasti /

abhedastviha vivakṣitaḥ /
nāmarūpanirvahaṇābhidhānādeva ca sraṣṭṛtvādi brahmaliṅgamabhihitaṃ bhavati /
'tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14) iti ca brahmavādasya liṅgāni /
'ākāśastalliṅgāt' (bra. 1.1.22) ityasyaivāyaṃ prapañcaḥ // 41 //

FN: nāmarūpe śabdāthā tadantaḥpātinastadbhinnatvaṃ tatkartṛtvaṃ cāyuktamityarthaḥ /

blockquote

ākāśo vyapadeśāt / chāndogyamudāharatiākāśa iti / yathopakramabalājjyotiḥśrutibādhastathākāśopakramādbrahmādiśabdabādha iti dṛṣṭāntena pūrvapakṣayati-bhūteti / śrutairguṇairākāśopāstirnirguṇabrahmajñānaṃ cetyubhayatra phalam / 'ākāśastalliṅgāt'

ityanena paunaruktyamāśaṅkya tadvadatra spaṣṭaliṅgāśravaṇāditi pariharati-sraṣṭṛtvādeśceti / vai nāmeti prasiddhiliṅgasyākāśaśruteśca vākyaśeṣagatābhyāṃ brahmātmaśrutibhyāmanekaliṅgopetābhyāṃ bādho yuktaḥ / yatra bahupramāṇasaṃvādastatra vākyasya tātparyamiti nirṇayāditi siddhāntayati-paramevetyādinā / nāmarūpe śabdarthau tadantaḥpātinastadbhinnatve tatkartṛtvaṃ cāyuktamityarthaḥ / nāmādikartṛtvaṃ na brahmaliṅgaṃ, jīvasthatvāditi śaṅkate-nanviti / 'anena jīvena'ityatra jīvasya brahmabhedena tatkartṛtvamucyate sākṣādayogāditi pariharati-bāḍhamiti / yaccoktaṃ spaṣṭaṃ liṅgaṃ nāstīti, tatrāha-nāmeti / tarhi punaruktiḥ, tatrāha-ākāśeti /

tasyaiva sādhako 'yaṃ vicāraḥ /
atrākāśaśabdasya brahmaṇi vṛttiṃ siddhavatkṛtya tatra saṃśayādipravṛtteruktatvāditi na paunaruktyamiti bhāvaḥ //41//

/blockquote

END BsCom_1,3.12.41

START BsCom_1,3.13.42

13 suṣuptyutkrāntyadhikaraṇam / sū. 42-43

suṣuptyutkrāntyor bhedena | BBs_1,3.42 |

vyapadeśādityanuvartate / bṛhadāraṇyake ṣaṣṭe prapāṭhake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityupakramya bhūyānātmaviṣayaḥ prapañcaḥ kṛtaḥ / tatkiṃ saṃsārisvarūpamātrānvākhyānaparaṃ vākyamutāsaṃsārisvarūpapratipādanaparamiti saṃśayaḥ / kiṃ tāvatprāptam / saṃsārisvarūpamātraviṣayameveti / kutaḥ / upakramopasaṃhārābhyām / upakrame 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti śārīraliṅgāt / upasaṃhāre ca sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti tadaparityāgāt, madhye 'pi buddhāntādyavasthopanyāsena tasyaiva prapañcanāditi / evaṃ prāpte brūmaḥ - parameśvaropadeśaparamevedaṃ vākyaṃ na śārīramātrānvākhyānaparam / kasmāt / suṣuptāvutkrāntau ca śarīrādbhedena parameśvarasya vyapadeśāt / suṣuptau tāvat 'ayaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti śārīrādbhedena parameśvaraṃ vyapadiśati / tatra puruṣaḥ śārīraḥ syāttasya veditṛtvāt / bāhyābhyantaravedanaprasaṅge sati tatpratiṣedhasaṃbhavāt / prājñaḥ parameśvaraḥ, sarvajñatvalakṣaṇayā prajñayā nityamaviyogāt / tathotkrāntāvapi 'ayaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti' (bṛ. 4.3.35) iti jīvādbhedena parameśvaraṃ vyapadiśati / tatrāpi śārīro jīvaḥ syāccharīrasvāmitvāt / prājñastu sa eva parameśvaraḥ / tasmātsuṣuptyutkrāntyorbhedena vyapadeśātparameśvara evātra vivakṣata iti gamyate / yaduktamādyantamadhyeṣu śārīraliṅgāttatparatvamasya vākyasyeti / atra brūmaḥ - upakrametāvat 'yo 'yaṃ vijñānamayaḥ prāṇeṣu iti na saṃsārisvarūpaṃ vivakṣitaṃ kiṃ tarhyanūdya saṃsārisvarūpaṃ pareṇa brahmaṇāsyaikatāṃ vivakṣati / yato 'dhyāyatīva lelāyatīva' ityevamādyuttaragranthapravṛttiḥ saṃsāridharmanirākaraṇaparā lakṣyate / tathopasaṃhāre 'pi yathopakramamevopasaṃharati- 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti / yo 'yaṃ vijñānamayaḥ prāṇeṣu saṃsārī lakṣyate sa vā eṣa mahānaja ātmā parameśvara evāsmābhiḥ pratipādita ityarthaḥ / yastu madhye buddhāntādyavasthopanyāsātsaṃsārisvarūpavivakṣāṃ manyante, na prācīmapi diśaṃ prasthāpitaḥ pratīcīmapi diśaṃ pratiṣṭheta / yato na buddhāntādyavasthopanyāsenāvasthāvattvaṃ saṃsāritvaṃ vā vivakṣati, kiṃ tarhyavasthārahitatvasaṃsāritvaṃ ca / kathametadavagamyate /

yat 'ata ūrdhve vimokṣāyaiva brūhi' iti pade pade pṛcchati /
yacca 'ananvāgatastena bhavatyasaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.14,15) iti pade pade prativakti /
'ananvāgataṃ puṇyenānanvāgataṃ pāpena tīrṇo hi tadā sarvāñśokānhṛdayasya bhavati' (bṛ. 43.22) iti ca /
tasmādasaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam // 42 //

FN: vijñānaṃ buddhistanmayastatprāyaḥ / prāṇeṣviti saptamī vyatirekārthā / prāṇabuddhibhyāṃ bhinna ityarthaḥ / buddhānto jāgradavasthā / anvārūḍho 'dhiṣṭhitaḥ / utsarjanghorāñśabdanmuñcan / buddhau dhyāyantyāmātmā dhyāyatīva, calantyāṃ calatīva / bhavatīti yasmātprativakti tasmādavagamyata iti yojanā / tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati asattvāt / ata urdhvaṃ kāmādivivekānantaram /

blockquote

suṣuptyutkrāntyorbhedena / ahandhīgamyeṣu katama ātmeti janakapraśne yājñavalkya āha-yo 'yamiti / vijñānaṃ buddhistanmayastatprāyaḥ / saptamī vyatirekārthā / prāṇabuddhibhyāṃ bhinna ityarthaḥ / vṛtterajñānācca bhedamāha-antarjyotiriti / puruṣaḥ pūrṇa ityarthaḥ / ubhayaliṅgānāṃ darśanātsaṃśayamāha-tatkimiti / pūrvatra nāmarūpābhyāṃ bhedokterākāśo brahmetyuktaṃ, tadayuktaṃ, 'prājñenātmanā saṃpariṣvaktaḥ'ityabhinne 'pi jīvātmani bhedoktivadaupacārikabhedoktisaṃbhavādityākṣepasaṃgatiḥ / pūrvapakṣe karmakartṛjīvastutiḥ, siddhānte jīvānuvādena tataḥ kalpitabhedabhinnasya prājñasya paramātmanaḥ svarūpaikyapramitiriti phalam / buddhānto jāgradavasthā / ādimadhyāvasāneṣu jīvokterjīvastāvakamidaṃ vākyamiti prāpte siddhāntayati-parameśvaretyādinā / vākyasya jīvastāvakatve jīvādbhedena prājñasyājñātasyottaroktirasaṃgatā syāt,

ato jñātājñātasaṃnipāte jñātānuvādenājñātaṃ pratipādanīyaṃ, 'apūrve vākyatātparyam'iti nyāyāditi siddhāntatātparyam / puruṣaḥ śarīraṃ prājño jīva iti bhrāntiṃ vārayati-tatra puruṣa ityādinā / dehasya vedanāprasakterniṣedhāyogātpuruṣo jīva eva, prājñastu rūḍhyā para evetyarthaḥ / anvārūḍho 'dhiṣṭhitaḥ / utsarjan ghorāñśabdānmuñcan / buddhau dhyāyantyāmātmādhyāyatīva calantyāṃ calatīva / vastutaḥ sarvavikriyāśūnya ityukterna saṃsāriṇi tātparyamityāha-yata iti / upakramavadupasaṃhāravākye 'pyaikyaṃ vivikṣitamityāha-tatheti / vyācaṣṭe-yo 'yamiti / avasthopanyāsasya tvamarthaśuddhidvāraikyaparatvānna jīvaliṅgatvamityāha-yato na buddhānteti / praśnottarābhyāmasaṃsāritvaṃ gamyata ityāha-yadata ūrdhvamiti / kāmādivivekānantaramityarthaḥ / bhavatīti ceti /

yadyasmādvakti tasmādavagamyata iti yojanā /
tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati, asaṅgatvāt /
suṣuptāvapyātmatattvaṃ puṇyapāpābhyāmaspṛṣṭaṃ bhavati /
hi yasmādātmā suṣuptau sarvaśokātītaḥ tasmādhṛdayasyaiva sarve śokā iti śrutyarthaḥ //42//

/blockquote

END BsCom_1,3.13.42

START BsCom_1,3.13.43

patyādiśabdebhyaḥ | BBs_1,3.43 |

itaścāsaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam /

yadasminvākye patyādayaḥ śabdā asaṃsārisvarūpapratipādanaparāḥ saṃsārisvabhāvapratiṣedhanāśca bhavanti /
'sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ' ityevañjātīyakā asaṃsārisvabhāvapratipādanaparāḥ /
'sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyān' ityevañjātīyakāḥ saṃsārisvabhāvapratiṣedhanāḥ /
tasmādasaṃsārī parameśvara ihokta ityavagamyate // 43 //

iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ // 3 //

FN: vaśī svatantraḥ / īśāno niyamanaśaktimān /

blockquote

vākyasya brahmātmaikyaparatve hetvantaramāha-patyādīti / sūtraṃ vyācaṣṭe-itaśceti / vaśī svatantraḥ /

aparādhīna iti yāvat /
īśāno niyamanaśaktimān /
śakteḥ kāryamādhipatyamiti bhedaḥ /
tasmācchodhitatvamarthaikye ṣaṣṭhādhyāyasamanvaya iti siddham //43//

/blockquote

END BsCom_1,3.13.43

iti śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāye tṛtīyaḥ pādaḥ //3//

// iti prathamādhyāyasya jñeyabrahmapratipādakāspaṣṭaśrutisamanvayākhyastṛtīyaḥ pādaḥ //

prathamādhyāye caturthaḥ pādaḥ /

avyakteśamajaṃ pañcajanādhāraṃ ca kāraṇam /
veditanyaṃ priyaṃ vande prakṛtiṃ puruṣaṃ param //1//

START BsCom_1,4.1.1

prathamādhyāye caturthaḥ pādaḥ /

[atra pradhānaviṣayatvena saṃduhyamānānāmavyaktājādipadānāṃ cintanam]

1 ānumānikādhikaraṇam / sū. 1-7

ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |

brahmajijñāsāṃ pratijñāya brahmaṇo lakṣaṇamuktam- 'janmādyasya yataḥ' (bra. 1.1.2) iti / tallakṣaṇaṃ pradhānasyāpi samānamityāśaṅkya tadaśabdatvena nirākṛtam- 'īkṣaternāśabdam' (bra. 1.1.5) iti / gatismānyaṃ ca vedāntavākyānāṃ brahmakāraṇavādaṃ prati vidyate na pradhānakāraṇavādaṃ pratīti prapañcitaṃ gatena granthena / idaṃ tvidānīmavaśiṣṭamāśaṅkṣyate- yaduktaṃ pradhānasyāśabdatvaṃ tadasiddhaṃ, kāsucicchāsvāsu pradhānasamarpaṇābhāsānāṃ śabdanāṃ śrūyamāṇatvāt / ataḥ pradhānasya kāraṇatvaṃ vedasiddhameva mahadbhiḥ paramarṣibhiḥ kapilaprabhṛtibhiḥ parigṛhītamiti prasajyate / tadyāvatteṣāṃ śabdānāmanyaparatvaṃ na pratipādyate tāvatsarvajñaṃ brahma jagataḥ kāraṇamiti pratipāditamapyākulībhavet / atasteṣāmanyaparatvaṃ darśayituṃ paraḥ saṃdarbhaḥ pravartate / ānumānikamapyanumānanirūpitamapi pradhānamekeṣāṃ śākhināṃ śabdavadupalabhyate / kāṭhake hi paṭhyate- 'mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ' (1.3.11) iti / tatra ya eva yannāmāno yatkramācca mahadavyaktapuruṣāḥ smṛtiprasiddhāsta eveha pratyabhijñāyante / tatrāvyaktamiti smṛtiprasiddheḥ, śabdādihīnatvācca na vyaktamavyaktamiti vyutpattisaṃbhavāt, smṛtiprasiddhaṃ pradhānamabhidhīyate / tasya śabdavattvādaśabdatvamanupapannam / tadeva ca jagataḥ kāraṇaṃ śrutismṛtinyāyaprasiddhibhya iti cet /

naitadevam / nahyetatkāṭakaṃ vākyaṃ smṛtinyāyaprasiddhayormahadavyaktayorastitvaparam / nahyatra yādṛśaṃ smṛtiprasiddhaṃ svatantraṃ kāraṇaṃ triguṇaṃ pradhānaṃ tādṛśaṃ pratyabhijñāyate / śabdamātraṃ hyatrāvyaktamitipratyabhijñāyate / sa ca śabdo na vyaktamavyaktamiti yaugikatvādanyasminnapi sūkṣme sudurlakṣye ca prayujyate / nacāyaṃ kasmiṃścidrūḍhaḥ / yā tu pradhānavādināṃ rūḍhiḥ sā teṣāmeva pāribhāṣikī satī na vedārthanirūpaṇe kāraṇabhāvaṃ pratipadyate / naca kramamātrasāmānyātsamānārthapratipattirbhavatyasati tadrūpapratyabhijñāne / nahyaśvasthāne gāṃ paśyannaśvo 'yamityamūḍho 'dhyavasyati / prakaraṇanirūpaṇāyāṃ cātra na paraparikalpitaṃ pradhānaṃ pratīyate / śarīrarūpakavinyasgṛhīteḥ / śarīraṃ hyatra ratharūpakavinyastamavyaktaśabdena parigṛhyate /

kutaḥ /
prakaraṇātpariśeṣācca /
tathāhyanantarātīto grantha ātmaśarīravādināṃ rathirathādirūpakakḷptiṃ darśayati- 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca //

indriyāṇi hayānāhurviṣayāṃsteṣu gocarān /
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ //

' (kā. 1.3.3,4) iti / taiścendriyādibhirasaṃyataiḥ saṃsāramadhigacchati / saṃyataistvadhvanaḥ pāraṃ tadviṣṇoḥ paramaṃ padamāpnoti darśayitvā, kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāṃ, tebhya eva prakṛtebhya indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padaṃ darśayati- 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ / manasastu parā buddhirbuddherātmā mahānparaḥ / mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ / puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (kā. 1.3.10,11) iti / tatra ya evendriyādayaḥ pūrvasyāṃ ratharūpakakalpanāyāmaśvādibhāvena prakṛtāsta eveha parigṛhyante prakṛtahānāprakṛtaprakriyāparihārāya / tatrendriyamanobuddhayastāvatpūrvatreha ca samānaśabdā eva / arthā ye śabdādayo viṣayā indriyahayagocaratvena nirdiṣṭāsteṣāṃ cendriyebhyaḥ paratvam / 'indriyāṇāṃ grahatvaṃ viṣayāṇāmatigrahatvam' (bṛ. 3.2) iti śrutiprasiddheḥ / viṣayebhyaśca manasaḥ paratvaṃ, manomūlatvādviṣayendriyavyavahārasya / manasastu parā buddhiḥ / buddhiṃ hyāruhya bhogyajātaṃ bhoktāramupasarpati / buddherātmā mahānparaḥ, yaḥ sa 'ātmānaṃ rathinaṃ viddhi' iti rathitvenopakṣiptaḥ / kutaḥ / ātmaśabdāt /

bhoktuśca bhogopakaraṇātparatvopapatteḥ /
mahattvaṃ cāsya svāmitvādupapannam /
athavā 'mano mahāntamatirbrahmā pūrbuddhiḥ khyatirīśvaraḥ /
prajñā saṃviccitiścaiva smṛtiśca paripaṭhyate //

' iti smṛteḥ, 'yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai' (śve. / 6.18) iti ca śruteryā prathamajasya hiraṇyagarbhasya buddhiḥ sā sarvāsāṃ buddhīnāṃ parā pratiṣṭhā / seha mahānātmetyucyate / sā ca pūrvatra buddhigrahaṇenaiva gṛhītā satī hirugīhopadiśyate / tasyā apyasmādīyābhyo buddhibhyaḥ paratvopapatteḥ / etasmiṃstu pakṣe paramātmaviṣayeṇaiva pareṇa puruṣagrahaṇena rathina ātmano grahaṇaṃ draṣṭavyam / paramārthataḥ paramātmavijñānātmanorbhedābhāvāt / tadevaṃ śarīramevaikaṃ pariśiṣyate / itarāṇīndriyādīni prakṛtānyeva paramapadadidarśayiṣayā samanukrāmanpariśiṣyamāṇenehāntyenāvyaktaśabdena pariśiṣyamāṇaṃ prakṛtaṃ śarīraṃ darśayatīti gamyate /

śarīrendriyamanobuddhiviṣayavedanāsaṃyuktasya hyavidyāvato bhoktuḥ śarīrādīnāṃ rathādirūpakakalpanayā saṃsāramokṣagatinirūpaṇena pratyagātmabrahmāvagatiriha vivakṣitā /
tathāca 'eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate /
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' //

(kā. 1.3.12) iti vaiṣṇavasya paramapadasya duravagamatvamuktvā tadavagamārthaṃ yogaṃ darśayati- 'yacchedvāṅmanasī prājñastadyacchejjñāna ātmani /
jñānamātmani mahati niyacchettadyacchecchānta ātmani' //

(kā. 1.3.13) iti / etaduktaṃ bhavati- vācaṃ manasi saṃyacchet vāgādibāhyendriyavyāpāramutsṛjya manomātreṇāvatiṣṭheta /

mano 'pi viṣayavikalpābhimikhaṃ vikalpadoṣadarśanena jñānaśabdoditāyāṃ buddhāvadhyavasāyasvabhāvāyāṃ dhārayet /
tāmapi buddhiṃ mahatyātmani bhoktaryagryāyāṃ vā buddhau sūkṣmatāpādanena niyacchet /
mahāntaṃ tvātmānaṃ śānta ātmani prakaraṇavati parasminpuruṣe parasyāṃ kāṣṭhāyāṃ pratiṣṭhāpayediti ca /
tadevaṃ pūrvāparālocanāyāṃ nāstyatra paraparikalpitasya pradhānasyāvakāśaḥ // 1 //

FN: pradhānasya vaidikaśabdaśūnyatvena / avaśiṣṭamanāśaṅkitamanirākṛtaṃ ca / pratītyā pradhānārpakatve 'pi vastuto neti vaktumābhāsapadam / apiśabdādekaśabdācca brahmāṅgīkāreṇa pūrvapakṣo vicāraścāyaṃ kvācitka iti sūcitam / smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ / ajāmekāṃ ityādyā śrutiḥ / 'hetuḥ prakṛtirucyate' ityādyā smṛtiḥ / 'yadalpaṃ tajjaḍaprakṛtikaṃ' iti nyāyaḥ / tato brahmaiva jagatkāraṇamiti matakṣatiriti bhāvaḥ / rūpakakḷptiḥ sādṛśyakalpanā / pragraho 'śvaraśanā / teṣu hayeṣu / gocarān mārgān / ātmā dehaḥ / gṛhṇanti puruṣapaśuṃ badhnātīti grahā indriyāṇi / tebhyaḥ śreṣṭhā atigrahā viṣayāḥ / paratvaṃ śraiṣṭhyābhiprāyaṃ natvāntaratveneti bhāvaḥ / buddheḥ paraḥ pratyabhijñāyata iti śeṣaḥ / hiruk pṛthak / vedanā sukhādyanubhavaḥ / vāgityatra dvitīyālopaśchāndasaḥ manasī iti dīrghaśca / agryā samādhiparipākajā /

blockquote

asminpāde 'dhikaraṇatrayasyekṣatyadhikaraṇena saṃgatiṃ vaktuṃ vṛttamanuvadati-brahmeti / tadaśabdatvena / pradhānasya vaidikaśabdaśūnyatvenetyarthaḥ / īkṣatyadhikaraṇe gatisāmānyamaśabdatvaṃ ca pratijñātam, tatra brahmaṇi vedāntānāṃ gatisāmānyaṃ prapañcitaṃ, adhunā pradhānasyāśabdatvamasiddhamityāśaṅkya nirūpyata ityākṣepasaṃgatiḥ / tenāśabdatvanirūpaṇena brahmaṇi vedāntānāṃ samanvayo dṛḍhīkṛto bhavatītyadhyāyasaṃgatirapyadhikaraṇatrayasya jñeyā / atrāvyaktapadaṃ viṣayaḥ / tatkiṃ pradhānaparaṃ pūrvoktaśarīraparaṃ veti smṛtiprakaraṇābhyāṃ saṃśaye pūrvamaprasiddhabrahmaparatvaṃ yathā ṣaṣṭhādhyāyasya darśitaṃ tadvadavyaktapadamapriddhapradhānaparamiti pūrvapakṣayati-ānumānikamiti / apiśabdādbrahmāṅgīkāreṇāyamaśabdatvākṣepa iti sūcayati / tathā ca brahmapradhānayorvikalpena kāraṇatvāt brahmaṇyeva vedāntānāṃ samanvaya iti niyamāsiddhiḥ phalaṃ, siddhānte niyamasiddhiriti vivekaḥ / padavicāratvādadhikaraṇānāmetatpādasaṃgatirbodhyā / smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ śabdasparśādiśūnyatvena yogasaṃbhavāccetyāha-śabdādīti / pradhānasya vaidikaśabdavācyatve kā kṣatirityata āha-tadeveti / 'ajāmekām'ityādyā śrutiḥ / 'hetuḥ prakṛtirucyate'ityādyā smṛtiḥ / 'yadalpaṃ tajjaḍaprakṛtikam'iti nyāyaḥ / tato brahmaiva kāraṇamiti matakṣatiriti bhāvaḥ / sūtre nañarthaṃ vadansiddhāntayati-naitaditi / pradhānaṃ vaidikaṃ netyatra tātparyābhāvaṃ hetumāha-nahīti / nanu pradhānasyātra pratyabhijñānādvaidikatvamityata āha-na hyatreti / nanu śabdapratyabhijñāyāmartho 'pi pratyabhijñāyata ityāśaṅkya yaugikācchabdāsati niyāmake nārthaviśeṣadhīrityāha-sa ceti / rūḍhyā taddhīrityāśaṅkya rūḍhiḥ kiṃ laukikī smārtā vā / nādya ityāha-na ceti / dvitīyaṃpratyāha-yā tviti / puruṣasaṃketo nānādivedārthanirṇayahetuḥ, puṃmatervicitratvādityarthaḥ / yattu smārtakramapratyabhijñayā kramikārthaḥ smārta eveti, tatrāha-naca krameti / sthānāttadrūpapratyabhijñānāśaṅkyāmasatītyanvayānnaño vyatyāsenātadrūpasya tadrūpaviruddhasya pratyabhijñāne satītyarthaḥ / pūrvajñātarūpārthasya sthāne tadviruddhārthajñāne sati tasya dhīrnāstītyatra dṛṣṭāntamāha-na hīti / prakṛte nāsti viruddhajñānamityāśaṅkya prakaraṇāccharīrajñānamastītyāha-prakaraṇeti / śarīrameva rūpakeṇa rathasādṛśyena vinyastaṃ śarīrarūpakavinyastaṃ, tasya pūrvavākye ātmabuddhyormadhyasthānapaṭhitasyātrāpi madhyasthenāvyaktaśabdena grahaṇānna pradhānasya vaidikatvamiti sūtrārthaḥ / smārtakramaḥ kimiti tyaktavya ityāśaṅkya śrautakramasya prakaraṇādyanugraheṇa balavattvādityāha-kuta ityādinā / tadubhayaṃ vivṛṇoti-tathā hīti / rūpakakḷptiḥ sādṛśyakalpanā / pragraho 'śvaraśanā / yadā buddhisārathirvivekī tadā manasendriyahayānviṣamaviṣayamārgādākarṣati / yadyavivekī tadā manoraśanābaddhāṃstān pravartayatīti manasaḥ pragrahatvaṃ yuktam / teṣu hayeṣu / gocarān mārgān / nanu svataścidātmano bhogasaṃbhavāt kiṃ rathādinetyata āha-ātmeti / ātmā dehaḥ, dehādisaṅkakalpanayā bhoktṛtvaṃ na svato 'saṅgatvādityarthaḥ / adhunā rathādibhirgantavyaṃ vadannākāṅkṣāpūrvakamuttaravākyamāha-taiścetyādinā / śarīrasya prakṛtatve 'pyavyaktapadena pradhānaṃ gṛhyatāmityata āha-tatra ya eveti / evaṃ prakaraṇaṃ śodhayitvā śarīrasya pariśeṣatāmānayati-tatrendriyetyādinā / arthānāṃ pūrvamanuktiśaṅkāṃ vārayan paratvamupapādayati-arthā iti / gṛhṇanti puruṣapaśuṃ badhnantīti grahā indriyāṇi / teṣāṃ grahatvaṃ viṣayādhīnam / asati viṣaye teṣāmakiñcitkaratvāt / tato grahebhyaḥ śreṣṭhā atigrahā viṣayā iti bṛhadāraṇyake śravaṇāt / paratvaṃ śraiṣṭhyābhiprāyaṃ, na tvāntaratveneti bhāvaḥ / savikalpakaṃ jñānaṃ manaḥ, nirvikalpakaṃ niścayātmikā buddhiḥ, ātmaśabdāt sa eva buddheḥ paraḥ, pratyabhijñāyata iti śeṣaḥ / hiraṇyagarbhābhedena brahmādipadavedyā samaṣṭibuddhirmahānityāha-athaveti / mananaśaktiḥ, vyāpinī, bhāviniścayaḥ, brahmā ātmā, bhogyavargāśrayaḥ, tātkālikaniścayaḥ, kīrtiśaktiḥ, niyamanaśaktiḥ, traikālaniścayaḥ, saṃvidabhivyañjikā cidadhyastātītasarvārthagrahiṇī samaṣṭibuddhirityarthaḥ / hiraṇyagarbhasyeyaṃ buddhirastītyatra śrutimāha-ya iti / nanvaprakṛtā sā kathamucyate, taduktau ca pradhānena kimaparāddhamityata āha-sā ceti / hirukpṛthak / pūrvaṃ vyaṣṭibuddhyabhedenoktātra tato bhedena paratvamucyata ityarthaḥ / tarhi ratharathinau dvau pariśiṣṭau syātāṃ, netyāha-etasmiṃstviti / ato ratha eva pariśiṣṭa ityāha-tadevamiti / teṣu pūrvokteṣu ṣaṭpadārtheṣvityarthaḥ / pariśeṣasya phalamāha-itarāṇīti / vedo yamo veti śeṣaḥ / darśayati ceti sūtrabhāgo vyākhyātaḥ / kiñca brahmātmaikatvaparatve granthe bhedavādināṃ pradhānasyāvakāśo nāstītyāha-śarīretyādinā / bhogo vedanā / kāṭhakagranthasyaikyatātparye gūḍhatvajñeyatvajñānahetuyogavidhaye liṅgāni santītyāha-tathā caiṣa ityādinā /

agryā samādhiparipākajā /
vāgityatra dvitīyālopaśchāndasaḥ, manasīti daighyaṃ ca //1//

/blockquote

END BsCom_1,4.1.1

START BsCom_1,4.1.2

sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 |

uktametatprakaraṇaparīśeṣābhyāṃ śarīramavyaktaśabdaḥ na pradhānamiti / idamidānīmāśaṅkyate- kathamavyaktaśabdārhatvaṃ śarīrasya, yāvatā sthūlatvātspṛṣṭataramidaṃ śarīraṃ vyaktaśabdārhamaspaṣṭavacanastvavyaktaśabda iti /

ata uttaramucyate- sūkṣmaṃ tviha kāraṇātmanā śarīraṃ vivakṣyate sūkṣmasyāvyaktaśabdārhatvāt /
yadyapi sthūlamidaṃ śarīraṃ na svayamavyaktaśabdamarhati, tathāpi tasya tvārambhakaṃ bhūtasūkṣmamavyaktaśabdamarhati /
prakṛtiśabdaśca vikāre dṛṣṭaḥ /
yathā 'gobhiḥ śrīṇīta matsaram' (ṛ.sa. 9.46.4) iti śrutiśca- 'tadbhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) itīdameva vyākṛtanāmarūpavibhinnaṃ jagatprāgavasthāyāṃ parityaktavyākṛtanāmarūpaṃ bījaśaktyavasthamavyaktaśabdayogaṃ darśayati // 2 //

FN: prakṛtervikārāṇāmananyatvātprakṛteravyaktatvaṃ vikāre upacaryate / gobhirgovikāraiḥ payobhiḥ matsaraṃ somaṃ śrīṇīta miśritaṃ kuryāt / tat ha kila tarhi prāgavasthāyāmidaṃ jagadavyākṛtaṃ avyaktamāsīt /

blockquote

śaṅkottaratvena sūtraṃ vyācaṣṭe-uktametadityādinā / kāryakāraṇayorabhedānmūlaprakṛtivācakāvyaktaśabdena vikāro lakṣyata ityarthaḥ / gobhirgovikāraiḥ payobhirmatsaraṃ somaṃ śrīṇīta / miśritaṃ kuryāditi yāvat / 'śrīñ pāke'iti dhātorloṭi madhyamapuruṣabahuvacanametat / avyaktātmanā kāryasyāvyaktaśabdayogyatve mānamāha-śrutiśceti /

tarhi prāgavasthāyāmidaṃ jagadavyākṛtamāsīt ha kiletyarthaḥ /
bījarūpā śaktiḥ saṃskārastadavastham //2//

/blockquote

END BsCom_1,4.1.2

START BsCom_1,4.1.3

tadadhīnatvād arthavat | BBs_1,4.3 |

atrāha- yadi jagadidamanabhivyaktanāmarūpaṃ bījātmakaṃ prāgavasthamavyaktaśabdārhamabhyupagamyeta, tadātmanā ca śarīrasyāpyavyaktaśabdārhatvaṃ pratijñāyeta, sa eva tarhi pradhānakāraṇavāda evaṃ satyāpadyeta / asyaiva jagataḥ prāgavasthāyāḥ pradhānatvenābhyupagamāditi /

atrocyate- yadi vayaṃ svatantrāṃ kāñcitprāgavasthāṃ jagataḥ kāraṇatvenābhyupagacchema, prasañjyema tadā pradhānakāraṇavādam /

parameśvarādhīnā tviyamasmābhiḥ prāgavasthā jagato 'bhyupagamyate na svatantrā / sā cāvaśyābhyupagantavyā / arathavatī hi sā / nahi tayā vinā parameśvarasya sraṣṭṛtvaṃ siddhayati / śaktirahitasya tasya pravṛttyanupapatteḥ /

muktānāṃ ca punaranutpattiḥ / kutaḥ / vidyayā tasyā bījaśakterdāhāt / avidyātmikā hi bījaśaktiravyaktaśabdanirdeśyā parameśvarāśrayā māyāmayī mahāsuptiḥ, yasyāṃ svarūpapratibodharahitāḥ śerate saṃsāriṇo jīvāḥ / tadetadavyaktaṃ kvacidākāśaśabdanirdiṣṭam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' (bṛ. 3.8.11) iti śruteḥ / kvacidakṣaraśabdoditam- 'akṣarātparataḥ paraḥ' (mu. 2.1.2) iti śruteḥ / kvacinmāyeti sūcitam- 'māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram' (śve. 4.10) iti mantravarṇāt / avyaktā hi sā māyā, tattvānyatvanirūpaṇasyāśakyatvāt / tadidaṃ 'mahataḥ paramavyaktam' ityuktamavyaktaprabhavatvānmahataḥ, yadā hairaṇyagarbhī buddhirmahān / yadā tu jīvo mahāṃstadāpyavyaktādhīnatvājjīvabhāvasya mahataḥ paramavyaktamityuktam / avidyā hyavyaktam / avidyāvattvenaiva jīvasya sarvaḥ saṃvyavahāraḥ saṃtato vartate / mahataḥ paratvamabhedopacārāttadvikāre śarīre parikalpyate / satyapi śarīravadindriyādīnāṃ tadvikāratvāviśeṣe śarīrasyaivābhedopacārādavyaktaśabdena grahaṇaṃ, indriyādīnāṃ svaśabdaireva gṛhītatvātpariśiṣṭatvācca śarīrasya /

anye tu varṇayanti- dvividhaṃ hi śarīraṃ sthūlaṃ sūkṣmaṃ ca / sthūlaṃ yadidamupalabhyate / sūkṣmaṃ yaduttaratra vakṣyate- 'tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām' (bṛ. 3.1.1) iti / taccobhayamapi śarīramaviśeṣātpūrvatra rathatvena saṃkīrtitam / iha tu sūkṣmamavyaktaśabdena parigṛhyate / sūkṣmasyāvyaktaśabdārhatvāt / tadadhīnatvācca bandhamokṣavyavahārasya jīvāttasya paratvam / yathārthādhīnatvādindriyavyāpārasyendriyebhyaḥ paratvamarthānāmiti / taistvetadvaktavyaṃ, aviśeṣeṇa śarīradvayasya pūrvatra rathatvena saṃkīrtitatvātsamānayoḥ prakṛtapariśiṣṭatvayoḥ kathaṃ sūkṣmameva śarīramiha gṛhyate na punaḥ sthūlamapīti / āmnātasyārthaṃ pratipattuṃ prabhavāmo nāmnātaṃ paryanuyoktum / āmnātaṃ cāvyaktapadaṃ sūkṣmameva pratipādayituṃ śaknoti netaradvyaktatvāttasyeti cet /

na / ekavākyatādhīnatvādarthapratipatteḥ / nahīme pūrvottare āmnāte ekavākyatāmanāpadya kañcidarthaṃ pratipādayataḥ, parakṛtahānāprakṛtaprakriyāprasaṅgāt / nacākāṅkṣāmantareṇaikavākyatāpratipattirasti / tatrāvaśiṣṭāyāṃ śarīradvayasya grāhyatvākāṅkṣāyāṃ yathākāṅkṣaṃ saṃbandhe 'nabhyupagamyamāna ekavākyataiva bādhitā bhavati kuta āmnātasyārthapratipattiḥ / nacaivaṃ mantavyaṃ duḥśodhatvātsūkṣmasyaiva śarīrasyeha grahaṇaṃ, sthūlasya tu dṛṣṭabībhatsatayā suśodhatvādagrahaṇamiti / yato naiveha śodhanaṃ kasyacidvivakṣyate /

nahyatra śodhanavidhāyi kiñcidākhyātamasti /
anantaranirdiṣṭatvāttu kiṃ tadviṣṇoḥ paramaṃ padamitīdamiha vivakṣyate /
tathāhīdamasmātparamidamasmātparamityuktvā 'puruṣānna paraṃ kiñcit' ityāha /
sarvathāpi tvānumānikanirakaraṇopapattestathā nāmāstu, na naḥ kiñcicchidyate // 3 //

FN: tarhi tadā / māyāmayī prasiddhamāyopamitā / buddhyādyupādhibhedājjīvā iti bahūktiḥ / anavacchinnatvādākāśatvaṃ, tattvajñānaṃ vinānivṛtterakṣaratvaṃ, vicitrakāryatvānmāyātvamiti bhedaḥ / tat avyaktam / gobalīvardapadavadetaddraṣṭavyam / ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣyaikasyāṃ buddhāvarūḍhatvamekavākyatā / grāhyatvākāṅkṣā ekavākyatā / dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ / sarvathā sthūlasūkṣmayoranyataragrahe 'pīti yāvat /

blockquote

apasiddhāntaśaṅkottaratvena sūtraṃ vyācaṣṭe-atrāhetyādinā / tarhi tadā / evaṃ sati sūkṣmaśabditaprāgavasthābhyupagame sati / īśvare kalpitā tanniyamyetyaṅgīkārānnāpasiddhānta ityāha-atrocyata ityādinā / kūṭasthabrahmaṇaḥ sraṣṭṛtvasiddhyarthamavidyā svīkāryetyuktam / bandhamuktivyavasthārthamapi sā svīkāryetyāha-muktānāmiti / yannāśānmuktiḥ sā svīkāryā, tāṃ vinaiva sṛṣṭau muktānāṃ punarbandhāpatterityarthaḥ / tasyāḥ paraparikalpitasatyasvatatantrapradhānādvailakṣaṇyamāha-avidyetyādi nā / māyāmayī prasiddhamāyopamitā / loke māyāvino māyāvatparatantretyarthaḥ / jīvabhedopādhitvenāpi sā svīkāryetyāha-mahāsuṣuptiriti / buddhyādyupādhibhedājjīvā iti bahūktiḥ / avidyāyāṃ śrutimapyāha-tadetaditi / ākāśahetutvādākāśaḥ /

jñānaṃ vināntābhāvādakṣaram / vicitrakāritvānmāyeti bhedaḥ / idānīmavidyāyā brahmabhedānyatvābhyāmanirvācyatvenāvyaktaśabdārhatvamāha-avyakteti / tasya mahataḥ paratvaṃ kathamityata āha-taditamiti / yadā buddhirmahāṃstadā taddhetutvātparatvamityuktamityanvayaḥ / pratibimbasyopādhiparatantratvādupādheḥ pratibimbātparatvamāha-yadā tviti / hetuṃ sphuṭayati-avidyeti / avyaktasya paratve 'pi śarīrasya kiṃ jātaṃ, tadāha-tacceti / nanvindriyādīnāmapyavyaktābhedādavyaktatvaṃ paratvaṃ ca kimiti nocyate, tatrāha-satyapīti / sūtradvayasya vṛttikṛddhyākhyānamutthāpayati-anye tviti / pañcīkṛtabhūtānāṃ sūkṣmā avayavāḥ sthūladehārambhakāḥ / sūkṣmaśarīraṃ pratijīvaṃ liṅgasyāśrayatvena niyatamastīti vakṣyate / dehāntaraprāptau tena yukto gacchati paralokamityarthaḥ / kathaṃ tasya mahato jīvātparatvamityāśaṅkya dvitīyasūtraṃ vyācaṣṭe-tadadhīnatvācceti / arthavaditi / sūtrasthadṛṣṭāntamāha-yatheti / taddhyākhyānaṃ dūṣayati-tairiti / avyaktapadabalāt prakṛtamapi sthūlaṃ tyajyata iti śaṅkate-āmnātasyeti / ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣayaikasyāṃ buddhāvārūḍhatvamekavākyatā / tava mate tasyā abhāvātkutor'thabodha iti samādhatte-neti / tāṃ vināpyarthathīḥ kiṃ na syādityata āha-nahīti / śarīraśabdena rūḍhyā sthūlaṃ prakṛtaṃ tasya hāniraprakṛtasya bhūtasūkṣmasyāvyaktapadena grahaṇamanyāyyaṃ syādityarthaḥ / astvekavākyatetyata āha-na ceti / tataḥ kiṃ tatrāha-tatreti / ākāṅkṣayā vākyaikavākyatve sati prakṛtaṃ śarīradvayamavyaktapadena grāhyam / ākāṅkṣāyāstulyatvāditi bhāvaḥ / anātmaniścayaḥ śuddhiḥ, tadarthaṃ sūkṣmamevākāṅkṣitaṃ grāhyam;tasya sūkṣmatvenātmābhedena gṛhītasya duḥśodhatvāt / sthūlasya dṛṣṭadaurgandhyādinā laśunādivadanātmatvadhīvairāgyayoḥ sulabhatvāditi śaṅkate-na ceti / dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ / dūṣayati-yata iti / vairāgyāyaśuddhiratra na vivakṣitā, vidhyabhāvāt, kintu vaiṣṇavaṃ paramaṃ padaṃ vivakṣitamiti taddarśanārthaṃ prakṛtaṃ sthūlamevāvyaktapadena grāhyamiti bhāvaḥ / kiñca sūkṣmasya liṅgāntaḥpātina indriyādigrahaṇenaiva grahaṇānna pṛthagavyaktaśarīrapadābhyāṃ grahaḥ / abhyupetyāha-sarvatheti / sthūlasya sūkṣmasya vā grahe 'pītyarthaḥ / tathā nāmeti /

sūkṣmamevāvyaktamastvityarthaḥ //3//

/blockquote

END BsCom_1,4.1.3

START BsCom_1,4.1.4

jñeyatvāvacanāc ca | BBs_1,4.4 |

jñeyatvena ca sāṃkhyaiḥ pradhānaṃ smaryate guṇapuruṣāntarajñānātkaivalyamitivadbhiḥ / nahi guṇasvarūpamajñātvā guṇebhyaḥ puruṣasyāntaraṃ śakyaṃ jñātumiti / kvacicca vibhūtiviśeṣaprāptaye pradhānaṃ jñeyamiti smaranti / nacedagihāvyaktaṃ jñeyatvenocyate / padamātraṃ hyavyaktaśabdaḥ /

nehāvyaktaṃ jñātavyamupāsitavyaṃ ceti vākyamasti /
nacānupadiṣṭapadārthajñānaṃ puruṣārthamiti śakyaṃ pratipattum /
tasmādapi nāvyaktaśabdena pradhānamabhidhīyate /
asmākaṃ tu ratharūpakakḷptaśarīrādyanusaraṇena viṣṇoreva paramaṃ padaṃ darśayitumayamupanyāsa ityanavadyam // 4 //

blockquote

atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram-jñeyatveti / sattvādiguṇarūpātpradhānāt puruṣasyāntaraṃ bhedastajjñānādityarthaḥ / nahi śakyamiti ca vadadbhiḥ pradhānaṃ jñeyatvena smaryata iti saṃbandhaḥ / na kevalaṃ bhedapratiyogitvena pradhānasya jñeyatvaṃ tairiṣṭaṃ kintu tasyopāsanayāṇimādiprāptaye 'pītyāha-kvacicceti /

jñānavidhyabhāve 'pyavyaktapadajanyajñānagamyatvamārthikaṃ jñeyatvamastītyata āha-na cānupadiṣṭamiti / upadiṣṭaṃ hi jñānaṃ phalavaditi jñātuṃ śakyaṃ niṣphalasyopadeśāyogādavyaktasya ca jñānānupadeśātphalavajjñānagamyatvāsiddhirityarthaḥ / phalitamāha-tasmāditi / sāṃkhyeṣṭasaphalajñānagamyatvāvacanāccetyarthaḥ / nanu śarīrasyāpi jñeyatvānukteḥ kathamiha grahaṇaṃ, tatrāha-asmākaṃ tviti /

asmanmate viṣṇavākhyapadasyaikasyaiva jñeyatvāttaddarśanārthamavyaktapadena śarīropanyāso yukta ityarthaḥ /
sādhāraṇaśabdamātrānna pradhānasya pratyabhijñā smārtaliṅgasyānuktyā niyāmakābhāvāditi tātparyam //4//

/blockquote

END BsCom_1,4.1.4

START BsCom_1,4.1.5

vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 |

atrāha sāṃkhyaḥ - jñeyatvāvacanāt ityasiddham /
katham /
śrūyate hyuttaratrāvyaktaśabdoditasya pradhānasya jñeyatvavacanam- 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat /
anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhātpramucyate' //

(kā. 2.3.15) iti / atra hi yādṛśaṃ śabdādihīnaṃ pradhānaṃ mahataḥ paraṃ smṛtau nirūpitaṃ tādṛśameva nicāyyatvena nirdiṣṭaṃ, tasmātpradhānamevedaṃ, tadeva cāvyaktaśabdanirdiṣṭamiti /

atra brūmaḥ - neha pradhānaṃ nicāyyatvena nirdiṣṭam / prājño hīha paramātmā nicāyyatveta nirdiṣṭaṃ iti gamyate / kutaḥ / prakaraṇāt / prājñasya hi prakaraṇaṃ vitataṃ vartate / 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' ityādinirdeśāt, 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate' iti ca durjñātatvavacanena tasyaiva jñeyatvākāṅkṣaṇāt / 'yacchedvāṅmanasī prājñaḥ' iti ca tajjñānāyaiva vāgādisaṃyamasya vihitatvāt / mṛtyumukhapramokṣaṇaphalatvācca /

nahi pradhānamātraṃ nicāyya mṛtyumukhātpramucyata iti sāṃkhyairiṣyate /
cetanātmavijñānāddhi mṛtyumukhātpramucyate iti teṣāmabhyupagamaḥ /
sarveṣu vedānteṣu prājñasyaivātmano 'śabdādidharmatvamabhilapyate /
tasmānna pradhānasyātra jñeyatvamavyaktaśabdanirdiṣṭatvaṃ vā // 5 //

FN: aśabdamityādiṣu pratyekaṃ nityaśabdaḥ saṃbadhyate /

blockquote

liṅgoktimāśaṅkya niṣedhati-vadatīti cediti /

atra hi tādṛśameva nirdiṣṭamityanvayaḥ /
spaṣṭamanyat //5//

/blockquote

END BsCom_1,4.1.5

START BsCom_1,4.1.6

trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 |

itaśca na pradhānasyāvyaktaśabdavācyatvaṃ jñeyatvaṃ vā / yasmāntrayāṇāmeva padārthānmagnijīvaparamātmanāmasmingranthe kaṭhavallīṣu varapradhānasāmarthyādvaktavyatopanyāso dṛśyate / tadviṣaya eva ca praśnaḥ /

nāto 'nyasya praśna upanyāso vāsti /
tatra tāvat 'sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam' (kā. 1.1.13) ityagniviṣayaḥ praśnaḥ /
'yeyaṃ prete' vicikitsā manuṣye 'stītyeke nāyamastīti caike /
etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ //

' (kā. 1.1.20) iti jīvaviṣayaḥ praśnaḥ /
'anyatra dharmādantrādharmānyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada //

' (kā. 1.2.14) iti paramātmaviṣayaḥ / prativacanamapi 'lokādimamagniṃ tamuvāca tasmai yā iṣṭakāyāvatīrvā yathā vā' (kā. 1.1.15) ityagniviṣayam / 'hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam / yathā ca maraṇaṃ prāpya ātmā bhavati gautama / yonimanye prapadyante śarīratvāya dehinaḥ / sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam' (kā. 2.5.6,7) iti / vyavahitaṃ jīvaviṣayam / 'na jāyate mriyate vā vipaścit' (kā. 1.2.18) ityādibahuprapañcaṃ paramātmaviṣayam / naivaṃ pradhānaviṣayaḥ praśno 'sti / apṛṣṭatvāccānupanyasanīyatvaṃ tasyeti /

atrāha- yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, kiṃ sa evāyam 'anyatra dharmādanyatrādharmāt' iti punaranukṛṣyate, kiṃvā tato 'nyo 'yamapūrvaḥ praśna utthāpyata iti / kicātaḥ / sa evāyaṃ praśnaḥ punaranukṛṣyata iti yadyucyeta, dvayorātmaviṣayayoḥ praśnayorekatāpatteragniviṣaya ātmaviṣayaśca dvāveva praśnāvityato na vaktavyaṃ trayāṇāṃ praśnopanyāsāviti / athānyo 'yamapūrvaḥ praśnaḥ utthāpyata ityucyeta tato yathaiva varapradānavyatirekeṇa praśnakalpanāyāmadoṣa evaṃ praśna vyatirekeṇāpi pradhānopanyāsakalpanāyāmadoṣaḥ syāditi /

atrocyate- naivaṃ vayamiha varapradānavyatirekeṇa praśnaṃ kañcitkalpayāmo vākyopakramasāmarthyāt / varapradānopakramā hi mṛtyunaciketaḥsaṃvādarūpā vākyapravṛttirāsamāpteḥ kaṭhavallīnāṃ lakṣyate / mṛtyuḥ kila nāciketase pitrā prahitāya trīnvarānpradadau / naciketāḥ kila teṣāṃ prathamena vareṇa saumanasyaṃ vavre / dvitīyenāgnividyām, tṛtīyenātmavidyām, 'yeyaṃ prete' iti 'varāṇāmeva varastṛtīyaḥ' (kā. 1.1.20) iti liṅgāt / tatra yadyanyatra dharmādityanyo 'yamapūrvaḥ praśna utthāpyeta tato varapradānavyatirekeṇāpi praśnakalpanādvākyaṃ bādhyetha /

nanu praṣṭhavyabhedādapūrvo 'yaṃ praśno bhavitumarhati / pūrvo hi praśno jīvaviṣayaḥ / yoyaṃ prete vicikitsā manuṣye 'sti nāstīti vicikitsābhidhānāt / jīvaśca dharmādigocaratvānnānyatra dharmāditi praśnamarhati / prājñastu dharmādyatītatvādanyatra anyatra dharmāditi praśnamarhati / praśnacchāyā ca na samānā lakṣyate / pūrvasyāstitvanāstitvaviṣayatvāduttarasya dharmādyatītavastuviṣayatvāt / tasmātpratyabhijñānābhāvātpraśnabhedaḥ / na pūrvasyaivottaratrānukarṣaṇamiti cet / na / jīvaprājñayorekatvābhyupagamāt / bhavetpraṣṭavyabhedātpraśnabhedo yadyanyo jīvaḥ prājñātsyāt / na tvanyatvamasti / tattvamasītyādiśrutyantarebhyaḥ / iha cānyatra dharmādityasya praśnasya prativacanaṃ 'na jāyate mriyate vā vipaścit' iti janmamaraṇapratiṣedhena pratipādyamānaṃ śārīraparameśvarayorabhedaṃ darśayati /

sati hi prasaṅge pratiṣedho bhāgī bhavati /
prasaṅgaśca janmamaraṇayoḥ śarīrasaṃsparśācchārīrasya bhavati na parameśvarasya /
tathā- 'svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati //

(kā. 2.4.4) iti svapnajāgaritadṛśo jīvasyaiva mahattvavibhutvaviśeṣaṇasya mananena śokavicchedaṃ darśayanna prājñādanyo jīva iti darśayati / prājñavijñānāddhi śokaviccheda iti vedāntasiddhāntaḥ / tathāgre- 'yadeveha tadamutra yadamutra tadanviha /

mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati /
' (kā.2.4.10) iti jīvaprājñabhedadṛṣṭimapavadati /
tathā jīvavīṣayasyāstitvanāstitvapraśnasyānantaram 'anyaṃ varaṃ naciketo vṛṇīṣva' ityārabhya mṛtyunā taistaiḥ kāmaiḥ pralobhyamāno 'pi naciketā yadā na cacāla, tadainaṃ mṛtyurabhyudayanīḥśreyasavibhāgapradarśanena vidyāvidyāvibhāgapradarśanena ca 'vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta' (kā.1.2.4) iti praśasya praśnamapi tadīyaṃ praśaṃsanyaduvāca- 'taṃ durdarśaṃ gūḍhamanupraviṣṭhaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //

' (kā.1.2.12) iti, tenāpi jīvaprājñayorabheda eveha vivakṣata iti gamyate / yatpraśnanimittāṃ ca praśaṃsāṃ mahatīṃ mṛtyoḥ pratyapadyata naciketā yadi taṃ vihāya praśaṃsānantaramanyameva praśnamupakṣipedasthāna eva sā sarvā praśaṃsā prasāritā syāt / tasmāt 'yeyaṃ prete' ityasyaiva praśnasyaitadanukarṣaṇam 'anyatra dharmāt' iti / yattu praśnacchāyāvailakṣaṇyamuktaṃ tadadūṣaṇam / tadīyasyaiva viśeṣasya punaḥ pṛcchyamānatvāt / pūrvatra hi dehādivyatiriktasyātmano 'stitvaṃ pṛṣṭamuttaratra tu tasyaivāsaṃsāritvaṃ pṛcchyata iti yāvaddhyavidyā na nivartate tāvaddharmādigocaratvaṃ jīvasya jīvatvaṃ ca na nivartate / tannivṛttau tu prājña eva tattvamasīti śrutyā pratyāyyate / nacāvidyāvattve tadapagame ca vastunaḥ kaścidviśeṣo 'sti / yathā kaścitsaṃtamase patitāṃ kāñcidrajjumahiṃ manyamāno bhīto vepamānaḥ palāyate, taṃ cāparo brūyānmā bhaṣīrnāyamahī rajjureveti / sa ca tadupaśrutyāhikṛtaṃ bhayamutsṛjedvepathuṃ palāyanaṃ ca / natvahibuddhikāle tadapagamakāle ca vastunaḥ kaścidviśeṣaḥ syāt / tathaivaitadapi draṣṭavyam / tataśca 'na jāyate mriyate vā' ityevamādyapi bhavatyastitvapraśnasya prativacanam / sūtraṃ tvavidyākalpitajīvaprājñabhedāpekṣayā yojayitavyam /

ekatve 'pi hyātmaviṣayasya praśnasya prāyaṇāvasthāyāṃ dehavyatiriktāstitvamātravicikitsānātkartṛtvādisaṃsārasvabhāvānapohanācca pūrvasya paryāyasya jīvaviṣayatvamutprekṣyate /
uttarasya tu dharmādyatyayasaṃkīrtanātprājñaviṣayatvamiti /
tataśca yuktāgnijīvaparamātmakalpanā /
pradhānakalpanāyāṃ tu na varapradānaṃ na praśno na prativacanamiti vaiṣamyam // 6 //

FN: mṛtyunā naciketasaṃprati trīnvarānavṛṇīṣvetyuktestrayāṇāmeva praśno naciketasā kṛtaḥ / upanyāsaśca mṛtyunā kṛtaḥ / he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagnimadhyeṣi smarasi / prete mṛte / dehādanyo 'sti naveti saṃśayo.'sti ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ / śrutamupanyāsam / varapradhānamupakramo yasyāḥ sā / prahitāya yamalokaṃ prati preṣitāya / gocaratvādaśrayatvāt / bhāgī yuktaḥ / anto 'vasthā / yena sākṣiṇā pramātā paśyati tamātmānamiti saṃbandhaḥ / iha dehe yaccaitanyaṃ tadevāmutra sūryādau / yasmin praśno yatpraśnastaṃ vihāyetyarthaḥ / viśeṣoktisamāptāvitiśabdaḥ /

blockquote

kiñcātra kaṭhavallyāṃ pradhānasya praśnottarayorasattvānna grahaṇamityāha-trayāṇāmiti / mṛtyunā naciketasaṃ prati trīnvarānvṛṇīṣvetyukteḥ trayāṇāmeva praśno naciketasā kṛtaḥ / upanyāsaśca mṛtyunā kṛtaḥ / nānyasyetyarthaḥ / praśnatrayaṃ krameṇa paṭhati-tatra tāvaditi / he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagni smarasi / prete mṛte / dehādanyo 'sti na veti saṃśayo 'sti / ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ / krameṇottaratrayamāha-prativacanamapīti / lokahetuvirāḍātmanopāsyatvāllokādiścityo 'gnistaṃ mṛtyuruvāca naciketase / yāḥ svarūpato yāvatīḥ saṃkhyāto yathā vā krameṇāgniścīyate tatsarvamuvācetyarthaḥ / hantedānīṃ brahma vakṣyāmīti brahmavākyena jīvapraśnādvyavahitanamapi 'yathā ca maraṇaṃ prāpya'ityādi vākyaṃ jīvaviṣayamuttaraṃ, yogyatvādityarthaḥ / vākyārthastu ātmā maraṇaṃ prāpya yathā bhavati tathā vakṣyāmīti / pratijñātamāha-yonimiti / carācaradehaprāptau nimittamāha-yatheti / śrutamupāsanam / sūtre ādyaścakāro yata ityarthaḥ / evaṃ ca trayāṇāmevopanyāsaḥ praśnaśca yataḥ ato na pradhānamavyaktamiti yojanā / uktārthe sūtramākṣipati-atrāheti / ekaḥ praśnaḥ dvau praśnau veti pakṣadvaye phalitaṃ pṛcchati-kiñcāta iti / saptamyarthe tasiḥ / atra ca pakṣadvaye 'pi kimityarthaḥ / praśnaikye sūtrāsaṃgatiḥ bhede pradhānasya śrautatvasiddhiriti pūrvavādyāha-sa evetyādinā / praśnaikyapakṣamādāya siddhāntyāha-atrocyata iti / yena pradhānasiddhiḥ syāditi śeṣaḥ / caturthapraśnakalpane varatritvopakramavirodhaḥ syāditi vivṛṇoti-varetyādinā / varapradānamupakramo yasyāḥ sā / prahitāya yamalokaṃ prati preṣitāya / itaḥ punaḥ martyalokaṃ prāptasya mama pitā yathāpūrvaṃ sumanāḥ syāditi prathamaṃ vavre / nanu dvitīyavaro jīvavidyā tṛtīyo brahmavidyeti praśnabhedaḥ kiṃ na syādityata āha-yeyamiti / prete ityupakramya tṛtīyatvoktiliṅgājjīvātmavidyaiva tṛtīyo vara ityarthaḥ / evaṃ vākyopakrame sati praśnāntaraṃ na yuktamityāha-tatreti / maraṇadharmādyasparśaliṅgābhyāṃ praṣṭavyayorjīveśvarayorbhedāt praśnabhedasiddhervākyabādho yukta iti śaṅkate-nanvityādinā / gocaratvādāśrayatvāt / na kevalaṃ praṣṭavyabhedāt praśnabhedaḥ kintu praśnavākyayoḥ sādṛśyābhāvādapītyāha-praśnacchāyeti / praṣṭavyabhedo 'siddha iti pariharati-netyādinā / kiñca brahmāpraśne janmādiniṣedhena jīvasvarūpaṃ vadan yamastayoraikyaṃ sūcayatītyāha-iha cānyatreti / tanniṣedhavākye śivoktirasiddhetyata āha-satīti / bhāgī yuktaḥ / tasmādavidyayā jīvasya prāptajanmādiniṣedhena svarūpamuktamityarthaḥ / kiñca jīvo brahmābhinnaḥ, mokṣahetujñānaviṣayatvāt, brahmavadityāha-tathā svapneti / anto 'vasthā / yena sākṣiṇā pramātā paśyati tāmātmānamiti saṃbandhaḥ / hetoraprayojakatvamāśaṅkaya 'tameva viditvā'iti śrutivirodhamāha-prājñeti / kiñcābhedamuktvā bhedasya ninditatvādabheda eva satya ityāha-tatheti / iha dehe yaccaitanyaṃ tadevāmutra sūryādau / evamihākhaṇḍaikarase brahmaṇi yo nāneva mithyābhedaṃ paśyati sa bhedadarśī maraṇānmaraṇaṃ prāpnoti saṃsārabhayānna mucyata ityarthaḥ / kiñca jīvapraśnānantaraṃ 'taṃ durdarśam'iti yaduttaramuvāca tenāpyuttareṇābhedo gamyata iti saṃbandhaḥ / praṣṭṛpraśnayoḥ praśaṃsayāpi liṅgena pṛṣṭasya daurlabhyadyotanādbrahmatvasiddhirityāha-anyaṃ varamityādinā / putrādikaṃ vṛṇīṣvetyukte 'pi viṣayāṃstucchīkṛtyātmajñānānna cacāla 'nānyaṃ tasmānnaciketā vṛṇīte'iti śravaṇāt / tadā saṃtuṣṭo yamaḥ 'anyacchreyo 'nyadutaiva preyaḥ'iti bhogāpavargamārgayorvailakṣaṇyaṃ pratijñāya 'dūramete viparīte viṣūcī avidyā yā ca vidyā'iti darśitavānityarthaḥ / preyaḥ priyatamaṃ svargādikaṃ, viṣūcī viruddhaphale, avidyā karma, vidyā tattvadhīḥ / vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi kāmāḥ putrādayo mayā dīyamānā durlabhā api nālolupanta lobhavantaṃ na kṛtavanta iti praṣṭāraṃ stutvā praśnamapi 'tvādṛṅgo bhūyānnaciketaḥ praṣṭā'iti stuvannityakṣarārthaḥ / iyaṃ praśaṃsā praśnabhedapakṣe na ghaṭata ityāha-yatpraśneti / yatpraśnena stutiṃ labdhavāṃstaṃ praśnaṃ vihāya yadyanyamevotthāpayet tarhyanavasare stutīḥ kṛtā syādityarthaḥ / tasmāditi / praṣṭavyabhedābhāvādityarthaḥ / praśnavākyavyaktyoḥ sādṛśyābhāvāt praśnabheda ityuktaṃ nirasyati-yattvityādinā / dharmādyāśrayasya jīvasya brahmatvaṃ kathamityata āha-yāvaditi / avidyānāśānantaraṃ brahmatvaṃ cedāgantukamanityaṃ ca syādityata āha-na cāvidyāvattva iti / jīvasya brahmatve svābhāvike sati brahmapraśnasya yaduttaraṃ tajjīvapraśnasyāpi bhavatīti lābhaṃ darśayati-tataśca na jāyata iti / jīvabrahmaikye 'trayāṇām-'iti sūtraṃ kathamityata āha-sūtraṃ tviti / kalpitabhedātpraśnabhedakalpanetyāha-tataśceti /

paramātmanaḥ sakāśātpradhānasya vaiṣamyamanātmatvena tṛtīyavarāntarbhāvāyogāditi bhāvaḥ //6//

/blockquote

END BsCom_1,4.1.6

START BsCom_1,4.1.7

mahadvac ca | BBs_1,4.7 |

yathā mahacchabdaḥ sāṃkhyaiḥ sattāmātre 'pi prathamaje prayukte na tameva vaidike 'pi prayoge 'bhidhatte / 'buddherātmā mahānparaḥ' (kā. 1.3.10), 'mahāntaṃ vibhumātmānam' (kā. 1.2.22) 'vedāhametaṃ puruṣaṃ mahāntam' (śve. 3.8)

ityevamādāvātmaśabdaprayogādibhyo hetubhyaḥ /
tathāvyaktaśabdo 'pi na vaidike prayoge pradhānamabhidhātumarhati /
ataśca nāsyānumānikasya śabdavattvam // 7 //

blockquote

śrauto 'vyaktaśabdo na sāṃkhyāsādhāraṇatattvagocaraḥ, vaidikaśabdatvāt, mahacchabdavadityāha-mahadvacceti / sūtraṃ vyācaṣṭe-yathetyādinā / na cākāśādiśabde vyabhicāraḥ, ākāśādermatāntarasādhāraṇatvena sāṃkhyāsādhāraṇatvāsiddheḥ sādhyasyāpi sattvāditi mantavyam / sattāmātre / sattvapradhānaprakṛterādyapariṇāme / nirvikalpakabuddhāvityarthaḥ / ātmā mahānityātmaśabdaprayogāt, taṃ matvā na śocati, 'tamasaḥ parastādi'tyādinā śokātyayatamaḥ paratvādibhyaśca mahacchabdaḥ sāṃkhyatattvaṃ nābhidhatta iti saṃbandhaḥ / adhikaraṇārthamupasaṃharati-ataśceti //7//

/blockquote

END BsCom_1,4.1.7

START BsCom_1,4.2.8

2 camasādhikaraṇam / sū. 8-10

camasavadaviśeṣāt | BBs_1,4.8 |

punarapi pradhānavādyaśabdatvaṃ pradhānasyāsiddhamityāha / kasmāt / mantravarṇāt- 'ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ / ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ' (śve. 4.5) iti / atra hi mantre lohitaśuklakṛṣṇaśabdai rajaḥsattvatamāṃsyabhidhīyante / lohitaṃ rajo rañjanātmakatvāt / śuklaṃ sattvaṃ prakāśātmakatvāt / kṛṣṇaṃ tama āvaraṇātkatvāt / teṣāṃ sāmyāvasthāvayavadharmairvyapadiśyate lohitaśuklakṛṣṇamiti / na jāyata iti cājā syāt, 'mūlaprakṛtiravikṛtiḥ' ityabhyupagamāt /

nanvajāśabdaśchāgāyāṃ rūḍhaḥ / bāḍham / sā tu rūḍhiriha nāśrayituṃ śakyā, vidyāprakaraṇāt / sā ca vahnīḥ prajāstraiguṇyānvitā janayati / tāṃ prakṛtimaja ekaḥ puruṣo juṣamāṇaḥ prīyamāṇaḥ sevamāno vānuśete / tāmevāvidyāyātmatvenopagamya sukhī duḥkhī mūḍho 'hamityavivekatayā saṃsarati / anyaḥ punarajaḥ puruṣe utpannavivekajñāno virakto jahātyenāṃ prakṛtiṃ bhuktabhogāṃ kṛtabhogāpavargāṃ parityajati / mucyata ityarthaḥ / tasmācchrutimūlaiva pradhānādikalpanāmiti /

evaṃ prāpte brūmaḥ - nānena mantreṇa śrutimattva sāṃkhyavādasya śakyamāśrayitum / nahyayaṃ mantraḥ svātantryeṇa kañcidapi vādaṃ samarthayitumutsahate / sarvatrāpi yayā kayācitkalpanayājātvādisaṃpādanopapatteḥ / sāṃkhyavāda evehābhipreta iti viśeṣāvadhāraṇakāraṇābhāvāt / camasavat /

yathāhi arvāgbalaścamasa ūrdhvabudhnaḥ (bṛ. 2.2.3) ityasminamantre svātantryeṇāyaṃ nāmāsau camaso 'bhipreta iti na śakyate nirūpayitum /
sarvatrāpi yathākathañcidarvāgbilatvādikalpanopapatteḥ /
evamihāpyaviśeṣo 'jāmekāmityasya mantrasya /
nāsminmantre pradhānamevājābhipreteti śakyate niyantum // 8 //

tatra tu 'idaṃ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥ' iti vākyaśeṣāccamasaviśeṣapratipattirbhavati / iha punaḥ keyamajā pratipattavyeti / atra brūmaḥ -

FN: ajāmekāṃ- na jāyata ityajā tāṃ mulaprakṛtiṃ lohitaśuklakṛṣṇāṃ rajaḥsatvamoguṇāṃ sarūpāstriguṇātmikāḥ prajā janayantīṃ eko 'jo jīvastāṃ śabdādiviṣayarūpatāpannāṃ juṣamāṇaḥ sannanuśete nirantaraṃ muhyati / jīvena bhukto bhogo yasyāṃ yasyā vā tāṃ jīvena bhujyamānāmanyaḥ paramātmā jahāti nāsyāmāsaktiṃ karoti / avayavāḥ pradhānasya raja ādayasteṣāṃ dharmā rañjakatvādayastaiḥ / prajāyanta iti prajā mahadādayaḥ / traiguṇyaṃ sukhaduḥkhamohāḥ / atrātmatvaṃ tādātmyam / śabdādyupalabdhirbhogaḥ / guṇapuruṣānyatādhīrapavṛjyate 'nenetyapavargaḥ /

blockquote

camasavadaviśeṣāt / atrājāpadaṃ viṣayaḥ, tatkiṃ pradhānaparaṃ māyāparaṃ veti rūḍhyarthāsaṃbhavātsaṃśaye pūrvatrāvyaktaśabdamātreṇa pradhānasyāpratyabhijñāyāmapyatra triguṇatvādiliṅgopetādajāpadātpratyabhijñāstīti pratyudāharaṇena pūrvapakṣayati-punarapīti / phalaṃ pūrvapakṣe brahmaṇi samanvayāsiddhiḥ, siddhānte tatsiddhiriti pūrvavaddraṣṭavyam / rāgahetutvādiguṇayogāt lohitādiśabdai rajādiguṇalābhe 'pi kathaṃ pradhānalābhaḥ, tatrāha-teṣāṃ sāmyeti / avayavāḥ pradhānasya rajādayasteṣāṃ dharmā rañjakatvādayaḥ tairnimittairlohitādiśabdaiḥ pradhānamucyata ityarthaḥ / guṇābhedātpradhānalābha iti bhāvaḥ / tatrājāśabdaṃ yojayati-neti / 'rūḍhiryogamapaharati'iti nyāyena śaṅkate-nanviti / rūḍhyasaṃbhavādyoga āśrayaṇīya ityāha-bāḍhamiti / ajāśabditaprakṛtitvapuruṣabhedaliṅgābhyāmapi pradhānapratyabhijñetyāha-sā cetyādinā / prajāyanta iti prajā mahadādayaḥ / traiguṇyaṃ sukhaduḥkhamohāḥ / anuśayanaṃ vivṛṇoti-tāmevāvidyayeti / avivekenetyarthaḥ / viṣayadhīrbhogaḥ / guṇabhinnātmakhyātirapavargaḥ / siddhāntayati-evaṃ prāpta iti / māyādāvapi sādhāraṇānmantrādviśeṣārthagraho na yuktaḥ, viśeṣagrahahetoḥ prakaraṇāderabhāvāditi hetuṃ vyākhyāya dṛṣṭāntaṃ vyācaṣṭe-camasavaditi /

sarvatra giriguhādāvapi //8//

/blockquote

END BsCom_1,4.2.8

START BsCom_1,4.2.9

jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |

parameśvarādutpannā jyotiḥpramukhā tejobannalakṣaṇā caturvidhasya bhūtagrāmasya prakṛtibhūteyamajā pratipattavyā / tuśabdo 'vadhāṇārthaḥ / bhūtatrayalakṣaṇaiveyamajā vijñeyā na guṇatrayalakṣaṇā / kasmāt / tathāhyeke śākhinastejobannānāṃ parameśvarādutpattimāmnāya teṣāmeva rohitādirūpatāmāmananti- 'yadagre rohitaṃ rūpaṃ tejastadrūpaṃ yacchukraṃ tadapāṃ yatkṛṣṇaṃ tadannasya' iti / tānyeveha tejobannāni pratyabhijñāyante rohitādiśabdasāmānyāt / rohitādīnāṃ ca śabdānāṃ rūpaviśeṣeṣu mukhyatvādbhāktatvācca guṇaviṣayatvasya / asaṃdigdhena ca saṃdigdhasya nigamanaṃ nyāyyaṃ manyante / tathehāpi 'brahmavādino vadanti / kiṅkāraṇaṃ brahma' (śve. 1.1) ityupakramya 'te dyānayogānugatā apaśyandevātmaśaktiṃ svaguṇairnigūḍhām' (śve.

1.3) iti pārameśvaryāḥ śakteḥ samastajagadvidhāyinyā vākyopakrame 'vagamāt /
vākyaśeṣe 'pi 'māyāṃ tu prakṛti vidyānmāyinaṃ tu maheśvaram' iti 'yo yoniṃ yonimadhitiṣṭhatyekaḥ' (śve. 4.10,11) iti ca tasyā evāvagamānna svatantrā kācitprakṛtiḥ pradhānaṃ nāmajāmantreṇāmnāyata iti śakyate vaktum /
prakaraṇāttu saiva daivī śaktiravyākṛtanāmarūpā nāmarūpayoḥ prāgavasthānenāpi mantreṇāmnāyata ityucyate /
tasyāśca svavikāraviṣayeṇa trairūpyeṇa trairūpyamuktam // 9 //

FN: śākhinaśchandogāḥ / te brahmavādino 'nayā rītyā vimṛśya dyānayogenānugatāḥ paramātmānamanu praviṣṭāḥ / avidyāśaktiryoniḥ sā ca pratijīvaṃ nānetyuktamato vīpsopapannā /

blockquote

uttarasūtravyāvartyāṃ śaṅkāmāha-tatra tvidamiti / caturvidhasyeti / jarāyujāṇḍajasvedajodbhijjarūpasyetyartha / smṛtyuktā kuto na grāhyeti śaṅkate-kasmāditi / śruteḥ śrutyantarādarthagraho yuktaḥ, sājātyānmūlānapekṣatvāccetyāha-tathā hīti / śākhinaścandogāḥ / kiñca lohitādiśabdairapi dravyalakṣaṇā nyāyyā avyavadhānāt na tu rañjanīyatvādiguṇavyavahitā sattvādiguṇalakṣaṇetyāha-lohitādīnāṃ ceti / nanu śākhāntareṇa śākhāntarasthamantrasya nirṇayaḥ kathamityata āha-asaṃdigdheneti / sarvaśākhāpratyayanyāditi bhāvaḥ / yathā śākhāntaravākyānna pradhānagrahastathehāpi śvetāśvataropaniṣadi māyāprakaraṇānna tadbrahma ityāha-tatheti / sṛṣṭyādau kiṃsahāyaṃ brahmeti vimṛśyate / brahmavādino dhyānākhyayogena paramātmānamanupraviṣṭāḥ santaḥ tatraiva devasyātmabhūtāmaikyenādhyastāṃ śaktiṃ paratantrāṃ māyāṃ sattvādiguṇavatīṃ brahmaṇaḥ sahāyamapaśyannityanvayaḥ / māyāyā ekatve 'pi tadaṃśānāṃ jīvopādhīnāṃ tattasaṃghātayonīnāmavidyākhyānāṃ bhedādvīpsā / avyākṛte anabhivyakte nāmarūpe yasyāṃ sā / anena 'taddhedaṃ tarhyavyākṛtamāsīt'iti śrutyantaraprasiddhiruktā / tasyāṃ śaktau vyaktāvyaktakāryaliṅgakānumānaṃ sūyayati-nāmeti / māyāyā rohitādirūpavattvaṃ kathamityata āha-tasyā iti /

viṣaya āśrayaḥ //9//

/blockquote

END BsCom_1,4.2.9

START BsCom_1,4.2.10

kathaṃ punastejobannātmanā trairūpyeṇa trirūpājā pratipattuṃ śakyate / yāvatā na tāvattejobanneṣvajākṛtirasti / naca tejobannānāṃ jātiśravaṇādajātinimitto 'pyajāśabdaḥ saṃbhavatīti / ata uttaraṃ paṭhati-

kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |

nāyamajākṛtinimitto 'jāśabdaḥ / nāpi yaugikaḥ / kiṃ tarhi kalpanopadeśo 'yam / ajārūpakakḷptistejobannalakṣaṇāyāścarācarayonerupadiśyate / yathāhi loke yadṛcchayā kācidajā rohitaśuklakṛṣṇaṇavarṇā syādbahubarkarā sarūpabarkarā ca tāṃ ca kaścidajo juṣamāṇo 'nuśayīta, kaściccaināṃ bhuktabhogāṃ juhyāt, evamiyamapi tejobannalakṣaṇā bhūtaprakṛtistrivarṇā bahu sarūpaṃ carācaralakṣaṇaṃ vikārajātaṃ janayati aviduṣā ca kṣetrajñenopabhujyate viduṣā ta parityajata iti / nacedamāśaṅkitavyamekaḥ kṣetrajño 'nuśete 'nyo jahātītyataḥ kṣetrajñabhedaḥ pāramārthikaḥ pareṣāmiṣṭaḥ prāpnotīti / nahīyaṃ kṣetrajñabhedapratipipādayiṣā kintu bandhamokṣavyavasthāpratipipādayiṣā tveṣā / prasiddhaṃ tu bhedamanudya bandhamokṣavyavasthā pratipādyate / bhedastūpādhinimitto mithyājñānakalpito na pāramārthikaḥ /

'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' ityādiśrutibhyaḥ /
madhvādivat /
yathā 'ādityasyāmadhuno madhutvam' (chā. 3.1), 'vācāścādhenordhenutvam (bṛ. 5.8), 'dyulokādīnāṃ cānagnīnāmagnitvam' (bṛ. 8.2.9) ityevañjātīyakaṃ kalpyate, evamidamanajāyā ajātvaṃ kalpyata ityarthaḥ /
tasmādavirodhastejobanneṣvajāśabdaprayogasya // 10 //

FN: bahubarkarā bahuśāvā / barkaro bālapaśuḥ /

blockquote

evaṃ prakaraṇabalānmāyaivājeti bhāṣyakṛnmatam / chāndogyaśrutyā tejo 'bannalakṣaṇāvāntaraprakṛtirajeti sūtrakṛnmatenottarasūtravyāvartyaṃ śaṅkate-kathamiti / kiṃ tejobannetvajāśabdo rūḍho, na jāyata iti yaugiko vā / nādyaḥ, teṣvajātvajāterasattvādityāha-yāvateti / yata ityarthaḥ / ato na rūḍha iti śeṣaḥ / na dvitīya ityāha-naceti / jātirjanma / ajātirajanma / laukikājāśabdasādṛśyakalpanayā tejo 'bannānāmajātvopadeśādgauṇo 'yaṃ śabda iti pariharati-kalpaneti / aniyamo yadṛcchā / barkaro bālapaśuḥ / yaduktaṃ jīvabhedena pradhānavādapratyabhijñeti, tannetyāha-na cedamiti / vyavasthārtho bhedo 'pyarthātpratipādyata ityāha-prasiddhaṃ tviti / satya eva prasiddha ityata āha-bhedastviti / kalpanopadeśe dṛṣṭāntaṃ vyācaṣṭe-madhviti / naca yogasya mukhyavṛttitvāttena pradhānagraho nyāyya iti vācyaṃ,

rūḍhārthānapekṣādyogāttadāśritaguṇalakṣaṇāyā balīyastvāt /
guṇavṛttau hi rūḍhirāśritā bhavati /
tathāca rohitādiśabdasamabhivyāhārānugṛhītayā rūḍhyāśritayā guṇavṛttyā pradhāne yogaṃ bādhitvāvāntaraprakṛtirajāśabdena grāhya, yathā madhvādiśabdaiḥ prasiddhamadhvādyāśritaguṇalakṣaṇaya ādityādayo gṛhyante tadvat /
tasmādaśabdaṃ pradhānamiti siddham //10//

/blockquote

END BsCom_1,4.2.10

START BsCom_1,4.3.11

3 sāṃkhyopasaṃgrahādikaraṇam / sū. 11-13

na saṃkhyopasaṃgrahādapi nānābhāvād atirekāc ca | BBs_1,4.11 |

evaṃ parigṛhīte 'pyajāmantre punaranyasmānmantrātsāṃkhyaḥ pratyavatiṣṭhate / 'yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ / tameva manya ātmānaṃ vidvānbrahmāmṛto 'mṛtam' (bṛ. 4.4.17) iti / asminmantre pañca pañcajanā iti pañcasaṃkhyāviṣayāparā pañcasaṃkhyā śrūyate pañcadvayaśabdadarśanāt / ta ete pañcapañcakāḥ pañcaviṃśatiḥ saṃpadyante / tathā pañcaviṃśatisaṃkhyayā yāvantaḥ saṃkhyeyā ākāṅkṣyantelatāvantyeva ca tattvāni sāṃkhyaiḥ saṃkhyāyante- 'mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ' (sāṃkhyakā. 3) iti / tayā śrutiprasiddhayā pañcaviṃśatisaṃkhyayā teṣāṃ smṛtiprasiddhānāṃ pañcaviṃśatitattvānāmupasaṃgrahātprāptaṃ punaḥ śrutimattvameva pradhānādīnām / tato brūmaḥ - na saṃkhyopasaṃgrahādapi pradhānādīnāṃ śrutimattvaṃ pratyāśā kartavyā / kasmāt / nānābhāvāt / nānā hyetāni pañcaviṃśatistattvāni / naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo 'sti, yena pañcaviṃśaterantarāle parāḥ pañca pañcasaṃkhyā niveśeran /

nahyekanibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṃkhyā niviśante / athocyeta pañcaviṃśatisaṃkhyaiveyamavayavadvāreṇa lakṣyate, yathā 'pañca sapta ca varṣāṇi na vavarṣa śatakratuḥ' iti dvādaśavārṣikīmanāvṛṣṭiṃ kathayanti tadvaditi / tadapi nopapadyate / ayamevāsminpakṣe doṣo yallakṣaṇāśrayaṇīyā syāt /

paraścātra pañcaśabdo janaśabdena samastaḥ pañcajanā iti, pāribhāṣikeṇa svareṇaikapadatvaniścayāt / prayogāntare ca 'pañcānāṃ tvā pañcajanānām' (tai. 1.6.2.2) ityaikapadyaikasvaryaikavibhaktikatvāvagamāt / samastasya na vīpsā pañca pañceti / naca pacakadvayagrahaṇaṃ pañca pañceti / naca pañcasaṃkhyāyā ekasyāḥ pañcasaṃkhyayā parayā viśeṣaṇaṃ pañca pañcakā iti / upasarjanasya viśeṣaṇenāsaṃyogāt /

nanvāpannapañcasaṃkhyakā janā eva punaḥ pañcasaṃkhyayā viśeṣyamāṇāḥ pañcaviṃśatiḥ pratyeṣyante / yathā pañca pañcapūlya iti pañcavaṃśatipūlāḥ pratīyante tadvat /

neti brūmaḥ / yuktaṃ yatpañcapūlīśabdasya samāhārābhiprāyatvātkatīti satyāṃ bhedākāṅkṣāyāṃ pañca pañcapūlya iti viśeṣaṇam / iha tu pañca pañca janā ityādita eva bhedopādānātkatītyasatyāṃ bhedākāṅkṣāyāṃ na pañca pañcajanā iti viśeṣaṇaṃ bhavet / bhavadapīdaṃ viśeṣaṇaṃ pañcasaṃkhyāyā eva bhavet, tatra cokto doṣaḥ / tasmātpañca pañcajanā iti na pañcaviṃśatitattvābhiprāyam / atirekācca na pañcaviṃśatitattvābhiprāyam / atirekācca na pañcaviṃśatitattvābhiprāyam / atireko hi bhavatyātmākāśābhyāṃ pañcaviṃśatisaṃkhyāyāḥ / ātmā tāvadiha pratiṣṭhāṃ pratyādhāratvena nirdiṣṭaḥ / yasminniti saptamisūcitasya ''tameva manya ātmānam' ityātmatvenānukarṣaṇāt / ātmā ca cetanaḥ puruṣaḥ / sa ca pañcaviṃśatāvantargata eveti na tasyaivādhāratvamādheyatvaṃ ca yujyate / arthāntaraparigrahe ca tattvasaṃkhyātirekaḥ siddhāntaviruddhaḥ prasajyeta / tathā 'ākāśaśca pratiṣṭhitaḥ' ityākāśasyāpi pañcaviṃśatavantargatasya na pṛthagupādānaṃ nyāyyam / arthāntaraparigrahe coktaṃ dūṣaṇam / kathaṃ ca saṃkhyāmātraśravaṇe satyaśrutānāṃ pañcaviṃśatitattvānāmupasaṃgrahaḥ pratīyate / janaśabdasya tatveṣvarūḍhatvāt / arthāntaropasaṃgrahe 'pi saṃkhyopapatteḥ / kathaṃ tarhi pañca pañcajanā iti /

ucyate- 'diksaṃkhye saṃjñāyām' (pā. sū. 2.1.50) iti viśeṣaṇasmaraṇātsaṃjñāyāmeva pañcaśabdasya janaśabdena samāsaḥ tataśca rūḍhatvābhiprāyeṇaiva kecitpañcajanā nāma vivakṣyante na sāṃkhyatattvābhiprāyeṇa /
te katītyasyāmākāṅkṣāyāṃ punaḥ pañceti prayujyate /
pañcajanā nāma ye kecitte ca pañcaivetyarthaḥ /
saptarṣayaḥ sapteti yathā // 11 //

FN: mūlaprakṛtiravikṛtiḥ anyasya kasyacidvikāro na / mahadahaṅkārapañcatanmātrāṇi sapta prakṛtivikṛtayaḥ / mahānahaṅkārasya prakṛtirmūlaprakṛtervikṛtiḥ / ahaṅkāro 'pi tāmasastanmātrāṇāṃ prakṛtiḥ / sāttvikastvekādaśendriyāṇāṃ tanmātrāṇyākāśādīnāṃ sthūlānāṃ prakṛtayaḥ / pañcabhūtānyekādaśendriyāṇi ṣoḍaśako gaṇo vikāra eva / pṛthivyādīnāṃ ghaṭādiprakṛtitve 'pi tattvāntarāprakṛtitvādvikṛtaya eva / puruṣastu kauṭasthyātprakṛtivikṛtitvavirahītyarthaḥ / bhedo viśeṣaṇam / atireka ādhikyam / uktadoṣaḥ saṃkhyādhikyam /

blockquote

na saṃkhyopasaṃgrahāt / pañcajanaśabdaḥ sāṃkhyatattvaparo 'nyaparo veti yogarūḍhyoraniścayāt saṃśaye yathā tattvavidyādhikāre chāgāyāṃ tātparyābhāvādajāpade rūḍhityāgastathā pañcamanuṣyeṣu tātparyābhāvātpañcajanaśabdena rūḍhiṃ tyaktvā tattvāni grāhyāṇītidṛṣṭāntasaṃgatiṃ sūcayan mantramudāhṛtya pūrvapakṣayati-evamityādinā / phalaṃ pūrvavat / prāṇacakṣuḥśrotrānnamanāṃsi vākyaśeṣasthāḥ pañcajanāḥ pañca / tatra catvāraḥ sūtraṃ annaṃ virāṭ tayoḥ kāraṇamavyākṛtamākāśaśca yasminnadhyastāstamevātmānamamṛtaṃ brahma manye / tasmānmananāt vidvānahamamṛto 'smīti mantradṛśo vacanam / nanvastu pañcatvaśiṣṭeṣu pañcajaneṣu punaḥ pañcatvānvayāt pañcaviṃśatisaṃkhyāpratītiḥ, tāvatā kathaṃ sāṃkhyatattvagraha ityāśaṅkya saṃkhyāyā dharmyākāṅkṣāyāṃ tattvāni grāhyāṇītyāha-tatheti / jagato mūlabhūtā prakṛtistriguṇātmakaṃ pradhānamanāditvādavikṛtiḥ / kasyacitkāryaṃ na bhavatītyarthaḥ / mahadahaṅkārapañcatanmatraṇīti sapta prakṛtayo vikṛtayaśca / tatra mahānpradhānasya vikṛtirahaṅkārasya prakṛtiḥ / ahaṅkārastāmasaḥ pañcatanmātrāṇāṃ śabdādīnāṃ prakṛtiḥ, sāttvika ekādaśendriyāṇām / pañca tanmātrāśca pañcānāṃ sthūlabhūtānāmākāśādīnāṃ prakṛtayaḥ pañca sthūlabhūtānyekādaśendriyāṇi ceti ṣoḍaśasaṃkhyāko gaṇo vikāra eva na prakṛtiḥ, tattvāntaropādānatvābhāvāt / puruṣastūdāsīna iti sāṃkhyakārikārthaḥ / saṃkhyayā tattvānāmupasaṃhagrahāt śabdavattvamiti prāpte siddhāntayati-neti / nānātvamiṣṭamityata āha-naiṣāmiti / pañcsu pañcasu sādhāraṇasyetarapañcakāddhyāvṛttasya dharmasyābhāvo 'tra nānātvaṃ vivakṣitamityarthaḥ / yadyapi jñānakarmendriyeṣu daśasu jñānakaraṇatvaṃ karmakaraṇatvaṃ ca pañcakadvaye 'sti, pañcatanmātrāsu pañcasu sthūlaprakṛtitvaṃ ca, tathāpi yasminnityātmana ākāśasya ca pṛthagukteḥ sattvarajastamomahadahaṅkārāḥ pañca kartavyāḥ, manaścatvāri bhūtāni ca pañca / asmin pañcakadvaye mitho 'nuvṛttetarapañcakavyāvṛttadharmo nāstītyabhiprāyaḥ / māstvityata āha-yeneti / dharmeṇetyarthaḥ / tadeta sphuṭayati-nahīti / mahāsāṃkhyāyāmavāntarasaṃkhyāḥ praviśanti, yathā dvāvaśvinau saptarṣayo 'ṣṭau vasavaśceti saptadaśetyatrāśvitvādikamādāya dvitvādayaḥ praviśantiḥ / nānyathetyarthaḥ / pañcaśabdadvayena svavācyanyūnasaṃkhyādvāreṇa tadvyāpyā mahāsaṃkhyaiva lakṣyata iti sadṛṣṭāntaṃ śaṅkate-atheti / mukhyārthasya vakṣyamāṇatvāllakṣaṇā na yukteti pariharati-tadapi neti / pañcajanaśabdayorasamāsamaṅgīkṛtya pañcaviṃśatisaṃkhyāpratīnirnirastā / saṃprati samāsaniścayānna tatpratīrityāha-paraśceti / samāse hetumāha-pāribhāṣikeṇeti / ayamarthaḥ-asminmantre prathamaḥpañcaśabda ādyudāttaḥ / dvitīyaḥ sarvānudāttaḥ / janaśabdaścāntodāttaḥ / tathāca na dvitīyapañcaśabdajanaśabdayoḥ samāsaṃ vināntyasyākārasyodāttatvaṃ pūrveṣāmanudāttatatvaṃ ca ghaṭate 'samāsasya'iti sūtreṇa samāsasyāntodāttavidhānāt / 'anudāttaṃ padamekavarjam'iti ca sūtreṇa yasminpade udāttaḥ svarito vā yasya varṇasya vidhīyate tamekaṃ varjayitvāvaśiṣṭaṃ tatpadamanudāttaṃ bhavatīti vidhānādeva māntrikāntodāttasvareṇaikapadatvaniścayaḥ bhāṣikākhye tu śatapathabrahmaṇasvaravidhāyakagranthe 'svarito 'nudātto vā'iti sūtreṇa yo mantradaśāyāmanudāttaḥ svarito vā sa brāhmaṇadaśāyāmudātto bhavatītyapavāda āśritaḥ / tathā cāntyādākārātpūrveṣāmanudāttānāmudāttatvaṃ brahmaṇāvasthāyāṃ prāptaṃ, 'udāttamanudāttamantyam'iti sūtreṇa mantra daśāyāmudāttasyānantyasya paralagnatayoccāryamāṇasyānudāttatvaṃ vihitaṃ, tathā cāntyanakārāduparitana ākāra ākāśaścetyanena śliṣṭatayā paṭhyamāno 'nudātto bhavati, ayamantānudāttasvaraḥ pāribhāṣikastena brāhmaṇasvareṇaikapadatvaṃ niścīyata iti / prakaṭārthakāraistu pāṭhakaprasiddho 'ntodāttasvaraḥ pāribhāṣika iti vyākhyātam / tadvyākhyānaṃ kalpatarūkārairdūṣitam / antānudāttaṃ hi samāmnātāraḥ pañcajanaśabdamadhīyata iti pāṭhakaprasiddhirasiddheti / tathā ca pañca pañcajanā iti māntrikāntodāttaḥ svaraḥ, yasmin pañca pañcajanā ityantānudātto brāhnasvara iti vibhāgaḥ / ubhayathāpyaikapadyāt samāsasiddhiriti /

taittirīyakaprayogādapyekapadatvamityāha-prayogāntare ceti / ājya, tvā tvāṃ pañcānāṃ pañcajanānāṃ devaviśeṣāṇāṃ yantrāya dhartrāya gṛhṇāmi ityājyagrahaṇamantraśeṣaḥ / devatānāṃ karmaṇi yantradavasthitaṃ śarīraṃ tadeva dhartraṃ ihāmitrabhogādhāraṃ, tasmai tasyāvaikalyārthamiti yajamānoktiḥ / astu samāsastataḥ kimityata āha-samattatvācceti / āvṛtirvīpsā tadabhāve pañcakadvayāgrahaṇātpañcaviṃśatisaṃkhyāpratītirasiddheti bhāvaḥ / janapañcakamekaṃ pañcakānāṃ pañcakaṃ dvitīyamiti pañcakadvayaṃ tasya pañcapañceti grahaṇaṃ netyakṣarārthaḥ / kiñcāsamāsapakṣe 'pi kiṃ pañcaśabdadvayoktayoḥ pañcatvayoḥ parasparānvayaḥ, kiṃ vā tayoḥ śuddhajanairanvayaḥ, athavā pañcatvaviśiṣṭairjanairaparapañcatvasyānvayaḥ / nādya ityāha-naca pañcasaṃkhyāyā iti / viśeṣaṇamanvayaḥ / ananvaye hetumāha-upasarjanasyeti / apradhānānāṃ sarveṣāṃ pradhānenaiva viśeṣyeṇaivānvayo vācyaḥ / guṇānāṃ parasparānvayo vākyabhedāpātādityarthaḥ / dvitīye daśasaṃkhyāpratītiḥ syānna pañcaviṃśatisaṃkhyāpratītiḥ / tṛtīyamutthāpayati-nanviti / pañcatvaviśiṣṭeṣu pañcatvāntarānvaye viśeṣaṇībhūtapañcatve 'pi pañcatvānvayāt pañcaviṃśatitvapratītirityarthaḥ / dṛṣṭāntavaiṣamyeṇa pariharati-neti brūma iti / pañcānāṃ pūlānāṃ samāhārā ityatra 'saṃkhyāpūrvo dviguḥ'iti samāso vihitaḥ / tato 'dvigoḥ'iti sūtreṇa ṅīpo vidhānāt samāhārapratītau samāhārāḥ katītyākāṅkṣāyāṃ satyāṃ pañcetipadāntarānvayo yuktaḥ / pañcajanā ityatra tu ṅībantatvābhāvena samāhārasyāpratīteḥ janānāṃ cādita eva pañcatvopādānātsaṃkhyākāṅkṣāyā asattvātpañceti padāntaraṃ nānveti / ākāṅkṣādhīnatvādanvayasyetyarthaḥ / bhedo viśeṣaṇam / nanu janānāṃ nirākāṅkṣatve 'pi tadviśeṣaṇībhūtapañcatvāni katītyākāṅkṣāyāṃ pañcatvāntaraṃ viśeṣaṇaṃ bhavatvityāśaṅkate-bhavadapīti / nopasarjanasyopasarjanāntareṇānvayaḥ kintu pradhānenaiveti nopasarjanyāyavirodha ukta iti pariharati-tatra ceti / evaṃ nānābhāvāditi vyākhyāyātirekācceti vyācaṣṭe-atirekāccetyādinā / atireka ādhikyam / janaśabditapañcaviṃśatitattveṣu ātmāntarbhūto na vā / nādya ityuktvā dvitīye doṣamāha-arthāntareti / tathākāśaṃ vikalpya dūṣayati-tatheti / ukto doṣaḥ saṃkhyādhikyam / pañcaviṃśatijanā ātmākāśau ceti saptaviṃśatisaṃkhyā syādityarthaḥ / naca sattvarajastamasāṃ pṛthaggaṇanayā seṣṭeti vācyam, ākāśasya pṛthaguktivaiyarthyāt, yasminnityātmani tattvānāṃ pratiṣṭhoktivirodhāttava mate svatantrapradhānasyaivānādhāratvāt, 'neha nānāsti'iti vākyaśeṣavirodhācca tava satyadvaitavāditvāt / kiṃ ca pañcaviṃśatisaṃkhyāpratītāvapi na sāṃkhyatattvānāṃ grahaṇamityāha-kathaṃ ceti / kiṃ janaśabdāttattvagrahaḥ uta saṃkhyayeti kathaṃśabdārthaḥ / nādya ityāha-janeti / na dvitīya ityāha-arthāntareti / kiṃ tadarthāntaraṃ yadarthakamidaṃ vākyamiti pṛcchati-kathamiti / pañca ca te janāśceti karmadhārayādisamāsāntarātsaṃjñāsamāsasyāptoktyā balavattvaṃ tāvadāha-ucyata iti /

vigvācinaḥ saṃkhyāvācinaśca śabdāḥ saṃjñāyāṃ gamyamānāyāṃ subantetottarapadena samasyante /
yathā dakṣiṇāgniḥ saptarṣaya ityādi /
ayaṃ ca samāsastatpuruṣabhedaḥ //11//

/blockquote

END BsCom_1,4.3.11

START BsCom_1,4.3.12

ke punaste pañcajanā nāmeti, taducyate-

prāṇādayo vākyaśeṣāt | BBs_1,4.12 |

'yasminapañca pañcajanāḥ' ityata uttarasminmantre brahmasvarūpanirūpaṇāya prāṇādayaḥ pañca nirdiṣṭāḥ - 'prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṃ manaso ye mano viduḥ' iti / te 'tra vākyaśeṣagatāḥ saṃnidhānātpañcajanā vivakṣyante / kathaṃ punaḥ prāṇādiṣu janaśabdaprayogaḥ / tattveṣu vā kathaṃ janaśabdaprayogaḥ / samāne tu prasiddhyatikrame vākyaśeṣavaśātprāṇādaya eva gpahītavyā bhavanti / janasaṃbandhācca prāṇādayo janaśabdabhājo bhavanti / janavacanaśca puruṣaśabdaḥ prāṇeṣu prayuktaḥ 'te vā ete pañca brahmapuruṣāḥ' (chā. 3.13.6) ityatra / 'prāṇo ha pitā prāṇo ha mātā' (chā.7.15.1) ityādi ca brāhmaṇam / samāsabalācca masudāyasya rūḍhatvamaviruddham / kathaṃ punarasati prathamprayoge rūḍhiḥ śakyāśrayitum / śakyodbhidādivadityāha / prasiddhārthasaṃnidhāne hyaprasiddhārthaḥ śabdaḥ prayujyamānaḥ samabhivyāhārāttadviṣayo niyamyate, yathā 'udbhidā yajeta' 'yūpaṃ chinatti' 'vediṃ karoti' iti / tathāyamapi pañcajanaśabdaḥ samāsānvākhyānādavagatasaṃjñābhāvaḥ saṃjñyākāṅkṣī vākyaśeṣasamabhivyāhṛteṣu prāṇādiṣu vartiṣyate / kaiścittu devāḥ pitaro gandharvā asurā rakṣāṃsi ca pañca pañcajanā vyākhyātāḥ /

anyaiśca catvāro varṇā niṣādapañcamāḥ parigṛhītāḥ /
kvacicca 'yatpāñcajanyayā viśā' (ṛ.saṃ. 8.53.7) iti prajāparaḥ prayogaḥ pañcajanaśabdasya dṛśyate /
tatparigpahe 'pīha na kaścidvarodhaḥ /
ācāryastu na pañcaviśatestattvānamiha pratītirastītyevaṃparatayā 'prāṇādayo vākyaśeṣāt' iti jagāda // 12 //

FN: utaśabdoṣapyarthaḥ / ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ / janavācakaḥ śabdo janaśabdaḥ pañcajanaśabda iti yāvat / śūdrāyāṃ brāhmaṇājjāto niṣādaḥ /

blockquote

pañcajanaśabdasya saṃjñātvamuktvā saṃjñikathanārthaṃ sūtraṃ gṛhṇāti-ke punasta iti / śrutau utaśabdo 'pyarthaḥ / ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ / pañcajanaśabdasya prāṇādiṣu kayā vṛttyā prayoga iti śaṅkate-kathaṃ punariti / yathā tava tattveṣu janaśabdasya lakṣaṇaya prayogastathā mama prāṇādiṣu pañcajanaśabdasya lakṣaṇayetyāha-tattveṣviti / tarhi rūḍhyatikramasāmyāttattvānyeva grāhyāṇītyata āha-samāne tviti / saṃnihitasajātīyānapekṣaśrutisthā eva grāhyāḥ / na tu vyavahitavijātīyasāpekṣasmṛtisthā ityarthaḥ / lakṣaṇābījaṃ saṃbandhamāha-janeti / janaḥ pañcajana iti paryāyaḥ / puruṣamitrādiśabdavacca pañcajanaśabdasya prāṇādilakṣakatvaṃ yuktamityāha-janavacanaśceti / nanu jāyanta iti janā mahadādayaḥ, janakatvājjanaḥ pradhānamiti yogasaṃbhave kimiti rūḍhimāśritya lakṣaṇāprayāsa ityata āha-samāseti / yathā aśvakarṇaśabdasya varṇasamudāyasya vṛkṣe rūḍhirevaṃ pañcajanaśabdasya rūḍhireva nāvayavaśaktyātmako yoga ityarthaḥ / pūrvakālikaprayogābhāvānna rūḍhirityākṣipati-kathamiti / 'syuḥ pumāṃsaḥ pañcajanāḥ'ityamarakośādau prayogo 'styeva, tadabhāvamaṅgīkṛtyāpyāha-śakyeti / janasaṃbandhācceti pūrvabhāṣye nareṣu pañcajanaśabdasya rūḍhimāśritya prāṇādiṣu lakṣaṇoktā / iha tu prauḍhivādena prāṇādiṣu rūḍhirucyata iti mantavyam / saṃgṛhītaṃ vivṛṇoti-prasiddhetyādinā / 'udbhidā yajeta paśukāmaḥ'ityatrodbhitpadaṃ vidheyaguṇārthakaṃ karmanāmadheyaṃ veti saṃśaye khanitrādāvudbhitpadasya prasiddheryāganāmatve prasiddhivirodhājjyotiṣṭome guṇavidhiriti prāpte rāddhāntaḥ-yajeta yāgeneṣṭaṃ bhāvayedityarthaḥ / tataśṭodbhidetyaprasiddhasya tṛtīyāntasya yāgenetyanena prasiddhārthakena sāmānādhikaraṇyena tannāmatvaṃ niścīyate, udbhinatti paśūnsādhayatīti prasiddheravirodhādaperakṛtajyotiṣṭome guṇavidhyayogāt, tadvidhau codbhidākhyaguṇavatā yāgeneti matvarthasaṃbandhalakṣaṇāprasaṅgācceti karmanāmaivodbhitpadam / tathā chinattīti prasiddhārthacchedanayogyārthakaśabdasamabhivyāhārāddāruviśeṣo yūpaśabdārthaḥ karotīti samabhivyāhārādvediśabdārthaḥ saṃskārayogyasthaṇḍilaviśeṣa iti gamyate / tathā prasiddhārtakaprāṇādiśabdasamabhivyāhārāt pañcajanaśabdaḥ prāṇādyarthaka iti niścīyata ityarthaḥ / ekadeśināṃ matadvayamāha-kaiścidityādinā / śūdrāyāṃ brāhmaṇājjāto niṣādaḥ / śrutyā pañcajanaśabdasyārthāntaramāha-kvacicceti / pāñcajanyayā prajayā viśatīti viṭ tayā viśāpuruṣarūpayendrasyāhvānārthaṃ ghoṣāḥ sṛṣṭā iti yattadyuktaṃ, ghoṣātirekeṇendrāhvānāyogāditi śrutyanusāreṇa prajāmātragrahe 'pi na virodha ityarthaḥ / sūtravirodhamāśaṅkyāha-ācāryastviti /

ataḥ sāṃkhyatattvātiriktayatkiñcitparatayā pañcajanaśabdavyākhyāyāmavirodha iti bhāvaḥ //12//

/blockquote

END BsCom_1,4.3.12

START BsCom_1,4.3.13

bhaveyustāvatprāṇādayaḥ pañcajanā mādhyandinānāṃ ye 'nnaṃ prāṇādiṣvāmananti / kāṇvānāṃ tu kathaṃ prāṇādayaḥ pañcajanā bhaveyurye 'nnaṃ prāṇādiṣu nāmanantīti / ata uttaraṃ paṭhati-

jyotiṣaikeṣām asatyanne | BBs_1,4.13 |

asatyapi kāṇvānāmanne jyotiṣā teṣāṃ pañcasaṃkhyā pūryeta / te 'pi hi 'yasminpañca pañcajanāḥ ityataḥ pūrvasminmantre brahmasvarūpanirūpaṇāyaiva jyotiradhīyate- 'taddevā jyotiṣāṃ jyotiḥ' iti / kathaṃ punarubhayeṣāmapi tulyavadidaṃ jyotiḥ paṭhyamānaṃ samānamantragatayā pañcasaṃkhyayā keṣāñcidgrṛhyate keṣāñcinneti / apekṣābhedādityāha / mādhyandinānāṃ hi samānamantrapaṭhitaprāṇādipañcajanalābhānnāsminmantrāntarapaṭhite jyotiṣvapekṣā bhavati / tadalābhāttu kāṇvānāṃ bhavatyapekṣā /

apekṣābhedācca samāne 'pi mantre jyotiṣo grahaṇāgrahaṇe /
yathā samāne 'pyatirātre vacanabhedātṣoḍaṣino grahaṇāgrahaṇe tadvat /
tadevaṃ na tāvacchrutiprasiddhiḥ kācitpradhānaviṣayāsti /
smṛtinyāyaprasiddhī tu parihariṣyete // 13 //

FN: atra ṣoḍaśigrahaṇāgrahaṇavadvākyabhedājjyotiṣo vikalpaḥ /

blockquote

śaṅkottaratvena sūtraṃ gṛhṇāti-bhaveyuriti / jyotiṣāṃ sūryādīnāṃ jyotistadbrahma devā upāsata ityarthaḥ / nanvidaṃ ṣaṣṭhyantajyotiḥpadoktaṃ sūryādikaṃ jyotiḥ śākhādvaye 'pyasti, tatkāṇvānāṃ pañacatvapūraṇāya gṛhyate nānyeṣāmiti vikalpo na yukta iti śaṅkate-kathaṃ punariti / ākāṅkṣāviśeṣādvikalpo yukta ityāha siddhāntī-apekṣeti / yathā atirātre ṣoḍaśinaṃ gṛhṇāti na gṛhṇāti iti vākyabhedādvikalpastadvacchākhābhedenānnapāṭhāpāṭhābhyāṃ jyotiṣo vikalpa ityarthaḥ / nanu kriyāyāṃ vikalpo yukto na vastunīti cet / satyam / atrāpi śākhāmedena sānnā jyotiḥsahitā vā pañca prāṇādayo yatra pratiṣṭhitāstanmanasānudraṣṭavyamiti dhyānakriyāyāṃ vikalpopapattirityanavadyam / uktaṃ pradhānasyāśabdatvamupasaṃharati-tadevamiti / tathāpi smṛtiyuktibhyāṃ pradhānameva jagatkāraṇamityata āha-smṛtīti //13//

/blockquote

END BsCom_1,4.3.13

START BsCom_1,4.4.14

4 kāraṇatvādhikaraṇam. sū. 14-15

kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 |

pratipāditaṃ brahmaṇo lakṣaṇam / pratipāditaṃ ca brahmaviṣayaṃ gatisāmānyaṃ vedāntavākyānām / pratipāditaṃ ca pradhānasyāśabdatvam / tatredamaparamāśaṅkate- na janmādikaraṇatvaṃ brahmaṇo brahmaviṣayaṃ vā gatisāmānyaṃ vedāntavākyānāṃ pratipattuṃ śakyam / kasmāt / vigānadarśanāt / prativedāntaṃ hyanyānyā sṛṣṭirupalabhyate kramādivaicitryāt / tathāhi- kvacit 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityākāśādikāsṛṣṭarāmnāyate / kvacittejādikā- 'tattejo 'sṛjata' (chā. 6.2.3) iti / kvacitprāṇādikā- 'sa prāṇamasṛjata prāṇācchraddhām' (pra. 6.4) iti kvacidakrameṇaiva lokānāmutpattirāmnāyate- sa imāṃllokānasṛjata / ambho marīcīrmaramāpaḥ (ai. u. 4.2.1) iti / tathā kvacidasatpūrvikā sṛṣṭiḥ paṭhyate- 'asadvā idamagra āsīttato vai sadājayata' (tai. 2.7) iti / asadevedamagra āsīttatsadāsīttatsamabhavat (chā. 3.19.1) iti ca / kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyate- 'taddhaika āhurasadevedamagra āsīt' ityupakramya 'kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ sajjāyeteti sattveva somyedamagra āsīt' (chā. 6.2.1,2) iti / kvacitsvayaṅkartṛkaiva vyākriyā jagato nigadyate- 'taddhedaṃ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata' (bṛ. 1.4.7) iti / evamanekadhā vipratipattirvastuni ca vikalpasyānupapatterna vedāntavākyānāṃ jagatkāraṇāvadhāraṇaparatā nyāyyā / smṛtinyāyaprasiddhāyāṃ tu kāraṇāntaraparigraho nyāyya iti / evaṃ prāpte brūmaḥ - satyapi prativedāntaṃ sṛjyamāneṣvākāśādiṣu kramādidvārake vigāne na sraṣṭari kiñcidvigānamasti / kutaḥ / yathā vyapadiṣṭokteḥ / yathābhūto hyekasminvedānte sarvajñaḥ sarveśvaraḥ sarvātmaiko 'dvitīyaḥ kāraṇatvena vyapadiṣṭastathābhūta eva vedāntāntareṣvapi vyapadiśyate / tadyathā- 'satyaṃ jñānamanantaṃ brahma' (tai.2.1) iti / atra tāvajjñānaśabdena pareṇa ca tadviṣayeṇa kāmayitṛtvavacanena cetanaṃ brahma nyarūpayadaparaprayojyatveneśvaraṃ kāraṇamabravīt / tadviṣayeṇaiva pareṇātmaśabdena śarīrādikośaparaṃparayā cāntaranupraveśanena sarveṣāmantaḥ pratyagātmānaṃ niradhārayat / 'bahu syā prajāyeya'(tai. 2.6) iti cātmaviṣayeṇa bahubhavanānuśaṃsanena sṛjyamānānāṃ vikārāṇāṃ sraṣṭurabhedamabhāṣata / tathā 'idaṃ sarvamasṛjata yadidaṃ kiñca' (tai.2.6) iti samastajagatsṛṣṭinirdeśena prākhsṛṣṭeradvitīyaṃ sraṣṭāramācaṣṭe / tadatra yallakṣaṇaṃ brahma kāraṇatvena vijñātaṃ tallakṣaṇamevānyatrāpi vijñāyate- 'sadeva semyedamagra āsīdekamevādvitīyam' 'tadaikṣata bahu syāṃ prajāyeyeti / tattejo 'sṛjata' (chā. 6.2.1,3) iti / tathā 'ātmā vā idameka evāgra āsīnnānyakiñcana miṣat / sa īkṣata lokānnu sṛjai' (ai.u. 4.1.1,2) iti ca / evañjātīyakasya kāraṇasvarūpanirūpaṇaparasya vākyajātasya prativedāntamavigītārthatvāt / kāryaviṣayaṃ tu vigānaṃ dṛśyate kvacidākāśādikā sṛṣṭiḥ kvacittejādiketyevañjātīyakam / naca kāryaviṣayeṇa vigānena kāraṇamapi brahma sarvavedānteṣvavigītamadhigamyamānamavivakṣitaṃ bhavitumarhatīti śakyate vaktum / atiprasaṅgāt / samādhasyati cācāryaḥ kāryaviṣayamapi vigānaṃ 'na viyadaśruteḥ' (bra.sū. 2.3.1) ityārabhya bhavedapi kāryasya vigītatvamapratipādyatvāt / nahyayaṃ sṛṣṭyādiprapañcaḥ pratipādayiṣitaḥ / nahi tatpratibaddhaḥ kvacitpuruṣārtho dṛśyate śrūyate vā / naca kalpayituṃ śakyate, upakramopasaṃhārābhyāṃ tatra tatra brahmaviṣayairvākyaiḥ sākamekavākyatāyā gamyamānatvāt /

darśayati ca sṛṣṭyādiprapañcasya brahmapratipattyarthatām- 'annena somya śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mulamanviccha tejasā somya śuṅgena sanmūlamanviccha' (chā.6.8.4) iti /
mṛdādidṛṣṭāntaiśca kāryasya kāraṇenābhedaṃ vadituṃ sṛṣṭyādiprapañcaḥ śrāvyata iti gamyate /
tathāca saṃpradāyavido vadanti- 'mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā /
upāyaḥ so 'vatārāya nāsti bhedaḥ kathañcana //

' (māṇḍū. 3.15) iti /
brahmapratipattipratibaddhaṃ tu phalaṃ śrūyate- 'brahmavidāpnoti param' (tai. 2.1) 'tarati śokamātmavit' (chā. 7.1.3) 'tameva viditvātimṛtyumeti'' (śvaṃ. 3.8) iti /
pratyakṣāvagamaṃ cedaṃ phalam /
'tattvamasi' ityasaṃsāryātmatvapratipattau satyāṃ saṃsāryātmatvavyāvṛtteḥ // 14 //

FN: ādigrahaṇādakramo 'pi gṛhyate / aṃmayaśarīrapracurasvargaloko 'mbhaḥśabdārthaḥ / sūryaraśmivyāpto 'ntarikṣaloko marīcayaḥ / maro maraṇadharmā martyaḥ / abbahulāḥ pātālaloka āpa iti śrutyarthaḥ / prakriyā sṛṣṭiḥ / tat tatra kāraṇe / eke bāhyāḥ / tadviṣayeṇa brahmaviṣayeṇa / miṣat savyāpāram / aviruddhārthakatvāt / śuṅgena kāryeṇa / anyathānyatheti vīpsā draṣṭavyā / avatārāya brahmadhījanmane / atastadanyathātve 'pi brahmaṇi na bhedaḥ / jñeye vigānaṃ na /

blockquote

kāraṇatvena cākāśādiṣu tathavyapadiṣṭokteḥ / pūrvagranthenāsya saṃgatiṃ vaktuṃ vṛttamanuvadati-pratipāditamiti / adhikaraṇatrayeṇa pradhānasyāśrautatvoktyā jagatkāraṇatvalakṣaṇena brahmaṇa eva buddhisthatā, tasminneva buddhisthe nirviśeṣe brahmaṇi vedāntānāṃ samanvaya iti sādhitaṃ pūrvasūtrasaṃdarbheṇa / tatra lakṣaṇasamanvayayorasiddhireva, śrutīnāṃ virodhadarśanādityākṣeparūpāṃ tenāsya saṃgatimāha-tatreti / na cāvirodhacintāyā dvitīyādhyāye saṃgatirnāsminnadhyāya iti vācyaṃ, siddhe samanvaye smṛtyādimānāntaravirodhanirāsasya dvitīyādhyāyārthatvāt, tatpadavācyajagatkāraṇavādiśrutīnāṃ mitho virodhādvācyārthānirṇayena lakṣye samanvayāsiddhau prāptāyāṃ tatsādhakāvirodhacintāyā atraiva saṃgatatvāt / na caivaṃ sṛṣṭiśrutīnāmapyavirodho 'traiva cintanīya iti vācyam, svapnavatkalpitasṛṣṭau virodhasyaivābhāvāt / kimarthaṃ tarhi dvitīye taccintanaṃ, sthūlabuddhisamādhānārthamiti brūmaḥ / iha tu sūkṣmadṛśāṃ vākyārthe samanvayajñānāya tatpadārthaśrutivirodhaḥ parihriyate / tadyapi tvaṃpadārthaśrutivirodho 'tra parihartavyaḥ tathāpi prathamasūtreṇa bandhamithyātvasūcanādavirodhaḥ siddhaḥ / prapañcastu sthūlabuddhisamādhanaprasaṅgena bhaviṣyatīti manyate sūtrakāraḥ / atra jagatkāraṇaśrutayo viṣayaḥ / tāḥ kiṃ brahmaṇi mānaṃ na veti saṃśaye 'nnajyotiṣoḥ saṃkhyādṛṣṭikriyāyāṃ vikalpe 'pi kāraṇe vastunyasadvā sadvā kāraṇamityādivikalpāsaṃbhavādaprāmāṇyamiti pratyudāharaṇena pūrvapakṣayannuktākṣepaṃ vivṛṇoti-prativedāntamityādinā / vedāntānāṃ samanvayasādhanācchrutyadhyāyasaṃgatiḥ / asadādipadānāṃ satkāraṇe samanvayokteḥ pādasaṃgatiḥ / pūrvapakṣe samanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhiriti vivekaḥ / kramākramābhyāṃ sṛṣṭivirodhaṃ tāvaddarśayati-tathāhi kvacidityādinā / sa paramātmā lokānasṛjata / aṃmayaśarīrapracurasvargaloko 'mbhaḥ śabdārthaḥ / sūryaraśmimavyāpto 'ntarikṣaloko marīcayaḥ / maro martyalokaḥ / abbahulāḥ pātālalokā āpa iti śrutyarthaḥ /

sṛṣṭivirodhamuktvā kāraṇavirodhamāha-tatheti / asadanabhivyaktanāmarūpātmakaṃ kāraṇaṃ, tataḥ kāraṇātsadabhivyaktam / etattulyārthaṃ chāndogyavākyamāha-asadeveti / kiṃ śūnyameva, netyāha-tatsaditi / abādhitaṃ brahmaivāsīdityarthaḥ / tadbrahmātmanā sthitaṃ jagatsṛṣṭikāle samyagabhivyaktamabhavat / prakriyā sṛṣṭiḥ / tattatra kāraṇe / eke bāhyāḥ / teṣāṃ mataṃ śrutireva dūṣayati-kuta iti / kuta evaṃpadayorarthamāha-kathamiti / svatamāha-saditi / tadidaṃ jagaddha kila tarhi prākkāle 'vyākṛtaṃ kāraṇātmakāmāsīt / śrutīnāṃ virodhamupasaṃharati-evamiti / kimatra nyāyyamityāśaṅkya mānāntarasiddhapradhānalakṣakatvaṃ vedāntānāṃ nyāyyamityāha-smṛtīti / tatra sṛṣṭau virodhamaṅgīkṛtya sraṣṭari virodhaṃ pariharati-satyapīti / ākāśādiṣu brahmaṇaḥ kāraṇatve virodho naivāstīti pratijñāyāṃ hetumāha-kuta iti / yathābhūtatvamevāha-sarvajña iti / kāraṇasya sarvajñatvādikaṃ prativedāntaṃ dṛśyata ityāha-tadyathetyādinā / tadviṣayeṇa brahmaviṣayeṇa / cetanaṃ sarvajñam / 'tadātmānaṃ svayamakuruta'iti śruteraparaprayojyatvam / 'tasmādvā etasmādātmanaḥ'iti pratyagātmatvam / svasya bahurūpatvakāmanayā sthitikāle 'pyadvitīyatvam / yathā taittirīyake sarvajñatvādikaṃ kāraṇasya tathā chāndogyādāvapi dṛśyata ityāha-tadatra yallakṣaṇamiti / miṣatsavyāpāram / avigītārthatvādaviruddhārthakatvāt kāraṇe nāsti vipratipattiriti śeṣaḥ / tathāpi kārye virodhātkāraṇe 'pi virodhaḥ syādityāśaṅkya niṣedhati-kāryaviṣayaṃ tvityādinā / svapnasṛṣṭīnāṃ pratyahamanyathātvena so 'hamiti pratyabhijñāyamāne draṣṭaryapi nānātvaṃ prasajyetetyāha-atiprasaṅgāditi / sṛṣṭivirodhamaṅgīkṛtya sraṣṭari na virodha ityuktam / adhunāṅgīkāraṃ jyajati-samādhāsyati ceti / kimarthaṃ tarhi śrutayaḥ sṛṣṭimanyathānyathā vadantītyāśaṅkya sṛṣṭāvatātparyajñāpanāyetyāha-bhavedityādinā / atātparyārthavirodho na doṣāyetyatātparyaṃ sādhayati-nahīti / phalavadbrahmavākyaśeṣatvena sṛṣṭivākyānāmarthavattvasaṃbhavānna svārthe pṛthakphalaṃ kalpyaṃ, vākyabhedāpatterityāha-naca kalpayitumiti / nyāyādekavākyatvaṃ siddhaṃ śrutirapi darśayatītyāha-darśayati ceti / śuṅgena kāryeṇa liṅgena kāraṇabrahmajñānārthatvaṃ sṛṣṭiśrutīnāmuktvā kāraṇasyādvayatvajñānaṃ phalāntamāha-mṛdādīti / evaṃ niṣphalāyāmanyārthāyāṃ sṛṣṭau tātparyābhāvādvirodho na doṣa ityatra vṛddhasaṃmatimāha-tathāceti / anyathānyatheti vīpsā draṣṭavyā / avatārāya brahmādhijanmane / atastadanyathātve 'pi brahmaṇi na bhedaḥ / jñeye na vigānamityarthaḥ / brahmajñānasya sṛṣṭiśeṣitvamuktaṃ, tannirvāhāya tasya phalamāha-brahmeti /

mṛtyumatyetītyanvayaḥ //14//

/blockquote

END BsCom_1,4.4.14

START BsCom_1,4.4.15

yatpunaḥ kāraṇaviṣayaṃ vigānaṃ darśitam- 'asadvā idamagra āsīt' ityādi tatparihartavyam / atrocyate-

samākarṣāt | BBs_1,4.15 |

'asadvā idamagra āsīt' (tai. 2.7) iti nātrāsannirātmakaṃ kāraṇatvena śrāvyate / yataḥ 'asanneva sa bhavati / asadbrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduḥ' ityasadvādāpavādenāstitvalakṣaṇaṃ brahmānnamayādikośaparamparayā pratyagātmānaṃ nirdhārya 'so 'kāmayata' iti tameva prakṛtaṃ samākṛṣya saprapañcāṃ sṛṣṭiṃ tasmācchrāvayitvā 'tatsatyamityācakṣate' iti copasaṃhṛtya 'tadapyeṣa śloko bhavati' iti tasminneva prakṛter'the ślokamimamudāharati- 'asadvā idamagra āsīt' iti / yadi tvasannirātmakamasmiñchloke 'bhipreyeta tato 'nyasamākarṣaṇe 'nyasyodāharaṇādasaṃbaddhaṃ vākyamāpadyeta / tasmānnāmarūpavyākṛtavastuviṣayaḥ prāyeṇa sacchabdaḥ prasiddha iti tadvyākaraṇābhāvāpekṣayā prāgutpatteḥ sadeva brahmāsadivāsīdityupacaryate / eṣaiva 'asadevedamagra āsīt' (chā. 3.19.1) ityatrāpi yojanā / 'tatsadāsīt' iti samākarṣaṇāt / atyantābhāvābhyupagame hi tatsadāsīditi kiṃ samākṛṣyeta / 'taddhaika āhurasadevedamagra āsīt' (chā. 6.2.1) ityatrāpi na śrutyantarābhiprāyeṇāyamekīyamatopanyāsaḥ / kriyāyāmiva vastuni vikalpasyāsaṃbhavāt / tasmācchrutiparigṛhītasatpakṣadārḍhyāyaivāyaṃ mandamatiparikalpitasyāsatpakṣasyopanyasya nirāsa iti draṣṭavyam / 'taddhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) ityatrāpi na niradhyakṣasya jagato vyākaraṇaṃ kathyate, 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' ityadhyakṣasya vyākṛtakāryānupraveśitvena samākarṣāt / niradhyakṣe vyākaraṇābhyupagame hyanantareṇa prakṛtāvalambanā sa ityanena sarvanāmnā kaḥ kāryānupraveśitvena samākṛṣyeta / cetanasya cāyāmātmanaḥ śarīre 'nupraveśaḥ śrūyate / praviṣṭasya cetanatvaśravaṇāt 'paśyaṃścakṣuḥ śṛṇvañśrotraṃ manvāno manaḥ' iti / apica yādṛśamidamadyatve nāmarūpābhyāṃ vyākriyamāṇaṃ jagatsādhyakṣaṃ vyākriyata evamādisarge 'pīti gamyate / dṛṣṭaviparītakalpanānupapatteḥ / śrutyantaramapi 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6. 3.2) iti sādhyakṣāmeva jagato vyākriyāṃ darśayati /

vyākriyata ityapi karmakartari lakāraḥ satyeva parameśvare vyākartari saukaryamapekṣya draṣṭavyaḥ /
yathā lūyate kedāraḥ svayameveti satyeva pūrṇake lavitari /
yadvā karmaṇyevaiṣa lakāror'thākṣiptaṃ kartāramapekṣya draṣṭavyaḥ /
yathā gamyate grāma iti // 15 //

FN: tat tatra brahmaṇi / śloko mantraḥ / adhyakṣaḥ kartā / cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyate / adyatve idānīm /

blockquote

evaṃ sṛṣṭidvārakaṃ virodhamutsūtraṃ samādhāya kāraṇasya sadasattvādinā sākṣācchrutivirodhanirāsārthaṃ sūtramādatte-yatpunariti / yato 'stitvalakṣaṇaṃ brahma nirdhārya tasminneva ślokamudāharati, ato 'tra śloke nirātmakamasanna śrāvyata iti yojanā / tat tatra sadātmani śloko mantro bhavati / sadātmasamākarṣādatīndriyārthakāsatpadena brahma lakṣyata ityāha-tasmāditi / naca pradhānameva lakṣyatāmiti vācyam / cetanārthakabrahmādiśabdānāmanekeṣāṃ lakṣaṇāgauravāditi bhāvaḥ / taittirīyakaśrutau sūtraṃ yojayitvā chāndogyādau yojayati-eṣaiveti / sadekārthakatatpadena pūrvoktāsataḥ samākarṣānna śūnyatvamityarthaḥ / nanvasatpadalakṣaṇā na yuktā, śrutibhireva svamatabhedenoditānuditahomavadvikalpasya darśitatvādityata āha-taddhaika iti / eke śākhina ityartho na bhavati, kintu anādisaṃsāracakrasthā vedabāhyā ityarthaḥ / śūnyanirāsena śrutibhiḥ sadvādasyaiveṣṭatvāttāsāṃ virodhasphūrtinirāsāya lakṣaṇā yukteti bhāvaḥ / yaduktaṃ kvacidakartṛkā sṛṣṭiḥ kathiteti, tannetyāha-taddhedamiti / adhyakṣaḥ kartā / nanu kartrabhāva eva parāmṛśyata ityata āha-cetanasya cāyamiti / cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyata ityarthaḥ / ādyakāryaṃ sakartṛkaṃ, kāryatvāt, ghaṭavadityāha-apiceti / adyatve idānīm / nanu karmakārakādanyasya kartuḥ sattve karmaṇa eva kartṛvācilakāro viruddha ityata āha-vyākriyata iti /

anāyāsena siddhimapekṣya karmaṇaḥ / kartṛtvamupacaryata ityarthaḥ / vyākriyate jagatsvayameva niṣpannamiti vyākhyāya kenacidvyākṛtamiti vyācaṣṭe-yadveti /

ataḥ śrutīnāmavirodhātkāraṇadvārā samanvaya iti siddham //15//

/blockquote

END BsCom_1,4.4.15

START BsCom_1,4.5.16

5 bālakyādhikaraṇam / sū. 16-18

jagadvācitvāt | BBs_1,4.16 |

kauṣītakibrāhmaṇe bālākyajātaśatrusaṃvāde śrūyate- 'yo vai bālāka eteṣāṃ kartā yasya vai tatkarma sa veditavyaḥ' (kau. brā. 4.19) iti / tatra kiṃ jīvo veditavyatvenopadiśyata uta mukhyaḥ prāṇa uta paramātmeti viśayaḥ / kiṃ tāvatprāptam / prāṇa iti / kutaḥ / 'yasya vaitatkarma' iti śravaṇāt / parispandalakṣaṇasya ca karmaṇaḥ prāṇāśrayatvāt / vākyaśeṣe ca 'athāsminprāṇa evaikadhā bhavati' iti prāṇaśabdadarśanāt / prāṇaśabdasya ca mukhye prāṇe prasiddhatvāt / ye caite purastāddhālākinā 'āditye puruṣaścandramasi puruṣaḥ' ityevamādayaḥ puruṣā nirdiṣṭāsteṣāmapi bhavati prāṇaḥ kartā prāṇāvasthāviśeṣatvādityādidevatātmanām / 'katama eko deva iti prāṇa iti sa brahma tyadityācakṣate (bṛ. 3.9.9) iti śrutyantaraprasiddheḥ / jīvo vāyamiha veditavyatayopadiśyate / tasyāpi dharmādharmalakṣaṇaṃ karma śakyate śrāvayitum 'yasya vaitatkarma' iti / so 'pi bhoktṛtvādbhogopakaraṇabhūtānāmeteṣāṃ puruṣāṇāṃ kartopapadyate / vākyaśeṣe ca jīvaliṅgamavagamyate / yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālākiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmantraṇaśabdāśravaṇātprāṇādīnāmabhoktṛtvaṃ pratibodhya yaṣṭighātotthānātprāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ pratibodhayati / tathā parastādapi jīvaliṅgamavagamyate- 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhina bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna etamātmānaṃ bhuñjanti' (kau. brā. 4.20) iti / prāṇabhṛttvācca jīvasyopapannaṃ prāṇaśabdatvam / tasmājjīvamukhyaprāṇayoranyatara iha grahaṇīyo na parameśvaraḥ, talliṅgānavagamāditi / evaṃ prāpte brūmaḥ - parameśvara evāyameteṣāṃ puruṣāṇāṃ kartā syāt / kasmāt / upakramasāmarthyāt / iha hi bālākirajātaśatruṇā saha 'brahma te bravāṇi' iti saṃvaditumupacakrame / sa ca katicidādityādyadhikaraṇānpuruṣānamukhyabrahmadṛṣṭibhāja uktvā tūṣṇīṃ babhūva / tamajātaśatruḥ 'mṛṣā vai khalu mā saṃvadiṣṭā brahma te bravāṇi' ityamukhya brahmavāditayāpodya tatkartāramanyaṃ veditavyatayopacikṣepa / yadi so 'pyamukhyabrahmadṛṣṭibhāk syādupakramo bādhyeta / tasmātparameśvara evāyaṃ bhavitumarhati / kartṛtvaṃ caiteṣāṃ puruṣāṇāṃ na parameśvarādanyasya svātantryeṇāvakalpate / 'yasya vaitatkarma' ityapi nāyaṃ parispandalakṣaṇasya dharmādharmalakṣaṇasya vā karmaṇo nirdeśaḥ / tayoranyatarasyāpyaprakṛtatvāt / asaṃśabditatvācca / nāpi puruṣāṇāmayaṃ nirdeśaḥ / eteṣāṃ puruṣāṇāṃ kartetyeva teṣāṃ nirdiṣṭatvāt / liṅgavacanavigānācca nāpi puruṣaviṣayasya karotyarthasya kriyāphalasya vāyaṃ nirdeśaḥ, kartṛśabdenaiva tayorapapāttatvāt / pāriśeṣyātpratyakṣasaṃnihitaṃ jagatsarvanāmnaitacchabdena nirdiśyate / kriyata iti ca tadaiva jagatkarma /

nanu jagadapyaprakṛtamasaṃśabditaṃ ca /

satyametat / tathāpyasati viśeṣopādāne sādhāraṇenārthena saṃnidhānena saṃnihitavastumātrasyāyaṃ nirdeśa iti gamyate na viśiṣṭasya kasyacit / viśeṣasaṃnidhānābhāvāt / pūrvatra ca jagadekadeśabhūtānāṃ puruṣāṇāṃ viśeṣopādānadaviśeṣitaṃ jagadevehopādīyata iti gamyate / etaduktaṃ bhavati- ya eteṣāṃ puruṣāṇāṃ jagadekadeśabhūtānāṃ kartā, kimanena viśeṣeṇa, yasya kṛtsnameva jagadaviśeṣitaṃ karmeti /

vāśabda ekadeśāvacchinnakartṛtvavyāvṛttyarthaḥ /
ye bālākinā brahmatvābhimatāḥ puruṣāḥ kīrtitāsteṣāmabrahmatvakhyāpanāya viśeṣopādānam /
evaṃ brāhmaṇaparivrājakanyāyena sāmānyaviśeṣābhyāṃ jagataḥ kartā veditavyatayopadiśyate /
parameśvaraśca sarvajagataḥ kartā sarvavedānteṣvavadhāritaḥ // 16 //

FN: etajjagadyasya karma / kriyata iti vyutpattyā kāryamityarthaḥ / sa prāṇaḥ / tyat parokṣam / yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā / brāhmaṇa bhojayitavyāḥ parivrājakaścetyukte sāmānyaviśeṣābhyāṃ saṃnihitasarvabrāhmaṇavat /

blockquote

jagadvācitvāt / viṣayamāha-kauṣītakīti / balākāyā apatyaṃ bālākirbrāhmaṇastaṃ prati rājovāca-yo vā iti / na kevalamādityādīnāṃ kartā kintu sarvasya jagata ityāha-yasyeti / etajjagadyasya karma / kriyate iti vyutpattyā kāryamityarthaḥ / karmetiśabdasya yogarūḍhibhyāṃ saṃśayamāha-tatreti / pūrvatraikavākyasthasadādiśabdabalādasacchabdo nītaḥ / iha tu vākyabhedāt 'brahma te bravāṇi'iti bālākivākyasthabrahmaśabdena prāṇādiśabdo brahmaparatvena netumāśakya iti pratyudāharaṇena pūrvapakṣamāha--kiṃ tāvaditi / pūrvapakṣe vākyasya prāṇādyupāstiparatvādbrahmaṇi samanvayāsiddhiḥ siddhānte jñeye samanvayasiddhiriti phalam / atha suṣuptau / draṣṭeti śeṣaḥ / śrutaṃ puruṣakartṛtvaṃ prāṇasya kathamityata āha-ye caita iti / sūtrātmakaprāṇasya vikāraḥ sūryādaya ityatra mānamāha-kratama iti / yasya mahimānaḥ sarve devā iti pūrvavākye darśitaṃ, ataḥ sarvadevātmakatvāt, sa prāṇo brahma / tyat parokṣam / śāstraikavedyatvādityarthaḥ / pūrvapakṣāntaramāha-jīvo veti / yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā / tau ha puruṣaṃ suptamājagmatuḥ / taṃ rājā he bṛhatpāṇḍaravāsaḥ somarājannityāmantrya saṃbodhya saṃbodhanānabhijñatvāt prāṇāderanātmatvamuktvā yaṣṭhyāghātenotthāpya jīvaṃ bodhitavānityarthaḥ / śroṣṭhī pradhānaḥ svairbhṛtyairjñātibhirupahṛtaṃ bhuṅkte svāḥ jñātayaśca tamupajīvanti, evaṃ jīvo 'pi ādityādibhiḥ prakāśādinā bhogopakaraṇairbhuṅkte te ca havirgrahaṇādinā jīvamupajīvantītyuktaṃ bhoktṛtvaṃ jīvaliṅgam / nanu 'prāṇa evaikadhā bhavati'iti śrutaḥ prāṇaśabdo jīve kathamityata āha-prāṇabhṛttvācceti / sūtrādbahireva siddhāntayati-evamiti / sa ca bālākirbrahmatvabhrāntyā vyaṣṭiliṅgarūpānpuruṣānuktvā rājñā nirastastūṣṇīṃ sthitaḥ / tvaduktaṃ brahma mṛṣetyuktvā rājñocyamānaṃ brahmaiveti vaktavyamanyathārājño 'pi mṛṣāvāditvaprasaṅgādityāha-yadi so 'pīti / veditavyo 'pītyarthaḥ / mukhyaṃ puruṣakartṛtvaṃ brahmaṇa eva liṅgaṃ, prāṇajīvayostanniyamyatvenāsvātantryādityāha-kartṛtvaṃ ceti / yaduktaṃ calanādṛṣṭayorvācakaḥ karmaśabdaḥ prāṇajīvayorupasthāpaka iti, tannetyāha-yasyeti / anekārthakācchabdādanyatarārthasya prakaraṇādupapadādvā grahaṇaṃ nyāyyam / atra prakaraṇopapadayorasattvātkasya grahaṇamiti saṃśaye puruṣakartṛpadasāṃnidhyāt kriyata iti yogājjagadgrahaṇamityarthaḥ / etakarmetiprakṛtaparāmarśātpuruṣāḥ pūrvoktaḥ karmaśabdena nirdiśyantāmityata āha-nāpīti / paunaruktyātātpuruṣāṇāṃ napuṃsakaikavacanena parāmarśāyogācetyarthaḥ /

nanu puruṣotpādakasya karturvyāpāraḥ karotyarthaṃ utpādanaṃ tasyaphalaṃ puruṣajanma tadanyataravācī karmaśabdo 'stvityata āha-nāpīti / kartṛśabdeneti / kriyāphalābhyāṃ vinā kartṛtvāyogātkartṛśabdenaiva tayorgrahaṇamityarthaḥ / jagato 'pi prakaraṇopapade na sta ityuktamaṅgīkaroti-satyamiti / prakaraṇādikaṃ hi sarvanāmnaḥ saṃkocakaṃ, tasminnasati sāmānyena buddhisthaṃ sarvameva gṛhyate / atra ca saṃkocakāsattvātsarvārthakena sarvanāmnā buddhisthasya kāryamātrasya karmaśabdo vācaka ityāha-tathāpīti / kiñca jagadekadeśoktyā jagatprakṛtamityāha-pūrvatreti / jagadgrahe puruṣāṇāmapi grahātpṛthaguktirvyarthetyata āha-etaduktamiti / sa veditavya iti saṃbandhaḥ / puruṣamātranirūpitaṃ kartṛtvamiti bhrāntinirāsārtho vāśabdaḥ / brāhmaṇā bhojayitavyāḥ parivrājakāścetyatra yathā brahmaṇaśabdaḥ parivrājakānyaviṣayaḥ tathātra karmaśabdaḥ puruṣānyajagadvācītyāha-evamiti / astu jagatkartā veditavyaḥ, parameśvarasya kimāyātamityata āha-parameśvareti //16//

/blockquote

END BsCom_1,4.5.16

START BsCom_1,4.5.17

jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 |

ata yaduktaṃ vākyaśeṣagatājjīvaliṅgānmukhyaprāṇaliṅgācca tayorevānyatarasyeha grahaṇaṃ nyāyyaṃ na parameśvarasyeti /

tatparihartavyam / yatrocyate- parihṛtaṃ caitat 'nopāsātraividhyādāśritatvādiha tadyogāt' (bra. sū. 1.1.31) ityatra / trividhaṃ hyatropāsanamevaṃ sati prasajjyeta jīvopāsanaṃ mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti / na caitannyāyyam / upakramopasaṃhārābhyāṃ hi brahviṣayatvamasya vākyasyāvagamyate / tatropakramasya tāvadbrahmaviṣayatvaṃ darśitam / upasaṃhārasyāpi niratiśayaphalaśravaṇādbrahmaviṣayatvaṃ dṛśyate- 'sarvānpāpmano 'pahṛtya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyamādhipatyaṃ paryeti ya evaṃ veda' iti /

nanvevaṃ sati pratardanavākyanirṇayenaivedamapi vākyaṃ nirṇīyeta / na nirṇīyate /

'yasya caitatkarma' ityasya brahmaviṣayatvena tatrānirdhāritatvāt /
tasmādatra jīvamukhyaprāṇaśaṅkā punarutpadyamānā nirvartyate /
prāṇaśabdo 'pi brahmaviṣayo dṛṣṭaḥ 'prāṇabandhanaṃ hi somya manaḥ' (chā. 6.8.2) ityatra /
jīliṅgamapyupakramopasaṃhārayorbrahmaviṣayatvādabhedābhiprāyeṇa yojayitavyam // 17 //

FN: śraiṣṭhyaṃ guṇādhikyam, ādhipatyaṃ niyanitṛtvam, svārājyamaniyamyatvamiti bhedaḥ /

blockquote

siddhāntamuktvā pūrvapakṣabījamanūdya dūṣayati-jīvamukhyaprāṇaliṅgāditi / uktameva smārayati-trividhamiti / śraiṣṭhyaṃ guṇādhikyam, ādipatyaṃ niyantṛtvam / svārājyamaniyamyatvamiti bhedaḥ / 'saṃbhavatyekavākyatve vākyabhedo hi neṣyate'ityuktaṃ cet punaruktiḥ syāditi śaṅkate-nanvevamiti / karmapadasya rūḍhyā pūrvapakṣaprāptau tannirāsārthamasyārambho yukta ityāha-netyādinā / prāṇaśabdajīvaliṅgayorgatimāha-prāṇaśabdo 'pīti /

mano jīvaḥ //17//

/blockquote

END BsCom_1,4.5.17

START BsCom_1,4.5.18

anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 |

apica naivātra vivaditavyaṃ jīvapradhānaṃ vedaṃ vākyaṃ syādbrahmapradhānaṃ veti / yato 'nyārthaṃ jīvaparāmarśaṃ brahmapratipattyarthamasminvākye jaiminirācāryo manyante / kasmāt / praśnavyākhyānābhyām /

praśnastāvatsuṣuptapuruṣapratibodhanena prāṇādivyatirikte jīve pratibodhite punarjīvavyatiriktaviṣayo dṛśyate- 'kvaiṣa etadbālāke puruṣo 'śayiṣṭa kva vā etadabhūtkuta etadāgāt' (kau.brā. 4.19) iti / prativacanamapi 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' ityādi 'etasmādātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau.brā. 4.20) iti ca / suṣuptikāle ca pareṇa brahmaṇā jīva ekatāṃ gacchati / parasmācca brahmaṇaḥ prāṇādikaṃ jagajjāyata iti vedāntamaryādā / tasmādyatrāsya jīvasya niḥsaṃbodhatāsvacchatārūpaḥ svāpa upādhijanitaviśeṣavijñānarahitaṃ svarūpaṃ, yatastaddhaṃśarūpamāgamanaṃ, so 'tra paramātmā veditavyatayā śrāvita iti gamyate / apicaivameke śākhino vājasaneyino 'sminneva bālākyajātaśatrusaṃvāde spaṣṭaṃ vijñānamayaśabdena jīvamāmnāya tadvyatiriktaṃ paramātmānamāmananti- 'ya eṣa vijñānamayapuruṣaḥ kvaiṣa tadābhūtkuta etadāgāt' (bṛ. 2.1.16) iti praśne /

prativacane 'pi 'ya eṣo 'ntarhṛdaya ākāśastasmiñśete' iti /
ākāśaśabdaśca paramātmani prayuktaḥ 'daharo 'sminnantarākāśaḥ' (chā. 8.1.1) ityatra /
'sarva eta ātmano vyuccaranti' iti copādhimatāmātmanāmanyato vyuccaraṇamāmanantaḥ paramātmānameva kāraṇatvenāmanantīti gamyate /
prāṇanarākaraṇasyāpi suṣuptapuruṣotthāpanena prāṇādivyatiriktopadeśo 'bhyuccayaḥ // 18 //

FN: niḥsaṃbodhatā viśeṣadhīśūnyatā / svacchatā vikṣepamalaśūnyatvam /

blockquote

jīvaliṅgena brahmaiva lakṣyata ityuktam / idānīṃ talliṅgena jīvoktidvārā brahma grāhyamityāha-anyārthamiti / jīvaparāmarśasya jīvādhikaraṇabrahmajñānārthatve praśnamāha-kaiṣa iti / he bālāke, etacchayanaṃ viśeṣajñānābhāvarūpaṃ yathā syāttathaiṣa puruṣaḥ kvāśayiṣṭa / kasminnadhikaraṇe śayanaṃ kṛtavānityarthaḥ / ekībhāvāśrayajñānārthaṃ pṛcchati-kva veti / etadbhavanamekībhāvarūpaṃ yathā syāttathā eṣa puruṣaḥ kvābhūtsuptaḥ / kenaikyaṃ prāpnotīti yāvat / utthānāpādānaṃ pṛcchati-kuta iti / etadāgamanamaikyabhraṃśarūpaṃ yathā syāttathā puruṣaḥ kuta āgata ityarthaḥ / praśnamuktvā vyākhyānamāha-prativacanamiti / śayanabhavanayorādhāra utthānāpādanaṃ ca prāṇāśabditaṃ brahmaivetyarthaḥ / uttare prāṇokteḥ praśno 'pi prāṇaviśaya ityata āha-suṣuptikāle ceti / jagaddhetutva jīvaikyābhyāṃ prāṇo 'tra brahmetyarthaḥ / jīvokteranyārthatvamupasaṃharati-tasmāditi / niḥsaṃbodhatā viśeṣadhīśūnyatā / svacchatā vikṣepamalaśūnyatā / bhedabhrāntiśūnyatā svarūpaikyamāha-upādhīti / praśnavyākhyānayorbrahmaviṣayatve śākhāntarasaṃvādamāha-api caivameke śākhina iti / nanu tatrākāśaḥ suṣuptisthānamuktaṃ na brahmetyata āha-ākāśeti / upādhidvārā pramātrātmajanmahetutvāccākāśo brahmetyāha-sarva iti / evaṃ jīvanirāsārthakatvena sūtraṃ vyākhyāya prāṇanirāsaparatvenāpi vyācaṣṭe-prāṇeti /

asminvākye prāṇopadeśaṃ brahmajñānārthaṃ manyate jaiminiḥ, uktapraśnavyākhyānābhyāṃ vākyasya brahmaparatvāgamāt /
api caike śākhina evameva prāṇātiriktaṃ jīvātmānamāmanantaḥ prāṇasya vākyārthatvaṃ vārayantīti sūtrayojanā /
atiriktajīvopadeśaḥ prāṇanirākaraṇasyāpyabhyuccayo hetvantaramiti bhāṣyārthaḥ /
tasmādidaṃ vākyaṃ brahmaṇi samanvitamiti siddham //18//

/blockquote

END BsCom_1,4.5.18

START BsCom_1,4.6.19

6 vākyānvayādhikaraṇam / sū. 19-22

vākyānvayāt | BBs_1,4.19 |

bṛhadāraṇyake maitreyībrāhmaṇe 'dhīyate- 'na vā are patyuḥ kāmāya' ityupakramya 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' / (bṛ. 4.5.6) iti, tatraitadvicikitsyate- kiṃ vijñānātmaivāyaṃ draṣṭavyaśrotavyatvādirūpeṇopadiśyata āhosvitparamātmeti / kutaḥ punareṣā vicikitsā / priyasaṃsūcitenātmanā bhokatropakramādvijñānatmopadeśa iti / kiṃ tāvatprāptam / vijñānātmopadeśa iti / kasmāt / upakramasāmarthyāt / patijāyāputravittādikaṃ hi bhogyabhūtaṃ sarvaṃ jagadātmārthatayā priyaṃ bhavatīti priyasaṃsūcitaṃ bhoktāramātmānamukramyānantaramidamātmano darśanādyupadiśyamānaṃ kasyānyasyātmanaḥ syāt / madhye 'pi 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' iti prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena bruvanvijñānātmanaṃ evedaṃ draṣṭavyatvaṃ darśayati / tathā 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃharanvijñānātmānamevehopadiṣṭaṃ darśayati / tasmādātmavijñānena sarvavijñānaṃ bhoktrarthatvādbhogyajātasyaupacārikaṃ draṣṭavyamiti / evaṃ prāpte brūmaḥ paramātmopadeśa evāyam / kasmāt / vākyānvayāt / vākyaṃ hīdaṃ paurvāparyeṇāvekṣyamāṇaṃ paramātmānaṃprati anvitāvayavaṃ lakṣyate / kathamiti, tadupapādyate- 'amṛtatvasya tu nāśāsti vittena' iti yājñavalkyādupaśrutya 'yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryāṃ yadeva bhagavānveda tadeva me brūhi' ityamṛtatvamāśāsānāya maitreyyā yājñavalkya ātmavijñānamidamupadiśati /

nacānyatra paramātmavijñānādamṛtvamastīti śrutismṛtivādā vadanti / tathā cātmavijñānena sarvavijñānamucyamānaṃ nānyatra paramakāraṇavijñānānmukhyamavakalpate / nacaitadaupacārikamāśrayituṃ śakyaṃ, yatkāraṇamātmavijñānena sarvavijñānaṃ pratijñāyānantareṇa granthena tadevopapādayati- 'brahma taṃ parādādyo 'nyatrātmano brahma veda' ityādinā / yo hi brahmakṣatrādikaṃ jagadātmanonyatra svātantryeṇa labdhasadbhāvaṃ paśyati taṃ mithyādarśinaṃ tadeva mithyādṛṣṭaṃ brahmakṣatrādikaṃ jagatparākarotīti bhedadṛṣṭimapodya 'idaṃ sarvaṃ yadayamātmā' iti sarvasya vastujātasyātmāvyatirekamavatārayati /

dundubhyādidṛṣṭāntaiśca (bṛ. 4.5.8) tamevāvyatirekaṃ draḍhayati /
'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' ( bṛ. 4.5.11) ityādinā ca prakṛtasyātmano nāmarūpakarmaprapañcakāraṇatāṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tathaivaikāyanaprakriyāyāmapi (bṛ. 4.5.12) saviṣayasya sendriyasya sāntaḥkaraṇasya prapañcasyaikāyanamanantaramabāhyaṃ kṛtsnaṃ prajñānaghanaṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tasmātparamātmana evāyaṃ darśanādyupadeśa iti gamyate // 19 //

FN: idaṃ pratyak / mahadaparicchinnam / bhūtaṃ satyam / anantaṃ nityam / apāraṃ sarvagataṃ cedekarasam / vijñātāraṃ vijñānakartāram / na vittena tatsādhyena karmaṇetyarthaḥ / 'nānyaḥ panthā', 'na karmaṇā' ityādayaḥ śrutivādāḥ / 'jñānādeva tu kaivalyaṃ' ityādayaḥ smṛtivādāḥ / parākaroti śreyomārgāndbhraṃśayati / ṛgvedādikaṃ nāma, iṣṭaṃ hutamiti karma, ayaṃ ca loka iti rūpam / prakriyā prakaraṇam /

blockquote

vākyānvayāt / viṣayavākyamāha-bṛhaditi / pratyāderātmaśeṣatvena priyatvādātmaiva sarviśeṣī priyatamaḥ, ato 'nyatparityajyātmaiva draṣṭavyaḥ / darśanārthaṃ śravaṇādikaṃ kāryamityarthaḥ / priyasaṃsūciteneti / pātijāyādibhiḥ / priyairbhogyairjīvatayānumitenetyarthaḥ / yathā 'brahma te bravāṇi'ityupakramabalādvākyasya brahmaparatvaṃ tathātra jīvopakramādasya vākyasya jīvaparatvamiti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi / pūrvapakṣe vākyasya jīvopāstiparatvaṃ, siddhānte jñeye pratyagbrahmaṇi samanvaya iti phalam / idaṃ pratyak / mahadaparicchinnam / bhūtaṃ satyam / anantaṃ nityam / apāraṃ sarvagataṃ cidekarasam / etebhyaḥkāryakāraṇātmanā jāyamānebhyo bhūtebhayaḥ sāmyenotthāya bhūtopādhikaṃ janmānubhūya tānyeva bhūtāni nīyamānānyanusṛtya vinaśyati / aupādhikamaraṇānantaraṃ viśeṣadhīrnāstīti śrutyarthaḥ / vijñātāraṃvijñānakartāram / bhoktari jñāte bhogyaṃ jñātamityupacāraḥ / mokṣasādhanajñānagamyatvādiliṅgairvākyasyānvayādbrahmaṇyeva tātparyāvagamādbrahmapramāpakatvamiti siddhāntayati-evamiti / na vittena / tatsādhyena karmaṇetyarthaḥ / bhedanindāpūrvakamabhedasādhanenaikavijñānātsarvavijñānasya samarthanādaupacārikatvaṃ na yuktamityāha-na caitadaupacārikamityādinā / parākaroti / śreyomārgādbhraṃśayati / yathā dundubhiśaṅkhavīṇāśabdasāmānyagrahaṇenaiva gṛhyamāṇāstadavāntaraviśeṣāḥ śuktigrahaṇagrāhyarajatavat sāmānye kalpitāstato na bhidyante, evamātmabhānabhāsyaṃ sarvamātmamātramiti niścitamityāha-dundubhyāditi / evamekavijñānena sarvavijñānapratijñāyā mukhyatvādbrahmaniścayaḥ / sarvasraṣṭṛtvaliṅgādapītyāha-asyamahata iti / ṛgvedādikaṃ nāma / iṣṭaṃ hutamiti karma / ayaṃ ca lokaḥ paraśca loka iti rūpam / kiñca 'sa yathā sarvāsāmapāṃ samudra ekāyanam'iti kaṇḍikayā sarvaprapañcasya mukhyalayādhāratvamātmano brahmatve liṅgamityāha-tathaivaikāyaneti //19//

/blockquote

END BsCom_1,4.6.19

START BsCom_1,4.6.20

yatpunaruktaṃ priyasaṃsūcitopakramādvijñānātmana evāyaṃ darśanādyupadeśa iti, atra brūmaḥ -

pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 |

astyatra pratijñā 'ātmani vijñāte sarvamidaṃ vijñātaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' iti ca /
tasyāḥ pratijñāyāḥ siddhiṃ sūcayatyetalliṅgaṃ yatpriyasaṃsūcitasyātmano draṣṭavyatvādisaṃkīrtanam /
yadi hi vijñānātmā paramātmano 'nyaḥ syāttataḥ paramātmavijñāne 'pi vijñānātmā na vijñāta ityekavijñānena sarvavijñānaṃ yatpratijñātaṃ taddhīyeta /
tasmātpratijñāsiddhyarthaṃ vijñānātmaparamātmanorabhedāṃśenopakramaṇamityāśmarathya ācāryo manyate // 20 //

blockquote

jīvabrahmaṇorbhedābhedasattvādabhedāśenedaṃ jīvopakramaṇaṃ pratijñāsādhakamityāśmarathyamatam //20//

/blockquote

END BsCom_1,4.6.20

START BsCom_1,4.6.21

utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 |

vijñānātmana eva dehendriyamanobuddhisaṃghātopādhisaṃparkātkaluṣībhūtasya jñānadhyānādisādhanānuṣṭhānāsaṃprasannasya dehādisaṃghātādutkramiṣyataḥ paramātmaikyopapatteridamabhedenopakramaṇamityauḍulomirācāryo manyate /

śrutiścaivaṃ bhavati- 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti /
kvacicca jīvāśrayamapi nāmarūpaṃ nadīnidarśanena jñāpayati- 'yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti /
yathā loke nadyaḥ svāśrayameva nāmarūpaṃ vihāya samudramupayantyevaṃ jīvo 'pi svāśrayameva nāmarūpaṃ vihāya paraṃ puruṣamupaitīti hi tatrārthaḥ pratīyate dṛṣṭāntadārṣṭāntikayostulyatāyai // 21 //

FN: samutthānamutkrāntiḥ /

blockquote

satyasaṃsāradaśāyāṃ bheda eva, muktāvevābheda ityauḍulomimatam / tatra mānamāha-śrutiśceti / samutthānamutkrāntiḥ / nanu saṃsārasyaupādhikatvāt sarvadaivābheda ityāśaṅkya dṛṣṭāntabalena saṃsārasya svābhāvikatvamityāha-kvacicceti /

'yathā nadyaḥ syandamānāḥ samudrestaṃ gacchanti nāmarūpe vihāya'iti nadinidarśanaṃ vyācaṣṭe-yathā loke iti //21//

/blockquote

END BsCom_1,4.6.21

START BsCom_1,4.6.22

avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 |

asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedenopakramaṇamiti kāśakṛtsna ācāryo manyate / tathāca brāhmaṇam- 'anena jīvenātmanāmupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) ityevañjātīyakaṃ parasyaivātmano jīvabhāvenāvasthānaṃ darśayati / mantravarṇaśca- 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste (tai.ā. 3.12.7) ityevañjātīyakāḥ / naca tejaḥ prabhṛtīnāṃ sṛṣṭau jīvasya pṛthaksṛṣṭiḥ, śrutā, yena parasmādātmano 'nyastadvikāro jīvaḥ syāt / kāśakṛtsnasyācāryasyāvikṛtaḥ parameśvaro jīvo nānya iti matam /

āśmarathyasya tu yadyapi jīvasya parasmādananyatvamabhipretaṃ, tathāpi pratijñāsiddheriti sāpekṣatvābhidhānātkāryakāraṇabhāvaḥ kiyānapyabhipreta iti gamyate / auḍulomipakṣe punaḥ spaṣṭamevāvasthāntarāpekṣau bhedābhedau gamyete tatra kāśakṛtsnīyaṃ mataṃ śrutyanusārīti gamyate, pratipādayiṣitārthānusārāt 'tattvamasi' ityādiśrutibhyaḥ / evañca sati tajjñānādamṛtatvamavakalpate / vikārātmakatve hi jīvasyābhyupagamyamāne vikārasya prakṛtisaṃbandhe pralayaprasaṅgānna tajjñānādamṛtamavakalpeta / ataśca svāśrayasya nāmarūpasyāsaṃbhavādupādhyāśrayaṃ nāmarūpaṃ jīva upacaryate / ata evotpattirapi jīvasya kvacidagnivisphuliṅgodāharaṇena śrāvyamāṇopādhyāśrayaiva veditavyā / yadapyuktaṃ prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena darśayanvijñānātmana evedaṃ draṣṭavyatvaṃ darśayatīti, tatrāpiyameva trisūtrī yojayitavyā / 'pratijñāsiddherliṅgamāśmarathyaḥ' / idamatra pratijñātam- 'ātmani vidite sarvaṃ viditaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) iti ca / upapāditaṃ ca, sarvasya nāmarūpakarmaprapañcasyaikaprasavatvādekapralayatvācca dundubhyādidṛṣṭāntaiśca kāryakāraṇayoravyatirekapratipādanāt / tasyā eva pratijñāyāḥ siddhiṃ sūcatyetalliṅgaṃ yanmahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena kathitamityāśmarathya ācāryo manyate / abhede hi satyekavijñānena sarvavijñānaṃ pratijñātamavakalpayata iti / 'utkramiṣyata evaṃbhāvādityauḍulomiḥ' / utkramiṣyato vijñānātmano jñānadhyānādisāmarthyātsaṃprasannasya pareṇātmanaikyasaṃbhavādidamabhedābhidhānamityauḍulomirācāryo manyate / 'avasthiteriti kāśakṛtsnaḥ' / asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedābhidhānamiti kāśakṛtsna ācāryo manyate /

nanūcchedābhidhānametat 'etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' (bṛ. 2.4.12) iti, kathamedabhedābhidhānam /

naiṣa doṣaḥ / viśeṣavijñānavināśābhiprāyametadvināśābhidhānaṃ nātmocchedābhiprāyam / 'atraiva mā bhagavānamūmuhanna pretya saṃjñāsti' iti paryanuyujya svayameva śrutyārthāntarasya darśitatvāt- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' iti / etaduktaṃ bhavati- kūṭasthanitya evāyaṃ vijñānaghana ātmā nāsyocchedaprasaṅgo 'sti / mātrābhistvasya bhūtendriyalakṣaṇābhiravidyākṛtābhirasaṃsargo vidyayā bhavati / saṃsargābhāve ca prakṛtasya viśeṣavijñānasyābhāvānna pretya saṃjñāstītyuktamiti / yadapyuktam- 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃhārādvijñānātmana evedaṃ draṣṭavyamiti, tadapi kāśakṛtsnīyenaiva darśanena parihapaṇīyam / apica 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.13) ityārabhyāvidyāviṣaye tasyaiva darśanādilakṣaṇaṃ viśeṣajñānaṃ prapañcya 'yatra tvasya sarvāmātmaivābhūttatkena kaṃ paśyet' ityādinā vidyāviṣaye tasyaiva darśanādilakṣaṇasya viśeṣavijñānasyābhāvamabhidadhāti / punaśca viṣayābhāve 'pi ātmānaṃ vijānīyāt ityāśaṅkya 'vijñātāramare kena vijānīyāt' ityāha / tataśca viśeṣavijñānābhāvopapādānaparatvādvākyasya vijñānadhātureva kevalaḥ saṃnbhūtapūrvagatyā kartṛvacanena tṛcā nirdiṣṭa iti gamyate / darśitaṃ tu purastātkāśakṛtsnīyasya pakṣasya śrutimattvam / ataśca vijñānātparamātmanoravidyāpratyupasthāpitanāmarūparacitadehādyupādhinim itto bhedo na pāramārthika ityeṣor'thaḥ sarvairvedāntavādibhirabhyupagantavyaḥ / 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2),' brahmaivedaṃ sarvam' (muṇḍa. 2.2.11), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'nānyo 'to 'sti draṣṭā'

(bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ' (bṛ. 3.8.11) ityevaṃrūpābhyaḥ śrutibhyaḥ / smṛtibhyaśca 'vāsudevaḥ sarvamiti' (gī. 7.19), 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2), 'samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram' (gī. 13.27) ityevaṃrūpābhyaḥ / bhedadarśanāpavādācca 'anyo 'sāvanyo 'hamasmīti na sa veda yathā paśuḥ' (bṛ. 1.4.10), 'mṛtyoḥ sa mṛtyumāpnoti ca iha nāneva paśyati' (bṛ. 4.4.19) ityevañjātīyakāt / 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti cātmani sarvavikriyāpratiṣedhāt / anyathā ca mumukṣūṇāṃ nirapavādavijñānānupapatteḥ, suniścitārthatvānupapatteśca / nirapavādaṃ hi vijñānaṃ sarvākāṅkṣānivartakamātmaviṣayamiṣyate, 'vedāntavijñānasunuścitārthāḥ' (muṇḍa. 3.2.6) iti ca śruteḥ / 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) iti ca / śthitaprajñalakṣaṇasmṛteśca (gī. 2.54) / sthite ca kṣetrajñaparamātmaikatvaviṣaya samyagdarśane kṣetrajñaḥ paramātmeti nāmamātrabhaidāt, kṣetrajño 'yaṃ paramātmano bhinnaḥ paramātmāyaṃ kṣetrajñādbhinna ityevañjātīyaka ātmabhaidaviṣayo nirbandho nirarthakaḥ / eko hyayamātmā nāmamātrabhedena bahudhābhidhīyata iti / nahi 'satyaṃ jñānamantaṃ brahma / yo veda nihitaṃ guhāyām' (tai. 2.1) iti kāñcidevaikāṃ guhāmadhikṛtyaitaduktam /

naca brahmaṇo 'nyo guhāyāṃ nihito 'sti, 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭureva praveśaśravaṇāt /
ye tu nirbandhaṃ kurvanti te vedāntārthaṃ bādhamānāḥ śreyodvāraṃ samyagdarśanameva bādhante /
kṛtakamanityaṃ ca mokṣaṃ kalpayanti /
nyāyena ca na saṃgacchanta iti // 22 //

FN: dhīro sarvajñaḥ / rūpāṇi carācarāṇi śarīrāṇi / vicitya nirmāya teṣāṃ nāmāni kṛtvā tatrānupraviśyābhivadannabhivadanādi kurvan / mohaṃ mohakaraṃ vākyam / ucchittirnāśastadvānna bhavitītyanucchittidharmā / kāñcit jīvasthānādanyām / ye tu āśmarathyaprabhṛtayaḥ /

blockquote

siddhāntamāha-avasthiteriti / atyantābhedajñāpanārthaṃ jīvamupakramya draṣṭavyatvādayo brahmadharmā uktā ityarthaḥ / etena jīvaliṅgānāṃ brahmaparatvakathanārthamidamadhikaraṇaṃ na bhavati, pratardanādhikaraṇe kathitatvāt / nāpi jīvānuvādena brahmapratipādanārthaṃ, 'suṣuptyutkrāntyoḥ'ityatra gatatvāt / ato vyarthamidamadhikaraṇamiti nirastam / jīvoddeśena brahmatvapratipādane bhedo 'pyāvaśyaka iti bhedābhedaśaṅkāprāptau kalpitabhedenoddeśyatvādikaṃ svato 'tyantābheda iti jñāpanārthamasyārambhāt / jñāpane cātra liṅgamātmaśabdenopakrāntasya jīvasya dharmiṇo brahmaṇo dharmyantarasya grahaṇaṃ vinaiva brahmadharmakathanaṃ bhedābhede dharmidvayagrahaḥ syāditi mantavyam / dhīraḥ sarvajñaḥ / sarvāṇi rūpāṇi kāryāṇi vicitya sṛṣṭvā teṣaṃ nāmāni ca kṛtvā teṣu buddhyādiṣu praviśyābhivadanādikaṃ kurvan yo vartate tadvidvānihaivāmṛto bhavatīti mantro 'pi jīvaparayoraikyaṃ darśayatītyāha-mantreti / jīvasya brahmavikāratvānnaikyamityata āha-naca teja iti / matatrayaṃ vibhajya darśayati-kāśetyādinā / kiyānapīti / abhedavadbhedo 'pītyarthaḥ / tatrāntyasya matasyopādeyatvamāha-tatra kāśeti / so 'yaṃ devadatta itivattattvamasyādivākyebhyaḥ parāparayoratyantābhedaḥ pratipādayitumiṣṭor'thaḥ, tadanusāritvādityarthaḥ, jñānānmuktiśrutyanyathānupapattyāpyayameva pakṣa ādeya ityāha-evaṃ ceti / atyantābhede satītyarthaḥ / kalpitasya bhedasya jñānānnivṛttiḥ saṃbhavati na satyasyetyapi draṣṭavyam / yaduktaṃ nadīdṛṣṭāntātsaṃsāraḥ svābhāvika iti, tannetyāha-ataśceti / anāmarūpabrahmatvājjīvasyetyarthaḥ / utpattiśrutyā jīvasya brahmaṇā bhedābhedāvityata āha-ata eveti / utpatteḥ svābhāvikatve muktyayogādevetyarthaḥ / atra pūrvapakṣe bījatrayamuktaṃ jīvenopakramaḥ parasyaiva samutthānaśrutyā jīvābhedābhidhānaṃ vijñātṛśabdaśceti / tatrādyaṃ bījaṃ trisūtryā nirastam / saṃprati dvitīyamanūdya tathaiva nirācaṣṭe-yadapyuktamityādinā / ātmajñānātsarvavijñānaṃ yatpratijñātaṃ tatra hetuḥ 'idaṃ sarvaṃ yadayamātmā'ityavyatireka uktastasya pratipādanāttadeva pratijñātamupapāditamiti yojanā / ekasmātprasavo yasya, ekasminpralayo yasya tadbhāvādityarthaḥ / samutthānamabhedābhidhānamiti yāvat / janmānāśāvuktau nābheda ityākṣipya pariharati-nanvityādinā / mṛtasya saṃjñā nāstīti vākye 'traiva māṃ mohitavānasi jñānarūpasyātmano jñānābhāve nāśaprasaṅgāditi maitreyyokto munirāha-na vā are iti / mohaṃ mohakaraṃ vākyam, avināśī nāśahetuśūnyaḥ, ata ucchittidharmā nāśavānna bhavatītyanucchittidharmetyarthaḥ / tṛtīyaṃ bījaṃ tṛtīyena matenaiva nirasanīyamityāha-yadapītyādinā / ādyamayadvaye 'pi satyabhedāṅgīkārāt kenetyākṣepo na yuktaḥ / kāśakṛtsnasya mate tvatyantābhedādvijñānasya kārakābhāvātsa yukta iti śrutyanusāritvāttanmate manaḥkalpitaṃ vijñātṛtvaṃ mukte brahmātmani bhūtapūrvagatyoktamiti pariharaṇīyamityarthaḥ / kiñca pūrvāparaparyālocanayā vākyasya muktātmaparatvāvagamādvijñātṛtvaṃ kalpitamevānūdyata iti na talliṅgena jīvaparatvamityāha-api ceti / ārṣeṣu pakṣeṣu kāśakṛtsnapakṣasyaivādeyatve kiṃ bījaṃ, tadāha-darśitamiti / ataścaśrutimattvācca / punarapi śrutismṛtimattvamāha-sadevetyādinā / hetūnāṃ bhedo na paramārthika iti pratijñayā saṃbandhaḥ / bhedābhedapakṣe jīvasya janmādivikāravattvāttanniṣedho na syādityāha-sa vā eṣa iti / bhedasya satyatve tatpramayā bādhādahaṃ brahmeti nirvādhaṃ jñānaṃ na syādityāha-anyathāceti / abhedasyāpi sattvātprametyāśaṅkya bhedābhedayorvirodhātsaṃśayaḥ syādityāha-suniściteti / māstu nirbādhajñānamityata āha-nirapavādamiti / ahaṃ brahmetyabādhitaniścayasyaiva śokādinivartakatvamityatra smṛtimapyāha-sthiteti / ātyantikaikatve hi prajñā pratiṣṭhitā bhavati na bhedābhedayoriti bhāvaḥ / nanu jīvaparamātmānau svato bhinnau, aparyāyanāmavattvāt, stambhakumbhavadityata āha-sthite ceti / kathaṃ tarhyaparyāyanāmabheda ityāśaṅkya jīvatveśvaratvādinimittabhedādityāha-eko hīti / kiñcāvidyātajjabuddhirūpāyāṃ guhāyāṃ sthito jīvo bhavati, tasyāmeva brahma nihitamiti śruteḥ / sthānaikyājjīva eva brahmetyāha-nahīti / kāñcidevaikāmiti / jīvasthānādanyāmityarthaḥ / nanvekasyāṃ guhāyāṃ dvau kiṃ na syātāmityata āha-naceti / sraṣṭureva praveśena jīvatvānna bhedaḥ / nanvatyantābhede jīvasya spaṣṭabhānādbrahmāpi spaṣṭaṃ syādataḥ spaṣṭatvāspaṣṭatvābhyāṃ tayorbheda iti cet / na / darpaṇe pratibimbasya sphuṭatve 'pi bimbasyāsphuṭatvavat kalpitabhedena viruddhadharmavyavasthopapatteḥ / satyabhede yeṣāmāgrahasteṣāṃ doṣamāha-ye tviti /

so 'yamitivattattvamasītyakāryakāraṇadravyasāmānādhikaraṇyādatyantābhedo vedāntārthastadbodha eva niḥśreyasasādhanaṃ tasya bādho na yukta ityarthaḥ /

kiñca bhedābhadavādino jñānakarmabhyāṃ kṛtakaṃ mokṣaṃ kalpayanti, tatrānityatvaṃ doṣaḥ /
yattu kṛtakamapi nityamiti, tacca 'yat kriyāsādhyaṃ tadanityam'iti nyāyabādhitam /
asmākaṃ tvanarthadhvaṃsasya jñānasādhyatvānnityamuktātmamātratvācca nānityatvadoṣa iti bhāvaḥ /
tasmānmaitreyībrāhmaṇaṃ pratyagbrahmaṇi samanvitamiti siddham //22//

/blockquote

END BsCom_1,4.6.22

START BsCom_1,4.7.23

prakṛtyadhikaraṇam / sū. 23-27

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |

yathābhyudayahetutvāddharmo jijñāsya evaṃ niḥśreyasahetutvādbrahma jijñāsyamityuktam / brahma ca 'janmādyasya yataḥ' (bra. 1.1.2) iti lakṣitam / tacca lakṣaṇaṃ ghaṭarucakādīnāṃ mṛtsuvarṇādivatprakṛtitve kulālasuvarṇakārādivannimittatve ca samānamityato bhavati vimarśaḥ, kimātmakaṃ punarbrahmaṇaḥ kāraṇatvaṃ syāditi / tatra nimittakāraṇameva tāvatkevalaṃ syāditi pratibhāti / kasmāt / īkṣāpūrvakakartṛtvaśravaṇāt / īkṣāpūrvakaṃ hi brahmaṇaḥ kartṛtvamavagamyate- 'sa īkṣāñcakre' (pra. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) ityadiśrutibhyaḥ / īkṣāpūrvakaṃ ca kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam / anekakārakapūrvikā ca kriyāphalasiddhirloke dṛṣṭā / sa ca nyāya ādikartaryapi yuktaḥ saṃkramayitum / īśvaratvaprasiddheśca / īśvarāṇāṃ hi rājavaivasvatādīnāṃ nimittakāraṇatvameva kevalaṃ pratīyate tadvatparameśvarasyāpi nimittakāraṇatvameva yuktaṃ pratipattum / kāryaṃ cedaṃ jagatsāvayavamacetanamaśuddhaṃ ca dṛśyate, kāraṇenāpi tasya tādṛśenaiva bhavitavyaṃ, kāryakāraṇayoḥ sārūpyadarśanāt / brahma ca naivaṃlakṣaṇamavagamyate 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19) ityādiśrutibhyaḥ / pāriśeṣyādbrahmaṇo 'nyadupādānakāraṇamaśuddhyādiguṇakaṃ smṛtiprasiddhamabhyupagantavyam / brahmakāraṇatvaśruternimittatvamātre paryavasānāditi / evaṃ prāpte brūmaḥ prakṛtiścopādānakāraṇaṃ ca brahmābhyupagantavyaṃ nimittakāraṇaṃ ca / na kevalaṃ nimittakāraṇameva / kasmāt / pratijñādṛṣṭāntānuparodhāt / evaṃ pratijñādṛṣṭāntau śrautau noparudhyete / pratijñā tāvat- 'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.2) iti / tatra caikena vijñātena sarvamandavijñātamapi vijñātaṃ bhavatīti pratīyate / taccopādānakāraṇavijñāne sarvavijñānaṃ saṃbhavatyupādānakāraṇavyatirekātkāryasya / nimittakāraṇāvyatirekāstu kāryasya nāsti, loke takṣṇaḥ prāsādavyatirekadarśanāt / dṛṣṭānto 'pi yathā 'somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' ityupādānakāraṇagocara evamāmnāyate / tathā 'ekena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt' 'ekena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt' (chā. 6.1.4,5,6) iti ca / tathānyatrāpi 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati (muṇḍa. 1.1.2) iti pratijñā / 'yathā pṛthivyāmoṣadhayaḥ saṃbhavanti' ( muṇḍa. 1.1.7) iti dṛṣṭāntaḥ / tathā 'ātmani kalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' iti pratijñā / 'sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ' (bṛ. 4.5.6,7) iti dṛṣṭāntaḥ / evaṃ yathāsaṃbhavaṃ prativedāntaṃ pratijñādṛṣṭāntau prakṛtitvasādhanau pratyetavyau / yata itīyaṃ pañcamī 'yato vā imāni bhūtāni jāyante' ityatra 'janikartuḥ prakṛtiḥ' (pā.sū. 1.4.30) iti viśeṣasmaraṇātprakṛtilakṣaṇa evāpādāne draṣṭavyā / nimittatvaṃ tvadhiṣṭhātrantarābhāvādadhigantavyam /

yathā hi loke mṛtsuvarṇādikamupādānakāraṇaṃ kulālasuvarṇakārādīnadhiṣṭhātṛnapekṣya pravartate naivaṃ brahmaṇa upādānakāraṇasya sato 'nyo 'dhiṣṭhātāpekṣyo 'sti, prāgutpatterekamevādvitīyamityavadhāraṇāt /
adhiṣṭhātrantarābhāvo 'pi pratijñādṛṣṭāntānuparodhādevodito veditavyaḥ /
adhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsaṃbhavātpratijñādṛṣṭāntoparodha eva syāt /
tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtvamupādānāntarābhāvācca prakṛtitvam // 23 //

FN: vimarśaḥ saṃśayaḥ / niṣkalaṃ niravayavam, niṣkriyamacalam, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam / lohaṃ suvarṇam / nakhanikṛntanaṃ kārṣṇāyasakṛtanakhalavanaśastraṃ lohapiṇḍo vā / dundubhyāghātasya janakasya janyatayā saṃbandhī vā śabdo viśeṣaśabda ityarthaḥ /

blockquote

prakṛtiśceti / lakṣaṇasūtreṇāsya saṃgatiṃ vaktuṃ vṛttaṃ smārayati-yatheti / tatra hi brahmaṇo buddhisthatvārthaṃ sāmānyato jagatkāraṇatvaṃ lakṣaṇamuktaṃ, tena buddhisthe brahmaṇi kṛtasnavedāntasamanvayaṃ pratipādya tatkāraṇatvaṃ kiṃ kartṛtvamātramuta prakṛtitvakartṛtvobhayarūpamiti / viśeṣajijñāsāyamidamārabhyate / tathāca sāmānyajñānasya viśeṣacintāhetutvāttenāsya saṃgatiḥ / yadyapi tadānantaryamasya yuktaṃ tathāpi niścitatātparyairvedāntaiḥ kartṛmātreśvaramatanirāsaḥ sukara iti samanvayānte idaṃ likhitam / lakṣaṇasūtrasyādhyāyādisaṃgatatvādasyāpyadhyādisaṃgatiḥ / pūrvatra sarvavijñānapratijñāyā mukhyatvādvākyasya jīvaparatvaṃ nirastaṃ, tadayuktaṃ, kartrupādanayorbhedena pratijñāyā gauṇatvādityākṣipati-tatra nimittetyādinā / pūrvottarapakṣayordvaitādvaitasiddhiḥ phalam-īkṣāpūrvaketi / īkṣaṇaśrutyā kartṛtvaṃ niścitaṃ, tathā ca brahma na prakṛtiḥ, kartṛtvāt, yo yatkartā sa tatprakṛtirna, yathā ghaṭakartā kulāla ityarthaḥ / jagat bhinnakartrupādānakaṃ, kāryatvāt ghaṭavadityāha-aneketi / brahma nopādānaṃ, īśvaratvāt, rājādivadityāha-īśvaratveti / jaganna brahmaprakṛtikaṃ, tadvilakṣaṇatvāt, yaditthaṃ tattathā kulālavilakṣaṇaghaṭavadityāha-kāryaṃ ceti / niṣkalaṃ niravayavaṃ, niṣkriyamacalaṃ, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam / tatra hetuḥ-nirañjanamiti / añjanatulyatamaḥśūnyamityarthaḥ / tarhi jagataḥ sadṛśopādānaṃ kimityata āha-pāriśeṣyāditi / brahmaniṣedhe pradhānaṃ pariśiṣyata ityabhimanyamānaḥ siddhāntayati-prakṛtiśceti / cakārānnimittatvagrahaḥ / evamubhayarūpe kāraṇatve tayorabādho bhavatītyāha-evamiti / kartṛjñānādapi sarvakāryajñānaṃ kiṃ na syādityata āha-nimittakāraṇāvyatirekastviti / mṛdādīnāmupādānānāṃ dṛṣṭāntatvāddārṣṭāntikasya brahmaṇa upādānatvaṃ vācyamityāha-dṛṣṭānto 'pīti / vāgārabhyaṃ nāmamātraṃ vikāro na vastuto 'stīti satyakāraṇajñānādvikārajñānaṃ yuktamityarthaḥ / gatisāmānyārthaṃ muṇḍake 'pi pratijñādṛṣṭāntāvāha-tathānyatrāpīti / bṛhadāraṇyake 'pi tāvāha-tathātmanīti / ghaṭaḥ sphuratītyanugatasphuraṇaṃ prakṛtistadatirikeṇa vikārā na santīti so 'yamartho yathā sphuṭaḥ tathā dṛṣṭāntaḥ sa ucyate / hanyamānadundubhijanyācchabdasāmānyādbāhyān viśeṣaśabdān sāmānyagrahaṇātirikeṇa pṛthaggrahītuṃ śrotā na śaknuyāt / sāmānyasya tu grahaṇena dundubhyāghātajaśabdaviśeṣo gṛhīto bhavati, tasya vā grahaṇena tadavāntaraviśeṣaśabdo gṛhīto bhavati / ataḥ śabdasāmānyagrahaṇagrahyā viśeṣāḥ sāmānye kalpitāḥ tadvadātmabhānabhāsyā ghaṭādaya ātmani kalpitā ityarthaḥ / pratijñādṛṣṭāntānuparodhālliṅgādbrahmaṇaḥ prakṛtitvamuktvā pañcamīśrutyāpyāha-yata iti / 'yato vā'ityatra śrutau yata iti pañcamī prakṛtau draṣṭavyetyanvayaḥ / janikarturjāyamānasya kāryasya prakṛtirapādānasaṃjñikā bhavatīti sūtrārthaḥ / saṃjñāyāḥ phalaṃ 'apādāne pañcamī'iti sūtrātprakṛtau pañcamīlābhaḥ / evaṃ brahmaṇaḥ prakṛtitvaṃ prasādhya kartṛtvaṃ sādhayati-nimittatvamiti / brahma svātiriktakartradhiṣṭheyaṃ, prakṛtitvāt, mṛdādivadityādyanumānānāmāgamabādhakamāha-prāgutpatteriti / jagatkartṛ brahmaivetyatrāpi sūtraṃ yojayati-adhiṣṭhātrāntareti //23// /blockquote

END BsCom_1,4.7.23

START BsCom_1,4.7.24

kutaścātmanaḥ kartṛtvaprakṛtitve-

abhidhyopadeśāc ca | BBs_1,4.24 |

abhidhyopadeśaścātmanaḥ kartṛtvaprakṛtitve gamayati 'so 'kāmayata bahu syāṃ prajāyeyeti' 'tadaikṣata bahu syāṃ prajāyeya' iti ca /
tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ karteti gamyate /
bahu syāmiti pratyagātmaviṣayatvādbahubhavanābhidhyānasyaprakṛtirityapi gamyate // 24 //

FN: abhidhyā sṛṣṭisaṃkalpaḥ /

blockquote

ekasyobhayarūpaṃ kāraṇatvamaviruddhamiti sūtracatuṣṭayena sādhayati-kutaścetyādinā /

abhidhyā sṛṣṭisaṃkalpaḥ //24//

/blockquote

END BsCom_1,4.7.24

START BsCom_1,4.7.25

sākṣāc cobhayāmnānāt | BBs_1,4.25 |

prakṛtitvasyāyamabhyuccayaḥ / itaśca prakṛtirbrahma, yatkāraṇaṃ sākṣādbrahmaiva kāraṇamupādāyobhau prabhavapralayāvāmnāyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante / ākāśaṃ pratyastaṃ yanti' (chā. 1.9.1) iti /

yaddhi yasmātprabhavati yasmiṃśca pralīyate tattasyopādānaṃ prasiddham /
yathā vrīhiyavādīnāṃ pṛthivī /
sākṣādite sākṣāditi copādānāntarānupādānaṃ darśayatyākāśādeveti /
pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ // 25 //

FN: abhyuccayo hetvantaram /

blockquote

abhyuccayohetvantaram /

ākāśādevetyevakārasūcitamupādānāntarānupādānamagrahaṇaṃ sākṣāditipadena sūtrakāro darśayatīti yojanā //25//

/blockquote

END BsCom_1,4.7.25

START BsCom_1,4.7.26

ātmakṛteḥ pariṇāmāt | BBs_1,4.26 |

itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaprakriyāyām 'tadātmānaṃ svayamakuruta' (tai. 2.7) ityātmanaḥ karmatvaṃ kartṛtvaṃ ta darśayati / ātmānamiti karmatvaṃ, svayamakuruteti kartṛtvam / kathaṃ punaḥ pūrvasiddhasya sataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṃ śakyaṃ saṃpādayitum / pariṇāmāditi brūmaḥ / pūrvasiddho 'pi hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti / vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ /

svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate /
pariṇāmāditi vā pṛthaksūtram /
tasyaiṣor'thaḥ - itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate 'sacca tyaccābhavat /
niruktaṃ cāniruktaṃ ca' (tai. 2.6) ityādineti // 26 //

FN: sat pratyakṣaṃ bhūtatrayam, tyat parokṣaṃ bhūtadvayam, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikam /

blockquote

ātmasaṃbandhinī kṛtirātmakṛtiḥ / saṃbandhaścātmanaḥ kṛtiṃ prati viṣayatvamāśrayatvaṃ ca / nanu kṛterāśrayaḥsiddhobhavati viṣayastu sādhya ityekasyobhayaṃ viruddhamityāśaṅkate-kathaṃ punariti / yathā mṛdaḥ sādhyapariṇāmābhedena kṛtiviṣayatvaṃ tadvadātmana ityāha-pariṇāmāditi / ātmānamiti / avirodha iti śeṣaḥ / siddhasyāpi sādhyatve dṛṣṭāntamāha-vikārātmaneti / nanu brahmaṇa ātmānamiti dvitīyayā kāryātmanā sādhyatvaśrutyāstu prakṛtitvaṃ kartā tvanyo 'stvityata āha-svayamiti ceti / brahmaṇaḥ kṛtikarmatvopapādanārthaṃ pariṇāmāditi padaṃ vyākhyāyānyathāpi vyācaṣṭe-pṛthaksūtramiti /

mṛdghaṭa itivadbrahma sacca tyacceti pariṇāmasāmānādhikaraṇyaśruterbrahmaṇaḥ prakṛtitvamityarthaḥ /
satpratyakṣaṃ bhūtatrayaṃ, tyaparokṣaṃ bhūtadvayaṃ, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikaṃ ca brahmaivābhavadityarthaḥ /
atra sūtre pariṇāmaśabdaḥ kāryamātraparaḥ, natu satyakāryātmakapariṇāmaparaḥ, 'tadananyatvam-'iti vivartavādasya vakṣyamāṇatvāt //26//

/blockquote

END BsCom_1,4.7.26

START BsCom_1,4.7.27

yoniś ca hi gīyate | BBs_1,4.27 |

itaśca prakṛtirbrahma yonirityapi paṭhyate vedānteṣu 'kartāramīśaṃ puruṣaṃ brahmayonim' (muṇḍa. 3.1.3) iti, 'yadbhūtayoni paripaśyanti dhīrāḥ' (muṇḍa. 1.16) iti ca / yoniśabdaśca prakṛtivacanaḥ samadhigato loke 'pṛthivī yoniroṣadhivanaspatīnām' iti / strīyonerapyastyevāyavadvāreṇa garbhaṃ pratyupādānakāraṇatvam / kacitsthānavacano 'pi yoniśabdo dṛṣṭaḥ - 'yoniṣṭa indra niṣade akāri' (ṛ.saṃ. 1.104.1) iti / vākyaśeṣāttvatra prakṛtivacanatā parigṛhyate 'yathorṇanābhiḥ sṛjate gṛhyate ca' (muṇḍa. 1.1.7) ityevañjātīyakāt / evaṃ prakṛtitvaṃ brahmaṇaḥ prasiddham / yatpunaridamuktamīkṣāpūrvakaṃ kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭaṃ nopādāneṣvityādi, tatpratyucyate- na lokavadiha bhavitavyam /

nahyayamanumānagamyor'thaḥ /
śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam /
śabdaścekṣiturīśvarasya prakṛtitvaṃ pratidayatātyavocāma /
punaścaitatsarvaṃ vistareṇa prativakṣyāmaḥ // 27 //

FN: kartāraṃ kriyāśaktimantam, īśaṃ niyantāram, puruṣaṃ pratyañcam, brahma pūrṇam, yoniṃ prakṛtim / he indra, te tava niṣade upaveśanāya yoniḥ sthānaṃ mayā akāri kṛtam /

blockquote

yoniśabdācca prakṛtitvamityāha-yoniśceti / kartāraṃ kriyāśaktimantaṃ, īśaṃ niyantāraṃ, puruṣaṃ pratyañcaṃ, brahma pūrṇaṃ, yoniṃ prakṛtiṃ, dhīrā dhyānena paśyantītyarthaḥ / nanvanupādāne 'pi strīyonau yoniśabdo dṛṣṭa ityata āha-strīyoneriti / śoṇitamavayavaśabdārthaḥ / yoniśabdasya sthānamapyartho bhavati so 'tra bhūtayonyādiśabdairna grāhyaḥ, urṇanābhyādiprakṛtadṛṣṭāntavākyaśeṣavirodhādityāha-kvaciditi / he indra, te tava niṣade upaveśanāya yoniḥ, sthānaṃ mayā akāri kṛtamityarthaḥ / pūrvapakṣoktānumānāni anūdyāgamabādhamāha-yatpunarityādinā / nanvanumānasya śrutyanapekṣatvānna tayā bādha ityata āha-nahīti / jagatkartā pakṣaḥ śrutyaiva siddhyati, yā kṛtiḥ sā śarīrajanyeti vyāptivirodhena nityakṛtimato 'numānāsaṃbhavāt / ataḥ śrautamīśvaraṃ pakṣīkṛtyānupādānatvasādhane bhavatyevopajīvyayā prakṛtitvabodhakaśrutyā bādha ityarthaḥ / yaduktaṃ vilakṣaṇatvādbrahmaṇo na jagadupādānatvamiti, tatrāha-punaśceti /

'na vilakṣaṇatvāt-'ityārabhyetyarthaḥ /
ata ubhayarūpaṃ kāraṇatvaṃ brahmaṇo lakṣaṇamiti siddhām //27//

/blockquote

END BsCom_1,4.7.27

START BsCom_1,4.7.28

8 sarvavyākhyānādhikaraṇam / sū. 28

etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |

'īkṣaternāśabdam' (bra.sū. 1.1.5) ityārabhya pradhānakāraṇavādaḥ sūtraireva punaḥ punarāśaṅkya nirākṛtaḥ,

tasya hi pakṣasyopodbalakāni kānicilliṅgābhāsāni vedānteṣvāpātena mandamatīnpratibhāntīti / sa ca kāryakāraṇananyatvābhyupagamātpratyāsanno vedāntavādasya / devalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagrantheṣvāśritaḥ, tena tatpratiṣedhe yatno 'tīva kṛto nāṇvādikāraṇavādapratiṣedhe / te 'pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣeddhavyāḥ /

teṣāmapyupodvalakaṃ vaidikaṃ kiñcilliṅgamāpātena mandamatīnprati bhāyāditi /
ataḥ pradhānamallanibarhaṇanyāyenātidiśati- etena pradhānakāraṇavādapratiṣedhanyāyakalāpena sarve 'ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā veditavyāḥ /
teṣāmapi pradhānavadaśabdatvācchabdavirodhitvācceti /
vyākhyātā vyākhyātā iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 28 //

blockquote

etena sarve vyākhyātāḥ / asyātideśādhikaraṇasya tātparyaṃ vaktuṃ vṛttamanuvadati-īkṣateriti / pradhānavādasya prādhānyena nirākaraṇe hetūnāha-tasya hītyādinā / tarhyaṇvādivādā upekṣaṇīyāḥ, durbalatvādityata āha-te 'pi tviti / nirmūlāste kathaṃ pratipakṣā ityata āha-teṣāmiti / tathā hi chāndogye jagatkāraṇatvajñāpanārthaṃ pitā putramuvāca, āsāṃ vaṭadhānānāṃ madhye ekāṃ bhindhīti / bhinnā bhagava ityuvāca putraḥ / punaḥ pitrā kimatra paśyasītyukte na kiñcana bhagava ityāha / tatra pitrāṇimānaṃ na paśyasītyuktaṃ, tathā ca na kiñcanaśabdācchūnyasvabhāvavādau pratīyete, aṇuśabdātparamāṇuvāda iti / evaṃ 'asadevedamagra āsīt' 'aṇoraṇīyān'ityādiliṅgaṃ draṣṭavyam / atrāṇvādivādāḥ śrautā na veti saṃśaye satyasadaṇvādiśabdabalācchrautā iti prāpte 'tidiśati-eteneti /

asyātideśatvānna pṛthak saṃgatyādyapekṣā /
na kiñcanāsacchabdayoḥ pratyakṣāyogyavastuparatvādāṇuśabdasya sūkṣmābhiprāyatvādaśabdatvaṃ, teṣāṃ vādānāṃ pradhānavādavadaśrautatvaṃ, brahmakāraṇaśrutibādhitatvaṃ ca, tasmādbrahmaiva paramakāraṇaṃ, tasminnaiva sarveṣāṃ vedāntānāṃ samanvaya iti siddham //28//

/blockquote

END BsCom_1,4.7.28

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya caturthaḥ pādaḥ samāptaḥ // 4 //

iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ // 1 //

blockquote

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya yaturthaḥ pādaḥ //4//

// iti prathamādhyāye 'vyaktādisaṃdigdhapadamātrasamanvayākhyaścaturthaḥ pādaḥ //

// iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ //

/blockquote

dvitīyo 'dhyāyaḥ /

[dvitīye avirodhākhyādhyāye prathamapāde sāṃkhyayogakāraṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihāraḥ]

blockquote

atha dvitīyo 'dhyāyaḥ /

saccidānandarūpāya kṛṣṇāyākliṣṭakāriṇe /
namo vedāntavedyāya gurave buddhisākṣiṇe //1//

sāṃkhyādismṛtiyuktibhirna calito vedāntasiddhāntago nirmūlairvividhāgamairavidito vyomādijanmāpyayaḥ /
utpattyantavivarjitaścitivapurvyāpi ca kartāṃśako liṅgena prathito 'pi nāmatanukṛttaṃ jānakīśaṃ bhaje //2//

/blockquote

START BsCom_2,1.1.1

1 smṛtyadhikaraṇam / sū. 1-2

prathame 'dhyāye sarvajñaḥ sarveśvaraḥ jagata utpattikāraṇaṃ, mṛtsuvarṇādaya iva ghaṭarucakādīnām / utpannasya jagato niyantṛtvena stithikāraṇaṃ, māyāvīva māyāyāḥ / prasāritasya ca jagataḥ punaḥ svātmanyevopasaṃhārakāraṇaṃ, avaniriva caturvidhasya bhūtagrāmasya / sa eva ca sarveṣāṃ na ātmetyetadvedāntavākyasamanvayapratipādanena pratipāditam / pradhānādikāraṇavādāścāśabdatvena nirākṛtāḥ / idānīṃ svapakṣe smṛtinyāyavirodhaparihāraḥ, pradhānādivādānāṃ ca nyāyābhāsopabṛṃhitatvaṃ, prativedāntaṃ ca sṛṣṭyādiprakriyāyā avigītatvamisyarthajātasya pratipādanāya dvitīyo 'dhyāya ārabhyate / tatra prathamaṃ tāvatsmṛtivirodhamupanyasya pariharati-

smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | BBs_2,1.1 |

yaduktaṃ brahmaiva sarvajñaṃ jagataḥ kāraṇamiti, tadayuktam / kutaḥ smṛtyanavakāśadoṣaprasaṅgāt / smṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusīriṇyaḥ smṛtayaḥ, evaṃ satyanavākāśāḥ prasajyeran / tāsu hyacetanaṃ pradhānaṃ svatantraṃ jagataḥ kāraṇamupanibadhyate / manvādisamṛtayastāvaccodanālakṣaṇenāgnihotrādinā dharmajātenāpekṣitamarthaṃ samarpayantyaḥsāvakāśā bhavanti / asya varṇasyāsminkāle 'nena vidhānaṃnopanayanaṃ, īdṛśaścācāraḥ, itthaṃ vedādhyayanaṃ, itthaṃ sahadharmacāriṇīsaṃyoga iti / tathā puruṣārthāśca varṇāśramadharmānnānāvidhānvidadhati / naivaṃ kapilādismṛtīnāmanuṣṭheye viṣaye 'vakāśo 'sti / mokṣasādhanameva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ / yadi tatrāpyanavakāśāḥ syurānarthakyamevāsāṃ prasajyeta / tasmāttadavirodhena vedāntā vyākhyātavyāḥ / kathaṃ punarīkṣatyādibhyo hetubhyo brahmaiva sarvajñaṃ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadoṣaprasaṅgena punarākṣipyate / bhavadeyamanākṣepaḥ svatantraprajñānām / paratantraprajñāstu prāyeṇa janāḥ svātantryeṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇetṛkāsu smṛtiṣvavalamberan / tadbalena ca śrutyarthaṃ pratipitseran / asmatkṛte ca vyākhyāne na viśvasyurbahumānātsmṛtīnāṃ praṇetṛṣu / kapilaprabhṛtīnāṃ cārṣaṃ jñānamapratihataṃ smaryate / śrutiśca bhavati- 'ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyet' (śve. 5.2) iti / tasmānnaiṣāṃ matamayathārthaṃ śakyaṃ saṃbhāvayitum / tarkāvaṣṭambhena caiter'thaṃ pratiṣṭhāpayanti / tasmādapi smṛtibalena vedāntā vyākhyeyā iti punarākṣepaḥ / tasya samādhiḥ nānyasmṛtyanavakāśadoṣaprasaṅgāditi / yadi smṛtyanavakāśadoṣaprasaṅgeneśvarakāraṇavāda ākṣipyeta, evamapyanyā īśvarakāraṇavādinyaḥ smṛtayo 'navakāśāḥ prasajyeran / tā udāhariṣyāmaḥ - 'yattatsūkṣmamavijñeyam' iti paraṃ brahma prakṛtya 'sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate' iti coktvā 'tasmādavyaktamutpannaṃ triguṇaṃ dvijasattama' ityāha / tathānyatrāpi 'avyaktaṃ puruṣe brahmannirguṇe saṃpralīyate' ityāha / 'ataśca saṃkṣepamimaṃ śṛṇudhvaṃ nārāyaṇaḥ sarvamidaṃ purāṇaḥ / sa sargakāle ca karoti sarvaṃ saṃhārakāle ca tadatti bhūyaḥ' iti purāṇe / bhagavadgītāsu ca- 'ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā' (bha.gī. 7.6) iti / paramātmānameva ca prakṛtyāpastamabaḥ paṭhati- 'tasmātkāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ (dha.sū. 1.8.23.2) iti / evamanekaśaḥ smṛtiśvapīśvaraḥ kāraṇatvenopādānatvena ca prakāśyate / samṛtibalena pratyavatiṣṭamānasya smṛtibalenaivottaraṃ vakṣyāmītyato 'yamanyasmṛtyanavakāśadoṣopanyāsaḥ / darśitaṃ tu śrutīnāmīśvarakāraṇavādaṃ prati tātparyam / vipratipattau ca smṛtīnāmavaśyakartavye 'nyataraparigrahe 'nyataraparityāge ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇamanapekṣyā itarāḥ / taduktaṃ pramāṇalakṣaṇe- 'virodhe tvanapekṣaṃ syādasti hyanumānam' (jai.sū. 1.3.3) iti / nacātīndriyānarthañśrutimantareṇa kaścidupalabhata iti śakyaṃ saṃbhāvayituṃ nimittābhāvāt /

śakyaṃ kapilādīnāṃ siddhānāmapratihatajñānatvāditi cet /

na / siddherapi sāpekṣatvāt / dharmānuṣṭhānāpekṣā hi siddhiḥ / sa ca dharmaścodanālakṣaṇaḥ / tataśca pūrvasiddhāyāścodanāyā artho na paścimasiddhapuruṣavacanavaśenātiśaṅkituṃ śakyate / siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṃ pradraśitena prakāreṇa smṛtivipratipattau satyāṃ na śrutivyapāśrayādanyannirṇayakāraṇamasti / paratantraprajñasyāpi nākasmātsmṛtiviśeṣaviṣayaḥ pakṣapāto yuktaḥ / kasyacitkvacitpakṣapāte sati puruṣamativauśvarūpyeṇa tattvāvyavasthānaprasaṅgāt / tasmāttasyāpi smṛtivipratipattyupanyāsena smṛtyanusārāviṣayavivecanena ca sanmārge prajñā saṃgrahaṇīyā / yā tu śrutiḥ kapilasya jñānātiśayaṃ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṃ mataṃ śraddhātuṃ śakyaṃ, kāpilamiti śrutisāmānyamātratvāt / anyasya ca kapilasya sagaraputrāṇāṃ pratapturvāsudevanāmnaḥ smaraṇāt /

anyārthadarśanasya ca prāptirahitasyāsādhakatvāt /
bhavati cānyā manormāhātmyaṃ prakhyāpayantī śrutiḥ - 'yadvai kiñca manuravadattadbheṣajam' (tai.saṃ 2.2.10.2) iti /
manunā ca 'sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
saṃpaśyannātmayājī vai svārājyamadhigacchati //

' (12.11) iti sarvātmatvadarśanaṃ praśaṃsatā kāpilaṃ mataṃ nindyata iti gamyate /
kapilo hi na sarvātmatvadarśanamanumanyate, ātmabhedābhyupagamāt /
mahābhārate 'pi ca 'bahavaḥ puruṣā brahmannutāho eka eva tu' iti vicārya 'bahavaḥ puruṣā rājansāṃkhyayogavicāriṇām' iti parapakṣamupanyasya tadvyudāsena- 'bahūnāṃ puruṣāṇāṃ hi yathaikā yonirucyate /
tathā taṃ puruṣaṃ viśvamākhyāsyāmi guṇādhikam //

' ityupakramya 'mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ /
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacitkvacit //

viśvamūrdhā viśvabhujo visvapādākṣināsikaḥ /
ekaścarati bhūteṣu svairacārī yathāsukham //

' iti sarvātmataiva nirdhāritā / śrutiśca sarvātmatāyāṃ bhavati- 'yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ / tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ' (ī. 7) ityevaṃvidhā /

ataśca siddhamātmabhedakalpanayāpi kapilasya tantraṃ vedaviruddhaṃ vedānusārimanuvacanaviruddhaṃ ca, na kevalaṃ svatantraprakṛtikalpanayaiveti /
vedasya hi nirapekṣaṃ svārthe prāmāṇyaṃ raveriva rūpaviṣaye /
puruṣavacasāṃ tu mūlāntarāpekṣaṃ vaktusmṛtivyavahitaṃ ceti viprakarṣaḥ /
tasmādvedaviruddhe viṣaye smṛtyanavakāśaprasaṅgo na doṣaḥ //1//

FN: 'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā / bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā' iti saṃgrahaślokaḥ / paramarṣiḥ kapilaḥ / anyā āsuripañcaśikhādipraṇītāḥ / upacaritaṃ śrutyarthaṃ pratipadyerannityarthaḥ / sūkṣmatvamatīndriyatvam / avijñeyatvaṃ pramāṇāntarāvagāhyatvam / kāyā brahmādayaḥ / śāśvatikaḥ kūṭasthaḥ / śrutivirodhe smṛtiprāmāṇyaṃ anapekṣaṃ heyam / hi yato 'sati virodhe śrutyanumānaṃ bhavati / pratapturdāhakasya / viśve mūrdhano 'syaiva sarvatra pratibimbitatvāt / evaṃ viśvabhujādau yojyam /

blockquote

'nāmarūpe vyākaravāṇi'iti śruternāmatanukṛdapi saṃjñāmūrtivyākartāpi liṅgaśarīropādhinā karteti aṃśa iti ca prathitaḥ prasiddho yastaṃ pratyagabhinnaṃ paramātmānaṃ mūlaprakṛtiniyantāraṃ bhaje ityarthaḥ / smṛtiprasaṅgātpūrvottarādhyāyayorviṣayaviṣayibhāvasaṃgatiṃ vaktuṃ vṛttaṃ kīrtayati-prathame 'dhyāya iti / janmādisūtramārabhya jagadutpattyādikāraṇaṃ brahmeti pratipāditaṃ, 'śāstradṛṣṭyā tu'ityādisūtreṣu sa evādvitīyaḥ sarvātmetyuktaṃ, 'ānumānikam'ityādinā kāraṇāntarasyāśrautatvaṃ darśitamityarthaḥ / evaṃ prathamādhyāyasyārthamanūdya tasmin viṣaye virodhaparihāraviṣayiṇaṃ dvitīyādhyāyasyārthaṃ pādaśaḥ saṃkṣipya kathayati-idānīmiti / atra prathamapāde samanvayasya sāṃkhyādismṛtiyuktibhirvirodhaparihāraḥ kriyate / dvitīyapāde sāṃkhyādyāgamānāṃ bhrāntimūlatvamavirodhāya kathyate / tṛtīyapāde prativedāntaṃ sṛṣṭiśrutīnāṃ jīvātmaśrutīnāṃ ca vyomādimahābhūtānāṃ janmalayakramādikathanenāvirodhaḥ pratipādyate /

caturthapāde liṅgaśarīraśrutīnāmavirodha ityarthaḥ /
ayamevārthaḥ /
sukhabodhārthaṃ ślokena saṃgṛhītaḥ-'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā /
bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā //

'iti / tatrājñāte viṣaye virodhaśaṅkāsamādhyayogātsamanvayādhyāyānantaryamavirodhādhyāyasya yuktam / tatra prathamādhikaraṇatātparyamāha-prathamamiti / śraute samanvaye virodhanirāsārthatvādasya pādasya śrutiśāstrādhyāyasaṃgatayaḥ svamatasthāpanātmakatvātsarveṣāmadhikaraṇānāmetatpādasaṃgatiḥ / atra pūrvapakṣe smṛtivirodhāduktasamanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhiriti vivekaḥ / tatra brahmaṇyuktavedāntasamanvayo viṣayaḥ / sa kiṃ sāṃkhyasmṛtyā virudhyate na veti smṛtiprāmāṇyāprāmāṇyābhyāṃ saṃdehe pūrvapakṣamāha-yaduktamiti / tantryante vyutpādyante tattvānyaneneti tantraṃ śāstraṃ kapiloktam, anyāśca pañcaśikhādibhiḥ proktāḥ, evaṃ sati vedāntānāmadvayabrahmasamanvaye nirarthakāḥ syurityarthaḥ / tāsāmapi brahmārthakakatvamastītyavirodha ityata āha-tāsu hīti / nanu sāṃkhyasmṛtiprāmāṇyāya pradhānavādagrahe manvādismṛtīnāmaprāmāṇyaṃ syādityāśaṅkya tāsāṃ dharme sāvakāśatvātpramāṇyaṃ syādityāha-manvādīti / tarhi sāṃkhyādismṛtīnāmapi dharme tātparyeṇa prāmāṇyamastu, tattvaṃ tu brahmaivetyavirodha ityata āha-naivamiti / tattve vikalpanānupapatterniravakāśasmṛtyanusāreṇa śrutivyākhyānamucitaṃ, sāvakāśaniravakāśayorniravakāśaṃ balīya iti nyāyādityāha-tasmāditi / śrutivirodhe smṛtyaprāmāṇyasyeṣṭatvātpūrvapakṣo na yukta iti śaṅkate-kathamiti / ye svātantryeṇa śrutyarthaṃ jñātuṃ śaknuvanti teṣāmayaṃ pūrvapakṣo na bhavet, sāṃkhyavṛddheṣu śraddhālūnāṃ tu bhavedityāha-bhavediti / teṣāmatīndriyārthajñānavattvācca tatra śraddhā syādityāha-kapilaprabhṛtīnāṃ ceti /

'ādau yo jāyamānaṃ ca kapilaṃ janayedṛṣim /
prasūtaṃ bibhṛyājjñānaistaṃ paśyetparameśvaram //

'iti śrutiyojanā / yathā sāṃkhyasmṛtivirodhādbrahmavādastyājya iti tvayocyate tathā smṛtyantaravirodhātpradhānavādāstyājya iti mayocyata iti siddhāntayati-tasya samādhiriti / tasmādbrahmaṇaḥ sakāśādavyaktaṃ māyāyāṃ līnam / sūkṣmātmakaṃ jagaditi yāvat / itihāsavākyānyuktvā purāṇasaṃmatimāha-ataśceti / prabhavatyasmāditi prabhavo janmahetuḥ / pralīyate tasminniti pralayo layādhiṣṭhānam / tasmāt karturīśvarāt kāyā brahmādayaḥ prabhavanti / sa eva mūlamupādānam / kiṃ pariṇāmi, na, śāśvatikaḥ kūṭasthaḥ / ataḥ sa nitya ityarthaḥ / nanu śrutivirodhaḥ kimiti nokta ityata āha-smṛtibaleneti / smṛtīnāṃ mitho virodhe kathaṃ tattvanirṇayaḥ, tatrāha-darśitaṃ tviti / śrutibhireva tattvanirṇaya ityarthaḥ / smṛtīnāṃ kā gatirityata āha-vipratipattau ceti / vastutattve smṛtīnāṃ mitho virodhe vastuni vikalpāyogāt kḷptaśrutimūlāḥ smṛtayaḥ pramāṇaṃ, itarāstu kalpyaśrutimūlā na pramāṇamityarthaḥ / kḷptaśrutivirodhe smṛtirna pramāṇamityatraḥ jaiminīyanyāyamāha-taduktamiti / 'audumbarīṃ spṛṣṭvodgāyet'iti pratyakṣaśrutiviruddhā 'sā sarvā veṣṭayitavyā'iti smṛtirmānaṃ na veti saṃdehe, mūlaśrutyanumānānmānamiti prāpte siddhāntaḥ-kḷptaśrutivirodhe smṛtiprāmāṇyamanapekṣamapekṣāśūnyam / heyamiti yāvat / hi yato 'sati virodhe śrutyanumānaṃ bhavati, atra tu virodhe sati śrutyanumānāyogānmūlābhāvāt sarvaveṣṭanasmṛtirapramāṇamityarthaḥ / astu sāṃkhyasmṛtiḥ pratyakṣamūletyata āha-na ceti / yogināṃ siddhimahimnātīndriyajñānaṃ saṃbhāvayituṃ śakyamiti śaṅkyate-śakyamiti / kapilādibhiḥ kilādau vedaprāmāṇyaṃ niścitya tadarthasya dharmasyānuṣṭhānena siddhiḥ saṃpāditā, tayā siddhyā praṇītasmṛtyanusāreṇānādiśrutipīḍā na yuktopajīvyavirodhāditi pariharati-na / siddherapīti / atiśaṅkitumiti / śrutīnāṃ mukhyārthamatikramyopacaritārthatvaṃ śaṅkituṃ na śakyata ityarthaḥ / svataḥsiddhervedo nopajīvya iticet na / anīśvarasya svataḥsiddhau mānābhāvāt / aṅgīkṛtyāpyāha-siddheti / siddhānāṃ vacanamāśritya vedārthakalpanāyāmapi siddhoktīnāṃ mitho virodhe śrutyāśritamanvādyuktibhireva vedārthanirṇayo yukta ityarthaḥ / śrutirūpāśrayaṃ vinā siddhoktimātraṃ na tattvanirṇayakāraṇamityakṣarārthaḥ / nanu mandamateḥ sāṃkhyasmṛtau śraddhā bhavati tasya matirvedāntamārge kathamāneyetyata āha-paratantretyādinā / nanu śrutyā kapilasya sarvajñatvoktestanmate śraddhā durvāretyata āha-yā tviti / kapilaśabdamātreṇa sāṃkhyakartā śrauta iti bhrāntirayuktā, tasya dvaitavādinaḥ sarvajñatvāyogāt / atra ca sarvajñānasaṃbhṛtatvena śrutaḥ kapilo vāsudevāṃśa eva / sa hi sarvātmatvajñānaṃ vaidikaṃ sāṃkhyamupadiśatīti sarvajña iti bhāvaḥ / prataptuḥ pradāhakasya / kiñca yaḥ kapilaṃ jñānairbibharti tamīśvaraṃ paśyediti vidhīyate, tathā cānyārthasya īśvarapratipattiśeṣasya kapilasarvajñatvasya darśanamanuvādastasya mānāntareṇa prāptiśūnyasya svārthasādhakatvāyogānnānuvādamātrātsarvajñātvaprasiddhirityāha-anyārtheti / dvaitavādinaḥ kapilasya śrautatvaṃ nirasya brahmavādino manoḥ śrautatvamāha-bhavati ceti / itihāse 'pi kāpilamatanindāpūrvakamadvaitaṃ darśitamityāha-mahābhārate 'pīti / puruṣā ātmānaḥ kiṃ vastuto bhinnā uta sarvadṛśyānāṃ pratyagātmaḥ eka iti vimarśārthaḥ / bahūnāṃ puruṣākārāṇāṃ dehānāṃ yathaikā yonirupādānaṃ pṛthvī tathā taṃ puruṣamātmānaṃ viśvaṃ sarvopādānatvena sarvātmakaṃ sarvajñātvādiguṇaiḥ saṃpannaṃ kathayiṣyāmi / viśve sarve lokaprasiddhā devatiryaṅmanuṣyādīnāṃ mūrdhāno 'syaiveti viśvamūrdhā, ekasyaiva sarvakṣetreṣu pratibimbabhāvena praviṣṭatvāt / evaṃ viśvayujatvādiyojanā / sarvabhūteṣvekaścaratyavagacchati / sarvatra ityarthaḥ / svairacārī svatantraḥ / nāsya niyantā kaścidasti / sarveśvara ityarthaḥ / yathāsukhamiti / viśokānandasvarūpa iti yāvat / kāpilatantrasya vedamūlasmṛtivirodhamuktvā sākṣādvedavirodhamāha-śrutiśceti / yasmiñjñānakāle kevalaṃ svatantraprakṛtikalpanayaiva vedaviruddhaṃ na kintvātmabhedakalpanayāpīti siddhamiti saṃbandhaḥ / smṛtivirodhe vedasyaivāprāmāṇyaṃ kiṃ na syādityata āha-vedasya hīti / vedasya pramāṇyaṃ svataḥsiddhamapauruṣeyatvāt / pauruṣeyavākyānāṃ svārthasmṛtitanmūlānubhavayoḥ kalpanayā pramāṇyaṃ jñeyamiti vyavahitaṃ parataḥprāmāṇyamiti viprakarṣaḥ / śrutismṛtyorviśeṣa ityakṣarārthaḥ / samayorvirodhe hi niravakāśena sāvakāśaṃ bādhyam / iha svataḥparataḥpramāṇyayorvaiṣamyājjhaṭiti niścitaprāmāṇyena cānupasaṃjātavirodhinā vedavākyena viruddhasmṛtereva bādha iti bhāvaḥ / tasmāditi /

viśeṣādityarthaḥ /
bhrāntimūlatvasaṃbhavāditi bhāvaḥ //1//

/blockquote

END BsCom_2,1.1.1

START BsCom_2,1.1.2

kutaśca smṛtyanavakāśaprasaṅgo na doṣaḥ -

itareṣāṃ cānupalabdheḥ | BBs_2,1.2 |

pradhānāditarāṇi yāni pradhānapariṇāmatvaṃ na samṛtau kalpitāni mahadādīni na tāni vede loke vopalabhyante /

bhūtendriyāṇi tāvallokavedaprasiddhatvācchakyante smartum / alokavedaprasiddhatvāttu mahadādīnāṃ ṣaṣṭhasyevendriyārthasya na smṛtiravakalpate /

yadapi kvacittatparamiva śravaṇamavabhāsate tadapyatatparaṃ vyākhyātam 'ānumānikamapyekeṣām' (bra. 1.4.1) ityatra /
kāryasmṛteraprāmāṇyātkāraṇasmṛterapyaprāmāṇyaṃ yuktamityabhiprāyaḥ /
tasmādapi na smṛtyanavakāśaprasaṅgo doṣaḥ /
tarkāvaṣṭambhaṃ tu 'na vilakṣaṇatvāt' (bra. 2.1.4) ityārabhyonmathiṣyati // 2 //

blockquote

mahadahaṅkārau tāvadaprasiddhau, ahaṅkāraprakṛtikatvena tanmātrāṇyapyaprasiddhāni smartuṃ na śakyanta ityāha-itareṣāṃ ceti / nanu 'mahataḥ paramavyaktam'itiśrutiprasiddhāni mahadādīnītyata āha-yadapīti / sūtratātparyamāha-kāryeti / sāṃkhyasmṛtermahadādiṣviva pradhāne 'pi prāmāṇyaṃ neti niścīyata ityarthaḥ / sāṃkhyasmṛterbādhe 'pi taduktayuktīnāṃ kathaṃ bādha ityata āha-tarketi //2// /blockquote

END BsCom_2,1.1.2

START BsCom_2,1.2.3

2 yogapratyuktyadhikaraṇam / sū. 3

etena yogaḥ pratyuktaḥ | BBs_2,1.3 |

etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati / tatrāpi śrutivirodhena pradhānaṃ svatantrameva kāraṇaṃ, mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante /

nanvevaṃ sati samānanyāyatvātpūrveṇaivaitadgataṃ kimarthaṃ punaratidiśyate /

asti hyatrābhyadhikāśaṅkā / samyagdarśanābhyupāyo hi yogo vede vihitaḥ 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 2.4.5) iti / 'tryunnataṃ sthāpya samaṃ śarīram' (śve. 2.8) ityādinā cāsanādikalpanāpuraḥsaraṃ bahuprapañcaṃ yogavidhānaṃ śvetāśvataropaniṣadi dṛśyate / liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyante 'tāṃ yogamiti manyante sthirāmindriyadhāraṇām' (kā. 2.6.18) iti 'vidyāmetāṃ yogavidhiṃ ca kṛtsnam (kā. 2.6.18) iti caivamādīni / yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate / ataḥ saṃpratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatīti / iyamapyadhikā śaṅkātideśena nivartyate / arthaikadeśasaṃpratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt / satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṃkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ / sāṃkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena na śrautenopabṛṃhitau / 'tatkāraṇaṃ sāṃkhyayogābhipannaṃ jñātvā devaṃ mucyate sarvapāśaiḥ' (śvaṃ. 6.13) iti / nirākaraṇaṃ tu na sāṃkhyajñānena vedanirapekṣeṇa yogamārgeṇa vā niḥśreyasamadhigamyata iti / śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṃ vārayati 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvaṃ. 3.8) iti / dvaitino hi te sāṃkhyā yogāśca nātmaikatvadarśinaḥ / yattu darśanamuktaṃ 'tatkāraṇaṃ sāṃkhyayogābhipannam' iti, vaidikameva tatra jñānaṃ dhyānaṃ ca sāṃkhyayogaśabdābhyāmabhilapyate pratyāsatterityavagantavyam / yena tvaṃśena na virudhyete teneṣṭameva sāṃkhyayogasmṛtyoḥ sāvakāśatvam / tadyathā- 'asaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṃ nirguṇapuruṣanirūpaṇena sāṃkhyairabhyupagamyate /

tathāca yogairapi 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ' (jābā. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṃ pravrajyādyupadeśenānugamyate /
etena sarvāṇi tarkasmaraṇāni prativaktavyāni /
tānyapi tarkopapattibhyāṃ tattvajñānāyopakurvantīti cedupakurvantu nāma /
tattvajñānaṃ tu vedāntavākyebhya eva bhavati 'nāvedavinmanute taṃ bṛhantam' (tai. brā. 3.12.9.7) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛ. 3.9.23) ityevamādiśrutibhyaḥ // 3 //

FN: trīṇi urogrīvaśirāṃsyunnatāni yasmiñśarīre tattryunnatam / tarko 'numānamanugrāhyaṃ mānam / upapattiranugrāhikā yuktiriti bhedaḥ /

blockquote

brahmaṇyuktasamanvayaḥ pradhānavādiyogasmṛtyā virudhyate na veti saṃdehe pūrvanyāyamatidiśati-etena yogaḥ pratyuktaḥ / atideśatvātpūrvavatsaṃgatyādikaṃ draṣṭavyam / pūrvatrānuktanirāsaṃ pūrvapakṣamāha-astihyatreti / nididhyāsanaṃ yogaḥ / trīṇi urogrīvāśirāṃsyunnatāni yasmiñśarīre tantryunnatam trirunnatamitipāṭhaścecchāndasaḥ / yuñjīteti śeṣaḥ / na kevalaṃ yoge vidhiḥ kintu yogasya jñāpakānyarthavādavākyānyapi santītyāha-liṅgāni ceti / tāṃ pūrvoktāṃ dhāraṇāṃ yogavido yogaṃ paramaṃ tapa iti manyante / uktāmetāṃ brahmavidyāṃ yogividhiṃ dhyānaprakāraṃ ca mṛtyuprasādānnaciketā labdhā brahma prāpta iti saṃbandhaḥ / yodasmṛtiḥ pradhānāditattvāṃśe 'pi pramāṇatvena svīkāryāṃ / saṃpratipannaḥ prāmāṇikor'thaikadeśo yogarūpo yasyāstattvādityarthaḥ / 'aṣṭakāḥ kartavyāḥ' 'gururanugantavyaḥ'ityādismṛtīnāṃ vedāviruddhārthakatvānmūlaśrutyanumānena prāmāṇyamuktaṃ pramāṇalakṣaṇe / evaṃ yogasmṛteryoge prāmāṇyāttattvāṃśe 'pi prāmāṇyamiti pūrvapakṣamanūdya siddhāntayati-iyamiti / nanu bauddhādismṛtayo 'tra kimiti na nirākṛtā ityata āha-satīṣvapīti / tāsāṃ pratārakatvena prasiddhatvādaśiṣṭaiḥ paśuprāyairgṛhītatvādvedabāhyatvāccātropekṣeti bhāvaḥ / tatkāraṇamiti / teṣāṃ prakṛtānāṃ kāmānāṃ kāraṇaṃ sāṃkhyayogābhyāṃ vivekadhyānābhyāmabhipannaṃ pratyaktayā prāptaṃ devaṃ jñātvā sarvapāśairavidyādibhirmucyata ityarthaḥ / samūlatve smṛtidvayasya nirāsaḥ kimiti kṛta ityata āha-nirākaraṇaṃ tviti / iti hetoḥ / kṛtamiti śeṣaḥ / pratyāsatteriti / śrutisthasāṃkhyayogaśabdayoḥ sajātīyaśrutyarthagrāhitvāditi yāvat / kiṃ sarvāṃśeṣu smṛtyaprāmāṇyaṃ, netyāha-yena tvaṃśeneti / brahmavādasya kaṇabhakṣādibhirvirodhamāśaṅkyātidiśati-eteneti / śrutivirodhenetyarthaḥ / upakārakabādho na yukta ityāśaṅkya yoṃ'śa upakārakaḥ sa na bādhyaḥ kintu tattvāṃśa ityāha-tānyapīti / tarko 'numānaṃ,

tadanugrāhiko yuktirupapattiḥ //3//

/blockquote

END BsCom_2,1.2.3

START BsCom_2,1.3.4

vilakṣaṇatvādhikaraṇam / sū. 4-12

na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | BBs_2,1.4 |

brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyākṣepaḥ smṛtinimittaḥ parihṛtaḥ / tarkanimitta idānīmākṣepaḥ parihriyate / kutaḥ punarasminnavadhārita āgamārthe tarkanimittasyākṣepasyāvakāśaḥ /

nanu dharma iva brahmaṇyanapekṣa āgamo bhavitumarhati / bhavedayamavaṣṭambho yadi pramāṇāntarānavagāhya āgamamātraprameyo 'yamarthaḥ syādanuṣṭheyarūpa iva dharmaḥ / pariniṣpannarūpaṃ tu brahmāvagamyate / pariniṣpanne ca vastuni pramāṇāntarāṇāmastyavakāśo yathā pṛthivyādiṣu / yathāca śrutīnāṃ parasparavirodhe satyekavaśenetarā nīyante, evaṃ pramāṇāntaravirodhe 'pi tadvaśenaiva śrutirnīyeta / dṛṣṭasāmyena cādṛṣṭamarthaṃ samarthayantī yuktiranubhavasya saṃnikṛṣyate / viprakṛṣyate tu śrutiraitihyamātreṇa svārthābhidhānāt / anubhavāvasānaṃ ca brahmavijñānamavidyāyā nivartakaṃ mokṣasādhanaṃ ca dṛṣṭaphalatayeṣyate / śrutirapi- 'śrotavyo mantavyaḥ' iti śravaṇavyatirekeṇa mananaṃ vidadhatī tarkamapyatrādartavyaṃ darśayati / atastarkanimittaḥ punarākṣepaḥ kriyate 'na vilakṣaṇatvādasya' iti / yaduktaṃ cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiriti / tannopapadyate / kasmāt / vilakṣaṇatvādasya vikārasya prakṛtyāḥ / idaṃ hi brahmakāryatvenābhipreyamāṇaṃ jagat brahmavilakṣaṇamacetanamaśuddhaṃ ca dṛśyate / brahma ca jagadvilakṣaṇaṃ cetanaṃ śuddhaṃ ca śrūyate / naca vilakṣaṇatvaṃ prakṛtivikārabhāvo dṛṣṭaḥ / nahi rucakādayo vikārā mṛtprakṛtikā bhavanti śarāvādayo vā suvarṇaprakṛtikāḥ / mṛdaiva tu mṛdānvitā vikārāḥ kriyante suvarṇena ca suvarṇānvitāḥ / tathedamapi jagadacetanaṃ sukhaduḥkhamohānvitaṃ sadacetanasyaiva sukhaduḥkhamohātmakasya kāraṇasya kāryaṃ bhavitumarhatīti na vilakṣaṇasya brahmaṇaḥ / brahmavilakṣaṇaṃ cāsya jagato 'śuddhyacetanatvadarśanādavagantavyam / aśuddhaṃ hi jagatsukhaduḥkhamohātmakatayā prītiparitāpaviṣādādihetutvātsvarganarakādyuccāvacaprapañcatvācca / acetanaṃ cedaṃ jagaccetanaṃ prati kāryakāraṇabhāvenopakaraṇabhāvopagamāt / nahi sāmye satyupakāryopakārakabhāvo bhavati / nahi pradīpau parasparasyopakurutaḥ /

nanu cetanamapi kāryakāraṇaṃ svāmibhṛtyanyāyena bhokturupakariṣyati /

na / svāmibhṛtyayorapyacetanāṃśasyaiva cetanaṃ pratyupakārakatvāt / yo hyekasya cetanasya parigraho buddhyādicetanabhāgaḥ sa evānyasya cetanasyopakaroti natu svayameva cetanaścetanāntarasyopakarotyapakaroti vā / niratiśayā hyakartāraścetanā iti sāṃkhyā manyante / tasmādacetanaṃ kāryakāraṇam / naca kāṣṭaloṣṭādīnāṃ cetanatve kiṃ citpramāṇamasti / prasiddhaścāyaṃ cetanācetanavibhāgo loke / tasmādbrahmavilakṣaṇatvānnedaṃ jagattatprakṛtikam / yo 'pi kaścidācakṣīta śrutvā jagataścetanaprakṛtikatāṃ tadbalenaiva samastaṃ jagaccetanamavagamayiṣyāmi / prakṛtirūpasya vikāre 'nvayadarśanāt / avibhāvanaṃ tu caitanyasya pariṇāmaviśeṣādbhaviṣyati / yathā spaṣṭacaitanyānāmapyātmanāṃ svāpamūrcchādyavasthāsu caitanyaṃ na vibhāvyata evaṃ kāṣṭhaloṣṭādīnāmapi caitanyaṃ na vibhāvayiṣyate / etasmādeva ca vibhāvitāvibhāvitatvakṛtādviśeṣādrūpādibhāvābhāvābhyāṃ ca kāryakāraṇānāmātmanāṃ ca cetanatvāviśeṣe 'pi guṇapradhānabhāvo na virotsyate / yathā ca pārthivatvāviśeṣe 'pi māṃsasūpaudanādīnāṃ pratyātmavartino viśeṣātparasparopakāritvaṃ bhavatyevamihāpi bhaviṣyati / pravibhāgaprasiddhirapyata eva na virotsyata iti / tenāpi kathañciccetanācetanatvalakṣaṇaṃ vilakṣaṇatvaṃ parihriyeta / śuddhyaśuddhitvalakṣaṇaṃ tu vilakṣaṇatvaṃ naiva parihriyate / nacetaradapi vilakṣaṇatvaṃ parihartuṃ śakyata ityāha- tathātvaṃ ca śabdāditi /

anavagamyamānamevaṃ hīdaṃ loke samastasya vastunaścetanatvaṃ cetanaprakṛtikatvaśravaṇācchabdaśaraṇatayā kevalayotprekṣata, tacca śabdenaiva virudhyate /
yataḥ śabdādapi tathātvamavagamyate /
tathātvamiti prakṛtivilakṣaṇatvaṃ kathayati /
śabda eva 'vijñānaṃ cāvijñānaṃ ca' (te. 2.6) iti kasyacidvibhāgasyācetanatāṃ śrāvayaṃścetanādbrahmaṇo vilakṣaṇamacetanaṃ jagacchrāvayati // 4 //

FN: avaṣṭambho dṛṣṭāntaḥ / aitihyamātreṇa parokṣatayeti yāvat / sukhaduḥkhamohāḥ sattvarajastamāṃsi / upajanāpāyavaddharmayogo 'tiśayastadabhāvo niratiśayatvam / itaraccetanācetanatvarūpam /

blockquote

smṛtīnāmaprāmāṇyāttābhiḥ samanvayasya na virodha iti siddhāntalakṣaṇatvādvṛttānuvādenāsyādhikaraṇasya tātparyamāha-brahmāsyeti / pūrvapakṣamākṣipati-kutaḥpunariti / anavakāśe hetumāha-nanu dharma iveti / mānāntarānapekṣe vedaikasamadhigamye brahmaṇyanumānātmakatarkasyāpraveśaḥ / tenākṣepasyānavakāśo bhinnaviṣayatvāttarkavedayorityarthaḥ / siddhasya mānāntaragamyatvādekaviṣayatvādvirodha iti pūrvapakṣaṃ samarthayate-bhavedayamiti / avaṣṭambho dṛṣṭāntaḥ / nanvekaviṣayatvena virodhe 'pi śrutivirodhānmānāntarameva bādhyatāmityata āha-yathā ceti / prabalaśrutyā durbalaśrutibādhavanniravakāśamānāntareṇa lakṣaṇāvṛttyā sāvakāśaśrutinayanaṃ yuktamityarthaḥ / kiñca brahmasākṣātkārasya mokṣahetutve pradhānasyāntaraṅgaṃ tarkastasyāparokṣadṛṣṭāntagocaratvena pradhānavadaparokṣārthaviṣayatvāt / śabdastu parokṣārthakatvādbahiraṅgamatastarkeṇa bādhya ityāha-dṛṣṭeti / aitihyamātreṇa / parokṣatayeti yāvat / anubhavasya prādhānyaṃ darśayati-anubhavāvasānaṃ ceti / 'naiṣā tarkeṇa matiḥ'ityarthavādena tarkasya niṣedhamāśaṅkya vidhivirodhānmaivamityāha-śrutirapīti / evaṃ pūrvapakṣaṃ saṃbhāvya cetanabrahmakāraṇavādivedāntasamanvayaḥ, kṣityādikaṃ na cetanaprakṛtikaṃ, kāryadravyatvāt, ghaṭavaditi sāṃkhyayoganyāyena virudhyate na veti saṃdehe smṛtermūlābhāvāddurbalatve 'pyanumānasya vyāptimūlatvena prābalyāttena virudhyata iti pratyudāharaṇena pūrvapakṣayati-na vilakṣaṇatvāditi / pūrvottarapakṣayoḥ samanvayāsiddhi, tatsiddhiśceti pūrvavatphalam / jaganna brahmaprakṛtikaṃ, tadvilakṣaṇatvāt, yadyadvilakṣaṇaṃ tanna tatprakṛtikaṃ, yathā mṛdvilakṣaṇā rucakādaya ityarthaḥ / sukhaduḥkhamohāḥ sattvarajastamāṃsi / tathā ca jagat sukhaduḥkhamohātmakaṃ sāmānyaprakṛtikaṃ, tadanvitatvāt, yaditthaṃ tattathā yathā mṛdanvitā ghaṭādaya ityāha-mṛdaiveti / vilakṣaṇatvaṃ sādhayati-brahmavilakṣaṇatvaṃ ceti / yathā hi eka eva strīpiṇḍaḥ patisapatnyupapatīnāṃ prītiparitāpaviṣādādīnkaroti, evamanye 'pi bhāvā draṣṭavyāḥ / tatra prītiḥ sukhaṃ, paritāpaḥ śokaḥ, viṣādo bhramaḥ, ādipadādrāgādigrahaḥ / ubhayoścetanatvena sāmyādupakāryopakārakabhāvo na syādityayuktaṃ, svāmibhṛtyayorvyabhicārāditi śaṅkate-nanu cetanamapīti / bhṛtyadehasyaiva svāmicetanopakārakatvānna vyabhicāra ityāha-netyādinā / utkarṣāpakarṣaśūnyatvāccetanānāṃ mitho nopakārakatvamityāha-niratiśayā iti / tasmādupakārakatvāt / śrutacetanaprakṛtikatvabalena jagaccetanamevetyekadeśimatamutthāpayati-yo 'pīti / ghaṭādeścetanatvamanupalabdhibādhitamityata āha-avibhāvanaṃ tviti / antaḥkaraṇānyapariṇāmatvātsato 'pi caitanyasyānupalabdhirityartha / antaḥkaraṇādanyasya vṛttyuparāgadaśāyāmeva caitanyābhivyaktirnānyadeti bhāvaḥ / vṛttyabhāve caitanyānabhivyaktau dṛṣṭāntaḥ-yatheti / ātmānātmanoścetanatve svasvāmibhāvaḥ kuta ityata āha-etasmādeveti / sāmye 'pi prātisvikasvarūpaviśeṣāt śeṣitve dṛṣṭāntaḥ-yathā ceti / cetanācetanabhedaḥ kathamityata āha-pravibhāgeti / caitanyābhivyaktyanabhivyaktibhyāmityarthaḥ / sarvasya cetanatvamekadeśyuktamaṅgīkṛtya sāṃkhyaḥ pariharati-tenāpi kathañciditi / aṅgīkāraṃ tyaktvā sūtraśeṣeṇa pariharati-na cetyādinā /

itaraccetanācetanatvarūpam /
vailakṣaṇyaṃ tathātvaśabdārthaḥ /
śrutārthāpattiḥ śabdena bādhyeti bhāvaḥ //4//

/blockquote

END BsCom_2,1.3.4

START BsCom_2,1.3.5

nanu cetanatvamapi kvacidacetanatvābhimatānāṃ bhūtendriyāṇāṃ śrūyate / yathā 'mṛdabravīt' 'āpo 'bruvan' ( śa.pa.brā. 6.1.3.2.4) iti, 'tatteja aikṣata' 'tā āpa aikṣanta' (chā. 6.2.3,4) iti caivamādyā bhūtaviṣayā cetanatvaśrutiḥ /

indriyaviṣayāpi 'te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ' (bṛ. 6.1.7) iti, 'te ha vācamūcustvaṃ na udgāyeti' (bṛ. 1.3.2) ityevamādyendriyaviṣayeti / ata uttaraṃ paṭhati-

abhimānivyapadeśas tu viśeṣānugatibhyām | BBs_2,1.5 |

tuśabda āśaṅkāmapanudati / na khalu mṛdabravīdityevañjātīyakayā śrutyā bhūtendriyāṇāṃ cetanatvamāśaṅkanīyam / yato 'bhimānivyapadeśa eṣaḥ / mṛdādyabhimāninyo vāgādyabhimāninyaśca cetanā devatā vadanasaṃvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante na bhūtendriyamātram / kasmāt / viśeṣānugatibhyām / viśeṣo hi bhoktṛṇāṃ bhūtendriyāṇāṃ ca cetanācetanapravibhāgalakṣaṇaḥ prāgabhihitaḥ / sarvacetanatāyāṃ cāsau nopapadyeta / apica kauṣītakinaḥ prāṇasaṃvāde karaṇamātrāśaṅkāvinivṛttaye 'dhiṣṭhātṛcetanaparigrahāya devatāśabdena viśiṣanti- 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' iti / 'tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā' (2.14) iti ca / anugatāśca sarvatrābhimāninyaścetanādevatā mantrārthavādetihāsapurāṇādibhyo 'vagamyante / 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai.ā. 2.4.2.4) ityevamādikā ca śrutiḥ karaṇeṣvanugrāhikāṃ devatāmanugatāṃ darśayati / prāṇasaṃvādavākyaśeṣe ca 'te ha prāṇāḥ prajāpatiṃ pitarametyocuḥ' (chā. 5.1.7) iti śreṣṭhatvanirdhāraṇāya prajāpatigamanaṃ, tadvacanācaikaikotkramaṇenānvayavyatirkābhyāṃ prāṇaśraiṣṭhyapratipattiḥ /

'tasmai baliharaṇam' (bṛ. 6.1.13) iti caivañjātīyako 'smadādiṣviva vyavahāro 'nugamyamāno 'bhimānivyapadeśaṃ draḍhayati /
'tatteja aikṣata' ityapi parasyā eva devatāyā adhiṣṭātryāḥ svavikāreṣvanugatāyā iyamīkṣā vyapadiśyata iti draṣṭavyam /
tasmādvilakṣaṇamevedaṃ brahmaṇo jagat /
vilakṣaṇatvācca na brahmaprakṛtikamityākṣipte pratividhatte // 5 //

FN: saṃvadanaṃ vivādaḥ / viśiṃṣanti vāgādīnprāṇādīniti śeṣaḥ / ahaṃśreyase svasvaśreṣṭhatvāya / niḥśreyasaṃ śraiṣṭhyam /

blockquote

śrutisāhāyyānna bādhyetyuttarasūtravyāvartyaṃ śaṅkate-nanviti / mṛdādīnāṃ vaktṛtvādiśrutestadabhimāniviṣayatvāt, tathā 'vijñānaṃ cāvijñānaṃ ca'iti cetanācetanavibhāgaśabdasyopacaritārthatvaṃ na yuktamiti sāṃkhyaḥ samādhatte-abhimānīti / saṃvadanaṃ vivādaḥ / na bhūtamātramindriyamātraṃ vā cetanatvena vyapadiśyate / lokavedaprasiddhavibhāgabādhāyogādityarthaḥ / viśeṣapadasyārthāntaramāha-api ceti / ahaṃśreyase svasvaśreṣṭhatvāya prāṇā vivadamānā ityuktaprāṇānāṃ cetanavācidevatāpadena viśeṣitatvāt prāṇādipadairabhimānivyapadeśa ityarthaḥ / prāṇe niḥśreyasaṃ śraiṣṭhyaṃ viditvā prāṇādhīnā jātā ityarthaḥ / anugatiṃ bahudhā vyācaṣṭe-anugatāśceti /

tasmai prāṇāya, baliharaṇaṃ vāgādibhiḥ svīyavasiṣṭhatvādiguṇasamarpaṇaṃ kṛtam /
tejaādināmīkṣaṇaṃ tvayaivekṣatyadhikaraṇe cetananiṣṭhatayā vyākhyātaṃ draṣṭavyamityarthaḥ /
yasmānnāsti jagataścetanatvaṃ tasmāditi pūrvapakṣopasaṃhāraḥ //5//

/blockquote

END BsCom_2,1.3.5

START BsCom_2,1.3.6

dṛśyate tu | BBs_2,1.6 |

tuśabdaḥ pakṣaṃ vyāvartayati / yaduktaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti / nāyamekāntaḥ / dṛśyate hi loke cetanatvena prasiddhebhyaḥ puruṣādibhyo vilakṣaṇānāṃ keśanakhādīnāmutpattiḥ, acetanatvena ca prasiddhebhyo gomayādibhyo vṛścikādīnām /

nanvacetanānyeva puruṣādiśarīrāṇyacetanānāṃ keśanakhādīnāṃ kāraṇāni, acetanānyeva ca vṛścikādiśarīrāṇyacetanānāṃ gomayādīnāṃ kāryāṇīti /

ucyate- evamapi kiñcidacetanaṃ cetanasyāyatanabhāvamupagacchati kiñcinnetyastyeva vailakṣaṇyam / mahāṃścāyaṃ pāriṇāmikaḥ svabhāvaviprakarṣaḥ puruṣādīnāṃ keśanakhādīnāṃ ca svarūpādibhedāt / tathā gomayādīnāṃ vṛścikādīnāṃ ca / atyantasārūpye ca prakṛtivikārabhāva eva pralīyeta / athocyetāsti kaścitpārthivatvādisvabhāvaḥ puruṣādīnāṃ keśanakhādiṣvanuvartamāno gomayādīnāṃ vṛścikādiṣviti / brahmaṇo 'pi tarhi sattālakṣaṇaḥ svabhāva ākāśādiṣvanuvartamānodṛśyate / vilakṣaṇatvena ca kāraṇena brahmaprakṛtitvaṃ jagato dūṣayatā kimaśeṣasya brahmasvabhāvasyānanuvartanaṃ vilakṣaṇatvamabhipreyata uta yasya kasyacidasya caitanyasyeti vaktavyam / prathame vikalpe samastaprakṛtivikārocchedaprasaṅgaḥ / nahyasatyatiśaye prakṛtivikāra iti bhavati / dvitīye cāsiddhatvam / dṛśyate hi sattālakṣaṇo brahmasvabhāva ākāśādiṣvanuvartamāna ityuktam / tṛtīye tu dṛṣṭāntābhāvaḥ / kiṃ hi yaccaitanyenānanvitaṃ tadabrahmaprakṛtikaṃ dṛṣṭamiti brahmavādinaṃ pratyudāhriyeta / samastasya vastujāyasya brahmaprakṛtitvābhyupagamāt / āgamavirodhastu prasiddha eva / cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiścetyāgamatātparyasya prasādhitatvāt / yattūktaṃ pariniṣpannatvādbrahmaṇi pramāṇāntarāṇi saṃbhaveyuriti / tadapi manorathamātram / rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ / liṅgādyabhāvācca nānumānādīnām / āgamamātrasamadhigamya eva tvayamartho dharmavat / tathāca śrutiḥ - 'naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha' (kā. 1.2.9) iti / 'ko addhā veda ka iha pravocat' / 'iyaṃ visṛṣṭiryata ābabhūva' (ṛ.saṃ 1.30.6) iti caite ṛcau siddhānāmapīśvarāṇāṃ durbodhatāṃ jagatkāraṇasya darśayataḥ / smṛtirapi bhavati- 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet' iti / 'avyakto 'yamacintyo 'yamavikāryoyamucyate' (gī. 2.25) iti ca / 'na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ / ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ' (gī. 10.2) iti caivañjātīyakā / yadapi śravaṇavyatirekeṇa mananaṃ vidadhacchabda eva tarkamapyādartavyaṃ darśayatītyuktam / nānena miṣeṇa śuṣkatarkasyātrātmalābhaḥ saṃbhavati / śrutyanugṛhīta eva hyatra tarko 'nubhavāṅgatvenāśrīyate / svapnāntabuddhāntayorubhayoritaretaravyabhicārādātmano 'nanvāgatatvaṃ, saṃprasāde ca prapañcaparityāgena sadātmanā saṃpatterniṣprapañcasadātmatvaṃ, prapañcasya brahmaprabhavatvātkāryakāraṇānanyatvanyāyena brahmāvyatireka ityevañjātīyakaḥ / 'tarkāpratiṣṭhānāt' (bra. 2.1.11) iti ca kevalasya tarkasyavipralambhakatvaṃ darśayiṣyati / yo 'pi cetanakāraṇaśravaṇabalenaiva samastasya jagataścetanatāmutprekṣate tasyāpi vijñānaṃ cāvijñānaṃ ca iti cetanācetanavibhāgaśravaṇaṃ vibhāvanāvibhāvanābhyāṃ caitanyasya śakyata eva yojayitum / parasyaiva tvidamapi vibhāgaśravaṇaṃ na yujyate /

katham /
paramakāraṇasya hyatra samastajagadātmanā samavasthānaṃ śrāvyate 'vijñānaṃ cāvijñānaṃ cābhavat' iti /
tatra yathā cetanasyācetanabhāvo nopapadyate vilakṣaṇatvāt, evamacetanasyāpi cetanabhāvo nopapadyate /
pratyuktatvāttu vilakṣaṇatvasya yathāśrutyaiva kāraṇaṃ grahītavyaṃ bhavati // 6 //

FN: pāriṇāmikastattatkeśādigatapariṇāmātmaka ityarthaḥ / eṣā vedāntaśāstrajanyā matistarkeṇa svamatyūhamātreṇāpaneyā bādhārhā na / yadvā tarkeṇa prāptavyā netyarthaḥ / kintu anyena nipuṇenācāryeṇa proktaprabodhitā satī sujñānāya sākṣātkārāya bhavati / he preṣṭha priyatameti nāciketasaṃprati yamasaṃbodhanam / iyaṃ visṛṣṭirākāśādisṛṣṭiḥ kutaḥ kasmājjātā kasmācca sthitiṃ prāptetyaddhā tattvena ko veda, na ko 'pi / kaḥ pravocat na ko 'pi pravaktābhūt / vipralambhakatvaṃ arthaviśeṣāvyavasthāpakatvam /

blockquote

kiṃ yatkiñcidvailakṣaṇyaṃ hetuḥ, bahuvailakṣaṇyaṃ vā / ādye vyabhicāramāha-nāyamekāntaḥ / dṛśyate hīti / hetorasattvānna vyabhicāra iti śaṅkate-nanviti / yatkiñcidvailakṣaṇyamastīti vyabhicāra ityāha-ucyata iti / śarīrasya keśādīnāṃ ca prāṇitvāprāṇitvarūpaṃ vailakṣaṇyamastītyarthaḥ / dvitīye 'pi tatraiva vyabhicāramāha-mahāniti / pariṇāmikaḥ / keśādīnāṃ svagatapariṇāmātmaka ityarthaḥ / kiñca yayoḥ prakṛtivikārabhāvastayoḥ sādṛśyaṃ vadatā vaktavyaṃ kimātyantikaṃ yatkiñcidveti / ādye doṣamāha-atyanteti / dvitīyamāśaṅkya brahmajagatorapi tatsattvātprakṛtivikṛtitvasiddhirityāha-athetyādinā / vilakṣaṇatvaṃ vikalpya dūṣaṇāntaramāha-vilakṣaṇatvenetyādinā / jagati samastasya brahmasvabhāvasya cetanatvāderananuvartanānna brahmakāryamiti pakṣe sarvasāmye prakṛtivikāratvamityuktaṃ syāt, tadasaṃgatamityāha-prathama iti / tṛtīye tu dṛṣṭāntābhāva iti / naca jaganna brahmaprakṛtikamacetanatvādavidyāvaditi dṛṣṭānto 'stīti vācyaṃ, anāditvasyopādhitvāt / naca dhvaṃse sādhyāvyāpakatā, tasyāpi kāryasaṃskārātmakasya bhāvatvena brahmaprakṛtikatvādabhāvatvāgrahe cānādibhāvatvasyopādhitvāditi / saṃprati kalpatrayasādhāraṇaṃ doṣamāha-āgameti / pūrvoktamanūdya brahmaṇaḥ śuṣkatarkaviṣayatvāsaṃbhavānna tarkeṇākṣepa ityāha-yattūktamityādinā / liṅgasādṛśyapadapravṛttinimittānāmabhāvādanumānopamānaśabdānāmagocaraḥ / brahma lakṣaṇayā vedaikavedyamityarthaḥ / eṣā brahmaṇi matistarkeṇa svatantreṇa nāpaneyā na saṃpādanīyā / yadvā kutarkeṇa na bādhanīyā / kutārkikādanyenaiva vedavidācāryeṇa proktā matiḥ sujñānāyānubhavāya phalāya bhavati / he preṣṭha, priyatameti naciketasaṃ prati mṛtyorvacanam / iyaṃ vividhā sṛṣṭiryataḥ ā samantādbabhūva taṃ ko addhā sākṣādveda / tiṣṭhatu vedanaṃ, ka iha loke taṃ pravocat prāvocat / chāndaso dīrghalopaḥ / yathāvadvaktāpi nāstītyarthaḥ / prabhavaṃ janma na viduḥ mama sarvāditvena janmābhāvāt / miṣeṇa mananavidhivyājena / śuṣkaḥ śrutyanapekṣaḥ / śrutyā tattve niścite satyanu paścāt puruṣadoṣasyāsaṃbhāvanādernirāsāya gṛhītaḥ śrutyanugṛhītaḥ / tamāha-svapnānteti / jīvasyāvasthāvato dehādiprapañcayuktasya niṣprapañcabrahmaikyamasaṃbhavi, dvaitagrāhiprāmāṇavirodhādbrahmaṇaścādvitīyatvamayuktamityevaṃ śrautārthāsaṃbhāvanāyāṃ, tannirāsāya sarvasvāsvasthāsvātmano 'nugatasya vyabhicāriṇībhiravasthābhirananvāgatatvamasaṃspṛṣṭatvamavasthānāṃ svābhāvikatve brahmyauṣṇāvadātmavyabhicārāyogāt suṣuptau prapañcabhrāntyabhāve 'satā somya'ityuktābhedadarśanānniṣprapañcabrahmaikyasaṃbhavaḥ, yathā ghaṭādayo mṛdabhinnāstathā jagadbrahmābhinnaṃ tajjatvādityādistarka āśrīyata ityarthaḥ / ito 'nyādṛśatarkasyātra brahmaṇyapraveśādasya cānukūlatvānna tarkeṇākṣepāvakāśa iti bhāvaḥ / brahmaṇi śuṣkatarkasyāpraveśaḥ / sūtrasaṃmata ityāha-tarkāpratiṣṭhānāditi / vipralambhakatvamapramāpakatvam / yaduktaṃ ekadeśinā sarvasya jagataścetanatvoktau vibhāgaśrutyanupapattiriti dūṣaṇaṃ sāṃkhyena / tanna / tatra tenaikadeśinā vibhāgaśruteścaitanyābhivyaktyanabhivyaktibhyāṃ yojayituṃ śakyatvāt / sāṃkhyasya tvidaṃ dūṣaṇaṃ vajralepāyate, pradhānakāryatve sarvasyācetanatvena cetanācetanakāryavibhāgāsaṃbhavādityāha-yo 'pītyādinā / siddhānte cetanācetanavailakṣaṇyāṅgīkāre kathaṃ brahmaṇaḥ prakṛtitvamityata āha-pratyuktatvāditi /

aprayojakatvavyabhicārābhyāṃ nirastatvādityarthaḥ //6//

/blockquote

END BsCom_2,1.3.6

START BsCom_2,1.3.7

asad iti cen na pratiṣedhamātratvāt | BBs_2,1.7 |

yadi cetanaṃ śuddhaṃ śabdavihīnaṃ ca brahma tadviparūtasyācetanasyāśuddhasya śabdādimataśca kāryasya kāraṇamiṣyetāsattarhi kāryaṃ prāgutpatteriti prasajyeta / aniṣṭaṃ caitatsatkāryavādinastaveti cet /

naiṣa doṣaḥ / pratiṣedhamātratvāt / pratiṣedhamātraṃ hīdaṃ nāsya pratiṣedhasya pratiṣedhyamasti / nahyayaṃ pratiṣedhaḥ prāgutpatteḥ sattvaṃ kāryasya pratiṣeddhuṃ śaknoti / katham / yathaiva hīdānāmapīdaṃ kāryaṃ kāraṇātmanā sadevaṃ prāgutpatterapīti gamyate / nahīdānāmapīdaṃ kāryaṃ kāraṇātmānamantareṇa svatantramevāsti / 'sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda' (bṛ. 2.4.6)

ityādiśravaṇāt / kāraṇātmanā tu sattvaṃ kāryasya prāgutpatteraviśiṣṭam /

nanu śabdādihīnaṃ brahmajagataḥ kāraṇam /

bāḍham /
natu śabdādimatkāryaṃ kāraṇātmanā hīnaṃ prāgutpatteridānīṃ vāsti /
tena na śakyate vaktuṃ prāgutpatterasatkāryamiti /
vistareṇa caitatkāryakāraṇānanyatvavāde vakṣyāmaḥ // 7 //

blockquote

kāryamutpatteḥ prāgasadeva syāt, svaviruddhakāraṇātmanā sattvāyogādityapasiddhāntāpattimāśaṅkya mithyātvātkāryasya kālatraye 'pi kāraṇātmanā sattvamaviruddhamiti samādhatte-asaditicedityādinā / asatyāditi sattvapratiṣedho nirarthaka ityarthaḥ / kāryasatyatvābhāve śrutimāha-sarvaṃ tamiti / mithyātvamajānataḥ śaṅkāmanūdya pariharati-nanvityādinā / vistareṇa caitaditi /

mithyātvamityarthaḥ //7//

/blockquote

END BsCom_2,1.3.7

START BsCom_2,1.3.8

apītau tadvatprasaṅgād asamañjasam | BBs_2,1.8 |

atrāha- yadi sthaulyasāvayavatvācetanatvaparicchinnatvāśuddhyādidharmakaṃ kāryaṃ brahmakāraṇamabhyupagamyeta tadapītau pralaye pratisaṃsṛjyamānaṃ kāryaṃ kāraṇāvibhāgamāpadyamānaṃ kāraṇamātmīyena dharmeṇa dūṣayedityapītau kāraṇasyāpi brahmaṇaḥ kāryasyevāśuddhyādirūpaprasaṅgātsarvajñaṃ brahma jagatkāraṇamityasamañjasamidamaupaniṣadaṃ darśanam /
apica samastasya vibhāgasyāvibhāgaprāpteḥ punarutpattau niyamakāraṇābhāvādbhoktṛbhogyādivibhāgenotpattirna prāpnotītyasamañjasam /
apica bhoktṛṇāṃ pareṇa brahmaṇāvibhāgaṃ gatānāṃ karmādinimittapralaye 'pi punarutpattāvabhyupagamyamānāyāṃ muktānāmapi punaruttattiprasaṅgādasamañjasam /
athedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheta, evamapyapītīśca na saṃbhavati, kāraṇāvyatiriktaṃ ca kāryaṃ na saṃbhavatītyasamañjasameveti // 8 //

blockquote

satkāryavādasiddhyarthaṃ kāryābhede kāraṇasyāpi kāryavadaśuddhyādiprasaṅga iti śaṅkāsūtraṃ vyācaṣṭe-atrāheti / pratisaṃsṛjyamānapadasya vyākhyā-kāraṇeti / yathā jale līyamānaṃ lavaṇadravyaṃ jalaṃ dūṣayati tadvadityarthaḥ / sūtrasya yojanāntaramāha-apiceti / sarvasya kāryasyāpītau kāraṇavadekarūpatvaprasaṅga ityarthaḥ / arthāntaramāha-apiceti / karmādīnāmutpattinimittānāṃ pralaye 'pi bhoktṛṇāmutpattau tadvadeva muktānāmapyutpattiprasaṅgādityarthaḥ / śaṅkāpūrvakaṃ vyākhyāntaramāha-atheti /

yadi layakāle 'pikāryaṃ kāraṇādvibhaktaṃ tarhi sthitikālavallayābhāvaprasaṅgātkāryeṇa dvaitāpatteścāsamañjasamidaṃ darśanamityarthaḥ //8//

/blockquote

END BsCom_2,1.3.8

START BsCom_2,1.3.9

atrocyate-

na tu dṛṣṭāntabhāvāt | BBs_2,1.9 |

naivāsmadīye darśane kiñcidasāmañjasyamasti / yattāvadabhihitaṃ kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa dūṣayediti, tadadūṣaṇam / kasmāt / dṛṣṭāntābhāvāt / santi hi dṛṣṭāntā yathā kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa na dūṣayati / tadyathā śarāvādayo mṛtprakṛtikā vikārā vibhāgāvasthāyāmuccāvacamadhyamaprabhedāḥ santaḥ punaḥ prakṛtimapigacchanto na tāmātmīyena dharmeṇa saṃsṛjanti / rucakādayaśca suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṃsṛjanti / pṛthivīvikāraścaturvidho bhūtagrāmo na pṛthivīmapītāvātmīyena dharmeṇa saṃsṛjati / tvatpakṣasya tu na kaściddṛṣṭānto 'sti / apītireva hi na saṃbhavedyadi kāraṇe kāryaṃ svadharmeṇaivāvatiṣṭheta / ananyatve 'pi kāryakāraṇayoḥ kāryasya kāraṇātmatvaṃ natu kāraṇasya kāryātmatvaṃ 'ārambhaṇaśabdādibhyaḥ' iti vakṣyāmaḥ (bra.sū. 2.1.14) / atyalpaṃ cedamucyate kāryamapītāvātmīyena dharmeṇa kāraṇaṃ saṃsṛjediti / sthitāvapi samāno 'yaṃ prasaṅgaḥ, kāryakāraṇayorananyatvābhyupagamāt / 'idaṃ sarva yadayamātmā' (bṛ. 2.4.6), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'brahmaivedamamṛtaṃ purastāt' (mu. 2.2.11), 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) ityevamādyābhirhi śrutibhiraviśeṣeṇa triṣvapi kāleṣu kāryasya kāraṇānanyatvaṃ śrāvyate / tatra yaḥ parihāraḥ kāryasya taddharmāṇāṃ cāvidyādhyāropitatvānna taiḥ kāraṇaṃ saṃsṛjyata iti, apītāvapi sa samānaḥ / asti cāyamaparo dṛṣṭānto yathā svayaṃ prasāritayā māyayā māyāvī triṣvapi kāleṣu na saṃspaśyate, avastutvāt, evaṃ paramātmāpi saṃsāramāyayā na saṃspṛśyata iti / yathā ca svapnadṛgekaḥ svapnadarśanamāyayā na saṃspṛśyata iti / prabodhasaṃpradāyorananvāgatatvāt / evamavasthātrayasākṣyeko 'vyabhicāryavasthātrayeṇa vyabhicāriṇā na saṃspṛśyate / māyāmātraṃ hyetadyatparamātmano 'vasthātrayātmanāvabhāsanaṃ rajjvā iva sarpādibhāveneti / atroktaṃ vedāntārthasaṃpradāyavidbhirācāryaiḥ - 'anādimāyayā supto yadā jīvaḥ prabudhyate / ajamanidramasvapnamadvaitaṃ budhyate tadā' (gauḍapā. kāri. 1.16) iti / tatra yaduktamapītau kāraṇasyāpi kāryasyeva sthaulyādidoṣaprasaṅga ityetadayuktam / yatpunaretaduktaṃ samastasya vibhāgasyāvibhāgaprāpteḥ punarvibhāgenotpattau niyamakāraṇaṃ nopapadyata iti / ayamapyadoṣaḥ / dṛṣṭāntabhāvādeva / yathāhi suṣuptisamādhyādāvapi satyāṃ svābhāvikyāmavibhāgaprāptau mithyājñānasyānapoditatvātpūrvavatpunaḥ prabodhe vibhāgo bhavatyevamihāpi bhaviṣyati / śrutiścātra bhavati- 'imāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadā bhavanti' (chā. 6.9.2,3) iti / yathā hyavibhāge 'pi paramātmani mithyājñānapratibaddho vibhāgavyavahāraḥ svapnavadavyāhataḥ sthito dṛśyate, evamapītāvapi mithyājñānapratibaddhaiva vibhāgaśaktiranumāsyate /

etena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ /
samyagjñānena mithyājñānasyāpoditatvāt /
yaḥ punarayamante 'paro vikalpa utprekṣito 'thedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheteti, so 'pyanabhyupagamādeva pratiṣiddhaḥ /
tasmātsamañjasamidamaupaniṣadaṃ darśanam // 9 //

FN: apigacchat līyamānam / vibhāgāvasthā sthitikālaḥ / sati brahmaṇi ekībhūya na vidurityajñānoktiḥ / iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ /

blockquote

apītau jagat svakāraṇaṃ na dūṣayati, kāraṇe līnatvāt, mṛdādiṣu nīlaghaṭādivaditi siddhāntasūtraṃ vyācaṣṭe-naivetyādinā / apigacchat līyamānam / vibhāgāvasthā sthitikālaḥ / tvatpakṣasyeti / madhurajalaṃ lavaṇasyākāraṇamityadṛṣṭāntaḥ / kiñca dūṣakatve kāryasya sthitiḥ syāllavaṇavadityāha-apītireveti / asati kārye taddharmeṇa kāraṇasya yogo na saṃbhavati / dharmyasattve dharmāṇāmapyasattvāditi bhāvaḥ / nanu satkāryavāde laye 'pi kāryasya kāraṇābhedena sattvāddūṣakatvaṃ syādityata āha-ananyatve 'pīti / kalpitasyādhiṣṭhānadharmavattvamabhedānna tvadhiṣṭhānasya kalpitakāryadharmavattvaṃ tasya kāryātpṛthaksattvādityarthaḥ / kiñcāpītāviti viśeṣaṇaṃ vyarthamiti pratibandyā samādhatte-atyalpaṃ ceti / pariṇāmadṛṣṭāntaṃ vyākhyāya vivartadṛṣṭāntaṃ vyācaṣṭe-asti ceti / māyāvyanupādānamityarucyā dṛṣṭāntāntaramāha-yatheti / astyeva svapnakāle dṛṣṭaḥ saṃsarga ityata āha-prabodheti / jāgratsuṣuptyoḥ svapnenātmano 'sparśāt tatkāle 'pyasparśa ityarthaḥ / yadyajñasya jīvasyāvasthābhirasaṃsargastadā sarvajñasya kiṃ vācyamiti dārṣṭāntikamāha-evamiti / yadvā jāgajjanmasthitilayā īśvarasyāvasthātrayam / tadasaṅgitve vṛddhasaṃmatimāha-atroktamiti / yadā tattvamasītyupadeśakāle prabudhyate māyānidrāṃ tyajati tadā janmalayasthityavasthāśūnyamadvaitamīśvaramātmatvenānubhavatītyarthaḥ / phalitamāha-tatreti / dvitīyamasāmañjasyamanūdya tenaiva sūtreṇa pariharati-yatpunariti / suṣuptāvajñānasattve punarvibhāgotpattau ca mānamāha-śrutiśceti / sati brahmaṇyekībhūya na vidurityajñānoktiḥ / iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ / nanu suṣuptau punarvibhāgaśaktyajñānasattve 'pi sarvapralaye tatsattvaṃ kuta ityata āha-yathā hīti / yathā suṣuptau paramātmani sarvakāryāṇāmavibhāge 'pi punarvibhāgahetvajñānaśaktirasti evamapītau mahāpralaye 'pi mithyābhūtājñānasaṃbandhātpunaḥ sṛṣṭivibhāgaśaktiranumāsyate / yataḥ sthitāvidānīṃ mithyājñānakāryo vibhāgavyavahārastattvabodhābhāvāt svapnavadabādhito dṛśyate, ataḥ kāryadarśanātkāraṇasattvasiddhirityarthaḥ / ajñānāṃ jīvānāṃ mahāpralaye 'pyajñānaśaktiniyamātpunarjanmaniyama iti bhāvaḥ / eteneti /

janmakāraṇajñānaśaktyabhāvenetyarthaḥ //9//

/blockquote

END BsCom_2,1.3.9

START BsCom_2,1.3.10

svapakṣadoṣāc ca | BBs_2,1.10 |

svapakṣe caite prativādinaḥ sādhāraṇā doṣāḥ prāduṣyuḥ / kathamityucyate / yattāvadabhihitaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti, pradhānaprakṛtikatāyāmapi samānametat, śabdādihīnātpradhānācchabdādimato jagata utpattyabhyupagamāt / ata eva ca vilakṣaṇakāryotpattyabhyupagamātsamānaḥ prāgutpatterasatkāryavādaprasaṅgaḥ / tathāpītau kāryasya kāraṇavibhāgābhyupagamāttadvatprasaṅgo 'pi samānaḥ / tathā mṛditasarvaviśeṣeṣu vikāreṣvapītāvavibhāgātmatāṃ gateṣvidamasya puruṣasyopādānamidamasyeti prākpralayātpratipuruṣaṃ ye niyatā bhedā na te tathaiva punarutpatau niyantuṃ śakyante kāraṇābhāvāt / vinaiva kāraṇena niyame 'bhyupagamyamāne kāraṇābhāvasāmyānmuktānāmapi punarbandhaprasaṅgaḥ /

atha kecidbhedā apītāvavibhāgamāpadyante kenacinneti cet /

ye nāpadyante teṣāṃ pradhānakāryatvaṃ na prāpnotītyevamete doṣāḥ sādhāraṇatvānnānyatarasminpakṣe codayitavyā bhavantītyadoṣatāmevaiṣāṃ draḍhayati /
avaśyāśrayitavyatvāt // 10 //

FN: prāduṣyuḥ prādurbhaveyuḥ /

blockquote

vailakṣaṇyādīnāṃ sāṃkhyapakṣe 'pi doṣatvānnāsmābhistannirāsaprayāsaḥ kārya ityāha-svapakṣeti / sūtraṃ vyācaṣṭe-sveti / prāduḥṣyuḥ prādurbhaveyuḥ / ata eveti / satyakāryasya viruddhakāraṇātmanā sattvāyogāt sāṃkhyasyaivāyaṃ doṣo na kāryamithyātvavādina iti mantavyam / 'apītau'iti sūtroktadoṣacatuṣṭayamāha-tathāpītāviti /

kāryavatpradhānasya rūpādimattvaprasaṅgaḥ /
idaṃ karmādikamasyopādānaṃ bhogyamasya netyaniyamaḥ /
baddhamuktavyavasthā ca /
yadi vyavasthārthaṃ muktānāṃ bhedāḥ saṃghātaviśeṣāḥ pradhāne līyante baddhānāṃ bhedāstu na līyanta ityucyate tarhyalīnānāṃ puruṣavatkāryatvavyāghāta ityarthaḥ //10//

/blockquote

END BsCom_2,1.3.10

START BsCom_2,1.3.11

tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | BBs_2,1.11 |

itaśca nāgamagamyer'the kevalena tarkeṇa pratyavasthātavyam / yasminnirāgamāḥ puruṣotprekṣāmātranibandhanāstarkā apratiṣṭhitā bhavanti / utprekṣāyā niraṅ kuśatvāt / tathāhi kaiścidabhiyuktairyatnenotprekṣitāstarkā abhiyuktarairanyairābhāsyamānā dṛśyante / tairapyutprekṣitāḥ santastato 'nyairābhāsyanta iti na pratiṣṭhitatvaṃ tarkāṇāṃ śakyamāśrayituṃ, puruṣamativairūpyāt / atha kasyacitprasiddhamāhātmyasya kapilasya cānyasya vā saṃmatastarkaḥ pratiṣṭhita ityāśrīyeta / evamapyapratiṣṭhitatvameva / prasiddhamāhātmyānumatānāmapi tīrthakarāṇāṃ kapilakaṇabhukprabhṛtīnāṃ parasparavipratipattidarśanāt / atocyetānyathā vayamanumāsyāmahe yathā nāpratiṣṭhādoṣo bhaviṣyati / nahi pratiṣṭhitastarka eva nāstīti śakyate vaktum / etadapi hi tarkāṇāmapratiṣṭhitatvaṃ tarkeṇaiva pratiṣṭhāpyate / keṣāñcittarkāṇāmapratiṣṭhitatvadarśanenānyeṣāmapi tajjātīyakānāṃ tarkāṇāmapratiṣṭhitatvāt / sarvatarkāpratiṣṭhāyāṃ ca lokavyavahārocchedaprasaṅgaḥ /

atītavartamānādhvasāmyena hyanāgate 'pyadhvani sukhaduḥkhaprāptiparihārāya pravartamāno loko dṛśyate /
śrutyarthavipratipattau cārthābhāsanirākaraṇena samyagarthanirdhāraṇaṃ tarkeṇaiva vākyavṛttinirūpaṇarūpeṇa kriyate /
manurapi caivaṃ manyate- 'pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam /
trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsitā //

' iti /
'ārṣaṃ dharmopadeśaṃ ca vedaśāstravirodhinā /
yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //

' (12.105,106) iti ca bruvan / ayameva tarkasyālaṅkāro yadapratiṣṭhitatvaṃ nāma / evaṃhi tāvadyattarkaparityāgena niravadyastarkaḥ pratipattavyo bhavati / nahi pūrvajo mūḍha āsīdityātmanāpi mūḍhena bhavitavyamiti kiñcidasti pramāṇam / tasmānna tarkāpratiṣṭhānaṃ doṣa iti cet, evamapyavimokṣaprasaṅgaḥ / yadyapi kvacidviṣaye tarkasya pratiṣṭhitatvamupalakṣyate tathāpi prakṛte tāvadviṣaye prasajyata evāpratiṣṭhitatvadoṣādanirmokṣastarkasya / nahīdamatigambhīraṃ bhāvayāthātmyaṃ muktinibandhanamāgamamantareṇotprekṣitumapi śakyam / rūpādyabhāvāddhi nāyamarthaḥ pratyakṣagocaraḥ, liṅgādyabhāvācca nānumānādīnāmiti cāvocāma / apica samyagjñānānmokṣa iti sarveṣāṃ mokṣavādināmabhyupagamaḥ / tacca samyagjñānamekarūpaṃ vastutantratvāt / ekarūpeṇa hyavasthito yor'thaḥ sa paramārthaḥ / loke tadviṣayaṃ jñānaṃ samyagjñānamityucyate yathāgniruṣṇā iti / tatraivaṃ sati samgjñāne puruṣāṇāṃ vipratipattiranupapannā / tarkajñānānāṃ tvanyonyavirodhātprasiddhā vipratipattiḥ / yaddhi kenacittārkikeṇedameva samyagjñānamiti pratipāditaṃ tadapareṇa vyutthāpyate, tenāpi pratiṣṭhāpitaṃ tato 'pareṇa vyutthāpyata iti prasiddhaṃ loke / kathamekarūpānavasthitaviṣayaṃ tarkaprabhavaṃ samyagjñānaṃ bhavet / naca pradhānavādī tarkavidāmuttama iti sarvāstārkikaiḥ parigṛhīto yena tadīyaṃ mataṃ samyagjñānamiti pratipadyemahi / naca śakyante 'tītānāgatavartamānāstārkikā ekasmindeśe kāle ca samāhartuṃ yena tanmatirekarūpaikārthaviṣayā samyaṅmatiriti syāta /

vedasya tu nityatve vijñānotpattihetutve ca sati vyavasthitārthaviṣayatvopapattestajjanitasya jñānasya samyaktvamatītānāgatavartamānaiḥ sarvairapi tārkikairapahnotumaśakyam /
ataḥ siddhamasyaivaupaniṣadasya jñānasya samyagjñānatvam /
ato 'nyatra samyagjñānatvānupapatteḥ saṃsārāvimokṣa eva prasajyeta /
ata āgamavaśenāgamānusāritarkavaśena ca cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiśceti sthitam // 11 //

FN: tarkasya kaivalyamanugrāhyāgamarāhityam / dharmasya śuddhiradharmādbhedanirṇayaḥ / atigamabhīratvamāgamātirmekāmānāyogyatvam / bhāvayāthātmyaṃ kāraṇagatamadvitīyatvam / muktinibandhanaṃ paramānandasaccidekatānatvam /

blockquote

kiñca tarkasya saṃbhāvitadoṣatvāttena nirdeṣavedāntasamanvayo na bādhya ityāha-tarkāpratiṣṭhānādapīti / puruṣamatīnāṃ vicitratve 'pi kapilasya sarvajñatvāttadīyatarke viśvāsa iti śaṅkate-atheti / 'kapilo yadi sarvajñaḥ kaṇādo neti kā pramā'iti nyāyena pariharati-evamapīti / sūtramadhyasthaśaṅkābhāgaṃ vyācaṣṭe-athocyeteti /

vilakṣaṇatvāditarkāṇāmapratiṣṭhitatve 'pi vyāptipakṣadharmatāsaṃpannaḥ kaścittarkaḥ pratiṣṭhito bhaviṣyati tena pradhānamanumeyamityarthaḥ / nanu so 'pyapratiṣṭhitaḥ tarkajātīyatvāt vilakṣaṇatvādivadityata āha-nahīti / tarkajātīyatvāditi tarkaḥ pratiṣṭhito na vā / ādye 'traivāpratiṣṭhitatvasādhyābhāvādvayabhicāraḥ / dvitīye 'pi na sarvatarkāṇāmapratiṣṭhitatvaṃ hetvabhāvādityabhisaṃdhimānāha-etadapīti / kiñcānāgatapāka iṣṭasādhanaṃ, pākatvāt, atītapākavadityādiṣṭasādhanānumānātmakatarkasya pravṛttinivṛttivyavahārahetutvānnāpratiṣṭhetyāha-sarvatarketi / adhvā viṣayaḥ pākabhojanādirviṣabhakṣaṇādiśca, tatsāmānyena pākatvādinānāgataviṣaye pākādau sukhaduḥkhahetutvānumityā pravṛttyādirityarthaḥ / kiñca pūrvottaramīmāṃsayostarkeṇaiva vākyatātparyanirṇayasya kriyamāṇatvāttarkaḥ pratiṣṭhita ityāha-śrutyartheti / manurapi keṣāñcittarkāṇāṃ pratiṣṭhāṃ manyata ityāha-manuriti / dharmasya śuddhiradharmādbhedanirṇayaḥ / kasyacittarkasyāpratiṣṭhitatvamaṅgīkaroti-ayameveti / sarvatarkāṇāṃ pratiṣṭhāyāṃ pūrvapakṣa eva na syāditi bhāvaḥ / pūrvapakṣatarkavatsiddhāntatarko 'pyapratiṣṭhitaḥ, tarkatvāviśeṣāditi vadantamupahasati-nahīti / kvacittarkasya pratiṣṭhāyāmapi jagatkāraṇaviśeṣe tarkasya svātantryaṃ nāstīti sūtraśeṣaṃ vyācaṣṭe-yadyapītyādinā / atigambhīratvaṃ brahmaṇo vedānyamānāgamyatvam / bhāvasya jagatkāraṇasya yāthātmyamadvayatvam / muktinibandhanaṃ muktyālambanam / brahmaṇo vedānyamānāgamyatvaṃ darśayati-rūpāditi / avimokṣo muktyabhāva ityarthāntaramāha-apicetyādinā / ekarūpavastujñānasya samyagjñānatve 'pi tarkajanyatvaṃ kiṃ na syādityata āha-tatraivaṃ satīti / tarkotthajñānānāṃ mitho vipratipatterna samyagjñānatvam / samyagjñāne vipratipattyayogādityarthaḥ / ekarūpeṇānavasthito viṣayo yasya tattarkaprabhavaṃ kathaṃ samyagjñānaṃ bhavediti yojanā / nanu sāṃkhyasya śreṣṭhatvāttañjñānaṃ samyagityāśaṅkya hetvasiddhimāha-naca pradhāneti / nanu sarvatārkikairmilitvā niścitatarkotthā matirmuktiheturityata āha-naca śakyanta iti / tasmāt tarkotthajñānānmuktyayogāt tarkeṇa vedāntasamanvayabādho na yuktaḥ, tadbādhe samyagjñānālābhenānirmokṣaprasaṅgāditi sūtrāṃśārthamupasaṃharati-ato 'nyatreti / samanvayasya tarkeṇāvirodhe phalitamadhikaraṇārthamupasaṃharati-ata āgameti //11//

/blockquote

END BsCom_2,1.3.11

START BsCom_2,1.4.12

4 śiṣṭaparigrahādhikaraṇam / sū. 12

etena śiṣṭāparigrahā api vyākhyātāḥ | BBs_2,1.12 |

vaidikasya darśanasya pratyāsannatvādgurutaratarkabalopetatvādvedānusāribhiśca kaiścicchiṣṭhaiḥ kenacidaṃśena parigṛhītatvātpradhānakāraṇavādaṃ tāvadvyapāśritya yastarkanimitta ākṣepo vedāntavākyeṣūdbhāvitaḥ sa parihṛtaḥ /

idānīmaṇvādivādavyapāśrayeṇāpi kaiścinmandamatibhirvedāntavākyeṣu punastarkanimitta ākṣepa āśaṅkyata ityataḥ pradhānamallanibarhaṇanyāyenātidiśati /
parigṛhyanta iti parigrahāḥ na parigrahā aparigrahāḥ śiṣṭānāmaparigrahāḥ /
etena prakṛtena pradhānakāraṇavādanirākaraṇakāraṇena śiṣṭairmanuvyāsaprabhṛtibhiḥ kenacidaṃśaṃnāparigṛhītā ye 'ṇvādikāraṇavādāste 'pi pratiṣiddhatayā vyākhyātā nirākṛtā draṣṭavyāḥ tulyatvānnirākaraṇakāraṇasya nātra punarāśaṅkitavyaṃ kiñcidasti /
tulyamātrāpi paramagambhīrasya jagatkāraṇasya tarkānavagāhyatvaṃ tarkasyāpratiṣṭhitatvamanyathānumāne 'pyavimokṣa āgamavirodhaścetyevañjātīyakaṃ nirākaraṇam // 12 //

blockquote

brahma jagadupādānamiti bruvan vedāntasamanvayo viṣayaḥ / sa kiṃ yadvibhu tanna dravyopādānamiti vaiśeṣikādinyāyena virudhyate na veti saṃdehe sāṃkhyavṛddhānāṃ tarkākuśalamatitve 'pi vaiśeṣikādīnāṃ tarkamatikuśalatvaprasiddhestadīyanyāyasyābādhitatvādvirudhyata iti pratyudāharaṇena prāpte 'tidiśati-eteneti / phalaṃ pūrvavat / nanu sāṃkhyamatasyopadeśastārkikamatasyātideśaḥ kimiti kṛto vaiparītyasyāpi saṃbhavādityāśaṅkya pūrvottarādhikaraṇayorupadeśātideśabhāve kāraṇamāha-vaidikasyeti /

satkāryatvātmāsaṅgatvasvaprakāśatvādyaṃśairvedāntaśāstrasya pratyāsannaḥ / pradhānavādaḥ śiṣṭairdebalādibhiḥ satkāryatvāṃśena svīkṛta iti prabalatvādupadeśaḥ / aṇvādivādānāṃ nirmūlatvena durbalatvena durbalatvādatideśa iti bhāvaḥ / kiṃ nirākaraṇakāraṇamiti praṣṭavyaṃ nāstītyāha-tulyatvāditi / kāraṇamevāha-tulyamiti /

yaduktaṃ vibhutvānna dravyopādānaṃ brahmeti, tatra pakṣasādhakatvena śruterupajīvyatvāttayā bādhaḥ /
mahāparimāṇavattvasya sarvasaṃyogikatvarūpavibhutvasya nirguṇe brahmaṇyasiddheśceti draṣṭavyam /
ataḥ samanvayasya tārkikanyāyena na virodha iti siddham //12//

/blockquote

END BsCom_2,1.4.12

START BsCom_2,1.5.13

5 bhoktrāpattyādhikaraṇam / sū. 13

bhoktrāpatter avibhāgaś cet syāl lokavat | BBs_2,1.13 |

anyathā punarbrahmakāraṇavādastarkabalenaivākṣipyate / yadyapi śrutiḥ pramāṇaṃ svaviṣaye bhavati tathāpi pramāṇāntareṇa viṣayāpahāre 'nyaparā bhavitumarti / yathā mantrārthavādau / tarke 'pi svaviṣayādanyatrāpratiṣṭhitaḥ syāt yathā dharmādharmayoḥ / kimato yadyevam / ata idamayuktaṃ yatpramāṇāntaraprasiddhārthabādhanaṃ śruteḥ / kathaṃ punaḥ pramāṇāntaraprasiddhor'thaḥ śrutyā bādhyata iti /

atrocyate- prasiddho hyayaṃ bhoktṛbhogyavibhāgo loke bhoktā cetanaḥ śārīro bhogyāḥ śabdādayo viṣayā iti / yathā bhoktā devadatto bhojya odana iti / tasya ca vibhāgasyābhāvaḥ prasajyeta yadi bhoktā bhogyabhāvamāpadyeta / bhogyaṃ vā bhoktṛbhāvamāpadyeta / tayoścetaretarabhāvāpattiḥ paramakāraṇādbrahmaṇo 'nanyatvātprasajyeta / nacāsya prasiddhasya vibhāgasya bādhanaṃ yuktam / yathā tvadyatve bhoktṛbhogyayorvibhāgo dṛṣṭastathātītānāgatayorapi kalpayitavyaḥ / tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṃ brahmakāraṇatāvadhāraṇamiti cetkaściccodayettaṃ pratibrūyāt- syāllokavaditi / upapadyata evāyamasmatpakṣe 'pi vibhāgaḥ evaṃ loke dṛṣṭatvāt / tathāhi- samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenavīcītaraṅgādīnāmitaretaravibhāga itaretarasaṃśleṣādilakṣaṇaśca vyavahāra upalabhyate / naca samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenataraṅgādīnāmitaretarabhāvāpattirbhavati /

naca teṣāmitaretarabhāvānāpattāvapi samudrātmano 'nyatvaṃ bhavati /
evamihāpi naca bhoktṛbhogyayoritaretarabhāvāpattiḥ, naca parasmādbrahmaṇo 'nyatvaṃ bhaviṣyati /
yadyapi bhoktā na brahmaṇo vikāraḥ /
'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya kāryānupraveśena bhoktṛtvaśravaṇāt, tathāpi kāryamanupraviṣṭasyāstyupādhinimitto vibhāga ākāśasyeva ghaṭādyupādhinimitta ityataḥ paramakāraṇabrahmaṇo 'nanyatvaṃ'pyupapadyate bhoktṛbhogyalakṣaṇo vibhāgaḥ samudrataraṅgādinyāyenetyuktam // 13 //

FN: anyaparatvaṃ gauṇārthakatvam / vibhāgo janma / yadvā tathāpītiśabdenaivoktaḥ parihāraḥ /

blockquote

advitīyādbrahmaṇo jagatsargādivādī vedāntasamanvayo viṣayaḥ / sa kiṃ yanmitho bhinnaṃ tannādvitīyakāraṇābhinnaṃ yathā mṛttantujau ghaṭapaṭhāviti tarkasahitabhedapratyakṣādinā virudhyate na veti saṃdehe brahmaṇi tarkasyāpratiṣṭhitatve 'pi jagadbhede pratiṣṭhitatvādvirudhyata iti pūrvapakṣayati-bhokrāpatteriti / virodhādadvaitāsiddhiḥ pūrvapakṣaphalaṃ, siddhānte tatsiddhiriti bhedaḥ / anapekṣaśrutyāsvārthanirṇayāttarkeṇākṣepo na yukta ityuktamiti śaṅkate-yadyapīti / mānāntarāyogyaśrutyarthe bhavatyanākṣepaḥ / yastvadvitīyabrahmābhedādbhūjalādīnāmabhedo brahmopādānakatvaśrutiviṣayaḥ sa 'ādityo yūpaḥ'ityarthavādārthavanmānāntarayogya eveti dvaitapramāṇerapahriyata iti samādhatte-tathāpīti / anyaparatvaṃ gauṇārthakatvam / svaviṣaye jagadbhede tarkasya pratiṣṭhitatvāttenākṣepa ityāha-tarko 'pīti / tarkāderdvaite prāmāṇye 'pi tataḥ samanvayavirodhe kimāyātamiti śaṅkate-kimata iti / pūrvapakṣī samādhatte-ata iti / tarkādeḥ prāmāṇyāt dvaitabādhakatvaṃ śruterayuktamityadvaitasamanvayabādho yukta ityarthaḥ / iyamarthaṃ śaṅkāpūrvakaṃ sphuṭayati-kathamityādinā / nanu bhoktṛbhogyayormitha ekatvaṃ kenoktamityāśaṅkya śrutārthāpattyetyāha-tayośceti / tayorekabrahmābhedaśravaṇādekatvaṃ kalpyate, ekasmādabhinnayorbhede ekasyāpi bhedāpatteḥ / tataśca bhedo bādhyetetyarthaḥ / iṣṭāpattiṃ vārayati-na cāsyeti / śrutergauṇārthatvena sāvakāśatvānniravakāśadvaitamānabādho na yukta ityarthaḥ / nanu vibhāgasyādhunikatvādanadyādvaitaśrutyā bādha ityata āha-yatheti / atītānāgatakālau bhoktrādivibhāgāśrayau, kālatvāt, vartamānakālavadityanumānādvibhāgo 'nādyananta ityarthaḥ / evaṃ prāpte pariṇāmadṛṣṭāntenāpātataḥ siddhāntamāha-syāllokavaditi / dṛṣṭānte 'pi kathamekasamudrābhinnānāṃ pariṇāmānāṃ mitho bhedaḥ, kathaṃ vā teṣāṃ bhede satyekasmādabhinnatvamityāśaṅkya na hi dṛṣṭenupapattiriti nyāyenāha-naceti / evaṃ bhoktṛbhogyayormitho bhedo brahmābhedaścetyāha-evamiheti / jīvasya brahmavikāratvābhāvāddṛṣṭāntavaiṣamyamiti śaṅkate-yadyapīti / aupādhikaṃ janmāstīti taraṅgādisāmyamāha-tathāpīti / vibhāgo janma / yadvā tathāpītiśabdenaivoktaḥ parihāraḥ / nanu bhoktuḥ pratidehaṃ vibhāgaḥ kathamityata āha-kāryamanupraviṣṭasyeti / aupādhikavibhāge phalitamupasaṃharati-ityata iti /

ekabrahmabhinnatve 'pi bhoktrādestaraṅgādivadbhedāṅgīkārānna dvaitamānenādvaitasamanvayasya virodha ityarthaḥ //13//

/blockquote

END BsCom_2,1.5.13

START BsCom_2,1.6.14

6 ārambhaṇādhikaraṇam / sū. 14-20

tadananyatvam ārambhaṇaśabdādibhyaḥ | BBs_2,1.14 |

abhyupagamya cemaṃ vyāvahārikaṃ bhoktṛbhogyalakṣaṇaṃ vibhāgaṃ syāllokavaditi parihāroṣa'bhihitaḥ / natvayaṃ vibhāgaḥ paramārthato 'sti yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate / kāryamākāśādikaṃ bahuprapañcaṃ jagat, kāraṇaṃ paraṃbrahma, tasmātkāraṇātparamārthato 'nanyatvaṃ vyatirekeṇābhāvaḥ kāryasyāvagamyate / kutaḥ / ārambhaṇaśabdādibhyaḥ / ārambhaṇaśabdastāvat / ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntāpekṣāyāmucyate- 'yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti / etaduktaṃ bhavati- ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate / vikāro ghaṭaḥ śarāva udañcanaṃ ceti / natu vastuvṛttena vikāro nāma kaścidasti / nāmadheyamātraṃ hyetadanṛtaṃ mṛttiketyeva satyamiti / eṣa brahmaṇo dṛṣṭāntaḥ āmnātaḥ / tatra śrutādvācārambhaṇaśabdāddārṣṭāntike 'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate / punaśca tejobannānāṃ brahmakāryatāmuktvā tejobannakāryāṇāṃ tejobannavyatirekeṇābhāvaṃ bravīti- 'apāgādagneragnitvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā / ārambhaṇaśabdādibhya ityādiśabdāt 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'brahmaivedaṃ sarvam' (mu. 2.2.11), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'neha nānāsti kiñcana' (bṛ.4.4.19) ityevamādyapyātmaikatvapratipādanaparaṃ vacanajātamudāhartavyam / nacānyathaikavijñānena sarvavijñānaṃ saṃpadyate / tasmādyathā ghaṭakarakādyākāśānāṃ mahākāśānanyatvaṃ, yathāca mṛgatṛṣṇikodakādīnāmūṣarādibhyo 'nanyatvaṃ dṛṣṭanaṣṭasvarūpatvātsvarūpeṇānupākhyatvāt, evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam /

nanvanekātmakaṃ brahma, yathā vṛkṣo 'nekaśākha evamanekaśaktipravṛttiyuktaṃ brahma / ata ekatvaṃ nānātvaṃ cobhayamapi satyameva / yathā vṛkṣa ityanekatvaṃ śākhā iti nānātvam / yathāca samudrātmanaikatvaṃ phenataraṅgādyātmanā nānātvam / yathāca mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvam / tatraikatvāṃśena jñānānmokṣavyavahāraḥ setsyati / nānātvāṃśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti / evañca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti /

naivaṃ syāt / 'mṛttiketyeva satyam' iti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt / vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt / dārṣṭāntike 'pi 'aitadātmyamidaṃ sarvaṃ tatsatyam' iti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt 'sa ātmā tattvamasi śvetaketo' iti ca śārīrasya brahmabhāvopadeśāt / svayaṃ prasiddhaṃ hyetaccharīrasya brahmātmatvamupadiśyate na yatnāntaraprasādhyam / ataścedaṃ śāstrīyaṃ brahmātmatvamavagamyamānaṃ svābhāvikasya śārīrātmatvasya bādhakaṃ saṃpadyate, rajjvādibuddhaya iva sarpādibuddhīnām / bādhite ca śārīrātmatvasya tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati yatprasiddhaye nānātvāṃśo 'paro brahmaṇaḥ kalpyeta / darśayati ca-

'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā brahmātmatvadarśinaṃ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam / nacāyaṃ vyavahārābhāvoṣa'vasthāviśeṣanibaddho 'bhidhīyata iti yuktaṃ vaktum, 'tattvamasi' iti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt / taskaradṛṣṭāntena cānṛtābhisaṃdhasya bandhanaṃ satyābhisaṃdhasya ca mokṣaṃ darśayannekatvamevaikaṃ pāramārthikaṃ darśayati (chā. 6.16) / mithyājñānavijṛmbhitaṃ ca nānātvam / ubhayasatyatāyāṃ hi kathaṃ vyavahāragocaro 'pi janturanṛtābhisaṃdha ityucyeta / 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca bhedadṛṣṭimapavadannevaitaddarśayati / nacāsmindarśane jñānānmokṣa ityupapadyate, samyagjñanāpanodyasya kasyacinmithyājñānasya saṃsārakāraṇatvenānabhyupagamāt / ubhayasatyatāyāṃ hi kathamekatvavijñānena nānātvajñānamapanudyata ityucyate /

nanvekatvaikāntābhyupagame nānātvābhāvatpratyakṣādīni laukikāni pramāṇāni vyāhanyerannirviṣayatvāt, sthāṇvādiṣviva puruṣādijñānāni / tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta, mokṣaśāstrasyāpi śiṣyaśāsitrādibhedāpekṣatvāttadabhāve vyāghātaḥ syāt / kathaṃ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti /

atrocyate- naiṣa doṣaḥ / sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ / svapnavyavahārasyeva prākprabodhāt / yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate / vikārāneva tvahaṃ mametyavidyāyāmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṃ brahmātmatāṃ hitvā / tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥ / yathā suptasya prākṛtasya janasya svapna uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṃ vijñānaṃ bhavati prākprabodhāt, naca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat /

kathaṃ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta / nahi rajjusarpeṇa dṛṣṭo mriyate / nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṃ kriyata iti /

naiṣa doṣaḥ / śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ / svapnadarśanāvasthasya ca sarpadaṃśanodakasnānādikāryadarśanāt / tatkāryamapyanṛtameveti cedbrūyāt /

tatra brūmaḥ- yadyapi svapnadarśanāvasthasya sarpadaṃśanodakasnānādikāryamanṛtaṃ tathāpi tadavagatiḥ satyameva phalaṃ, pratibuddhasyāpyabādhyamānatvāt / nahi svapnādutthitaḥ svapnadṛṣṭaṃ sarpadaṃśanodakasnānādikāryaṃ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit / etena svapnadṛśo 'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ / tathāca śrutiḥ - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati / samṛddhiṃ tatra jānīyāttasminsvapnanidarśane' (chā. 5.2.9) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ pratipattiṃ darśayati / tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣu 'na ciramiva jīviṣyatīti vidyāt' ityuktvā 'atha svapnāḥ puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti' ityādinā tena tenāsatyenaiva svapnadarśanena satyaṃ maraṇaṃ sūcyata iti darśayati / prasiddhaṃ cedaṃ loke 'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyata īdṛśenāsādhvāgama iti / tathākārādisatyākṣarapratipattirddaṣṭā rekhānṛtākṣarapratipatteḥ / apicāntyamidaṃ pramāṇamātmaikatvasya pratipādakaṃ nātaḥ paraṃ kiñcidākāṅkṣyamasti / yathāhi loke yajetetyukte kiṃ kena kathamityākāṅkṣyate naivaṃ 'tattvamasi' 'ahaṃ brahmāsmi' ityukte kiñcidanyadākāṅkṣyamasti, sarvātmaikatvaviṣayatvāvagateḥ / sati hyasminnavaśiṣyamāṇer'the ākāṅkṣā syāt / natvātmaikatvavyatirekeṇāvaśiṣyamāṇo 'nyor'tho 'sti ya ākāṅkṣyeta / na ceyamavagatirnopapadyata iti śakyaṃ vaktum, 'taddhāsya vijajñau' (chā. 6.16.3) ityādiśrutibhyaḥ / avagatisādhanānāṃ ca śravaṇādīnāṃ vedānuvacanādīnāṃ ca vidhānāt / naceyamavagatiranarthikā bhrāntirveti śakyaṃ vaktum / avidyānivṛttiphaladarśanāt, bādhakajñānāntarābhāvācca / prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma / tasmādantyena pramāṇena pratipādita ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvānnānekātmakabrahmakalpanāvakāśo 'sti /

nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate / pariṇāmino hi mṛdādayor'thā loke samadhigatā iti /

netyucyate / 'sa vā eṣa mahājana ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'sa eṣa neti netyātmā' (bṛ. 3.9.23), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyo brahmaṇaḥ kūṭasthatvāvagamāt / nahyekasya brahmaṇaḥ pariṇāmadharmatvaṃ tadrahitatvaṃ ca śkyaṃ pratipattum /

sthitigativatsyāditi cet /

na / kūṭasthasyeti viśeṣaṇāt / nahi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṃ saṃbhavati / kūṭasthaṃ ca nityaṃ brahma sarvavikriyāpratiṣedhādityavocāma / naca yathā brahmaṇa ātmaikatvadarśanaṃ mokṣasādhanamevaṃ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate / pramāṇābhāvāt / kūṭasthabrahmātmavijñānādeva hi phalaṃ darśayati śāstram- 'sa eṣa neti netyātmā' ityupakramya 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4)

ityevañjātīyakam / tatraitatsiddhaṃ bhavati- brahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyāṃ yattatrāphalaṃ śrūyate brahmaṇo jagadākārapariṇāmitvādi tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsaṃnidhāvaphalaṃ tadaṅgamitivat / natu svatantraṃ phalāya kalpyata iti / nahi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṃ syāditi vaktuṃ yuktaṃ, kūṭasthanityatvānmokṣasya /

kūṭasthabrahmātmavādina ekatvaikāntyādīśitrīśitavyābhāva īśvarakāraṇapratijñāvirodha iti cet /

na / avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādivākyebhyo nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthi tipralayā nācetanātpradhānādanyasmādvetyeṣor'thaḥ pratijñātaḥ 'janmādyasya yataḥ' (bra.sū. 1.1.4) iti / sā pratijñā tadavasthaiva na tadviruddhor'thaḥ punarihocyate / kathaṃ nocyate 'tyantamātmana ekatvamadvitīyatvaṃ ca bruvatā / śruṇu yathā nocyate / sarvajñasyeśvarasyātmabhūta ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṃsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete / tābhyāmanyaḥ sarvajña īśvaraḥ 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti śruteḥ / 'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' (śvaṃ. 6.12) ityādiśrutibhyaśca / evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi / sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye / tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṃ sarvajñatvaṃ sarvaśaktitvaṃ ca na paramārthato vidyāyāpāstasarvopādhisvarūpa ātmanīśitrīśitavyasarvajñatvādivyavahāra upapadyate /

tathācoktam- 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti 'yatra tvasya sarvamātmaivābhūttatkena paśyet' (bṛ. 4.5.15) ityādinā ca /
evaṃ paramārthāvasthāyāṃ sarvavyavahārābhāvaṃ vadanti vedāntāḥ sarve /
tatheśvaragītāsvapi- 'na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
na karmaphalasaṃyogaṃ svabhāvastu pravartate //

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ / ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ' (gī. 5.14.-15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate / vyavahārāvasthāyāṃ tūktaḥ śrutāvapīśvarādivyavahāraḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) iti / tathāceśvaragītāsvapi- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭhati /

bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' (gī. 18.61) iti /
sūtrakāro 'pi paramārthābhiprāyeṇa tadanyatvamityāha /
vyavahārābhiprāyeṇa tu syāllokavaditi mahāsamudrasthānīyatāṃ brahmaṇaḥ kathayati /
apratyākhyāyaiva kāryaprapañcaṃ pariṇāmaprakriyāṃ cāśrayati saguṇopāsaneṣūpayokṣyata iti // 14 //

FN: dṛṣṭaṃ prātītikaṃ naṣṭhamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ / svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ / ekatvasyaikāntaḥ kaivalyam / vyāhanyerannapramāṇāni syuḥ / satyatvaṃ bādhā bhāvaḥ / bādho mityātvaniścayaḥ / rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddham /

blockquote

pūrvasminneva pūrvapakṣe vivartavādena mukhyaṃ samādhānamāha-tadānanyatvamiti / samānaviṣayatvaṃ saṃgatiṃ vadannubhayoḥ parihārayoḥ pariṇāmavivartāśrayatvenārthabhedamāha-abhyupagamyeti / pratyakṣādīnāma utsargikaprāmāṇyamaṅgīkṛtya sthūlabuddhisamādhānārthaṃ pariṇāmadṛṣṭāntena bhedābhedāvuktau, saṃpratyaṅgīkṛtaṃ prāmāṇyaṃ, tattvāvedakatvātpracyāvya vyāvahārikatve sthāpyate, tathāca mithyādvaitagrāhipramāṇairadvaitaśruterna bādhaḥ, ekasyāṃ rajjvāṃ daṇḍasragādidvaitadarśanādityayaṃ mukhyaḥ parihāra iti bhāvaḥ / evamadvaitasamanvayasyāvirodhārthaṃ dvaitasya mithyātvaṃ sādhayati-yasmāttayoriti / svarūpaikye kāryakāraṇatvavyāghāta ityata āha-vyatirekeṇeti / kāraṇātpṛthaksattvaśūnyatvaṃ kāryasya sādhyate naikyamityarthaḥ / vāgārabhyaṃ nāmamātraṃ vikāro na kāraṇātpṛthagastītyevakārārtha iti śrutiṃ yojayati-etaduktamiti / ārambhaṇaśabdārthāntaramāha-punaśceti / apāgādagnitvamapagataṃ kāraṇamātratvāt / trīṇi tejobannānāṃ rūpāṇi rūpatanmātrātmakāni satyam / teṣāmapi sanmātratvātsadeva śiṣyata ityabhiprāyaḥ / jīvagajatorbrahmānyatve pratijñābādha ityāha-na cānyatheti / tayorananyatve krameṇa dṛṣṭāntāvāha-tasmādyatheti / pratijñābalādityarthaḥ / dṛṣṭaṃ prātītikaṃ naṣṭamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ / śuddhādvaitaṃ svamatamuktvā bhedābhedamatamutthāpayati-nanviti / anekābhiḥ śaktibhistadadhīnaprakṛtibhiḥ pariṇāmairyuktamityarthaḥ / bhedābhedamate sarvavyavasthāsiddhiratyantābhede dvaitamānabādha ityabhimanyamāno dūṣayati-naivaṃ syāditi / evakāravācārambhaṇaśabdābhyāṃ vikārasattāniṣedhātpariṇāmavādaḥ śrutibāhya ityarthaḥ / kiñca saṃsārasya satyatve tadviśiṣṭasya jīvasya brahmaikyopadeśo na syādvirodhādityāha-sa ātmeti / ekatvaṃ jñānakarmasamuccayasādhyamityupadeśārthamityāśaṅkyā asītipadavirodhānmaivamityāha-svayamiti / atastattvajñānabādhyatvātsaṃsāritvaṃ mithyetyāha-ataśceti / svataḥ-siddhopadeśādityarthaḥ / yaduktaṃ vyavahārārthaṃ nānātvaṃ satyamiti, tatkiṃ jñānādūrdhvaṃ vyavahārārthaṃ prāgvā / nādya ityāha-bādhite ceti / svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ / jñānādūrdhvaṃ pramātṛtvādivyavahārasyābhāvānnānātvaṃ na kalpyamityarthaḥ / na dvitīyaḥ, jñānātprākkalpitanānātvena vyavahāropapattau nānātvasya satyatvāsiddheḥ / yattu pramātṛtvādivyavahāraḥ satya eva mokṣāvasthāyāṃ nivartata iti, tannetyāha-na cāyamiti / saṃsārasatyatve tadavasthāyāṃ jīvasya brahmatvaṃ na syāt, bhedābhedayorekadaikatra virodhāt / ato 'saṃsāribrahmābhedasya sadātanatvāvagamātsaṃsāro 'pi mithyaivetyarthaḥ / kiñca yathā loke kaścit taskarabuddhyā bhaṭairgṛhīto 'nṛtavādī cettaptaparaśuṃ gṛhṇāti sa dahyate badhyate ca, tathā nānātvavādī dahyate satyavādī cenna dahyate mucyate ca / tathaitadātmyamidaṃ sarvamityekatvadarśī mucyata iti śrutadṛṣṭāntenaikatvaṃ satyaṃ nānātvaṃ mithyetyāha-taskareti / vyavahāragocaro nānātvavyavahārāśrayaḥ / nānātvanindayāpyekatvameva satyamityāha-mṛtyoriti / kiñcāsminbhedābhedamate jīvasya brahmābhedajñānādbhedajñānanivṛttermuktiriṣṭā sā na yuktā, bhedajñānasya bhramatvānabhyupagamāt, pramāyāḥ pramāntarābādhyatvādityāha-na cāsminniti / vaiparītyasyāpi saṃbhavāditi bhāvaḥ / idānīṃ pratyakṣādiprāmāṇyānyathānupapattyā nānātvasya satyatvamiti pūrvapakṣabījamudghāṭayati-nanvityādinā / ekatvasyaikāntaḥ kaivalyam / vyāhanyerannapramāṇāni syuḥ / upajīvyapratyakṣādiprāmāṇyāya vedāntānāṃ bhedābhedaparatvamucitamiti bhāvaḥ / nanu karmakārakāṇāṃ yajamānādīnāṃ vidyākārakāṇāṃ śiṣyādīnāṃ ca kalpitabhedamāśritya karmajñānakāṇḍayoḥ pravṛtteḥ svaprameyasya dharmāderabādhātprāmāṇyamavyāhatamityāśaṅkyāha-kathaṃ cānṛteneti / dhūlikalpitadhūmenānumitasya vahneriva prameyabādhāpatteriti bhāvaḥ / tatra dvaitaviṣaye pratyakṣādīnāṃ yāvadbādhaṃ vyāvahārikaṃ prāmāṇyamupapadyata ityāha-atrocyata ityādinā / satyatvaṃ bādhābhāvaḥ / bādho mithyātvaniścayaḥ / vastuto mithyātve 'pi vikāreṣu tanniścayābhāvena pratyakṣādivyavahāropapattāvuktadṛṣṭāntaṃ vivṛṇoti-yathā suptasya prākṛtasyeti / evaṃ dvaitapramāṇānāṃ vyavahārakāle bādhaśūnyārthabodhakatvaṃ vyāvahārikaṃ prāmāṇyamupapādya dvaitapramāṇānāṃ vedāntānāṃ sarvakāleṣu bādhaśūnyabrahmabodhakatvaṃ tāttvikaṃ prāmāṇyamupapādayitumuktaśaṅkāmanuvadati-kathaṃ tvasatyeneti / kimasatyātsatyaṃ na jāyate, kimuta satyasya jñānaṃ na / ādya iṣṭa eva / nahi vayaṃ vākyotthajñānaṃ satyamityaṅgīkurmaḥ / aṅgīkṛtyāpi dṛṣṭāntamāha-naiṣa doṣa iti / sarpeṇādaṣṭasyāpi daṣṭatvabhrāntikalpitaviṣātsatyamaraṇamūrcchādidarśanādasatyāt satyaṃ na jāyata ityaniyama ityarthaḥ / dṛṣṭāntāntaramāha-svapneti / asatyātsarpodarādeḥ satyasya daṃśanasnānādijñānasya kāryasya darśanādvyabhicāra ityarthaḥ / yathāśrutamādāya śaṅkate-tatkāryamapīti / uktamarthaṃ prakaṭayati-tatra brūma ityādinā / avagatirvṛttiḥ ghaṭādivatsatyāpi prātibhāsikasvapnadṛṣṭavastunaḥ phalaṃ caitanyaṃ vā vṛttyabhivyaktamavagatiśabdārthaḥ / prasaṅgāddehātmavādo 'pi nirasta ityāha-eteneti / svapnasthāvagateḥ svapnadehadharmatva utthitasya mayā tādṛśaḥ svapno 'vagata ityabādhitāvagatipratisaṃdhānaṃ na syāt / ato dehabhede 'pyanusaṃdhānadarśanāddehānyo 'nusaṃdhātetyarthaḥ / asatyātsatyasya jñānaṃ na jāyata iti dvitīyaniyamasya śrutyā vyabhicāramāha-tathāca śrutiriti / naca striyo mithyātve 'pi taddarśanātsatyādeva satyāyāḥ samṛtdherjñānamiti vācyam, viṣayaviśiṣṭatvena darśanasyāpi mithyātvātprakṛte 'pi satye brahmaṇi mithyāvedānugatacaitanyāñjñānasaṃbhavācceti bhāvaḥ / asatyātsatyasyeṣṭasya jñānamuktvāniṣṭasya jñānamāha-tatheti / asatyātsatyasya jñāne dṛṣṭāntāntaramāha-tathākārādīti / rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddhamityarthaḥ / evamasatyātsatyasya janmoktyā tadarthakriyākāri tatsatyamiti niyamo bhagnaḥ, anṛtātsatyasya jñānoktyā yadanṛtakaraṇagamyaṃ tadbādhyaṃ kūṭaliṅgānumitavahnivaditi vyāptirbhagnā / tathā ca kalpitānāmapi vedāntānāṃ satyabrahmabodhakatvaṃ saṃbhavatīti tāttvikaṃ prāmāṇyamiti bhāvaḥ / yaduktaṃ ekatvanānātvavyavahārasiddhaye ubhayaṃ satyamiti, tanna / bhedasya lokasiddhasyāpūrvaphalavadabhedavirodhena satyatvakalpanāyogāt / kiñca yadyubhayorekadā vyavahāraḥ syāt tadā syādapi satyatvam / naivamasti / ekatvajñānena carameṇānapekṣeṇa nānātvasya niḥśeṣaṃ bādhāt, śuktijñāneneva rajatasyetyāha-api cāntyamiti / nanūpajīvyadvaitapramāṇavirodhādekatvāvagatirnotpadyata ityata āha-na ceyamiti / tat kilātmatattvamasya piturvākyāt śvetaketurvijñātavāniti jñānotpatteḥ śrutatvātsāmagrīsattvāccetyarthaḥ / vyāvahārikaguruśiṣyādibhedamupajīvya jñāyamānavākyārthāvagateḥ pratyakṣādigataṃ vyāvahārikaṃ prāmāṇyamupajīvyaṃ, tacca pāramārthikaikatvāvagatyā na virudhyate / kintu tayā virodhādanupajīvyaṃ pratyakṣādestāttvikaṃ prāmāṇyaṃ bādhyata iti bhāvaḥ / kiñcaikatvāvagateḥ phalavatpramātvānniṣphalo dvaitabhramo bādhya ityāha-na ceyamiti / nanu sarvasya dvaitasya mithyātve svapno mithyā jāgrata satyamityādirlaukiko vyavahāraḥ, satyaṃ cānṛtaṃ ca satyamabhavaditi vaidikaśca kathamityāśaṅkya yathā svapne idaṃ satyamidamanṛtamiti tātkālikabādhābādhābhyāṃ vyavahārastathā dīrghasvapna'pītyuktasvapnadṛṣṭāntaṃ smārayati-prākceti / vyavahārārthe nānātvaṃ satyamiti kalpanamasaṃgatamityupasaṃharati-tasmāditi / nedaṃ kalpitaṃ, kintu śrutamiti śaṅkate-nanviti / kāryakāraṇayorananyatvāṃśe 'yaṃ dṛṣṭāntaḥ, na pariṇāmitve, brahmaṇaḥ kūṭasthatvaśrutivirodhāditi pariharati-netyucyata iti / sṛṣṭau pariṇāmitvaṃ pralaye tadrāhitya ca krameṇāviruddhamiti dṛṣṭāntena śaṅkate-sthitīti / kūṭasthasya kadācidapi vikriyā na yuktā kūṭasthatvavyāghātādityāha-neti / kūṭasthatvāsiddhimāśaṅkyāha-kūṭasthasyeti / kūṭasthasya niravayavasya pūrvarūpatyāgenāvasthāntarātmakapariṇāmāyogācchuktirajatavadvivarta eva prapañca iti bhāvaḥ / kiñca niṣphalasya jagataḥ phalavanniṣprapañcabrahmadhīśeṣatvenānuvādānna satyatetyāha-naca yathetyādinā / 'taṃ yathā yathopāsate tadeva bhavati'iti śruterbrahmaṇaḥ pariṇāmitvavijñānāttatprāptirviduṣaḥ phalamityāśaṅkyāha-nahi pariṇāmavattveti / 'brahmavidāpnoti param'iti śrutakūṭasthanityamokṣaphalasaṃbhave duḥkhānityapariṇāmitvaphalakalpanāyogāditi bhāvaḥ / nanu pūrvaṃ 'janmādyasya yataḥ'iti īśvarakāraṇapratijñā kṛtā / adhunā tadananyatvamityantābhedapratipādane īśitrīśitavyabhedābhāvāttadvirodhaḥ syāditi śaṅkate-kūṭastheti / kalpitadvaitamapekṣyeśvaratvādikaṃ paramārthato 'nanyatvamityavirodhamāha-netyādinā / avidyātmake cidātmani līne nāmarūpe eva bījaṃ tasya vyākaraṇaṃ sthūlātmanā sṛṣṭistadapekṣatvādīśvaratvāderna virodha ityarthaḥ / saṃgṛhītārthaṃ vivṛṇoti-tasmādityādinā / tatvānyatvābhyāmiti / nāmarūpayorīśvaratvaṃ vakyumaśakyaṃ jaḍatvāt / nāpīśvarādanyatvaṃ kalpitasya pṛthaksattāsphūrtyorabhāvādityarthaḥ / saṃskārātmakanāmarūpayoravidyaikyavivakṣayā brūte-māyeti / nāmarūpe cedīśvarasyātmabhūte tarhīśvaro jaḍa ityata āha-tābhyāmanya iti / anyatve vyākaraṇe ca śrutimāha-ākāśa ityādinā / avidyādyupādhinā kalpitabhedena bimbasthānasyeśvaratvaṃ, pratibimbabhūtānāṃ jīvānāṃ niyamyatvamityāha-sa ca svātmabhūtāniti / na cātra nānājīvā bhāṣyoktā iti bhramitavyaṃ, buddhyādisaṃghātabhedena bhedokteḥ / avidyāpratibimbastveka eva jīva ityuktam / paramārthata īśvaratvādidvaitābhāve śrutimāha-tathā ceti / kathaṃ tarhi kartṛtvādikamityata āha-svabhāvastviti / anādyavidyaiva kartṛtvādirūpeṇa pravartata ityarthaḥ / bhaktābhaktayoḥ pāpasukṛtanāśakatvādīśvarasya vāstavamīśvaratvamityata āha-nādatta iti / na saṃharatītyarthaḥ / tena svarūpajñānāvaraṇena kartāhamīśvaro me niyantetyevaṃ bhramanti / uktārthaḥ sūtrakārasaṃmata ityāha-sūtrakāro 'pīti / na kevalaṃ laukikavyavahārārthaṃ pariṇāmaprakriyāśrayaṇaṃ kintūpāsanārthaṃ cetyāha-pariṇāmaprakriyāṃ ceti /

taduktam-'kṛpaṇādhīḥ pariṇāmamudīkṣate kṣayitakalmaṣadhīstu vivartatām'iti //14//

/blockquote

END BsCom_2,1.6.14

START BsCom_2,1.6.15

bhāve copalabdheḥ | BBs_2,1.15 |

itaśca kāraṇādananyatvaṃ kāryasya, yatkāraṇaṃ bhāva eva kāraṇasya kāryamupalabhyate, nābhāve / tadyathā satyāṃ mṛdi ghaṭa upalabhyate satsu ca tantuṣu paṭaḥ / naca niyamenānyabhāve 'nyasyopalabdhirdṛṣṭā / nahyaśvo goranyaḥ san gorbhāva evopalabhyate / naca kulālabhāva eva ghaṭa upalabhyate / satyapi nimittanaimittikabhāve 'nyatvāt /

nanvanyasya bhāve 'pyanyasyopalabdhirniyatā dṛśyate, yathāgnibhāve dhūmasyeti /

netyucyate / uddhāpite 'pyagnau gopālaghuṭikādidhāritasya dhūmasya dṛśyamānatvāt / atha dhūmaṃ kayācidavasthayā viśiṃṣyādīdṛśo dhūmo nāsatyāgnau bhavatīti / naivamapi kaściddoṣaḥ tadbhāvānuraktāṃ hi buddhiṃ kāryakāraṇayorananyatve hetuṃ vayaṃ vadāmaḥ / nacāsāvagnidhūmayorvidyate / bhāvāccopalabdheriti vā sūtram / na kevalaṃ śabdādeva kāryakāraṇayorananyatvaṃ,

pratyakṣopalabdhibhāvācca tayorananyatvamityarthaḥ / bhavatihi pratyakṣopalabdhiḥ kāryakāraṇayorananyatve / tadyathā-

tantusaṃsthāne paṭe tantuvyatirekeṇa paṭo nāma kāryaṃ naivopalabhyate kevalāstu tantava ātānavitānavantaḥ pratyakṣamupalabhyante, tathā tantuṣvaṃśavoṃ'śuṣu tadavayavāḥ /
anayā pratyakṣopalabdhyā lohitaśuklakṛṣṇāni trīṇi tato rūpāṇi vāyumātramākāśamātraṃ cetyanumeyam /
(chā. 6.4) tataḥ paraṃ brahmaikamevādvitīyaṃ, tatra sarvapramāṇānāṃ niṣṭhāmavocāma // 15 //

FN: kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ /

blockquote

evaṃ tadananyatve pratyakṣādivirodhaṃ parihṛtyānumānamāha-bhāve ceti / kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ / ghaṭo mṛdananyaḥ, mṛtsattvopalabdhikṣaṇaniyatasattvopalabdhimattvāt mṛdvat / anyatve 'pyayaṃ hetuḥ kiṃ na syādityaprayojakatvamāśaṅkya nirasyati-naceti / mṛdghaṭayoranyatve gavāśvayoriva hetūcchittiḥ syādityarthaḥ / gavaśvayornimittanaimittikatvābhāvāddhetvabhāvaḥ / ato mṛdghaṭayostena hetunā nimittādibhāvaḥ sidhyati nānanyatvamityarthāntaratāmāśaṅkāyaha-naca kulāleti / na copādānopādeyabhāvenārthāntaratā, mṛddṛṣṭānte tadbhāvābhāve 'pi hetusattvādanyatve gavāśvattadbhāvāyogācceti bhāvaḥ / kulālaghaṭayornimittādibhāve satyapyanyatvāt, kulālasattvaniyatopalabdhirghaṭasya naivetyakṣarārthaḥ / yathāśrutasūtrasthahetorvyabhicāraṃ śaṅkate-nanviti / agnibhāva eva dhūmopalabdhiriti niyamātmako hetustatra nāstītyāha-neti / avicchinnamūladīrdharekhāvasthadhūme niyamo 'stīti vyabhicāra ityāśaṅkate-atheti / tadbhāvaniyatabhāvatve sati tadbuddhyanuraktabuddhiviṣayatvasya hetorvivakṣitatvānna vyabhicāra ityāha-naivamiti /

ālokabuddhyanuraktabuddhigrāhye rūpe vyabhicāranirāsāya satyantam / ālokābhāve 'pi ghaṭādirūpasattvānna vyabhicāraḥ / uktadhūmaviśeṣasyāgnibuddhiṃ vināpyupalambhānna tatra vyabhicāra ityarthaḥ / tathā ca tayoḥ kāryakāraṇayorbhāvena sattayānuraktāṃ sahakṛtāmiti bhāṣyārthaḥ / yadvā / tadbhāvaḥ sāmānādhikaraṇyaṃ tadviṣayakabuddhigrāhyatvaṃ hetuṃ vadāmaḥ / mṛdghaṭa iti sāmānādhikaraṇyabuddhidarśanādagnidhūrma ityadarśanādityarthaḥ / anumānārthatvena sūtraṃ vyākhyāya pāṭhāntareṇa pratyakṣaparatayā vyācaṣṭe-bhāvācceti / pūrvasūtroktārambhaṇaśabdasamuccayārthaścakāraḥ / na caikaḥ paṭa iti pratyakṣaṃ paṭasya tantubhyaḥ pṛthaksattve pramāṇaṃ, apṛthaksattākamithyākāryaviṣayatvenāpyupapatteḥ / ata ātānavitānasaṃyogavantastantava eva paṭa iti pratyakṣopalabdheḥ sattvādananyatvamityarthaḥ / paṭanyāyaṃ tantvādāvatidiśati-tathetyādinā / pratyakṣopalabdhyā tattatkārye kāraṇamātraṃ pariśiṣyata ityarthaḥ / yatra pratyakṣaṃ nāsti tatra kārye vimatakāraṇādabhinnaṃ, kāryatvāt, paṭavadityanumeyamityāha-anayeti / kāraṇapariśeṣe pradhānādikaṃ pariśiṣyatāṃ, na brahmetyata āha-tatra sarveti /

brahmaṇi vedāntānāṃ sarveṣāṃ tātparyasyoktatvāttadevādvitīyaṃ pariśiṣyate na kāraṇāntaramaprāmāṇikatvāditi bhāvaḥ //15//

/blockquote

END BsCom_2,1.6.15

START BsCom_2,1.6.16

satvāc cāparasya | BBs_2,1.16 |

itaśca kāraṇātkāryasyānanyatvaṃ, yatkāraṇaṃ prāgutpatteḥ kāraṇātmanaiva kāraṇe sattvamavarakālīnasya kāryasya śrūyate / 'sadeva somyedamagra āsīt' (chā. 6.2.1), 'ātmā vā idameka evāgra āsīt' (ai.ā. 2.4.1.1) ityādāvidaṃśabdagṛhītasya kāryasya kāraṇena sāmānādhikaraṇyāt /

yacca yadātmanā yatra na vartate na tattata utpadyate, yathā sikatābhyastailam /
tasmātprāgutpatterananyatvādutpannamapyananyadeva kāraṇātkāryamityavagamyate /
yathāca kāraṇaṃ brahma triṣu kāleṣu sattvaṃ na vyabhicaratyevaṃ kāryamapi jagattriṣu kāleṣu sattvaṃ na vyabhicarati /
ekaṃ ca punaḥ sattvamato 'pyananyatvaṃ kāraṇātkāryasya // 16 //

blockquote

idaṃ jagat sadātmaiveti sāmānādhikaraṇyaśrutyā sṛṣṭeḥ prākkāryasya kāraṇātmanā sattvaṃ śrutaṃ, tadanyathānupapattyotpannasyāpi jagataḥ kāraṇādananyatvamityāha sūtrakāraḥsattvācceti / śrutyarthe yuktimapyāha-yacca yadātmaneti / ghaṭādikaṃ prāg mṛdādyātmanā vartate tata utpadyamānatvāt sāmānyato vyatirekeṇa sikatābhyastailavadityarthaḥ / kāraṇavatkāryasyāpi sattvāt sattvabhede mānābhāvāt kāryasya kāraṇādabhinnasattākatvamiti sūtrasyārthāntaramāha-yathā ceti /

idānīṃ sataḥ kāryasya prāguttarakālayorasattvāyogāt sattvāvyabhicāraḥ /
tacca sattvaṃ sarvānusyūtacinmātramekam /
tadabhedena satī mṛt san ghaṭa iti bhāsamānayoḥ kāryakāraṇayorananyatvamityarthaḥ //16//

/blockquote

END BsCom_2,1.6.16

START BsCom_2,1.6.16

na caivaṃ ghaṭapaṭayorapyaikasattvābhedādananyatvaṃ syāditi vācyaṃ, vastuta ekasattvātmanānanyatvasyeṣṭatvāt /
tarhi mṛdghaṭayoḥ ko viśeṣaḥ /
tādātmyamiti brūmaḥ /
vastutaḥ sarvatra sattaikye 'pi ghaṭapaṭayorabhedena sattāyā bhinnatvānna tādātmyaṃ, kāryakāraṇayorbhedasya sattābhedakatvābhāvādabhinnasattākatvaṃ tādātmyamiti viśeṣaḥ //16//

/blockquote

END BsCom_2,1.6.16

START BsCom_2,1.6.17

asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt | BBs_2,1.17 |

nanu kvacidasattvamapi prāgutpatteḥ kāryasya vyapadiśati śrutiḥ - 'asadevedamagra āsīt (chā. 3.19.1) iti, 'asadvā idamagra āsīt' (tai. 2.7.1) iti ca / tasmādasadvyapadeśānna prāgutpatteḥ kāryasya sattvamiti cet /

neti brūmaḥ / nahyayamatyantāsatvābhiprāyeṇa prāgutpatteḥ kāryasyāsadvyapadeśaḥ,kiṃ tarhi vyākṛtanāmarūpatvāddharmādavyākṛtanāmarūpatvaṃ dharmāntaraṃ tena dharmāntareṇāyamasadvyapadeśaḥ prāgutpatteḥ sata eva kāryasya kāraṇarūpeṇānanyasya / kathametadavagamyate / vākyaśeṣāt / yadupakrame saṃdigdhārthaṃ vākyaṃ taccheṣānniścīyate / iha ca tāvat 'asadevedamagra āsīt' ityasacchabdenopakrame nirdiṣṭaṃ yattadeva punastacchabdena parāmṛśya saditi viśinaṣṭi 'tatsadāsīt' iti / asataśca pūrvāparakālāsaṃbandhādāsīcchabdānupapatteśca /

'asadvā idamagra āsīt' ityatrāpi 'tadātmānaṃ svayamakuruta' iti vākyaśeṣe viśeṣaṇānnātyantāsattvam /
tasmāddharmāntareṇaivāyamasadvyapadeśaḥ prāgutpatteḥ kāryasya /
nāmarūpavyākṛtaṃ hi vastu sacchabdārhaṃ loke prasiddham /
ataḥ prāṅnāmarūpavyākaraṇādasadivāsīdivāsīdityupacaryate // 17 //

FN: agre śūnyamāsīcchūnyādeva jagatabhūditi pūrvaḥ pakṣaḥ / rāddhānte tu idaṃ jagadagre sṛṣṭeḥ prāgasadavyākṛtanāmarūpatvādasattulyamatisūkṣmaṃ brahmaivāsīt / tato brahmaṇaḥ sat vyākṛtanāmarūpaṃ jagadajāyateti /

blockquote

uktaṃ kāryasya prāk kāraṇātmanā sattvamasiddhamityāśaṅkya samādhatte-asaditi / 'aktāḥ śarkarā upadadhyāt'ityupakrame kenāktā iti saṃdehe 'tejo vai ghṛtam'iti vākyaśeṣāddhṛteneti yathā niścayaḥ evamatrāpi 'tatsat'iti vākyaśeṣātsanniścaya ityarthaḥ / āsīdityatītakālasaṃbandhokteścāsadavyākṛtameva na śūnyamityāha-asataśca pūrvāpareti / uktanyāyaṃ vākyāntare 'tidiśati-asadveti /

kriyamāṇatvaviśeṣaṇaṃ śūnyasyāsaṃbhavīti bhāvaḥ //17//

/blockquote

END BsCom_2,1.6.17

START BsCom_2,1.6.18

yukteḥ śabdāntarāc ca | BBs_2,1.18 |

yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṃ ca kāraṇādavagamyate, śabdāntarācca / yuktistāvadvarṇyate- dadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante / nahi dadhyarthibhirmṛttikopādīyate na ghaṭārthibhiḥ kṣīraṃ tadasatkāryavāde nopapadyeta / aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsatve kasmātkṣīrādeva dadhyutpadyate na mṛttikāyāḥ mṛttikāyā eva ca ghaṭa utpadyate na kṣīrāt / athāviśiṣṭe 'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyāṃ, mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīra ityucyeta, tarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ satkāryavādasiddhiśca / śaktiśca kāraṇasya kāryaniyamārthā kalpamānā nānyāsatī vā kāryaṃ niyacchet / asattvāviśeṣādanyatvāviśeṣācca / tasmātkāraṇasyātmabhūtā śaktiḥ śakteścātmabhūtaṃ kāryam / apica kāryakāraṇayordravyaguṇādīnāṃ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam / samavāyakalpanāyāmapi samavāyasya samavāyibhiḥ saṃbandhe 'bhyupagamyamāne tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ / anabhyupagamyamāne ca vicchedaprasaṅgaḥ / atha samavāyaḥ svayaṃ saṃbandharūpatvādanapekṣyaivāparaṃ saṃbandhaṃ saṃbadhyate, saṃyogo 'pi tarhi svayaṃ saṃbandharūpatvādanapekṣyaiva samavāyaṃ saṃbadhyeta / tādātmyapratīteśca dravyaguṇādīnāṃ samavāyakalpanānarthakyam / kathaṃ ca kāryamavayavidravyaṃ kāraṇeṣvavayavadravyeṣu vartamānaṃ vartate / kiṃ samasteṣvavayaveṣu vartetota pratyavayavam / yadi tāvatsamasteṣu varteta tato 'vayavyanupalabdhiḥ prasajyeta, samastāvayavasamanikarṣasyāśakyatvāt / nahi bahutvaṃ samasteṣvāśrayeṣu vartamānaṃ vyastāśrayagrahaṇena gṛhyate / athāvayavaśaḥ samasteṣu varteta tadāpyarambhakāvayavavyatirekeṇāvayavino 'vayavāḥ kalpyeran yairārambhakeṣvavayaveṣvavayavaśo 'vayavī varteta kośāvayavavyatiriktairhyavayavairasiḥ kośaṃ vyāpnoti / anavasthā caivaṃ prasajyeta / teṣu teṣvayavayaveṣu vartayitumanyeṣāmavayavānāṃ kalpanīyatvāt / atha pratyavayavaṃ varteta tadaikatra vyāpāre.'nyatrāvyāpāraḥ syāt / nahi devadattaḥ snughne saṃnidhīyamānastadahareva pāṭaliputre 'pi saṃnidhīyeta / yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt / devadattayajñadattayoriva srughnāpāṭaliputranivāsinoḥ / gotvādivatpratyekaṃ parisamāpterna doṣa iti cet / na / tathā pratītyabhāvāt / yadi gotvādivatpratyekaṃ parisamāpto 'vayavī syādyathā gotvaṃ prativyakti pratyakṣaṃ gṛhyata evamavayavyapi pratyavayavaṃ pratyakṣaṃ gṛhyeta / nacaivaṃ niyataṃ gṛhyate / pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāttasya caikatvācchṛṅgeṇāpi stanakāryaṃ kuryādurasā ca pṛṣṭhakāryam / nacaivaṃ dṛśyate / prāgutpatteśca kāryasyāsattva utpattirakartṛkā nirātmikā ca syāt / utpacattiśca nāma kriyā, sā sakartṛkaiva bhavitumarhati gatyādivat / kriyā ca nāma syādakartṛkā ceti vipratiṣidhyeta / ghaṭasya cetpattirucyamānā na ghaṭakartṛkā kiṃ tarihyanyakartṛketi kalpyā syāt / tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta / tathāca sati ghaṭa utpadyata ityukte kulālādīnāmapyutpadyamānatā pratīyate / utpannatāpratīteśca / atha svakāraṇasattāsaṃbandha evotpattirātmalābhaśca kāryasyeti cet, kathamalabdhātmakaṃ saṃbadhyeteti vaktavyam / satorhi dvayoḥ saṃbandhaḥ saṃbhavati na sadasatorasatorvā / abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam / satāṃ hi loke kṣetragṛhādīnāṃ maryādā dṛṣṭā nābhāvasya / nahi vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākāraṇena nirupākhyo vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākaraṇena nirupākhyo vandhyaputro rājā babhūva bhavati bhaviṣyatīti vā viśeṣyate / yadi ca vandyāputro 'pi kārakavyāpārādūrdhvamabhaviṣyattata idamapyupātsyata kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ bhaviṣyatīti / vayaṃ tu paśyāmo vandyāputrasya kāryābhāvasya cābhāvatvāviśeṣādyathā vandhyāputraḥ kārakavyāpārādūrdhvaṃ na bhaviṣyatyevaṃ kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ na bhaviṣyatīti /

nanvevaṃ sati kārakavyāpāro 'narthakaḥ prasajyeta / yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate / evaṃ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye 'pi na kaścidvyāpriyeta / vyāpriyate ca / ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāva / kāryasyeti /

naiṣa doṣaḥ / yataḥ kāryākāreṇa kāraṇaṃ vyavastāpayataḥ kārakavyāpārasyārthavattvamapapadyate / kāryākāro 'pi kāraṇasyātmabhūta evānātmabhūtasyānārabhyatvādityabhāṇi / naca viśeṣadarśanamātreṇa vastvanyatvaṃ bhavati / nahi devadattaḥ saṃkocitahastapādaḥ prasāritahastapādaśca viśeṣaṇa dṛśyamāno 'pi vastvanyatvaṃ gacchati, sa eveti pratyabhijñānāt / tathā pratidinamanekasaṃsthānānāmapi pitrādīnāṃ na vastvanyatvaṃ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt / janmocchedānantaritatvāttatra yuktaṃ nānyatreti cet /

na / kṣīrādīnāmapi dadhyādyākārasaṃsthānasya pratyakṣatvāt / adṛśyamānānāmapi vaṭadhānādīnāṃ samānajātīyāvayavāntaropacitānāmaṅ kurādibhāvena darśanagocaratāpattau janmasaṃjñā / teṣāmevāyavānāmapacayavaśādadarśanāpattāvucchedasaṃjñā / tatredṛgjanmocchedāntaritatvāccedasataḥ sattvapattistathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ / tathāca bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca / etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ / yasyapunaḥ prāgutpatterasatkāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt / abhāvasya viṣayatvānupapatterākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat /

samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet /

na / anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt / samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet /

na / satkāryatāpatteḥ / tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṃ labhanta iti na kāraṇādanyatkāryaṃ varṣaśatenāpi śakyaṃ niścetum / tathā mūlakāraṇamevāntyātkāryāttena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṃ pratipadyate / evaṃ yukteḥ kāryasya prāgutpatteḥ sattvamananyatvaṃ ca kāraṇādavagamyate / śabdāntarāccaitadavagamyate / pūrvasūtre 'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato 'nyaḥ sadvyapadeśī śabdaḥ śabdāntaram- 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi / 'taddhaika āhurasadevedamagra āsīt' iti cāsatpakṣamupakṣipya 'kathamasataḥ sajjāyeta' ityākṣipya 'sadeva somyedamagra āsīt' (chā. 6.2.1) ityavadhārayati /

tatredaṃśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvātsattvānanyatve prasiddhyataḥ /
yadi tu prāgutpatterasatkāryaṃ syātpaścāccotpadyamānaṃ kāraṇe samaveyāttadānyakāraṇātsyāt /
tatra 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) itīyaṃ pratijñā pīḍyeta /
sattvānanyatvāvagatestviyaṃ pratijñā samarthyate // 18 //

FN: atiśayaḥ kāryadharmaḥ kāraṇadharmo vā / kāryābhāvo 'satkāryamityarthaḥ upāpatsyata upapannamabhaviṣyadityanvayaḥ / vastvantaratvaṃ paramārthato bhinnatvam / etena kāraṇasya sarvakāryeṣvanvayakathanena / vivartavādaṃ vyaktīkartuṃ naṭavadityudāharaṇam /

blockquote

sattvānanyatvayorhetvantaramāha sūtrakāraḥ-yukteriti / dadhyādyarthināṃ kṣīrādau pravṛttyanyathānupapattiryuktistayā kāryasya prākkāraṇānanyatvena sattvaṃ sidhyatītyarthaḥ / asato 'pi kāryasya tasmādutpatteḥ kāraṇatvadhiyā tatra pravṛttirityanyathopapattimāśaṅkyāha-aviśiṣṭe hīti / asata utpattyabhāvādutpattau vā sarvasmātsarvotpattiprasaṅgāttattadupādānaviśeṣe pravṛttirna syādityarthaḥ / taduktaṃ sāṃkhyavṛddhaiḥ-'asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt / śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam'iti / śaktasya kāraṇasya śakyakāryakāritvācchaktiviṣayasya kāryasya sattvamasato 'śakyatvāt / kiñca satkāraṇābhedātkāryaṃ sadityuttarārdhārthaḥ / kāryasyāsattve 'pi kutaścidatiśayātpravṛttiniyamopapattiriti śaṅkate-atheti / atiśayaḥ kāryadharmaḥ kāraṇadharmo vā / ādye dharmitvātprāgavasthārūpasya kāryasya sattvaṃ durvāramityāha-tarhyatiśayavattvāditi / dvitīye 'pi kāryasattvamāyātītyāha-śaktiśceti / kāryakāraṇābhyāmanyā kāryavadasati vā śaktirna kāryaniyāmikā, yasya kasyacidanyasya naraśṛṅgasya vā niyāmakatvaprasaṅgādanyatvāsattvayoḥ śaktāvanyatra cāviśeṣāt / tasmāt kāraṇātmanā līnaṃ kāryamevābhivyaktiniyāmakatayā śaktirityeṣṭavyaṃ, tataḥ satkāryasiddhirityarthaḥ / kiñca kāryakāraṇayoranyatve mṛdghaṭau bhinnau santāviti bhedabuddhiḥ syādityāha-apiceti / tayoranyatve 'pi samavāyaśāttathā buddhirnodetītyāśaṅkya samavāyaṃ dūṣayati-samavāyeti / samavāyaḥ samavāyibhiḥ saṃbaddhona na vā / ādye sa saṃbandhaḥ kiṃ samavāyaḥ uta svarūpam / ādye samavāyānavasthā / dvitīye mṛdghaṭayorapi svarūpasaṃbandhādevopapatteḥ samavāyāsiddhiḥ / asaṃbaddha iti pakṣe doṣamāha-anabhyupagamyamāna iti / dravyaguṇādīnāṃ viśiṣṭadhīvirahaprasaṅgaḥ / asaṃbaddhasya viśiṣṭadhīniyāmakatvāyogādityarthaḥ / viśiṣṭadhīniyāmako hi saṃbandhaḥ, na tasya niyāmakāntarāpekṣā, anavasthānāt, ataḥ svaparanirvāhakaḥ samavāya iti śaṅkate-atheti / saṃbadhyate / svasya svasaṃbandhinaśca viśiṣṭadhiyaṃ karotītyarthaḥ / pratibandyā dūṣayati-saṃyogo 'pīti / yattu guṇatvātsaṃyogasya samavāyāpekṣā na saṃbandhatvāditi, tanna, dharmatvāt, samavāyasyāpi saṃbandhāntarāpatterasaṃbaddhasyāśvatvasya godharmatvādarśanāt / kiñca 'niṣpāpatvādayo guṇāḥ'iti śrutismṛtyādiṣu 'vyavahārādiṣṭadharmo guṇaḥ'iti paribhāṣayā samāyasyāpi guṇatvācca / 'jātiviśeṣo guṇatvam'iti paribhāṣā tu samavāyasidhyuttarakālīnā, nityānekasamavetā jātiriti jñānasya samavāyajñānādhīnatvāt / ataḥ samavāyasiddheḥ prāk saṃyogasya guṇatvamasiddhamiti dik / kiñca pratītyanusāreṇa vastu svīkāryamanyathā gopratiteraśva ālambanamityasyāpi suvacatvāt / tathā ca mṛdghaṭa ityabhedapratīterabheda eva svīkāryaḥ, tābhyāmatyantabhinnasya samavāyasya tanniyāmakatvāsaṃbhavādityāha-tādātmyeti / evaṃ pratītyanusāreṇa kāryasya kāraṇātmanā sattvaṃ, svarūpeṇa tu mithyātmityuktam / vṛttyanirūpaṇācca tasya mithyātvamityāha-kathaṃ ceti / tatrādyamanūdyavayavinaḥ paṭādestantvādiṣvavayaveṣu tritvādivatsvarūpeṇa vṛttirutāvayavaśa iti vikalpādyaṃ dūṣayati-yadītyādinā / vyāsajyavṛttivastupratyakṣasya yāvadāśrayapratyakṣajanyatvāt saṃvṛtapaṭāderyāvadavayavānāmapratyakṣatvādapratyakṣatvaṃ prasajyetetyarthaḥ / dvitīyaṃ śaṅkate-atheti / yathā haste kośe cāvayavaśaḥ khaṅgo vartamāno hastamātragrahe 'pi gṛhyate, evaṃ yatkiñcidavayavagraheṇāvayavino grahasaṃbhave 'pyavayavānāmanavasthā syāditi dūṣayati-tadāpīti / ādyadvitīyamudbhāvya dūṣayati-atha pratyavayavamityādinā / ekasmiṃstantau paṭavṛttikāle tantvantare vṛttirna syāt, vṛttāvanekatvāpatterityarthaḥ / yathā yugapadanekavyaktiṣu vṛttāvapi jāteranekatvadoṣo nāsti tathāvayavina ityāśaṅkate-gotveti / jātivadavayavino vṛttirasiddhā anubhavābhāviditi pariharati-na / tatheti / doṣāntaramāha-pratyeketi / adhikārātsaṃbandhāt / yathā devadattaḥ svakāryamadhyayanaṃ grāme 'raṇye vā karoti, yathā gauravayavī svakāryaṃ kṣīrādikaṃ śṛṅgapucchādāvapi kuryādityarthaḥ / evaṃ vṛttyanirūpaṇādanirvācyatvaṃ kāryasya darśitam / saṃpratyasatkāryavāde doṣāntaramāha-prāgiti / yathā ghaṭaścalatītyukte calanakriyāṃ pratyāśrayatvarūpaṃ kartṛtvaṃ ghaṭasya bhāti tathā paṭo jāyata iti janikriyākartṛtvamanubhūyate / ato janikartuḥ janeḥ prāksattvaṃ vācyam / karturasattve kriyāyā apyasattvāpatterityarthaḥ / janeranubhavasiddhe 'pi sakartṛkatve kriyātvenānumānamāha-utpattiśceti / asato ghaṭasyotpattau kartṛtvāsaṃbhave 'pi kulālādeḥ sattvātkartṛtvamityāśaṅkayāha-ghaṭasya ceti / ghaṭotpattivadasatkapālādyutpattirityatidiśati-tatheti / śaṅkāmanūdya doṣamāha-tathā ceti / anubhavavirodhamityarthaḥ / utpattirbhāvasyādya vikriyeti svamatena kāryasattvamānītaṃ, saṃprati kāryasyotpattirnāma svakāraṇe samavāyaḥsvasmin sattāsamavāyo veti tārkikamatamāśaṅkate-atheti / tanmatenāpi kāryasya sattvamāvaśyakaṃ, asataḥ saṃbandhitvāyogādityāha-kathamiti / asatorveti dṛṣṭāntoktiḥ / nanu naraśṛṅgādivatkāryaṃ sarvadā sarvatrāsanna bhavati kintūtpatteḥ prāk dhvaṃsānantaraṃ cāsat madhye tu sadeveti vaiṣamyātsaṃbandhitvopapattirityāśaṅkyāha-abhāvasyeti /

atrābhāvabdā asacchabdāparaparyāyā vyākhyeyāḥ / asataḥ kālenāsaṃbandhātprāktvaṃ na yuktamityarthaḥ / nanu kārakavyāpārādūrdhvabhāvinaḥ kāryasya vandhyāputratulyatvaṃ kathamityata āha-yadi ceti / kāryābhāvo 'satkāryamityartha ityupāpatsvata upapannamabhaviṣyadityanvayaḥ / kastarhi nirṇayaḥ, tatrāha-vayaṃ tviti / 'nāsato vidyate bhāvaḥ'iti smṛteriti bhāvaḥ / satkāryavāde kārakavaiyarthyaṃ śaṅkate-nanviti / siddhakāraṇānanyatvācca kāryasya siddhatvamityāha-tadananyatvācceti / anirvācyakāryātmanā kāraṇasyābhivyaktyarthaḥ kārakavyāpāra ityāha-naiṣa doṣa iti / kāryasatyatvamicchatāṃ sāṃkhyānāṃ satkāryavāde kārakavaiyarthyaṃ doṣa āpatati, abhivyakterapi sattvāt / advaitavādināṃ tvaghaṭitaghaṭhanāvabhāsanacaturamāyāmahimnā svapnavadyathādarśanaṃ sarvamupapannam / vicāryamāṇe sarvamayuktaṃ, yuktatve dvaitāpatteriti mukhyaṃ samādhānaṃ samādhānāntarābhāvāt / nanu kāraṇādbhinnamasadevotpadyata iti samādhānaṃ kiṃ na syādityāśaṅkyāsatpakṣasya dūṣaṇamuktaṃ smaretyāha-kāryākāro 'pīti / ataḥ kāraṇādbhedābhedābhyāṃ durnirūpasya sadasadvilakṣaṇasyānirvācyābhivyaktiranirvācyakārakavyāpārāṇāṃ phalamiti pakṣa eva śreyāniti bhāvaḥ / nanu mṛdyadṛṣṭaḥ pṛthubudhnatvādyavasthāviśeṣo ghaṭe dṛśyate / tathāca ghaṭo mṛdbhinnaḥ, tadviruddhaviśeṣavattvāt, vṛkṣavadityata āha-naceti / vastuto 'nyatvaṃ satyo bhedaḥ / hetorvyabhicārasthalāntaramāha-tathā pratidinamiti / pratyahaṃ pitrādidehasyāvasthābhede 'pi janmanāśayorabhāvādabhedo yuktaḥ / dārṣṭāntike tu mṛdādināśe sati ghaṭādikaṃ jāyata iti janmavināśarūpaviruddhadharmavattvātkāryakāraṇayorabhedo na yukta iti śaṅkate-janmeti / kāraṇasya nāśābhāvāddhetvasiddhiriti pariharati-neti / dadhighaṭādikāryānvitatvena kṣīramṛdādīnāṃ pratyakṣatvānnāśāsiddhirityarthaḥ / nanu yatrānvayo dṛśyate tatra hetvasiddhāvapi yatrāṅkurādau vaṭabījādīnāmanvayo na dṛśyate tatra hetusattvādvasatvanyatvaṃ syādityata āha-adṛśyeti / tatrāpyaṅkurādau bījādyavayavānāmanvayānna sta eva janmavināśau kintvavayāntaropacayāpacayābhyāṃ tadvyavahāra ityarthaḥ / astūpacayāpacayaliṅgena vastubhedānumānaṃ tato 'sata utpattiḥ sato nāśa ityāśaṅkya vyabhicāramāha-tatredṛgiti / pitṛdehe 'pi bhedasattvānna vyabhicāra ityatra bādhakamāha-pitrādīti / eteneti / kāraṇasya sarvakāryeṣvanvayakathanenetyarthaḥ / svapakṣe doṣaṃ parihṛtya parapakṣe prasañjayati-yasya punariti / asataḥ kāryasya kārakavyāpārāhitātiśayāśrayatvāyogādaviṣayatve 'pi mṛdāderviṣayatvaṃ syāditi śaṅkate-samavāyīti / samavāyikāraṇātkāryaṃ bhinnamabhinnaṃ veti vikalpādyaṃ nirasyati-netyādinā / dvitīyamāśaṅkyeṣṭāpattimāha-samavāyīti / kāryāṇāmavāntarakāraṇānanyatvamupasaṃharati-tasmāditi / paramakāraṇānanyatvaṃ phalitamāha-tathā mūleti / asatkāryavāde pratijñābādhaḥ syādityāha-yadi tu prāgutpatteriti //18//

/blockquote

END BsCom_2,1.6.18

START BsCom_2,1.6.19

paṭavac ca | BBs_2,1.19 |

yathā ca saṃveṣṭitaḥ paṭo na vyaktaṃ gṛhyate kimayaṃ paṭaḥ kiṃ vānyaddravyamiti /

sa eva prasārito yatsaṃveṣṭitaṃ dravyaṃ tatpaṭa eveti prasāraṇenābhivyakto gṛhyate /
yathāca saṃveṣṭanasamaye paṭa iti gṛhyamāṇe 'pi na viśiṣṭāyāmavistāro gṛhyate sa eva prasāraṇasamaye viśiṣṭāyāmavistāro gṛhyate na saṃveṣṭitarūpādanyo 'yaṃ bhinnaḥ paṭa iti /
evaṃ tantvādikāraṇāvasthaṃ paṭādikāryamaspaṣṭaṃ sat turīvemakuvindādikārakavyāpāradibhirvyaktaṃ spaṣṭaṃ gṛhyate /
ataḥ saṃveṣṭitaprasīritapaṭanyāyenaivānanyatkāraṇātkāryamityarthaḥ // 19 //

FN: āyāmo dairghyam /

blockquote

kāryamupādānadbhinnaṃ tadupalabdhāvapyanupalabhyamānatvāt tato 'dhikaparimāṇatvācca maśakādiva śaśaka ityatra vyabhicārārthaṃ sūtram-paṭavacceti / dvitīyahetorvyabhicāraṃ sphuṭayati-yathā ca saṃveṣṭaneti /

āyāmo dairghyam //19//

/blockquote

END BsCom_2,1.6.19

START BsCom_2,1.6.20

yathā ca prāṇādiḥ | BBs_2,1.20 |

yathā ca loke prāṇāpānādiṣu prāṇabhedeṣu prāṇāyāmena niruddheṣu kāraṇamātreṇa rūpeṇa vartamāneṣu jīvanamātraṃ kāryaṃ nivartyate nākuñcanaprasāraṇādikaṃ kāryāntaram /

teṣveva prāṇabhedeṣu punaḥ pravṛtteṣu jīvanādadhikamākuñcanaprāsāraṇādikamapi kāryāntaraṃ nirvartyate /
naca prāṇabhedānāṃ prabhedavataḥ prāṇādanyatvaṃ, samīraṇasvabhāvāviśeṣāt /
evaṃ kāryasya kāraṇādananyatvam /
ataśca kṛtsnasya jagato brahmakāryatvāttadananyatvācca siddhaiṣā śrautī pratijñā 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti // 20 //

blockquote

tatraiva vilakṣaṇakāryakāritvaṃ kāryamupādānādbhinnaṃ, bhinnakāryakaratvāt, saṃmatavat iti hetumāśaṅkya vyabhicāramāha sūtrakāraḥ-yathā ca prāṇādīti / evaṃ jīvajagaterbrahmānanyatvātpratijñāsiddhirityadhikaraṇārthamupapasaṃharati-ataśca kṛtsnasyeti //20//

/blockquote

END BsCom_2,1.6.20

START BsCom_2,1.7.21

7 itaravyapadeśādhikaraṇam / sū. 21-23

itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | BBs_2,1.21 |

anyathā punaścetanakāraṇavāda ākṣipyate / cetanāddhi jagatprakriyāyāmāśrīyamāṇāyāṃ hitākaraṇādayo doṣāḥ prasajyante / kutaḥ / itaravyapadeśāt / itarasya śārīrasya brahmātmatvaṃ vyapadiśati śrutiḥ - 'sa ātmā tattvamasi śvetaketo' (chā. 6.8.7) iti prabodhanāt / yadvā / itarasya ca brahmaṇaḥ śārīrātmatvaṃ vyapadiśati 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvapradarśanāt / 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti ca parā devatā jīvamātmaśabdena vyapadiśantī na brahmaṇo bhinnaḥ śārīra iti darśayati / tasmādyadbrahmaṇaḥ sraṣṭṛtvaṃ taccharīrasyaiveti / ataḥ sa svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṃ kuryānnāhitaṃ janmamaraṇajarārogādyanekānarthajālam / nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati / naca svayamatyantanirmalaḥ sannatyantamalinaṃ dehamātmatvenopeyāt / kṛtamapi kathañcidyadduḥkhakaraṃ tadicchayā jahyāt / sukhakaraṃ copādadīta / smarecca mayedaṃ jagadbimbaṃ vicitraṃ viracitamiti /

sarvo hi lokaḥ spaṣṭaṃ kāryaṃ kṛtvā smarati mayedaṃ kṛtamiti /
yathāca māyāvī svayaṃ prasāritāṃ māyāmicchayānāyāsenaivopasaṃharati, evaṃ śārīro 'pīmāṃ sṛṣṭimupasaṃharet /
svamapi tāvaccharīraṃ śārīro na śaknotyanāyāsenopasaṃhartum /
evaṃ hitakriyādyadarśanādanyāyyā cetamājjagatprakriyeti gamyate // 21 //

blockquote

jīvābhinnaṃ brahma jagatkāraṇamitivadanvedāntasamanvayo viṣayaḥ / sa yadi tādṛgbrahmajagajjanayettarhi svāniṣṭaṃ narakādikaṃ na janayet svatantracetanatvāditi nyāyena virudhyate na veti saṃdehe pūrvoktajīvānanyatvamupajīvya jīvadoṣā brahmaṇi prasajyeranniti pūrvapakṣasūtraṃ gṛhītvā vyācaṣṭe-itaravyapadeśādityādinā / pūrvapakṣe jīvābhinne samanvayāsiddhiḥ, siddhānte tatsiddhiriti phalam / hitākaraṇetyatra nañvyatyāsenāhitakaraṇaṃ doṣo vyākhyātaḥ / ādipadoktaṃ bhrāntyādikamāpādayati-naca svayamityādinā //21//

/blockquote

END BsCom_2,1.7.21

START BsCom_2,1.7.22

adhikaṃ tu bhedanirdeśāt | BBs_2,1.22 |

tuśabdaḥ pakṣaṃ vyāvartayati / yatsarvajñaṃ sarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṃ śārīrādadhikamanyat, tadvayaṃ jagataḥ sraṣṭṛ brūmaḥ / na tasminhitākaraṇādayo doṣāḥ prasajyante / nahi tasya hitaṃ kiñcitkartavyamastyahitaṃ vā parihartavyaṃ, nityamuktasvabhāvāt / naca tasya jñānapratibandhaḥ śaktipratibandho vā kvacidapyasti, sarvajñatvātsarvaśaktitvācca / śārīrastvanevaṃvidhastasminprasajyante hitākaraṇādayo doṣāḥ / natu taṃ vayaṃ jagataḥ sraṣṭāraṃ brūmaḥ / kuta etat /

bhedanirdeśāt / 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ'' (bṛ. 2.4.5), 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1), 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) 'śārīra ātmā prājñenātmanānvārūḍhaḥ' (bṛ. 4.3.35) ityevañjātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṃ brahma darśayati /

nanvabhedanirdeśo 'pi darśitaḥ 'tattvamasi' ityevañjātīyakaḥ / kathaṃ bhedābhedau viruddhau saṃbhaveyātām /

naiṣa doṣaḥ / ākāśaghaṭākāśanyāyenobhayasaṃbhavasya tatra tatra pratiṣṭhapitatvāt / apica yadā tattvamasītyevañjātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavatyapagataṃ bhavati tadā jīvasya saṃsāritvaṃ brahmaṇaśca sraṣṭṛtvaṃ, samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt /

tatra kuta eva sṛṣṭiḥ kuto vā hitākaraṇādayo doṣāḥ /
avidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātopādhyavivekakṛtā hi bhrāntirhitākaraṇādilakṣaṇaḥ saṃsāro natu paramārthato 'stītyasakṛdavocāma /
janmamaraṇacchedanabhedanādyabhimānavat /
abādhite tu bhedavyavahāre 'se 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' ityevañjātīyakena bhedanirdeśenāvagamyamānaṃ brahmaṇo 'dhikatvaṃ hitākaraṇādidoṣaprasaktiṃ niruṇaddhi // 22 //

blockquote

jīveśayorabhedājjīvajagaterdeṣā brahmaṇi syuḥ brahmagatāśca sṛṣṭisaṃhāraśaktisarvasmartṛtvādayo guṇā jīve syuḥ / na ceṣṭāpattiḥ / jīvasya svaśarīre 'pi saṃhārasāmarthyādarśanāditi prāpte siddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā / jīveśvarayorloke bimbapratibimbayoriva kalpitabhedāṅgīkārāddharmavyavastheti siddhāntagranthārthaḥ / yadi vayaṃ jīvaṃ sraṣṭāraṃ brūmastadā doṣāḥ prasajyante natu taṃ brūma ityanvayaḥ / kiñcābhedājñānādūrdhvaṃ vā doṣā āpādyante, pūrvaṃ vā / nādya ityāha-apiceti / uktaṃ mithyājñānavijṛmbhitatvaṃ sphuṭayati-avidyeti / kartṛtvādibuddhidharmādhyāse dehadharmādhyāsaṃ dṛṣṭāntayati-janmeti / dvitīyaṃ pratyāha-abādhite tviti /

jñānādūrdhvaṃ sraṣṭṛtvādidharmāṇāṃ bādhāt pūrvaṃ ca kalpitabhedena vyavasthopapatterna kiñcidavadyamityarthaḥ //22//

/blockquote

END BsCom_2,1.7.22

START BsCom_2,1.7.23

aśmādivac ca tadanupapattiḥ | BBs_2,1.23 |

yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṃ kecinmahārhā maṇayo vajravaiḍūryādayo 'nye madhyamavīryāḥ sūryakāntādayo 'nye prahīṇāḥ śvavāyasaprakṣepaṇārhāḥ pāṣāṇā ityanekavidhaṃ vaicitryaṃ dṛśyate / yathā caikapṛthivīvyapāśrayāṇāmapi bījānāṃ bahuvidhaṃ patrapuṣpaphalagandharasādivaicitryaṃ candanakiṃpākādiṣūpalakṣyate /

yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca vicitrāṇi kāryāṇi bhavanti /
evamekasyāpi brahmaṇo jīvaprājñapṛthaktvaṃ kāryavaicitryaṃ copapadyata ityastadanupapattiḥ /
paraparikalpitadoṣānupapattirtyarthaḥ /
śruteśca prāmāṇyādvikārasya ca vācārambhaṇamātratvātsvapnadṛśyabhāvavaicitryavaccetyabhyuccayaḥ // 23 //

FN: kiṃpāko mahātālaphalam /

blockquote

nanvakhaṇḍaikarūpe brahmaṇi kathaṃ jīveśvaravaicitryaṃ, kathaṃ ca tatkāryavaicitryamityanupapattiṃ dṛṣṭāntaiḥ pariharati sūtrakāraḥ-aśmādivacceti / kiṃpāko mahātālaphalam / tattatkāryasaṃskārarūpānādiśaktibhedādvaicitryamiti bhāvaḥ / sūtrasthacakārārthamāha-śruteśceti / brahma jīvagatadoṣavat, jīvābhinnatvāt, jīvavadityādyanumānaṃ svataḥpramāṇaniravadyatvādiśrutibādhitam / kiñca kartṛtvabhoktṛtvādivikārasya mithyātvājjīvasyaiva tāvaddoṣo nāsti kuto bimbasthānīyasyāśeṣaviśeṣadarśinaḥ parameśvarasya doṣaprasaktiḥ /

yattu brahma na vicitrakāryaprakṛti, ekarūpātvāt, vyatirekeṇa mṛttantvādivaditi /
tanna /
ekarūpe snapnadṛśīva vicitradṛśyavastuvaicitryadarśanena vyabhicārādityarthaḥ /
tasmāt pratyagabhinne brahmaṇi samanvayasyāvirodha iti siddham //23//

/blockquote

END BsCom_2,1.7.23

START BsCom_2,1.8.24

8 upasaṃhāradarśanādhikaraṇam. sū. 24-25

upasaṃhāradarśanān neti cen na kṣīravad dhi | BBs_2,1.24 |

cetanaṃ brahmaikamadvitīyaṃ jagataḥ kāraṇamiti yaduktaṃ tannopapadyate / kasmāt / upasaṃhāradarśanāt / iha hi loke kulālādayo ghaṭapaṭādīnāṃ kartāro mṛddaṇḍacakrasūtrādyanekakārakopasaṃhāreṇa saṃgṛhītasādhanāḥ santastattatkāryaṃ kurvāṇā dṛśyante / brahma cāsahāyaṃ tavābhipretaṃ tasya sādhanāntarānupasaṃgrahe sati kathaṃ sraṣṭṛtvamupapadyeta / tasmānna brahma jagatkāraṇamiti cet /

naiṣa doṣaḥ / yataḥ kṣīravaddravyasvabhāvaviśeṣādupapadyate / yathā hi loke kṣīraṃ jalaṃ vā svayameva dadhihimabhāvena pariṇamate 'napekṣya bāhyaṃ sādhanaṃ tathehāpi bhaviṣyati /

nanu kṣīrādyapi dadhyādibhāvena pariṇāmamānapekṣata eva bāhyaṃ sādhanamauṣṇyādikaṃ kathamucyate kṣīravaddhīti /

naiṣa doṣaḥ / svayamapi hi kṣīraṃ yāṃ ca yāvatīṃ ca pariṇāmamātramanubhavati tāvatyeva tvāryate tvauṣṇyādinā dadhibhāvāya / yadi ca svayaṃ dadhibhāvaśīlatā na syānnaivauṣṇyādināpi balāddadhibhāvamāpadyeta / nahi vāyurākāśo vauṣṇyadinā balāddadhibhāvamāpadyate / sādanasāmagryā ca tasya pūrṇatā saṃpādyate /

paripūrṇaśaktikaṃ tu brahma /
na tasyānyena kenacitpūrṇatā saṃpādayitavyā /
śrutiśca bhavati- 'na tasya kāryaṃ kāraṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate /
parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca //

' (śve. 6.2) iti /
tasmādekasyāpi brahmaṇo vicitraśaktiyogātkṣīrādivadvicitrapariṇāma upapadyate // 24 //

FN: kārakāṇāmupasaṃhāro melanam / tvāryate śaighryaṃ kāryate kṣīraṃ dadhibhāvamauṣṇyādinā /

blockquote

upasaṃhāradarśanāt / asahāyādbrahmaṇo jagatsargaṃ bruvan samanvayo viṣayaḥ / sa kiṃ yadasahāyaṃ tanna kāraṇamiti laukikanyāyena virudhyate na veti saṃdehe pūrvamaupādhikajīvabhedādbrahmaṇi jīvadoṣā na prasajyanta ityuktam, saṃprati upādhito 'pi vibhaktaṃ brahmaṇaḥ prerakādikaṃ sahakāri nāsti īśanānātvābhāvāditi pratyudāharaṇena pūrvapakṣasūtrāṃśaṃ vyācaṣṭe-cetanamityādinā / phalaṃ pūrvavat / kārakāṇāmupasaṃhāro melanam / uktanyāyasya kṣīrādau vyabhicāra iti siddhāntayati-naiṣa doṣa iti / śuddhasya brahmaṇo 'kāraṇatvamiṣṭameva / viśiṣṭasyeśvarasya tu māyaiva sahāya iti bhāvenāha-bāhyamiti / kṣīrasyāpyātañcanādisahāyo 'stītyasahāyatvahetorna vyabhicāra ityāśaṅkya sahāyābhāve 'pi yasya kasyacitpariṇāmasya kṣīre darśanādvyabhicāratādavasthyamityāha-nanvityādinā / tarhi sahāyo vyarthaḥ, tatrāha-tvāryata iti / nanu tvāryate kṣīraṃ dadhibhāvāya śaighryaṃ kāryata iti kimarthaṃ kalpyate, svato 'śaktaṃ kṣīraṃ sahāyena śaktaṃ kriyata iti kiṃ na syāt, tatrāha-yadi ceti / śaktasya sahāyasaṃpadā kiṃ kāryamityatrāha-sādhaneti / sahāyaviśeṣābhāve kaścidvikāraḥ kṣīrasya bhavati, tatra ātañcanaprakṣepauṣṇyābhyāṃ tūttamadadhibhāvasāmarthyaṃ vyajyata ityarthaḥ / tarhi śaktivyañjako 'pi sahāyo brahmaṇo vācyaḥ, tatrāha-paripūrṇoti / nirapekṣamāyāśaktikamityarthaḥ / tādṛśaśaktau mānamāha-śrutiśceti //24//

/blockquote

END BsCom_2,1.8.24

START BsCom_2,1.8.25

devādivad api loke | BBs_2,1.25 |

syādetat / upapadyate kṣīrādīnāmacetanānāmanapekṣyāpi bāhyaṃ sādhanaṃ dadhyādibhāvaḥ, dṛṣṭatvāt / cetanāḥ punaḥ kulālādayaḥ sādhanasāmagrīmapekṣyaiva tasmai kāryāya pravartamānā dṛśyante / kathaṃ brahma cetanaṃ sadasahāyaṃ pravarteteti / devādivaditi brūmaḥ / yathā loke devāḥ pitara ṛṣaya ityevamādayo mahāprabhāvāścetanā api santo 'napekṣyaiva kiñcidbāhyaṃ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svata eva bahūni nānāsaṃsthāni śarīrīṇi prāsādādīni ca rathādīni ca nirmimāṇā upalabhyante mantrārthavādetihāsapurāṇaprāmāṇyāt / tantunābhaśca svata eva tantūnsṛjati / balākā cāntareṇaiva śukraṃ garbhaṃ dhatte / padminī cānapekṣya kiñcitprastānasādhanaṃ sarontarātsarontaraṃ pratiṣṭhate / evaṃ cetanamapi brahmānapekṣya bāhyaṃ sādhanaṃ svata eva jagatsrakṣyati / sa yadi brūyādya ete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭrāntikena brahmaṇā na samānā bhavanti / śarīrameva hyacetanaṃ devādīnāṃ śarīrāntarādivibhūtyutpādana upādānaṃ natu cetana ātmā / tantunābhyā ca kṣudratarajantubhakṣaṇāllālā kaṭhinatāmāpadyamānā tanturbhavati / balākā ca stanayitnuravaśravaṇādgarbhaṃ dhatte / padminī ca cetanaprayuktā satyacetanevaiva śarīreṇa sarontaropasarpaṇe vyāpriyate / tasmānaite brahmaṇo dṛṣṭāntā iti /

taṃ prati brūyānnāyaṃ doṣaḥ /
kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣitatvāditi /
yathā hi kulālādīnāṃ devādīnāṃ ca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṃ sādhanamapekṣante na devādayaḥ, tathā brahma cetanamapi na bāhyaṃ sādhanamapekṣiṣyata ityetadvākyaṃ devādyudāharaṇena vivakṣyāmaḥ /
tasmādyathaikasya sāmarthyaṃ dṛṣṭaṃ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāyaḥ // 25 //

FN: lokyate jñāyater'thoneneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca / abhidhyānaṃ saṃkalpaḥ / yathā bhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ tathā asahāyasyāpi brahmaṇaḥ kāraṇatvam /

blockquote

nanu brahma na kāraṇaṃ cetanatve satyasahāyatvānmṛdādiśūnyakulālādivaditi na kṣīrādau vyabhicāra iti sūtravyāvartyāṃ śaṅkāmāha-syadetaditi / tasyāpi hetordevādau vyabhicāra ityāha-devādivaditi / lokyate jñāyater'tho 'neneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca / abhidhyānaṃ saṃkalpaḥ / nanu devādyūrṇanābhāntadṛṣṭānteṣu śarīreṣu cetanatvaṃ nāsti, balākāpadminīcetanayorgarbhaprasthānakartṛtve meghaśabdaḥ śarīraṃ ca sahāyo 'sti, ato viśiṣṭahetorna vyabhicāra iti śaṅkate-sa yadi brūyādityādinā / vyabhicāro 'stīti pariharati-taṃ prati brūyāditi /

ayaṃ doṣaḥ dṛṣṭāntavaiṣamyākhyaḥ / atra hi hetau cetanatvamahandhīviṣayatvarūpaṃ cittādātmyāpannadehasādhāraṇaṃ grāhyaṃ na tu mukhyātmatvaṃ, tava kulāladṛṣṭānte sādhanavaikalyāpatteḥ / asahāyatvaṃ ca cetanasya svātiriktahetuśūnyatvaṃ, tadubhayaṃ devādiṣvastīti vyabhicāraḥ, dehasya svāntaḥpātitvena svātiriktatvābhāvāt / tathā ca kulālavailakṣaṇyaṃ devādīnāṃ ghaṭādikārye svātiriktānapekṣatvāt /

devavailakṣaṇyaṃ brahmaṇaḥ dehasyāpyanapekṣaṇāt /
naradevādīnāṃ kāryārambhe nārastyekarūpā sāmagrī /
śrūyate hi mahābhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ /
ataḥ siddhamasahāyasyāpi brahmaṇaḥ kāraṇatvam //25//

/blockquote

END BsCom_2,1.8.25

START BsCom_2,1.9.26

9 kṛtsnaprasaktyadhikaraṇam / sū. 26-29

kṛtsnaprasaktir niravayavatvaśabdakopo vā | BBs_2,1.26 |

cetanamekamadvitīyaṃ brahma kṣīrādivaddevādivaccānapekṣya bāhyasādhanaṃ svayaṃ pariṇamamānaṃ jagataḥ kāraṇamiti sthitam / śāstrārthapariśuddhaye tu punarākṣipati / kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti,

niravayavatvāt / yadi brahma pathivyādivatsāvayavamabhaviṣyattato 'syaikadeśaḥ paryaṇaṃsyadekadeśaścāvāsthāsyat / niravayavaṃ tu brahma śrutibhyo 'vagamyate- 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19), 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantarohyajaḥ' (mu. 2.1.2), 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana eva' (bṛ. 2.4.12), 'sa eṣa neti netyātmā' (bṛ. 3.9.26), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvaviśeṣapratiṣedhinībhyaḥ / tataścaikadeśapariṇāmasaṃbhavātkṛtsnapariṇāmaprasaktau satyāṃ mūlocchedaḥ prasajyeta /

draṣṭavyatopadeśānarthakyaṃ cāpannamayatnadraṣṭatvātkāryasya, tadvyatiriktasya ca brahmaṇo 'saṃbhavāt ajatvādiśabdakopaśca /
athaitaddoṣaparijihīrṣayā sāvayavameva brahmābhyupagamyeta tathāpi ye niravayavatvasya pratipādakāḥ śabdā udāhṛtāste prakuṣyeyuḥ /
sāvayavatve cānityatvaprasaṅga iti /
sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityākṣipati // 26 //

FN: paryaṇaṃsyat pariṇato 'bhaviṣyat / ekadeśaścāvasthāsyadapariṇato 'bhaviṣyat /

blockquote

kṛtsnaprasaktiḥ / kṣīradṛṣṭāntena brahma pariṇāmīti bhramotpattyā pūrvapakṣe prāpte śāstrārtho vivarto na pariṇāma iti nirṇayārthamidamadhikaraṇamiti pūrvādhikaraṇenottarādhikaraṇasya kāryatvaṃ saṃgatimāha-cetanamiti / niravayavādbrahmaṇo jagatsargaṃ vadan samanvayo viṣayaḥ / sa kiṃ yanniravayavaṃ tanna pariṇāmīti nyāyena virudhyate na veti saṃdehe virudhyata iti pūrvapakṣasūtraṃ vyācaṣṭe-kṛtsneti / brahma pariṇāmīti vadatā vaktavyaṃ brahma niravayavaṃ sāvayavaṃ vā / ādye sarvasya brahmaṇaḥ pariṇāmātmanā sthitiḥ syādityuktaṃ vyatirekadṛṣṭāntena vivṛṇoti-yadi brahmetyādinā / paryaṇaṃsyat pariṇato 'bhaviṣyat / ekadeśaścāvāsthāsyadapariṇato 'bhaviṣyat / uktaśrutibhyo niravayavatvasiddheḥ phalitaṃ doṣamāha-tataśceti / yadā pariṇāmavyatirekeṇa mūlabrahmātmā nāsti tadātmā draṣṭavya ityupadeśor'thaśūnyaḥ syāditi doṣāntaramāha-draṣṭavyateti / brahmaṇaḥ pariṇāmātmanā janmanāśāṅgīkāre 'ajo 'maraḥ'iti śrutivirodhaścetyāha-ajatvādīti / sāvayavatvapakṣamāśaṅkya sūtraśeṣeṇa pariharati-athetyādinā //26//

/blockquote

END BsCom_2,1.9.26

START BsCom_2,1.9.27

śrutes tu śabdamūlatvāt | BBs_2,1.27 |

tuśabdenākṣepaṃ pariharati / na khalvasmatpakṣe kaścidapi doṣo 'sti / na tāvatkṛtsnaprasaktirasti / kutaḥ / śruteḥ / yathaiva hi brahmaṇo jagadutpattiḥ śrūyata evaṃ vikāravyatirekeṇāpi brahmaṇo 'vastānaṃ śrūyate, prakṛtivikārayorbhedena vyapadeśāt 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti, 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti caivañjātīyakāt / tathā hṛdayāyatanatvavacanātsatsaṃpattivacanācca / yadi ca kṛtsnaṃ brahma kāryābhāvenopayuktaṃ syāt 'satā somya tadā saṃpanno bhavati' (chā. 6.81) iti suṣuptigataṃ viśeṣaṇamanupapannaṃ syāt / vikṛtena brahmaṇā nityasaṃpannatvādivikṛtasya ca brahmaṇo 'bhāvāt / tathendriyagocaratvapratiṣedhādbrahmaṇo vikārasya cendriyagocaratvopapatteḥ / tasmādastyavikṛtaṃ brahma / naca niravayavatvaśabdakopo 'sti, śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt / śabdamūlaṃ ca brahma śabdapramāṇakaṃ nendriyādipramāṇakaṃ tadyathāśabdamabhyupagantavyam / śabdaścobhayamapi brahmaṇaḥ pratipādayatyakṛtsnaprasaktiṃ niravayavatvaṃ ca / laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṃ deśakālanimittavaicitryavaśācchaktayo viruddhānekakāryaviṣayā dṛśyante /

tā api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṃ śakyante 'sya vastuna etāvatya etatsahāya etadviṣayā etatprayojanāśca śaktaya iti /
kimutācintyasvabhāvasya brahmaṇo rūpaṃ vinā śabdena na nirūpyeta /
tathācāhuḥ paurāṇikāḥ - 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet /
prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //

' iti tasmācchabdamūla evātīndriyārthayāthātmyādhigamaḥ /

nanu śabdenāpi na śakyate viruddhor'thaḥ pratyāyayituṃ niravayavaṃ ca brahma pariṇamate naca kṛtsnamiti / yadi niravayavaṃ brahma syānnaiva pariṇameta / kṛtsnameva vā pariṇameta / atha kenacidrūpeṇa pariṇameta kenaciccāvatiṣṭheteti rūpabhedakalpanātsāvayavameva prasajyeta / kriyāviṣaye hi 'atirātre ṣoḍaśinaṃ gṛhṇāti' 'nātirātre ṣoḍaśinaṃ gṛhṇāti' ityevañjātīyakāyāṃ virodhapratītāvapi vikalpāśrayaṇaṃ virodhaparihārakāraṇaṃ bhavati puruṣatantratvāccānuṣṭhānasya / iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ saṃbhavatyapuruṣatantratvādvastunaḥ tasmāddurghaṭametaditi /

naiṣa doṣaḥ / avidyākalpitarūpabhedābhyupagamāt / nahyavidyākalpitena rūpabhedena sāvayavaṃ vastu saṃpadyate / nahi timiropahatanayanenāneka iva candramā dṛśyamāno 'neka eva bhavati / avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena tattvānyatvābhyāmanirvacanīyena brahma pariṇāmādisarvavyavahārāspadatvaṃ pratipadyate / pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇamatavatiṣṭhate / vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasyeti na niravayavatvaṃ brahmaṇaḥ kupyati /

naceyaṃ pariṇāmaśrutiḥ pariṇāmapratipādanārthā, tatpratipattau phalānavagamāt /
sarvavyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā, tatpratiphalāvagamāt /
'sa eṣa neti netyātmā' ityupakramyāha- 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) iti /
tasmādasmatpakṣe na kaścidapi doṣaprasaṅgo 'sti // 27 //

blockquote

pariṇāmapakṣo durghaṭa iti yaduktaṃ tadasmādiṣṭameveti vivartavādena siddhāntayati-śruteriti / svapakṣe pūrvoktadoṣadvayaṃ nāstīti sūtrayojanayā darśayati-tuśabdenetyādinā / īkṣitṛtvena vyākartṛtvena cekṣaṇīyavyākartavyaprapañcāt pṛthagīśvarasattvaśruterna kṛtsnaprasaktirityāha-seyaṃ devateti / nyūnādhikabhāvenāpi pṛthaksattvaṃ śrutamityāha-tāvāniti / itaścāstyavikṛtaṃ brahmetyāha-tatheti / 'sa vā eṣa ātmā hṛdi'iti śruterasti dṛśyātiriktaṃ brahma / 'tadā 'iti suṣuptikālarūpaviśeṣaṇāccetyarthaḥ / liṅgāntaramāha-tathendriyeti / bhrūmyādervikārasyendriyagocaratvāt 'na cakṣuṣā gṛhyate'ityādiśrutyā brahmaṇastatpratiṣedhādavāṅmanasagocaratvaśruteścāsti kūṭasthaṃ brahmetyarthaḥ / kṛtsnaprasaktidoṣo nāstītyuktvā dvitīyadoṣo 'pi nāstītyāha-naceti / nanu brahma kāryātmanāpyasti, pṛthagapyasti cet sāvayavatvaṃ durvāraṃ, niravayavasyaikasya dvidhā sattvāyogāt, ato yaddvidhābhūtaṃ tatsāvayamiti tarkaviruddhaṃ brahmaṇo niravayavatvamiti vivartamajānataḥ śaṅkāṃ gūḍhāśaya eva pariharati-śabdamūlaṃ ceti / yadā laukikānāṃ pratyakṣadṛṣṭānāmapi śaktiracintyā tadā śabdaikasamadhigamyasya brahmaṇaḥ kimu vaktavyam / ato brahmaṇo niravayavatvaṃ dvidhābhāvaścetyubhayaṃ yathāśabdamabhyupagantavyam / na tarkeṇa bādhanīyamityarthaḥ / prakṛtibhyaḥ pratyakṣadṛṣṭavastusvabhāvebhyo yatparaṃ vilakṣaṇaṃ kevalopadeśagamyaṃ tadacintyasvarūpamiti smṛtyarthaḥ / āśayānavabodhena śaṅkate-nanu śabdenāpīti / yadvā brahma pariṇāmītyekadeśināmiyaṃ siddhāntasūtravyākhyā darśitā tāmākṣipati-nanviti / śabdasya yogyatājñānasāpekṣatvādityarthaḥ / nanu brahma sāvayavaṃ niravayavaṃ veti vikalpāśrayaṇe sarvaśrutisamādhānaṃ syādityata āha-kriyeti / niravayavatve brahmaṇaḥ prakṛtitvaśrutivirodhaḥ, sāvayavatve niravayavatvaśabdavirodhaḥ, vikalpaśca vastunyayuktaḥ, ataḥ prakārāntarānupalambhācchrutīnāṃ prāmāṇyaṃ durghaṭamiti prāpte svāśayamuddhāṭayati-naiṣa doṣa iti / niravayavasya vastunaḥ kūṭasthasyāpyavidyayā kalpitanāmarūpavikārāṅgīkārāddurghaṭatvadoṣo nāsti / vāstavakauṭasthyasya kalpitavikāraprakṛtitvenāvirodhādityarthaḥ / rūpabhedāṅgīkāre sāvayavatvaṃ syādityāśaṅkyoktaṃ vivṛṇoti-nahītyādinā / kṛtsnaprasaktiṃ nirasya doṣāntaraṃ nirasyati-vācārambhaṇeti / nanu śrutipratipādyasya pariṇāmasya kathaṃ mithyātmatvaṃ, tatrāha-na ceyamiti / niṣprapañcabrahmādhīśeṣatvena sṛṣṭiranūdyate na pratipādyata ityasakṛdāveditam, ato vivartavāde na kaściddoṣa ityupasaṃharati-tasmāditi //27//

/blockquote

END BsCom_2,1.9.27

START BsCom_2,1.9.28

ātmani caivaṃ vicitrāś ca hi | BBs_2,1.28 |

apica naivātra vivaditavyaṃ kathamekasminbrahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi /
yata ātmanyapyekasminsvapnadṛśi svarūpānupamardenaivānekākārā sṛṣṭiḥ paṭhyate- 'na tatra rathā na rathayogo na panthāno bhavantyatha rathārathayogānpathaḥ sṛjate' ( bṛ. 4.3.10) ityādinā /
loke 'pi devādiṣu māyāvyādiṣu ca svapnarūpānupamardenaiva vicitrā hastyaśvādisṛṣṭayo dṛśyante /
tathaikasminnapi brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti // 28 //

blockquote

pūrvāvasthānāśenāvasthāntaraṃ pariṇāmaḥ, yathā dugdhasya dadhibhāvaḥ / pūrvarūpānupamardenāvasthāntaraṃ vivartaḥ, yathā śukteḥ rajatabhāvaḥ / tatra brahmaṇo vivartopādānatvaṃ svapnasākṣidṛṣṭāntena draḍhayanmāyāvādaṃ sphuṭayati sūtrakāraḥ-ātmani ceti /

rathayogāḥ aśvāḥ //28//

/blockquote

END BsCom_2,1.9.28

START BsCom_2,1.9.29

svapakṣadoṣāc ca | BBs_2,1.29 |

pareṣāmapyeṣa samānaḥ svapakṣe doṣaḥ / pradhānavādino 'pi hi niravayavamaparicchinnaṃ śabdādihīnaṃ pradhānaṃ sāvavasya paricchinnasya śabdādimataḥ kāryasya kāraṇamiti svapakṣaḥ / tatrāpi kṛtsnaprasaktirniravayavatvātpradhānasya prāpnoti niravayavatvābhyupagamakopo vā /

nanu naiva tairniravayavaṃ pradhānamabhyupagamyate, sattvarajastamāṃsi trayo guṇā nityāsteṣāṃ sāmyāvasthā pradhāne tairevāvayavaistatsāvayavamiti / naivañjātīyakena sāvayavatvena prakṛto doṣaḥ parihartuṃ pāryate / yataḥ sattvarajastamasāmapyekaikasya samānaṃ niravayavatvam / ekaikameva cetaradvayānugṛhītaṃ sajātīyasya prapañcasyopādānamiti samānatvātsvapakṣadoṣaprasaṅgasya / tarkapratiṣṭhānātsāvayavatvameveti cet /

evavamapyanityatvādidoṣaprasaṅgaḥ / atha śaktaya eva kāryavaicitryasūcitā avayavā ityabhiprāyaḥ / tāstu brahmavādino 'pyavaśiṣṭāḥ /

tathāṇuvādino 'pyaṇuraṇvantareṇa saṃyujyamāno niravayavatvādyadi kārtsyena saṃyujyeta tataḥ prathimānupapatteraṇumātratvaprasaṅgaḥ /
athaikadeśena saṃyujyeta tathāpi niravayavatvābhyupagamakopa iti svapakṣe 'pi samāna eṣa doṣaḥ /
samānatvācca nānyanyatarasminneva pakṣa upakṣeptavyo bhavati /
parihṛtastu brahmavādinā svapakṣe doṣaḥ // 29 //

FN: vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya hyaṇukamekamārabhyate, taistribhirhyaṇukaistryaṇukamekamārabhyata iti prakriyā /

blockquote

kiñca kṛtsnaprasaktyādīnāṃ sāṃkhyādipakṣe 'pi doṣatvānnāsmān pratyudbhāvanīyatvaṃ, 'yaścobhayoḥ samo doṣaḥ'iti nyāyādityāha sūtrakāraḥ-svapakṣeti / pradhānasya niravayavatve kṛtsnaprasaktiḥ sāvayavatve ca niravayavatvābhyupagamavirodha ityatra śaṅkate-nanviti / kiṃ sāmyāvasthā guṇānāṃ vikāraḥ, samudāyo vā / ādye tasyā na mūlaprakṛtitvaṃ, vikāratvāt / dvitīye prapañcābhāvaḥ, samudāyasyāvastutvena mūlābhāvāt / atha niravayavā guṇā eva vividhapariṇāmānāṃ prakṛtiriti cet, tarhi kṛtsnaprasaktermūlocchedo durvāra ityabhipretya pariharati-naivamityādinā / iti yato 'taḥsamānatvānna vayaṃ paryanuyojyā ityanvayaḥ / pratyekaṃ sattvādikamitaraguṇadvayasacivaṃ niravayavaṃ yadyupādānaṃ tarhi kṛtsnasyopādānasya kāryarūpatvaprasaktermūloccheda ityukterniravayavatvasādhakatarkasyābhāsatvādguṇānāṃ sāvayavatvameva pariṇāmitvena mṛdādivadato na kṛtsnaprasaktirekadeśapariṇāmasaṃbhavāditi śaṅkate-tarketi / etaddoṣābhāve 'pi doṣāntaraṃ syāditi pariharati-evamapīti / nanu guṇānāmavayavāstantuvadārambhakā na bhavanti kintu kāryavaicitryānumitāstadgatāḥ śaktaya ityāśaṅkya māyikaśaktibhirbrahmaṇo 'pi sāvayavatvaṃ tulyamityāha-athetyādinā / aṇuvāde 'pi doṣasāmyamāha-tatheti / sāṃkhyavaddoṣaḥ samāna iti saṃbandhaḥ / niravayavayoḥ paramāṇvoḥ saṃyogo vyāpyavṛttiravyāpyavṛttirvā / ādye tatkāryasya dvyaguṇakasyaikaparamāṇumātratvāpattiḥ prathimno 'dhikaparimāṇasyānupapatteḥ / na hyaṇoraṇvantareṇoparyadhaḥ pārśvataśca vyāptau tato 'dhikadravyaṃ saṃbhavatiḥ dvitīye paramāṇvoḥ sāvayavatvāpattirityarthaḥ / nanu tvaṃ cora ityukte tvamapi cora itivaddoṣasāmyoktirayuktetyata āha-parihṛtastviti /

uktaṃ hi māyāvāde svapnavatsarvaṃ sāmañjasyam, ato niravayave brahmaṇi samanvayasyāvirodha iti siddham //29//

/blockquote

END BsCom_2,1.9.29

START BsCom_2,1.10.30

10 sarvopetādhikaraṇam / sū. 30-31

sarvopetā ca taddarśanāt | BBs_2,1.30 |

ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktam / tatpunaḥ kathamavagamyate paraṃ brahmeti / taducyate / sarvopetā ca taddarśanāt /

sarvaśaktiyuktā ca parā devatetyabhyupagantavyam /
kutaḥ /
taddarśanāt /
yathāhi darśayati śrutiḥ sarvaśaktiyogaṃ parasyā devatāyāḥ - 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto 'vākyanādaraḥ' (chā. 3.14.4), 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1), 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9), 'etasya vā akṣarasya praśāsane gārgisūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityevañjātīyakā // 30 //

FN: abhyāttaḥ abhitovyāptaḥ / avākī vāgindriyaśūnyaḥ / anādaro niṣkāmaḥ /

blockquote

sarvopetā / māyāśaktimato brahmaṇo jagatsargaṃ vadataḥ samanvayasyāśarīrasya na māyeti nyāyena virodho 'sti na veti saṃdehe nyāyasyānābhāsatvādastīti pūrvapakṣe pūrvoktaśaktimattvasamarthanādekaviṣayatvaṃ saṃgatiṃ vadan siddhāntasūtraṃ vyācaṣṭe-ekasyetyādinā /

pūrvottarapakṣayorvirodhāvirodhau phalamityuktamevāpādasamāpteravagantavyam /
abhyāttaḥ abhito vyāptaḥ /
avākī vāgindriyaśūnyaḥ /
anādaro niṣkāmaḥ //30//

/blockquote

END BsCom_2,1.10.30

START BsCom_2,1.10.31

vikaraṇatvān neti cet tad uktam | BBs_2,1.31 |

syādetat vikaraṇāṃ parāṃ devatāṃ śāsti śāstram- 'acakṣuṣkamaśrotramavāgamanāḥ' (bṛ.3.8.8) ityevañjātīyakam / kathaṃ sā sarvaśaktiyuktāpi satī kāryāya prabhavet / devādayo hi cetanāḥ sarvaśaktiyuktā api santa ādhyatmikakāryakaraṇasaṃpannā eva tasmaitasmai kāryāya prabhavanto vijñāyante / kathañca 'neti neti' (bṛ. 3.9.23) iti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ saṃbhavediti cet /

yadatra vaktavyaṃ tatpurastādevoktam /

śratyavagāhyamevedamatigambhīraṃ brahma na tarkāvagāhyam /
naca yathaikasya sāmarthyaṃ dṛṣṭaṃ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo 'stīti /
pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ saṃbhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva /
tathāca śāstram- 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ' (śvaṃ. 3.19) ityakaraṇasyāpi brahmaṇaḥ sarvasāmarthyayogaṃ darśayati // 31 //

blockquote

pūrvapakṣanyāyamanūdya dūṣayati-vikaraṇatvāditi /

devādicetanānāṃ śaktānāmapi dehabhimāne satyeva kartṛtvaṃ dṛṣṭaṃ tadabhāve suṣupte tanna dṛṣṭaṃ, ato brahmaṇaḥ śaktatve 'pyadehatvānna kartṛtvam /
nāpyadehasya śaktiḥ saṃbhavatīti śaṅkārthaḥ /
vikaraṇasya jīvasya kartṛtvāsaṃbhave 'pīśvarasya saṃbhavatīti, 'devādivadapi loke'ityatroktam /
tatra śarīrasya kalpitasya māyāśrayatvāyogānnirviśeṣacinmātrasyaiva māyādhiṣṭhānatvaṃ yuktamiti samādhānārthaḥ //31//

/blockquote

END BsCom_2,1.10.31

START BsCom_2,1.11.32

11 prayojanavattvādhikaraṇam. sū. 32-33

na prayojanavattvāt | BBs_2,1.32 |

anyathā punaścetanakartṛtvaṃ jagata ākṣipati / na khalu cetanaḥ paramātmedaṃ jagadbimbaṃ viracayitumarhati / kutaḥ / prayojanavattvātpravṛttīnām / cetano hi loke buddhipūrvakārī puruṣaḥ pravartamāno na mandopakramāmapi tāvatpravṛttimātmaprayojanānupayogināmārabhamāṇo dṛṣṭaḥ / kimuta gurutarasaṃrambhām / bhavati ca lokaprasiddhyanuvādinī śrutiḥ- 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati' (bṛ. 2.4.5) iti gurutarasaṃrambhā ceyaṃ pravṛttiryaduccāvacaprapañcaṃ jagadbimbaṃ viracayitavyam / yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta paritṛptitvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /

prayojanābhāve vā pravṛttyabhāvo 'pi syāt /
atha cetano 'pi sannunmatto buddhyaparādhādantareṇaivātmaprayojanaṃ pravartamāno dṛṣṭastathā paramātmāpi pravartiṣyata ityucyeta /
tathā sati sarvajñatvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta /
tasmādaśliṣṭā cetanātsṛṣṭiriti // 32 //

FN: buddhyaparādho vivekābhāvaḥ /

blockquote

na prayojanavattvāt / parivṛptādbrahmaṇo jagatsargaṃ vadan samanvayo viṣayaḥ / sa kimabhrāntaścetano yaḥ sa niṣphalaṃ vastu na racayatīti nyāyena virudhyate na veti saṃdehe pūrvamadehasyāpi śrutibalāt śaktatvoktyā kartṛtvamuktaṃ tadākṣepasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-anyathetyādinā / īśvarasya phalābhāve 'pi paraprayojanāya sṛṣṭau pravṛttirastvityāśaṅkya śrutimāha-bhavati ceti / yā prekṣāvatpravṛttiḥ sā svaphalārtheti lokaprasiddhiḥ / naca dayālupravṛttau vyabhicāraḥ, tasyāpi paraduḥkhāsahanaprayuktasvacittavyākulatānivṛttyarthitvāditi bhāvaḥ / kiñca gurutarāyāsasya phalaṃ vācyamityāha-gurutareti / tarhyastīśvarasyāpi pravṛttiḥ svārthetyata āha-yadīyamapīti / asvārthatve pravṛttyabhāvaḥ pūrvoktaḥ syādityarthaḥ / īśvaraḥ prekṣāvānna bhavatītyāśaṅkya śrutivirodhamāha-athetyādinā /

buddheraparādho vivekābhāvaḥ //32//

/blockquote

END BsCom_2,1.11.32

START BsCom_2,1.11.33

lokavat tu līlākaivalyam | BBs_2,1.33 |

tuśabdenākṣepaṃ pariharati / yathā loke kasyacidāptaiṣaṇasya vā vyatiriktaṃ kiñcitprayojanamabhisaṃdhāya kevalaṃ līlārūpāḥ pravṛttayaḥ krīḍāvihāreṣu bhavanti, yathā cocchvāsapraśvāsādayo 'nabhisaṃdhāya bāhyaṃ kiñcitprayojanaṃ svabhāvādeva saṃbhavanti evamīśvarasyāpyanapekṣya kiñcitprayojanāntaraṃ svabhāvādeva kevalaṃ līlārūpā pravṛttirbhaviṣyati / na hīśvarasya prayojanāntaraṃ nirūpyamāṇaṃ nyāyataḥ śrutito vā saṃbhavati / naca svabhāvaḥ paryanuyoktuṃ śakyate /

yadyapyasmākamiyaṃ jagadbimbaviracanā gurutarasaṃrambhevābhāti tathāpi parameśvarasya līlaiva kevaleyaṃ, aparimitaśaktitvāt /
yadi nāma loke līlāsvapi kiñcitsūkṣmaṃ prayojanamutprekṣyeta tathāpi naivātra kiñcitprayojanamutprekṣituṃ śakyate, āptakāmaśruteḥ /
nāpyapravṛttirunmattapravṛttirvā, sṛṣṭiśruteḥ, sarvajñaśruteśca /
naceyaṃ paramārthaviṣayā sṛṣṭiśrutiḥ avidyākalpitanāmarūpavyavahāragocaratvāt, brahmātmabhāvapratipādanaparatvāccetyetadapi naiva vismartavyam // 33 //

FN: vyatiriktaṃ līlāyāḥ sakāśāditi yāvat / sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ /

blockquote

uktanyāyasya rājñāṃ līlāyāṃ vyabhicāra iti siddhāntasūtraṃ vyācaṣṭe-tuśabdeneti / vyatiriktaṃ / līlātiriktam / krīḍārūpā vihārā yeṣu ramyadeśeṣu teṣvityarthaḥ / kadācidrājādīnāṃ līlāyā api kiñcit phalaṃ sukhollāsādikaṃ saṃbhāvyeta tathāpi niḥśvāsādau prekṣāvatpravṛttitvamasti na tu svasya tatroddeśyaṃ phalaṃ kiñcidastīti vyabhicārasthalāntaramāha-yathā ceti / prāṇasya svabhāvaścalatvaṃ prārabdhaṃ vocchvāsādihetuḥ, īśvarasya svabhāvaḥ kālakarmasahitamāyā / nanvīśvarasya jagadracanāyāḥ kevalalīlātvaṃ kimityucyate, phalameva kiñcit, kalpyatāṃ, tatrāha-nahīti / āptakāmatvavyāghātādityarthaḥ / nanvīśvarastūṣṇīṃ kimiti na tiṣṭhati, kimiti svasyāphalāṃ pareṣāṃ duḥkhāvahāṃ sṛṣṭiṃ karoti, tatrāha-naca svabhāva iti / kāladharmādisāmāgryāṃ satyāṃ sṛṣṭeraparihāryatvādityarthaḥ / yaduktaṃ gurutarāyāsatvāt phalaṃ vācyamiti, tatra hetvasiddhimāha-yadyapītyādinā / alpapravṛtterapi phalaṃ vācyaṃ loke tathādarśanādityāditarkasyāgamabādhamāha-yadi nāmeti / sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ / svapnasṛṣṭivadasyāḥ sṛṣṭermāyāmātratvānna phalāpekṣetyāha-na ceyamiti /

naca niṣphalasṛṣṭiśrutīnāmānarthakyaṃ, saphalabrahmadhīśeṣatvenārthavattvādiyuktaṃ na vismartavyamityarthaḥ //33//

/blockquote

END BsCom_2,1.11.33

START BsCom_2,1.12.34

vaiṣamyanairghṛṇyādhikaraṇam / sū. 34-36

vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | BBs_2,1.34 |

punaśca jagajjanmādihetutvamīśvarasyākṣipyate sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya / neśvaro jagataḥ kāraṇamupapadyate / kutaḥ / vaiṣamyanairghṛṇyaprasaṅgāt / kāṃścidatyantasukhabhājaḥ karoti devādīn, kāṃścidatyantaduḥkhabhājaḥ paśvādīn, kāṃścinmadhyamabhogabhājo manuṣyādīnītyevaṃ viṣamāṃ sṛṣṭiṃ nirmimāṇasyaiśvarasya pṛthagjanasyeva rāgadveṣopapatteḥ /

śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvavilopaḥ prasajyeta / tathā khalajanairapi jugupsitaṃ nirghṛṇatvamatikrūratvaṃ duḥkhayogavidhānātsarvaprajopasaṃhārācca prasajyeta / tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṃ prāpte brūmaḥ - vaiṣamyanairghṛṇye neśvarasya prasajyete / kasmāt / sāpekṣatvāt / yadi hi nirapekṣaḥ kevala īśvaro viṣamāṃ sṛṣṭiṃ nirmimīte syātāmetau doṣau vaiṣamyaṃ nairghṛṇyaṃ ca / natu nirapekṣasya nirmātṛtvamasti / sāpekṣo hīśvaro viṣamāṃ sṛṣṭiṃ nirmimīte / kimapekṣata iti cet / dharmādharmāvapekṣata iti vadāmaḥ / ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīślavarasyāparādhaḥ / īśvarastu parjanyavaddraṣṭavyaḥ / yathāhi parjanyo vrīhiyavādisṛṣṭau sādhāraṇaṃ kāraṇaṃ bhavati, vrīhiyavādivaiṣamye tu tattadbījagatānyevāsādhāraṇāni sāmarthyāni kāraṇāni bhavanti, evamīśvaro devamanuṣyādisṛṣṭau sādhāraṇaṃ kāraṇaṃ kṣavati / devamanuṣyādivaiṣamye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavantyevamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṃ duṣyati /

kathaṃ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamaṃ saṃsāraṃ nirmimīta iti /
tathāhi darśayati śrutiḥ - 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣata eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' (kau.brā. 3.8) iti /
'puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena' (bṛ. 3.2.13) iti ca /
smṛtirapi prāṇikarmaviśeṣāpekṣameveśvarasyānugrahītatvaṃ ca darśayati- 'ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham' (bha.gī. 4.11) ityevañjātīyakā // 34 //

FN: pṛthagjanaḥ pāmaraḥ / yaṃ janumunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ /

blockquote

vaiṣamyanairghṛṇye na / nirdeṣādbrahmaṇo jagatsargaṃ bruvan samanvayo viṣayaḥ / sa kiṃ yo viṣamakārī sa doṣavāniti nyāyena virudhyate na veti saṃdehe pūrvatra līlayā yatsraṣṭṛtvamuktaṃ tadeva karmādisāpekṣasya na yuktamanīśvaratvāpatteḥ, nirapekṣatve rāgādidoṣāpatterityākṣepasaṃgatyā pūrvapakṣayati-punaścetyādinā / brahmaiva jagatkāraṇamiti janmādisūtre pratijñātor'thaḥ / pṛthagjanaḥ pāmaraḥ, 'niravadyaṃ nirañjanam'iti śrutiḥ, 'na me dveṣyo 'sti na priyaḥ'iti smṛtiḥ / svacchatvādītyādipadena kūṭasthatvāgrahaḥ, svacchatvādiścāsāvīśvarasvabhāvaśceti vigrahaḥ / nimittamanapekṣya viṣamakāritve vaiṣamyādidoṣaḥ syāt, na tvanapekṣatvamīśvarasyāstīti siddhāntayati-evaṃ prāpta ityādinā / naca sāpekṣatve anīśvaratvaṃ, sevāmapekṣya phaladātari rājñīśvaratvānapāyāt / nanu tarhi dharmādharmābhyāmeva vicitrā sṛṣṭirastu kimīśvareṇetyata āha-īśvarastu parjanyavaditi /

sādhāraṇahetusahitasyaivāsādhāraṇahetoḥ kāryakāritvānneśvaravaiyarthyaṃ, anyathā parjanyavaiyarthyaprasaṅgāditi bhāvaḥ /
yaṃ janamunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ /
naca kañcijjanaṃ sādhu kañcidasādhu karma kārayato vaiṣamyaṃ tadavasthamiti vācyaṃ, anādipūrvārjitasādhvasādhuvāsanayā svabhāvena janasya tattatkarmasu pravṛttāvīśvarasya sādhāraṇahetutvāt /
ato 'navadya īśvara iti bhāvaḥ //34//

/blockquote

END BsCom_2,1.12.34

START BsCom_2,1.12.35

na karmāvibhāgād iti cen nānāditvād | BBs_2,1.35 |

'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma yadapekṣya viṣamā sṛṣṭiḥ syāt / sṛṣṭyuttarakālaṃ hi śarīrādivibhāgāpekṣaṃ karma, karmāpekṣaśca śarīrādivibhāga itītaretarāśrayatvaṃ prasajyeta / ato vibhāgādūrdhvaṃ karmāpekṣa īśvaraḥ pravartatāṃ nāma / prāgvibhāgādvaicitryanimittasya karmaṇo 'bhāvāttulyaivādyā sṛṣṭiḥ prāpnotīti cet /

naiṣa doṣaḥ /
anāditvātsaṃsārasya /
bhavedeṣa doṣo yadyādimānsaṃsāraḥ syāt /
anādau tu saṃsāre bījāṅ kuravaddhetumadbhāvena karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyate // 35 //

blockquote

prathamasargasya vaiṣamyahetukarmābhāvādekarūpatvaṃ syāt, tathā tathā taduttarakalpānāmapītyākṣipya samādhatte sūtrakāraḥ-na karmeti / prathamasṛṣṭeḥ paścādbhāvikarmakṛtaṃ vaiṣamyamityāśaṅkyānyonyāśrayamāha-sṛṣṭyuttareti /

ādyā sṛṣṭirityupalakṣaṇam /
ādāvekarūpatve madhye viṣamakarmotpattau hetvabhāvenottarasṛṣṭīnāmapi tulyatvasya durvāratvāditi draṣṭavyam /
parihāraḥ sugamaḥ //35//

/blockquote

END BsCom_2,1.12.35

START BsCom_2,1.12.36

kathaṃ punaravagamyate 'nādireṣa saṃsāra iti / ata uttaraṃ paṭhati -

upapadyate cāpy upalabhyate ca | BBs_2,1.36 |

upapadyate ca saṃsārasyānāditvam / ādimattve hi saṃsārasyākasmādudbhūtermuktānāmapi punaḥ saṃsārodbhūtiprasaṅgaḥ, akṛtābhyāgamaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt / naceśvaro vaiṣamyaheturityuktam / nacāvidyā kevalā vaiṣamyasya kāraṇaṃ, ekarūpatvāt / rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt / naca karmāntareṇa śarīraṃ saṃbhavati, naca śarīramantareṇa karma saṃbhavatītītaretarāśrayatvaprasaṅgaḥ / anāditve tu bījāṅ kuranyāyenopapatterna kaściddoṣo bhavati / upalabhyate ca saṃsārasyānāditvaṃ śrutismṛtyoḥ / śrutau tāvat 'anena jīvenātmanā' (chā. 6.3.2) iti sargapramukhe śārīramātmānaṃ jīvaśabdena prāṇadhāraṇanimittenābhilapannanādiḥ saṃsāra iti darśayati / ādimattve tu prāganavadhāritaprāṇaḥ san kathaṃ prāṇādadhāraṇanimittena jīvaśabdena sargapramukhe 'bhilapyeta / naca dhārayiṣyatītyato 'bhilapyeta /

anāgatāddhi saṃndhādatītaḥ saṃbandho balavānbhavati, abhiniṣpannatvāt /
'sūryācandramasau dhātā yathāpūrvamakalpayat' (ṛ.saṃ 10.190.3) iti ca mantravarṇaḥ pūrvakalpasadbhāvaṃ darśayati /
smṛtāvapyanāditvaṃ saṃsārasyopalabhyate- 'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā' (gī. 15.3) iti /
purāṇe cātītānāgatānāṃ ca kalpanāṃ na parimāṇamastīti sthāpitam // 36 //

blockquote

prathamaḥ sargaḥ kaścinnāstītyatra pramāṇaṃ pṛcchati-kathaṃ punariti / upapattisahataśrutyādikaṃ pramāṇamiti sūtravyākhyayā darśayati-upapadyata iti / hetuṃ vinaiva sārgāṅgīkāre jñānakarmakāṇḍavaiyarthyaṃ syādityarthaḥ / nanu sukhādivaiṣamye īśvaro 'vidyā vā heturastvityāśaṅkya krameṇa dūṣayati-naceśvara ityādinā / kastarhi hetuḥ, tatrāha-rāgādīti / rāgadvaiṣamohāḥ kleśāsteṣāṃ vāsanābhirākṣiptāni karmāṇi dharmādharmavyāmiśrarūpāṇi, tadapekṣā tvavidyā sukhādisargavaicitryahetuḥ / tasmādavidyāsahakāricatvena kleśakarmaṇāmanādipravāho 'ṅgīkartavya iti bhāvaḥ / kiñca sṛṣṭeḥ sāditve prathamaśarīrasyotpattirna saṃbhavati, hetvabhāvāt / naca karma hetuḥ, śarīrātprākkarmāsaṃbhavāt / tasmāt karmaśarīrayoranyonyāśrayaparihārāya sarvaireva vādibhiḥ saṃsārasyānāditvamaṅgīkāryamityāha-naceti / sargapramukhe sṛṣṭyādau prāganavadhāritaprāṇo 'pi san pratyagātmā bhāvidhāraṇanimittena jīvaśabdenocyatāmityatrāha-naca dhārayiṣyatīti / 'gṛhasthaḥ sadṛśīṃ bhāryāmupeyāt'ityādāvagatyā bhāvivṛttyāśrayaṇamiti bhāvaḥ / asya saṃsāravṛkṣasya svarūpaṃ satyaṃ mithyā vetyupadeśaṃ vinā nopalabhyate / jñānaṃ vinānto 'pi nāsti /

nāpyādirupalabhyate, asattvādeva /
naca saṃpratiṣṭhā madhye sthitiḥ, dṛṣṭanaṣṭasvarūpatvāditi gītāvākyārthaḥ /
saṃsārasyānāditve 'pi mithyātvāt 'ekamevādvitīyam'ityavadhāraṇamupapannam /
tasmānniravadye brahmaṇi samanvayāvirodha iti siddham //36//

/blockquote

END BsCom_2,1.12.36

START BsCom_2,1.13.37

13 sarvadharmopapattyadhikaraṇam. sū. 37

sarvadharmopapatteś ca | BBs_2,1.37 |

cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiścetyasminnavadhārite vedārthe parairupakṣiptānvilakṣaṇatvādīndoṣānparyahārṣīdācāryaḥ /
idānīṃ parapakṣapratiṣedhapradhānaṃ prakaraṇaṃ prāripsamāṇaḥ svapakṣaparigrahapradhānaṃ prakaraṇamupasaṃharati /
yasmādasminbrahmaṇi kāraṇe parigṛhyamāṇe pradarśitena prakāreṇa sarve kāraṇadharmā upapadyante 'sarvajñaṃ sarvaśakti mahāmāyaṃ ca brahma' iti, tasmādanatiśaṅkanīyamidamaupaniṣadaṃ darśanamiti // 37 //

blockquote

sarvadharmopapatteśca / nirguṇasya brahmaṇo jagadupādanatvavādivedāntasamanvayo viṣayaḥ sa kiṃ yannirguṇaṃ tannopādānaṃ yathā rūpamiti nyāyena virudhyate na veti saṃdehe, bhavatvīśvarasya viṣamasṛṣṭinimittatvaṃ tatprayojakasya karmaṇaḥ sattvāt, natūpādānatvaṃ tadvyāpakasya saguṇatvasyābhāvāditi pratyudāharaṇena prāpte siddhāntasūtratātparyamāha-cetanamiti / vivartopādānatvaṃ nirguṇasyāpyaviruddhaṃ, ajñātatvasya bhramādhiṣṭhānatvaprayojakasya sattvāt, saguṇatvaṃ tvavyāpakaṃ śabdādiguṇeṣu nityatvādibhramadarśanāditi bhāvaḥ / yadyapi sarvajñatvaṃ sarvaśaktitvaṃ ca loke kāraṇadharmatvenāprasiddhaṃ tathāpi yo yasya kartā sa tasya sarvasya jñātā śaktaśceti prasiddham, īśvarasyapi sarvakartṛtvaśravaṇātprasiddhyanusāreṇārthānniratiśayasarvajñatvaṃ sarvaśaktitvaṃ ca sidhyatītyabhisaṃdhāyāha-sarvajñaṃ sarvaśaktīti / mahāmāyamiti /

kartṛtvopādānatvakathane sarvaśaṅkāpaṅkakṣālanāyoktam /
tasmādaupaniṣadasiddhānte na kaściddoṣa iti siddham //37//

/blockquote

END BsCom_2,1.13.37

iti śrīgovindabhagavatpūjyapādaśiṣyaśaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ samāptaḥ // 1 //

blockquote

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyasyādhyāyasya prathamapādaḥ samāptaḥ //1//

// iti dvitīyādhyāyasya sāṃkhyayogakāṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihārākhyaḥ prathamaḥ pādaḥ //

/blockquote

dvitīyādhyāye dvitīyaḥ pādaḥ //

sāṃkhyatārkikabauddhāśca jaināḥ pāśupatādayaḥ /
yasya tattvaṃ na jānanti taṃ vande raghupuṅgavam //1//

START BsCom_2,2.1.1

racanānupapatteś ca nānumānaṃ | BBs_2,2.1 |

yadyapīdaṃ vedāntavākyānāmaidaṃparyaṃ nirūpayituṃ śāstraṃ pravṛttaṃ na tarkśāstravat devalābhir yuktibhiḥ kaṃcit siddhāntaṃ sādhayituṃ dūṣayituṃ vā pravṛttam / tathāpi vedāntavākyam api vyācakṣāṇaiḥ samyagdarśanapratipakṣabhūtāni sāṃkhyādidarśanāni nirākaraṇīyāṇīti tadarthaḥ paraḥ pādaḥ pravartate / vedāntārthanirṇayasya ca samyagdarśanārthatvāt tannirṇayena svapakṣasthāpanaṃ prathamaṃ kṛtaṃ taddyabhyarhitaṃ parapakṣapratyākhyānād iti / nanu mumukṣūṇāṃ mokṣasādhanatvena samyagdarśananirūpaṇāya svapakṣasthāpanam eva kevalaṃ kartuṃ yuktaṃ kiṃ parapakṣanirākaraṇena paradveṣakareṇa / bāḍham evam / tathāpi mahājanaparigṛhītāni mahānti sāṃkhyāditantrāṇi samyagdarśanāpadeśena pravṛttānyupalabhya bhavet keṣāṃcin mandamatīnām etāny api samyagdarśanāyopadeyānītyapekṣā / tathā yuktagāḍhatvasaṃbhavena sarvajñabhāṣitatvācca śraddhā ca teṣvityatastadasāratopapādanāya prayatyate / nanu 'īkṣaternāśabdam' (bra,sū. 1.1.5), 'kāmācca nānumānāpekṣā' (bra,sū. 1.1.18) 'etena sarve vyākhyātā vyākhyātāḥ' (bra,sū. 1.4.28) iti ca pūrvatrāpi sāṃkhyādipakṣapratikṣepaḥ kṛtaḥ, kiṃ punaḥ kṛtakaraṇeneti / taducyate- sāṃkhyādayaḥ svapakṣasthāpanāya vedāntavākyānyapyudāhṛtya svapakṣānuguṇenaiva yojayanto vyācakṣate, teṣāṃ yadvyākhyānaṃ tadvyākhyanābhāsaṃ na samyagvyakhyānamityetāvatpūrvaṃ kṛtam / iha tu vākyanirapekṣaḥ svatantrastadyuktipratiṣedhaḥ kriyata ityeṣa viśeṣaḥ / tatra sāṃkhyā manyante- yathā ghaṭaśarāvādayo bhedā mṛdātmanānvīyamānā mṛdātmakasāmānyapūrvakā loke dṛṣṭāḥ, tathā sarva eva bāhyādhyātmikā bhedāḥ sukhaduḥkhamohātmatayānvīyamānāḥ sukhaduḥkhamohātmakasāmānyapūrvikā bhavitumarhanti / yattatsukhaduḥkhamohātmakaṃ sāmānyaṃ tatttriguṇaṃ pradhānaṃ mṛdvadacetanaṃ cetanasya puruṣārthaṃ sādhayituṃ svabhāvenaiva vicitreṇa vikārātmanā vivartata iti / tathā pariṇāmādibhirapi liṅgaistadeva pradhānamanuminute / tatra vadāmaḥ - yadi dṛṣṭāntabalenaivaitannirūpyeta, nācetanaṃ loke cetanānadhiṣṭhitaṃ svatantraṃ kiñcidviśiṣṭapuruṣārthanirvartanasamarthānvikārānviracayaddṛṣṭam / gehaprāsādaśayanāsanavihārabhūmyādayo hi loke prajñāvadbhiḥ śilpibhiryathākālaṃ sukhaduḥkhaprāptiparihārayogyā racitā dṛśyante / tathedaṃ jagadakhilaṃ pṛthivyādi nānākarmaphalopabhogayogyaṃ bāhyam, ādhyatmikaṃ ca śarīrādi nānājātyanvitaṃ pratiniyatāvayavavinyāsamanekakarmaphalānubhavādhiṣṭhānaṃ dṛśyamānaṃ prajñāvadbhiḥ saṃbhāvitatamaiḥ śilpibhirmanasāpyālocayitumaśakyaṃ sat kathamacetanaṃ pradhānaṃ racayet / loṣṭapāṣāṇādiṣvadṛṣṭatvāt / mṛdādiṣvapi kumabhakārādyadhiṣṭhiteṣu viśiṣṭākārā racanā dṛśyate tadvatpradhānasyāpi cetanāntarādiṣṭhitatvaprasaṅgaḥ / naca mṛdādyupādānasvarūpavyapāśrayeṇaiva dharmeṇa mūlakāraṇamavadhāraṇīyaṃ na bāhyakumbhakārādivyapāśrayeṇeti kiñcinniyāmakamasti / nacaivaṃ sati kiñcidvirudhyate, pratyuta śrutiranugṛhyate cetanakāraṇasamarpaṇāt / ato racanānupapatteśca hetornācetanaṃ jagatkāraṇamanumantavyaṃ bhavati / anvayādyanupapatteśceti caśabdena hetorasiddhiṃ samuccinoti / nahi bāhyādhyātmikānāṃ bhedānāṃ sukhaduḥkhamohātmakatayānvaya upapadyate, sukhādīnāṃ cāntaratvapratīteḥ, śabdādīnāṃ cātadrūpatvapratīteḥ /

tannimittatvapratīteśca /
śabdādyaviśeṣe 'pi ca bhāvanāviśeṣātsukhādiviśeṣopalabdheḥ /
tathā parimitānāṃ bhedānāṃ mūlāṅ kurādīnāṃ saṃsargapūrvakatvaṃ dṛṣṭvā bāhyādhyātmikānāṃ bhedānāṃ parimitatvātsaṃsargapūrvakatvamanumimānasya sattvarajastamasāmapi saṃsargapīrvakatvaprasaṅgaḥ parimitatvaviśeṣāt /
kāryakāraṇabhāvastu prekṣāpūrvakanirmitānāṃ śayanāsanādīnāṃ dṛṣṭa iti na kāryakāraṇabhāvādbāhyādhyātmikānāṃ bhedānāmacetanapūrvakatvaṃ śakyaṃ kalpayitum // 1 //

FN: apadeśena vyājena /

blockquote

brahmaṇi sarvadharmopapattivat pradhāne 'pi tadupapattimāśaṅkya nirācaṣṭe-racanānupapatteśca nānumānam / nanu mumukṣūṇāṃ vākyārthanirṇayapratibandhanirāsāya vedāntānāṃ tātparyaṃ niścetumidaṃ śāstramārabdhaṃ tacca nirdeṣatayā niścitaṃ, tataḥ parapakṣanirāsātmako 'yaṃ pādo 'smin śāstre na saṃgataḥ, tannirāsasya mumakṣvanapekṣitatvādityākṣipati-yadyapīti / parapakṣanirākaraṇaṃ vināsvapakṣasthairyāyogāttatkartavyamityāha-tathāpīti / tarhi svapakṣasthāpanātprāgeva parapakṣapratyākhyānaṃ kāryamityata āha-vedāntārtheti / vedāntatātparyanirṇayasya phalavajjñānakaraṇāntarbhāvādabhyarhitatvam / nanu rāgadveṣakaraṇatvāt paramatanirākaraṇaṃ na kāryamiti śaṅkate-nanviti / tattvanirṇayapradhānā khalviyaṃ kathārabdhā,

tattvanirṇayaśca paramateṣvaśraddhāṃ vinā na sidhyati, sā ca teṣu bhrāntimūlatvaniścayaṃ vinā na sidhyati, sa ca imaṃ pādaṃ vinā neti svasiddhāntasaṃrakṣaṇārthatvātpradhānasidhyarthatvādayaṃ pādo 'smin śāstre saṃgataḥ, saṃgatatvādvītarāgeṇāpi kartavya ityabhisaṃdhāyoktāṅgīkāreṇa samādhatte-bāḍhamityādinā / apadeśena vyājena / mandamatīnām teṣu śraddhānimittāni bahūni santīti tannirāsāya yatnaḥ kriyata ityarthaḥ / svamataśraddhāparamatadveṣau tu pradhānasiddhyarthatvādaṅgīkṛtau / nāpyayaṃ dveṣaḥ / parapakṣatvabuddhyā hi nirāso dveṣamāvahati na tu tattavanirṇayecchayā kṛta iti mantavyam / paunaruktyam śaṅkate-nanvīkṣateriti / pūrvaṃ sāṃkhyādīnāṃ śrutyarthānugrāhakartakanirāsādaśrautatvamuktam, saṃprati śrutyanapekṣāstadīyāḥ svatantrā yuktayo nirasyanta ityarthabhedānna punaruktirityāha-taducyataiti / pradhānamacetanaṃ jagadupādānamiti sāṃkhyasiddhānto 'tra viṣayaḥ sa kiṃ pramāṇamūlo bhrāntimūlo veti saṃdehe 'sarvadharmopapatteśca'ityuktadharmāṇāṃ pradhāne saṃbhavāttadevopādānamityākṣepasaṃgatyā pramāṇamūlatvaṃ darśayan pūravapakṣamāha-tatra sākhyāiti / svasiddhāntajñānasya paramatanirāsaṃ pratyupajīvyatvāt pādayoḥsaṃgatiḥ / paramatanirāsātmakatmātsarveṣāmadhikaraṇānāmetatpādasaṃgatiḥ / pūrvapakṣe pramāṇamūlamatavirodhāduktaśrutyarthasamanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhirityāpādaṃ draṣṭavyam / mūlaśrautasamanvayadārḍhyārthatvādasya pādasya śrutisaṃgatiriti vivekaḥ / bhidyanta iti bhedā vikārāḥ, ye vikārā yenānvitāste tatprakṛtikā iti vyāptimāha-yatheti / sarvaṃ kāryaṃ sukhaduḥkhamohātmakavastuprakṛtikaṃ, tadanvitatvāt, ghaṭādivadityanumānamāha-tatheti / kimarthaṃ pradhānaṃ pariṇamate, tatrāha-cetanasyeti / artho bhogāpavargarūpaḥ, tadarthaṃ svabhāvata eva pravartate na tu kenaciccetanena preryata ityarthaḥ / taduktam-'puruṣārtha eva heturna kenacitkāryate karaṇam'iti / anumānāntarāṇi tairuktāni smārayati-tatheti /

uktaṃ hi-'bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca /
kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya //

'iti / atra kārikāyāṃ samanvayāditi liṅgaṃ vyākhyātam / śiṣṭāni vyākhyāyante / tathā hi-kṣityādīnāṃ bhedānāṃ kāraṇamavyaktamasti, parimitatvāt, ghaṭavat / na ca dṛṣṭānte sādhyavaikalyaṃ, ghaṭotpatteḥ prāganabhivyaktaghaṭādirūpakāryaviśiṣṭatvena mṛdo 'pyavyaktatvāt / tathā ghaṭādīnāṃ kāraṇaśaktitaḥ pravṛttermahadādikāryāṇāmapi kāraṇaśaktitaḥ pravṛttirvācyā, tacchaktimatkāraṇamavyaktam / kiñca kāraṇātkāryasya vibhāgo janma dṛśyate kṣitermṛttikā jāyate tato ghaṭa iti / evamavibhāgaḥ prātilomyena pralayo dṛśyate ghaṭasya mṛttikāyāṃ layaḥ tasyāḥ kṣitau kṣiterapsu apāṃ tejasīti / etau vibhāgāvibhāgau vaiśvarūpyasya vicitrasya bhāvajātasya dṛśyamānau pṛthakpakṣīkṛtau kvacitkāraṇe viśrāntau vibhāgatvādavibhāgatvācca mṛdi ghaṭavibhāgāvibhāgavadityarthaḥ / siddhāntayati-tatra vadāma iti / kimanumānairacetanaprakṛtikatvaṃ jagataḥ sādhyate, svatantrācetanaprakṛtikatvaṃ vā / ādye siddhasādhanatā, asmābhiranāditriguṇamāyāṅgīkārāt / dvitīye ghaṭādidṛṣṭānte sādhyāprasiddhirityāha-yadīti / svatantramacetanaṃ prakṛtirityetaddṛṣṭāntabalena tadā nirūpyeta yadi dṛṣṭāntaḥ kvacitsyāt / nanu dṛṣṭaḥ kvacidityanvayaḥ / svatantrapadārthamāha-cetanānadhiṣṭitamiti / parakīyasya sādhyasyāprasiddhimuktvā satpratipakṣaṃ vaktuṃ yadvicitraracanātmakaṃ kāryaṃ taccetanādhiṣṭhitācetanaprakṛtikamiti vyāptimāha-geheti / idaṃ jagadccetanādhiṣcitācetanaprakṛtikaṃ, kāryatvāt, gehavaditi prayogaḥ / vipakṣe vicitraracanānupapattirūpaṃ sūtroktaṃ bādhakatarkaṃ vaktuṃ jagato vaicitryamāha-tatheti / bāhyaṃ pṛthivyādi bhogyam, ādhyātmikaṃ śarīrādi ca bhogādhiṣchānamiti vibhāgaḥ / pratiniyato 'sādhāraṇo 'vayavānāṃ vinyāso racanā yasya tadityarthaḥ / itthaṃ vicitraṃ jagaccetanānadhiṣṭhitā jaḍaprakṛtiḥ kathaṃ racayet / na kathamapītyarthaḥ / yaccetanānadhiṣṭhitamacetanaṃ tanna kāryakārīti vyāptimuktatarkamūlabhūtāmāha-loṣṭeti / cetanāpreriteṣu loṣṭādiṣu kāryakāritvādarśanādityarthaḥ / kiñcānādijaḍaprakṛtiścetanādhiṣṭitā, pariṇāmitvāt, mṛdādivadityāha-mṛditi / nanu mṛdādidṛṣṭānte dvayamapyastyacetanatvaṃ cetanādhiṣṭhitatvaṃ ceti, tatra pariṇāmitvahetoracetanatvameva vyāpakaṃ mṛdādisvarūpatvenāntaraṅgatvāt, natu cetanādhiṣṭhitatvaṃ vyāpakaṃ, tasya mṛdādibāhyakulālādisāpekṣatvena bahiraṅgatvāt, tathā ca pariṇāmitve 'pi mūlaprakṛteracetanatvadharmeṇaiva yogo na cetanādhiṣṭitatvenetyāśaṅkya niṣedhati-naceti / mahānasadṛṣṭānte 'ntaraṅgasyāpi mahānasasvarūpasya dhūmavyāpakatvaṃ nāsti tadbhinnasya bahiraṅgasyāpi vahnestadastītyantaraṅgatvaṃ vyāpakatve prayojakaṃ na bhavatīti bhāvaḥ / kiñca yadacetanaṃ taccetanādhiṣṭhitameva pariṇamata ityaṅgīkāre bādhakābhāvāt pratyuta śrutyanugrahācca tathāṅgīkāryamityāha-na caivaṃ satīti / sukhaduḥkhamohānvayāditi hetorasiddhidyotanārthaṃ sūtre cakāra ityāha-anvayādyanupapatteśceti / nānumānaṃ yuktamityarthaḥ / ādiśabdaḥ parimāṇādigrahārthaḥ / śbdādīnāṃ bāhyatvānubhavādāntarasukhādyātmakatvamasiddhaṃ tannimittatvācca / nahi nimittanaimittikayorabhedena yogo 'sti, daṇḍaghaṭayoradarśanādityarthaḥ / kiñca yadi ghaṭe mṛdvatsukhādikaṃ śabdādyanvitaṃ syāt tarhi sarvairaviśeṣeṇa sukhādikamupalabhyeta ghaṭe mṛdvat / na tathopalabdhirastīti yogyānupalabdhyā hetvabhāvaniścaya ityāha-śabdādīti / viṣayasyaikatve 'pi puruṣavāsanāvaicitryāt kasyacitsukhabuddhiḥ kasyacidduḥkhabuddhiḥ kasyacinmohabuddhirdṛśyate 'to viṣayāḥ sukhādyātmakā na bhavantītyarthaḥ / evaṃ samanvayāditi hetuṃ dūṣayitvā parimāṇādihetūn dūṣayati-tatheti / buddhyādīnāṃ parimitatvena saṃsargapūrvakatvasiddhau saṃsṛṣṭānyanekāni sattvarajastamāmasi siddhyanti, ekasmin saṃsargāsaṃbhavānna brahmasiddhiriti sāṃkhyasya bhāvaḥ / kimidaṃ parimitatvaṃ, na tāvaddeśataḥ paricchedaḥ, pakṣāntargatākāśe tasyābhāvena bhāvāsiddheḥ / nāpi kālataḥ paricchedaḥ, sāṃkhyaiḥ kālasyānaṅgīkārāt,

avidyāguṇasaṃsargeṇa siddhasādhanācca / nāpi vastutaḥ paricchedaḥ, sattvādīnāṃ parasparaṃ bhinnatve satyapi sādhyābhāvena vyabhicārādityāha-sattveti / yaduktaṃ kāryakāraṇavibhāgo yatra samāpyate tatpradhānamiti / tanna / brahmaṇi māyāyāṃ vā samāptisaṃbhavāt / naca yaḥ kāryasya vibhāgaḥ sa cetanānadhiṣṭhitācetane samāpta iti vyāptirasti, sarvatrācetaneṣu cetanādhiṣṭānadarśanādityāha-kāryeti / etenāvibhāgo 'pi vyākhyātaḥ /

yattu yatparimitaṃ tadavyaktaprakṛtipūrvakamiti vyāptyantaraṃ, tasyāpi guṇeṣvanādiṣu parimiteṣu vyabhicāraḥ /
etena sadṛśayoreva prakṛtivikārabhāvādacetanavikārāṇānacetanameva prakṛtiriti nirastam /
cetanādhiṣṭhitācetanaprakṛtikatve 'pi sādṛśyopapatteḥ, 'na vilakṣaṇatvāt'ityatra sādṛśyaniyamasya nirastatvācca /
evaṃ cetanādhīnakāraṇaśaktitaḥ kāryapravṛttisaṃbhavāt śaktitaḥ pravṛttiliṅgamanyathāsiddhamiti bhāvaḥ //1//

/blockquote

END BsCom_2,2.1.1

START BsCom_2,2.1.2

pravṛtteś ca | BBs_2,2.2 |

āstāṃ tāvadiyaṃ racanā / tatsiddhyarthā yā pravṛttiḥ sāmyāvasthānātpracyutiḥ sattvarajastamasāmaṅgāṅgibhāvarūpāpattirviśiṣṭakāryābhimukhapravṛttitā sāpi nācetanasya pradhānasya svatantrasyopapadyate, mṛdādiṣvadarśanādrathādiṣu ca / nahi mṛdādayo rathādayo vā svayamacetanāḥ santaścetanaiḥ kulālādibhiraśvādibhirvānadhiṣṭhitā viśiṣṭakāryābhimukhapravṛttayo dṛśyante dṛṣṭāccādṛṣṭisiddhiḥ / ataḥ pravṛttyanupapatterapi hetornācetanaṃ jagatkāraṇamanumātavyaṃ bhavati /

nanu cetanasyāpi pravṛttiḥ kevalasya na dṛṣṭā /

satyametat / tathāpi cetanasaṃyuktasya rathāderacetanasya pravṛttidṛṣṭā / natvacetanasaṃyuktasya cetanasya pravṛttirdṛṣṭā / kiṃ punaratra yuktam / yasminpravṛttirdṛṣṭā tasya sota yatasaṃyuktasya dṛṣṭā tasya seti /

nanu yasmindṛśyate pravṛttistasyaiva seti yuktamubhayoḥ pratyakṣatvāt / natu pravṛttyāśrayatvena kevalaścetano rathādivatpratyakṣaḥ / pravṛtyāśrayadehādisaṃyuktasyaiva tu cetanasya sadbhāvasiddhiḥ kevalācetanarathādivailakṣaṇyaṃ jīvadehasya dṛṣṭamiti / ata eva ca pratyakṣe dehe sati darśanādasati cādarśanāddehasyaiva caitanyamapīti laukāyatikāḥ pratipannāḥ / tasmādacetanasyaiva pravṛttiriti /

tadabhidhīyate- na brūmo yasminnacetane pravṛttirdṛśyate na tasya seti / bhavatu tasyaiva sā / sā tu cetanādbhavatīti brūmaḥ / tadbhāve bhāvāttadabhāve cābhāvāt / yathā kāṣṭhādivyapāśrayāpi dāhaprakāśalakṣaṇā vikriyānupalabhyamānāpi ca kevale jvalane jvalanādeva bhavati, tatsaṃyoge darśanāttadviyoge cādarśanāttadvat / laukāyatikānāmapi cetana eva deho 'cetanānāṃ rathādīnāṃ pravartako dṛṣṭa ityavipratiṣiddhaṃ cetanasya pravartakatvam /

nanu tava dehādisaṃyuktasyāpyātmano vijñānasvarūpamātravyatirekeṇa pravṛttyanupapatteranupapannaṃ pravartakatvamiti cet /

na / ayaskāntavadrūpādivacca pravṛttirahitasyāpi pravartakatvopapatteḥ / yathāyaskānto maṇiḥ svayaṃ pravṛttirahito 'pyayasaḥ pravartako bhavati / yathā vā rūpādayo viṣayāḥ svayaṃ pravṛttirahitā api cakṣurādīnāṃ pravartakābhavanti / evaṃ pravṛttirahito 'pīśvaraḥ sarvagataḥ sarvātmā sarvajñaḥ sarvaśaktiśca san sarvaṃ pravartayedityupapannam /

ekatvātpravartyābhāve pravartakatvānupapattiriti cet /

na /
avidyāpratyupasthāpitanāmarūpamāyāveśavaśenāsakṛtpratyuktatvāt /
tasmātsaṃbhavati pravṛttiḥ sarvajñakāraṇatve natvacetanakāraṇatve // 2 //

FN: ubhayoḥ pravṛttitadāśrayayoḥ /

blockquote

svatantramacetanaṃ kāraṇatvena nānumātavyaṃ, tasya sṛṣṭyarthaṃ-pravṛtteḥanupapatteriti cakāreṇānupapattipadamanuṣajya sūtraṃ yojanīyam / racanāpravṛttyoḥ ko bheda ityāśaṅkya pravṛttisvarūpamāha-sāmyeti / guṇānāṃ kila sāmyāvasthā tattvānāṃ pralayaḥ, tadā na kiñcit kāryaṃ bhavati pralayābhāvaprasaṅgāt / kintvādau sāmyapracyutirūpaṃ vaiṣamyaṃ bhavati, tataḥ kasyacidguṇasyāṅgitvamudbhūtatvena prādhānyaṃ kasyacidaṅgatvaṃ śeṣatvamityaṅgāṅgibhāvo bhavati, tasmin sati mahadādikāryotpādanātmikā pravṛttiḥ, tayā vividhakāryavinyāso racaneti bheda ityarthaḥ / guṇānāṃ pravṛttiścetanādhiṣṭhānapūrvikā, pravṛttitvāt, rathādipravṛttivadityāha-sāpīti / vipakṣe svatantre pravṛtyanupapattirityarthaḥ / kecittu bhedānāṃ pravṛttiśaktimatvāccetanānadhiṣṭhatācetanaprakṛtikatvamiti śaktitaḥ pravṛttiriti liṅgaṃ vyācakṣate / asyāpi guṇeṣu vyabhicāraḥ / kāryatvaviśeṣaṇe ca viruddhatā, pravṛttiśaktimatve sati kāryatvasya ghaṭādiṣu cetanādhiṣṭitaprakṛtikatvenoktasādhyaviruddhena vyāptidarśanāditi 'pravṛtteśca'iti sūtreṇa jñāpitam / nanu loke svatantrācetanānāṃ pravṛtyadarśane 'pi pradhāne sā pravṛttiḥ sidhyatu, tatrāha-dṛṣṭācceti / anumānaśaraṇasya tava dṛṣṭantaṃ vinātīndriyārthasiddhyayogāditi bhāvaḥ / nanu pradhānasya pravṛttiṃ khaṇḍayatā cetanasya sṛṣṭau pravṛttirvācyā sā na yukteti sāṃkhyaḥ śaṅkate-nanviti / śuddhacetanasya pravṛttyayogamaṅgīkaroti-satyamiti / tarhi kevalasyācetanasya pravṛttisiddhiranyathā sṛṣṭyayogāt / , tatrāha-tathāpīti / kevalasya cetanasyāpravṛttāvapi cetanācetanayormithaḥ saṃbandhātsṛṣṭipravṛttiriti bhāvaḥ / imaṃ vedāntasiddhāntaṃ sāṃkhyo dūṣayati-na tviti / sarvā pravṛttiracetanāśrayaiva dṛṣṭā / na tvacetanasaṃbandhenāpicetanasya kvacitpravṛttirdṛṣṭā / tasmānna cetanātsṛṣṭirityarthaḥ / matadvayaṃ śrutvā madhyasthaḥ pṛcchati-kiṃ punariti / yasminnacetane rathādau pravṛttirdṛṣṭā tasyaiva sā na cetanastatra heturiti kiṃ sāṃkhyamataṃ sādhu uta yena cetanenāśvādinā pravṛttistatprayuktā seti vedāntimataṃ vā sādhviti praśnārthaḥ / sāṃkhya āha-nanviti / ubhayoḥ / pravṛttitadāśrayayorityarthaḥ / dṛṣṭāśrayeṇaiva pravṛtterupapattāvadṛṣṭacetanapravṛttirna kalpyeti bhāvaḥ / ātmano 'pratyakṣatve kathaṃ siddhiḥ, tatrāha-pravṛttīti / jīvaddehasya rathādibhyo vailakṣaṇyaṃ prāṇādisatvaṃ liṅgaṃ dṛṣṭamiti kṛtvā cetanasya siddhirityanvayaḥ / jīvaddehaḥ sātmakaḥ prāṇādimatvāt, vyatirekeṇa rathādivadityātmasiddhirityarthaḥ / dehapravṛttiḥ svāśrayādanyena jñānavatā sahabhūtā, pravṛttitvāt,

rathapravṛttivadityanumānāntarasūcanāya pravṛttyāśrayetyuktam,

sadbhāvasiddhireva na pravartakatvamityevakārārthaḥ / anumitasya sadbhāvamātreṇa pravṛttihetutve sarvatrākāśasyāpi hetutvaprasaṅgāditi bhāvaḥ / ātmano 'pratyakṣatve cārvākāṇāṃ bhramo 'pi liṅgamityāha-ata eveti / apratyakṣatvādevetyarthaḥ / dehānyātmanaḥ pratyakṣatve bhramāsaṃbhavāditi bhāvaḥ / darśanāt / pravṛtticaitanyayoriti śeṣaḥ / pravṛttiṃ pratyāśrayatvamacetanasyaivetyuktamaṅgīkṛtya cetanasya prayojakatvaṃ siddhāntī sādhayati-tadabhidhīyata iti / rathādipravṛttāvaśvādicetanasyānvayavyatireko sphuṭau tābhyāṃ cetanasya pravartakatvaṃ bāhyānāmapi saṃmatamityāha-laukāyatikānāmapīti / yaḥ pravartakaḥ saḥ svayaṃ pravṛttimānaśvādivaditi vyāpterātmani vyāpakābhāvānna pravartakatvamiti kaścicchaṅkate-nanviti / maṇyādau vyabhicārānna vyāptiriti pariharati-neti / vastuta ekatve 'pi kalpitaṃ dvaitaṃ pravartyamastītyāha-na / avidyeti / avidyakalpite nāmarūpaprapañce tayaivāvidyārūpayā māyayā ya āveśaścidātmanaḥ kalpitaḥ saṃbandhastasya vaśaḥ sāmarthyaṃ tenāntaryāmitvādikamīśvasyetyuktatvānna codyāvasara ityarthaḥ //2//

/blockquote

END BsCom_2,2.1.2

START BsCom_2,2.1.3

payo 'mbuvac cet tatrāpi | BBs_2,2.3 |

syādetat / yathā kṣīramacetanaṃ svabhāvenaiva vatsavivṛddhyarthaṃ pravartate, yathāca jalamacetanaṃ svabhāvenaiva lokopakārāya syandata evaṃ pradhānamacetanaṃ svabhāvenaiva puruṣārthasiddhaye pravartiṣyata iti /

naitatsādhūcyate / yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe / ubhayavādiprasiddhe rathādavacetane kevale pravṛttyadarśanāt / śāstraṃ ca 'yo 'psu tiṣṭhan yo 'po 'ntaro yamayati' (bṛ. 3.7.4), 'etasya vā akṣarasya praśāsane gārgi prācyonyā nadyaḥ syandante' (bṛ. 3.8.9) ityevañjātīyakaṃ samastasya lokaparispanditasyeśvarādhiṣṭhitatāṃ śrāvayati / tasmātsādhyapakṣanikṣiptatvātpayombuvadityanupanyāsaḥ / cetanāyāśca dhenvāḥ snehecchayā payasaḥ pravartakatvopapatteḥ / vatsacoṣaṇena ca payasa ākṛṣyamāṇatvāt /

nacāmbuno 'pyatyantamanapekṣā, nimnabhūmyādyapekṣatvātsyandanasya /
cetanāpekṣatvaṃ tu sarvatropadarśitam /
'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra.sū. 2.1.24) ityatra tu bāhyanimittanirapekṣamapi svāśrayaṃ kāryaṃ bhavatītyetallokadṛṣṭyā nidarśitam /
śāstradṛṣṭyā tu punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṃ na parāṇudyate // 3 //

FN: sādhyavattā pakṣeṇa tulyatvāt / anupanyāsaḥ na vicārabhūmiḥ /

blockquote

anādijaḍasya pravṛttiścetanādinā, pravṛttitvāt, rathādipravṛttivaditi sthitam / tatra kṣīrādau vyabhicāramāśaṅkya tasyāpi pakṣasamatvenoktānumānādāgamena ca sādhyasiddhirna vyabhicāra iti sūtraṃ vyācaṣṭe-syādetadityādinā / sādhyapakṣeti / sādhyavatā pakṣeṇatulyatvādityarthaḥ / anupanyāsaḥ / na vyabhicārabhūmiriti yāvat / kṣīre pravartakatvena dhenvādeḥ sattvācca na vyabhicāra ityāha-cetanāyāśceti / upadarśitam / anumānāgamābhyāmiti śeṣaḥ / sūtrakārasya 'kṣīravaddhi' 'tatrāpi'iti ca vaktuḥ pūrvāparavirodhamāśaṅkya lokadṛṣṭyā śāstradṛṣṭyā ca sūtradvayamityavirodhamāha-upasaṃhāreti //3//

/blockquote

END BsCom_2,2.1.3

START BsCom_2,2.1.4

vyatirekānavasthiteś cānapekṣatvāt | BBs_2,2.4 |

sāṃkhyānāṃ trayo guṇāḥ sāmyenāvatiṣṭhamānāḥ pradhānam /
natu tadvyatirekeṇa pradhānasya pravartakaṃ nivartakaṃ vā kiñcidbāhyamapekṣyamavastitamasti /
puruṣastūdāsīno na pravartako na nivartaka ityato 'napekṣaṃ pradhānaṃ, anapekṣatvācca kadācitpradhānaṃ mahadādyākāreṇa pariṇamate kadācinna pariṇamata ityetadayuktam /
īśvarasya tu sarvajñatvātsarvaśaktitvānmahāmāyatvācca pravṛttyapravṛttī na virudhyete // 4 //

blockquote

astu pradhānasyāpi dharmādi karma puruṣo vā pravartaka ityāśaṅkya sūtraṃ pravṛttaṃ, tadvyācaṣṭe-sāṃkhyānāmityādinā /

pradhānavyatirekeṇa karmaṇo 'navasthiteḥ puruṣasyodāsīnatvāt kadācitsṛṣṭipravṛttiḥ kadācitpralaya ityayuktamityarthaḥ /
karmaṇo 'pi pradhānātmakasyācetanatvāt sadāsatvācca na kādācitkapravṛttiniyāmakatvamiti bhāvaḥ //4//

/blockquote

END BsCom_2,2.1.4

START BsCom_2,2.1.5

anyatrābhāvāc ca na tṛṇādivat | BBs_2,2.5 |

syādetat / yathā tṛṇapallavodādi nimittāntaranirapekṣaṃ svabhāvādeva kṣīrādyākāreṇa pariṇamata evaṃ pradhānamapi mahadādyākāreṇa pariṇaṃsyata iti / kathaṃ ca nimittāntaranirapekṣaṃ tṛṇādīti gamyate / nimittāntarānupalambhāt / yadi hi kiñcinnimittamupalabhemahi tato yathākāmaṃ tena tṛṇādyupādāya kṣīraṃ saṃpādayemahi, natu saṃpādayāmahe /

tasmātsvābhāvikastṛṇādeḥ pariṇāmastathā pradhānasyāpi syāditi /

atrocyate- bhavettṛṇādivatsvābhāvikaḥ pradhānasyāpi paraṇāmo yadi tṛṇāderapi svābhāvikaḥ pariṇāmo 'bhyupagamyeta / natvabhyupagamyate, nimittāntaropalabdheḥ / kathaṃ nimittāntaropalabdhiḥ, anyatrābhāvāt / dhenvaiva hyupayuktaṃ tṛṇādi kṣīro bhavati na prahīṇamanaḍudādyupayuktaṃ vā / yadi hi nirnimittametatsyāddhenuśarīrasaṃbandhādanyatrāpi tṛṇādi kṣīrībhavet / naca yathākāmaṃ mānuṣairna śakyaṃ saṃpādayitumityetāvatā nirnimittaṃ bhavati / bhavati hi kiñcitkāryaṃ mānuṣasaṃpādyaṃ kiñciddaivasaṃpādyam /

manuṣyā api śaknuvatyevocitenopāyena tṛṇādyupādāya kṣīraṃ saṃpādayitum /
prabhūtaṃ hi kṣīraṃ kāmayamānāḥ prabhūtaṃ ghāsaṃ dhenuṃ cārayanti /
tataśca prabhūtaṃ kṣīraṃ labhante /
tasmānna tṛṇādivatsvābhāvikaḥ pradhānasya pariṇāmaḥ // 5 //

FN: prahīṇaṃ naṣṭam /

blockquote

punarapi dṛṣṭāntabalāt pradhānasya svata eva kādācitkapravṛttirityāśaṅkya niṣedhati sūtrakāraḥ-anyatretyādinā / pṛcchati-kathamiti / uttaram-nimittāntareti / dhenvādinimittāntaramastīti siddhāntayati-atrocyata iti / prahīṇaṃ naṣṭam / yaduktaṃ kṣīrasya svecchayā saṃpādayitumaśakyatvātsvābhāvikatvamiti, tatrāha-naca yathākāmamiti //5//

/blockquote

END BsCom_2,2.1.5

START BsCom_2,2.1.6

abhyupagame 'py arthābhāvāt | BBs_2,2.6 |

svābhāvikī pradhānapravṛttirna bhavatīti sthāpitam / athāpi nāma bhavataḥ śraddhāmanurudhyamānāḥ svābhāvikīmeva pradhānasya pravṛttimabhyupagacchema tathāpi doṣo 'nuṣajyetaiva / kutaḥ / arthābhāvāt / yadi tāvatsvābhāvikī pradhānasya pravṛttirna kiñcidanyadihāpekṣata ityucyeta tato yathaiva sahakāri kiñcinnāpekṣata evaṃ prayojanamapi kiñcinnāpekṣiṣyate ityataḥ pradhānaṃ puruṣasyārthaṃ sādhayituṃ pravartata itīyaṃ pratijñā hīyeta / sa yadi brūyātsahakāryeva kevalaṃ nāpekṣate na prayojanamapīti / tathāpi pradhānapravṛtteḥ prayojanaṃ vivektavyaṃ bhogo vā syādapavargo vobhayaṃ veti / bhogaścetkīdṛśo 'nādheyātiśayasya puruṣasya bhogo bhavet / anirmokṣaprasaṅgaśca apavargaścetprāgapi pravṛtterapavargasya siddhatvātpravṛttiranarthikā syāt / śabdādyanupalabdhiprasaṅgaśca / ubhayārthatābhyupagame 'pi bhoktavyānāṃ pradhānamātrāṇāmānantyādanirmokṣaprasaṅga eva / nacautsukyanivṛttyarthā pravṛttiḥ /

nahi pradhānasyācetanasyautsukyaṃ saṃbhavati /
naca puraṣasya nirmalasya niṣkalasyautsukyam /
dṛkśaktisargaśaktivaiyarthyabhayāccetpravṛttistarhi dṛkśaktyanucchedavatsargaśaktyanucchedātsaṃsārānucchedādanirmokṣaprasaṅga eva /
tasmātpradhānasya puruṣārthā pravṛttirityetadayuktam // 6 //

FN: arthābhāvāt puruṣārthābhāvaprasaṅgāt / sukhaduḥkha prāptiparihārarūpātiśayaśūnyasya / mīyante bhujyante iti mātrā bhogāḥ /

blockquote

pradhānasya na svataḥpravṛttiḥ, svataḥprabhṛtyabhyupagame puruṣārthasyāpekṣābhāvaprasaṅgādityekor'thaḥ /

tatreṣṭāpattiṃ nirasyati-ityataḥ pradhānamiti / uktaprasaṅgasyeṣṭatve pratijñāhāniḥ syādityarthaḥ / arthāsaṃbhavānna svataḥpravṛttirityarthāntaraṃ śaṅkāpūrvakamāha-sa yadītyādinā / prayojanamapekṣitaṃ cedvaktavyamityāha-tathāpīti / kūṭasthe puruṣe svataḥsukhādirūpasyātiśayasyādhātumaśakyatvādadhyāsānaṅgīkārācca bhogo na yuktaḥ / kiṃ ca pradhānapravṛtterbhogārthatve mokṣahetuvivekakhyātyabhāvādanirmokṣaprasaṅgaśca, apavargārthatve svarūpāvasthānarūpamukteḥ svataḥsiddhatvāt pravṛttivaiyarthyaṃ, bhogābhāvaprasaṅgaścetyarthaḥ / tṛtīyaṃ dūṣayati-ubhayārthateti / mīyante bhujyanta iti mātrā bhogyāḥ / autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ puruṣasya vimokṣārthaṃ pravartate tadvadavyaktamiti kārikoktaṃ dūṣayati-naceti / autsukyamicchāviśeṣaḥ kevalajaḍasyātmano vā na yukta ityarthaḥ / asti puruṣasya dṛkśaktiścidrūpatvāt, asti ca pradhānasya sargaśaktistriguṇatvāt, tayoḥ śaktyordṛśyasṛṣṭī vinā sārthakyāyogāt pradhānasya sṛṣṭau pravṛttiriti cet / na / śaktyornityatvāt sṛṣṭinityatvāpattirityāha-dṛkśaktīti //6//

/blockquote

END BsCom_2,2.1.6

START BsCom_2,2.1.7

puruṣāśmavad iti cet tathāpi | BBs_2,2.7 |

syādetat / yathā kaścitpuruṣo dṛkśaktisaṃpannaḥ pravṛttiśaktihīnaḥ paṅguraparaṃ puruṣaṃ pravṛttiśaktisaṃpannaṃ dṛkśaktihīnamandhamadhiṣṭhāya pravartayati / yathā vāyaskānto 'śmā svayamapravartamāno 'pyayaḥ pravartayati / evaṃ puruṣaḥ pradhānaṃ pravartayiṣyatīti dṛṣṭāntapratyayena punaḥ pratyavasthānam /

atrocyate- tathāpi naiva doṣānnirmokṣo 'sti / abhyupetahānaṃ tāvaddoṣa āpatati / pradhānasya svatantrasya pravṛttyabhyupagamāt, puruṣasya na pravartakatvānabhyupagamāt / kathaṃ codāsīnaḥ puruṣaḥ pradhānaṃ pravartayet / paṅgurapi hyandhaṃ vāgādibhiḥ puruṣaṃ pravartayati / naivaṃ puruṣasya kaścidapi pravartanavyāpāro 'sti, niṣkriyatvācca / nāpyayaskāntavatsaṃnidhimātreṇa pravartayet / saṃnidhinityatvena pravṛttinityatvaprasaṅgāt / ayaskāntasya tvanityasaṃnidherasti svavyāpāraḥ saṃnidhiḥ, parimārjanādyapekṣā cāsyastītyanupanyāsaḥ puruṣāśmavaditi /

tathā pradhānasyācaitanyātpuruṣasya caudāsīnyāttṛtīyasya ca tayoḥ saṃbandhayiturabhāvātsaṃbandhānupapattiḥ /
yogyatānimitte ca saṃbandhe yogyatānucchedādanirmokṣaprasaṅgaḥ /
pūrvavaccehāpyarthābhāvo vikalpayitavyaḥ /
paramātmanastu svarūpavyapāśrayamaudāsīnyaṃ māyāvyapāśrayaṃ ca pravartakatvamityastyatiśayaḥ // 7 //

blockquote

puruṣasya pravartakatvaṃ nirastamapi dṛṣṭāntena punarāśaṅkya niṣedhati-puruṣāśmavaditi cettathāpi / pradhānasya svātantryaṃ puruṣasyaudāsīnyaṃ cābhyupetaṃ tyajyata iti vadantaṃ sāṃkhyaṃpratyāha-kathaṃ ceti / puruṣasya parispandaḥ prayatnaguṇo vā nāstīti vaktuṃ hetudvayam / pradhānapuruṣayornityatvādvyāpitvācca nityaḥ saṃnidhiḥ, aśmanastu parimārjanamṛjutvena sthāpanamanityasaṃnidhiśceti vyāpāro 'stītyanupanyāsaḥ, samadṛṣṭāntopanyāso na bhavatītyarthaḥ / nanu cijjaḍayordraṣṭṛdṛśyabhāvayogyatāsti, tayā tadbhāvaḥ saṃbandha ityata āha-yogyateti / cijjaḍatvarūpāyā yogyatāyā nityatvātsaṃbandhanityatvāpattirityarthaḥ / yathā svatantrapradhānapravṛttipakṣo bhogo 'pavarga ubhayaṃ vā phalamiti vikalpya dūṣitaḥ, evaṃ puruṣādhīnapradhānapravṛttipakṣo 'pi phalābhāvena dūṣaṇīya ityāha-pūrvavacceti / siddhānte paramātmana udāsīnasya kathaṃ pravartakatvamityāśaṅkyāha-paramātmeti /

sāṃkhyamate ubhayaṃ viruddhaṃ satyatvāt /
asmanmate kalpitākalpitayoravirodha ityatiśayaḥ //7//

/blockquote

END BsCom_2,2.1.7

START BsCom_2,2.1.8

aṅgitvānupapatteś ca | BBs_2,2.8 |

itaśca na pradhānasya pravṛttiravalpate /
yaddhi sattvarajastamasāmānyonyaguṇapradhānabhāvamutsṛjya sāmyena svarūpamātreṇāvasthānaṃ sā pradhānāvasthā /
tasyāmavasthāyāmanapekṣasvarūpāṇāṃ svarūpapraṇāśabhayātparasparaṃ pratyaṅgibhāvānupapatteḥ /
bāhyasya ca kasyacitkṣobhayiturabhāvādguṇavaiṣamyanimitto mahadādyutpādo na syāt // 8 //

blockquote

kiṃ pradhānāvasthā kūṭasthavannityā, uta vikāriṇī / ādye doṣamāha-tasyāmiti / aṅgāṅgibhāve sāmyasvarūpanāśaḥ syāt, tataḥ kauṭasthyabhaṅga iti bhayādaṅgāṅgitvānupapatteḥ sṛṣṭyanupapattirityarthaḥ / dvitīyaṃ dūṣayati-bāhyasyeti / cirakālasthitasya sāmyasya cyutau nimittaṃ vācyaṃ tannāstītyarthaḥ //8//

/blockquote

END BsCom_2,2.1.8

START BsCom_2,2.1.9

anyathānumitau ca jñaśaktiviyogāt | BBs_2,2.9 |

athāpi syādanyathā vayamanumimīmahe yathā nāyamanantaro doṣaḥ prasajyeta / nahyanapekṣasvabhāvāḥ kūṭasthāścāsmābhirguṇā abhyupagamyante pramāṇābhāvāt / kāryavaśena tu guṇānāṃ svabhāvo 'bhyupagamyate /

yathā yathā kāryotpāda upapadyate tathā tathaiṣāṃ svabhāvo 'bhyupagamyate / calaṃ guṇavṛttamiti cāstyabhyupagamaḥ / tasmātsāmyāvasthāyāmapi vaiṣamyopagamayogyā eva guṇā avatiṣṭhanta iti / evamapi pradhānasya jñaśaktiviyogādracanānupapattyādayaḥ pūrvoktā doṣāstadavasthā eva / jñaśaktimapi tvanumimānaḥ prativāditvānnivarteta /

cetanamekamanekaprapañcasya jagata upādānamiti brahmavādaprasaṅgāt /
vaiṣamyopagamayogyā api guṇāḥ sāmyāvasthāyāṃ nimittābhāvānnaiva vaiṣamyaṃ bhajeran /
bhajamānā vā nimittābhāvāviśeṣātsarvadaiva vaiṣamyaṃ bhajeranniti prasajyata evāyamanantaro 'pi doṣaḥ // 9 //

blockquote

guṇānāṃ mitho 'napekṣasvabhāvatvānna svato vaiṣamyamityuktam, tatra hetvasiddhimāśaṅkya sūtrakāraḥ pariharati-anyatheti / anapekṣasvabhāvādanyathā sāpekṣatvena guṇānāmanumānātpūrvasūtrokto doṣo na prasajyate / na caivamapasiddhāntaḥ, kāryānusāreṇa guṇasvabhāvāṅgīkārādityāha-calaṃ guṇavṛttamiti /

pūrvasūtroktāṅgāṅgitvānupapattidoṣābhāvamaṅgīkṛtya pariharati-evamapīti / kāryārthaṃ jñānaśaktikalpane brahmavādaḥ syādityarthaḥ / aṅgīkāraṃ tyajati-vaiṣamyeti //9//

/blockquote

END BsCom_2,2.1.9

START BsCom_2,2.1.10

vipratiṣedhāc cāsamañjasam | BBs_2,2.10 |

parasparaviruddhaścāyaṃ sāṃkhyānāmabhyupagamaḥ / kvacitsaptendriyāṇyanukrāmanti, kvacidekādaśa / tathā kvacinmahatastanmātrasargamupadiśanti, kvacidahaṅkīrāt / tathā kvacittrīṇyantaḥkaraṇāni varṇayanti kvacidekamiti / prasiddha eva tu śrutyeśvarakāraṇavādinyā virodhastadanuvartinyā ca smṛtyā / tasmādapyasamañjasaṃ sāṃkhyānāṃ darśanamiti /

atrāha- nanvaupaniṣadānāmapyasamañjasameva darśanaṃ tapyatāpakayorjātyantarabhāvānabhyupagamāt / ekaṃ hi brahma sarvātmakaṃ sarvasya prapañcasya kāraṇamabhyupagacchatāmekasyaivātmano viśeṣau tapyatāpakau na jātyantarabhūtāvityabhyupagantavyaṃ syāt /

yadi cetau tapyatāpakāvekasyātmano viśeṣau syātāṃ sa tābhyāṃ tapyatāpakābhyāṃ na nirmucyata iti tāpopaśāntaye samyagdarśanamupadiśacchāstramanarthakaṃ syāt / nahyauṣṇyaprakāśadharmakasya pradīpasya tadavasthasyaiva tābhyāṃ nirmokṣa upapadyate / yo 'pijalataraṅgavīcīphenādyupanyāsaḥ, tatrāpi jalātmana ekasya vīcyādanyo viśeṣā āvirbhāvatirobhāvarūpeṇa nityā eveti samāno jalātmano vīcyādibhiranirmokṣaḥ / prasiddhaścāyaṃ tapyatāpakayorjātyantarabhāvo loke / tathāhi- arthī cārthaścānyonyabhinnau labhyete / yadyarthinaḥ svato 'nyor'tho na syāt, yasyārthino yadviṣayamarthitvaṃ sa tasyārtho nityasiddha eveti na tasya tadviṣayamarthitvaṃ syāt, yathā prakāśātmanaḥ pradīpasya prakāśākhyortho nityasiddha eveti na tasya tadviṣayamarthitvaṃ bhavati / aprāpte hyarthe 'rthino 'rthitvaṃ syāditi / tathārthāsyāpyarthatvaṃ na syāt / yadi syātsvārthatvameva syāt / nacaitadasti / saṃbandhiśabdo hyetāvarthī cārthaśceti / dvayośca saṃbandhinoḥ saṃbandhaḥ syānnaikasyaiva / tasmādbhinnāvetāvarthārthinau / tathānarthānarthināvapi / arthino 'nukūlor'thaḥ pratikūlo 'narthastābhyāmekaparyāyeṇobhābhyāṃ saṃbadhyate / tatrārthasyālpīyastvādbhūyastvāccānarthasyobhāvapyarthānarthāvanarthaṃ eveti tāpakaḥ sa ucyate / tapyastu puruṣo ya ekaḥ paryāyeṇobhābhyāṃ saṃbadhyata iti tayostapyatāpakayorekātmatāyāṃ mokṣānupapattiḥ / jātyantarabhāve tu tatsaṃyogahetuparihārātsyādapi kadācinmokṣopapattiriti /

atrocyate- na / ekatvādeva tapyatāpakabhāvānupapatteḥ / bhavedeṣa doṣo yadyekātmatāyāṃ tapyatāpakāvānyonyasya viṣayaviṣayibhāvaṃ pratipadyeyātām / natvetadastyekatvādeva / nahyagnirekaḥ sansvamātmānaṃ dahati prakāśayati vā satyapyauṣṇyaprakāśādidharmabhede pariṇāmitve ca / kiṃ kūṭasthe brahmaṇyekasmiṃstapyatāpakabhāvaḥ saṃbhavet / kva punarayaṃ tapyatāpakabhāvaḥ syāditi /

ucyate- kiṃ na paśyasi karmabhūto jīvaddehastapyastāpakaḥ saviteti /

nanu taptirnāma duḥkhaṃ sā cetayiturnācetanasya dehasya / yadi hi dehasyaiva taptiḥ syātsā dehanāśe svayameva naśyatīti tannāśāya sādhanaṃ naiṣitavyaṃ syāditi /

ucyate- dehābhāve 'pi kevalasya cetanasya taptirna dṛṣṭā / naca tvayāpi taptirnāma vikriyā cetayituḥ kevalasyeṣyate / nāpi dehacetanayoḥ saṃhatatvamaśuddhyādidoṣaprasaṅgāt / naca taptereva taptimabhyupagacchati /

kathaṃ tavāpi tapyatāpakabhāvaḥ sattvaṃ tapyaṃ tāpakaṃ raja iti cet /

na / tābhyāṃ cetanasya saṃhatatvānupapatteḥ / sattvānurodhitvāccetano 'pi tapyata iveti cet, paramārthatastarhi naiva tapyata ityāpatatīvaśabdaprayogāt / na cettapyate nevaśabdo doṣāya / nahi ḍuṇḍubhaḥ sarpaṃ ivetyetāvatā saviṣo bhavati / sarpo vā ḍuṇḍubha ivetyetāvatā nirviṣo bhavati / ataścāvidyākṛto 'yaṃ tapyatāpakabhāvo na pāramārthika ityabhyupagantavyamiti / naivaṃ sati mamāpi kiñcidduṣyati / atha pāramārthikameva cetanasya tapyatvamabhyupagacchasi tavaiva sutarāmanirmokṣaḥ prasajyeta , nityatvābhyupagamācca tāpakasya / tapyatāpakaśaktyornityatve 'pi sanimittasaṃyogāpekṣatvāpatteḥ saṃyoganimittādarśananivṛttāvātyantikaḥ saṃyogoparamaḥ, tataścātyantiko mokṣa upapanna iti cet /

na /

adarśanasya tamaso nityatvābhyupagamāt /
guṇānāṃ codbhāvābhibhavayoraniyatatvādaniyataḥ saṃyoganimittoparama iti viyogasyāpyaniyatatvātsāṃkhyasyaivānirmokṣo 'parihāryaḥ syāt /
aupaniṣadasya tvātmaikatvābhyupagamādekasya ca viṣayaviṣayibhāvānupapattervikārabhedasya ca vācārambhaṇamātratvaśravaṇādanirmokṣaśaṅkā svapne 'pi nopajāyate /
vyavahāre tu yatra yathā dṛṣṭastapyatāpakabhāvastatra tathaiva sa iti na codayitavyaḥ parihartavyo vā bhavati // 10 //

FN: tvaḍyātrameva hi buddhīndriyamanekarūpādigrahaṇasamarthamekaṃ, sarmendriyāṇi pañca, saptamaṃ ca mana iti saptendriyāṇi / jñānendriyāṇi pañca karmendriyāṇi pañca manaścetyekādaśa / buddhirahaṅkāro mana iti trāṇi / ekamiti buddhireva /

blockquote

sūtraṃ vyācaṣṭe-paraspareti / tvaṅmātrameva jñānendriyamekamanekaśabdādijñānakāraṇaṃ, pañca karmendriyāṇi manaśceti saptendriyāṇi, jñānendriyāṇi pañca karmendriyāṇi pañṭamanaścetyekādaśa / buddhirahaṅkāro mana iti trīṇi / ekamiti buddhireva / evaṃ pūrvāparavirodhāditi vyākhyāya śrutismṛtivipratiṣedhāccetyarthāntaramāha-prasiddha iti / tasmādbhrāntimūlatvātsāṃkhyaśāstrasya tena nirdeṣavedāntasamanvayasya na virodha iti siddham / svamatāsāmañjasyamasahamānaḥ sāṃkhyaḥ pratyavatiṣṭhate-atrāheti / tapyo jīvastāpakaḥ saṃsārastayorbhedānaṅgīkārāllokaprasiddhastapyatāpakabhāvo lupyetetyarthaḥ / vivṛṇoti-ekaṃ hīti / tathā ca bhedavyavahāralopa ityasamañjasamityarthaḥ / nanu tayorupādānaikye 'pi mitho bhedo 'styeva yathaikavahnyātmakayorauṣṇyaprakāśayoḥ, ato na vyavahāralopa ityāśaṅkya vahneriva tābhyāmātmanomokṣo na syādityāha-yadi cetyādinā / nanu satyapi dharmiṇi svabhāvanāśo mokṣa upapadyate, satyeva jale vīcyādināśadarśanādityāśaṅkya dṛṣṭāntāsiddhimāha-yo 'pīti / kiñca bhedāṅgīkāre 'pasiddhāntaḥ, anaṅgīkāre lekaprasiddhibādha ityāha-prasiddhaśceti / artho hyarjanālābhādinārthinaṃ tāpayatīti tāpakaḥ, arthī tapyastayorabhede bādhakamāha-yadīti / arthino 'nyasyārthasyābhāvādarthitvābhāvavadarthādanyasyārthino 'sattvādarthatvābhāvaḥprasajyetetyāha-tathārthasyāpīti /

prasaṅgasyeṣṭatvaṃ nirākaroti-na caitadastīti / arthatvaṃ hi kāmanāviṣayatvaṃ, tacca kāmyādanyasya kāmayiturasatvānna syāt / na hi svasya svārthatvamasti kāmyasyaiva kāmayitṛtvāyogāt / tasmādbhedo 'ṅgīkārya ityarthaḥ / itaśca bheda ityāha-saṃbandhīti / tathānarthānarthināvapi bhinnāvityanvayaḥ / arthānarthayoḥ svarūpoktipūrvakaṃ tāpakatvaṃ sphuṭayati-arthino 'nukūla iti / advaitamate mukterayogamuktvā svamate yogamāha-jātyantareti / tayā tapyayā buddhyā puruṣasya saṃyogaḥ svasvāmibhāvastasya heturanādiravivekastasya parihāro vivekastasmānnityamuktasyāpi puruṣasya kathañcidupacārānmokṣopapattirityarthaḥ / yathā yoddhṛgatau jayaparājayau rājanyupacaryete tathā puruṣādatyantabhinnabuddhigatau bandhamokṣau puruṣe upacaryete / taduktam-'saiva ca badhyate mucyate ca'iti / siddhāntayati-atreti / kiṃ paramārthadṛṣṭyā tapyatāpakabhāvānupapattirucyate, vyavahāradṛṣṭyā vā / nādya ityādyāha-na / ekatvādeveti / doṣatvamiti śeṣaḥ / tasyā adoṣatvaṃ vivṛṇoti-bhavedityādinā / etattvāttvikaṃ viṣayaviṣayitvaṃ na tvastītyarthaḥ / yatra tapyatāpakabhāvo dṛṣṭastatraiveti vyavahārapakṣamādāya siddhāntī brūte-kiṃna paśyasīti / dehasya tapyatve dehātmavādāpattiriti śaṅkate-nanviti / acetanasyaiva dehasya taptirneti vadatā sāṃkhyena vaktavyaṃ kiṃ cetanasya kevalasya taptiḥ, kiṃvā dehasaṃhatasya, uta tapteḥ, āhosvit sattvasya / nādya ityāha-ucyata iti / na dvitīyatṛtīyavityāha-nāpītyādinā / caturthaṃ śaṅkate-sattvamiti / sattavarajasostapyatāpakatve puruṣasya bandhābhāvācchāstrārambhavaiyarthyamiti pariharati-na / tābhyāmiti / asaṅgatve 'pi puruṣasya tapyasattvapratibimbatvāttaptiriti śaṅkate-sattveti / tarhi jalacandrasya calanavanmithyaiva taptirityasmatpakṣa āgata ityāha-paramārthata iti / ivaśabdamātreṇa kathaṃ mithyā taptyavagama iti cettaducyate-ivaśabdastapyabuddhisattvasādṛśyaṃ brūte, tacca sādṛśyaṃ puruṣasya tapyatvarūpaṃ cet kalpitameva vastutastaptyabhāvādityupapādayati-na cediti / puruṣo vastutastaptiśūnyaścedivaśabdo na doṣāya mithyātaptiparatvādityarthaḥ / mithyāsādṛśyameva doṣa iti cet, netyāha-nahīti / saviṣayatvaṃ nirviṣayatvaṃ cevaśabdārthaḥ kalpita eva draṣṭavyaḥ / sāṃkhyasyāvidyake tapyatāpakatve sati mamāpi kiñcinna duṣyati kintu dṛṣṭameva saṃpannamityarthaḥ / yadi mithyātapyatvāṅgīkāre 'pasiddhāntaḥ syāditi bhītyā satyaṃ tapyatvaṃ puruṣasyocyate tathāpyapasiddhāntaḥ, kauṭasthyahānāt / anirmokṣaśca, satyasyātmavannivṛttayogādityāha-athetyādinā / kiñca rajaso nityatvādduḥkhasātatyamityāha-nityatveti / atra sāṃkhyaḥ śaṅkate-tapyeti / sattvaṃ puruṣo vā tapyaśaktiḥ, tāpakaśaktistu rajaḥ, nimittamavivekātmakadarśanaṃ tamastena sahitaḥ sanimittaḥ saṃyegaḥ puruṣasya guṇasvāmitvarūpastadapekṣatvādityarthaḥ / mokṣastaptyabhāvaḥ / nimittasya nivṛttyabhāvānna mokṣa iti siddhāntī pariharati-neti / tamaso nivṛttyabhāve 'pivivekenoparamānmokṣa ityata āha-guṇānāṃ ceti / 'calaṃ guṇavṛttam'ityaṅgīkārāditi bhāvaḥ / parapakṣe bandhamokṣānupapattimuktvā svapakṣamupasaṃharati-aupaniṣadasya tviti /

vastuta ekatvena bandhābhāvānna muktyabhāvaśaṅkāvasaraḥ /
vyavahārastu bhedāṅgīkārāttapyatāpakabhāvo bandhaḥ tattvajñānāttannivṛttiścopapadyata iti na codyāvasara ityarthaḥ //10//

/blockquote

END BsCom_2,2.1.10

START BsCom_2,2.2.11

2 mahaddīrghādhikaraṇam / sū. 11

pradhānakāraṇavādo nirākṛtaḥ / paramāṇukāraṇavāda idānīṃ nirākartavyaḥ / tatrādau tāvadyo 'ṇuvādinā brahmavādini doṣa utprekṣyate sa pratisamādhīyate / tatrāyaṃ vaiśeṣikāṇāmabhyupagamaḥ - kāraṇadravyasamavāyino guṇāḥ kāryadravye samānajātīyaṃ guṇāntaramārabhante, śuklebhyastantubhyaḥ śuklasya paṭasya prasavadarśanāttadviparyayādarśanācca / tasmāccetanasya brahmaṇo jagatkāraṇatve 'bhyupagamyamāne kārye 'pi jagati cetanyaṃ samaveyāt / tadadarśanāttu na cetanaṃ brahma jagatkāraṇaṃ bhavitumarhatīti / imamabhyupagamaṃ tadīyayaiva prakriyayā vyabhicārayati-

mahaddīrghavad vā hrasvaparimaṇḍalābhyām | BBs_2,2.11 |

eṣā teṣāṃ prakriyā- paramāṇavaḥ kila kañcitkālamanārabdhakāryā yathāyogaṃ rūpādimantaḥ pārimaṇḍalyaparimāṇaśca tiṣṭhanti / te ca paścādadṛṣṭādipuraḥsarāḥ saṃyogasacivāśca santo dvyaṇukādikrameṇa kṛtsnaṃ kāryajātamārabhante / kāraṇaguṇāśca kārye guṇāntaram / yadā dvau paramāṇū dvyaṇukamārabhete tadā paramāṇugatā rūpādiguṇaviśeṣāḥ śuklādayo dvyaṇuke śaklādīnaparānārabhante / paramāṇuguṇaviśeṣastu pārimāṇḍalyaṃ na dvyaṇuke pārimāṇḍalyamaparamārabhate, dvyaṇukasya parimāṇāntarayogābhyupagamāt / aṇutvahrasvatve hi dvyamukavartinī parimāṇe varṇayanti / yadāpi dve dvyaṇuke caturaṇukamārabhete tadāpi samānaṃ dvyaṇukasamavāyināṃ śuklādīnāmārambhakatvam / aṇutvahrasvatve tu dvyaṇukasamavāyinī api naivārabhete, caturaṇukasya mahattvādīrghatvaparimāṇayogābhyupagamāt /

yadāpi bahavaḥ paramāṇavo bahūni vā dvyaṇukāni dvyaṇukasahito vā paramāṇuḥ kāryamārabhate tadāpi samānaiṣā yojanā / tadevaṃ yathā paramāṇoḥ parimaṇḍalātsato 'ṇu hrasvaṃ ca dvyaṇukaṃ jāyate mahaddīrghaṃ ca tryaṇukādi na parimaṇḍalam, yathā vā dvyaṇukādaṇorhrasvācca sato mahaddīrghaṃ ca tryaṇukaṃ jāyate nāṇu no hrasvam, evaṃ cetanādbrahmaṇo 'cetanaṃ jagajjaniṣyata ityabyupagame kiṃ tava cchinnam / atha manyase virodhinā parimāṇāntareṇākrāntaṃ kāryadravyaṃ dvyaṇukādītyato nārambhakāṇi kāraṇagatāni pārimaṇḍalyādīnītyabhyupagacchāmi, natu cetanāvirodhinā guṇāntareṇa jagata ākrāntatvamasti, yena kāraṇagatā cetanā kārye cetanāntaraṃ nārabheta / nahyacetanā nāma cetanāvirodhī kaścidguṇo 'sti, cetanāpratiṣedhamātratvāt / tasmātpārimāṇḍalyādivaiṣamyātprāpnoti cetanāyā ārambhakatvamiti /

naivaṃ maṃsthāḥ / yathā kāraṇe vidyamānānāmapi pārimāṇḍalyādināmanārambhakatvamevaṃ caitanyasyāpītyasyāṃśasya samānatvāt / naca parimāṇāntarakrāntatvaṃ pārimāṇḍalyādīnāmārambhakatvopapatteḥ / ārabdhamapi kāryadravyaṃ prāgguṇārambhātkṣaṇamātramaguṇaṃ tiṣṭhatītyabhyupagamāt / naca parimāṇāntarārambhe vyagrāṇi pārimāṇḍalyādīnītyataḥ svasamānajātīyaṃ parimāṇāntaraṃ nārabhante parimāṇāntarasyānyahetutvābhyupagamāt / 'kāraṇabahutvātkāraṇamahatvātpracayaviśeṣācca mahat' (vai. sū. 7.1.9) 'tadviparītamaṇu' (7.1.10 ) 'etena dīrghatvahrasvatve vyākhyāte' (7.1.17) iti hi kāṇabhujāni sūtrāṇi / naca saṃnidhānaviśeṣātkutaśctkāraṇabahutvādīnyevārabhante na pārimāṇḍalyādīnītyucyeta, dravyāntare guṇāntare vārabhyamāṇe sarveṣāmeva kāraṇaguṇānāṃ svāśrayasamavāyaviśeṣāt / tasmātsvabhāvādeva pārimāṇḍalyādīnāmanārambhakatvaṃ, tathā cetanāyā apīti draṣṭavyam / saṃyogācca dravyādīnāṃ vilakṣaṇānāmutpattidarśanātsamānajātīyotpattivyabhicāraḥ / dravye prakṛte guṇodāharaṇamayuktamiti cet /

na / dṛṣṭāntena vilakṣaṇārambhamātrasya vivakṣitatvāt / naca dravyasya dravyamevodāhartavyaṃ guṇasya vā guṇa eveti kaścinniyame heturasti / sūtrakāro 'pi bhavatāṃ dravyasya guṇamudājahāra- 'pratyakṣāpratyakṣāṇāmapratyakṣatvātsaṃyogasya pañcātmakaṃ na vidyate' (vai. sū. 4.2.2) iti / yathā pratyakṣāpratyakṣayorbhūmyākāśayoḥ samavayansaṃyogo 'pratyakṣa evaṃ pratyakṣāpratyakṣeṣu pañcasu bhūteṣu samavayaccharīramapratyakṣaṃ syāt / pratyakṣaṃ hi śarīram / tasmānna pāñcabhautikamiti / etaduktaṃ bhavati- guṇaśca saṃyogo dravyaṃ śarīram / 'dṛśyate tu' (bra. sū. 2.1.6) iti cātrāpi vilakṣaṇotpattiḥ prapañcitā /

nanvevaṃ sati tenaivaitadgatam /

neti brūmaḥ / tatsāṃkhyaṃ pratyuktam, etattu vaiśeṣikaṃ prati /

nanvatideśo 'pi samānanyāyatayā kṛtaḥ 'etena śiṣṭāparigrahā api vyākhyātāḥ' (bra.sū. 2.1.12) iti /
satyametat /
tasyaiva tvayaṃ vaiśeṣikaprakriyārambhe tatprakriyānugatena nidarśanena prapañcaḥ kṛtaḥ // 11 //

FN: paramāṇuḥ parimaṇḍalaḥ tadgataṃ parimāṇaṃ pārimāṇḍalyam / dve dve iti paṭhitavyam /

blockquote

vṛttānuvādena 'mahaddīrghavat'iti svamatasthāpanātmakādhikaraṇasya saṃgatimāha-pradhāneti / yadyapi sāṃkhyamatanirāsānantaraṃ paramāṇuvādo nirākartavyaḥ svamatasthāpanasya smṛtipāde saṃgatatvāt tathāpi pūrvatra pradhānaguṇānāṃ sukhādīnāṃ jagatyananvayātpradhānasyānupādānatvamuktaṃ, tathā brahmaguṇacaitanyānanvayādbrahmaṇo 'pi nopādānatvamiti doṣo dṛṣṭāntasaṃgatilābhādatra samādhīyata ityarthaḥ / cetanādbrahmaṇo jagatsargavādī vedāntasamanvayo viṣayaḥ / sa kiṃ yaḥ samavāyikāraṇaguṇaḥ sa kāryadravye svasamānajātīyaguṇārambhakastantuśauklyavaditi nyāyena virudhyate na veti saṃdehe nyāyasyāvyabhicārādvirudhyata iti prāpte vyabhicārānna tadvirodha iti siddhāntasūtraṃ vyācaṣṭe-eṣetyādinā / yadyapi 'na vilakṣaṇatvāt'ityatra cetanādacetanasargaḥ sādhitastathāpi vaiśeṣikanyāyasya tadīyaprakriyayā vyabhicāroktyarthatvādasya sūtrasya na gatārthatā / pralayakāle paramāṇavo niścalā asaṃyuktāstiṣṭhanti sargakāle cādṛṣṭavadātmasaṃyogātteṣu karma bhavati, tena saṃyogāddravyāntarasṛṣṭirbhavati, kāraṇaguṇāḥ kārye guṇāntaramānabhanta iti sāmānyena prakriyāmuktvā viśeṣatastāmāha-yadā dvāviti / paramāṇuḥ parimaṇḍalaḥ, tadgataṃ parimāṇaṃ pārimāṇḍalyamityucyate, tacca svasamānajātīyaguṇārambhakaṃ na bhavatītyuktanyāyasya vyabhicāra iti bhāvaḥ / vyabhicārasthalāntaramāha-yadāpi dve iti / dve dve iti śabdadvayaṃ paṭhitavyam, evaṃ sati caturbhirdvyaṇukaiścaturaṇukārambha upapadyate, yathāśrute tu dvābhyāṃ dvyaṇukābhyāṃ mahataścaturaṇukasyārambho na yujyate, kāraṇagataṃ mahatvaṃ bahutvaṃ vā vinā kārye mahatvāyogāditi mantavyam / prakaṭārthakārāstu yaddvābhyāṃ dvyaṇukābhyāmārabdhaṃ kārye mahatvaṃ dṛśyate tasya hetuḥ pracayo nāma praśithilāvayavasaṃyoga iti rāvaṇapraṇīte bhāṣye dṛśyata iti cirantanavaiśeṣikadṛṣṭyedaṃ bhāṣyamityāhuḥ / sarvathāpi dvyaṇukagatahrasvatvāṇutvaparimāṇayoranārambhakatvādvyabhicaraḥ / yadyapi tārkikā dvābhyāmeva paramāṇubhyāṃ dvyaṇukaṃ tribhirdvyaṇukaistryaṇukamiti kalpayanti tathāpi tarkasyāpratiṣṭhānānna niyama iti matvā brūte-yadāpi bahava iti / kārakaguṇāḥ śuklādayaḥ samānajātīyaguṇārambhakāḥ, kāryadravyaparimāṇaṃ tu na kāraṇaparimāṇārabhyaṃ kintu kāraṇagatasaṃkhyārabhyamiti prakriyā tulyetyarthaḥ / evaṃ prakriyāṃ darśayayitvā sūtraṃ yojayan vyabhicāramāha-tadevamiti / paramāṇubhya eva mahaddīrghaṃ cetyaniyataprakriyāmāśrityoktam / niyataprakriyāmāśritya vyabhicāramāha-yathā veti / aṇuhrasvebhyo dvyaṇukebhyo 'ṇudravyaṃ na jāyate hrasvamapi na jāyata iti vyabhicāra ityarthaḥ / sūtre vāśabdaścārtho 'nuktāṇusamuccayārthaḥ / tathā ca hrasvaparimaṇḍalābhyāṃ dvyaṇukaparamāṇubhyāṃ mahaddīrghāṇuvaccetanādacetanaṃ jāyata iti sūtrayojanā / tatra hrasvānmahaddīrghaṃ tryaṇukaṃ parimaṇḍalādaṇu dvyaṇukamiti vibhāgaḥ / dṛṣcāntavaiṣamyaṃ śaṅkate-atha manyasa iti / acetanaiva virodhiguṇa ityata āha-na hyacetaneti / kāryadravyasya parimāṇāntarākrāntatvamaṅgīkṛtya vivakṣitāṃśasāmyamāha-maivamiti / aṅgīkāraṃ tyajati-naceti / utpannaṃ hi parimāṇāntaraṃ virodhi bhavati, tadutpatteḥ prāgvirodhyabhāvāt dvyaṇuke pārimāṇḍalyārambhaḥ kiṃ na syādityarthaḥ / nanu virodhiparimāṇena sahaiva dravyaṃ jāyata ityata āha-ārabdhamapīti / sahotpattāvapasiddhāntaḥ / ato virodhyabhāvaḥ siddha iti bhāvaḥ / aṇutvādyārambhe vyagratvāt pārimāṇḍalyādeḥ svasamānaguṇānārambhakatvamityāśaṅkya niṣedhati-naceti / vyagratvamanyathāsiddham / tatra hetuḥ-parimāṇantarasyeti / anyahetukatve sūtrāṇyudāharati-kāraṇeti / kāraṇānāṃ dvyaṇukānāṃ bahutvāt tryaṇuke mahatvaṃ mṛdo mahatvāt ghaṭe mahatvaṃ, dvitūlapiṇḍārabdhe 'tisthūlatūlapiṇḍe pracayādavayavasaṃyogaviśeṣānmahatvamityarthaḥ / mahatvaviruddhamaṇutvaṃ paramāṇugatadvitvasaṃkhyayā dvyaṇuke bhavatītyāha-taditi / yanmahatvasyāsamavāyikāraṇaṃ tadeva mahatvasamānādhikaraṇasya dīrghatvasya, yaccāṇutvasyāsamavāyi kāraṇaṃ tadevāṇutvāvinābhūtahṛsvatvasyāsamavāyikāraṇamityatidiśati-eteneti / ato mahatvādāvahetutvātpārimāṇḍalyādīnāṃ vyagratvasiddhamiti bhāvaḥ / teṣāṃ saṃnidhiviśeṣābhāvānna samānaguṇārambhakatvamityapi na vācyamityāha-naceti / pārimāṇḍalyādīnāmapi bahutvādivatsamavāyikāraṇagatatvāviśeṣādityarthaḥ / teṣāmanārambhakatve kāryadravyasya virodhiguṇākrāntatvaṃ vyagratvamasaṃnidhirvā na heturityuktiphalamāha-tasmāditi / yattu kāraṇaguṇaḥ svasamānaguṇārambhaka iti vyāpteḥ sāmānyaguṇeṣu pārimāṇḍalyādiṣu vyabhicāre 'pi yo dravyasamavāyikāraṇagato viśeṣaguṇaḥ sa svasamānajātīyaguṇārambhaka iti vyāpteścaitanyasya viśeṣaguṇatvādārambhakatvaṃ durvāramiti, tanmandaṃ, citrapaṭahetutantugateṣu nīlādirūpeṣuvijātīyacitrarūpahetuṣu vyabhicārāccaitanyasyātmatvena guṇatvābhāvācceti mantavyam / tasmāccetanādvijātīyārambho yukta iti sthitam / tatrodāhaṇāntaramāha-saṃyogācceti / nanu cetanaṃ brahma kāryopādānatvāddravyaṃ, tanna vilakṣaṇasyopādānamiti prakṛte kiñciddravyameva vilakṣaṇakāryakaramudāhartavyam, na saṃyogasya guṇasyodāharaṇamiti śaṅkate-dravya iti / guṇāt dravyavaccetanādacetanārambha iti vilakṣaṇārambhakatvāṃśe 'yaṃ dṛṣṭānta iti pariharati-neti / aniyamaḥ kaṇādasaṃmata ityāha-sūtrakāro 'pīti / etāvatā kathamaniyamaḥ, tatrāha-etaduktamiti / navilakṣaṇatvanyāyena punaruktyabhāve 'tideśādhikaraṇena punaruktiriti śaṅkate-nanvatideśa iti / samānaguṇārambhaniyamasya pārimāṇḍalyādidṛṣṭāntena bhaṅgārthamasyārambha ityāha-satyamiti / tasyaivātideśasyetyarthaḥ //11//

/blockquote

END BsCom_2,2.2.11

START BsCom_2,2.3.12

3 paramāṇujagadakāraṇatvādhikaraṇam / sū. 12-17

ubhayathāpi na karmātastadabhāvaḥ | BBs_2,2.12 |

idānīṃ paramāṇukāraṇavādaṃ nirākaroti / sa ca vāda itthaṃ samuttiṣṭhata- paṭādīni hi loke sāvayavāni dravyāṇi svānugateraiva saṃyogasacivaistantvādibhirdravyairārabhyamāṇāni dṛṣṭāni / tatsāmānyena yāvatkiñcitsāvayavaṃ tatsarvaṃ svānugateraiva saṃyogasacivaistairdravyairārabdhamiti gamyate / sa cāyamavayavāvayavivibhāgo yato nivartate so 'pakarṣaparyantagataḥ paramāṇuḥ / sarvaṃ cedaṃ jagadgirisamudrādikaṃ sāvayavaṃ, sāvayavatvāccādyantavat / nacākāraṇena kāryeṇa bhavitavyamityataḥ paramāṇavo jagataḥ kāraṇamiti kaṇabhugabhiprāyaḥ / tānīmāni catvāri bhūtāni bhūmyudakatejaḥpavanākhyāni sāvayavānyupalabhya caturvidhāḥ paramāṇavaḥ parikalpyante teṣāṃ cāpakarṣaparyantagatatvena parato vibhāgāsaṃbhavādvanaśyatāṃ pṛthivyādīnāṃ paramāṇuparyanto vibhāgo bhavati sa pralayakālaḥ / tataḥ sargakāle ca vāyavīyeṣvaṇuṣvadṛṣṭāpekṣaṃ karmotpadyate tatkarma svāśrayamaṇumaṇvantareṇa saṃniyukti tato dvyaṇukādikrameṇa vāyurutpadyate / evamagnirevamāpa evaṃ pṛthivī / evameva śarīraṃ sendriyamiti / evaṃ sarvamidaṃ jagadaṇubhyaḥ saṃbhavati / aṇugatebhyaśca rūpādibhyo dvyaṇukādigatāni rūpādīni saṃbhavanti tantupaṭanyāyeneti kāṇādā manyante / tatredamabhidhīyate- vibhāgāvasthānāṃ tāvadaṇūnāṃ saṃyogaḥ karmāpekṣo 'bhyupagantavyaḥ, karmavatāṃ tantvādīnāṃ saṃyogadarśanāt / karmaṇaśca kāryatvānnimittaṃ kimapyabhyupagantavyam / anabhyupagame nimittābhāvānnāṇuṣvādyaṃ karmasyāt / abhyupagame 'pi yadi prayatno 'bhighātādirvā (athā)yathādṛṣṭaṃ kimapi karmaṇo nimittamabhyupagamyeta tasyāsaṃbhavānnaivāṇuṣvādyaṃ karma syāt / nahi tasyāmavasthāyāmātmaguṇaḥ prayatnaḥ saṃbhavati śarīrābhāvāt / śarīrapratiṣṭhe hi manasyātmanaḥ saṃyoge satyātmaguṇaḥ prayatno jāyate / etenābhighātādyapi dṛṣṭaṃ nimittaṃ pratyākhyatavyam / sargottarakālaṃ hi tatsarvaṃ nādyasya karmaṇo nimittaṃ saṃbhavati / athādṛṣṭamādyasya karmaṇo nimittamityucyeta tatpunarātmasamavāyi vā syādaṇusamavāyi vā / ubhayathāpi nādṛṣṭanimittamaṇuṣu karmāvakalpetādṛṣṭasyācetanatvāt / nahyacetanaṃ cetanenānadhiṣṭhitaṃ svatantraṃ pravartate pravartayati veti sāṃkhyaprakriyāyāmabhihitam / ātmanaścānutpannacaitanyasya tasyāmavasthāyāmacetanatvāt / ātmasamavāyitvābhyupagamācca nādṛṣṭamaṇuṣu karmaṇo nimittaṃ syādasaṃbandhāt / adṛṣṭavatā puruṣeṇāstyaṇūnāṃ saṃbandha iti cet, saṃbandhasātatyātpravṛttisātatyaprasaṅgo niyāmakāntarābhāvāt / tadevaṃ niyatasya kasyacitkarmanimittasyābhāvānnāṇuṣvādyaṃ karma syāt / karmābhāvāttanibandhanaḥ saṃyogo na syāt / saṃyogābhāvācca tannibandhanaṃ dvyaṇukādi kāryajātaṃ na syāt / saṃyogaścāṇoraṇvantareṇa sarvātmanā vā syādekadeśena vā / sarvātmanā cedupacayānupapatteraṇumātratvaprasaṅgo dṛṣṭaviparyayaprasaṅgaśca / pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogasya dṛṣṭatvāt / ekadeśena cetsāvayavatvaprasaṅgaḥ / paramāṇūnāṃ kalpitāḥ pradeśāḥ syuriti cet / kalpitānāmavastutvādavastveva saṃyoga iti vastunaḥ kāryasyāsamavāyikāraṇaṃ na syāt / asati cāsamavāyikāraṇe dvyaṇukādikāryadravyaṃ notpadyeta / yathācādisarge nimittābhāvātsaṃyogotpattyarthaṃ karma nāṇūnāṃ saṃbhavatyevaṃ mahāpralaye 'pi vibhāgotpattyarthaṃ karma naivāṇūnāṃ saṃbhavet /

nahi tatrāpi kiñcinniyataṃ tannimittaṃ dṛṣṭamasti /
adṛṣṭamapi bhogaprasiddhyarthaṃ na pralayaprasiddhyarthamityato nimittābhāvānna syādaṇūnāṃ saṃyogotpattyarthaṃ vibhāgotpattyarthaṃ vā karma /
ataśca saṃyogavibhāgābhāvāttadāyattayoḥ sargapralayayorabhāvaḥ prasajyeta /
tasmādanupapanno 'yaṃ paramāṇukāraṇavādaḥ // 12 //

FN: svānugataiḥ svasaṃbaddhaiḥ / saṃbandhaścādhāryādhārabhūtaḥ pratyayahetuḥ samudāyaḥ /

blockquote

vaiśeṣikamataparīkṣāmārabhate-ubhayathāpi na karmātastadabhāvaḥ / nāsya prāsaṅgikena pūrvādhikaraṇena saṃgatirapekṣiteti manvānaḥ pradhānasyeśvarānadhiṣṭhitasyākāraṇatve 'pi paramāṇūnāṃ tadadhiṣṭhitānāṃ kāraṇatvamastviti pratyudāharaṇasaṃgatyā sāṃkhyādhikaraṇānantaryamasya vadaṃstātparyamāha-itānīmiti / dvyaṇukādikrameṇa paramāṇubhirjagadārabhyata iti vaiśeṣikarāddhānto 'tra viṣayaḥ / sa kiṃ mānamūlo bhrāntimūlo veti saṃdehe pūrvapakṣayati-sa ceti / taiḥ paṭādibhiḥ sāmānyaṃ kṣityādeḥ kāryardravyatvaṃ tenetyarthaḥ / vimataṃ sāvayavaṃ kṣityādikaṃ svanyūnaparimāṇasaṃyogasacivānekadravyārabdhaṃ, kāryadravyatvāt, paṭādivaditi prayogaḥ / sveṣṭaparamāṇusiddhyarthāni sādhyaviśeṣaṇāni / nanvetāvatā kathaṃ paramāṇusiddhiḥ, tatrāha-sa cāyamiti / vimataṃ sāvayavatvaṃ pakṣatāvacchedakaṃ yato nivartate sa nyūnaparimāṇasyāpakarṣasya paryantatvenāvasānabhūmitvenāvagataḥ paramāṇurityarthaḥ / yāvatsāvayavamanumānapravṛtteḥ dvyaṇukanyūnadryaṃ niravayavaṃ siddhyatīti bhāvaḥ / jagannityatvavādāt kāryadravyatvahetvasiddhiriti vadantaṃ pratyāha-sarvaṃ ceti / vimatamādyantavat, sāvayavatvāt, paṭavadityarthaḥ / hetorasiddhiṃ nirasyāprayojakatvaṃ nirasyati-naceti / te katividhā ityākāṅkṣāyāṃmāha-tānīti / pralaye caiṣāmapi nāśānna jagatkāraṇatvamityāśaṅkyāha-teṣāṃ ceti / avayavānāṃ vibhāgānnāśānnāvayavino nāśaḥ / paramāṇūnāṃ niravayavatvenāvayavavibhāgādernāśahetorasaṃbhavānna nāśa ityarthaḥ / teṣāṃ nityatve phalitaṃ sṛṣṭikramamāha-tata iti / evaṃ kāṇādamatasya mānamūlatvāttena vedāntasamanvayasya virodhādasiddhiriti pūrvapakṣe phalam / tasya bhrāntimūlatvādavirodha iti siddhāntayati-tatredamiti / pralaye vibhaktānāṃ paramāṇūnāmanyatarakarmaṇo 'bhayakarmaṇā vā saṃyogo vācyaḥ, karmaṇaśca nimittaṃ prayatnādikaṃ dṛṣṭaṃ, yathā prayatnavadātmakasaṃyogāddehaceṣṭā, vāyvādyabhighātādvṛkṣādicalanaṃ, hastanodanādiṣvādigamanaṃ, tadvadaṇukarmaṇo dṛṣṭaṃ nimittamabhyupagamyate na vā / dvitīye karmānutpattiḥ nādyaḥ, prayatnādeḥ sṛṣṭyuttarakālīnatvādityubhayathāpi na karma saṃbhavati / ataḥ karmāsaṃbhavāttasya saṃyogapūrvakadvyaṇukādisargasyābhāva iti sūtrārthaḥ / sthirasya vegavaddravyasaṃyogāviśeṣo 'bhighātaḥ sa eva calasya nodanamiti bhedaḥ / dṛṣṭanimittābhāve 'pyadṛṣṭavadātmasaṃyogādaṇuṣu karmeti śaṅkate-athādṛṣṭamiti / vikalpapuraḥsaraṃ dūṣayati-tatpunariti / jaḍātmavadaṇorāśrayatvaṃ ki na syāditi matvā vikalpaḥ kṛta iti mantavyam / atrāpi sūtraṃ yojayati-ubhayatheti / jīvādhiṣṭhitamadṛṣṭaṃ nimittamastvityata āha-ātmanaśceti / acetanatvānnādhiṣṭhātṛtvamiti śeṣaḥ / bhinneśvarasyādhiṣṭhātṛtvamagre nirākariṣyate / acetanatvamadṛṣṭasyakarmanimittatvābhāve heturuktaḥ /

hetvantaramāha-ātmasamavāyitveti / gurutvavadadṛṣṭamapi svāśrayasaṃyukte kriyāheturiti śaṅkate-adṛṣṭavadeti / vibhusaṃyogasyāṇuṣu sadā sattvāt kriyāsātatye pralayābhāvaḥ syāditi dūṣayati-saṃbandheti / kādācitkapravṛtteradṛṣṭaniyamyatvāyoge 'pīśvarānniyama ityata āha-niyāmakāntareti / yajjñānaṃ taccharīrajanyamiti vyāptivirodhena nityajñānāsiddhestadguṇa īśvaro nāsti, astitve 'pi sadā sattvānna niyāmakatvamiti bhāvaḥ / sūtrārthaṃ nigamayati-tadevamiti / saṃyogasya hetutvaṃ khaṇḍayitvā svarūpaṃ khaṇḍayati-saṃyogaścāṇoriti / saṃyogasya vyāpyavṛttitve ekasminnitarasyāntarbhāvātkāryasya pṛthutvāyogāt sarvaṃ kāryaṃ paramāṇumātraṃ syādityarthaḥ / kiñca sāṃśadravye saṃyogasyaikāṃśavṛttitvaṃ dṛṣṭaṃ tadvirodhādvyāpyavṛttitvaṃ na kalpyamityāha-dṛṣṭeti / paramāṇoḥ saṃyoga ekadeśena cediti saṃbandhaḥ / digbhedena kalpitapradeśasthasaṃyogasyāpi kalpitatvāttataḥ kāryaṃ notpadyeta, utpannaṃ vā mithyā syādityapasiddhānta ityarthaḥ / kāṇādānāṃ sargapratyuktau sūtraṃ yojayitvā pralayanirāse 'pi sūtraṃ yojayati-thā ceti /

paramāṇūnāṃ karmaṇā saṃyogātsargaḥ, vibhāgātpralaya iti prakriyā na yuktā, yugapadanantaparamāṇūnāṃ vibhāge niyatasyābhighātāderdṛṣṭasya nimittasyāsattvāt dharmādharmarūpādṛṣṭasya sukhaduḥkhārthatvena sukhaduḥkaśūnyapralayaprayojakatvāyogānnādṛṣṭanimittena karmaṇā vibhāgaḥ saṃbhavati /
tathā ca dṛṣṭādṛṣṭanimittayorasattvādubhayathāpi saṃyogārthatvena vibhāgārthatvena ca karma nāsti, ataḥ karmābhāvāttayoḥ saṃyogavibhāgapūrvakayoḥ sargapralayayorabhāva iti sūtrayojanā //12//

/blockquote

END BsCom_2,2.3.12

START BsCom_2,2.3.13

samavāyābhyupagamāc ca sāmyād anavasthiteḥ | BBs_2,2.13 |

samavāyābhyupagamācca tadabhāva iti prakṛtenāṇuvādanirākaraṇena saṃbadhyate / dvābhyāṃ cāṇubhyāṃ dvyaṇukamutpadyamānamatyantabhinnamaṇubhyāmaṇvoḥ samavaitītyabhyupagamyate bhavatā / nacaivamabhyupagacchatā śakyate 'ṇukāraṇatā samarthayitum / kutaḥ / sāmyādanavasthiteḥ / yathaiva hyaṇubhyāmatyantabhinnaṃ sadvyaṇukaṃ samavāyalakṣaṇena saṃbandhena tābhyāṃ saṃbadhyata evaṃ samavāyo 'pi samavāyibhyo 'tyantabhinnaḥ sansamavāyalakṣaṇenānyenaiva saṃvandhena samavāyibhiḥ saṃbadhyetātyantabhedasāmyāt / tataśca tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthaiva prasajyeta /

nanviha pratyayagrāhyaḥ samavāyo nityasaṃbaddha eva samavāyibhirgṛhyate nāsaṃbaddhaḥ saṃbandhāntarāpekṣo vā / tataśca na tasyānyaḥ saṃbandhaḥ kalpayitavyo yenānavasthā prasajyeteti /

netyucyate / saṃyogo 'pyevaṃ sati saṃyogibhirnityasaṃbaddha eveti samavāyavannānyaṃ saṃbandhamapekṣeta / athārthāntaratvātsaṃyogaḥ saṃbandhāntaramapekṣeta, samavoyo 'pi tarhyarthāntaratvātsaṃbandhāntaramapekṣeta / naca guṇatvātsaṃyogaḥ saṃbandhāntaramapekṣate na samavāyo 'guṇatvāditi yujyate vaktum / apekṣākāraṇasya tulyatvāt /

guṇaparibhāṣāyāścātantratvāt /
tasmādarthāntaraṃ samavāyamabhyupagacchataḥ prasajyetaivānavasthā /
prasajyamānāyāṃ cānavasthāyāmekāsiddhau sarvāsiddherdvābhyāmaṇubhyāṃ dvyaṇuka naivotpadyeta /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 13 //

blockquote

samavāyābhyupagamācca tadabhāvaḥ / aṇuvādāsaṃbhava iti yogyatayā saṃbadhyate dvyaṇukasamavāyayoḥ paramāṇubhinnatvasāmyāt dvyaṇukavatsamavāyasyāpi samavāyāntaramityanavasthitirityarthaḥ / nanviha tantuṣu paṭa ityādiviśiṣṭadhīniyāmakaḥ samavāyo na saṃbandhāntaramapekṣate, svarūpeṇaiva nityasaṃbaddhatvāditi śaṅkate-nanviheti /

saṃyogasyāpi svarūpasaṃbandhopapatteḥ samavāyo na syāditi dūṣayati-neti / saṃbandhibhinnatvāccedapekṣā samavāyasyāpi tulyā / guṇaparibhāṣāyāśceti / guṇatvābhāve 'pi karmasāmānyādīnāṃ samavāyāṅgīkārādguṇatvaṃ samavāyitve na vyāpakam /

nāpi vyāpyaṃ, guṇasyāpi samavāyavatsvarūpasaṃbandhasaṃbhavena vyāptyanukūlatarkābhāvāt /
tasmāt saṃbandhibhinnatvameva saṃbandhāntarāpekṣāyāṃ kāraṇaṃ, tasya samavāye 'pi tulyatvādanavasthā durvārā /
sā ca mūlakṣayakārī /
tayā samavāyāsiddhau samavetadvyaṇukāsiddhirityarthaḥ //13//

/blockquote

END BsCom_2,2.3.13

START BsCom_2,2.3.14

nityam eva ca bhāvāt | BBs_2,2.14 |

apicāṇavaḥ pravṛttisvabhāvā vā nivṛttisvabhāvā vobhayasvabhāvā vānubhayasvabhāvā vābhyupagamyante gatyantarābhāvāt / caturdhāpi nopapadyate / pravṛttisvabhāvatve nityameva pravṛtterbhāvātpralayābhāvaprasaṅgaḥ / nivṛttisvabhāvatve 'pi nityameva nivṛtterbhāvātsargābhāvaprasaṅgaḥ /

ubhayasvabhāvatvaṃ ca virodhādasamañjasam /
anubhayasvabhāvatve tu nimittavaśātpravṛttinivṛttyorabhyupagamyamānayoradṛṣṭādernimittasya nityasaṃnidhānānnityapravṛttiprasaṅgāt /
atantratve 'pyadṛṣṭāderanityāpravṛttiprasaṅgāt /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 14 //

blockquote

sūtraṃ vyācaṣṭe-apiceti / anubhavasvabhāvatve naimittikī pravṛttirvācyā, nimittaṃ ca kālādṛṣṭādikaṃ nityasaṃnihitamiti nityameva pravṛttiprasaṅgaḥ, tasyānimittatve pravṛttyabhāva ityarthaḥ //14//

/blockquote

END BsCom_2,2.3.14

START BsCom_2,2.3.15

rūpādimattvāc ca viparyayo darśanāt | BBs_2,2.15 |

sāvayavānāṃ dravyāṇāmavayavavaśo vibhajyamānānāṃ yataḥ paro vibhāgo na saṃbhavati te caturvidhā rūpādimantaḥ paramāṇavaścaturvidhasya rūpādimato bhūtabhautikasyārambhakā nityāśceti yadvaiśeṣikā abhyupagacchanti sa teṣāmabhyupagamo nirālambana eva / yato rūpādimattvātparamāṇūnāmaṇutvanityatvaviparyayaḥ prasajyeta / paramakāraṇāpekṣayā sthūlatvamanityatvaṃ ca teṣāmabhipretaviparītamāpadyetetyarthaḥ / kutaḥ / evaṃ loke dṛṣṭatvāt / yadi loke rūpādimadvastu tatsvakāraṇāpekṣayā sthūlamanityaṃ ca dṛṣṭam / tadyathā paṭastantūnapekṣya sthūle 'nityaśca bhavati tantavaścaṃśūnapekṣya sthūlā anityāśca bhavanti, tathācāmī paramāṇavo rūpādimantastairabhyupagamyante, tasmātte 'pi kāraṇavantastadapekṣayā sthūlā anityāśca prāpnuvanti / yacca nityatve kāraṇaṃ tairuktam- 'sadakāraṇavannityam' (vai. sū. 4.1.1) iti / tadapyevaṃ satyaṇuṣu na saṃbhavati / uktena prakāreṇāṇūnāmapi kāraṇavattvopapatteḥ / yadapi nityatve dvitīyaṃ kāraṇamuktam- 'anityamiti ca viśeṣataḥ pratiṣedhābhāvaḥ' (vai. sū. 4.1.4) iti / tadapi nāvaśyaṃ paramāṇūnāṃ nityatvaṃ sādhayati / asati hi yasminkasmiṃścinnitye vastuni nityaśabdena nañaḥ samāso nopapadyate / na punaḥ paramāṇunityatvamevāpekṣyate /

taccāstyeva nityaṃ paramakāraṇaṃ brahma / naca śabdārthavyavahāramātreṇa kasyacidarthasya prasiddhirbhavati, pramāṇāntarasiddhayoḥ śabdārthayorvyavahārāvatārāt / yadapi nityatve tṛtīyaṃ kāraṇamuktam- 'avidyā ca' (vai. sū. 4.1.5) iti, tadyadyevaṃ vivrīyate satāṃ paridṛśyamānakāryāṇāṃ kāraṇānāṃ pratyakṣeṇāgrahaṇamavidyeti, tato dvyaṇukanityatāpyāpadyeta / athādravyatve satīti viśeṣyeta tathāpyakāraṇavattvameva nityatānimittamādyeta / tasya ca prāgevoktatvāt 'avidyā ca' iti punaruktaṃ syāt / athāpi kāraṇavibhāgātkāraṇavināśāccanyasya tṛtīyasya vināśahetorasaṃbhavo 'vidyā sā paramāṇūnāṃ nityatvaṃ khyapayatīti vyākhyāyeta / nāvaśyaṃ vinaśyadvastu dvābhyāmeva hetubhyāṃ vinaṣṭumarhatiti niyamo 'sti /

saṃyogasacive hyanekasmiṃśca dravye dravyāntarasyārambhake 'bhyupagamyamāna etadevaṃ syāt /
yadā tvapāstaviśeṣaṃ sāmānyātmakaṃ kāraṇaṃ viśeṣavadavasthāntaramāpadyamānamārambhakamabhyupagamyate tadā ghṛtakāṭhinyavilayanavanmūrtyavasthāvilayanenāpi vināśa upapadyate /
tasmādrūpādimattvātsyādabhipretaviparyayaḥ paramāṇūnām /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 15 //

blockquote

kiṃ ca paramāṇavaḥ samavāyikāraṇavantaḥ kāraṇāpekṣayā sthūlā anityāśca, rūpavattvāt rasavattvādgandhavattvāt sparśavattvāt ghaṭavaditi sūtraṃ yojayituṃ paraprakriyāmāha-sāvayavānāmityādinā /

nanvatra paramāṇutvaṃ pakṣatāvacchedakaṃ tadviruddhaṃ sthūlatvaṃ kathaṃ sādhyata iti cet / na / vāyutvatejastvādeḥ pṛthagavacchedakatvāt / na cāprayojakatā, kāraṇaśūnyatve nityatve cātmavadrūpādimattvāyogāt / naca tarhi vāyuḥ kāraṇavāniti pṛthaksādhane rūpādihetūnāṃ bhāgāsiddhyabhāve 'pi siddhasādhanatā syāditi vācyaṃ, yatra sparśastatkāraṇaṃ, yatra rūpaṃ tatsakāraṇamiti vyāptigrahakāle vāyutvādyavacchedena sādhyasiddhyabhāvāditi bhāvaḥ / paramāṇavo nityāḥ, sattve satyakāraṇavattvāt / ātmavaditi satpratipakṣamutthāpya viśeṣyāsiddhyā dūṣayati-yacca nityatva iti / sattvaṃ bhāvatvaṃ prāgabhāvanirāsārtham / nityatvapratiṣedhaḥ sapratiyogikaḥ, abhāvatvāt, ghaṭābhāvāvaditi nityasya kvacitsiddhau kāryamanityamiti viśeṣataḥ kārye nityatvapratiṣedhāt kāraṇabhūtaparamāṇuṣu nityatvaṃ sidhyati, anyathā pratiyogyabhāve pratiṣedhānupapatteriti kaṇādoktamanūdyānyathāsiddhyā dūṣayati-yadapīti / kārye nityatvapratiṣedhavyavahāramaṅgīkṛtya brahmaṇi pratiyogiprasiddhiruktā / vastutastu viśeṣavyavahāra evāsiddhaḥ, kāraṇanityatvasya pramāṇāntareṇa jñānaṃ vinā kāryamanityamiti vyavahārayogādityāha-naca śabdeti / yadi pramāṇāntaraṃ kāraṇanityatve syāttadāyaṃ vyavahāraḥ samūlo bhavati, tato mūlajñānātprāgvyavahāramātrānna vastusiddhiḥ, vaṭe yakṣavyavahārādapi tatsiddhiprasaṅgāt mūlajñāne tu tenaiva aśeṣasiddhervyavahāropanyāsavaiyarthyamiti bhāvaḥ / evaṃ paramāṇunityatve kāṇādasūtradvayaṃ nirasya tṛtīyaṃ nirasyati-yadapīti / satāmaṇūnāṃ dṛśyamānasathūlakāryāṇāṃ pratyakṣeṇa kāraṇajñānamavidyeti yadi sūtrārthaḥ, tarhyapratyakṣakāraṇatvaṃ nityatve hetuḥ syāt / tanna dvyaṇuke vyabhicārādityarthaḥ / yadyārambhakadravyaśūnyatvaṃ hetuviśeṣeṇaṃ tadā viśeṣyavaiyarthyamāpadyeta, punaruktiścetyāha-athetyādinā / paramāṇavo nityāḥ, nāśakānupalambhāt, ātmavaditi sūtrārthamāśaṅkate-athāpīti / tantvādyavayavānāṃ vibhāgānnāśādvā paṭhādināśo dṛṣṭaḥ, tacca dvayaṃ niravayavāṇūnāṃ nāstīti nityatvamityarthaḥ / pariṇāmavādamāśrityāṇūnāṃ nāśakaṃ kiñcitsaṃbhavatīti pariharati-neti / avayavānāṃ saṃyogena dravyāntarotpattirāraṃbha iti yadi mataṃ syāt, tadā dravyavināśo dvābhyāmevetiniyamaḥ syāt / nārambhe mānamasti saṃyuktatantvanyavapaṭādarśanāt / ataḥ kāraṇameva svato nirviśeṣaṃ viśeṣavadavasthātmanā kāryamityanubhavabalādāstheyam / tathā cāṇūnāmapyavidyāpariṇāmarūpāṇāṃ pralayanimittena kālādinā piṇḍātmakasvarūpatirobhāvena kāraṇabhāvāpattirvināśa upapadyate / yathāgnisaṃparkādghṛtakāṭhinyamavayavasaṃyogasyāvayavānāṃ ca nāśaṃ vinaiva līyate tadvat / naca kāṭhinyasya saṃyogaviśeṣaṇatvena guṇatvādravyanāśe 'nudāharaṇatvamiti śaṅkyaṃ, guṇavaddravyasyāpi kutaścidvināśa ityaṃśenodaharaṇāt, guṇaparibhāṣāyāścātantratvāt / vastutastu ghṛtaṃ kaṭhinaṃ dravamityanusyūtaghṛtapariṇāmaviśeṣo dravyameva kāṭhinyam / naca dravyatve 'pyavayavavibhāgādeva tasya nāśa iti vācyaṃ, ghṛtasya pariṇāmina ekatvena vibhāgāsaṃbhavāt, paramāṇukāṭhinyanāśe tadasaṃbhavācceti bhāvaḥ / kiñca pralaye nāsīdrajo nānyat kiñcanetyaṇūnāṃ nāśasiddhiḥ / tasmānna teṣāṃ paramakāraṇatvamityupasaṃharati-tasmāditi //15//

/blockquote

END BsCom_2,2.3.15

START BsCom_2,2.3.16

ubhayathā ca doṣāt | BBs_2,2.16 |

gandharasarūpasparśaguṇā sthūlā pṛthivī, rūparasasparśaguṇāḥ sūkṣmā āpaḥ, rūpasparśaguṇaṃ sūkṣmataraṃ tejaḥ, sparśaguṇaḥ sūkṣmatamo vāyurityevametāni catvāri bhūtānyupacitāpacitaguṇāni sthūlasūkṣmatarasūkṣmatamatāratamyopetāni ca loke lakṣyante / tadvatparamāṇavo 'pyupacitāpacitaguṇāḥ kalpyeranna vā / ubhayathāpi ca doṣānuṣaṅgo 'parihārya eva syāt / kalpyamāne tāvadupacitāpacitaguṇatva upacitaguṇānāṃ mūrtyupacayādaparamāṇutvaprasaṅgaḥ / nacāntareṇāpi mūrtyupacayaṃ guṇopacayo bhavatītyucyate, kāryeṣu bhūteṣu guṇopacaye mūrtyupacayadarśanāt / akalpyamāne tūpacitāpacitaguṇatve paramāṇutvasāmyaprasiddhaye yadi tāvatsarvaṃ ekaikaguṇā eva kalpyeraṃstatastejasi sparśasyopalabdhirna syāt, apsu rūpasparśayoḥ, pṛthivyāṃ ca rasarūpasparśānāṃ,

kāraṇaguṇapūrvakatvātkāryaguṇānām /
atha sarve caturguṇā eva kalpyetan, tato 'psvapi gandhasyopalabdhiḥ syāt, tejasi gandharasayoḥ, vāyau gandharūparasānām /
nacaivaṃ dṛśyate /
tasmādapyanupapannaḥ paramāṇukāraṇavādaḥ // 16 //

FN: mūrtyupacayāt sthaulyādityarthaḥ /

blockquote

yadyasmādadhikaguṇavattattasmātsthūlamiti vyāptimuktvā vikalpayati-tadvaditi / pārthivaḥ paramāṇūradhikaguṇastata ekaikanyūnaguṇā jalādiparamāṇava iti kalpyate, na vā / ādye doṣamāha-kalpyamāna iti / mūrtyupacayāt sthaulyādityarthaḥ / pārthivo 'ṇurāpyāt sthūlaḥ, adhikaguṇatvāt, ghaṭavadityevaṃ prayoktavyaḥ / aprayojakatvaṃ nirasyati-na cāntareṇeti / dṛṣṭavirodhaḥ syāditi bhāvaḥ / neti pakṣe sarveṣāmāṇūnāṃ sāmyārthamekaikaguṇavattvaṃ vā syāccaturguṇavatvaṃ vā / ubhayathāpi doṣamāha-akalpyamāne tvityādinā //16//

/blockquote

END BsCom_2,2.3.16

START BsCom_2,2.3.17

aparigrahāc cātyantam anapekṣā | BBs_2,2.17 |

pradhānakāraṇavādo vedavidbhirapi kaiścinmanvādibhiḥ satkāryatvādyaṃśopajīvanābhiprāyeṇopanibaddhaḥ / ayaṃ tu paramāṇukāraṇavādo na kaiścidapi śiṣṭaiḥ kenacidapyaṃśena parigṛhīta ityatyantamevānādaraṇīyo vedavādibhiḥ / apica vaiśeṣikāstantrārthabhūtānṣaṭpadārthāndravyaguṇakarmasāmānyaviśeṣasamavāyākhyānatyantabhinnānbhinnalakṣaṇānabhyupagacchanti / yathā manuṣyo 'śvaḥ śaśa iti / tathātvaṃ cābhyupagamya tadviruddhaṃ dravyādhīnatvaṃ śeṣāṇamabhyupagacchanti / tannopapadyate / katham / yathā hi loke śaśakuśapalāśaprabhṛtīnāmatyantabhinnānāṃ satāṃ netaretarādhīnatvaṃ bhavati, evaṃ dravyādīnāmatyantabhinnatvānnaiva dravyādhīnatvaṃ guṇādīnāṃ bhavitumarhati / atha bhavati dravyādhīnatvaṃ guṇādīnāṃ tato dravyabhāve bhāvāddravyābhāve 'bhāvāddravyameva saṃsthānādibhedādanekaśabdapratyayabhāgbhavati / yathā devadatta eka eva sannavasthāntarayogādanekaśabdapratyayabhāgbhavati tadvat / tathā sati sāṃkhyasiddhāntaprasaṅgaḥ svasiddhāntavirodhaścāpadyeyātām /

nanvagneranyasyāpi sato dhūmasyāgnyadhīnatvaṃ dṛśyate /

satyaṃ dṛśyate / bhedapratītestu tatrāgnidhūmayoranyatvaṃ niścīyate / iha tu śuklaḥ kambalo rohiṇī dhenurnīlamutpalamiti dravyasyaiva tasya tasya tena tena viśeṣeṇa pratīyamānatvānnaiva dravyaguṇayoragnidhūmayoriva bhedapratītirasti / tasmāddravyātmakatā guṇasya / etena karmasāmānyaviśeṣasamavāyānāṃ dravyātmakatā vyākhyātā / guṇā(dī)nāṃ dravyādhīnatvaṃ dravyaguṇayorayutasiddhatvāditi yaducyeta, tatpunarayutasiddhatvamapṛthagdeśatvaṃ vā syādapṛthakkālatvaṃ vāpṛthaksvabhāvatvaṃ vā / sarvathāpi nopapadyate / apṛthakagdeśatve tāvatsvābhyupagamo virudhyeta / katham / tantvārabdho hi paṭaṣṭantudeśo 'bhyupagamyate na paṭadeśaḥ / paṭasya tu guṇāḥ śuklatvādayaḥ paṭadeśā abhyupagamyante na tantudeśāḥ / tathācāhuḥ - 'dravyāṇi dravyāntaramārabhante guṇāśca guṇāntaram' (vai. sū. 1.1.10) iti / tantavo hi kāraṇadravyāṇi kāryadravyaṃ paṭamārabhante / tantugatāśca guṇāḥ śuklādayaḥ kāryadravye paṭe śuklādiguṇāntaramārabhanta iti hi te 'bhyupagacchanti / so 'bhyupagamo dravyaguṇayorapṛthagdeśatve 'bhyupagamyamāne bādhyeta /

athāpṛthakkālatvamayutasiddatvamucyeta, savyadakṣiṇayorapi goviṣāṇayorayutasiddhatvaṃ prasajyeta / tathāpṛthaksvabhāvatve tvayutasiddhatvena dravyaguṇayorātmabhedaḥ saṃbhavati, tasya tādātmyenaiva pratīyamānatvāt / yutasiddhayoḥ saṃbandhaḥ saṃyogo 'pyutasiddhayostu samavāya ityayamabhyupagamo mṛṣaiva teṣāṃ, prāksiddhasya kāryātkāraṇasyāyutasiddhatvānupapatteḥ /

athānyatarāpekṣa evāyamabhyupagamaḥ syādayutasiddhasya kāryasya kāraṇena saṃbandhaḥ samavāya iti, evamapi prāgsiddhasyālabdhātmakasya kāryasya kāraṇena saṃbandho nopapadyate dvayāyattatvātsaṃbandhasya / siddhaṃ bhūtvā saṃbadhyata iti cet, prākkāraṇasaṃbandhātkāryasya siddhāvabhyupagamyamānāyāmayutasiddhyabhāvātkāryakāraṇayoḥ saṃyogavibhāgau na vidyete itīdaṃ duruktaṃ syāt / yathā cetpannamātrasyākriyasya kāryadravyasya vibhubhirākāśādibhirdravyāntaraiḥ saṃbandhaḥ saṃyoga evābhyupagamyate na samavāya evaṃ kāraṇadravyeṇāpi saṃbandhaḥ saṃyoga eva syānna samavāyaḥ / nāpi saṃyogasya samavāyasya vā saṃbandhavyatirekeṇāstitve kiñcitpramāṇamasti / saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayadarśanāttayorastitvamiti cet /

na / ekatve 'pi svarūpabāhyarūpāpekṣayānekaśabdapratyayadarśanāt / yathaiko 'pi san devadatto loke svarūpaṃ saṃbandhirūpaṃ cāpekṣyānekaśabdapratyayabhāgbhavati, manuṣyo brāhmaṇaḥ śrotriyo vadānyo bālo yuvā sthaviraḥ pitā putraḥ pautro bhrātā jāmāteti, yathā caikāpi satī rekhā sthānānnyatvena niviśamānaikadaśaśatasahasrādiśabdapratyayabhedamanubhavati, tathāsaṃbandhinoreva saṃbandhaśabdapratyayavyatirekeṇa saṃyogasamavāyaśabdapratyayārhatvaṃ na vyatiriktavastvastitvena , ityupalabdilakṣaṇaprāptasyānupalabdherabhāvo vastvantarasya / nāpi saṃbandadhiviṣayatve saṃbandhaśabdapratyayayoḥ saṃtatabhāvaprasaṅgaḥ / svarūpāhyarūpāpekṣayetyuktottaratvāt / tathāṇvātmamanasāmapradeśatvānna saṃyogaḥ saṃbhavati, pradeśavato dravyasya pradeśavatā dravyāntareṇa saṃyogadarśanāt / kalpitāḥ pradeśā aṇvātmamanasāṃ bhaviṣyantīti cet /

na / avidyāmānārthakalpanāyāṃ sarvārthasiddhiprasaṅgāt / iyānevāvidyamāno viruddho 'viruddho vārthaḥ kalpanīyo nāto 'dhika iti niyamahetvabhāvāt / kalpanāyāśca svāyattatvātprabhūtatvasaṃbhavācca / naca vaiśeṣikaiḥ kalpitebhyaḥ ṣaḍbhyaḥ padārthebhyo 'nye 'dhikāḥ śataṃ sahasraṃ vārthā na kalpayitavyā iti nivārako heturasti / tasmādyasmai yasmai yadyadrocate tattatsiddhyet / kaścitkṛpāluḥ prāṇināṃ duḥkhabahulaṃ saṃsāra eva mābhūditi kalpayet / anyo vā vyasanī muktānāmapi punarutpattiṃ kalpayet / kastayornivārakaḥ syāt / kiñcānyat / dvābhyāṃ paramāṇubhyāṃ niravayavābhyāṃ sāvayavasya dvyaṇukasyākāśeneva saṃśleṣānupapattiḥ / nahyākāśasya pṛthivyādīnāṃ ca jatukāṣṭhavatsaṃśleṣo 'sti / kāryakāraṇadravyayorāśritāśrayabhāvo 'nyathā nopapadyata ityavaśyaṃ kalpyaḥ samavāya iti cet /

na / itaretarāśrayatvāt / kāryakāraṇayorhi bhedasiddhāvāśritāśrayabhāvasiddhirāśritāśrayabhāvasiddhau ca tayorbhedasiddhiḥ kuṇḍabadaravaditaretarāśrayatā syāt / nahi kāryakāraṇayorbheda āśritāśrayabhāvo vā vedāntavādibhirabhyupagamyate, kāraṇasyaiva saṃsthānamātraṃ kāryamityabhyupagamāt / kiñcānyat / paramāṇūnāṃ paricchinnatvādyāvatyo diśaḥ ṣaḍaṣṭau daśa vā tāvadbhiravayavaiḥ sāvayavāste syuḥ sāvayavatvādanityāśceti nityatvaniravayavatvābhyupagamo bādhyeta /

yāṃstvaṃ digbhedabhedino 'vayavānkalpayasi ta eva paramāṇava iti cet /

na / sthūlasūkṣmatāratamyakrameṇāparamakāraṇādvināśopapatteḥ / yathā pṛthivī dvyaṇukādyapekṣayā sthūlatamā vastubhūtāpi vinaśyati, tataḥ sūkṣmaṃ sūkṣmataraṃ ca pṛthivyekajātīyakaṃ vinaśyati, tato dvyaṇukaṃ, tathā paramāṇavo 'pi pṛthivyekajātīyakatvādvinaśyeyuḥ /

vinaśyanto 'pyavayavavibhāgenaiva vinaśyantīti cet /

nāyaṃ doṣaḥ /

yato ghṛtakāṭhinyavilayanavadapi vināśopapattimavocāma /
yathā hi ghṛtasuvarṇādīnāmavibhajyamānāvayavānāmapyagnisaṃyogāddravabhāvāpattyā kāṭhanyavināśo bhavati, evaṃ paramāṇūnāmapi paramakāraṇabhāvāpattyā mūrtyādivināśo bhaviṣyati /
tathā kāryarambho 'pi nāvayavasaṃyogenaiva kevalena bhavati, kṣīrajalādīnāmantareṇāpyavayavasaṃyogāntaraṃ dadhihimādikāryārambhadarśanāt /
tadevamasārataratarkasaṃdṛbdhatvādīśvarakāraṇaśrutiviruddhatvācchruti pravaṇaiśca śiṣṭairmanvādibhiraparigṛhītatvādatyantamevānapekṣāsminparamāṇukāraṇavāde kāryā śreyorthibhiriti vākyaśeṣaḥ // 17 //

FN: tathātvamatyantabhinnatvam /

sāṃkhyo 'travedāntī grāhyaḥ / yadvā kāpilasyāpi tādātmyasiddhānta iti sāṃkhyagrahaṇam /

prabhūtatvasaṃbhavānniravadhitvasaṃbhavāt /

saṃśleṣaḥ saṃgraha ekākarṣaṇenāparākarṣaṇaṃ tasyānupapattirityarthaḥ /

blockquote

na kevalamaṇuvādasyāyuktatvādupekṣā kintu śiṣṭabahiṣkṛtatvādgranthator'thataścāgrāhyatvamityāha-aparigrahācceti / cakārārthaṃ prapañcayitumupakramate-api ceti / atyantabhedajñāpakamāha-bhinnalakṣaṇāniti / dravyaguṇakarmaṇāṃ dravyaguṇatvakarmatvajātayo lakṣaṇāni, guṇāśrayatvādyupādhayo vā, nirguṇatve sati jātimadakriyatvaṃ guṇalakṣaṇam, saṃyogavibhāgayornirapekṣakāraṇaṃ karma, nityamekamanekasamavetaṃ sāmānyam, nityadravyavṛttayo viśeṣāḥ, nityaḥ saṃbandhaḥ samavāya iti bhinnāni lakṣaṇāni / tairmitho 'tyantabhedasiddhirityarthaḥ / tathātvamatyantabhinnatvam / tena viruddho yo dharmadharmibhāvaḥ / guṇādayo nadravyadharmāḥ syuḥ, tato 'tyantabhinnatvāt, śaśakuśādivadityarthaḥ / bhedābādhakatvamupanyasyābhedamāha-atha bhavatīti / guṇādiṣu tadadhīnatvaṃ tāvadanvayavyatirekasiddhaṃ, tathā ca guṇādayo dravyābhinnāḥ, dravyādhīnatvāt, yadyasmādbhinnaṃ tanna tadadhīnaṃ, yathā śaśabhinnaḥ kuśa ityarthaḥ / abhede dravyaṃ guṇa iti śabdapratyayabhedaḥ kathaṃ, tatrāha-dravyamiti / kalpitabhedo 'pyastītyāśayaḥ / anyathātyantabhedavadatyantābhede 'pi dharmadharmitvāyogāditi mantavyam / astu guṇādīnāṃ dravyatādātmyamiti vadantaṃ tārkikamanyaṃ pratyāha-tathā satīti / sāṃkhyo 'tra vedāntī grāhyaḥ / yadvā kāpilasyāpi tādātmyasiddhānta iti sāṃkhyagrahaṇam / yadyapi tadadhīnatvaṃ taddharmatvaṃ, tacca dhūme nāsti, agniṃ vināpi bhāvāt, tathāpi tatkāryatvaṃ tadadhīnatvaṃ matvā vyabhicāraṃ śaṅkate-nanviti / kāryatvamanyatvaṃ cāṅgīkaroti-satyamiti / tathāpi tādātmyena pratīyamānatvasya hetorvivakṣitatvānna vyabhicāra ityāśayaḥ / asya hetoranyathāsiddhimāśaṅkate-guṇādīnāmiti / guṇādīnāṃ dravyeṇābhedābhāve 'pyayutasiddhatvena tādātmyapratītisiddhirityarthaḥ / dūṣayituṃ vikalpayati-tatpunariti / śauklyasya paṭaniṣṭhatvāt paṭasya tantudeśatvāt paṭaśauklyayorapṛthagdeśatvābhāvācchuklaḥ paṭa iti sāmānādhikaraṇyapratītirna syādityādyaṃ dūṣayati-apṛthagdeśatva iti / kāṇādasūtradvayaṃ vyācaṣṭe-tantavo hīti / svabhāvo hi svarūpaṃ tasyāpṛthaktve 'smadiṣṭābhedasiddhirityāha-apṛthaktvabhāvatva iti / abhede yuktimāha-tasyeti-guṇasyetyarthaḥ / evaṃ ṣaṭpadārthā atyantabhinnā iti siddhānto 'nubhavavirodhena dūṣitaḥ / siddhāntāntaraṃ dūṣayati-yuteti / ayutasiddhatvaṃ kimubhayorutānyatarasya / nādya ityāha-prāgiti / dvitīyamāśaṅkya dūṣayati-athetyādinā / kāraṇasya pṛthaksiddhatve 'kāryamapṛthaksiddhamityuktamupetya saṃbandho 'siddhasya siddhasya veti vikalpyādyaṃ dvitīyaṃ śaṅkate-siddhaṃ bhūtveti / satoraprāptayoḥ prāptiḥ saṃyoga ityabhyupagamāttantupaṭayorapi saṃyogāpattirityapasiddhāntaḥ syādityarthaḥ / sadyojātapaṭasya kriyābhāvāt kathaṃ saṃyogaḥ, tatrāha-yatheti / kiñca saṃbandhasyāpi saṃbandhe 'navasthānādasaṃbaddhasyāniyāmakatvāt saṃbandho 'pi durnirūpa ityāha-nāpīti / saṃbandhaḥ saṃbandhibhinnaḥ, tadvilakṣaṇaśabdadhīgamyatvāt, vastvantaravaditi śaṅkate-saṃbandhīti / kalpitabhedasādhane siddhasādhanatā, vastubhedasādhane tu vyabhicāra iti samādhatte-na / ekatve 'pīti / svarūpeṇaiva manuṣyādiśabdabhāgeva putrādyapekṣayā pitetyādivilakṣaṇaśabdadhīgamyo bhavati, naca bhidyata iti vyabhicāra ityarthaḥ / phalitamāha-ityupalabdhīti / vilakṣaṇaśabdadhīgamyatvādityupalabdhighaṭitena-lakṣaṇena siṅgena prāptasya vastvantarasya saṃyogādeḥ saṃbandhivyatirekeṇānupalabdherabhāvo niścīyata ityarthaḥ / na hyaṅgulidvayasya nairantaryātirekeṇa saṃyoga upalabhyate / samavāyastu na kasyāpi kvacidapyanubhavamārohatīti bhāvaḥ / saṃbandhasya saṃbandhyabhede saṃbandhinaḥ sadā sattvātsarvadā saṃbandhabuddhiprasaṅga iti śaṅkāṃ niṣedhati-nāpīti / parāpekṣayā nairantaryāvasthāyāmaṅgulyoḥ rūparūpiṇośca saṃbandhidhīḥ na svata ityuktamityarthaḥ / pūrvaṃ paramāṇvoḥ saṃyoganirāsena dvyaṇukādisṛṣṭirnirastā, saṃpratyadṛṣṭavadātmanāṇūnāṃ saṃyogo 'ṇuṣu kriyāhetuḥ ātmamanoḥ saṃyogo buddhyādyasamavāyikāraṇaṃ nirasyate-tathāṇvātmeti / nirastamapi kalpitapradeśapakṣamatiprasaṅgākhyadoṣāntaraṃ vaktuṃ punarudbhāvayati-kalpitā iti / kalpanamūhaḥ / ūhitārthāḥ santo 'santo vā / dvitīye na saṃyogasiddhiḥ svasvābhāvayorekatra vṛttyavacchedakāsattvāt / ādye tūhamātreṇa sarvārthasiddhiprasaṅgaḥ, ūhasya svādhīnatvāt / prabhūtatvaṃ niravadhitvaṃ tatsaṃbhavāccetyarthaḥ / yadyūhātsarvasiddhistadā padārthabandhamuktiniyamā lupyerannityāha-na cetyādinā / saṃyogaṃ dūṣayitvā samavāyaṃ dūṣayati-kiñcānyaditi / tanmate dūṣaṇāntaramucyata ityarthaḥ / saṃśleṣaḥ saṃgrahaḥ / yata ekākarṣaṇenāparākarṣaṇaṃ tasyānupapattirityarthaḥ / dvyaṇukaṃ niravayavāsamavetaṃ, sāvayavatvāt, ākāśāsamavetabhūmivaditi bhāvaḥ / nanu dvyaṇukasyāsamavetatve tadāśritatvaṃ na syāt, saṃbandhaṃ vinā tadayogāt / naca saṃyogādāśritatvaṃ kāryadravyasya prakṛtyasaṃyogāditi śaṅkate-kāryeti / prakṛtivikārayorabhedādāśrayāśrayibhāvānupapattiriṣṭeti pariharati-neti / bhedāttadbhāva iti vadantaṃ pratyāha-itaretarāśrayatvāditi / kathaṃ tarhi kāryasya kāraṇāśritatvavyavahāraḥ kalpitabhedādityāha-kāraṇasyaiveti / paramāṇūnāṃ niravayavatvamapyayuktamityāha-kiñceti / paramāṇavaḥ sāvayavāḥ, alpatvāt, ghaṭavat / vipakṣe teṣāṃ digbhedāvadhitvaṃ na syādātmavadityarthaḥ / nanuparamāṇvapekṣayā yo 'yaṃ prācī dakṣiṇetyādidigbhedavyavahārastadavadhitvena ye 'vayavāstvayocyante ta eva mama paramāṇavaste 'pi sāvayavāścet tadavayavā eveti evaṃ yataḥ paraṃ na vibhāgaḥ sa eva niravayavaḥ paramāṇuriti śaṅkati-yāṃstvamiti / pariharati-na / sthūleti / ayamarthaḥ-yatsavātmanāvibhāgāyogyaṃ vastu sa paramāṇuriti yadyucyeta tarhi brahmaṇa eva paramāṇusaṃjñā kṛtā syāt, tadanyasyālpasya digvibhāgārhatvenāvayavavibhāgāvaśyaṃ bhāvāt / yadi pṛthivyādijātīyo 'lpaparimāṇaviśrāntibhūmiryaḥ sa paramāṇurityucyeta tarhi tasya na mūlakāraṇatvaṃ, vināśitvāt, ghaṭavat / naca hetvasiddhiḥ, aṇavo vināśinaḥ, pṛthivyādijātīyatvāt, ghaṭavaditi sādhanāditi / saṃprati niravayavadravyasya nāśahetvabhāvādātmavadavināśa ityāśaṅkya pūrvoktaṃ parihāraṃ smārayati-vinaśyanta ityādinā / brahmātiriktasyājñānikatvācca dravyasya niravayavatvamasiddham / nimittādṛṣṭādināśādvināśaḥ pralaye saṃbhavati, muktau jñānādajñānanāśe tatkāryāṇunāśasaṃbhava iti bhāvaḥ / yaduktaṃ yatkāryadravyaṃ tatsaṃyogasacivānekadravyārabdhamiti, tannetyāha-tathā kāryārambho 'pīti / kaivalyaṃ pradhānyam /

kāryadravyasthitāvapi hetvātsaṃyogasya kṣīrāraṃbhakasaṃyogāddadhyārambhakaṃ na saṃyogāntaraṃ, tathā ca dadhyādau vyabhicārānna vyāptirityarthaḥ / kiñca yatkāryadravyaṃ taddravyārambhamityeva vyāptirastu lāghavāt, na tu saṃyogasacivasvanyūnaparimāṇenekadravyārambhamiti, gauravāt, dīrghavistṛtadukūlārabdharajjau nyūnaparimāṇāyāṃ vyabhicārācca / naca rajjurna dravyāntaramiti vācyam, avayavimātraviplavāpātāt / kiñca niravayavadravyatvasyaikātmavṛttitve lāghavānna niravayavānekāṇusiddhiḥ / yattvaṇutvatāratamyaviśrāntibhūmitvena tatsiddhiriti / tanna / tryaṇukatvenoktatruṭiṣu viśrānteḥ / naca ta eva truṭināmāno jagaddhateva iti vācyam, pṛthivītvādinā sāvayavatvānityatvayoranumānāt / na cāvayavatvasya kvacidviśrāntau paramāṇusiddhiraviśrāntāvanavastheti vācyam, māyāyāṃ brahmaṇi vāvayavatvaviśrāntisaṃbhavāt / ato na kiñcidaṇusadbhāve pramāṇam / niravayavānāṃ saṃyogasamavāyayorasaṃbhavātsamavetadvyaṇukādyārambhakatvāyoga ityādi bādhakamuktameva / saṃprati 'aparigrahācca'iti sūtravākyaśeṣaṃ pūrayannadhikaraṇārthamupasaṃharati-tadevamiti / tasmādbhrāntimūlena vaiśeṣikamatenavedāntatātparyasyāvirodha iti siddham //17//

/blockquote

END BsCom_2,2.3.17

START BsCom_2,2.4.18

4 samudāyādhikaraṇam . sū. 18-27

samudāya ubhayahetuke 'pi tadaprāptiḥ | BBs_2,2.18 |

vaiśeṣikarāddhānto duryuktiyogādvedavirodhācchiṣṭāparigrahācca nāpekṣitavya ityuktam / sor'dhavaināśika iti vaināśikatvasāmyātsarvavaināśikarāddhānto natarāmapekṣitavya itīdamidānīmupapādayāmaḥ / sa ca bahuprakāraḥ pratipattibhedādvineyabhedādvā / tatraite trayo vādino bhavanti- kecitsarvāstitvavādinaḥ, kecidvijñānāstitvamātravādinaḥ, anye punaḥ sarvaśūnyatvavādina iti / tatra te sarvāstitvavādino bāhyamāntaraṃ ca vastvabhyupagacchanti bhūtaṃ bhautikaṃ ca cittaṃ caittaṃ ca, tāṃstāvatpratibrūmaḥ / tatra bhūtaṃ pṛthivīdhātvādayaḥ / bhautikaṃ rūpādayaṣcakṣurādayaśca / catuṣṭaye ca pṛthivyādiparamāṇavaḥ svarasnehoṣṇasvabhāvāste pṛthivyādibhāvena saṃhanyanta iti manyante / tathā rūpavijñānavedanāsaṃjñāsaṃskārasaṃjñakāḥ pañcaskandhāḥ / te 'pyadhyātmaṃ sarvavyavahārāspadabhāvena saṃhanyanta iti manyante / tatredamabhidhīyate- yo 'yamubhayahetuka ubhayaprakāraḥ samudāyaḥ pareṣāmabhipreto 'ṇuhetukaśca bhūtabhautikasaṃhatirūpaḥ skandhahetukaśca pañcaskandhīrūpaḥ tasminnubhayahetuke 'pi samudāye 'bhipreyamāṇe tadaprāptiḥ syātsamudāyāprāptiḥ / samudāyabhāvānupapattirityarthaḥ / kutaḥ / samudāyināmacetanatvāt / cittābhijjvalanasya ca samudāyasiddhyadhīnatvāt / anyasya ca kasyaciccetanasya bhoktuḥ praśāsiturvā sthirasya saṃhanturanabhyupagamāt nirapekṣapravṛttyabhyupagame ca pravṛttyanuparamaprasaṅgāt /

āśayasyāpyanyatvānanyatvābhyāmanirūpyatvāt /
kṣaṇikatvābhyupagamācca nirvyāpāratvātpravṛttyanupapatteḥ /
tasmātsamudāyānupapattiḥ /
samudāyānupapattau ca tadāśrayā lokayātrā lupyeta // 18 //

FN: bhūte bhautikaṃ bāhyam, cittaṃ caittaṃ ca kāmādyantaramiti vibhāgaḥ /

catuṣṭaye caturvidhāḥ / svarāḥ kaṭhināḥ pārthivāḥ paramāṇavaḥ, snigdhā āpyāḥ, uṣṇastaijasāḥ, īraṇaṃ calanaṃ svabhāvo vāyavyānāmiti /

saviśeṣendriyāṇi rūpaskandhaḥ, ahamahamityālayavijñānapravāho vijñānaskandhaḥ, sukhādyanubhavo vedāntaskandhaḥ, gauraśva ityevaṃnāmaviśiṣṭasavikalpapratyayaḥ saṃjñāskandhaḥ, rāgadveṣamohadharmāḥ saṃskāraskandhaḥ /

āśerate 'smin rāgādaya ityāśayaḥ saṃtānaḥ /

blockquote

vaiśeṣikaṃ nirasya vaināśikaṃ nirasyati-samudāya iti / parimāṇabhedena dehāderāśutaravināśāṅgīkārādardhavaināśiko vaiśeṣikastasya nirāsānantaraṃ sarvakṣaṇikavādī buddhistho nirasyata iti prasaṅgasaṃgatimāha-vaiśeṣiketi / 'nābhāva upalabdheḥ'iti nirasanīyasiddhāntādatra nirasyasiddhāntasya bhedaṃ vaktuṃ tatsiddhāntaṃ vibhajate-sa ceti / nanu sugataproktāgamasyaikyāt kuto bahuprakāratā, tatrāha-pratipattīti / ekasyaivāgamavyākhyātuḥ śiṣyasyāvasthābhedena vuddhibhedāt, mandamadhyamottamadhiyāṃ śiṣyāṇāṃ vā bhedādbahuprakāratetyarthaḥ /

tāneva prakārānāha-tatreti / sautrāntiko vaibhāṣiko yogācārī mādhyamikaśceti catvāraḥ śiṣyāḥ / teṣvādyayorbāhyārthānāṃ parokṣatvāparokṣatvavivāde 'pyastitvasaṃpratipattestayoḥ siddhāntamekīkṛtya nirasyata ityāha-tatra ye sarvāstitveti / bhūtaṃ bhautikaṃ bāhyaṃ, cittaṃ caittaṃ ca kāmādyāntaramiti vibhāgaḥ / tatra saṃdihyate kiṃ mānamūlo bhrāntimūlo vāyaṃ siddhānta iti / tatra pramāṇamūla iti pūrvapakṣayan siddhāntaṃ tadīyaṃ darśayati-tatra bhūtamiti / sthiraḥ prapañco brahmahetuka iti vedāntasiddhāntasya mānamūlakṣaṇikasiddhāntavirodhādasiddhiḥ pūrvapakṣe phalaṃ, siddhānte tadavirodha iti jñeyam / pṛthivyādibhūtacatuṣṭayaṃ viṣayendriyātmakaṃ bhautikaṃ ca paramāṇusamudāya eva nāvayavyantaramiti matvā paramāṇūn vibhajate-catuṣṭaye ceti / caturvidhā ityarthaḥ / kharaḥ kaṭhinastatsvabhāvāḥ pārthivāḥ paramāṇavaḥ, snigdhā āpyāḥ, uṣṇāstaijasāḥ, īraṇaṃ calanasvabhāvo vāyavyānāmiti / bāhyasamudāyamuktvādhyātmikasamudāyamāha-tatheti / saviṣayendriyāṇi rūpaskandhaḥ viṣayāṇāṃ bāhyatve 'pi dehasthendriyagrāhyatvādādhyātmikatvam, ahamahamityālayavijñānapravāho vijñānaskandhaḥ, sukhādyanubhavo vedanāskandhaḥ, gauraśva ityevaṃ nāmaviśiṣṭasavikalpakapratyayaḥ saṃjñāskandhaḥ, rāgadveṣamohadharmādharmāḥ saṃskāraskandhaḥ / tatra vijñānaskandhaścittamātmeti gīyate / anye catvāraḥ skandhāścaittāsteṣāṃ saṃghāta ādhyātmikaḥ / sakalalokayātrānirvāhaka ityarthaḥ / avayavātiriktāvayavyanupalabdheravayavāḥ śiṣyante, yatsat tatkṣaṇikaṃ, yathā vidyuditi teṣāṃ kṣaṇikatvamiti mānamūlo 'yaṃ siddhānta iti prāpte siddhāntasūtraṃ yojayati-yo 'yamiti / sargādau paramāṇūnāṃ ca skandhānāṃ ca svataḥsaṃghātastāvanna saṃbhavati, acetanatvāt / nāpi cittākhyamabhijvalanaṃ vijñānaṃ samudāyahetuḥ, saṃghāte dehākāre jāte vijñānaṃ vijñāne jāte saṃghāta ityanyonyāśrayāt / naca kṣaṇikavijñānādanyaḥ kaścijjīva īśvaro vā tvayābhyupagamyate yaḥ saṃghātakartā bhavet / naca kartāramanapekṣyāṇavaḥ skandhāśca svayameva saṃghātārthaṃ pravartanta iti vācyam, anirmokṣaprasaṅgāt / nanvālayavijñānasaṃtānaḥ saṃhantāstvityata āha-āśayasyeti / āśerate 'smin rāgādaya ityāśayaḥ saṃtānaḥ, sa kiṃ saṃtānibhyo 'nyo vijñānibhyo 'nyo 'nanyo vā / ādye 'pi sthiraḥ kṣaṇiko vā / nādyaḥ, asmadiṣṭanityātmavādaprasaṅgāt / dvitīye doṣamāha-kṣaṇikatveti /

kṣaṇikasya janmātiriktavyāpāro nāsti, tasmāttasya paramāṇvādimelanārthaṃ pravṛttiranupapannā /
kṣaṇikatvavyāghātdityarthaḥ /
etenānanyaḥ saṃtāna iti pakṣo nirastaḥ, kṣaṇikasya melakatvānupapatteḥ /
tasmāt saṃhanturasattvāt saṃghātānupapattirityarthaḥ //18//

/blockquote

END BsCom_2,2.4.18

START BsCom_2,2.4.19

itaretarapratyayatvād iti cen notpattimātranimittatvāt | BBs_2,2.19 |

yadyapi bhoktā praśāsitā vā kaściccetanaḥ saṃhantā sthiro nābhyupagamyate tathāpyavidyādīnāmitaretarakāraṇatvādupapadyate lokayātrā / tasyāṃ copapadyamānāyāṃ vā kiñcidaparamapekṣitavyamasti / te cāvidyādayo 'vidyā saṃskāro vijñānaṃ nāma rūpaṃ ṣaḍāyatanaṃ sparśā vedanā tṛṣṇā upādānaṃ bhavo jātirjarā maraṇaṃ śokaḥ paridevanā duḥkhaṃ durmanastetyevañjātīyakā itaretarahetukāḥ saugate samaye kvacitsaṃkṣiptā nirdiṣṭāḥ kvacitprapañcitāḥ / sarveṣāmapyayamavidyādikalāpo 'pratyākhyeyaḥ / tadevamavidyādikalāpe parasparanimittanaimittikabhāvena ghaṭīyantravadaniśamāvartamāner'thākṣipta upapannaḥ saṃghāta iti cet /

tanna / kasmāt / utpattimātranimittatvāt / bhavedupapannaḥ saṃghāto yadi saṃghātasya kiñcinnimittamavagamyeta / na tvavagamyate / yata itaretarapratyayatve 'pyavidyādīnāṃ pūrvapūrvamuttarottarasyotpattimātranimittaṃ bhavedbhavenna tu saṃghātotpatteḥ kiñcinnimittaṃ saṃbhavati /

nanvavidyādibhirarthādākṣipyate saṃghāta ityuktam /

atrocyate- yadi tāvadayamabhiprāyo 'vidyādayaḥ saṃghātamantareṇātmānamalabhamānā apekṣante saṃghātamiti, tatastasya saṃghātasya nimittaṃ vaktavyam / tacca nityeṣvapyaṇuṣvabhyupagamyamāneṣvāśrayāśrayibhūteṣu ca bhokteṣu satsu na saṃbhavatītyuktaṃ vaiśeṣikaparīkṣāyām / kimaṅga punaḥ kṣaṇikeṣvapyaṇuṣu bhoktṛrahiteṣvāśrayiśūnyeṣu vābhyupagamyamāneṣu saṃbhavet / athāyamabhiprāyo 'vidyādaya eva saṃghātasya nimittamiti, kathaṃ tamevāśrityātmānaṃ labhamānāstasyaiva nimittaṃ syuḥ / atha manyase saṃghātā evānādau saṃsāre saṃtatyānuvartante tadāśrayāścāvidyādaya iti, tadapi saṃdhātātsaṃghātāntaramutpadyamānaṃ, niyamena vā sadṛśamevotpadyeta, aniyamena vā sadṛśaṃ visadṛśaṃ votpadyeta / niyamābhyupagame manuṣyapudgalasya devatiryagyoninārakaprāptyabhāvaḥ prāpnuyāt / aniyamābhyupagame 'pi manuṣyapudgalaḥ kadācitkṣaṇena hastī bhūtvā devo vā punarmanuṣyo vā bhavediti prāpnuyāt / ubhayamapyabhyupagamaviruddham / apica yadbhogārthaḥ saṃghātaḥ syātsa nāsti sthiro bhokteti tavābhyupagamaḥ / tataśca bhogo bhogārtha eva sa nānyena prārthanīyaḥ / tathā mokṣo mokṣārthaṃ eveti mumukṣuṇā nānyena bhavitavyam /

anyena cetprārthyetobhayaṃ bhogamokṣakālāvasthāyinā tena bhavitavyam /
avasthāyitve kṣaṇikatvābhyupagamavirodhaḥ /
tasmāditaretarotpattimātranimittatvamavidyādīnāṃ yadi bhavedbhavatu nāma natu saṃghātaḥ siddhyet /
bhoktrabhāvādityabhiprāyaḥ // 19 //

FN: kāryaṃ prati ayate gacchatīti pratyayaḥ kāraṇam / vijñānaṃ pṛthivyādicatuṣṭayaṃ rūpaṃ ceti ṣaḍāyatanāni yasyendriyajātasya tatṣaḍāyatanam / tṛṣṇyā vākkāyaceṣṭopādānam / hā putra, tātetyādipralāpaḥ paridevanā / āśrayetyādi bhoktṛviśeṣaṇaṃ adṛṣṭāśrayeṣvityarthaḥ /

blockquote

saṃhanturabhāve 'pi saṃghātopapattimāśaṅkya niṣedhati-itareti / kāryaṃ pratyayate gacchatīti pratyayaḥ kāraṇam / avidyādibhirevārthāt saṃghātasiddhau vyavahāropapattirityarthaḥ / avidyādīnāha-te ceti / kṣaṇikeṣu sthiratvabuddhiravidyā, tato rāgadveṣamohāḥ saṃskārā bhavanti, tebhyo garbhasthasyādyaṃ vijñānamutpadyate, tasmāccālayavijñānāt pṛthivyādicatuṣṭayaṃ nāmāśrayatvānnāma bhavati / tato rūpaṃ sitāsitātmakaṃ śukraśoṇitaṃ niṣpadyate / garbhasya kalakalabudbudāvasthā nāmarūpaśabdārtha iti niṣkarṣaḥ / vijñānaṃ pṛthivyādicatuṣṭayaṃ rūpaṃ ceti ṣaḍāyatanāni yasyendriyajātasya tat ṣaḍāyatanaṃ, nāmarūpendriyāṇāṃ mithaḥ saṃyogaḥ sparśaḥ, tataḥ sukhādikā vedanā, tayā punarviṣayatṛṣṇā, tayā pravṛttirūpādānaṃ, tena bhavatyasmājjanmeti bhavo dharmādiḥ, tato jātirdehajanma pañcaskandhasamudāya iti yāvat / jātānāṃ skandhānāṃ paripāko jarāskandhaḥ, maraṇaṃ nāśaḥ, mriyamāṇasya putrādisnehādantardāhaḥ śokaḥ, tena hā putretyādivilāpaḥ paridevanā, aniṣṭānubhavo duḥkhaṃ, tenaṃ durmanastā mānasī vyathā, itiśabdo mānāpamānādikleśasaṃgrahārthaḥ / na kevalaṃ sugatānāmevāvidyādayaḥ saṃmatāḥ, kintu sarvavādināmapītyāha-sarveṣāmiti / avidyādihetukā janmādayo janmādihetukāścāvidyādaya iti mitho hetuhetumadbhāvādarthātsaṃghātasiddhiriti śaṅkāmupasaṃharati-tadevamiti / siddhāntabhāgaṃ vyācaṣṭe-tanneti / avidyādīnāmuttarottarahetutvamaṅgīkṛtya saṃghātahetvabhāvāt saṃghāto na syādityukte pūrvoktaṃ smārayati-nanviti / kimavidyādayaḥ saṃghātasya gamakā utotpādakā iti vikalpyādye saṃghātasyotpādakaṃ kiñcidvācyaṃ, tannāstītyāha-atrocyate, yadīti / āśrayāśrayibhūteṣviti bhoktṛviśeṣaṇam / adṛṣṭāśrayeṣvityarthaḥ / yadā sthireṣvaṇuṣu saṃghātayogyeṣu kartṛṣu cādṛṣṭasahāyeṣu satsu jñānābhāvamātreṇa saṃhatikartṛtvāyogātsaṃghātāpatternimittaṃ nāstītyuktaṃ tadā kṣaṇikapakṣe tannāstīti kimu vaktavyamityāha-kimiti /

āśrayāśrayaḥ saṃghātakartā tacchūnyeṣvityarthaḥ / 'āśrayāśrayiśūnyeṣu'iti pāṭhe upakāryopakārakatvaśūnyeṣvityarthaḥ / dvitīyaṃ śaṅkate-athāyamiti / saṃghātasyāvidyādīnāṃ cotpattāvanyonyāśrayaḥ syāditi dūṣayati-kathamiti / svābhāvikaḥ khalvayaṃ saṃghātānāṃ hetuhetumadbhāvena pravāho na saṃhantāramapekṣate, pūrvasaṃghātāśrayā avidyādaya uttarasaṃghātapravartakā iti nānyonyāśrayadoṣo 'pītyāśaṅkate-atha manyasa iti / svabhāvasya niyamāniyamayorapasiddhāntāpātaḥ syāditi parihārārthaḥ / pūryate galati ceti pudgalo dehaḥ / kiñca bhoktuḥ kṣaṇikatvapakṣe bhogāpavargavyavahāro 'pi durghaṭa ityāha-api ceti / yo yadicchati sa tatkāle nāsti cedicchāvyarthā, asti cet kṣaṇikatvabhaṅga ityarthaḥ / prakṛtaṃ saṃghātanirāsamupasaṃharati-tasmāditi //19//

/blockquote

END BsCom_2,2.4.19

START BsCom_2,2.4.20

uttarotpāde ca pūrvanirodhāt | BBs_2,2.20 |

uktametadavidyādīnāmutpattimātranimittatvānna saṃghātasiddhirastīti / tadapi tūtpattimātranimittatvaṃ na saṃbhavatītidamidānīmupapādyate / kṣaṇabhaṅgavādino 'yamabhyupagama uttarasminkṣaṇa utpadyamāne pūrvaḥ kṣaṇo nirudhyata iti / nacaivamabhyupagacchatā pūrvottarayoḥ kṣaṇayorhetuphalabhāvaḥ śakyate saṃpādayitum / nirudhyamānasya niruddhasya vā pūrvakṣaṇasyābhāvagrastatvāduttarakṣaṇahetutvānupapatteḥ / atha bhāvabhūtaḥ pariniṣpannāvasthaḥ pūrvakṣaṇa uttarakṣaṇasya heturityabhiprāyastathāpi nopapadyate / bhāvabhūtasya punarvyāpārakalpanāyāṃ kṣaṇāntarasaṃbandhaprasaṅgāt / atha bhāva evāsya vyāpāra ityabhiprāyastathāpi naivopapadyate / hetusvabhāvānuparaktasya phalasyetpattyasaṃbhavāt / svabhāvoparāgābhyupagame ca hetusvabhāvasya phalakālāvasthāyitve sati kṣaṇabhaṅgābhyupagamatyāgaprasaṅgaḥ / vinaiva vā svabhāvoparāgeṇa hetu phalabhāvamabhyupagacchataḥ sarvatra tatprāpteratiprasaṅgaḥ / apicotpādanirodhau nāma vastunaḥ svarūpameva vā syātāmavasthāntaraṃ vā vastvantarameva vā / sarvathāpi nopapadyate / yadi tāvadvastunaḥ svarūpamevotpādanirodhau syātāṃ tato vastuśabda utpādanirodhaśabdau ca paryāyāḥ prāpnuyuḥ /

asthāsti kaścidviśeṣa iti manyetotpādanirodhaśabdābhyāṃ madhyavartino vastuna ādyantākhye avasthe abhilapyete iti, evamapyādyāntamadhyakṣaṇatrayasaṃbandhitvādvastunaḥ kṣaṇikatvābhyupagamahāniḥ /
athātyantavyatiriktāvevotpādanirodhau vastunaḥ syātāmaśvamahiṣavat, tato vastu utpādanirodhābhyāmasaṃsṛṣṭamiti vastunaḥ śāśvatatvaprasaṅgaḥ /
yadi ca darśanādarśane vastuna utpādanirodhau syātām, evamapi draṣṭṛdharmau tau na vastudharmāviti vastunaḥ śāśvatatvaprasaṅga eva /
tasmādapyasaṃgataṃ saugataṃ matam // 20 //

FN: nirudhyamānatvaṃ vināśakasāṃnidhyam / niruddhatvamatītatvam /

blockquote

dvividho hi kāryasamutpādaḥ sugatasaṃmato hetvadhīnaḥ kāraṇasamudāyādhīnaśceti / tatrāvidyātaḥ saṃskārastato vijñānamityevaṃrūpaḥ prathamaḥ, pṛthivyādisamudāyātkāya ityevaṃ dvitīyaḥ / tatrādyamaṅgīkṛtya dvitīyaḥ saṃghātakartrabhāvena dūṣitaḥ / saṃpratyādyaṃ dūṣayati sūtrakāraḥ-uttareti / kṣaṇikor'thaḥ kṣaṇika ityucyate / nirudhyamānatvaṃ vināśakasāṃnidhyaṃ, niruddhatvamatītatvam / nanu kāryakāle vināśavyāptatve 'pi pūrvakṣaṇe sattvāt kṣaṇikārthasya hetutvamakṣatamiti śaṅkate-ayaṃ bhāveti / sadrūpa ityarthaḥ / kiṃ hetorutpattyatiriktaḥ kāryotpādanākhyo vyāpāraḥ, anatirikto vā / nādya ityuktyā dvitīyaṃ śaṅkate-atheti / bhāva utpattiḥ / uktaṃ hi 'bhūtiryeṣāṃ kriyā saiva kārakaṃ saiva cocyata'iti / yeṣāṃ kṣaṇikābhāvānāṃ yā bhūtiḥ saiva kriyā kārakaṃ cetyarthaḥ / naṣṭasyāpi nimittattvaṃ syānvopādānatvaṃ, tathā ca mṛdāderghaṭādikālāsattve ghaṭādyanutpattiḥ / sattve ca kṣaṇikatvahāniriti pariharati-tathāpītyādinā / prathamapakṣektadoṣaṃ draḍhayati-vinaiveti / vastuno janmadhvaṃsānirūpāṇācca na kṣaṇikatvamityāha-api ceti / tayoḥ svarūpatve vastunyantarbhāvādvastuno 'nādyanantatvamityapi draṣṭavyam / dvitīyaṃ śaṅkate-athāstīti / viśeṣamevāha-utpādeti / dūṣayati-evamapīti / tābhyāṃ saṃsarge vastunaḥ kṣaṇikatvabhaṅgaḥ syāt / saṃsarga eva nāstīti tṛtīyakalpamutthāpya dūṣayati-athātyanteti //20//

/blockquote

END BsCom_2,2.4.20

START BsCom_2,2.4.21

asati pratijñoparodho yaugapadyamanyathā | BBs_2,2.21 |

kṣaṇabhaṅgavāde pūrvakṣaṇo nirodhagrastatvānnottarasya kṣaṇasya heturbhavatītyuktam / athāsatyeva hetau phalotpattiṃ brūyāt, tataḥ pratijñoparodhaḥ syāt / caturvidhānhetūnpratītya cittacaittā utpadyanta itīyaṃ pratijñā hīyeta /

nirhetukāyāṃ cotpattāvapratibandhātsarvaṃ sarvatrotpadyeta /
athottarakṣaṇotpattiryāvattāvadavatiṣṭhate pūrvakṣaṇa iti brūyāttato yaugapadyaṃ hetuphalayoḥ syāt /
tathāpi pratijñoparodha eva syāt /
kṣaṇikāḥ sarve saṃskārā itīyaṃ pratijñoparudhyeta // 21 //

blockquote

sūtraṃ vyākhyātuṃ vṛttaṃ smārayati-kṣaṇabhaṅgeti / kiṃ kāryotpattirnirhetukā sahetukā vā / ādye pratijñāhānirityāha-athāsatyevetyādinā / viṣayakaraṇasahakārisaṃskārāścaturvidhā hetavastān pratītya prāpya cittaṃ rūpādivijñānaṃ caittāścittātmakāḥ sukhādayaśca jāyanta iti pratijñārthaḥ / yathā nīlavijñānasya nīlavastvālambanapratyayo viṣayaḥ, cakṣuḥ karaṇamadhipatipratyayaḥ, sahakāripratyaya ālokaḥ, samanantarapūrvapratyayaḥ saṃskāra iti bhedaḥ / pratijñāhāniṃ puruṣadoṣamuktvā vastudoṣamapyāha-nirhetukāyāṃ ceti / sahetukatvapakṣe 'nvayikāraṇasya mṛdādeḥ kāryasahabhāvāpattyā kṣaṇikatvapratijñāhāniriti sūtraśeṣaṃ vyācaṣṭe-athottarakṣaṇetyādinā /

samyak kriyanta iti saṃskārāḥ /
ādyantavanto bhāvā ityarthaḥ //21//

/blockquote

END BsCom_2,2.4.21

START BsCom_2,2.4.22

pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | BBs_2,2.22 |

apica vaināśikāḥ kalpayanti buddhibodhyaṃ trayādanyatsaṃskṛtaṃ kṣaṇikaṃ ceti / tadapi ca kṣayaṃ pratisaṃkhyāpratisaṃkhāyānirodhāvakāśaṃ cetyācakṣate / trayamapi caitadavastvabhāvamātraṃ nirupākhyamiti manyante, buddhipūrvakaḥ kila vināśo bhāvānāṃ pratisaṃkhyānirodho nāma bhāṣyate, tadviparīto 'pratisaṃkhyānirodhaḥ āvaraṇabhāvamātramākāśamiti / teṣāmākāśaṃ parastātpratyākhyāsyati / nirodhadvayamidānīṃ pratyācaṣṭe / pratisaṃkhyāpratisaṃkhyānirodhayoraprāptiḥ / asaṃbhava ityarthaḥ / kasmāt / avicchedāt / etau hi pratisaṃkhyāpratisaṃkhyānirodhau saṃtānagocarau vā syātāṃ bhāvagocarau vā / na tāvatsaṃtānagocarau saṃbhavataḥ / sarveṣvapi saṃtāneṣu saṃtānināmavicchinnena hetuphalabhāvena saṃtānavicchedasyāsaṃbhavāt /

nāpi bhāvagocarau saṃbhavataḥ /
nahi bhāvānāṃ niranvayo nirupākhyo vināśaḥ saṃbhavati, sarvāsvapyavasthāsu pratyabhijñānabalenānvayyavicchedadarśanāt /
aspaṣṭapratyabhijñānāsvapyavasthāsu kvaciddṛṣṭenānvayyavicchedenānyatrāpi tadanumānāt /
tasmātparaparikalpitasya nirodhadvayasyānupapattiḥ // 22 //

FN: nirupākhyaṃ niḥsvarūpam / pratīpā pratukūlaḥ saṃkhyā santaṃ bhāvamasantaṃ karomītyevaṃrūpā buddhiḥ pratisaṃkhyā tayā nirodhaḥ /

blockquote

evamādyasūtrābhyāṃ samudāyo nirastaḥ / uttarasūtrābhyāṃ kāryakāraṇabhāvakṣaṇikatve niraste / saṃprati tadabhimataṃ dvividhaṃ vināśaṃ dūṣayati-pratisaṃkhyeti / saṃskṛtamutpādyaṃ buddhibodhyaṃ prameyamātraṃ, trayāttuccharūpādanyadityarthaḥ / kiṃ tatrayaṃ, tadāha-tadapīti / nirupākhyaṃ niḥsvarūpam / pratīpā pratikūlā saṃkhyā santaṃ bhāvamasantaṃ karomītyevaṃrūpā buddhiḥ pratisaṃkhyā, tayā nirodhaḥ kasyacidbhāvasya bhavati /

abuddhipūrvakastu stambhādīnāṃ svarasabhaṅgurāṇāmityāha-tadviparīta iti / parakriyāmuktvā sūtraṃ vyācaṣṭe-teṣāmiti / bhāvāḥ saṃtāninaḥ / saṃtāno nāma bhāvānāṃ hetuphalabhāvena pravāhaḥ, tasmin saṃtāne caramakṣaṇaḥ kṣaṇāntaraṃ karoti vā na vā / ādye caramatvavyāghātaḥ, saṃtānāvicchedāt / dvitīye caramasyāsattvaprasaṃgaḥ, arthakriyākāritvaṃ sattvamiti svasiddhāntāt, caramasyāsattve pūrveṣāmapyasattvaprasaṅgaḥ, arthakriyāśūnyatvāt / tasmāt saṃtānasya vicchedāsaṃbhavānnirodhāprāptirityāha-na tāvaditi / na dvitīya ityāha-nāpīti / ghaṭakapālacūrṇādyavasthāsuseyaṃ mṛditi pratyabhijñānādanvayibhāvasya mṛdādernātyantikavināśa ityarthaḥ / bījasyāṅkurādiṣu pratyabhijñānādarśanādanvayino viccheda ityata āha-aspaṣṭeti /

aṅkurādayo 'nusyūtānvayibhāvasthāḥ, kāryatvātpaṭavadityanvayyavicchedasiddhirityarthaḥ /
yasmādbhāvānāṃ sthāyitvaṃ tasmātpratikṣaṇa(?)nirodhāsaṃbhava ityupasaṃhāraḥ //22//

/blockquote

END BsCom_2,2.4.22

START BsCom_2,2.4.23

ubhayathā ca doṣāt | BBs_2,2.23 |

yo 'yamavidyādinirodhaḥ pratisaṃkhyānirodhāntaḥpātī paraparikalpitaḥ, sa samyagjñānādvā saparikarātsyātsvayameva vā /
pūrvasminvikalpe nihartukavināśābhyupagamahāniprasaṅgaḥ /
uttarasmiṃstu mārgopadeśānarthakyaprasaṅgaḥ /
evamubhayathāpi doṣaprasaṅgādasamañjasamidaṃ darśanam // 23 //

FN: parikarā yamaniyamādayastatsahitāt /

sarvaṃ duḥkhaṃ kṣaṇikamiti bhāvanopadeśo mārgopadeśaḥ /

blockquote

avidyādīnāṃ pratisaṃkhyānirodhaṃ tadabhimataṃ dūṣayati-ubhayatheti /

yamaniyamādayaḥ parikarāḥ /
sarvaṃ duḥkhaṃ kṣaṇikamiti bhāvanopadeśo mārgopadeśaḥ //23//

/blockquote

END BsCom_2,2.4.23

START BsCom_2,2.4.24

ākāśe cāviśeṣāt | BBs_2,2.24 |

yacca teṣāmevābhipretaṃ nirodhadvayamākāśaṃ ca nirupākhyamiti, tatra nirodhadvayasya nirupākhyatvaṃ purastānnirākṛtam / ākāśasyedānīṃ nirākriyate / ākāśe cāyukto nirupākhyatvābhyupagamaḥ / pratisaṃkhyāpratisaṃkhyānirodhayoriva vastutvapratipatteraviśeṣāt / āgamaprāmāṇyāttāvat 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādiśrutibhya ākāśasya ca vastutvaprāptiḥ / vipratipannānprati tu śabdaguṇānumeyatvaṃ vaktavyaṃ, gandhādīnāṃ guṇānāṃ pṛthivyādivastvāśrayatvadarśanāt / api cāvaraṇābhāvamātramākāśamicchatāmekasminsuparṇe patatyāvaraṇasya vidyamānatvātsuparṇāntarasyotpitsato 'navakāśatvaprasaṅgaḥ /

yatrāvaraṇābhāvastatra patiṣyatīti cet /

yenāvaraṇabhāvo viśeṣyate tattarhi vastubhūtamevākāśaṃ manyamānasya saugatasya svābhyupagamavirodhaḥ prasajyeta / saugate hi samaye 'pṛthivī bhagavaḥ kiṃsaṃniścayā' ityasminprativacanapravāhe pṛthivyādīnāmante vāyuḥ 'kiṃsaṃniścayaḥ' ityasya praśnasya prativacanaṃ bhavati 'vāyurākāśasaṃniścayaḥ' iti / tadākāśasyāvastutve na samañjasaṃ syāt /

tasmādapyayuktamākāśasyāvastutvam /
apica nirodhadvayamākāśaṃ ca trayamapyetannirūpākhyamavastu nityaṃ ceti vipratiṣiddham /
nahyavastuno nityatvamanityatvaṃ vā saṃbhavati, vastvāśrayatvāddharmadharmivyavahārasya /
dharmadharmibhāve hi ghaṭādivadvastutvameva syānna nirupākhyatvam // 24 //

FN: patiṣyati saṃcariṣyatītyarthaḥ / kiṃ samyak niścaya āśrayo 'syā iti kiṃ saṃniścayā /

blockquote

āgamaprāmāṇyāditi / tatrākāśasya kāryatvoktyā ghaṭādivadvastutvaṃ prasidhyatītyarthaḥ / nanvāgamaprāmāṇye vipratipannānsugatānpratyākāśasya vastutvaṃ kathaṃ sidhyatītyata āha-vipratipannāniti / śabdo vastuniṣṭhaḥ guṇatvāt, gandhādivadityanumānādākāśasya vastutvaṃ sidhyati / pṛthivyādyaṣṭadravyāṇāṃ śrotragrāhyaguṇāśrayatvāyogādityarthaḥ / ākāśasya bhāvatvaṃ prasādhyābhāvatvaṃ dūṣayati-api ceti / yathaikaghaṭasattve 'pi ghaṭasāmānyābhāvo nāsti tathaikapakṣisattve 'pi mūrtadravyasāmānyābhāvātmakākāśo nāstyeveti pakṣyantarasaṃcāro na syādityarthaḥ / deśaviśeṣāvacchedenāvaraṇābhāvo 'stītyāśaṅkyābhāvāvacchedakadeśaviśeṣa evākāśo nābhāva ityāha-yatretyādinā / patiṣyati / pakṣī saṃcariṣyatītyarthaḥ / ākāśasyāvastutvaṃ svagranthaviruddhaṃ cetyāha-api ceti / kiṃ samyak niśraya āśrayo 'syā iti kiṃsaṃniśrayā / avastunaḥ śaśaviṣāṇasyāśrayatvādarśanāditi / vyāghātāntaramāha-apiceti /

dhvaṃsāpratiyogitākhyo dharmo nityatvaṃ nāsati saṃbhavati /
dharmiṇo 'sattvavyāghātādityarthaḥ //24//

/blockquote

END BsCom_2,2.4.24

START BsCom_2,2.4.25

anusmṛteś ca | BBs_2,2.25 |

apica vaināśikaḥ sarvasya vastunaḥ kṣaṇikatāmabhyupayannupalabdhurapi kṣaṇikatāmabhyupeyāt / naca sā saṃbhavati / anusmṛteḥ anubhavamupalabdhimanūtpadyamānaṃ smaraṇamevānusmṛtiḥ / sā copalabdhyekakartṛkā satī saṃbhavati / puruṣāntaropalabdhiviṣaye puruṣāntarasya smṛtyadarśanāt / kathaṃ hyahamado 'drākṣamidaṃ paśyāmīti ca pūrvottaradarśinyekasminnasati pratyayaḥ syāt / apica darśanasmaraṇayoḥ kartaryekasminpratyakṣaḥ pratyabhijñāpratyayaḥ sarvasya lokasya prasiddho 'hamado 'drākṣamidaṃ paśyāmīti / yadi hi tayorbhinnaḥ kartā syāttato 'haṃ smārāmyadrākṣīdanya iti pratīyāt / natvevaṃ pratyeti kaścit / yatraivaṃ pratyayastatra darśanasmaraṇayorbhinnameva kartāraṃ sarvaloko 'vagacchati, smarāmyahamasāvado 'drākṣīditi / iha tvahamado 'drākṣamiti darśanasmaraṇayorvināśiko 'pyātmānamevaikaṃ kartāramavagacchati / na nāhamityātmano darśanaṃ nirvṛttaṃ nihnute yathāgniranuṣṇo 'prakāśa iti vā / tatraivaṃ satyekasya darśanasmaraṇalakṣaṇadvayasaṃbandhe kṣaṇikatvābhyupagamahāniraparihāryā vaināśikasya syāt / tathānantaramanantarāmātmana eva pratipattiṃ pratyabhijānannekakartṛkāmottamāducchvāsādatītāśca pratipattīrā janmana ātmaikakartṛkāḥ pratisaṃdadhānaḥ kathaṃ kṣaṇabhaṅgavādī vaināśiko nāpapeta sa yadi brūyātsādṛśyādetatsamapatsyata iti / taṃ pratibrūyāt / tenedaṃ sadṛśamiti dvayāyattatvātsādṛśyasya, kṣaṇabhaṅgavādinaḥ sadṛśayordvayorvastunorgrahīturekasyābhāvāt, sādṛśyanimittaṃ pratisaṃdhānamiti mithyāpralāpa eva syāt / syāccetpūrvottarayoḥ kṣaṇayoḥ sādṛśyasya grahītaikaḥ, tathāsatyekasya kṣaṇadvayāvastha4nātkṣaṇikatvapratijñā pīḍyeta / tenedaṃ sadṛśamiti pratyayāntaramevedaṃ na pūrvottarakṣaṇadvayagrahaṇanimittamiticet /

na / tenedamiti / bhinnapadārthopādānāt / pratyayāntarameva cetsādṛśyaviṣayaṃ syāttenedaṃ sadṛśamiti vākyaprayogo 'narthakaḥ syāt / sādṛśyamityeva prayogaḥ prāpnuyāt / yadā hi lokaprasiddhaḥ padārthaḥ parīkṣakairna parigṛhyate tadā svapakṣasiddhiḥ parapakṣadoṣo vobhayamapyucyamānaṃ parīkṣakāṇāmātmanaśca yathārthatvena na buddhisaṃtānamārohati / evamevaiṣor'tha iti niścitaṃ yattadeva vaktavyam / tato 'nyaducyamānaṃ bahupralāpitvamātmanaḥ kevalaṃ prakhyāpayet / nacāyaṃ sādṛśyātsaṃvyavahāro yuktaḥ / tadbhāvāvagamāttatsadṛśabhāvānavagamācca /

bhavedapi kadācidbāhyavastuni vipralambhasaṃbhavāttadevedaṃ syāttatsadṛśaṃ veti saṃdehaḥ /
upalabdhari tu saṃdeho 'pi na kadācidbhavati sa evāhaṃ syāṃ tatsadṛśo veti /
ya evāhaṃpūrvedyuradrākṣaṃ sa evāhamadya smarāmīti niścitatadbhāvopalambhāt /
tasmādapyanupapanno vaināśikasamayaḥ // 25 //

blockquote

ātmanaḥ kṣaṇikatvaṃ dūṣayati-anusmṛteriti / anubhavajanyasmṛtiranusmṛtistasyāmanubhavasamānāśrayatvāttadubhayāśrayātmanaḥ sthāyitvamityarthaḥ / kṣaṇikatve jñānadvayānusaṃdhānaṃ ca na syādityāha-kathaṃ hyahamiti / pūrvadarśanakarturadrākṣamitismaraṇakartaikyapratyabhijñānāccātmānaḥ sthāyitvamityāha-api ceti / yo 'hamadaḥ pūrvamadrākṣaṃ sa evāhamadya tatsmarāmīti pratyabhijñānākāro draṣṭavyaḥ / idaṃ paśyāmīti jñānāntarasaṃbandhakathanaṃ, yo 'hamadrākṣaṃ so 'haṃ paśyāmīti pratyabhijñāntaradyotanārtham / vipakṣe bādhakamāha-yadi hīti / draṣṭṛsmartrorbhede 'haṃ smarāmi anyo 'drākṣīditi pratītiḥ syādityatra dṛṣṭāntamāha-yatraivamiti / pratyayamāha-smarāmīti / smarāmyahamanyo 'drākṣīditi pratyayo yatra tatra bhinnameva kartāraṃ loko 'vagacchatītyavivādamityarthaḥ / prakṛtapratyabhijñāyāṃ tādṛśabhedapratyayasya bādhakasyādarśanādātmasthāyitvaṃ durvāramityāha-iha tvahamada iti / yathāgnerauṣṇyādikaṃ na bādhate kaścittathā nāhamadrākṣamiti pūrvadarśanaṃ na nihnuta ityanena bādhābhāvāt pratyabhijñā prametyuktaṃ bhavati / tathā draṣṭṛsmartroraikye sati sthāyitvaṃ phalitamityāha-tatraivaṃ satīti / kṣaṇadvayasaṃbandhe 'pyātmanastṛtīyakṣaṇe bhaṅgo 'stviti vadantaṃ pratyāha-tatheti / vartamānadaśāmārabhyottamāducchvāsādāmaraṇādanantarāmanantarāṃ svasyaiva pratipattimātmaikakartṛkāṃ pratyabhijānannā janmanaścāvartamānadaśāparyantamatītāḥ pratipattīḥ svakartṛkāḥpratisaṃdadhānaḥsanniti yojanā / dīpajvālāsvivātmani pratyabhijñānaṃ sādṛśyadoṣāditi śaṅkate-sa iti / sādṛśyajñānasya dharmipratiyogijñānādhīnatvāt sthirasya jñāturasattvānna sādṛśyajñānaṃ saṃbhavati, sattve vāpasiddhāntaḥ syāditi pariharati-tamityādinā / syādetat / na sādṛśyapratyayaḥ pūrvottaravastūdayajñānajanyastaddvayasādṛśyāvagāhī, kiṃ tarhi kaścideṣa vikalpaḥ svākārameva bāhyatvena viṣayīkurvāṇaḥ kṣaṇāntarāsparśī, ato na sthiradraṣṭrapekṣeti śaṅkate-tenedamiti / atra vaktavyaṃ sādṛśyapratyaye tenedaṃ sadṛśamiti vastutrayaṃ bhāsate na veti / neti vadataḥ svānubhavavirodhaḥ / kiñcārthabhedābhāvāt padatrayaprayogo na syāt / tasmāt padatrayeṇa mithaḥsaṃsṛṣṭabhinnārthabhānādabhānamasiddhamiti pariharati-na teneti / atha bhāsate vastutrayaṃ tacca pratyayābhinnameva na bāhyamiti cet / na / trayāṇāmekapratyayābhede mitho 'pyabhedāpatteḥ / iṣṭāpattiriti bruvāṇaṃ vijñānavādinaṃ pratyāha-yadā hīti / vastutrayaṃ jñeyaṃ sādṛśyapratyayādbhinnaṃ sarvalokaprasiddhaṃ taccennāṅgīkriyate sthāyidraṣṭṛprasaṅgabhayena, tarhi tattadākārāṇāṃ kṣaṇikavijñānānāṃ mitho vārtānabhijñatvādekasmin dharmiṇi viruddhānekapakṣasphuraṇātmakavipratipattyasaṃbhavāt svapakṣasādhanādivyavahāro lupyeta, ato yathānubhavaṃ jñānajñeyabhedo 'ṅgīkāryaḥ / tathā ca tenedaṃ sadṛśamiti bāhyārthayorjñānapūrvakaṃ sādṛśyaṃ jānata ātmanaḥ sthāyitvaṃ durvāramityarthaḥ / nanu santyeva bāhyārthāḥ kṣaṇikasvalakṣaṇā nirvikalpakagrāhyāḥ, savikalpādhyavaseyāstu sthāyitvasādṛśyādayo bāhyāḥ kalpitā avabhāsante, ato vipratipattyādivyavahāra iti bāhyārthavādamāśaṅkya nirasyati-evameveti / yat pramāṇasiddhaṃ tadeva vaktavyam / na hi kṣaṇikatve kiñcit pramāṇamasti / na cedānīṃ ghaṭa iti pratyakṣamavartamānakālāsattvaṃ ghaṭasya gocarayadvartamānakṣaṇamātrasatvarūpe kṣaṇikatve mānamiti vācyam, tasya vartamānatvamātragocaratvena kālāntarāsattvāsiddheḥ / naca yatsat tatkṣaṇikamiti vyāptirasti, vidyudāderapi dvitrikṣaṇasthāyitvena dṛṣṭāntābhāvāt / naca sthāyinamanumātāramantareṇānumānaṃ saṃbhavati / tasmādamānasiddhārthavaktā tathāgato 'śraddheyavacana ityarthaḥ / kiñca sādṛśyaṃ pratyabhijñāyāṃ doṣayatā nimittaṃ viṣayatayā vā / ādye 'pi svarūpasat jñātaṃ vā / nādyaḥ, mandāndhakāre śuktimātragrahe śvaityājñāne 'pi rūpyābhedabhramāpatteḥ / na dvitīyaḥ, sthāyijñātāraṃ vinā tajjñānāsaṃbhavasyoktatvāt / nāpi viṣayatayā nimittamityāha-naceti / so 'hamityullekhāttenāhaṃ sadṛśa ityanullekhādityarthaḥ / so 'hamiti pratyabhijñāyā bhramatvaṃ nirasya saṃśayatvaṃ nirasyati-bhavediti / jaḍārthe pratyabhijñāte 'pi bādhasaṃbhāvanayā saṃśayaḥ kadācit syānnātmanītyarthaḥ /

asaṃdigghāviparyastapratyabhijñāvirodhādātmakṣaṇikatvamatamatyantāsaṃgatamityupasaṃharati-tasmāditi //25//

/blockquote

END BsCom_2,2.4.25

START BsCom_2,2.4.26

nāsato 'dṛṣṭatvāt | BBs_2,2.26 |

itaścānupapanno vaināśikasamayaḥ, yataḥ sthiramanuyāyikāraṇamanabhyupagacchatāmabhāvādbhāvotpattirityetadāpadyate / darśayanti cābhāvādbhāvotpattim- 'nānupamṛdya prādurbhāvāt' iti / vinaṣṭāddhi kila bījādaṅ kura utpadyate, tathā vinaṣṭātkṣīrāddadhi, mṛtpiṇḍācca ghaṭaḥ / kūṭastāccetkāraṇātkāryamutpadyetāviśeṣātsarvaṃ sarvata utpadyeta / tasmādabhāvagrastebhyo bījādibhyo 'ṅ kurādīnāmutpadyamānatvādabhāvādbhāvotpattiriti manyante /

tatredamucyate- 'nāsato 'dṛṣṭatvāt' iti / nābhāvādbhāva utpadyate / yadyabhāvādbhāva utpadyetābhāvatvāviśeṣātkāraṇaviśeṣābhyupagamo 'narthakaḥ syāt / nahi bījādīnāmupamṛditānāṃ yo 'bhāvastasyābhāvasya śaśaviṣāṇādīnāṃ ca niḥsvabhāvatvāviśeṣādabhāvatve kaścidviśeṣo 'sti, yena bījādevāṅ kuro jāyate kṣīrādeva dadhītyevañjātīyakaḥ kāraṇiśeṣaṇādibhyupagamor'thavānsyāt / nirviśeṣasya tvabhāvasya kāraṇatvābhyupagame śaśaviṣāṇādibhyo 'pyaṅ kurādayo jāyeran / nacaivaṃ dṛśyate / yadi punarabhāvasyāpi viśeṣo 'bhyupagamyetotpalādīnāmiva nīlatvādistato viśeṣavattvādevābhāvasya bhāvatvamutpalādivatprasajyeta / nāpyabhāvaḥ kasyacidutpattihetuḥ syāt, abhāvatvādeva, śaśaviṣāṇādivat / ābhāvācca bhāvotpattāvabhāvānvitameva sarvaṃ kāryaṃ syāt / nacaivaṃ dṛśyate / sarvasya ca vastunaḥ svena svena rūpeṇa bhāvātmanaivopalabhyamānatvāt / naca mṛdānvitāḥ śarāvādayo bhāvastantvādivikārāḥ kenacidabhyupagamyante / mṛdvikārāneva tu mṛdānvitānbhāvāṃllokaḥ pratyeti / yattūktaṃ svarūpopamardamantareṇa kasyacitkūṭasthasya vastunaḥ kāraṇatvāmupapatterabhāvādbhāvotpattirbhavitumarhatīti / tadduruktam /

sthirasvabhāvānāmeva suvarṇādīnāṃ pratyabhijñāyamānānāṃ rucakādikāryakāraṇabhāvadarśanāt /
yeṣvapi bījādiṣu svarūpopamarde lakṣyate teṣvarapi nāsāvupamṛdyamānā pūrvāvasthottarāvasthāyāḥ kāraṇamabhyupagamyate, anupamṛdyamānāmevānuyāyināṃ bījādyavayavānāmaṅ kurādikāraṇabhāvābhyupagamāt /
tasmādasadbhyaḥ śaśaviṣāṇādibhyaḥ sadutpattyadarśanātsadbhyaśca suvarṇādibhyaḥ sadutpattidarśanādanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ /
apica caturbhiścittacaittā utpadyante, paramāṇubhyaśca bhūtabhautikalakṣaṇaḥ samudāya utpadyata ityabhyupagamya punarabhāvādbhāvotpattiṃ kalpayadbhirabhyupagatamapahnuvānairvaināśikaiḥ sarvo loka ākulīkriyate // 26 //

blockquote

abhāvaḥ śaśaviṣāṇavadatyantāsannityaṅgīkṛtya mṛdādināśādasato ghaṭādikaṃ jāyate iti sugatā vadanti, taddūṣayati-nāsata iti / na kevalaṃ balādāpadyate kintu svayaṃ darśayanti ca / dvau nañau prakṛtārthaṃ gamayataḥ / mṛdādikamupamṛdya ghaṭādeḥ prādurbhāvāditīmamarthamāha-vinaṣṭāditi / kāraṇavināśāt kāryajanmetyatra yuktimāha-kūṭasthāditi / vināśaśūnyāt / nityādityarthaḥ / nityasya niratiśayasya kāryaśaktatve tatkāryāṇi sarvāṇyekasminneva kṣaṇe syuḥ, tathā cottarakṣaṇe kāryābhāvādasattvāpattiḥ / naca sahakārikṛtātiśayakramātkāryakrama iti yuktam / atiśayasyātiśayāntarāpekṣāyāmanavasthānāt / anapekṣāyāṃ kāryasyāpyatiśayānapekṣatvena sahakārivaiyarthyāt / tasmānna sthāyibhavāt kāryajanmetyarthaḥ / kṣaṇikabhāvasya hetutvam 'uttarotpāde ca'ityatra nirastam / abhāvasya hetutvanirāsārthaṃ sūtraṃ vyācaṣṭe-tatredamiti / yadi bījābhāvasyābhāvāntarādviśeṣaḥ syāt, tadā viśeṣavadabhāvadvārā bījādevāṅkura iti laukāyatikānāmabhyupagamor'thavānsyāt, na so 'stītyāha-yeneti / sūtraṃ yojayati-nirviśeṣasyeti / śaśaviṣāṇādeḥ kāryakāritvasyādṛṣṭatvānnābhāvasyāsato hetutvamityarthaḥ / astvabhāvasyāpi viśeṣa ityata āha-yadīti / abhāvasya hetutve 'tiprasaṅga iti tarkamuktvānumānamāha-nāpīti / abhāvo na hetuḥ, asattvāt / saṃmatavadityarthaḥ / abhāvo na prakṛtiḥ, kāryānanvitatvāt, yathā śarāvādyananvitastanturna śarāvādiprakṛtiriti tarkapūrvakamāha-abhāvācceti / ato 'nvitatvānmṛdādirbhāva eva prakṛtirityāha-mṛditi / sthāyinaḥ kāraṇatvāyogamuktamanūdya dūṣayati-yattūktamityādinā / anubhavabalātsthirasvabhāvānāmeva sahakārisaṃnidhikrameṇa kāryakramahetutvamaṅgīkāryam / naca śaktasya sahakāryapekṣā na yukteti vācyaṃ, yato 'śaktasyāpi nāpekṣetyasahakāri viśvaṃ syāt / tataḥ svarṇādau svato 'tiśayaśūnye 'gnitāpādisahakārikṛtātiśayakramādrucakādikāryakramaḥ / na cātiśayasyātiśayāntarānapekṣatve kāryasyāpyanapekṣeti vācyaṃ, paṭasya mṛdanapekṣatve kāryatvāviśeṣādghaṭasyāpi mṛdanapekṣāprasaṅgādanvayavyatirekābhyāmapekṣā sahakāriṣvapi tulyā / yaduktaṃ kāryābhāvadaśāyāṃ kāraṇasyāsattvāpattiriti / tanna / akāraṇasyāpi bādhābhāvena sattvopapatteḥ / na hyarthakriyākāritvameva sattvam, asatastadayogena sattvasya tato bhedāt / sate hyarthakriyākāritvaṃ nāsataḥ / ataḥ kāraṇatāvacchedakamabādhitasvarūpātmakaṃ sattvaṃ kāraṇatvādbhinnameva / tasmādanusyūtasthirabhāvānāṃ hetutvamupapannamiti bhāvaḥ / pūrvāparavirodhamapyāha-apiceti //26//

/blockquote

END BsCom_2,2.4.26

START BsCom_2,2.4.27

udāsīnānām api caivaṃ siddhiḥ | BBs_2,2.27 |

yadi cābhāvādbhāvotpattirabhyupagamyeta, evaṃsatyudāsīnānāmanīhamānānāṃpi janānāmabhimatasiddhiḥ syāt / abhāvasya sulabhatvāt / kṛṣīvalasya kṣetrakarmaṇyaprayatamānasyāpi sasyaniṣpattiḥ syāt / kulālasya ca mṛtsaṃskriyāyāmaprayatamānasyāpyamatrotpattiḥ /

tantuvāyasyāpi tantūnatanvānasyāpi tanvānasyeva vastralābhaḥ /
svargāpavargayośca na kaścitkathañcitsamīheta /
nacaitadyujyate 'bhyupagamyate vā kenacit /
tasmādapyanupapanno 'yamabhāvādbhāvotpattyabhyupagamaḥ // 27 //

FN: anīhamānānāṃ prayatnaśūnyānām /

amatraṃ ghaṭādipātram /

blockquote

abhāvādutpattau śaśaviṣāṇādapyutpattiḥ syādityuktam / atiprasaṅgāntaramāha-udāsīnānāmiti / anīhamānānāṃ prayatnaśūnyānām / amatraṃ ghaṭādipātram / tanvānasyavyāpārayataḥ / tasmādbhrāntimūlena kṣaṇikabāhyārthavādena kūṭasthanityabrahmasamanvayasya na virodha iti siddham //27//

/blockquote

END BsCom_2,2.4.27

START BsCom_2,2.5.28

5 abhāvādhikaraṇam / sū. 28-32

nābhāva upalabdheḥ | BBs_2,2.28 |

evaṃ bāhyārtavādamāśritya samudāyāprāptyādiṣu dūṣaṇeṣūdbhāviteṣu vijñānavādī bauddha idānīṃ pratyavatiṣṭhite / keṣāñcitkila bāhye vastunyabhiniveśamālakṣya tadanurodhena bāhyārthavādaprakriyeyaṃ virocitā / nāsau sugatābhiprāyaḥ / tasya tu vijñānaikaskandhavāda evābhipretaḥ / tasmiṃśca vijñānavāde buddhyārūḍhena rūpeṇāntastha eva pramāṇaprameyavyavahāraḥ sarva upapadyate / satyapi bāhyerthe buddhyārohamantareṇa pramāṇaprameyaphalavyavahārānavatārāt / kathaṃ punaravagamyate 'ntastha evāyaṃ sarvavyavahāro na vijñānavyatirikto bāhyor'tho 'stīti / tadasaṃbhavādityāha / sa hi bāhyortho 'bhyupagamyamānaḥ paramāṇavo vā syustatsamūhā vā stambhādayaḥ syuḥ / tatra na tāvatparamāṇavaḥ stambhādipratyayaparicchedyā bhavitumarhanti (paramāṇvābhāsajñānānutpatteḥ) / nāpi tatsamūhāḥ stambhādayaḥ, teṣāṃ paramāṇubhyo 'nyatvānanyatvābhyāṃ nirūpayitumaśakyatvāt / evaṃ jātyādīnapi pratyakṣīta / apicānubhāvamātreṇa sādhāraṇātmano jñānasya jāyamānasya yo 'yaṃ prativiṣayaṃ pakṣapātaḥ stambhajñānaṃ kuḍyajñānaṃ ghaṭajñānaṃ paṭajñānamiti, nāsau jñānagataviśeṣamantareṇopapadyata ityavaśyaṃ viṣayasārūpyaṃ jñānasyāṅgīkartavyam / aṅgīkṛte ca tasminviṣayākārasya jñānenaivāvaruddhatvādapārthikā bāhyārthasadbhāvakalpanā / apica sahopalambhaniyamādabhedo viṣayavijñānayorāpatati / nahyanayorekasyānupalambhe 'nyasyopalambho 'sti / nacaitatsvabhāvaviveke yuktaṃ, pratibandhakāraṇābhāvāt / tasmādapyarthābhāvaḥ / svapnādivaccedaṃ draṣṭavyam / yathāhi svapnamāyāmarīcyudakagandharvanagarādipratyayā vinaiva bāhyenārthena grāhyagrāhakākārā bhavanti, evaṃ jāgaritagocarā api stambhādipratyayā bhavitumarhantītyavagamyate / pratyayatvāviśeṣāt / kathaṃ punarasati bāhyārthe pratyayavaicitryamupapadyate / vāsanāvaicitryādityāha / anādau hi saṃsāre bījāṅ kuravadvijñānānāṃ vāsanānāṃ cānyonyanimittanaimittikabhāvena vaicitryaṃ na vipratiṣidhyate / apicānvayavyatirekābhyāṃ vāsanānimittameva jñānavaicitryamityavagamyate / svapnādiṣvantareṇāpyarthaṃ vāsanānimittasya jñānavaicitryasyobhābhyāmapyāvābhyāmabhyupagamyamānatvāt / antareṇa tu vāsanāmarthanimittasya jñānavaicitryasya mayānabhyupagamyamānatvāt / tasmādapyabhāvo bāhyārthasyeti /

evaṃ prāpte brūmaḥ - 'nābhāva upalabdheḥ' iti / na khalvabhāvo bāhyasyārthasyādhyavasātuṃ śakyate / kasmāt / upalabdheḥ / upalabhyate hi pratipratyayaṃ bāhyor'thaḥ stambhaḥ kuḍyaṃ ghaṭaḥ paṭa iti / nacopalabhyamānasyaivābhāvo bhavitumarhati / yathā hi kaścidbhuñjāno bhujitasādhyāyāṃ tṛptau svayamanubhūyamānāyāmevaṃ brūyānnāhaṃ bhuñje na vā tṛpyāmīti, tadvadindriyasaṃnikarṣeṇa svayamupalabhamāna eva bāhyamarthaṃ nāhamupalabhe naca so 'stīti bruvankathamupādeyavacanaḥ syāt /

nanu nāhamahaṃ bravīmi na kañcidarthamupalabha iti kiṃ tūpalabdhivyatiriktaṃ nopalabha iti bravīmi / bāḍhamevaṃ bravīṣi niraṅ kuśatvātte tuṇḍasya / natu yaktyupetaṃ bravīṣi / yata upalabdhivyatireko 'pi balādarthasyābhyupagantavya upalabdhereva / nahi kaścidupalabdhimeva stambhaḥ kuḍyaṃ cetyupalabhate / upalabdhiviṣayatvenaiva tu stambhakuḍyādīnsarve laukikā upalabhante yatpratyācakṣāṇā api bāhyārthameva vyācakṣate yadantarjñeyarūpaṃ tadbahirvadavabhāsata iti / te 'pi sarvalokaprasiddhāṃ bahiravabhāsamānāṃ saṃvidaṃ pratilabhamānāḥ pratyākhyātukāmāśca bāhyamarthaṃ bahirvadati vatkāraṃ kurvanti / itarathā hi kasmādbahirvadati brūyuḥ / nahi viṣṇumitro vandhyāputravadavabhāsata iti kaścidācakṣīta / tasmādyathānubhavaṃ tattvamabhyupagacchadbhirbahirevāvabhāsata iti yuktamabhyupagantuṃ natu bahirvadavabhāsata iti /

nanu bāhyārthasyāsaṃbhavādbahirvadavabhāsata ityadhyavasitam / nāyaṃ sādhuradhyavasāyo yataḥ pramāṇapravṛttyapravṛttipūrvakau saṃbavāsaṃbhavāvavadhāryete na punaḥ saṃbhavāsaṃbhavapūrvike pramāṇapravṛttyapravṛttī / yaddhi pratyakṣādīnāmanyatamenāpi pramāṇenopalabhyate tatsaṃbhavati / yattu na kenacidapi pramāṇenopalabhyate tanna saṃbhavati / iha tu yathāsvaṃ sarvaireva pramāṇairbāhyor'tha upalabhyamānaḥ kathaṃ vyatirekāvyatirekādivikalpairna saṃbhavatītyucyetopalabdhereva / naca jñānasya viṣayasārūpyādviṣayanāśo bhavati, asati viṣaye viṣayasārūpyānupapatteḥ, bahirupalabdheśca viṣayasya / ata eva sahopalambhaniyamo 'pi pratyayaviṣayayorupāyopeyabhāvahetuko nābhedahetuka ityabyupagantavyam / apica ghaṭajñānaṃ paṭajñānamiti viśeṣaṇayoreva ghaṭapaṭayorbhedo na viśeṣyasya jñānasya / dvābhyāṃ ca bheda etasya siddho bhavatyekasmācca dvayoḥ / tasmādarthajñānayorbhedaḥ / tathā ghaṭadarśanaṃ ghaṭasmaraṇamityatrāpi pratipattavyam / atrāpi hi viśeṣyayoreva darśanasmaraṇayorbhedo na viśeṣaṇas ghaṭasya / yathā kṣīragandhaḥ kṣīrarasa iti viśeṣyayoreva gandharasayorbhedo na viśeṣaṇasya kṣīrasya tadvat / apica dvayorvijñānayoḥ pūrvottarakālayoḥ svasaṃvedanenaivopakṣīṇayoritaretaragrāhyagrāhakatvānupapattiḥ / tataśca vijñānabhedapratijñā kṣaṇikatvādidharmapratijñā svalakṣaṇasāmānyalakṣaṇavāsyavāsakatvāvidyopaplavasadasaddharmabandhamokṣādipratijñāśca svaśāstragatāstā hīyeran / kiñcānyat / vijñānaṃ vijñānamityabhyupagacchatā bāhyorthaḥ stambhaḥ kuḍyamityevañjātīyakaḥ tasmānnābhyupagamyata eveti yuktamabhyupagantum / atha vijñānaṃ prakāśātmakatvātpradīpavatsvayamevānubhūyate na tathā bāhyo 'pyartha iti cet /

atyantaviruddhāṃ svātmani kriyāmabhyupagacchasyagnirātmānaṃ dahatītivat, aviruddhaṃ tu lokaprasiddhaṃ svātmavyatiriktena vijñānena bāhyor'thonubhūyata iti necchāsyaho pāṇḍityaṃ mahaddarśitam /

nacārthāvyatiriktamapi vijñānaṃ svayamevānubhūyate, svātmani kriyāvirodhādeva /

nanu vijñānasya svarūpavyatiriktagrāhyatve tadapyanena grāhyaṃ tadapyanyenetyanavasthā prāpnoti / apica pradīpavadavabhāsātmakatvājjñānasya jñānāntaraṃ kalpayataḥ samatvādavabhāsyāvabhāsakabhāvānupapatteḥ kalpanānarthakyamiti / tadubhayamapyasat / vijñānagtahaṇamātra eva vijñānasākṣiṇo grahaṇākāṅkṣānutpādādānavastāśaṅkānupapatteḥ / sākṣipratyayayośca svabhāvavaiṣamyādupalabdhrupalabhyabhāvopapatteḥ / svayaṃsiddhasya ca sākṣiṇo 'pratyākhyeyatvāt / kiñcānyat / pradīpavadvijñānamavabhāsakāntaranirapekṣaṃ svayameva prathata iti bruvatāpramāṇagamyaṃ vijñānamanavagantṛkamityuktaṃ syāt / śilāghanamadhyasthapradīpasahasraprathanavat /

bāḍhamevam, anubhavarūpatvāttu vijñānasyeṣṭo naḥ pakṣastvayānujñāyata iti cet /

na / anyasyāvagantuścakṣuḥsādhanasya pradīpādiprathanadarśanāt / ato vijñānasyāpyavabhāsyatvāviśeṣātsatyevānyasminnavagantari prathanaṃ pradīpavadityavagamyate /

sākṣiṇo 'vagantuḥ svayaṃsiddhatāmupakṣipatā svayaṃ prathate vijñānamityeṣa eva mama pakṣastvayā vācoyuktyantareṇāśrita iti cet /
na /
vijñānasyotpattipradhvaṃsānekatvādiviśeṣavattvābhyupagamāt /
ataḥ pradīpavadvijñānasyāpi vyatiriktāvagamyatvamasmābhiḥ prasādhitam // 28 //

FN: pakṣapāto viṣayaviśeṣavaiśiṣṭyavyavahāraḥ / avidyopaplavo 'vidyāsaṃsargaḥ /

blockquote

nābhāva upalabdheḥ / akhaṇḍanirviśeṣaṃ brahma vijñānaṃ bāhyārthopādānaṃ vadatāṃ vedāntānāṃ bhinnaṃ sākāraṃ kṣaṇikaṃ vijñānaṃ na tato 'nyor'tho 'stīti yogācāramatena virudhyate na veti tanmatasya mānabhrāntimūlatvābhyāṃ saṃśaye pūrvoktabāhyārthavādanirāsamupajīvya pūrvapakṣamāha-evamityādinā / pūrvottarapakṣayorvirodhāvirodhau phalam / nanvekasya sugatāgamasya kathaṃ bāhyārthasattvāsattvayostātparyaṃ virodhādityāśaṅkyādhikāribhedādavirodha iti vadan vijñānavādinaḥ sugatābhiprāyajñatvena mandādhikāribhyo bāhyārthavādibhyaḥ śraiṣṭhyamāha-keṣāñciditi / uktaṃ ca dharmakīrtinā-'deśanā lokanāthānāṃ sattvāśayavaśānugāḥ'iti / sugatānāmupadeśāḥ śiṣyamatyanusāriṇa ityarthaḥ / nanvasati bāhyārthe mānameyavyavahāraḥ kathaṃ, tatrāha-tasminniti / vijñānameva kalpitanīlādyākāratvena prameyam, avabhāsātmanā mānaphalaṃ, śaktyātmanā mānaṃ, śaktyāśrayatvākāreṇa pramāteti bhedakalpanayā vyavahāra ityarthaḥ / mukhya eva bhedaḥ kiṃ na syādata āha-satyapīti / nahi buddhyanārūḍhasya nīlādeḥ prameyatvavyavahāro 'sti / ato buddhyārūḍhākāra eva prameyaṃ na bāhyamityarthaḥ / bāhyārthāsattve praśnapūrvakaṃ yuktīrupanyasyati-kathamityādinā / jñeyaṃ jñānātirekeṇāsat, tadatirekeṇāsaṃbhavāt, naraśṛṅgavadityāha-tadasaṃbhavāditi / asaṃbhavaṃ vivṛṇoti-sa hīti / paramāṇavaścedekasthūlastambha iti jñānaṃ na syāt / samūhastvasannityarthaḥ / avayavyabhāve 'pi jātyādayo bāhyārthāḥ syuḥ, tatrāha-evamiti / jātiguṇakarmaṇāṃ dharmiṇaḥ sakāśādabhede 'tyantabhede vā dharmivaddharmyantaravacca na dharmadharmibhāvaḥ / bhedābhedau ca viruddhāviti na santi jātyādyarthā ityarthaḥ / kiñca jñānasya jñeyasārūpyarūpaviśeṣasaṃbandhābhāve sarvaviṣayatvāpatterviśeṣo 'ṅgīkāryaḥ, tathāca jñānagataviśeṣasyaiva jñānena viṣayīkaraṇānna bāhyārthasiddhirmānābhāvādgauravāccetyāha-apiceti / pakṣapāto viṣayaviśeṣavaiśiṣṭyavyavahāraḥ / kiñca jñeyaṃ jñānābhinnaṃ, jñānopalambhakṣaṇaniyatopalambhagrāhyatvāt, jñānavadityāha-apiceti / jñānārthayovāstavabhede 'pi sahopalambhanaṃ syāt, graihyagrāhakabhāvādityata āha-na caitaditi / kṣaṇikajñānasyārthena saṃbandhahetvabhāvānna grāhyagrāhakabhāva ityarthaḥ / kiñca jāgradvijñānaṃ na bāhyālambanaṃ, vijñānatvāt, svapnādijñānavadityāha-svapneti / vijñānānāṃ vaicitryānupapattibādhitamanumānamiti śaṅkate-kathamiti / anyathopapattyā pariharati-vāsaneti / anādisaṃtānāntargatapūrvajñānameva vāsanā, tadvaśādanekakṣaṇavyavadhāne 'pi nīlādyākārajñānavaicitryaṃ bhavati, yathā bījavāsanayā kārpāsaraktatvaṃ tadvadityarthaḥ / ubhayavādisaṃmatatvācca vāsanā eva jñānavaicitryahetavo na bāhyārthā ityāha-apiceti / kṣaṇikavijñānamātravādasya mānamūlatvāttena nityavijñānavādo virudhyata iti prāpte siddhāntasūtraṃ vyācaṣṭe-nābhāva ityādinā / kiṃ bāhyārthasyānupalabdherabhāva uta jñānādbhedenānupalabdheḥ / nādya ityuktamupalabdheriti / dvitīyaṃ śaṅkate-nanu nāhamiti / jñānajñeyayorviṣayiviṣayabhāvena bhedasya sākṣipratyakṣasiddhatvātpratyakṣaviruddhamabhedābhidhānamityāha-bāḍhamityādinā / tvadvacanādapi jano bāhyārthaṃ jñānādbhedenaivopalabhata ityāha-ataśceti / bāhyārthasyātyantāsattve pratyakṣopalambhāyogāt, dṛṣṭāntatvātsaṃbhavācca bahirvacchabdo na syādityāha-itaratheti / abādhitabhedānubhavādevakāro yukto na vatkāra ityāha-tasmāditi / jñeyārtho jñānātirekeṇāsannasaṃbhavādityuktabādhādvatkaraṇamiti śaṅkate-nanviti / ko 'sāvasaṃbhavaḥ, asattvaṃ vā asattvaniścayo vā ayuktatvaṃ vā utkaṭakoṭikasaṃśayātmakasaṃbhavasyābhāvo vā / nādyaḥ, sādhyābhedāt / na dvitīyaḥ, sthūlau ghaṭastambhāviti samūhālambane sthūlatvadvitvaghaṭatvastambhatvarūpaviruddhadharmavatorarthayorasthūlādekasmādvayāvagāhivijñānādbhedasattvaniścaye nāsaṃbhavāsiddharityāha-nāyaṃ sādhuriti / saṃbhavaḥ sattāniścayaḥ pramāṇādhīnaḥ / asaṃbhavo 'sattvaniścayaḥ pramāṇābhāvādhīno na vaiparītyamiti vyavasthāmeva sphuṭayati-yaddhīti / uktavyavasthāyāḥ phalaṃ bāhyārthasya pratyakṣādibhiḥ saṃbhavaṃ vadanneva tṛtīyaṃ dūṣayati-iheti / pramāṇaniścitabāhyārthasya stambhādeḥ paramāṇubhyo bhedābhedavikalpairayuktatvamātreṇāsattvaniścayo na yuktaḥ, tvatpakṣe 'pyayuktatvasya tulyatvāt / na hyasthūlasyaikasya vijñānasya sthūlānekasamūhālambanasya viṣayābhedo yuktaḥ, sthūlatvānekaprasaṅgāt / na ceṣṭāpattiḥ, samūhālambanocchede vijñānānāṃ mitho vārtānabhijñatayā viṣayadvitvādivyavahāralopāpatteḥ / tasmādayuktatve 'pi yathānubhavaṃ vyavahārayogyor'thaḥ svīkāryaḥ / na caturthaḥ, niścite tādṛśasaṃbhavasyānupayogāt / tasya kvacit pramāṇapravṛtteḥ pūrvāṅgatvāditi bhāvaḥ / yaccoktaṃ jñānagatārthasārūpyasyaiva jñānālambanatvopapatterbahirarthābhāva iti, tatrāha-naceti / yattu gauravamuktaṃ, tanna dūṣaṇaṃ, prāmāṇikatvādityāha-vahiriti / yata eva jñānārthayorbhedaḥ sarvaloke sākṣyanubhavasiddhaḥ, ata eva sahopalambhaniyamo 'pi nābhedasādhaka ityāha-ata eveti / yathā cākṣuṣadravyarūpasyālokopalambhaniyatopalabdhikatve 'pi nālokābhedaḥ, tathārthasya na jñānābhedaḥ, bhede 'pi grāhyagrāhakabhāvena niyamepapatteḥ / naca jñānasya kṣaṇikatvāt svabhinnagrāhyasaṃbandhāyogaḥ, sthāyitvāditi bhāvaḥ / vijñānamanekārthebhyo bhinnam, ekatvāt, gotvavaditi satpratipakṣamāha-api ceti / naca hetvasiddhaḥ, jñānaṃ jñānamityekākārapratīterjñānaikyaniścayāt / naca sā jātiviṣayā, vyaktibhedāniścayādityāha-naviśeṣyasyeti / ghaṭādeścaitanyādbhedamuktvā vṛttijñānādbhedamāha-tatheti / ghaṭo dvābhyāṃ bhinnaḥ ekatvāt, kṣīravadityarthaḥ / jñānabhinnārthānaṅgīkāre svaśāstravyavahāralopaṃ bādhakamāha-api ceti / kramikayoḥ svaprakāśayoḥ kṣaṇikajñānayormitho grāhyagrāhakatvamayuktamanabhyupagataṃ ca / tathā ca tayorbhedapratijñā na yuktā, dharmipratiyoginormithaḥ pareṇa cāgraheṇa bhedagrahāyogāt / tathāca tayorbhedagrāhakaḥ sthāyyātmā tadbhinna evaiṣṭavyaḥ / evaṃ pakṣasādhyahetudṛṣṭāntabhedābhāve idaṃ kṣaṇikamasaditi pratijñā na yuktā / sarvato vyāvṛttaṃ vyaktimātratvaṃ svalakṣaṇam, anekānugataṃ sāmānyamatadvyāvṛttirūpamiti pratijñā na yuktā, sarvānekārthānāṃ jñānamātratve mithaḥ pareṇavā durjñānatvāt uttaranīlajñānaṃ vāsyaṃ pūrvanīlajñānaṃ vāsakamiti pratijñā na yuktā, tayorbhinnasya jñāturabhāvāt / kicāvidyopaplavo 'vidyāsaṃsargaḥ, tena nīlamiti saddharmaḥ, naraviṣāṇamityasaddharmaḥ, amūrtamiti sadasaddharmaḥ, sato vijñānasyāsato naraviṣāṇasya vāmūrtatvādipratijñā durlabhā, anekārthajñānasādhyatvāt / ajñānenāsya bandho jñānenāsya mokṣa iti ca pratijñā bahvarthajñānasādhyā / ādipadena sāmānyata iṣṭaṃ grāhyamaniṣṭaṃ tyājyamiti śiṣyahitepadeśo 'nekajñānasādhyo gṛhītaḥ / tasmāt pratijñādivyavahārāya grāhyagrāhakabhedo 'ṅgīkārya ityarthaḥ / jñānārthayobhede yuktayantaramastītyāha-kiñcānyaditi / jñānavadarthasyāpyanubhavāviśeṣātsvīkāro yukta ityarthaḥ / svaviṣayatvādvijñānaṃ svīkriyate nārthaḥ paragrāhyatvāditi śaṅkate-atha vijñānamiti / viruddhaṃ svīkṛtyāviruddhaṃ tyajatā bauddhatanayena mauḍhyaṃ darśitamityāha-atyanteti / jñānaṃ svavedyamityaṅgīkṛtya maurkhyamāpāditaṃ, vastutaḥ svavedyatvamayuktamityāha-naceti / kartari kriyāṃ prati guṇabhūte pradhānatvākhyakarmatvāyogātsvakartṛkavedanakarmatvamasadityarthaḥ / naca svaviṣayatvamātraṃ svavedyatvamiti vācyam, abhede viṣayaviṣayitvasyāpyasaṃbhavāditi bhāvaḥ / jñānasya svavedyatvābhāve doṣadvayaṃ syāditi śaṅkate-nanviti / anavasthā ca sāmyaṃ ceti doṣadvayaṃ pariharati-tadubhayamapīti / anityajñānasya janmādimatvena ghaṭavajjaḍasya svena svīyajanmādigrahāyogādasti grāhakākāṅkṣā, sākṣiṇastu sattāyāṃ sphūrtau ca nirapekṣatvānnānavasthā / nāpi sāmyam / cijjaḍatvavaiṣamyādityarthaḥ / sākṣī kvetyata āha-svayaṃsiddhasyeti / nirapekṣasya sākṣiṇo 'sattve kṣaṇikavijñānabhedāsiddheḥ so 'ṅgīkārya ityarthaḥ / anityajñānasvarūpasādhakatvācca sākṣī svīkārya ityāha-kiñceti / vijñānaṃ jñānāntarāpekṣamiti bruvatā tasyāprāmāṇikatvamuktaṃ syāt, svayaṃ prathata iti bruvatā jñātṛśūnyatvaṃ coktā syāt, tathāca jñātṛjñānāviṣayatvācchilāsthapradīpavadasadeva vijñānaṃ syāt / atastatsākṣyeṣṭavya ityarthaḥ / vijñānasya svānyajñātṛśūnyatvamiṣṭameva tvayāpādyate na cāsattvāpattiḥ jñātrabhāvāditi vācyaṃ, svasyaiva jñātṛtvāditi śākyaḥ śaṅkate-bāḍhamiti / abhede jñātṛjñeyatvāyogājjñātrantaramāvaśyakamiti pariharati-neti / vimataṃ vijñānaṃ svātiriktavedyaṃ, vedyatvāt, dehavadityarthaḥ / atiriktaḥ sākṣī kimanyavedyaḥ svavedyo vā / ādye 'navasthā / dvitīye vijñānavāda eva bhaṅgyantareṇoktaḥ syāditiśaṅkate-sākṣiṇa iti / tvayā vijñānaṃ janmavināśayuktamucyate / ataḥ kāryasya jaḍatvaniyamātsvātiriktavedyatvamasmābhiḥ sādhitaṃ, kūṭasthacidātmano grāhakānapekṣatvānnānavastheti coktamato mahadvailakṣaṇyamāvayoreti pariharati-na / vijñānasyeti //28//

/blockquote

END BsCom_2,2.5.28

START BsCom_2,2.5.29

vaidharmyāc ca na svapnādivat | BBs_2,2.29 |

yaduktaṃ bāhyārthapalāyinā svapnādipratyayavajijāgaritagocarā api stambhādipratyayā vinaiva bāhyenārthena bhaveyuḥ pratyayatvāviśeṣāditi / tatprativaktavyam /

atrocyate- na svapnādipratyayavajjāgratpratyayā bhavitumarhanti / kasmāt / vaidharmyāt / vaidharmyaṃ hi bhavati svapnajāgaritayoḥ / kiṃ punarvaidharmyam / bādhābādhāviti brūmaḥ / bādhyate hi svapnopalabdhaṃ vastu pratibuddhasya mithyā mayopalabdho mahājanasamāgama iti, nahyasti mama mahājanasamāgamo nidrālagnaṃ tu me mano babhūva tenaiṣā bhrāntirudbabhūveti / evaṃ māyādiṣvapi bhavati yatāvidhaṃ bādhaḥ / naivaṃ jāgaritopalabdhaṃ vastu stambhādikaṃ kasyāñcidapyavasthāyāṃ bādhyate / apica samṛtireṣā yatsvapnadarśanam / upalabdhistu jāgaritadarśanam / smṛtyupalabdhayośca pratyakṣamantaraṃ svayamanubhūyater'thaviprayogasaṃyogātmakamiṣṭaṃ putraṃ smarāmi nopalabha upalabdhumicchāmīti / tatraivaṃsati na śakyate vaktuṃ mithyā jāgaritopalabdhirūpalabdhitvātsvapnopalabdhivadityubhayorantaraṃ svayamanubhavatā / naca svānubhavāpalāpaḥ prājñamānibhiryuktaḥ kartum /

apicānubhavavirodhaprasaṅgājjāgaritapratyayānāṃ svato nirālambanatāṃ vaktumaśaknuvatā svapnapratyayasādharmyādvaktumiṣyate /
naca yo yasya svato dharmo na saṃbhavati so 'nyasya sādharmyāttasya saṃbhaviṣyati /
nahyagniruṣṇo 'nubhūyamāna udakasādharmyācchīto bhaviṣyati /
darśitaṃ tu vaidharmyaṃ svapnajāgaritayoḥ // 29 //

FN: nidrālagnimiti karaṇadoṣābhidhānam / saṃskāramātrajaṃ hi vijñānaṃ samṛtiḥ / pramāṇajo 'nubhava upalabdhiḥ /

blockquote

evaṃ vedyavijñānavadarthasyāpyupalabdherna bāhyārthābhāva ityuktam / saṃprati jāgradvijñānaṃ svapnādivijñānavanna bāhyālambanamityanumānaṃ dūṣayati-vaidharmyācceti / kimatra nirviṣayatvaṃ sādhyamuta pāramārthikaviṣayaśūnyatvam, athavā vyāvahārikaviṣayaśūnyatvam / nādyaḥ, svapnādivibhramāṇāmapi mithyārthālambanatvena dṛṣṭānte sādhyavaikalyāt / na dvitīyaḥ, siddhasādhanāditi sūtrasthacakārārthaḥ / tṛtīye tu vyavahāradaśāyāṃ bādhitārthagrāhitvamupādhirityāha-bādhyate hītyādinā / nidrāglānamiti / karaṇadoṣoktiḥ / sādhanavyāpakatvanirāsāyāha-nacaivamiti / kiñca pramāṇajānubhava upalabdhiḥ pakṣo 'pramāṇajaṃ svapnajñānaṃ dṛṣṭānta iti vaidharmyāntaram / paramatena svapnasya smṛtitvamaṅgīkṛtyāha-api ceti / smṛtipratyakṣopalabdhyorvaidharmyāntaramāha-arthaviprayoreti / asaṃbandhaścāvartamānaśca smṛterartho viṣaya iti nirālambanatvamapyasyāḥ kadācidbhavet, na saṃprayuktavaryamānārtamātragrāhiṇyā upalabdheriti bhāvaḥ / pūrvoktapramāṇāpramāṇajatvavaidharmyoktiphalamāha-tatraivaṃsatīti / vaidharmye satītyarthaḥ / apramāṇajatvopādhernirālambanatvānumānaṃ na yuktamiti bhāvaḥ / vaidharmyāsiddhiṃ nirasyati-naceti / bādhamapyāha-apiceti / vastuto ghaṭādyanubhavasya nirālambanatvaṃ dharmo di syāttadā kiṃ dṛṣṭāntāgraheṇa, pratyakṣato 'pi vaktuṃ śakyatvāt / nahi vahnerauṣṇyaṃ dṛṣṭāntena vaktavyam / yadi na vastuto dharmo 'sti tadā kiṃ dṛṣṭāntena, bādhitasya dṛṣṭāntasahasreṇāpi duḥsādhyatvāt / ataḥ svato nirālambanatvoktau sālambanatvānubhavabādhabhiyā tvayānumātumārabdhaṃ tathāpi bādho na muñcatītyarthaḥ / uktopādhirapi na vismartavya ityāha-darśitaṃ tviti //29//

/blockquote

END BsCom_2,2.5.29

START BsCom_2,2.5.30

na bhāvo 'nupalabdheḥ | BBs_2,2.30 |

yadapyuktaṃ vināpyarthena jñānavaicitryaṃ vāsanāvaicitryādevāvakalpyata iti / tatprativaktavyam / atrocyate- nabhāvo vāsanānāmupapadyeta tvatpakṣe 'nupalabdherbāhyānāmarthānām / arthopalabdhinimittā hi pratyarthaṃ nānārūpā vāsanā bhavanti /

anupalabhyamāneṣu tvartheṣu kiṃnimittā vicitrā vāsanā bhaveyuḥ / anāditve 'pyandhaparaṃparānyāyenāpratiṣṭhaivānavasthā vyavahāralopinī syānnābhiprāyasiddhiḥ / yāvapyanyavyatirekāvarthāpalāpinopanyastau vāsanānimittamevedaṃ jñānajātaṃ nārthanimittamiti, tāvapyevaṃsati pratyuktau draṣṭavyau / vinār'thopalabdhyā vāsanānupapatteḥ / apica vināpi vāsanābhirarthopalabdhyupagamādvinā tvarthopalabdhyā vāsanotpattyanabhyupagamādarthasadbhāvamevānvayavyatirekāvapi pratiṣṭhāpayataḥ /

apica vāsanā nāma saṃskāraviśeṣāḥ /
saṃskārāśca nāśrayamantareṇāvakalpyante /
evaṃ loke dṛṣṭatvāt /
naca tava vāsanāśrayaḥ kaścidasti pramāṇato 'nupalabdheḥ // 30 //

FN: bhāva utpattiḥ sattā vā /

blockquote

sūtravyāvartyaṃ smārayitvā dūṣayati-yadapyuktamityādinā / bhāva utpattiḥ sattā vā / nanu bāhyārthānupalabdhāvapi pūrvapūrvavāsanābalāduttarottaravijñānavaicitryamastu bījāṅkuravadanāditvādityata āha-anāditve 'pīti / bījādaṅkuro dṛṣṭa ityadṛṣṭe 'pi tajjātīyayoḥ kāryakāraṇabhāvakalpanā yuktā, iha tvarthānubhavanirapekṣavāsanotpatterādāveva kalpyatvādanāditvakalpanā nirmūleti nābhipretadhīvaicitryasiddhirityarthaḥ / nanu nirapekṣavāsanānāṃ sattve dhīvaicitryamasattve tu neti svapne dṛṣṭamiti samūlānavasthetyata āha-yāviti / vāsanānāṃ bāhyārthānubhavakāryatve sati nairapekṣyāsiddhernānvayādidṛṣṭirityarthaḥ / kāryatvagrāhakaṃ vyatirekamāha-vineti / arthānubhavakāryāṇāṃ vāsanānāṃ tadanapekṣatvāyogānna tvaduktānvayādidṛṣṭirityuktam / abhinavārthopalabdhivaicitryasya vāsanāṃ vināpi bhāvena vyatirekavyabhicārācca na kvāpi vāsanāmātrakṛtaṃ dhīvaicitryaṃ kintvarthānubhave sati vāsanāsati netyanvayavyatirekābhyāṃ vāsanāmūlānubhavāvacchedakārthakṛtameveti bāhyārthasadbhāvasiddhirityāha-apiceti / yaḥ saṃskāraḥ sa sāśrayo loke dṛṣṭaḥ yathā vegādiriṣvādyāśrayaḥ, ato vijñānasaṃskārāṇāṃ na bhāva āśrayānupalabdherityarthāntaramāha-apiceti //30//

/blockquote

END BsCom_2,2.5.30

START BsCom_2,2.5.31

kṣaṇikatvāc ca | BBs_2,2.31 |

yadapyālayavijñānaṃ nāma vāsanāśrayatvena parikalpitaṃ tadapi kṣaṇikatvābhyupagamādanavasthitasvarūpaṃ satpravṛttivijñānavanna vāsanānāmadhikaraṇaṃ bhavitumarhati / nahi kālatrayasaṃbandhinyekasminnanvayinyasati kūṭasthe vā sarvārthadarśini / deśakālanimittāpekṣavāsanādhānasmṛtipratisaṃdhānādivyavahāraḥ saṃbhavati / sthirasvarūpatve tvālayavijñānasya siddhāntahāniḥ / apica vijñānavāde 'pi kṣaṇikatvābhyupagamasya samānatvādyāni bāhyārthavāde kṣaṇikatvanibandhanāni dūṣaṇānyudbhāvitāni 'uttarotpāde ca pūrvanirodhāt' ityevamādīni tānīhāpyanusaṃdhātavyāni /

evametau dvāvapi vaināśikapakṣau nirākṛtau bāhyārthavādipakṣo vijñānavādipakṣaśca /
śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nādaraḥ kriyate /
nahyayaṃ sarvapramāṇaprasiddho lokavyavahāro 'nyattattvamanadhigamya śakyate 'pahnotumapavādābhāva utsargaprasiddheḥ // 31 //

FN: nādaraḥ kriyate sūtrāntarāṇi na racyanta etānyevāvṛttyā yojayante /

blockquote

astvālayavijñānamāśraya ityata āha-kṣaṇikatvācceti / sūtraṃ vyācaṣṭe-yadapīti / sahotpannayoḥ savyetaraviṣāṇavadāśrayāśrayibhāvāyogāt, paurvāparye cādheyakṣaṇe 'sata ādhāratvāyogāt, sattve kṣaṇikatvavyāghātānnādhāratvamālayavijñānasya kṣaṇikatvānnīlādivijñānavadityarthaḥ / astu tarhyālayavijñānasaṃtānāśrayā vāsanetyata āha-nahīti / savikāraḥ kūṭastho vā sthāyyātmā yadi nāsti tadā saṃtānasyāvastutvāddeśādyapekṣayā yadvāsanānāmādhānaṃ nikṣepo ye ca smṛtipratyabhijñe yaśca tanmūlo vyavahāraḥ, tatsarvaṃ na saṃbhavatītyarthaḥ / yadi vyavahārārthamātmasthāyitvaṃ tadāpasiddhānta ityāha-sthireti / sūtramatideśārthatvenāpi vyācaṣṭe-apiceti / matadvayanirāsamupasaṃharati-evamiti / jñānajñeyātmakasya sarvasya sattvāsattvābhyāṃ vicārāsahatvācchūnyatāvaśiṣyata iti mādhyamikapakṣasyāpi mānamūlatvamāśaṅkaya sūtrakāraḥ kimiti na nirācakāretyata āha-śūnyeti / ādaraḥ pṛthaksūtrārambho na kriyate / etānyeva tanmatanirāsārthatvenāpi yojyanta ityarthaḥ / tathāhi-jñānārthayornābhāvaḥ, pramāṇata upalabdheḥ / nanu jāgratsvapnau jñānārthaśūnyau, avasthātvāt, suṣuptivadityata āha-'vaidharmyācca na svapnādivat' / svapna ādiryasyāḥ suṣuptestadannetarāvasthayoḥ śūnyatvam, upalabdhyanupalabdhivaidharmyalakṣaṇābādhitajñānārthopalabdhibādhāt / suṣuptāvapyātmajñānasattvena sādhyavaikalyācca nānumānamityarthaḥ / kiñca niradhiṣṭhānaniṣedhāyogādadhiṣṭhānameva tattvaṃ vācyaṃ, tasya tvante na bhāvaḥ / mānato 'nupalabdherityāha-'na bhāvo 'nupalabdheḥ' / tadarthamāha-na hyayamiti / yadbhāti tannāsadityutsargataḥ prapañcasya na śūnyatvam / bādhābhāvādityarthaḥ /

naca sattvāsattvābhyāṃ vicārāsahatvācchūnyatvam /
mithyātvasaṃbhavāditi bhāvaḥ /
'kṣaṇikatvācca'iti sūtraṃ 'kṣaṇikatvopadeśācca'iti paṭhanīyam /
śūnyatvaviruddhakṣaṇikatvopadeśādasaṃgatapralāpī sugata ityarthaḥ //31//

/blockquote

END BsCom_2,2.5.31

START BsCom_2,2.5.32

sarvathānupapatteś ca | BBs_2,2.32 |

kiṃ bahunā / sarvaprakāreṇa yathāyathāyaṃ vaināśikasamaya upapattimattvāya parīkṣyate tathātathā sikatākūpavadvidīryata eva /

na kāñcidapyatropapattiṃ paśyāmaḥ /
ataścānupapanno vaināśikatantravyavahāraḥ /
apica bāhyārthavijñānaśūnyavādatrayamitaretaraviruddhamupadiśatā sugatena spaṣṭīkṛtamātmano 'saṃbaddhapralāpitvaṃ, pradveṣo vā prajāsu viruddhārthapratipattyā vimuhyeyurimāḥ prajā iti /
sarvathāpyanādaraṇīyo 'yaṃ sugatasamayaḥ śreyaskāmairityabhiprāyaḥ // 32 //

FN: vedabāhyā atra prajā grāhyāḥ /

blockquote

sugatamatāsāṃgatyamupasaṃharati-sarvatheti / sarvajñasya kathaṃ viruddhapralāpaḥ, tatrāha-pradveṣo veti /

vedabāhyā atra prajā grāhyāḥ /
ato bhrāntyekamūlasugatasiddhāntena vedāntasiddhāntasya na virodha iti siddham //32//

/blockquote

END BsCom_2,2.5.32

START BsCom_2,2.6.33

6 ekasminnasaṃbhavādhikaraṇam / sū. 33-36

naikasminn asaṃbhavāt | BBs_2,2.33 |

nirastaḥ sugatasamayaḥ / vivasanasamaya idānīṃ nirasyate / sapta caiṣāṃ padārthāḥ saṃmatā jīvājīvāsravasaṃvaranirjarabandhamokṣā nāma / saṃkṣepatastu dvāveva padārthau jīvājīvākhyau / yathāyogaṃ tayorevetarāntarbhāvāditi manyante / tayorimamaparaṃ prapañcamācakṣate pañcāstikāyā nāma- jīvāstikāyaḥ pudgalāstikāyo dharmāstikāyo 'dharmāstikāya ākāśāstikāyaśceti / sarveṣāmapyeṣāmavāntaraprabhedānbahuvidhānsvasamayaparikalpitānvarṇayanti / sarvatra cemaṃ saptabhaṅgīnayaṃ nāma nyāyamavatārayanti / syādasti, syānnāsti, syādasti ca nāsti ca, syādavaktavyaḥ, syādasti cāvaktavyaśca, syānnāsti cāvaktavyaśca, syādasti ca nāsti cāvaktavyaśceti / evamevaikatvanityatvādiṣvapīmaṃ saptabhaṅgīnayaṃ yojayanti / atrācakṣmahe- nāyamabhyupagamo yukta iti kutaḥ / ekasminnasaṃbhavāt / nahyekasmindharmiṇi yugapatsadasattvādiviruddhadharmasamāveśaḥ saṃbhavati śītoṣṇavat / ya ete saptapadārthā nirdhāritā etāvanta evaṃrūpāśceti te tathaiva vā syurnaiva vā tathā syuḥ / itarathā hi tathā vā syuratathā vetyanirdhāritarūpaṃ jñānaṃ saṃśayajñānavadapramāṇameva syāt /

nanvanekātmakaṃ vastviti nirdhāritarūpameva jñānamutpadyamānaṃ saṃśayajñānavannāpramāṇaṃ bhavitumarhati /

neti brūmaḥ / niraṅ kuśaṃ hyanekāntatvaṃ sarvavastuṣu pratijānānasya nirdhāraṇasyāpi vastutvaviśeṣātsyāditi syānavnāstītyādivikalpopanipātādinirdhāraṇātmakataiva syāt / evaṃ nirdhārayiturnirdhāraṇaphalasya ca syātpakṣe 'stitā syācca pakṣe nāstīti / evaṃsati kathaṃ pramāṇabhūtaḥ saṃstīrthakaraḥ pramāṇaprameyapramātṛpramitaṣvanirdhāritāsūpadeṣṭuṃ śaknuyāt / kathaṃ vā tadabhiprāyānusāriṇastadupadiṣṭer'the 'nirdhāritarūpe pravarteran / aikāntikaphalatvanirdhāraṇe hi sati tatsādhanānuṣṭhānāya sarvo loko 'nākulaḥ pravartate nānyathā / ataścānirdhārtārthaṃ śāstraṃ praṇayanmattonmattavadanupādeyavacanaḥ syāt / tathā pañcānāmastikāyānāṃ pañcatvasaṃkhyāsti vā nāsti veti vikalpyamānā syāttāvadekasminpakṣe, pakṣāntare tu na syādityato nyūnasaṃkhyātvamadhikasaṃkhyātvaṃ vā prāpnuyāt / nacaiṣāṃ padārthānāmavaktavyatvaṃ saṃbhavati /

avaktavyāścennocyeran / ucyante cāvaktavyāśceti vipratiṣiddham / ucyamānāśca tathaivāvadhāryante nāvadhāryanta iti ca / tathā tadavadhāraṇaphalaṃ samyagdarśanamasti vā nāsti vā, evaṃ tadviparītamasamyagdarśanamapyasti vā nāsti veti pralapanmattonmattapakṣasyaiva syānna pratyāyitavyapakṣasya / svargāpavargayośca pakṣe bhāvaḥ pakṣe cābhāvastathā pakṣe nityatā pakṣe cānityatetyanavadhāraṇāyāṃ pravṛttyanupapattiḥ /

anādisiddhajīvaprabhṛtīnāṃ ca svaśāstrāvadhṛtasvabhāvānāmayathāvadhṛtasvabhāvatvaprasaṅgaḥ /
evaṃ jīvādiṣu padārtheṣvekasmindharmiṇi sattvāsattvayorviruddhayordharmayorasaṃbhavātsattve caikasmindharme 'sattvasya dharmāntarasyāsaṃbhavādasattve caivaṃ sattvasyāsaṃbhavādasaṃgatamidamārhataṃ matam /
etenaikānekanityānityavyatiriktāvyatiriktādyanekāntābhyupagamā nirākṛtā mantavyāḥ /
yattu pudgalasaṃjñakebhyo 'ṇubhyaḥ saṃgātāḥ saṃbhavantīti kalpayanti tatpūrveṇaivāṇuvādanirākaraṇena nirākṛtaṃ bhavatītyato na pṛthaktannirākaraṇāya prayatyate // 33 //

FN: jīvājīvau bhoktṛbhogyau, viṣayābhimukhyenenidriyāṇāṃ pravṛttirāsravaḥ, tāṃ saṃvṛṇotīti saṃvaro yamaniyamādiḥ, nirjarayati nāśayati kalmaṣamiti nirjarastaptaśilārohaṇādiḥ, bandhaḥ karma, mokṣaḥ karmapāśanāśe satyalokākāśapraviṣṭasya satatordhvagamanam /

astikāyaśabdaḥ sāṃketikaḥ padārthavācī / jīvaścāsāvastikāyaśceti vigrahaḥ /

pūryante gantīti pudgalāḥ paramāṇusaṃghāḥ kāyāḥ /

saptānāṃstitvādīnāṃ bhaṅgānāṃ samāhāraḥ saptabhaṅgī tasyā nayo nyāyaḥ /

blockquote

naikasminnasaṃbhavāt / muktakacchamate niraste muktāmbarāṇāṃ mataṃ buddhisthaṃ bhavati tannirasyata iti prasaṅgasaṅgatimāha-nirasta iti / ekarūpaṃ brahmeti vaidikasiddhāntasyānaikāntavādena virodho 'sti na veti tadvādasya mānabhrāntimūlatvābhyāṃ saṃdehe mānamūlatvādvirodha iti pūrvapakṣaphalamabhisaṃdhāyatanmatamupanyasyati-sapta ceti / jīvājīvau bhoktṛbhogyau, viṣayābhimukhyenendriyāṇāṃ pravṛttirāśravaḥ, tāṃ saṃvṛṇoti iti saṃvaro yamaniyamādiḥ, nirjarayati nāśayati kalmaṣamiti nirjarastaptaśilārohaṇādiḥ, bandhaḥ karma, mokṣaḥ karmapāśanāśe satyalokākāśapraviṣṭasya satatordhvagamanam / nanvāstravādīnāṃ bhogyāntarbhāvātkathaṃ saptatvamityata āha-saṃkṣepatastviti / saṃkṣepavistarābhyāmuktārtheṣu madhyamarītyā vistarāntaramāha-tayoriti / astikāyaśabdaḥ sāṃketikaḥ padārthavācī / jīvaścāsāvastikāyaścetyevaṃ vigrahaḥ / pūryante glantīti pudgalāḥ paramāṇusaṃghāḥ kāyāḥ, samyakpravṛttyanumeyo dharmaḥ, ūrdhvagamanaśīlasya jīvasya dehe sthitiheturadharmaḥ, āvaraṇābhāva ākāśa ityarthaḥ / pañcapadārthānāmavāntarabhedamāha-sarveṣāmiti / ayamarthaḥ-jīvāstikāyastrividhaḥ-kaścijjīvo nityasiddhor'hanmukhyaḥ, kecitsāṃpratikamuktāḥ, kecidbaddhā iti / pudgalāstikāyaḥ ṣoḍhā-pṛthivyādīni catvāri bhūtāni, sthāvaraṃ jaṅgamaṃ ceti / pravṛttisthitiliṅgau dharmādharmāvuktau / ākāśāstikāyo dvividhaḥ-lokākāśaḥ sāṃsārikaḥ, alokākāśo muktāśraya iti / bandhākhyaṃ karmāṣṭavidham-catvāri ghātikarmāṇi catvāryaghātīni / tatra jñānāvaraṇīyaṃ darśanāvaraṇīyaṃ mohanīyamantarāyaṃ ceti ghātikarmāṇi / tattvajñānānna muktiriti jñānamādyaṃ karma, ārhatatantraśravaṇānna muktiriti jñānam dvitīyaṃ, bahuṣu tīrthakarapradarśiteṣu mokṣamārgeṣu viśeṣānavadhāraṇaṃ mohanīyaṃ, mokṣamārgapravṛttivighnakaraṇamantarāyam, imāni catvāri śreyohantṛtvāghātikarmāṇi / athāghātīni catvāri karmāṇi vedanīyaṃ nāmikaṃ gotrikamāyuṣkamiti / mama veditavyaṃ tattvamastītyabhimāno vedanīyam, etannāmāhamasmītyabhimāno nāmikam, ahamatra bhavato deśikasyārhataḥ śiṣyavaṃśe praviṣṭo 'smītyabhimāno gotrikam, śarīrasthityarthaṃ karma āyuṣkam / athavā śukraśoṇitamiśritamāyuṣkaṃ, tasya tattvajñānānukūladehapariṇāmaśaktirgotrikaṃ, śaktasya tasya dravībhāvātmakakalalāvasthāyā budbudāvasthāyāścārambhakaḥ kriyāviśeṣo nāmikaṃ, sakriyasya bījasya jāṭharāgnivāyubhyāmīṣadghanībhāvo vedanīyaṃ, tattvavedanānukūlatvāt / tānyetāni tattvāvedakaśuklapudgalārthatvāghātīni / tadetatkarmāṣṭakaṃ janmārthatvādbandha āsravādidvāreti / iyaṃ prakriyā mānyaśūnyeti dyotayati-svasamayaparikalpitāniti / svīyatantrasaṃketamātrakalpitānityarthaḥ padārthānāmuktānāmanaikāntatvaṃ vadantītyāha-sarvatreti / astitvanāstitvādiviruddhadharmadvayamādāya vastumātre nyāyaṃ yojayanti / saptānāmastitvādīnāṃ bhaṅgānāṃ samāhāraḥ saptabhaṅgī, tasyā nayo nyāyaḥ / ghaṭāderhi sarvātmanā sadaikarūpatve prāpyātmanāpyastyeva sa iti tatprāptaye yatno na syāt / ato ghaṭatvādirūpeṇa kathañcidasti, prāpyatvādirūpeṇa kathañcinnāstītyevamanekarūpatvaṃ vastumātrasyāstheyamiti bhāvaḥ / ke te saptabhaṅgāḥ, tānāha-syādastīti / syādityavyayaṃ tiṅantapratirūpakaṃ kathañcidarthakam / syādasti / kathañcidastītyarthaḥ / evamagne 'pi / tatra vastuno 'stitvavāñchāyāṃ syādastītyādyo bhaṅgaḥ pravartate / nāstitvavāñchāyāṃ syānnāstīti dvitīyo bhaṅgaḥ / krameṇobhayavāñchāyāṃ syādasti ca nāsti ceti tṛtīyo bhaṅgaḥ / yugapadubhayavāñchāyāmasti nāstīti śabdadvayasya sakṛdvakttumaśakyatvāt syādavaktavya iti caturtho bhaṅgaḥ / ādyacaturthabhaṅgayorvāñchāyāṃ syādasti cāvaktavyaśceti pañcamo bhaṅgaḥ / dvitīyacaturthecchāyāṃ syānnāsti cāvaktavyaśceti ṣaṣṭho bhaṅgaḥ / tṛtīyacaturthecchāyāṃ syādasti cāvaktavyaśceti saptamo bhaṅga iti vibhāgaḥ / evamekatvamanekatvaṃ ceti dvayamādāya syādekaḥ syādeko 'nekaśca syādavaktavyaḥ syādeko vaktavyaḥ syādaneko 'vaktavyaḥ syādeko 'nekaścāvaktavyaśceti, tathā syānnityaḥ syādanitya ityādyūhyam / evamanekarūpatve vastuni prāptityāgādivyavahāraḥ saṃbhavati, ekarūpatve sarvaṃ sarvatra sarvadāstyeveti vyavahāravilopāpattiḥ syāt, tasmādanaikāntaṃ sarvamityekarūpabrahmavādabādha iti prāpte siddhāntayati-atreti / yadasti tat sarvatra sarvadāstyeva yathā brahmātmā / na caivaṃ tatprāptaye yatno na syāditi vācyam, aprāptibhrāntyā yatnasaṃbhavāt / yannāsti tannāstyeva, yathā śaśaviṣāṇādi / prapañcastūbhayavilakṣaṇa evetyekāntavāda eva yukto nānaikāntavādaḥ / tathāhi-kiṃ yenākāreṇa vastunaḥ sattvaṃ tenaivākāreṇāsattvamutākārāntareṇa / dvitīye vastuna ākārāntaramevāsaditi vastunaḥ sadaikarūpatvameva / nahi dūrasthagrāmasya prāpterasattve grāmo 'pyasan bhavati, prāpyāsattve prāptiyatnānupapatteḥ / ato yathāvyavahāraṃ prapañcasyaikarūpatvamāstheyam / nādya ityāha-nāyamiti / nanu vimatamanaikātmakaṃ, vastutvāt, nārasiṃhavaditi cet / na / ghaṭa idānīmastyevetyanubhavabādhāt / kiñca jīvādipadārthānāṃ saptatvaṃ jīvatvādirūpaṃ cāstyeva nāstyeveti ca niyatamutāniyatam / ādye vyabhicāra ityāha-ya iti / dvitīye padārthaniścayo na syādityāha-itaratheti / anaikāntaṃ sarvamityeva niścaya iti śaṅkate-nanviti / tasya niścayarūpatvaṃ niyatamaniyataṃ vā / ādye vastutvasya tasminnevaikarūpe niścaye vyabhicāraḥ / dvitīye tasya saṃśayatvaṃ syādityāha-neti brūma iti / pramāyāmuktanyāyaṃ pramātrādāvatidiśati-evamiti / nirdhāraṇaṃ phalaṃ yasya pramāṇādestasyetyarthaḥ / ityevaṃ sarvatrānirdhāraṇe satyupadeśo niṣkampapravṛttiśca na syādityāha-evaṃsatīti / anaikāntavāde astikāyapañcatvamapi na syādityāha-tathā pañcānāmiti / yaduktamavaktavyatvaṃ tat kiṃ kenāpi śabdenāvācyatvamuta sakṛdanekaśabdāvācyatvam / nādyaḥ, vyāghātādityāha-na caiṣāmiti / ucyante ca / avaktavyādipadairiti śeṣaḥ / na dvitīyaḥ, sakṛdekavaktṛmukhajānekaśabdānāmaprasiddherniṣedhāyogāt, śeṣasyāpi mukhabhedāt / na cārthasya yugapadviruddhadharmavāñchāyāṃ vakturmūkatvamātramavaktavyapadena vivakṣitamiti vācyaṃ, tādṛśavāñchāyā evānutpattiriti / kiñca viruddhānekapralāpitvādarhannanāpta ityāha-ucyamānāścetyādinā / iti ca pralapannityanvayaḥ / arhanniti śeṣaḥ / anāptapakṣasyaivāntargataḥ syānnāptapakṣasyetyarthaḥ /

itaścāsaṃgato 'naikāntavāda ityāha-svargeti / kiñcānādisiddhor'hanmuniḥ, anye tu hetvanuṣṭhānānmucyante, ananuṣṭhānādbadhyanta ityārhatatantrāvadhṛtasvabhāvānāṃ trividhajīvānāṃ traividhyaniyamo 'pi na syādityāha-anādīti / prapañcitaṃ sūtrārthaṃ nigamayati-evamiti / eteneti / sattvāsattvayorekatra nirāsenetyarthaḥ / paramāṇusaṃghātāḥ pṛthivyādaya iti / digambarasiddhāntaḥ kimiti sūtrakṛtopekṣitaḥ, tatrāha-yattviti //33//

/blockquote

END BsCom_2,2.6.35

START BsCom_2,2.6.34

evaṃ cātmākārtsnyam | BBs_2,2.34 |

yathaikasmindharmiṇi viruddhadharmāsaṃbhavo doṣaḥ syādvāde prasakta evamātmano 'pi jīvasyākārtsnyamaparo doṣaḥ prasajyeta / katham / śarīraparamātmāṇo hi jīva ityārhatā manyante / śarīraparimāṇatāyāṃ ca satyāmakṛtsno 'sarvagataḥ paricchinna ātmetyato ghaṭādivadanityatvamātmanaḥ prasajyeta / śarīrīṇāṃ cānavasthitaparimāṇatvānmanuṣyajīvo manuṣyaśarīraparimāṇo bhūtvā punaḥ kenacitkarmavipākena hastijanma prāpnuvanna kṛtsnaṃ hastiśarīraṃ vyāpnuyāt / puttikājanma ca prāpmuvanna kṛtsnaḥ puttikāśarīre saṃmīyeta / samāna eṣa ekasminnapi janmani kaumārayauvanasthavireṣu doṣaḥ /

syādetat / antāvayavo jīvastasya ta evāvayavā alpe śarīre saṃkuceyurmahati ca vikuceyuriti /

teṣāṃ punaranantānāṃ jīvāvayavānāṃ samānadeśatvaṃ pratihanyate vā naveti vaktavyam /
pratighāte tāvannānantāvayavāḥ paricchinne deśe saṃmīyeran /
apratighāte 'pyekāvayavadeśatvopapatteḥ sarveṣāmavayavānāṃ prathimānupapatterjīvasyāṇumātratvaprasaṅgaḥ syāt /
apica śarīramātraparicchinnānāṃ jīvāvayavānāmānantyaṃ notprekṣitumapi śakyam // 34 //

FN: karmavipākaḥ karmaṇāmabhivyaktiḥ /

blockquote

jīvasya dehaparimāṇatāṃ dūṣayati-evaṃ ceti / akārtsnyaṃ madhyamaparimāṇatvam / tenānityatvaṃ syādityarthaḥ / arthāntaramāha-śarīrāṇāṃ ceti / vipākaḥ karmaṇāmabhivyaktiḥ / jīvasya kṛtsnagajaśarīravyāpitvamakārtsnyam / śarīraikadeśo nirjīvaḥ syādityarthaḥ / puttikādehe kṛtsno jīvo na praviśet / dehādbahirapi jīvaḥ syādityarthaḥ / kiñca bāladehamātra ātmā tataḥ sthūle yuvadehe kvacit syāditi kṛtsnadehaḥ sajīvo na syādityāha-samāna iti / yathā dīpāvayavānāṃ ghaṭe saṃkoco gehe vikāsastathā jīvāvayavānāmiti dehamānatvaniyamaṃ śaṅkate-syāditi / dīpāṃśavajjīvāṃśā bhinnadeśā ekadeśā veti vikalpyādye 'lpadehādbahirapi jīvaḥ syāditi dūṣayati-teṣāmityādinā / dīpasya tu na ghaṭādbahiḥ sattvamadhikāvayavānāṃ vināśāt / dvitīyaṃ dūṣayati-apratighāta iti / avayavānāṃ nityatvaṃ cāsiddhamalpatvāddīpāṃśavadityāha-apiceti //34//

/blockquote

END BsCom_2,2.6.34

START BsCom_2,2.6.35

atha prayāyeṇa bṛhaccharīrapratipattau kecijjīvāvayavā upagacchanti tanuśarīrapratipattau ca kecidapagacchantītyucyeta tatrāpyucyate-

na ca paryāyād apy avirodho vikārādibhyaḥ | BBs_2,2.35 |

naca paryāyeṇāpyavayavopagamāpagamābhyāmetaddehaparimāṇatvaṃ jīvasyāvirodhenopapādayituṃ śakyate / kutaḥ / vikārādidoṣaprasaṅgāt / avayavopagamāpagamābhyāṃ hyaniśamāpūryamāṇasyāpakṣīyamāṇasya ca jīvasya vikriyāvattvaṃ tāvadaparihāryam, vikriyāvattve ca carmādivadanityaṃ prasajyeta / tataśca bandhamokṣābhyupagamo bādhyeta karmāṣṭakapariveṣṭitasya jīvasyālābuvatsaṃsārasāgare nimagnasya bandhanocchedādūrdhvagāmitvaṃ bhavatīti / kiñcānyat / āgacchatāmapagacchatāṃ cāvayavānāmāgamāpāyadharmavattvādevānāmātvaṃ śarīrādivat / tataścāvasthitaḥ kaścidavayava ātmeti syāt / naca sa nirūpayituṃ śakyate 'yamasāviti / kiñcānyat / āgacchantaścaite jīvāvayavāḥ kutaḥ prādurbhavantyapagacchantaśca kva vā līyanta iti vaktavyam / nahi bhūtebhyaḥ prādurbhaveyurbhūteṣu ca nilīyeran, abhautikatvājjīvasya / nāpi kaścidanyaḥ sādhāraṇo 'sādhāraṇo vā jīvānāmavayavādhāro nirūpyate pramāṇābhāvāt / kiñcānyat / anavadhṛtasvarūpaścaivaṃsatyātmā syāt / āgacchatāmapagacchatāṃ cāvayavānāmaniyataparimāṇatvāt / ata evamādidoṣaprasaṅgānna paryāyeṇāpyavayavopagamāpagamāvātmana āśrayituṃ śakyate /

athavā pūrveṇa sūtreṇa śarīraparimāṇasyātmana upacitāpacitaśarīrāntarapratipattāvakārtsnyaprasañjanadvāreṇānityatāyāṃ coditāyāṃ punaḥ paryāyeṇa parimāṇānavasthāne 'pi srotaḥsaṃtānanityatānyāyenātmano nityatā syāt /
yathā raktapaṭānāṃ vijñānānavasthāne 'pi tatsaṃtānanityatā tadvaddhisicāmapītyāśaṅkyānena sūtreṇottaramucyate /
saṃtānasya tāvadavastutve nairātmyavādaprasaṅgaḥ /
vastutve 'pyātmano vikārādidoṣaprasaṅgādasya pakṣasyānupapattiriti // 35 //

FN: dehabhedena parimāṇasyātmanaścānavasthāne 'pi nāśe 'pi srotaḥpravāhaḥ / vigataṃ sig vastraṃ visico digambarāsteṣāmityarthaḥ /

blockquote

evaṃ jīvāvayavā nityā itimate dehamānatvaṃ nirastam / saṃprati jīvasya kecideva kūṭasthā avayavā anye tvāgamāpāyina iti śaṅkate-atheti / bṛhattanukāyāptau jīvasyāvayavāgamāpāyābhyāṃ dehamānatvamityarthaḥ / sūtreṇa pariharati-naceti / āgamāpāyau paryāyaḥ / kimāgamāpāyināmavayavānāmātmatvamasti na vā / ādye āha-vikārādidoṣeti / ko 'sau bandhamokṣābhyupagama ityata āha-karmāṣṭaketi / vyākhyātametat / ādye kalpe doṣāntaraṃ vadan kalpāntaramādāya dūṣayati-kiñceti / avaśiṣṭakūṭasthāvayavasya durjñānatvādātmajñānābhāvānna muktirityarthaḥ / yathā dīpāvayavanāmākārastejastathātmāvayavanāmākārakāraṇābhāvānnāgamāpāyau yuktāvityāha-kiñceti / sarvajīvasādhāraṇaḥ pratijīvamasādhāraṇo vetyarthaḥ / kiñcātmana āgamāpāyiśīlāvayavatve sati kiyanta āyāntyavayavāḥ kiyanto 'payantītyajñānādātmaniścayābhāvādanirmokṣaḥ syādityāha-kiñceti / api cāvayavārabdhāvayavitve jīvasyānityatvam, avayavasamūhatve cāsattvaṃ, ātmatvasya yāvadavayavavṛttitve yatkiñcidavayavāpāye 'pi sadyaḥ śarīrasyācetanatvaṃ, gotvavatpratyekaṃ samāptāvekasmiñcharīra ātmanānātvaṃ syādato na dehaparimāṇatvasāvayavatve ātmana ityupasaṃharati-ata iti / sūtrasyārthāntaramāha-athaveti / sthūlasūkṣmaśarīraprāptāvakārtsnyoktidvāreṇātmānityatāyāmuktāyāṃ sugatavatsaṃtānarūpeṇātmanityatāmāśaṅkyānenottaramucyata ityanvayaḥ / paryāyeṇetyasya vyākhyāsrota iti / dehabhedena parimāṇasyātmanaścānavasthāne 'pi nāśe 'pi / srotaḥ pravāhaḥ /

tadātmakasyātmavyaktisaṃtānasya nityatayātmanityatā syādityatra dṛṣṭāntamāha-yatheti / sig vastraṃ vigataṃ yebhyaste visico digambarāsteṣāmityarthaḥ /

paryāyāt saṃtānādapyātmanityatvasyāvirodha iti na ca /
kutaḥ /
vikārādibhyaḥ /
saṃtānasyāvastunaḥ ātmatve śūnyavādaḥ, saṃtānasya vastutve saṃtānyatireke ca kūṭasthātmavādaḥ, anatireke janmādivikāro vināśo muktyabhāva ityuktadoṣaprasaṅgāt saṃtānātmapakṣo 'nupapanna iti sūtrārthaḥ //35//

/blockquote

END BsCom_2,2.6.35

START BsCom_2,2.6.36

antyāvasthiteś cobhayanityatvād aviśeṣaḥ | BBs_2,2.36 |

apicāntyasya mokṣāvasthābhāvino jīvaparimāṇasya nityatvamiṣyate jainaiḥ /

tadvatpūrvayorapyavidyamadhyamayorjīvaparimāṇayornityatvaprasaṅgādaviśeṣaprasaṅgaḥ syāt /
ekaśarīraparimāṇataiva syānnopacitāpacitaśarīrāntaraprāptiḥ /
athavāntyasya jīvaparimāṇasyāvasthitatvātpūrvayorapyavasthayoravasthitaparimāṇa eva jīvaḥ syāt, tataścāviśeṣeṇa sarvadaivāṇurmahānvā jīvo 'bhyupagantavyo na śarīraparimāṇaḥ /
ataśca saugatavadārhatamapi matamasaṃgatamityupekṣitavyam // 36 //

patyadhikaraṇam / sū. 37-41

blockquote

yaṃ sthūlaṃ vā sūkṣmaṃ vā dehaṃ gṛhṇāti taddehaparimāṇa eva jīva iti niyamaṃ dūṣayati-antyeti / antyaśarīraparimāṇasyāvasthiternityatvadarśanādubhayorādyamadhyamaparimāṇayornityatvaprasaṅgādaviśeṣastrayāṇāṃ nityaparimāṇānāṃ sāmyaṃ syādviruddhaparimāṇānāmekatrāyogāditi sūtrayojanā / ādyamadhyamaparimāṇe nitye, ātmaparimāṇatvāt, antyaparimāṇavat / na cāprayojakatā, parimāṇanāśe satyātmano 'pi nāśādantyaparimāṇanityatvāyogāditi bhāvaḥ / parimāṇatrayasāmyāpādānaphalamāha-eketi / antyaśarīrasāmānyeva pūrvaśarīrāṇi syuḥ, viṣamaśarāraprāptāvātmanaḥstatparimāṇatve parimāṇatrayasāmyānumānavirodhādityarthaḥ / pūrvaṃ kālatraye parimāṇatrayamaṅgīkṛtyāntyadṛṣṭāntena nityatvamanumāya sāmyamāpāditam / saṃpratyantyasya muktaparimāṇasyāṇutvasthūlatvayoranyataratvenāvasthitestadevāntyamādyamadhyamakālayorapi nityatvātsyāt prāgasato nityatvāyogāt, tathā cāviśeṣaḥ kālatraye 'pi jīvaparimāṇābheda ityāha-athaveti / tasmādbhrāntyekaśaraṇakṣapaṇakasiddhāntenāvirodhaḥ samanvayasyeti siddham //36//

/blockquote

END BsCom_2,2.6.36

START BsCom_2,2.7.37

patyur asāmañjasyāt | BBs_2,2.37 |

idānīṃ kevalādhiṣṭhātrīśvarakāraṇavādaḥ pratiṣidhyate / tatkathamavagamyate / 'prakṛtiśca pratijñādṛṣṭāntānuparodhāt' 'abhidhyopadeśācca' (bra. 1.4.23,24) ityatra prakṛtibhāvenādhiṣṭhātṛbhāvena cobhayasvabhāvasyeśvarasya svayamevācāryeṇa pratiṣṭhāpitatvāt / yadi punaraviśeṣeṇeśvarakāraṇavādamātramiha pratiṣidhyeta pūrvottaravirodhādvyāhatābhivyāhāraḥ sūtrakāra ityetadāpadyeta / tasmādaprakṛtiradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara ityeṣa pakṣo vedāntavihitabrahmaikatvapratipakṣatvādyatnenātra pratiṣidhyate / sā ceyaṃ vedabāhyeśvarakalpanānekaprakārā /

kecittāvatsāṃkhyayogavyapāśrayāḥ kalpayanti pradhānapuruṣayoradhiṣṭhātā kevalaṃ nimittakāraṇamīśvara itaretaravilakṣaṇāḥ pradhānapuruṣeśvarā iti / māheśvarāstu manyante kāryakāraṇayogavidhiduḥkhāntāḥ pañca padārthāḥ paśupatineśvareṇa paśupāśavimokṣaṇāyopadiṣṭāḥ paśupatirīśvaro nimittakāraṇamiti varṇayanti / tathā vaiśeṣikādayo 'pi kecitkathañcitsvaprakriyānusāreṇa nimittakāraṇamīśvara iti varṇayanti / ata uttaramucyate- 'patyurasāmañjasyāt' iti / patyurīśvarasya pradhānapuruṣayoradhiṣṭhātṛtvena jagatkāraṇatvaṃ nopapadyate / kasmāt / asāmañsyāt / kiṃ punarasāmañjasyam / hīnamadhyamottamabhāvena hi prāṇibhedānvidadhata īśvarasya rāgadveṣādidoṣaprasakterasmadādivadanīśvaratvaṃ prasajyeta / prāṇikarmāpekṣitatvādadoṣa iti cet /

na / karmeśvarayoḥ pravartyapravartayitṛtve itaretarāśrayadoṣaprasaṅgāt /

nānāditvāditi cet /

na / vartamānakālavadatīteṣvapi kāleṣvitaretarāśrayadoṣāviśeṣādandhaparamparānyāyāpatteḥ /

apica 'pravartanālakṣaṇā doṣāḥ' (nyāyasū. 1.1.18) iti nyāyavitsamayaḥ /
nahi kaścidadoṣaprayuktaḥ svārthe parārthe vā pravartamāno dṛśyate /
svārthaprayukta eva ca sarvo janaḥ parārthe 'pi pravartata ityevamapyasāmañjasyaṃ, svārthavattvādīśvarasyānīśvaratvaprasaṅgāt /
puruṣaviśeṣatvābhyupagamācceśvarasya puruṣasya caudāsīnyābhyupagamādasāmañjasyam // 37 //

FN: sāṃkhyayogavyapāśrayāḥ hiraṇyagarbhapatañjaliprabhṛtayaḥ / māheśvarāścatvāraḥ - śaivāḥ, pāśupatāḥ, kāruṇikasiddhāntinaḥ, kāpālikāśceti / paśavo jīvāsteṣāṃ pāśo bandhastannāśāyetyarthaḥ /

blockquote

patyurasāmañjasyāt / luñcitakeśamatanirasanānantaraṃ jaṭādhāriśaivamataṃ buddhisthaṃ nirākriyata iti prasaṅgasaṃgatimāha-idānīmiti / sāmānyata īśvaranirāsa evātra kiṃ na syāditi śaṅkate-taditi / svoktivirodhānmaivamityāha-prakṛtiścetyādinā / pratiṣṭhāpitatvāt kevalanimitteśvarapratiṣedho 'vagamyata ityanvayaḥ / vyāhatoviruddho 'bhivyāhāra uktiryasya sa tathā / advitīyabrahmaprakṛtikaṃ jagaditi vadato vedāntasamanvayasya kartaiveśvaro naprakṛtiriti śaivādimatena virodho 'sti na veti saṃdehe tanmatasya mānamūlatvādvirodhe sati vedāntoktadvayabrahmāsiddhiriti phalamabhipretya satvāsatvayorekatrāsaṃbhavavat kartṛtvopādānatvayorapyekatrāsaṃbhavāt kartaiveśvara iti pūrvapakṣaṃ kurvannavāntaramatabhedamāha-sā ceti / seśvaraḥ sāṃkhyāḥ sāṃkhyaśabdārthaḥ / catvāro mādeśvarāḥ-śaivāḥ pāśupatāḥ kāruṇikasiddhāntinaḥ kāpālikāśceti / sarvo 'pyamī maheśvaraproktāgamānugāmitvānmāheśvarā ucyante / kāryaṃ mahadādikaṃ, kāraṇaṃ pradhānamīśvaraśca, yogaḥ samādhiḥ, vidhistriṣavaṇasnānādiḥ , duḥkhānto mokṣa iti pañca padārthāḥ / paśavo jīvāsteṣāṃ pāśo bandhastannāśāyetyarthaḥ / pāśupatāgamapramāṇyāt paśupatirnimittameveti matamuktvānumānikeśvaramatamāha-tatheti / vimataṃ sakartṛkaṃ, kāryatvāt, ghaṭavaditi vaiśeṣikāḥ kartāramīśvaraṃ sādhayanti / karmaphalaṃ saparikarābhijñadātṛkaṃ, kālāntarabhāviphalatvāt, sevāphalavaditi gautamā digambarāśca / jñānaiśvaryotkarṣaḥ kvacidviśrāntaḥ, sātiśayatvāt, parimāṇavaditi sāṃkhyasaugatapātañjalā iti matvoktam-kecitkathañciditi / siddhāntayati-ata iti / āgamādinā nirdeṣeśvarasiddheḥ kathaṃ doṣavatvamityāha-kimiti / na tāvat svasvāgamādīśvaranirṇayaḥ, āgamānāṃ nirmūlatvenāprāmāṇyāt / naca sarvajñānaṃ mūlaṃ, tatra mānābhāvāt / na cāgama eva mānam, āgamamānatvaniścaye mūlaniścayastanniścaye tanniścaya ityanyonyāśrayāt / naca puruṣavacasāṃ svatomānatvaṃ yuktaṃ, mitho virodhena tattvāvyavasthānācca / nāpyanumānādīśvaraḥ sarvajñaḥ kartaiveti nirṇayaḥ saṃbhavati, anumānasya dṛṣṭānusāritvena dṛṣṭaviparītārthāsādhakatvāt / tathāca loke yādṛśāḥ kartāro dṛṣṭāntādṛśā eva jagatkartāro rāgadveṣādimantaḥ sidhyeyuḥ / yadi loke vicitraprāsādādikarturekatvādyadarśane 'pi jagatkartari lāghavādekatvaṃ nityajñānaṃ nirdeṣatvaṃ ca kalpyeta, tarhi dravyopādānatvamapi kalpyatāṃ, karturevopādānatvena lāghavāt, anyathā svatantrapradhānaparamāṇvādyupādānakalpanāgauravāt / adṛṣṭatvāccetkarturdravyopādānatvāsiddhirekatvādikamapi na sidhyet / asmākaṃ tvapauruṣeyatayā svataḥsiddhapramāṇabhāvayā śrutyā svaprameyabodhane dṛṣṭāntānapekṣayā bhavatyeva laukikakartṛviparītādvitīyakartrupādānātmakasarvajñanirdeṣeśvaranirṇayaḥ / nirṇīte ca tasmin dharmigrāhakamānabādhānna rāgādidoṣāpādānasyāvakāśa ityānumānikeśvaravādibhyo vaiṣamyaṃ, tadabhipretyāśrautasyeśvarasyāsāmañjasyamāha-hīneti / yadi karturupādānatvamadṛṣṭatvānna kalpyate tarhi nirdeṣatvasyāpyadṛṣṭatvādyo viṣamakārī sa doṣavāniti vyāptidṛṣṭeśca jagatkartā doṣavān syāt / na cātra dharmigrāhakānumānabādhaḥ, kāryatvaliṅgasya kartṛmātrasādhakatvena nirdeṣatvādāvudāsīnatvāt / na cotkarṣasamā jātiḥ, vyāpakadharmāpādānāt, doṣābhāve tadvyāpyaviṣamakartṛtvāyogācca / dṛṣṭāntasthāvyāpakadharmāṇāṃ pakṣe āpādanaṃ hyutkarṣasamā jātiḥ / yathā śabdo yadi kṛtakatvena hetunā ghaṭavadanityaḥ syāttarhi tenaiva hetunā sāvayavo 'pi syāditi / na hyanityatvasya vyāpakaṃ sāvayavatvaṃ gandhādau vyabhicārāditi bhāvaḥ / nanu prāṇikarmaprerita īśvaro viṣamaphalān prāṇinaḥ karoti na svecchayeti śaṅkate-prāṇīti / jaḍasya karmaṇaḥ prerakatvāyogānmaivamityāha-neti / na ceśvarapreritaṃ karmeśvarasya prerakamiti vācyamityāha-karmeti / atītakarmaṇā prerita īśvaro vartamānaṃ karma tatphalāya prerayatītyanāditvātpreryaprerakabhāvasya nānupapattiriti śaṅkate-nānāditvāditi / atītakarmaṇo 'pi jaḍatvānneśvaraprerakatā / naca tadapīśvareṇa preritaṃ sadīśvaraṃ prerayati, uktānyonyāśrayāt / tato 'pyatītakarmapreriteśvarapreritaṃ tadeveśvaraṃ vartamāne karmaṇi phaladānāya prerayati cet / na / mānahīnāyā mūlakṣayāvahāyā anavasthāyāḥ prasaṅgāt / ataḥ karmanirapekṣa eveśvaro viṣamasraṣṭetyasāmañjasyaṃ durvāramityarthaḥ / yattu phaladāne īśvarasya karma nimittamātraṃ na prerakamiti noktadoṣa iti / tanna / viṣamakarmakārayiturīśvarasya doṣavattvānapāyāt, pūrvakarmāpekṣayā karmakārayitṛtve coktāprāmāṇikānavasthānāt / asmākaṃ tu 'eṣa hyeva sādhvasādhu kārayati'iti, 'niravadyam'iti ca śrutimūlaṃ pūrvakarmāpekṣākalpanamiti vaiṣamyam / kiñca paramatānusāreṇāpīśvarasya rāgādimattvaṃ prāpnotītyāha-apiceti / pravartakatvaliṅgāddoṣā iti tārkikāṇāṃ sthitiḥ, tathāceśvaraḥ svārthe rāgādimān, pravartakatvāt, saṃmatavat / naca kāruṇike vyabhicāraḥ, paraduḥkhaprayuktasvaduḥkhanivṛttyarthitvāttasyetyarthaḥ / udāsīnaḥ pravartaka iti ca vyāhṛtamiti yogānpratyāha-puruṣeti //37//

/blockquote

END BsCom_2,2.7.37

START BsCom_2,2.7.38

saṃbandhānupapatteś ca | BBs_2,2.38 |

punarapyasmāñjasyameva / nahi pradhānapuruṣavyatirikta īśvaro 'ntareṇasaṃbandhaṃ pradhānapuruṣayorīśitā / na tāvatsaṃyogalakṣaṇaḥ saṃbandhaḥ saṃbhavati, pradhānapuruṣeśvarāṇāṃ sarvagatatvānniravayavatvācca / nāpi samavāyalakṣaṇaḥ saṃbandhaḥ, āśrayāśrayibhāvānirūpaṇāt / nāpyanyaḥ kaścitkāryagamyaḥ saṃbandhaḥ śakyate kalpayituṃ, kāryakāraṇabhāvasyaivādyāpyasiddhatvāt / brahmavādinaḥ kathamiti cet /

na / tasya tādātmyalakṣaṇasaṃbandhopapatteḥ / apicāgamabalena brahmavādī kāraṇādisvarūpaṃ nirūpayatīti nāvaśyaṃ tasya yathādṛṣṭameva sarvamabhyupagantavyamiti niyamo 'sti / parasya tu dṛṣṭāntabalena kāraṇādisvarūpaṃ nirūpayato yathādṛṣṭameva sarvamabhyupagantavyamityayamastyatiśayaḥ / parasyāpi sarvajñapraṇītāgamasadbhāvātsamānamāgamabalamiti cet /

na /
itaretarāśrayatvaprasaṅgādāgamapratyayatvātsarvajñatvasiddhiḥ sarvajñapratyayāccāgamasiddhiriti /
tasmādanupapannā sāṃkhyayogavādināmīśvarakalpanā /
evamanyāsvapi vedabrahmāsvīśvarakalpanāsu yathāsaṃbhavamasāmañjasyaṃ yojayitavyam // 38 //

blockquote

pradhānavāde doṣāntaramāha sūtrakāraḥ-saṃbandheti / īśvareṇāsaṃbaddhasya pradhānādeḥ preryatvāyogātsaṃbandho vācyaḥ / sa ca saṃyegaḥ samavāyo vā nāstītyarthaḥ / kāryabalāt preraṇayogyātvākhyaḥ saṃbandhaḥ kalpyatāmityata āha-nāpyanya iti /

īśvarapreritapradhānakāryaṃ jagaditi siddhaṃ cet saṃbandhakalpanā syāt / taccādyāpyasiddhamityarthaḥ / māyābrahmaṇostvanirvācyatādātmyasaṃbandhaḥ, 'devātmaśaktim'iti śruteḥ / kiñca vedasyāpūrvārthatvānna lokadṛṣṭamṛtkulālasaṃbandho vaidikenānusartavyaḥ / ānumānikena tvanusartavya iti viśeṣamāha-apiceti / sarvajñasyāgamaprāmāṇyasya ca jñaptāvanyonyāśrayaḥ, anumānātsarvajñasiddhernirastatvāt / na hyamanaskasya jñānaṃ saṃbhavati, jñānaṃ manojanyamiti vyāptivirodhānnityajñānakalpanānavakāśāditi bhāvaḥ / pradhānavatparamāṇūnāmapi niravayaveśvareṇa saṃyogādyasattvātpreryatvāyogaḥ , prerakatve ceśvarasya doṣavattvamityāha-evamanyāsvapīti //38//

/blockquote

END BsCom_2,2.7.38

START BsCom_2,2.7.39

adhiṣṭhānānupapatteś ca | BBs_2,2.39 |

itaścānupapattistārkikaparikalpitasyeśvarasya /
sa hi parikalpyamānaḥ kumabhakāra iva mṛdādīni pradhānādīnyadhiṣṭhāya pravartayet /
nacaivamupapadyate /
nahyapratyakṣaṃ rūpādihīnaṃ ca pradhānamīśvarasyādhiṣṭheyaṃ saṃbhavati mṛdādivailakṣaṇyāt // 39 //

blockquote

īśvarasya pradhānādipreraṇānupapatteścāsāmañjasyamityāha sūtrakāraḥ-adhiṣṭhāneti / pradhānādikaṃ cetanasyānadhiṣṭheyaṃ, apratyakṣatvāt, īśvaravat, vyatirekeṇa mṛgādivaccetyarthaḥ //39//

/blockquote

END BsCom_2,2.7.39

START BsCom_2,2.7.40

karaṇavac cen na bhogādibhyaḥ | BBs_2,2.40 | /

syādetat / yathā karaṇagrāmaṃ cakṣurādikamapratyakṣaṃ rūpādihīnaṃ ca puruṣo 'dhitiṣṭhatyevaṃ pradhānamapīśvaro 'dhiṣṭhāsyatīti / tathāpi nopapadyate / bhogādidarśanāddhi karaṇagrāmasyādhiṣṭhitatvaṃ gamyate / nacātra bhogādayo dṛśyante /

karaṇagrāmasāmye vābhyupagamyamāne saṃsāriṇāmiveśvarasyāpi bhogādayaḥ prasajyeran / anyathā vā sūtradvayaṃ vyākhyāyate- adhiṣṭhānānupapatteśca itaścānupapattistārkikaparikalpisyeśvarasya / sādhiṣṭhāno hi loke saśarīro rājā rāṣṭrasyeśvaro dṛśyate na niradhiṣṭhānaḥ / ataśca taddṛṣṭāntavaśenādṛṣṭamīśvaraṃ kalpayitumicchata īśvarasyapi kiñciccharīraṃ karaṇāyatanaṃ varṇayitavyaṃ syāt / naca tadvarṇayituṃ śakyate / sṛṣṭyuttarakālabhāvitvāccharīrasya prāksṛṣṭestadanupapatteḥ / niradhiṣṭhānatve ceśvarasya pravartakatvānupapattiḥ / evaṃ loke dṛṣṭatvāt /

'karaṇavaccenna bhogādibhyaḥ' /
atha lokadarśanānusāreṇeśvarasyāpi kiñcitkāraṇānāmāyatanaṃ śarīraṃ kāmena kalpyeta /
evamapi nopapadyate /
saśarīratve hi sati saṃsārivadbhogādiprasaṅgādīśvarasyāpyanīśvaratvaṃ prasajyeta // 40 //

FN: bhogaḥ sukhaduḥkhānubhavaḥ / ādipadādviṣayānubhavagrahaḥ / karaṇānyatra santīti karaṇavaccharīram /

blockquote

cakṣurādau vyabhicāramāśaṅkya niṣedhati-karaṇavaditi / rūpamudbhūtaṃ nāstītyapratyakṣatvaṃ sphuṭayati-rūpeti / svabhogāhetutve satīti viśeṣaṇānna vyabhicāra ityāha-tathāpīti / bhogaḥ sukhaduḥkhānubhavaḥ / ādipadādviṣayānubhavagrahaḥ / naca yadyenādhiṣṭheyaṃ tattadīyabhogahetutve sati pratyakṣamiti vyatirekavyāptau karaṇeṣu vyabhicāratādavasthyamiti vācyaṃ, bhogāhetutvaviśiṣṭāpratyakṣatvasya hetutvāt, karaṇeṣu ca viśeṣaṇābhāvena viśiṣṭasya hetorabhāvāt / naca viśeṣyavaiyarthyaṃ, parārthapācakādhiṣṭheyakāṣṭhādau vyabhicārāt / naca pradhānāderīśvarapratyakṣatvādviśeṣyāsiddhiḥ, atīndriyatvarūpāpratyakṣatvasya sattvādityabhiprāyaḥ / jīve karaṇakṛtā bhogadayo dṛśyante, īśvare tu pradhānakṛtāste na dṛśyanta ityakṣarārthaḥ / vipakṣe doṣaṃ vadannaprayojakatvaṃ hetornirasyati-karaṇeti / pradhānādeḥ preryatvāṅgīkāre prerakabhogahetutvaṃ syāt / atīndriyasya preryasya bhogahetutvaniyamādityarthaḥ / sūtradvayasyārthāntaramāha-anyathā veti / yaḥ pravartakaścetanaḥ sa śarīrīti loke vyāptidṛṣṭerīśvarasya ca śarīrānupapatterna pravartakatvamiti sūtrārthamāha-itaśceti / kimataṃ seśvaraṃ, kāryatvāt, rāṣṭravaditi kalpayato rājavatsaśarīra eveśvaraḥ syādityuktam / tatreṣṭāpattiṃ nirasyati-naca tadvarṇayitumiti / naca nityaṃ śarīraṃ sargātprāgapi saṃbhavatīti vācyaṃ, śarīrasya bhautikatvaniyamādityarthaḥ / astvaśarīra eveśvara ityata āha-niradhiṣṭhānatve ceti / jīvasyaiva śarīraṃ bhautikamīśvarasya tu svecchānirmitaṃ prāgapi syādityāśaṅkāṃ nirasyati-karaṇavaditi /

karaṇānyatra santīti karaṇavaccharīram /
icchāmayaśarīrakalpanaivānupapannā, mānābhāvāddṛṣṭabhautikatvaniyamavirodhācceti mantavyam //40//

/blockquote

END BsCom_2,2.7.40

START BsCom_2,2.7.41

antavattvam asarvajñatā vā | BBs_2,2.41 |

itaścānupapattistārkikaparikalpitasyeśvarasya / sa hi sarvajñastairabhyupagamyate 'nantaśca / anantaṃ ca pradhānamanantāśca puruṣā mitho bhinnā abhyupagamyate / tatra sarvajñeśvareṇa pradhānasya puruṣāṇāmātmanaśceyattā paricchidyeta vā na vā paricchidyeta / ubhayathāpi doṣo 'nuṣakta eva / katham / pūrvasmiṃstāvadvikalpa iyattāparicchinnatvātpradhānapuruṣeśvarāṇāmantavattvamavaśyaṃ bhāvyevaṃ loke dṛṣṭatvāt / yaddhi loka iyattāparicchinnaṃ vastu paṭādi tadantavaddṛṣṭaṃ tathā pradhānapuruṣeśvaratrayamapīyattāparicchinnatvādantavatsyāt / saṃkhyāparimāṇaṃ tāvatpradhānapuruṣeśvaratrayarūpeṇa paricchinnam / svarūpaparimāṇamapi tadgatamīśvareṇa paricchidyeteti / puruṣagatā ca mahāsaṃkhyā / tataśceyattāparicchinnānāṃ madhye ye saṃsāriṇaḥ saṃsārānmucyante teṣāṃ saṃsāro 'ntavānsaṃsāritvaṃ ca teṣāmantavat / evamitareṣvapi krameṇa mucyamāneṣu saṃsārasya saṃsāriṇāṃ cāntavattvaṃ syāt / pradhānaṃ ca savikāraṃ puruṣārthamīśvarasyādhiṣṭheyaṃ saṃsāritvenābhimataṃ tacchūnyatāyāmīśvaraḥ kimadhitiṣṭhet / kiṃviṣaye vā sarvajñateśvarate syātām /

pradhānapuruṣeśvarāṇāṃ caivamantavattve satyādimattvaprasaṅgaḥ /
ādyantavattve ca śūnyavādaprasaṅgaḥ /
atha mā bhūdeṣa doṣa ityuttaro vikalpo 'bhyupagamyeta na pradhānasya puruṣāṇāmātmanaśceyatteśvareṇa paricchidyata iti, tata īśvarasya sarvajñatvābhyupagamahāniraparo doṣaḥ prasajyeta /
tasmādapyasaṃgatastārkikaparigṛhīta īśvarakāraṇavādaḥ // 41 //

FN: saṃkhyā vā parimāṇaṃ veyattā /

blockquote

evamīśvarasya śuṣkatarkeṇa kartṛtvanirṇayo netyupapādya nityatvasarvajñatvanirṇayo 'pi na saṃbhavatītyāha sūtrakāraḥ-antavatvamiti / pradhānapuruṣeśvaratrayamanityaṃ, iyattāparicchinnatvāt ghaṭavadityāha-pūrvasminniti / saṃkhyā vā parimāṇaṃ veyattā / tathāca niścitasaṃkhyatvānniścitaparimāṇatvācceti hetudvayam / yadyapi saṃkhyāvatvamātraṃ hetuḥ saṃbhavati tathāpi sarvajñaniścayena hetvasiddhinirāsaṃ dyotayituṃ niścitapadam / tatrādyahetorasiddhirnāstītyāha-saṃkhyāparimāṇamiti / saṃkhyāsvarūpamityarthaḥ / dvitīyahetuṃ sādhayati-svarūpeti / pradhānādayo niścitaparimāṇāḥ, vastuto bhinnatvāt, ghaṭavadityarthaḥ / nanu pradhānapuruṣeśvarāstraya iti jñāte 'pi jīvānāmānantyātkathaṃ saṃkhyāniścayaḥ, tatrāha-puruṣeti / jīvasaṃkhyāpīśvareṇa niścīyate / aniścaye sarvajñatvāyogādityarthaḥ / hetusiddheḥ phalamāha-tataśceti / māṣarāśivatkeṣāñcijjīvānāṃ saṃghastadbandhaśca naśyedityevaṃ sarvamukteridānīṃ śūnyaṃ jagatsyādityarthaḥ / nityasyānavaśeṣāditi bhāvaḥ / nanu īśvaraḥ śiṣyatāmiti cet / na / tasyāpi bhinnitvenāntavattvāt / kiñceśitavyābhāvādīśvarābhāvaḥ syādityāha-pradhānamiti / doṣāntaramāha-pradhāneti / iyattāniścayābhāvānna śūnyateti dvitīyaṃ śaṅkate-atheti / iyattā nāsti na niścīyate cetyarthaḥ / pradānādayaḥ saṃkhyāparimāṇavantaḥ, dravyatvāt, māṣādivadityanumānādādastīyattā, tadajñāne syādasarvajñatā, iyattāyāṃ cāntavattvamapyakṣatamiti pariharati-tata iti / tasmāt kevalakartrīśvaravādasya nirmūlatvānna tartrupādānādvayeśvarasamanvayavirodha iti siddham //41//

/blockquote

END BsCom_2,2.7.41

START BsCom_2,2.8.42

8 utpattyasaṃbhavādhikaraṇam / sū. 42-45

utpattyasaṃbhavāt | BBs_2,2.42 |

yeṣāmaprakṛtiradhiṣṭhātā kevalanimittakāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyātaḥ / yeṣāṃ punaḥ prakṛtiścādhiṣṭhātā cobhayātmakaṃ kāraṇamīśvaro 'bhimatasteṣāṃ pakṣaḥ pratyākhyāyayate /

nanu śrutisamāśrayaṇenāpyevaṃrūpa eveśvaraḥ prāṅnirdhāritaḥ prakṛtiścādhiṣṭhātā ceti / śrutyanusāriṇī ca smṛtiḥ pramāṇamiti sthitiḥ / tatkasya hetoreṣa pakṣaḥ pratyācikhyāsita iti /

ucyate- yadyapyevajātīyakoṃ'śaḥ samānatvānna visaṃvādagocaro bhavattyastitvaṃśāntaraṃ visaṃvādasthānamityatastatpratyākhyānāyāramabhaḥ / tatra bhāgavatā manyante / bhagavānevaiko vāsudevo nirañjanajñānasvarūpaḥ paramārthatattvaṃ, sa caturdhātmānaṃ pravibhajya pratiṣṭhito vāsudevavyūharūpeṇa saṃkarṣaṇavyūharūpeṇa pradyumnavyūharūpeṇāniruddhavyūharūpeṇa ca / vāsudevo nāma paramātmocyate / saṃkarṣaṇo nāma jīvaḥ / pradyumno nāma manaḥ /

aniruddho nāmāhaṅkāraḥ / teṣāṃ vāsudevaḥ parā parakṛtiritare saṃkarṣaṇādayaḥ kāryam / tamitthaṃbhūtaṃ parameśvaraṃ bhagavantamabhigamanopādānejyāsvādhyāyayogairvarṣaśatamiṣṭvā kṣīṇakleśo bhagavantameva pratipadyata iti / tatra yattāvaducyeta yo 'sau nārāyaṇaḥ paro 'vyaktātprasiddhaḥ paramātmā sarvātmā sa ātmānātmānamanekadhā vyūhyāvasthita iti, tanna nirākriyate, 'sa ekadhā bhavati tridhā bhavati' (chā. 7.26.2) ityādiśrutibhyaḥ paramātmano 'nekadhābhāvasyādhigatatvāt / yadapi tasya bhagavato 'bhigamanādilakṣaṇamārādhanamajasramananyacittatayābhipreyate,

tadapi na pratiṣidhyate / śrutismṛtyorīśvarapraṇidhānasya prasiddhatvāt / yatpunaridamucyate vāsudevātsaṃkarṣaṇa utpadyate saṃkarṣaṇācca pradyumnaḥ pradyumnāccāniruddha iti / atra brūmaḥ - na vāsudevasaṃjñakātparamātmanaḥ saṃkarṣaṇasaṃjñakasya jīvasyotpattiḥ saṃbhavati / anityatvādidoṣaprasaṅgāt / utpattimattve hi jīvasyānityatvādayo doṣāḥ prasajyeran / tataśca naivāsya bhagavatprāptirmokṣaḥ syāt / kāraṇaprāptau kāryasya pravilayaprasaṅgāt / pratiṣedhiṣyati cācāryo jīvasyotpattim- 'nātmāśruternityatvācca tābhyaḥ' (bra.sū. 2.3.17) iti / tasmādasaṃgataiṣā kalpanā /

FN: vyūho mūrtiḥ / vākkāyacetasāmavadhānapūrvakaṃ devatāgṛhagamanamabhigamanam, pūjādravyāṇāmarjanamupādānam, ijyā pūjā, svādhyāyo 'ṣṭākṣarādijapaḥ, yogo dhyānam /

blockquote

pañcapadārthavādimāheśvaramatanirāsānantaraṃ caturvyūhavādaṃ buddhisthaṃ nirasyati-utpattyasaṃbhavāt / adhikaraṇatātparyamāha-yeṣāmiti / adhikaraṇārambhamākṣipati-nanviti / vedāviruddhāṃśamaṅgīkṛtya vedaviruddhaṃ jīvotpattyaṃśaṃ nirākartumadhikaraṇārambha ityāha-ucyata iti / atra bhāgavatapañcarātrāgamo viṣayaḥ / sa kiṃ jīvotpattyādyaṃśe mānaṃ naveti saṃdehe bādhānupalambhānmānamiti pūrvapakṣayati-tatreti / pūrvapakṣe tadāgamavirodhājjīvābhinnabrahmasamanvayāsiddhiḥ, siddhānte tadaṃśe tasyāmānatvādavirodhāttatsiddhiriti phalabhedaḥ / sāvayavatvaṃ nirasyati-nirañjaneti / kathaṃ tarhyadvitīye vāsudeve mūrtibhedaḥ, tatrāha-sa iti / vyūho mūrtiḥ / saviśeṣaṃ śāstrārthamuktvā sahetuṃ puruṣārthamāha-tamitthaṃbhūtamiti / yathoktavyūhavantaṃ sarvaprakṛtiṃ nirañjanaṃ vijñānarūpaṃ paramātmānamiti yāvat / vākkāyacetasāmavadhānapūrvakaṃ devatāgṛhagamanamabhigamanam / pūjādravyāṇāmarjanamupādānam / ijyā pūjā / svādhyāyo 'ṣṭākṣarādi japaḥ / yogo dhyānam / tatrāviruddhāṃśamupādatte-tatreti / 'samāhitaḥ śraddhāvitto bhūtvā'iti, 'taṃ yathā yathopāsate'ityādyā ca śrutiḥ / 'matkarmakṛnmatparamaḥ'ityādyā smṛtiḥ / viruddhāṃśamanūdya dūṣayati-yatpunariti /

kṛtahānyādidoṣa ādiśabdārthaḥ /
nyāyopetayā 'aja ātmā'ityādiśrutyā pañcarātrāgamasyotpattyaṃśe mānatvābhāvaniścayājjīvābhinnabrahmasamanvayasthairyamiti bhāvaḥ //42//

/blockquote

END BsCom_2,2.8.42

START BsCom_2,2.8.43

na ca kartuḥ karaṇam | BBs_2,2.43 |

itaścāsaṃgataiṣā kalpanā / yasmānna hi loke karturdevadattādeḥ karaṇaṃ paraśvādyutpadyamānaṃ dṛśyate /

varṇayanti ca bhāgavatāḥ karturjīvātsaṃkarṣaṇasaṃjñakātkaraṇaṃ manaḥ pradyumnasaṃjñakamutpadyate /
kartṛjācca tasmādaniruddhasaṃjñako 'haṅkāra utpadyata iti /
nacaitaddṛṣṭāntamantareṇādhyavasātuṃ śaknumaḥ /
nacaivaṃbhūtāṃ śrutimupalabhāmahe // 43 //

blockquote

jīvasyotpattiṃ nirasya jīvānmanasa utpattiṃ nirasyati-naca karturiti / yasmāt kartuḥ karaṇotpattirna dṛśyate tasmādasaṃgatā kalpanetyanvayaḥ / siddhānāṃ karaṇānāṃ prayoktā karteti prasiddhyartho hiśabdaḥ / varṇanaṃ nirmūlamityāha-naveti /

nanu loke kaścicchilpivaraḥ kuṭhāraṃ nirmāya tena vṛkṣaṃ chinattīti dṛṣṭamiti cet /
satyam /
śilpno hastādikaraṇāntarasattvātkuṭhārakartṛtvaṃ yuktaṃ, jīvasya tu karaṇāntarāsattvānna manasaḥ kartṛtvam /
vinaiva karaṇaṃ kartṛtve vā manovaiyarthyamiti bhāvaḥ //43//

/blockquote

END BsCom_2,2.8.43

START BsCom_2,2.8.44

vijñānādibhāve vā tadapratiṣedhaḥ | BBs_2,2.44 |

athāpi syānna caite saṃkarṣaṇādayo jīvādibhāvenābhipreyante kiṃ tarhīśvarā evaite sarve jñānaiśvaryaśaktibalavīryatejobhiraiśvaryairdharmairanvitā abhyupagamyante vāsudevā evaite sarve nirdeṣā niradhiṣṭhāna niravadyāśceti / tasmānnāyaṃ yathāvarṇita utpattyasaṃbhavo doṣaḥ prāpnotīti /

atrocyate- evamapi tadapratiṣedha utpattyasaṃbhavasyāpratiṣedhaḥ prāpnotyevāmutpattyasaṃbhavo doṣaḥ prakārāntareṇetyabhiprāyaḥ / katham / yadi tāvadayamabhiprāyaḥ parasparabhinnā evaite vāsudevādayaścatvāra īśvarāstulyadharmāṇo naiṣāmekātmakatvamastīti, tato 'nekeśvarakalpanānārthakyam, ekenaiveśvareṇeśvarakāryasiddheḥ / siddhāntahāniśca / bhagavānekaiko vāsudevaḥ paramārthatattvamityabhyupagamāt / athāyamabhiprāya ekasyaiva bhagavata ete catvāro vyūhāstulyadharmāṇa iti, tathāpi tadavastha evotpattyasaṃbhavaḥ / nahi vāsudevātsaṃkarṣaṇasyotpattiḥ saṃbhavati saṃkarṣaṇācca pradyumnasya pradyumnāccāniruddhasya, atiśayābhāvāt / bhavitavyaṃ hi kāryakāraṇayoratiśayena yathā mṛdghaṭayoḥ /

nahyasatyatiśaye kāryaṃ kāraṇamityavakalpate /
naca pañcarātrasiddhāntibhirvāsudevādiṣvekasminsarveṣu vā jñānaiśvaryāditāratamyakṛtaḥ kaścidbhedo 'bhyupagamyate /
vāsudevā eva hi sarve vyūhā nirviśeṣā iṣyante /
nacaite bhagavadvyūhāścatuḥsaṃkhyāyāmevāvatiṣṭheran, brahmādistambaparyantasya samastasyaiva jagato bhagavadvyūhatvāvagamāt // 44 //

FN: nirdeṣā rāgādiśūnyāḥ, niradhiṣṭhānā prakṛtyajanyāḥ, niravadyā nāśādirahitā ityarthaḥ /

blockquote

saṃkarṣaṇādīnāmutpattyasaṃbhave 'pi vyūhacatuṣṭayaṃ syāditi sūtravyāvartyamāśaṅkate-athāpi syāditi / jñānaiśvaryayoḥ śaktirāntaraṃ sāmarthyaṃ, balaṃ śarīrasāmarthyaṃ, vīryaṃ śauryaṃ, tejaḥ prāgalbhyametairanvitā yasmātsaṃkarṣaṇādayastasmādīśvarā evetyarthaḥ / sarveṣāmīśvaratve pañcarātroktimāha-vāsudevā eveti / nirdeṣā rāgādiśūnyāḥ / niradhiṣṭhānāḥ prakṛtyajanyāḥ / niravadyā nāśādirahitā ityarthaḥ / īśvaratvājjanmāsaṃbhavo guṇa evetyāha-tasmāditi / sūtreṇa siddhāntayati-atreti / evamapi / caturṇāmīśvaratvena vijñānaśakyādibhāve 'pītyarthaḥ / prakārāntaraṃ pṛcchati-kathamiti / kiṃ catvāraḥ svatantrā bhinnā eva utaikasya vikāratvenābhinnāḥ / ādyamanūdya dūṣayati-yadītyādinā / dvitīye vikārāḥ prakṛtitulyā vā nyūnā vā / ādyamutthāpya niṣedhati-athetyādinā / nyūnatvapakṣe 'pasiddhāntamāha-naca pañceti / yadi nyūnā api bhagavato vyūhāstadā catuṣṭvavyāghāta ityāha-nacaita iti //44//

/blockquote

END BsCom_2,2.8.44

START BsCom_2,2.8.45

vipratiṣedhāc ca | BBs_2,2.45 |

vipratiṣedhaścāsmiñchāstre bahuvidha upalabhyate guṇaguṇitvakalpanādilakṣaṇaḥ /

jñānaiśvaryaśaktibalavīryatejāṃsi guṇāḥ, ātmāna evaite bhagavanto vāsudevā ityādidarśanāt /
vedavipratiṣedhaśca bhavati /
caturṣu vedeṣu paraṃ śreyo 'labdhvā śāṇḍilya idaṃ śāstramadhigatavānityādivedanindādarśanāt /
tasmādasaṃgataiṣā kalpaneti siddham // 45 //

blockquote

itaśca jīvotpattivāda upekṣya ityāha sūtrakāraḥ-vipratiṣedhācceti / svasyaiva guṇatvaṃ guṇitvaṃ ca viruddham / ādipadāt pradyumnāniruddhau bhinnāvātmana ityuktvātmana evaite iti viruddhoktigrahaḥ / pūrvāparavirodhādasāṃgatyamiti sūtrārthamuktvārthāntaramāha-vedeti /

ekasyāpi tantrākṣarasyādhyetā caturvedibhyo 'dhika iti nindādipadārthaḥ /
tasmānmitho viruddhābhiḥ pauruṣeyakalpanābhirnāpauruṣeyavedāntasamanvayavirodha iti siddham //45//

/blockquote

END BsCom_2,2.8.45

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya dvitīyaḥ pādaḥ samāptaḥ // 2 //

iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥ pādaḥ //

blockquote

iti śrīparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //2//

iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥ pādaḥ /blockquote

dvitīyādhyāye tṛtīyaḥ pādaḥ /

atra pāde pañcamahābhūtajīvādiśrutīnāṃ virodhaparihāraḥ 1 viyadadhikaraṇam / sū. 1-7

blockquote

dvitīyādhyāye tṛtīyaḥ pādaḥ /

viyadādividhātāraṃ sītāsyābjamadhuvratam /
nityaciddhivaśvakartrātmābhinnaṃ sarveśvaraṃ bhaje //1//

/blockquote

START BsCom_2,3.1.1

na viyadaśruteḥ | BBs_2,3.1 |

vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante / kecidākāśasyotpattimāmananti, kecinna / tathā kecidvāyorutpattimāmananti, kecinna / evaṃ jīvasya prāṇānāṃ ca / evameva kramādidvārako 'pi vipratiṣedhaḥ śrutyantareṣūpalakṣyate / vipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasyāpi vipratiṣedhādevānapekṣitatvamāśaṅkyetetyataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ paprañca ārabhyate / tadarthanirmalatve ca phalaṃ yathoktāśaṅkānivṛttireva / tatra prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti / tatra tāvatpratipadyate- 'na viyadaśruteḥ' iti / na khalvākāśamutpadyate / kasmāt / aśruteḥ / nahyasyotpattiprakaraṇe śravaṇamasti /

chāndogye hi 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti sacchabdavācyaṃ brahma prakṛtya 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) iti ca pañcānāṃ mahābhūtānāṃ madhyamaṃ teja ādiṅkṛtvā trayāṇāṃ tejobannānāmutpattiḥ śrāvyate /
śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau /
nacātra śrutirastyākāśasyotpattipratipādinī /
tasmānnāstyākāśasyotpattiriti // 1 //

blockquote

jīvasyānutpattiprasaṅgenākāśasyāpyutpattyasaṃbhavamāśaṅkya pariharannādāvekadeśitamāha-na viyadaśruteḥ / viyatprāṇāpādayorarthaṃ saṃkṣipan pūrvapādena saṃgatimāha-vedānteṣviti / bhinnopakramatvamevāha-kecidityādinā / bhūtabhoktṛśrutīnāṃ mithovirodhaśaṅkānirāso viyatpādārthaḥ / liṅgaśarīraśrutīnāṃ tannirāsaḥ prāṇapadārthaḥ / yathā mithovirodhāt pūrvāparavirodhācca parapakṣā upekṣyāstathā śrutipakṣo 'pi upekṣya iti śaṅkotthāne pādadvayasyārambhāt pūrvapādena dṛṣṭāntasaṃgatiriti samudāyārthaḥ / ākāśavāyvorutpattimāmananti taittirīyakāḥ / nāmananti chandogāḥ / jīvasya prāṇānāṃ cotpattiṃ 'sarva eta ātmano vyuccaranti'iti vājinaḥ / 'etasmājjāyate prāṇaḥ'ityātharvaṇikāścāmananti nānye / evamākāśapūrvikā kvacicsṛṣṭiḥ, kvacitteja pūrviketi kramavirodhaḥ / ādipadāt 'sa imāṃllokānasṛjata'ityakramaḥ, kvacitsapta prāṇāḥ, kvacidaṣṭāvityādi saṃkhyādvārakaśca virodho grāhyaḥ / prapañcaḥ pādadvayam / tathāca pādadvayasya śrutīnāṃ mithovirodhanirāsārthatvācchrutiśāstrādhyāyasaṃgatayaḥ siddhāḥ / atrākāśasyotpattyanutpattiśrutyormithoviridho 'sti na veti vākyabhedaikavākyatvābhyāṃ saṃdehe yadyutpattistadā vākyabhedena virodhādaprāmāṇyamanayoḥ śrutyoriti pūrvapakṣayiṣyannādāvanutpattikṣamekadeśi gṛhṇātītyāha-tatra tāvaditi /

utpattiśrutirmukhyā nāstīti gūḍhābhisaṃdhiḥ //1//

/blockquote

END BsCom_2,3.1.1

START BsCom_2,3.1.2

asti tu | BBs_2,3.2 |

tuśabdaḥ pakṣāntaraparigrahe / mā nāmākāśasya chāndogye bhūdutpattiḥ, śrutyantare tvasti / taittirīyakā hi samāmananti- 'satyaṃ jñānamantaṃ brahma' iti prakṛtya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / tataśca śrutyorvipratiṣedhaḥ kvacittejaḥpramukhā sṛṣṭiḥ kvacidākāśapramukheti /

nanvekavākyatānayoḥ śrutyoryuktā /

satyam / sā yuktā natu sāvagantuṃ śakyate / kutaḥ / 'tattejo 'sṛjata' (chā. 6.2.3) iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayena saṃbandhānupapatteḥ, 'tattejo 'sṛjata', 'tadākāśamasṛjata' iti /

nanu sakṛcchrutasyāpi kartuḥ kartavyadvayena saṃbandho dṛśyate,yathā sūpaṃ paktvaudanaṃ pacatīti, evaṃ tadākāśaṃ sṛṣṭvā tattejo 'sṛjatīti yojayiṣyāmi /

naivaṃ yujyate / prathamajatvaṃ hi chāndogye tejaso 'vagamyate taittirīyake cākāśasya /

nacobhayoḥ prathamajatvaṃ saṃbhavati /
etenetaraśrutyakṣaravirodho 'pi vyākhyātaḥ /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityatrāpi tasmādākāśaḥ saṃbhūtastasmāttejaḥ saṃbhūtamiti sakṛcchrutasyāpādānasya saṃbhavanasya ca viyattejobhyāṃ yugapatsaṃbandhānupapatteḥ /
'vāyoragniḥ' (tai. 2.1) iti ca pṛthagāmnānāt // 2 //

blockquote

saṃprati pūrvapakṣayati sūtrakāraḥ-asti tviti / ekavākyatvena prāmāṇyasaṃbhave kimiti śrutyoraprāmāṇyamiti śaṅkate-nanvekavākyateti / ekavākyatvāsaṃbhavādaprāmāṇyaṃ yuktamityāha-satyamityādinā / ekasya yugapatkāryadvayāsaṃbandhe 'pi krameṇa saṃbandhasaṃbhavādekavākyateti mukhyasiddhāntī śaṅkate-nanu sakṛditi / aprāmāṇyavādī dūṣayati-naivamiti / kramo na yujyate dvayoḥ śrutaprāthamyabhaṅgāpatterityarthaḥ / ekasmāddvidalabījāddaladvayavadastūbhayaṃ prathamajamityata āha-naceti / vāyoragniriti kramaśrutibhaṅgāditi śeṣaḥ / chāndogyaśrutestittiriśrutiviruddhārthatvamuktvā tittiriśrutestadviruddhārthatvamāha-eteneti / etatpadārthamāha-tasmāditi / chāndogye 'pi śrutaṃ tejasaḥ prāthamyamatra duryojyamityarthaḥ / kiñca satpadārtha ātmā chāndogye tejasa upādānaṃ śrūyate, atra tu vāyuriti naikavākyatetyāha-vāyoriti //2//

/blockquote

END BsCom_2,3.1.2

START BsCom_2,3.1.3

asminvipratiṣedhe kaścidāha-

gauṇyasaṃbhavāt | BBs_2,3.3 |

nāsti viyata utpattiraśrutereva / yā tvitarā viyadutpattivādinī śrutirudāhṛtā sā gauṇī bhavitumarhati / kasmāt / asaṃbhavāt / nahyākāśasyotpattiḥ saṃbhāvayituṃ śakyā śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu / te hi kāraṇasāmāgryasaṃbhavādakāśasyotpattiṃ vārayanti / samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānaṃ samutpadyate / dravyasya caikajātīyakamanekaṃ ca dravyaṃ samavāyikāraṇaṃ bhavati / nacākāśasyaikajātīyakamanekaṃ ca dravyamārambhakamasti, yasminsamavāyikāraṇe satyasamavāyikāraṇe ca tatsaṃyoga ākāśa utpadyeta / tadabhāvāttu tadanugrahapravṛttaṃ nimittakāraṇaṃ dūrāpetamevākāśasya bhavati / utpattimatāṃ ca tejaḥprabhṛtīnāṃ pūrvottarakāyorviśeṣaḥ saṃbhāvyate prāgutpatteḥ prakāśādikāryaṃ na babhūva paścācca bhavatīti /

ākāśasya punarna pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyate /
kiṃ hi prāgutpatteranavakāśamasuṣiramacchidraṃ babhūveti śakyate 'dhyavasātum /
pṛthivyādivaidharmyācca vibhutvādilakṣaṇādākāśasyājatvasiddhiḥ /
tasmādyathā loka ākāśaṃ kurvākāśo jāta ityevañjātīyako gauṇaḥ prayogo bhavati, yathāca ghaṭākāśaḥ karakākāśo gṛhākāśa ityekasyāpyākāśasyaivañjātīyako bhedavyapadeśo gauṇo bhavati, vede 'pi 'āraṇyānākāśeṣvālabheran' iti, evamutpattiśrutirapi gauṇī draṣṭavyā // 3 //

blockquote

evaṃ śrutyorvirodhādaprāmāṇyamiti pūrvapakṣe prāpte sa eva viyadanutpattivādi svamatena prāmāṇyaṃ brūta ityāha-asminniti / evamādhyāyasamāpteradhikaraṇeṣu prathamaṃ virodhācchrutyaprāmāṇyamiti pūrvapakṣaphalaṃ tata ekadeśisiddhāntaḥ, paścānmukhyasiddhānte śrutīnāmavirodhenaika vākyatayā brahmaṇi samanvayasiddhiriti phalaṃ kramaścetyavagantavyam / tatra śrutyorvirodhe satyadhyayanavidhyupāttayoraprāmāṇyayogādviyadutpattyasaṃbhavarūpatakrānugṛhītacchāndogyaśrutirmukhyārthā itarā gauṇītyavirodha ityekadeśimataṃ vivṛṇoti-nāstītyādinā / ākāśo notpadyate sāmagrīśūnyatvāt, ātmavat / na cāvidyābrahmaṇoḥ sattvāddhetvasiddhiḥ, vijātīyatvenānayorārambhakatvāyogādasaṃyuktatvācca / saṃyoga eva hi dravyasyāsamavāyikāraṇamataḥ samavāyyasamavāyinorabhāvānna hetvasiddhirityarthaḥ / prāgabhāvaśūnyatvāccātmavadākāśo notpadyata ityāha-utpattimatāṃ ceti / prakāśaścākṣuṣānubhavaḥ /

ādipadāttamodhvaṃsapākayorgrahaṇam / mūrtadravyāśrayatvaṃ hyakāśasya kāryaṃ, tacca pralaye 'pyasti paramāṇvāśrayatvāt / ato na prāgabhāva ityarthaḥ / prāgabhāvasattvaṃ sphuṭayati-kiṃ hīti / sthūlāśrayo 'vakāśaḥ sūkṣmāśrayacchidramaṇvāśrayaḥ suṣiramiti bhedaḥ / kiñcātmavadākāśo na jāyate, vibhutvāt, asparśadravyatvāccetyāha-pṛthivyādīti / tasmāduktatarkabalādgauṇī draṣṭavyetyanvayaḥ / bhedoktergauṇatve vaidikodāharaṇamāha-vede 'pyāraṇyāniti /

ākāśeṣviti bhedavyapadeśo gauṇa iti saṃbandhaḥ //3//

/blockquote

END BsCom_2,3.1.3

START BsCom_2,3.1.4

śabdācca | BBs_2,3.4 |

śabdaḥ khalvākāśasyājatvaṃ khyāpayati / yata āha- 'vāyuścāntarikṣaṃ caitadamṛtam' (bṛ. 2.3.3) iti / nahyamṛtasyotpattirupapadyate / ākāśavatsarvagataśca nityaḥ iti cākāśena brahma sarvagatatvanityatvābhyāṃ dharmābhyāmupamimāna ākāśasyāpi tau dharmau sūcayati / naca tādṛśasyotpattirupapadyate /

'sa yathānanto 'yamākāśa evamananta ātmā veditavyaḥ' iti codāharaṇam /
'ākāśaśarīraṃ brahma' (tai. 1.6.2), 'ākāśa ātmā' (tai. 1.7.1) iti ca /
nahyākāśasyotpattimattve brahmaṇastena viśeṣeṇa saṃbhavati nīlenevotpalasya /
tasmānnityamevākāśena sādhāraṇaṃ brahmeti gamyate // 4 //

blockquote

na kevalaṃ tarkādākāśasyānutpattiḥ, kintu śrutito 'pītyāha-sūtrakāraḥ-śabdācceti /

nityabhāvasyānāditvāditi /
bhāvaḥ /
ātmeti ca śabda ihodāharaṇamityanvayaḥ /
ākāśaḥ śarīramasyeti bahuvrīhiṇātyantasāmyabhānādbrahmavadākāśasyānāditvamityarthaḥ //4//

/blockquote

END BsCom_2,3.1.4

START BsCom_2,3.1.5

syāc caikasya brahmaśabdavat | BBs_2,3.5 |

idaṃ padottaraṃ sūtram / syādetat / kathaṃ punarekasya saṃbhūtaśabdasya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṃ saṃbhavatyākāśe ca gauṇatvamiti /

ata uttaramucyate- syāccaikasyāpi saṃbhūtaśabdasya viṣayaviśeṣavaśādgauṇo mukhyasya prayogo brahmaśabdavat / yathaikasyāpi brahmaśabdasya 'tapasā brahma vijijñāsasva, tapo brahma' (tai. 3.2) ityasminnadhikāre 'nnādiṣu gauṇaḥ prayoga ānande ca mukhyaḥ / yathā ca tapasi brahmavijñānasādhane brahmaśabdo bhaktyā prayujyate 'ñjasā tu vijñeye brahmaṇi tadvat / kathaṃ punaranutpattau nabhasaḥ 'ekamevādvitīyam' (chā. 6.2.1) itīyaṃ pratijñā samarthyate /

nanu nabhasā dvitīyena sadvitīyaṃ brahma prāpnoti / kathaṃ ca brahmaṇi vidite sarvaṃ viditaṃ syāditi /

taducyate- ekameveti tāvatsvakāryāpekṣayopapadyate / yathā loke kaścitkumbhakārakule pūrvedyurmṛddaṇḍacakrādīni copalabhyāparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyānmṛdevaikākinī pūrvedyurāsīditi sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrvedyurnāsīdityabhipreyānna daṇḍacakrādi, tadvadadvitīyaśrutiradhiṣṭhātrāntaraṃ vārayati / yathā mṛdo 'matraprakṛteḥ kumbhakāro 'dhiṣṭhātā dṛśyate naivaṃ brahmaṇo jagatprakṛteranyo 'dhikṛtāstīti / naca nabhasāpi dvitīyena sadvitīyaṃ brahma prasajyate / lakṣaṇānyatvanimittaṃ hi nānātvam / naca prāgutpatterbrahmanabhasorlakṣaṇānyatvamasti kṣīrodakayoriva saṃsṛṣṭyorvyāpitvāmūrtatvadidharmasāmānyāt / sargakāle tu brahma jagadutpādayituṃ yatate stimitamitaravattiṣṭati / tenānyatvamavasīyate / tathāca 'ākāśaśarīraṃ brahma' (tai. 1.6.2) ityādiśrutibhyo 'pi brahmākāśayorabhedopacārasiddhiḥ /

ata eva ca brahmavijñānena sarvavijñānasiddhiḥ /
apica sarvaṃ kāryamutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate, brahmaṇā cāvyatiriktadeśakālamevākāśaṃ bhavatīti, ato brahmaṇā tatkāryeṇa ca vijñātena sahavijñātamevākāśaṃ bhavati /
yathā kṣīrapūrṇe ghaṭe katicidabbindavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti, nahi kṣīraprahaṇādabbindavugrahaṇaṃ pariśiṣyate, evaṃ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvādgṛhītameva brahmagrahaṇena nabho bhavati /
tasmādbhāktaṃ nabhasaḥ saṃbhavaśravaṇamiti // 5 //

FN: abhedopacāro bhaktiḥ / kulaṃ gṛham / amatrāṇi ghaṭādīni /

blockquote

padottaramiti / śaṅkottaramiti yāvat / tānyeva śaṅkāpadāni paṭhati-syādetaditi / adhikāre prakaraṇe / yathaikasminbrahmaprakaraṇe 'annaṃ brahma''ānando brahma'iti vākyayorbrahmaśabdasyānne gauṇatvamānande mukhyatā tathaikavākyasthasyaikasyāpi saṃbhūtaśabdasya guṇamukhyārthabhedo yogyatābalādityāha-syācceti / udāharaṇāntaramāha-yathā ceti / abhedopacāro bhaktiḥ / mukhyasiddhāntyākṣipati-kathaṃ punariti / sa evākṣepadvayaṃ spaṣṭayati-nanviti / advitīyatvaśrutibādhaḥ sarvavijñānapratijñābādhaścetyarthaḥ / prathamākṣepaṃ dṛṣṭāntena pariharati-ekameveti / kāryarūpadvitīyaśūnyatvaṃ prāgavasthāyāmavadhāraṇaśrutyārtha ityarthaḥ / kule gṛhe / amatrāṇi ghaṭādīni pātrāṇi / ekamevetyavadhāraṇavyāvartyaṃ kāryamiti vyākhyāyādvitīyapadavyāvartyamāha-advitīyaśrutiriti / ākāśasya dvitīyatvamaṅgīkṛtyādvitīyādipadasaṃkocaḥ kṛtaḥ, tadapi nāstītyāha-naca nabhasāpīti / dharmasāmye brahmanabhasoḥ kathaṃ bhedaḥ, tatrāha-sargakāle tviti / dharmasāmyādadvitīyatvopacāra ityarthe śrutimāha-tathā cākaśeti / dvitīyamākṣepaṃ pariharati-ata eveti / abhedopacārādevetyarthaḥ / nabhaso brahmatatkāryābhyāsabhinnadeśakālatvācca tajjñāne tajjñānamityāha-apiceti //5//

/blockquote

END BsCom_2,3.1.5

START BsCom_2,3.1.6

evaṃ prāpta idamāha -

pratijñāhānir avyatirekāc chabdebhyaḥ | BBs_2,3.6 |

'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti, 'ātmani khalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' (bṛ. 4.5.6) iti, 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti, 'na kācana maddhahirdhā vidyāsti' iti caivaṃrūpā prativedāntaṃ pratijñā vijñāyate / tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt, yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt / vyatireke hi satyekavijñānena sarvaṃ vijñāyata itīyaṃ pratijñā hrīyeta / sa cāvyatireka evamupapadyate yadi kṛtsnaṃ vastujātamekasmādbrahmaṇa utpadyeta / śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate / tathāhi- 'yenāśrutaṃ śrutaṃ bhavati' iti pratijñāya mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate / tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1), 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) ityevaṃ kāryajātaṃ brahmaṇaḥ pradarśyāvyatirekaṃ pradarśayanti- 'aitadātmyamidaṃ sarvam' (chā. 6.8.7)

ityārabhyāprapāṭhakaparisamāpteḥ / tadyadyākāśaṃ na brahmakāryaṃ syānna brahmaṇi vijñāta ākāśaṃ vijñāyeta, tataśca pratijñāhāniḥ syāt / naca pratijñāhānyā vedasyāprāmāṇyaṃ yuktaṃ kartum / tathāhi- prativedāntaṃ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṃ khyapayanti 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6),' brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) ityevamādayaḥ / tasmājjvalanādivadeva gaganamapyutpadyate / yaduktamaśruterna viyadutpadyata iti, tadayuktaṃ, viyadutpattiviṣayaśrutyantarasya darśitatvāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / satyaṃ darśitam / viruddhaṃ tu 'tattejo 'sṛjata' ityanena śrutyantareṇa / na / ekavākyatvātsarvaśrutīnām / bhavatyekavākyatvamaviruddhānām / iha tu virodha uktaḥ, sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandhāsaṃbhavāddvayośca prathamajatvāsaṃbhavādvikalpāsaṃbhavācceti /

naiṣa doṣaḥ / tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ' (tai. 2.1) iti / aśakyā hīyaṃ śrutiranyathā pariṇetum / śakyā tu pariṇetuṃ chāndogyaśrutistadākāśaṃ vāyuṃ ca sṛṣṭvā 'tattejo 'sṛjata' iti / nahīyaṃ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṃ vārayituṃ śaknoti / ekasya vākyasya vyāpāradvayāsaṃbhavāt / sraṣṭvā tveko 'pi krameṇānekaṃ sraṣṭavyaṃ sṛjet / ityekavākyatvakalpanāyāṃ saṃbhavatyāṃ na viruddhārthatvena śrutirhātavyā / nacāsmābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandho 'bhipreyate śrutyantaravaśena sraṣṭavyāntaropasaṃgrahāt / yathāca 'sarvaṃ khalvidaṃ brahma tajjalān' (chā. 3.14.1) ityatra sākṣādeva sarvasya vastujātasya brahmajatvaṃ śrūyamāṇaṃ na pradeśāntaravihitaṃ tejaḥpramukhamutpattikramaṃ vārayati, evaṃ tejaso 'pi brahmajatvaṃ śrūyamāṇaṃ na śrutyantaravihitaṃ nabhaḥpramukhamutpattikramaṃ vārayitumarhati /

nanu śamavidhānārthametadvākyam, 'tajjalāniti śānta upāsīta' iti śruteḥ, naitatsṛṣṭivākyaṃ, tasmādetanna pradeśāntarasiddhaṃ kramamuparoddhumarhatīti / 'tattejo 'sṛjata' ityetatsṛṣṭivākyam / tasmādatra yathāśruti kramo grahītavya iti /

netyucyate / nahi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya / apica 'tattejo 'sṛjata' iti nātra kramasya vācakaḥ kaścicchabdo 'sti /

arthāttu kramo 'vagamyate / sa ca 'vāyoragniḥ' ityanena śrutyantaraprasiddhena krameṇa nivāryate / vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasaṃbhavānabhyupagamābhyāṃ nivāritau / tasmānnāsti śrutyorvipratiṣedhaḥ / apica chāndogye 'yenāśrutaṃ śrutaṃ bhavati' ityetāṃ pratijñāṃ vākyopakrame śrutāṃ samarthayitumasamāmnātamapi viyadutpattāvupasaṃkhyātavyaṃ, kimaṅga punastaittirīyake samāmnātaṃ nabho na saṃgṛhyate / yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavatyato na pratijñā hīyate, naca 'ekamevādvitīyam' iti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti /

atrocyate / na kṣīrodakanyāyenedamekavijñānena sarvavijñānaṃ netavyam / mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṃ sarvavijñānaṃ netavyamiti gamyate / kṣīrodakanyāyena ca sarvavijñānaṃ kalpyamānaṃ na samyagvijñānaṃ syāt / nahi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītamasti / naca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate /

sāvadhāraṇā ceyam /
'ekamevādvitīyam' iti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta /
naca svakāryāpekṣayedaṃ vastvekadeśaviṣayaṃ sarvavijñānamekamevādvitīyatāvadhāraṇaṃ ceti nyāyyaṃ, mṛdādiṣvapi hi tatsaṃbhavānna tadapūrvavadupanyasitavyaṃ bhavati 'śvetaketo yannu somyedaṃ mahāmanā anūcānamānī stabdho 'syuta tamādeśamaprākṣyo 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.1) ityādinā /
tasmādaśeṣavastuviṣayamevedaṃ sarvavijñānaṃ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam // 6 //

blockquote

evamākāśasyānutpattau sarvaśrutīnāmavirodha ityekadeśisiddhāntaḥ prāptastaṃ mukhyasiddhāntī dūṣayati-pratijñeti / ahānirabādhaḥ / sāmayajuratharvaṇaśākhābhedajñāpanārthā iti śabdāḥ / na kācaneti /

ātmabhinnaṃ jñeyaṃ nāstītyarthaḥ / nanu sarvasya brahmāvyatirekātpratijñāyā ahānirityastu, tathāpi jīvādivadanutpannasyāpi nabhaso brahmaṇi kalpitatvenāvyatirekātpratijñāsiddhiḥ kiṃ na syāt, kimutpattyetyata āha-śabdebhyaśceti / avyatireka eva nyāyastenetyarthaḥ / ayaṃ bhāvaḥ-jīvasya tāvadātmatvādbrahmāvyatirekaḥ / ajñānatatsaṃbandhayoḥ kalpitatvenāvyatirekaḥ / svatantrājñānāyogādajñānānyajaḍadravyasya tu kāryatvenaivāvyatirekasiddhiḥ, tasyākāryatve pradhānavatsvātantryādavyatirekāyogāt / tathāhurnyāyavidaḥ-'nityadravyāṇi svatantrāṇi bhinnānyanāśritāni'iti / tasmātpratijñāsiddhaye ākāśasya kāryatvenaivāvyatireko vācya iti dṛṣṭāntasṛṣṭisārvātmyaśabdānāha-tathā hīti / tena tena dṛṣṭānteneti / yajuṣi dundubhyādidṛṣṭāntenātharvaṇe ūrṇanābhyādidṛṣṭāntenetyarthaḥ / yajuṣi pratijñāsādhakā 'idaṃ sarvam'itiśabdāḥ, ātharvaṇe 'brahmaivedam'iti śabdā iti bhāvaḥ / evamākāśotpattikathanādekadeśimate dūṣite śrutyaprāmāṇyavādī svoktaṃ smārayati-satyaṃ darśitamiti / mukhyasiddhāntyāha-na / eketi / 'tattejo 'sṛjata'iti sakṛcchrutasya sraṣṭurākāśatejobhyāṃ yugapatsaṃbandhe tittirikramabādhāt, krameṇākāśaṃ sṛṣṭvā tejo 'sṛjateti saṃbandhe tejaḥprāthamyabhaṅgaprasaṅgāt, vastuni vikalpāsaṃbhavena tayoḥ śākhābhedena prāthamyavyavasthāyā ayogāt, naikavākyateti prāpte mukhya eva dūṣayati-naiṣa doṣa iti / aprāmāṇyakalpanādvaramapauruṣeyaśrutīnāmekavākyatvena prāmāṇyakalpanaṃ, taccaikavākyatvaṃ balavacchrutyā durbalaśruteḥ kalpyaṃ, balavatī ca tittiriśrutiḥ, prakṛtipañcamyā paurvāparyākhyakramasya śrutatvāt / chāndogyaśrutistu durbalā, tejaḥprāthamyaśrutyabhāvāt / tejaḥsargamātraṃ tu śrutaṃ tṛtīyatvena pariṇeyamityekavākyatetyarthaḥ / yaduktamekadeśinā chāndogyaśrutyākāśotpattirvāryata iti tannirastam / kiñca sā śrutiḥ kiṃ tejojanmaparā, uta tejojanma viyadanucpattiścetyubhayaparā / ādye na tadvāraṇamityāha-nahīti / avirodhādityarthaḥ / na dvitīyaḥ, śrutyantaravirodhenobhayaparatvakalpanāyogādvākyabhedāpatteścetyāha-ekasyeti / nanvekasya sraṣṭuranekārthasaṃbandhavadvākyasyāpyanekārthatā kiṃ na syādityata ā-sraṣṭā tviti / ekasya karturanekārthasaṃbandho dṛṣṭaḥ / na tvekasya vākyasya nānārthatvaṃ dṛṣṭam / nānārthakaprayoge tu paya ānayetyādāvāvṛttyā vākyabheda eva / ānayanasya jalakṣīrābhyāṃ pṛthaksaṃbandhādityarthaḥ / phalitamāha-ityeketi / ekasya śabdasyāvṛttiṃ vinānekārthatvaṃ nāsti cedasṛjateti śabdasya chāndogya upasaṃhṛtākāśādisaṃbandhārthamāvṛttidoṣaḥ syādityata āha-naceti / chāndogyasthatejojanma ākāśādijanmapūrvakaṃ, tejojanmatvāt, tittiristhatejojanmavadityākāśādijanmopasaṃhāre 'tadākāśamasṛjata'iti vākyāntarasyaiva kalpanānnāvṛttidoṣa ityarthaḥ / śrutyantarasthaḥ kramaḥ śrutyantare grāhya ityatra dṛṣṭāntamāha-yathāceti / sṛṣṭau tātparyātātparyābhyāṃ dṛṣṭāntaśrutivaiṣamyaṃ śaṅkate-nanvityādinā / tejaḥprāthamyasvīkāre ākāśasargo dharmi taddharmaḥ prāthamyaṃ ceti dvayaṃ śrutaṃ bādhanīyamiti gauravam, ākāśaprāthamye tvārthikatejaḥ sargaprāthamyamātrabādha iti lāghavamiti matvāha-netyucyata iti / kiñca pradhānadharmityāgādvaraṃ guṇabhūtasya tejaḥprāthamyasya dharmasya tyāga ityāha-nahīti / kiñca kiṃ sṛṣṭiparaśrutisiddhatvāttejaḥprāthamyaṃ gṛhyata uta prathamasthāne tejasaḥ sargaśrutyārthātprāthamyabhānāt / nādya ityāha-apiceti / dvitīyamanūdya dūṣayati-arthāttviti / yaduktaṃ vastuni vikalpāsaṃbhavādubhayoḥ prāthamyaṃ śākhābhedena vyavasthitaṃ na bhavati,

nāpyubhayordvidalāṅkuravatsamuccityotpattyā prāthamyaṃ vāyoragniriti kramabādhāpātāditi, tadiṣṭamevetyāha-vikalpeti / na kevalaṃ śrutidevyoravirodhaḥ sauhārdaṃ cāstītyāha-apiceti / viyadupasaṃgrāhyamityanvayaḥ / viyadanutpattivādinoktamanūdya pratijñāyā advitīyaśruteśca mukhyārthatātparyāvagamānna gauṇārthateti dūṣayati-yaccoktamityādinā / prakṛtivikāranyāyastadananyatvanyāyaḥ / udakaṃ kṣīrasthamapi kṣīrajñānānna gṛhyate bhedāditi bhāvaḥ / māstu samyagjñānaṃ śruterbhrāntimūlatvasaṃbhavādityāśaṅkyāpauruṣeyatvānmaivamityāha-naca vedasyeti / māyā bhrāntistayālīkaṃ mithyābhāṣaṇaṃ tena vañcanamayathārthabodhanam / ādipadādvipralipsāpramādakaraṇāpāṭavāni gṛhyante / pratijñāmukhyatvamabhidhāyādvitīyaśrutimukhyatāmāha-sāvadhāraṇeti / sarvadvaitaniṣedhaparetyarthaḥ / ubhayagauṇatve 'dbhutavadupanyāso mṛdādidṛṣṭāntaistatsādhanaṃ ca na syāditi doṣāntaramāha-nacetyādinā //6//

/blockquote

END BsCom_2,3.1.6

START BsCom_2,3.1.7

yatpunaretaduktamasaṃbhavād gauṇī ganasyotpattiśrutiriti / atra brūmaḥ -

yāvadvikāraṃ tu vibhāgo lokavat | BBs_2,3.7 |

tuśabdo 'saṃbhavāśaṅkāvyāvṛttyarthaḥ / na khalvākāśotpattāvasaṃbhavāśaṅkā kartavyā / yato yāvatkiñcidvikārajātaṃ dṛśyate ghaṭaghaṭikodañcanādi vā kaṭakakeyūrakuṇḍalādi vā sūcīnārācanistriṃśādi vā tāvāneva vibhāgo loke lakṣyate / natvavikṛtaṃ kiñcitkutaścidvibhaktamupalabhyate / vibhāgaścākāśasya pṛthivyādibhyo 'vagamyate / tasmātso 'pi vikāro bhavitumarhati / etena dikkālamanaḥparamāṇvādīnāṃ kāryatvaṃ vyākhyātam /

nanvātmāpyākāśādibhyo vibhakta iti tasyāpi kāryatvaṃ ghaṭādivatprāpnoti /

na / 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti śruteḥ / yadi hyātmāpi vikāraḥ syāttasmātparamanyanna śrutamityākāśādi sarvaṃ kāryaṃ nirātmakamātmanaḥ kāryatve syāt / tathāca śūnyavādaḥ prasajyeta / ātmatvāccātmano nirākaraṇaśaṅkānupapattiḥ / nahyātmāgantukaḥ kasyacit, svayaṃsiddhatvāt / nahyātmātmanaḥ pramāṇamapekṣya sidhyati / tasya hi pratyakṣādīni pramāṇānyaprasiddhaprameyasiddhaya upādīyante / nahyākāśādayaḥ padārdhāḥ pramāṇanirapekṣāḥ svayaṃsiddhāḥ kenacidabhyupagamyante / ātmā tu pramāṇādivyavahārāśrayatvātprāgeva pramāṇādivyavahārātsidhyati / naceddṛśasya nirākaraṇaṃ saṃbhavati / āgantukaṃ hi vastu nirākriyate na svarūpam / ya eva hi nirākartā tadeva tasya svarūpam / nahyagnerauṣṇyamagninā nirākriyate / tathāhamevedānīṃ jānāmi vartamānaṃ vastvahamevātītamatītataraṃ cājñāsiṣamahamevānāgatamanāgatataraṃ ca jñāsyāmītyatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo 'sati, sarvadā vartamānasvabhāvatvāt / tathā bhasmībhavatyapi dehe cātmana ucchedo vartamānasvabhāvādanyathāsvabhāvatvaṃ vā na saṃbhāvayituṃ śakyam / evamapratyākhyeyasvabhāvatvādevākāryatvamātmanaḥ kāryatvaṃ cākāśasya / yattūktaṃ samānajātīyamanekaṃ kāraṇadravyaṃ vyomno nāstīti, tatpratyucyate- na tāvatsamānajātīyamevārabhate na bhinnajātīyamiti niyamo 'sti / nahi tantūnāṃ tatsaṃyogānāṃ ca samānajātīyatvamasti, dravyaguṇatvābhyupagamāt / naca nimittakāraṇānāmapi turīvemādīnāṃ samānajātīyatvaniyamo 'sti / syādetat / samavāyikāraṇaviṣaya eva samānajātīyatvābhyupagamo na kāraṇāntaraviṣaya iti / tadapyanaikāntikam / sūtragobālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate / tathā sūtrairūrṇādibhiśca vicitrānkambalānvitanvate / sattvadravyatvādyapekṣayā vā samānajātīyatve kalpyamāne niyamānarthakyaṃ, sarvasya sarveṇa samānajātīyakatvāt / nāpyanekamevārabhate naikamiti niyamo 'sti / aṇumanasorādyakarmārambhābhyupagamāt / ekaiko hi paramāṇirmanaścāyaṃ karmārabhate na dravyāntaraiḥ saṃhatyetyabhyupagamyate /

dravyārambha evānekārambhakatvaniyama iti cet /

na / pariṇāmābhyupagamāt / bhavedeṣa niyamo yadi saṃyogasacivaṃ dravyaṃ dravyāntarasyārambhakamabhyupagamyeta / tadeva tu dravyaṃ viśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ nāmābhyupagamyate / tacca kvacidanekaṃ pariṇamate mṛdbījādyaṅ kurādibhāvena / kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena / neśvaraśāsanamastyanekameva kāraṇaṃ kāryaṃ janayatīti / ataḥ śrutiprāmāṇyādekasmādbrahmaṇa ākāśādimahābhūtotpattikrameṇa jagajjātamiti niścīyate / tathācoktam- 'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra. sū. 2.1.14) iti / yaccoktamākāśasyotpattau na pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyata iti / tadayuktam / yenaiva hi viśeṣeṇa pṛthivyādibhyo vyatiricyamānaṃ nabhaḥ svarūpavadidānīmadhyavasīyate sa eva viśeṣaḥ prāgutpatternāsīditi gamyate / yathā ca brahma na sthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavat, 'asthūlamanaṇu' (bṛ. 3.8.8) ityādiśrutibhyaḥ, evamākāśasvabhāvenāpi na svabhāvavadanākāśamiti śruteravagamyate / tasmātprāgutpatteranākāśamiti sthitam / yadapyuktaṃ pṛthivyādivaidharmyādākāśasyājatvamiti / tadapyasat / śrutivirodhe satyutpattyasaṃbhavānumānasyābhāsatvopapatteḥ / utpattyanumānasya ca darśitatvāt / anityamākāśamanityaguṇāśrayatvādghaṭādivadityādiprayogasaṃbhavācca / ātmanyanaikāntikamiti cet /

na / tasyaupaniṣadaṃ pratyanityaguṇāśrayatvāsiddheḥ / vibhutvādīnāṃ cākāśasyotpattivādinaṃ pratyasiddhatvāt /

yaccoktametacchabdācceti, tatrāmṛtatvaśrutistāvadviyatyamṛtā divaukasa itivaddraṣṭavyā / utpattipralayayorupapāditatvāt / 'ākāśavatsarvagataśca nityaḥ' ityapi prasiddhamahattvenākāśenopamānaṃ kriyate niratiśayamahattvāya nākāśasamatvāya / yatheṣuriva savitā dhāvatīti kṣipragatitvāyocyate neṣutulyagatitvāya tadvat / etenānantatvopamānaśrutirvyākhyātā / 'jyāyānākāśāt' ityādiśrutibhyaśca brahmaṇa ākāśasyonaparimāṇatvasiddhiḥ / 'na tasya pratimāsti' (śve. 4.19)

iti ca brahmaṇo 'nupamānatvaṃ darśayati /
'ato 'nyadārtam' (bṛ. 3.4.2) iti ca brahmaṇo 'nyeṣāmākāśādīnāmārtatvaṃ darśayati /
tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasaṃbhavaśrutyanumānābhyāṃ parihṛtam /
tasmādbrahmakāryaṃ viyaditi siddham // 7 //

FN: dravyāntaraiḥ samavāyibhiḥ / śabdāśrayatvaṃ viśeṣaḥ /

blockquote

kāryameva vastvekadeśa ākāśo notpadyate sāmagrīśūnyatvādityatra ākāśo vikāraḥ vibhaktatvāt ghaṭādivaditi satpratipakṣamāha-yatpunarityādinā / yo vibhaktaḥ sa vikāra ityanvayamuktvā yastvavikāraḥ sa na vibhakto yathātmeti vyatirikavyāptimāha-na tvavikṛtamiti / digādiṣu vyabhicāramāśaṅkya pakṣasamatvānmaivamityāha-eteneti / vibhaktatvenetyarthaḥ / ātmani vyabhicāraṃ śaṅkate-nanviti / dharmisamānasattākavibhāgasya hetutvātparamārthātmani vibhāgasya kalpitatvena bhinnasattākatvānna vyabhicāra ityāha-neti / atra cājñānānyadravyatvaṃ viśeṣaṇam, ato nājñānatatsaṃbandhādau vyabhicāraḥ / nanvātmā kāryaḥ, vibhaktatvāt, vastutvādvā, ghaṭavadityābhāsatulyamidamanumānamityāśaṅkyātmanaḥ paramakāraṇatvena śrutasya kāryatve śūnyatāprasaṅga iti bādhakasattvāttasyābhāvatvaṃ, nātra kiñcidbādhakamasti pratyuta ākāśasyākāryatve nityānekadravyakalpanā śrautapratijñāhānyādayo bādhakāḥ santīti nābhāsatulyatetyāha-ātmana iti / iṣṭaprasaṅga iti vadantaṃ pratyāha-ātmātvāditi / ātmābhāvaḥ kenacijjñāyate na vā / ādye yo jñātā sa pariśiṣyata iti na śūnyatā / dvitīye 'pi na śūnyatā mānābhāvādityarthaḥ / kiñca yaddhi kāryaṃ sattāsphūrtyoranyāpekṣaṃ tannirākāryam, ātmā tvakārtho nirapekṣatvānna bādhayogya ityāha-nahyātmetyādinā / kasyacitkāraṇasyāgantukaḥ kāryo na hi / sattāsphūrtyoḥ siddhyorananyāyattatvādityakṣarārthaḥ / tatra sphūrterananyāyattatvaṃ vivṛṇoti-nahīti / yaduktaṃ sureśvarācāryaiḥ-'pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā / yasya prasādātsidhyanti tatsiddhau kimapekṣyate / 'iti / yathā śrutirāha-'puruṣaḥ svayaṃ jyotiḥ', 'tasya bhāsā sarvamidaṃ vibhāti'iti ca / nanvātmanaḥ svataḥ siddho pramāṇavaiyarthyaṃ, tatrāha-tasyeti / nanu prameyasyāpi svaprakāśatvaṃ kiṃ na syādityata āha-nahīti / ato na pramāṇavaiyarthyamiti bhāvaḥ / ātmāpi mānādhīnasiddhikaḥ kiṃ na syādityata āha-ātmā tviti / ayamarthaḥ-niścitasattākaṃ hi jñānaṃ prameyasattāniścāyakaṃ, gehe ghaṭo dṛṣṭo na veti jñānasaṃśaye na dṛṣṭa iti vyatirekaniścaye cārthasvarūpaniścayāt / jñānasattāniścayaśca na svataḥ, kāryasya svaprakāśatvāyogāt / nāpi jñānāntarāt anavasthānāt / ataḥ sākṣiṇaiva jñānasattāniścayo vācyaḥ / tatra sākṣiṇaścejjñānādhīnasattāniścayaḥ, anyonyāśrayaḥ syāt / ataḥ sarvasādhakatvādātmā svataḥ siddha iti / svaprakāśasyāpi bādhaḥ kiṃ na syādityata āha-naceti / jaḍaṃ hi parāyattaprakāśatvādāgantukaṃ bādhayogyaṃ na prakāśātmasvarūpaṃ, tasya sarvabādhasākṣisvarūpasya nirākartrantarābhāvāt, svasya ca svanirākartṛtvāyogāt / nahi sunipuṇenāpi svābhāvo draṣṭuṃ śakyata ityarthaḥ / evaṃ svataḥ sphūrtitvādātmā na bādhya ityuktvā svataḥ sattākatvācca na bādhya ityāha-tathāhameveti / jñānajñeyayoḥ sattāvyabhicāre 'pi jñātuḥ sadaikarūpatvānna sattāvyabhicāra ityarthaḥ / māstu jīvato jñāturanyathāsvabhāvaḥ, mṛtasya tu syādityata āha-tatheti / ucchedo vināśaḥ / anyathāsvabhāvatvaṃ mithyātvaṃ vā saṃbhāvayitumapi na śakyam, ahamasmītyanubhavasiddhasatsvabhāvasya bādhakābhāvādityarthaḥ / evamātmanaḥ śūnyatvavirāsena śūnyatāprasaṅgasyāniṣṭatvamuktaṃ, tataścātmanaḥ kāryatvanumānamābhāsa ityāha-evamiti / akāryātmanaḥ siddhau tasyāvidyāsahitasyopādānasyadṛṣṭādinimittasya ca sattvādākāśānutpattihetoḥ sāmagrīśūnyatvasya svarūpāsiddheruktasatpratipakṣabādhāccākāśasya kāryatvaṃ niravadyamityāha-kāryatvaṃ ceti / ātmāvidyayorvijātīyatvānnākāśārambhakatvamityuktamanūdya nirasyati-yattvityādinā / kiṃ kāraṇamātrasya sājātyaniyama uta samavāyinaḥ / tatrādyaṃ nirasya dvitīyaṃ śaṅkate-syādetaditi / kiṃ samavāyitāvacchedakadharmeṇa sājātyamuta sattvādinā / nādya ityāha-tadapīti / naca rajjavādi na dravyāntaramiti vācyaṃ, paṭāderapi tathātvāpātāt / dvitīyo 'smadiṣṭaḥ, ātmāvidyayorvastutvena sājātyādityāha-sattveti / upādānasya sājātyaniyamaṃ nirasya saṃyuktānekatvaniyamamadvitīyasyāsaṅgasyāpyātmana upādānatvasiddhaye nirasyati-nāpītyādinā / kimārambhakamātrasyāyaṃ niyama uta dravyārambhakasya / nādya ityāha-aṇviti / ddhvayaṇukasya jñānasya cāsamavāyikāraṇasaṃyogajanakamādyaṃ karma / yadyapyadṛṣṭavadātmasaṃyukte aṇumanasī ādyakarmārambhake tathāpi karmasamavāyina ekatvādanekatvaniyamabhaṅga ityāha-ekaiko hīti / dravyāntaraiḥ / samavāyibhirityarthaḥ / dvitīyamutthāpyārambhavādānaṅgīkāreṇa dūṣayati-dravyetyādinā / na tvabhyupagamyate tasmānnaiṣa niyama iti śeṣaḥ / yattu kṣīraparamāṇuṣu rasāntarotpattau taireva dadhyārambha iti / tanna / kṣīranāśe mānābhāvāt, rasavaddadhno 'pyekadravyārabhyatvasaṃbhavācca, dravyaguṇasaṃketasya pauruṣeyasya śrutyarthanirṇayāhetatutvāditi bhāvaḥ / loke kartu- sahāyadarśanādasahāyādbrahmaṇaḥ kathaṃ sarga iti, tatrāha-tathācoktamiti / prāgabhāvaśūnyatvaheturapyasiddha ityāha-yaccoktamityādinā / śabdāśrayatvaṃ viśeṣaḥ / śabdādimānākāśaḥ pralaye nāsti, 'nāsīdrajo no vyoma'iti śruteḥ / nanvākāśābhāve kāṭhinyaṃ syāditi cet / suśikṣito 'yaṃ naiyāyikatanayaḥ / na hyākāśābhāvastaddharmo vā kāṭhinyaṃ kintu mūrtadravyaviśeṣastasaṃyogaviśeṣo vā kāṭhinyaṃ, tacca pralaye nāstīti bhāvaḥ / 'ākāśaśarīraṃ brahma'iti śruteragnyauṣṇyavadbrahmasvabhāvasyākāśasya sati brahmaṇi kathamabhāvaḥ, tatrāha-yathāceti / vibhutvādākāśasamaṃ brahmeti śrutyarthaḥ / vibhutvātsparśadravyatvaniravayavadravyatvaliṅgānāṃ vibhaktatvādiliṅgasahitāgamabādhamāha-yadapītyādinā / dharmivikārabhāve guṇanāśo na syāditi tarkārthamanityapadam / guṇāśrayatvameva hetuḥ / tacca svasamānasattākaguṇavattvam, ato nirguṇātmani na vyabhicāraḥ / bhūtatvamādiśabdarthaḥ /

svarūpāsiddhimapyāha-vibhutvādīnāṃ ceti / sarvamūrtadravyasaṃyogaḥ parimāṇaviśeṣo vā vibhutvaṃ nirguṇātmani dṛṣṭānte nāsti / saṃyogasya sāvayavatvaniyatasyājatvasādhyaviruddhatā ca / svarūpopacayarūpaṃ tu vibhutvamātmākāśayorna samaṃ, 'jyāyānākāśāt'iti śruteḥ / kvacidākāśasāmyaṃ tu brahmaṇo yatkiñciddharmasaṃbandhena vyapadiśyate / asaktatvena vā / pañcīkaraṇādasparśatvamasiddhaṃ, kāryadravyatvānniravayavatvamapyasiddhaṃ, dravyatvajātiścātmanyasiddhetyarthaḥ / nitya ityaṃśena sāmyaṃ na vivakṣitam / nanu 'sa yathānanto 'yamākāśa evamananta ātmā'iti śrutirnityatvenaiva sāmyaṃ brūte,

netyāha-eteneti / ākāśasya kāryatvenānityatvādityarthaḥ / śrutistvāpekṣikānantyadvārā mukhyānantyaṃ bodhayatīti bhāvaḥ / nyūnatvāccākāśasya na mukhyopamānatvamityāha-jyāyāniti / mukhyopamānāsattve śrutiḥ-'na tasya'iti / tasmādākāśasyopamānatvamātreṇa nityatvaṃ nāstīti bhāvaḥ / anityatvenāsattve śrutimāha-ato 'nyaditi / yattvekasyaiva saṃbhūtaśabdasya gauṇatvaṃ mukhyatvaṃ ceti / tanna / ākāśe 'pi tasya mukhyatvasaṃbhavādityāha-tapasīti / balavattittiriśrutyā chāndogyaśruternayanādekavākyatayā sraṣṭari brahmātmani samanvaya ityupasaṃharati-tasmāditi //7//

/blockquote

END BsCom_2,3.1.7

START BsCom_2,3.2.8

2 mātariśvādhikaṇam / sū. 8

etena mātariśvā vyākhyātaḥ | BBs_2,3.8 |

atideśo 'yam / etena viyadvyākhyānena mātariśvāpi viyadāśrayo vāyurvyākhyātaḥ / tatrāpyete yathāyogaṃ pakṣā racayitavyāḥ / na vāyurutpadyate chāndogānāmutpattiprakaraṇe 'nāmnānādityekaḥ pakṣaḥ / asti tu taittirīyāṇāmutpattiprakaraṇa āmnānam 'ākāśādvāyuḥ' (tai. 2.1) iti pakṣāntaram / tataśca śrutyorvipratiṣedhe sati gauṇī vāyorutpattiśrutisaṃbhavādityaparo 'bhiprāyaḥ /

asaṃbhavaśca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) ityastamayapratiṣedhāt, amṛtatvādiśravaṇācca /
pratijñānuparodhādyāvadvikāraṃ ca vibhāgābhyupagamādutpadyate vāyuriti siddhāntaḥ /
astamayapratiṣedho 'paravidyāviṣaya āpekṣikaḥ /
agnyādīnāmiva vāyorastamayābhāvāt //

kṛtapratividhānaṃ cāmṛtatvādiśravaṇam /

nanu vāyorākāśasya ca tulyayorutpattiprakaraṇe śravaṇāśravaṇayorekamevādhikaraṇamubhayaviṣayamastu kimatideśenāsati viśeṣa iti /

ucyate- satyamevametat /
tathāpi mandadhiyāṃ śabdamātrakṛtāśaṅkānivṛttyartho 'yamatideśaḥ kriyate /
saṃvargavidyādiṣu hyupāsyatayā vāyormahābhāgatvaśravaṇāt, astamayapratiṣedhādibhyaśca bhavati nityatvāśaṅkā kasyaciditi // 8 //

blockquote

etena mātariśvā vyākhyātaḥ / atideśatvānna pṛthaksaṃgatyādyapekṣā / 'tattejo 'sṛjata'iti śruteḥ / 'ākāśādvāyuḥ'iti śrutyā virodho 'sti na veti ekavākyatvabhāvābhāvabhyāṃ saṃśaye gauṇapakṣapūrvapakṣasiddhāntapakṣānatidiśati-tatrāpītyādinā / pūrvatra hyākāśānantaryaṃ tejasaḥ sthāpitaṃ, tatra vāyutejasostulyavadānantarye vāyoragniriti kramaśrutibādhātpaurvāparye tejaḥprāthamyabhaṅgānnaikavākyateti pūrvapakṣe gauṇavādyabhiprāyamāha-tataśceti / astamayapratiṣedho mukhyotpattyasaṃbhave liṅgam / 'vāyuścāntarikṣaṃ caitadamṛtam'iti tasyaiva liṅgasyābhyāsaḥ / 'vāyureva vyaṣṭiḥ samaṣṭiśca'iti sarvātmatvaliṅgāntaramādipadārthaḥ / tathā saṃvargavidyāyāṃ 'vāyurhyevaitānsarvānagnyādīnsaṃharati'iti śabdamātreṇaiśvaryaśravaṇaṃ liṅgāntaraṃ grāhyam / etairliṅgairvāyuranādyananta iti pratīterutpattirgauṇītyavirodhaḥ śrutyoriti prāpte pratipipādayiṣitapratijñāśruterbalīyastvāttatsādhakānāṃ tatra tatra vāyūtpattivākyānāṃ bhūyastvāduktavibhaktatvādiliṅgānugrahācca mukhyaiva vāyorutpattiḥ, tathācākāśaṃ vāyuṃ ca sṛṣṭvā tejo 'sṛjateti śrutyorekavākyatayā brahmaṇi samanvayaḥ / liṅgāni tūpāsyavāyustāvakatvādāpekṣikatayā vyākhyeyānīti mukhyasiddhāntamāha-pratijñetyādinā / kṛtaṃ pratividhānamāpekṣikatvena samādhānaṃ yasya tattathā / adhikaraṇārambhamākṣipyoktāmadhikāśaṅkamāha-nanvityādinā / 'vāyurhyevaitānsavārnsaṃvṛṅkte'ityādiśabdamātraṃ śaṅkāmūlaṃ nārtha iti dyotanārthaṃ mātrapadam / tāmeva śaṅkāmāha-saṃvargeti /

vyaṣṭisamaṣṭyupāstiḥ 'vāyuṃ diśāṃ vatsaṃ veda'ityupāstiścādiśabdārthaḥ //8//

/blockquote

END BsCom_2,3.2.8

START BsCom_2,3.3.9

3 asaṃbhavādhikaraṇam / sū. 9

asaṃbhavas tu sato 'nupapatteḥ | BBs_2,3.9 |

viyatpavanayorasaṃbhāvyamānajanmanorapyutpattimupaśrutya brahmaṇo 'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ / tathā vikārebhya evākāśādibhya uttareṣāṃ vikārāṇāmutpattimupaśrutyākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta / tāmāśaṅkāmapanetumidaṃ sūtram- 'asaṃbhavastu' iti / na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ saṃbhava utpattirāśaṅkitavyā / kasmāt / anupapatteḥ / sanmātraṃ hi brahma / na tasya sanmātrādevotpattiḥ saṃbhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ / nāpi sadviśeṣāddṛṣṭaviparyayāt / sāmānyāddhi viśeṣā utpadyamānā dṛśyante mṛdāderghaṭādayo natu viśeṣebhyaḥ sāmānyam / nāpyasato nirātmakatvāt / 'kathamasataḥ sajjāyeta' (chā. 8.7.1) iti cākṣepaśravaṇāt /

'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti ca brahmaṇo janayitāraṃ vārayati /
vivatvapavanayoḥ punarutpattiḥ pradarśitā natu brahmaṇaḥ sāstīti vaiṣamyam /
naca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo 'pi vikāratvaṃ bhavitumarhatīti mūlaprakṛtyanabhyupagame 'navastāprasaṅgāt /
yā mūlaprakṛtirabhyupagamyate tadeva ca no brahmetyavirodhaḥ // 9 //

blockquote

asaṃbhavastu sato 'nupapatteḥ / 'anādyanantaṃ mahataḥ paraṃ dhruvam', 'na cāsya kaścijjanitā'ityādi brahmānāditvaśrutīnāṃ 'tvaṃ jāto bhavasi viśvatomukhaḥ'ityutpattiśrutyā virodho 'sti na vetyekavākyatvabhāvābhāvābhyāṃ saṃdehe 'sti virodha iti pūrvapakṣe yathā vāyvāderamṛtatvādikamutpattiśrutibalādāpekṣikaṃ tathā brahmānāditvamāpekṣikamiti dṛṣṭāntasaṃgatyā ekadeśipakṣaṃ prāpayati-viyaditi / brahma kutaścijjāyate, kāraṇatvāt, ākāśavādityanumānānugrahājjanmaśrutirbalīyasītyāha-tatheti / na cānādikāraṇābhāvenānavasthā bījāṅkuravadanāditvopapatteḥ / tathāca dīpāddīpavadbrahmāntarādbrahmāntarotpattiḥ, utpattiśrutyā cānāditvaśrutirneyetyanādyanantabrahmasamanvayāsiddhiriti prāpte mukhyasiddhāntamāha-tāmiti / brahma na ca jāyate, kāraṇaśūnyatvāt, naraviṣāṇavat, vyatirekeṇa ghaṭavaccetyanumānānugrahādvipakṣecākāraṇakakāryavādaprasaṅgādbrahmānāditvaśrutayo balīyasya iti kāraṇatvaliṅgabādhājjanmaśrutiḥ kāryābhedena vyākhyeyetyanādyanantabrahmasamanvayasiddhiriti siddhāntaphalam / na hetvasiddhiḥ, kāraṇasyānirūpaṇāt / tathāhi-kiṃ sanmātrasya brahmaṇaḥ sanmātrameva sāmānyaṃ kāraṇaṃ sadviśeṣo vā asadvā / na tredhāpītyāha-sanmātraṃ hītyādinā / dīpastu dīpāntare nimittamityanudāharaṇam / viyatpavanayorbrahmaṇaśca vibhaktatvāvibhaktatvābhyāṃ kāraṇabhāvābhyāṃ ca vaiṣamyam / kāraṇatvaliṅgasyāprāmāṇikānavasthā / tarkeṇāpi bādhamāha-naca vikārebhya ityādinā /

kāraṇasyānabhyupagame yadṛcchāvādaprasaṅgaḥ, anādikāraṇānabhyupagame 'navasthāprasaṅgaḥ, tadabhyupagame brahmavādaprasaṅgaḥ, kāraṇāntarasya pradhānādernirāsāditi bhāvaḥ //9//

/blockquote

END BsCom_2,3.3.9

START BsCom_2,3.4.10

4 tejo 'dhikaraṇam / sū. 10

tejo 'tas tathā hy āha | BBs_2,3.10 |

chāndogye sanmūlatvaṃ tejasaḥ śrāvitaṃ, taittirīyake tu vāyumūlatvaṃ, tatra tejoyoniṃ prati śrutivipratipattau satyāṃ prāptaṃ tāvadbrahmayonikaṃ teja iti / kutaḥ / 'sadeva' ityupakramya 'tattejo 'sṛjata' ityupadeśāt / sarvavijñānapratijñāyāśca brahmaprabhavatve sarvasya saṃbhavāt / 'tajjalān' (chā. 8.7.1) iti cāviśeṣaśruteḥ 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) iti copakramya śrutyantare sarvasyāviśeṣeṇa brahmajatvopadeśāt / taittirīyake ca 'sa tapastaptvā / idaṃ sarvamasṛjata / yadidaṃ kiñca' (tai. 3.6.1) ityaviśeṣaśravaṇāt / tasmāt 'vāyoragniḥ' iti kramopadeśo draṣṭavyo vāyoranantaramagniḥ saṃbhūta iti / evaṃ prāpta ucyate- tejo 'to mātariśvano jāyata iti / kasmāt / tathāhyāha- 'vāyoragniḥ' iti / avyavahite hi tejaso brahmajatve satyasati vāyujatve vāyoragniritīyaṃ śrutiḥ kadarthitā syāt /

nanu kramārthaiṣā bhaviṣyatītyuktam /

neti brūmaḥ - 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) iti purastātsaṃbhavatyapādānasyātmanaḥ pañcamīnirdeśātsa, tasyaiva ca saṃbhavaterihādhikārāt, parastādapi ca tadadhikāre 'pṛthivyā oṣadhayaḥ' (tai. 2.1.1) ityapādānapañcamīdarśanādvāyoragnirityapādānapañcamyevaiṣeti gamyate / apica vāyorūrdhvamagniḥ saṃbhūta iti kalpya upapadārthayogaḥ kḷptastu kārakārthayogo vāyoragni saṃbhūta iti / tasmādeṣā śrutirvāyuyonitvaṃ tejaso 'vagamayati /

nanvitarāpi śrutirbrahmayonitvaṃ tejaso 'vagamayati 'tattejo 'sṛjata' iti /

na / tasyāḥ pāramparyajatve 'pyavirodāt / yadāpi hyākāśaṃ vāyuṃ ca sṛṣṭvā vāyubhāvāpannaṃ brahma tejo 'sṛjateti kalpyate, tadāpi brahmajatvaṃ tejaso na virudhyate / yathā tasyāḥ śrutaṃ tasyā dadhi tasyā āmikṣetyādi / darśayati ca brahmaṇo vikārātmanāvastānaṃ 'tadātmānaṃ svayamakuruta' (tai. 2.7.1) iti / tathāceśvarasmaraṇaṃ bhavati- 'buddirjñānamasaṃmohaḥ' (bha.gī. 10.4) ityādyanukramya 'bhavati bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ' (bha.gī. 10.5) iti / yadyapi buddhyādayaḥ svakāraṇebhyaḥ pratyakṣaṃ bhavanto dṛśyante tathāpi sarvasya bhāvajātasya sākṣātpraṇāḍyā veśvaravaṃśyatvāt /

etenākramavatsṛṣṭivādinyaḥ śrutayo vyākhyātāḥ /
tāsāṃ sarvathopapatteḥ /
kramavatsṛṣṭivādinīnāṃ tvanyathānupapatteḥ /
pratijñāpi sadvaṃśyatvamātramapekṣate nāvyavahitajanyatvamityavirodhaḥ // 10 //

FN: kadarthitā pīḍitā bādhiteti yāvat / tadadhikāre saṃbhūtyadhikāre / tasyā dhenoḥ śrutaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ / dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā / praṇāḍyā paramparayā /

blockquote

tejo 'tastathāhyāha / 'tattejo 'sṛjata'iti 'vāyoragniḥ'iti ca śrutyorvirodho 'sti na veti saṃdehe sāmānyātsāmānyotpattyasaṃbhave 'pi brahmavāyvoḥ sāmānyostejorūpaviśeṣopādānatvasaṃbhavāttulyabalatayāsti virodha iti pratyudāharaṇena pūrvapakṣaḥ / sarvatrādhyāyasamāpterekavākyatvāsaṃbhavāsaṃbhavau saṃśayabījam / pūrvapakṣe śrutīnāṃ virodhādaprāmāṇyaṃ phalaṃ, siddhānte prāmāṇyamityuktaṃ na vismartavyam / evaṃ pūrvapakṣe kāryamātrasya vivartatvātkalpitasya vāyostejaḥkalpanādhiṣṭhānatvāyogādbrahmaiva tejasa upādānaṃ sarvakāryāṇāṃ brahmaivopādānamityarthe śrutīnāṃ bhūyastvācca tadanurodhādvāyoriti kramārthā pañcamītyavirodha ityekadeśisiddhāntaṃ prāpayati-prāptaṃ tāvadbrahmayonikaṃ teja ityādinā / śrutīnāṃ virodhamātropanyāsena pūrvapakṣaḥ, apasiddhāntevirodhāttāvadekadeśipakṣa iti jñeyam / tadubhayamapi mukhyasiddhāntāpekṣayā pūrvapakṣatvena vyavahriyate / siddhāntayati-evaṃ prāpta iti / kadarthitā / bādhitārtheti yāvat / vāyostejaḥprakṛtitvaṃ pañcamīśrutyā nirdhāritaṃ, naca kalpitasyopādānatvāsaṃbhavaḥ, adhiṣṭhānatvāsaṃbhave 'pi mṛdādivatpariṇāmitvasaṃbhavāt, svatastu brahmaṇaśchāndogye sraṣṭṛtvamātraṃ śrutaṃ nopādānatvam / naca 'bahu syām'iti kāryābhede kṣaṇiliṅgādupādānatvasiddhiḥ liṅgācchruterbalīyastvena śrutyavirodhena liṅgasya neyatvāt / nayanaṃ cetthaṃ vāyorbrahmānanyatvādvāyujasyāpi tejaso brahmaprakṛtikatvamaviruddhamiti siddhāntagranthāśayaḥ / ihādhikārāditi / vāyoragniḥ saṃbhūta iti vākye saṃbandhādityarthaḥ / tadadhikāre saṃbhūtyadhikāre / nirapekṣakārakavibhakterūpapadasāpekṣavibhaktyapekṣayā prabalatvācca na kramārthā pañcamītyāha-apiceti / ūrdhvamanantaramiti vopapadaṃ vinā pañcamīmātrātkramo na bhātīti kalpya upapadārthayogaḥ / prakṛtyākhyāpādānakārakaṃ tu nirapekṣapañcamyā bhāti / viśeṣato 'tra prakaraṇādapādānārthatvaṃ pañcamyāḥ kḷptaṃ kḷptena ca kalpyaṃ sati virodhe bādhyamiti sthitirityarthaḥ / pāramparyajatvamevāha-yadāpīti / tasyā dhenoḥ śṛtaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ / dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā / brahmaṇe vāyubhāve mānamāha-darśayati ceti / pāramparyajasyāpi tajjatvavyapadeśe smṛtimāha-tathāceti / antaḥkaraṇādibhyo jāyamānabuddhyādīnāṃ matta evetyavadhāraṇaṃ kathamityāśaṅkyāha-yadyapītyādinā / pranāḍyā paraṃparayeśvaravaṃśyatvāttajjatvātparamakāraṇāntaranirāsārthamavadhāraṇaṃ yuktamiti śeṣaḥ /

etatpadārthamāha-tāsāmiti /

'tajjalān'ityādyuktaśrutīnāṃ sākṣātpranāḍyā vā brahmajatvamātreṇopapatterityarthaḥ /
akramaśrutīnāṃ balavatkramaśrutyanusāreṇekavākyatvādviyadvāyudvārā tejaḥ-kāraṇe brahmaṇi iti siddham //10//

/blockquote

END BsCom_2,3.4.10

START BsCom_2,3.5.11

5 abadhikaraṇam / sū. 11

āpaḥ | BBs_2,3.11 |

'atastathāhyāha' ityanuvartate /

āpo 'tastejaso jāyante /
kasmāt /
tathāhyāha- 'tadapo 'sṛjata' iti 'agnerāpaḥ' iti ca vacane nāsti saṃśayaḥ /
tejasastu sṛṣṭiṃ vyākhyāya pṛthivyā vyākhyāsyannapo 'ntariyāmityāpa iti sūtrayāṃbabhūva // 11 //

blockquote

āpaḥ / atideśo 'yam / tathā hyātharvaṇe muṇḍakagranthe 'etasmājjāyate prāṇo manaḥ sarvendriyāṇica / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī'iti mantre 'pāṃ brahmajatvaṃ śrutam / 'agnerāpaḥ'iti śrutyā tasya virodho 'sti na veti saṃdehe tulyatvādasti virodha iti pūrvapakṣe apāmagnidāhyatvena virodhādagnijatvāsaṃbhavātkramārthā pañcamītyavirodha ityadhikāśaṅkyāmuktejonyāyamatidiśya vyācaṣṭe-ata iti / pratyakṣavirodhe kathamapāmagnijatvanirṇayaḥ, tatrāha-sati vacana iti / trivṛtkṛtayoraptejasorvirodhe 'pyagnerāpa iti vacanādatīndriyayostayornāsti virodha iti nirṇīyata ityarthaḥ / na kevalaṃ śrutyavirodhajñānāyāyamatideśaḥ kintu pañcabhūcatotpattikramanirṇayārthaṃ cetyāha-tejasastviti /

tasmāttejobhāvāpanne brahmaṇi śrutisamanvaya iti siddham //11//

/blockquote

END BsCom_2,3.5.11

START BsCom_2,3.6.12

6 pṛthivyadhikārādhikaraṇam / sū. 12

pṛthivy adhikārarūpaśabdāntarebhyaḥ | BBs_2,3.12 |

'tā āpa aikṣanta bahvayaḥ syāma prajāyemahīti tā annamasṛjanta' (chā. 6.2.4) iti śrūyate / tatra saṃśayaḥ - kimanenānnaśabdena vrīhiyavādyabhyavahāryai caudanādyucyate kiṃ vā pṛthivīti / tatra prāptaṃ tāvadvrīhiyavādyodanādi vā parigrahītavyamiti / tatra hyannaśabdaḥ prasiddho loke vākyaśeṣo 'pyetamarthamupodvalayati / 'tasmādyatra kvaca varṣati tadeva bhūyiṣṭamannaṃ bhavatīti' / vrīhiyavādyeva hi sati varṣaṇe bahu bhavati na pṛthivīti / evaṃ prāpte brūmaḥ pṛthivyeveyamannaśabdenādbhyo jāyamānā vivakṣyata iti / kasmāt / adhikārādrūpācchabdāntarācca / adhikārastāvat- 'tattejo 'sṛjata' 'tadapo 'sṛjata' iti mahābhūtaviṣayo vartate / tatra kramaprāptāṃ pṛthivīṃ mahābhūtaṃ vilaṅghya nākasmādvrīhyādiparigraho nyāyyaḥ / tathā rūpamapi vākyaśeṣe pṛthivyanuguṇaṃ dṛśyate 'yatkṛṣṇaṃ tadannasya' iti / nahyodanāderabhyavahāryasya kṛṣṇatvaniyamo 'sti / nāpi vrīhyādīnām /

nanu pṛthivyā api naiva kṛṣṇatvaniyamo 'sti payaḥpāṇḍurasyāṅgārarohitasya ca kṣetrasya darśanāt /

nāyaṃ doṣaḥ / bāhulyāpekṣatvāt / bhūyiṣṭhaṃ hi pṛthivyāḥ kṛṣṇaṃ rūpaṃ na tathā śvetarohite / paurāṇikā api pṛthivīcchāyāṃ śarvarīmupadiśanti / sā ca kṛṣṇābhāsetyataḥ kṛṣṇaṃ rūpaṃ pṛthivyā iti śliṣyate / śrutyantaramapi samānādhikāramadbhyaḥ pṛthivīti bhavati / 'tadyadapāṃ śara āsīttatsamahanyata sā pṛthivyabhavat' (bṛ. 1.2.2) iti ca / pṛthivyāstu vrīhyāderutpattiṃ darśayati- 'pṛthivyā oṣadhaya oṣadhībhyo 'nnam' iti ca /

evamadhikārādiṣu pṛthivyāḥ pratipādakeṣu satsu kuto vrīhyādipratipattiḥ /
prasiddhirapyadhikārādibhireva bādhyate /
vākyaśeṣo 'pi pārthivatvādannādyasya taddvāreṇa pṛthivyā evādbhyaḥ prabhavatvaṃ sūcayatīti draṣṭavyam /
tasmātpṛthivīyamannaśabdeti // 12 //

FN: tattatra sṛṣṭikāle yadapāṃ śaraḥmaṇḍavadghanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt /

blockquote

pṛthivyadhikārarūpaśabdāntarebhyaḥ / viṣayamuktvānnaśabdamahābhūtaprakaraṇābhyāṃ saṃśayamāha-tā iti / abhyavahāryaṃ bhakṣyam / atra śrutau yadyannamodanādikaṃ tadā 'adbhyaḥ pṛthivī'iti śrutyā virodhaḥ, yadi pṛthivī tadā na virodha iti phalaṃ bodhyam / atpṛthivyoḥ kāryakāraṇabhāvādadhikaraṇasaṃgatiḥ / annaśrutivṛṣṭibhavanatvaliṅgābhyāṃ pūrvapakṣaḥ / tadeva tatraiveti śrutyarthaḥ / tathāca kvacidannaṃ kvacidadbhayaḥ pṛthivī tato 'nnamiti virodhānnaikavākyateti prāpte siddhāntayati-evaṃ prāpta iti / adhikāraḥ prakaraṇam / rūpaṃ liṅgam / payaḥ kṣīraṃ tadvatpāṇḍuraṃ śvetam, aṅgāravadrohitaṃ raktam / śabdāntaraśabditaṃ sthānaṃ vyācaṣṭe-śrutyantaramapīti / abānantaryaṃ pṛthivyāḥ sthānaṃ śrutyantarasiddhaṃ tenāpyannasya pṛthivītvamityarthaḥ / tattatra sṛṣṭikāle yadapāṃ śaraḥ yo maṇḍavaddhanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt sāpāṃ kaṭhinā pariṇatiḥ pṛthivyabhavaditi śrutyarthaḥ / vrīhyādyannasargaḥ kasminsthāna iti vivakṣāyāmāha-pṛthivyāstviti / pañcamīyam / vṛṣṭibhavatvaliṅgasahitānnaśruteḥ kathaṃ prakaraṇaliṅgasthānairbādha ityāśaṅkyāha-vākyaśeṣo 'pīti / prabaladurbalapramāṇasaṃnipāte bahūnāṃ durbalānāmatyantabādhādvaraṃ prabalapramāṇasyālpabādhena kathañcinnayanamiti nyāyena śrutiliṅgayorannamātraniṣṭhatvaṃ bādhitvānnānannātmakapṛthivīniṣṭhatvaṃ nīyate /

tābhyāmannamātragrahe prakaraṇādīnāṃ pṛthivīmātraviṣayāṇāmatyantabādhāpatteriti bhāvaḥ /
annasya vṛṣṭijatvoktidvārā pṛthivyā abjanyatvaṃ sūcyate /
pṛthivyabjā, pṛthivītvāt, annavadityanumānādityakṣarārthaḥ /
evaṃ tittiriśrutyanusāreṇa chandogaśruternayanādaviruddho bhūtasṛṣṭiśrutīnāṃ brahmaṇi samanvaya iti siddham //12//

/blockquote

END BsCom_2,3.6.12

START BsCom_2,3.7.13

7 tadabhidhyānādhikaraṇam / sū. 13

tadabhidhyānād eva tu talliṅgāt saḥ | BBs_2,3.13 |

kimimāni viyadādīni bhūtāni svayameva svavikārānsṛjantyāhosvatparameśvara eva tena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti saṃdehe sati prāptaṃ tāvatsvayameva sṛjantīti / kutaḥ / 'ākāśādvāyurvāyoragniḥ' ityādisvātantryaśravaṇāt /

nanvacetanānāṃ svatantrāṇāṃ pravṛttiḥ pratiṣiddhā /

naiṣa doṣaḥ / 'tatteja aikṣata tā āpa aikṣanta' (chā. 6.2.4) iti ca bhūtānāmapi cetanatvaśravaṇāditi / evaṃ prāpte 'bhidhīyate- sa eva parameśvarastena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti / kutaḥ / talliṅgāt / tathāhi śāstram- 'yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayati' (bṛ. 3.7.3) ityevañjātīyakaṃ sādhyakṣāṇameva bhūtānāṃ pravṛttiṃ darśayati / tathā so 'kāmayata bahu syāṃ prajāyeya iti prastutya 'sacca tyaccābhavat / tadātmānaṃ svayamakuruta' (tai. 2.6.1) iti ca tasyaiva ca sarvātmabhāvaṃ darśayati /

yattvīkṣaṇaśravaṇamaptejasostatparameśvarāveśavaśādeva draṣṭavyam 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) itīkṣitrantarapratiṣedhāt, prakṛtatvācca sata īkṣituḥ 'tadaikṣata bahu syāṃ prajāyeya' ityatra // 13 //

FN: parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaṃ śravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ /

blockquote

saṃprati tāni bhūtānyāśrityāśrayāśrayibhāvasaṃgatyā teṣāṃ svātantryamāśaṅkya niṣedhati-tadabhidhyānādeva tu talliṅgātsaḥ / uktabhūtānyāśritya saṃśayapūrvapakṣau darśayati-kimimānītyādinā / saṃśayabījānuktau pūrvottarapakṣayuktayo bījamiti jñeyam / nanvatra bhūtānāṃ kiṃ svātantryeṇopādānatvamāśaṅkyate kartṛtvaṃ vā / nādyaḥ, 'racanānupapatteḥ'ityādinyāyavirodhāditi śaṅkate-nanviti / na dvitīyaḥ, acetanatvāditi bhāvaḥ / yathā manuṣyādiśabdaistattaddehābhimānino jīvā ucyante tathā 'ākāśādvāyuḥ'ityādiśrutāvākāśādiśabdaistattadbhūtābhimānidevatā ucyante, tāsāṃ svakārye vāyvādau kartṛtvasaṃbhavānnirapekṣanimittatvaṃ pañcamyarthaḥ / evaṃ 'tadātmānaṃ svayamakuruta'iti śrutau svayamiti viśeṣaṇādbrahmaṇo 'nyānapekṣasarvakartṛtvasaṃbhavānnirapekṣanimittatvaṃ śrutam / tathāca mithonirapekṣeśvarabhūtakartṛśrutyorvirodhānna brahmaṇi samanvaya iti saphalaṃ pūrvapakṣamāha-naiṣa doṣa iti / bhūtānāṃ tadabhimānidevatānāmityarthaḥ / yathā ākāśādibhāvāpannabrahmaṇaḥ sarvopādānatvaṃ tathā tadabhimānidevatājīvabhāvamāpannabrahmaṇaḥ kartṛtvamiti paramparayā īśvarakartṛtvaśrutyavirodhaḥ / svayamiti viśeṣaṇamīśvarāntaranirāsārthaṃ na jīvabhāvāpekṣānirāsārthamityekadeśisiddhānta ūhanīyaḥ / mukhyasiddhāntamāha-evaṃ prāpta iti / ākāśādiśabdairna devatālakṣaṇā mukhyārthe bādhakābhāvāt pañcamyaśca prakṛtitvārthāstatra rūḍhataratvāt, tathā cācetanānāṃ bhūtānāṃ kartṛtvameva nāsti, kuta īśvarānapekṣakartṛtvam / yadyapi devatānāṃ kartṛtvaṃ saṃbhavati tathāpīśvaraniyamyatvaśravaṇāccetanānāmapi na svātantryaṃ, kimu vācyamacetanānāṃ bhūtānāṃ na svātantryamiti matvoktam-talliṅgāditi / tattadacetanātmanāvasthitasya brahmaṇa upādānatve 'pi jīvavyāvṛtteśvaratvākāreṇaiva sākṣātsarvakartṛtvaṃ na jīvatvadvārā tasya sarvaniyantṛtvālliṅgādityarthaḥ / prakaraṇācca sākṣātsarvakartṛtvamityāha-tatheti / pūrvoktamanūdya nirasyati-yattviti / parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaśravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ / anena 'tadabhidhyānāt'iti padaṃ vyākhyātam / itthaṃ sūtrayojanā-sa īśvarastattadātmanā sthito 'pi sākṣādeva sarvakartā tasyāntaryāmitvaliṅgāt / jīvatvadvārā kartṛtvaṃ nāma jīvasyaiva kartṛtvamityantaryāmiṇaḥ kartṛtvāsiddherantaryāmitvāyogāttadabhidhyānādīśvarekṣaṇādeva bhūteṣu śrutekṣaṇopapatteśceti / tatteja aikṣateti śruta īkṣitā paramātmaivetyatra śrutyantaraṃ prakaraṇaṃ cāha-nānya iti /

tasmādīśvarapadārthalopaprasaṅgeneśvarādanyasya svātantryābhāvānneśvarakartṛtvaśruterbhūtaśrutyā virodha iti siddham //13//

/blockquote

END BsCom_2,3.7.13

START BsCom_2,3.8.14

8 viparyayādhikaraṇam / sū. 14

viparyayeṇa tu kramo 'ta upapadyate ca | BBs_2,3.14 |

bhūtānāmutpattikramaścintitaḥ / athedānīmapyayakramaścintyate / kimaniyatena krameṇāpyaya utpattikrameṇāthavā tadviparīteneti / trayo 'pi cotpattisthitipralayā bhūtānāṃ brahmāyattāḥ śrūyante- 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti yatprayantyabhisaṃviśanti' (tai. 3.1.1) iti / tatrāniyamo 'viśeṣāditi prāptam / athavotpatteḥ kramasya śrutatvāpralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥ syāditi / evaṃ prāptaṃ tato brūmaḥ viparyayeṇa tu pralayakramo 'ta utpattikramādbhavitumarhati / tathāhi loke dṛśyate yena krameṇa sopānamārūḍhastato viparītena krameṇāvarohatīti / apica dṛśyate mṛdo jātaṃ ghaṭaśarāvādyapyayakāle mṛdbhāvamapyetyadbhyaśca jātaṃ himakarakādyabbhāvamapyetīti / ataścopapadyata etat / yadpṛthivyadbhyo jātā satī sthitikālavyatikrāntāvapo 'pīyādāpaśca tejaso jātāḥ satyastejo 'pīyuḥ / evaṃ krameṇa sūkṣmaṃ sūkṣmataraṃ cānantaramanantaraṃ kāraṇamapītya sarvaṃ kāryajātaṃ paramakāraṇaṃ paramasūkṣmaṃ ca brahmāpyetīti veditavyam / nahi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayo nyāyyaḥ / smṛtāvapyutpattikramaviparyayeṇaivāpyayakramastatra tatra darśitaḥ - 'jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate / jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyate' ityevamādau /

utpattikramastūtpattāveva śrutatvānnāpyaye bhavitumarhati /
nacāsāvayogyatvādapyayenākāṅkṣyate /
nahi kārye dhriyamāṇe kāraṇasyāpyayo yuktaḥ kāraṇāpyaye kāryasyāvasthānānupapatteḥ /
kāryāpyaye tu kāraṇasyāvasthānaṃ yuktaṃ mṛdādiṣvevaṃ dṛṣṭatvāt // 14 //

FN: krameṇa paramparayā /

blockquote

viparyayeṇa tu / yadyapyatra śrutivirodho na parihriyata ityasaṃgatistathāpyutpattikrame nirūpite layakramo buddhistho vicāryata iti prāsaṅgikyāveva pādāvāntarasaṃgatī iti matvāha-bhūtānāmiti / atrotpattikramādviparītakramanirṇayātsiddhānte bhūtānāṃ prātilemyena layadhyānapūrvakaṃ pratyagbrahmaṇi manaḥsamādhānaṃ phalaṃ, pūrvapakṣe tu kāraṇanāśe sati kāryanāśa iti sarvalayādhārabrahmāsiddheruktasamādhyasiddhiriti bhedaḥ / sati mahābhūtānāṃ laye kramacintā sa eva nāstīti kecittānpratyāha-trayo 'pīti / aniyama ityanāsthayoktaṃ śrautasya pralayasya kramākāṅkṣāyāṃ śrauta utpattikrama eva grāhyaḥ, śrautatvenāntaraṅgatvādityevaṃ pūrvapakṣaḥ / sati kāraṇe kāryaṃ naśyatīti loke dṛśyate / tathāca śrauto 'pyutpattikramo laye na gṛhyate kintu laukikakrama eva gṛhyate śruterlokadṛṣṭapadārthabodhādhīnatvena śrautādapi laukikasyāntaraṅgatvādyogyatvācca / kāraṇameva hi kāryasya svarūpamiti tadananyatvanyāyena sthāpitam / na hi svarūpanāśe kāryasya kṣaṇamapi sthitiryuktā tasmādayogya utpattikramo layasya na grāhyaḥ laukikakramāvarodhena nirākāṅkṣātvāditi siddhāntayati-tato brūma ityādinā / krameṇa paramparayā sarvakāryalayādhāratvaṃ brahmaṇaḥ kimityāśrīyate, sākṣādeva tatkiṃ na syādityata āha-nahi svakāraṇavyatikrameṇeti /

ghaṭanāśe mṛdanupalabdhiprasaṅgādityarthaḥ /
'vāyuśca līyate vyomni taccāvyakte pralīyate'iti smṛtiśeṣa ādipadārthaḥ /
'yogyatādhīnaḥ saṃbandhaḥ'iti nyāyādayogyakrabādha iti siddham //14//

/blockquote

END BsCom_2,3.8.14

START BsCom_2,3.9.15

9 antarāvijñānādhikaraṇam / sū. 15

antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | BBs_2,3.15 |

bhūtānāmutpattipralayāvanulomapratilomakramābhyāṃ bhavata ityuktam / ātmādirutpattiḥ pralayaścātmānta ityapyuktam / sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥ / 'buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca / indriyāṇi hayānāhuḥ' (kaṭha. 3.3) ityādiliṅgebhyaḥ / tayorapi kasmiścidantarāle krameṇotpattipralayāvupasaṃgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt / apicātharvaṇa utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyante / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇaḍa. 2.1.3) iti / tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet /

na / aviśeṣāt / yadi tāvadbhautikāni karaṇāni tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṃ mṛgyam / bhavati ca bhautikatve liṅgaṃ karaṇānām / 'annamayaṃ hi somya mana oṣadhayaḥ prāṇastejomayī vāk' (chā. 6.5.4) ityevajātīyakam / vyapadeśo 'pi kvacidbhūtānāṃ karaṇānāṃ ca brāhmaṇaparivrājakanyāyena netavyaḥ / atha tvabhautikāni karaṇāni tathāpi bhūtotpattikramo na karaṇairviśeṣyate prathamaṃ karaṇānyutpadyante caramaṃ bhūtāni prathamaṃ vā bhūtānyutpadyante caramaṃ vā karaṇānīti /

ātharvaṇe tu samāmnāyakramamātraṃ karaṇānāṃ bhūtānāṃ ca /
na tatrotpattikrama ucyate /
tathānyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate- 'prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano 'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjata' ityādinā /
tasmānnāsti bhūtotpattikramasya bhaṅgaḥ // 15 //

FN: anyaparāḥ śabdā liṅgānītyucyante /

idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmā āsīt /

blockquote

antarāviśeṣāt / uktabhūtotpattilayakramamupajīvya sa kiṃ karaṇotpattikrameṇa virudhyate na veti karaṇānāmabhautikatvabhautikatvābhyāṃ saṃdehe vṛttānuvādapūrvakaṃ pūrvapakṣamāha-bhūtānāmityādinā / karaṇānyeva na santīti vadantaṃ pratyāha-sendriyasyeti / 'manasastu parā buddhiryo buddheḥ paratastu saḥ', 'śrotrādīnīndriyāṇyanye'iti smṛtirdraṣṭavyā / anyaparāḥ śabdāḥ liṅgānītyucyante / karaṇānāṃ kramākāṅkṣāmāha-tayoriti / ākāṅkṣāyāṃśrutisiddhaḥ kramo grāhya ityāha-apiceti / vijñāyate 'neneti vijñānaṃ sendriyā buddhiḥ / ātmano bhūtānāṃ cāntarā madhye talliṅgātsṛṣṭivākyāt 'etasmājjāyate prāṇo manaḥ'ityādirūpādvijñānamanasī anukramyete / tathāca karaṇakrameṇa pūrvoktakramabhaṅga iti śaṅkāsūtrāṃśārthaḥ / naca karaṇānāṃ bhautikatvādbhūtānantaryamiti vācyaṃ, teṣāṃ bhautikatve mānābhāvāt / tathā cātmanaḥ prathamamākāśasya janma paścādvāyorityuktakramasyātmanaḥ karaṇāni tato bhūtānīti krameṇa virodha iti tittiryatharvaṇaśrutyorvirodhānna brahmaṇi samanvaya iti pūrvapakṣaphalam / siddhāntayati-neti / 'ātmana ākāśaḥ'ityādi tittiriśrutau pañcamyāḥ kāryakāraṇabhāvenārthataḥ kramo bhāti / na tasyātharvaṇapāṭhena bādhaḥ arthakramavirodhikramaviśeṣasyāśruteḥ pāṭhakramasyārthakramadhīśeṣasya śeṣibādhakatvāyogāditaḥ śrutyarthakramāvirodhena pāṭhasya neyatvādbhūtānantaryaṃ karaṇānāmityarthaḥ / kiñca bhautikatvātteṣāṃ tadānantaryamityāha-yadīti / naca prāṇasyābvikāratvāyogādannamayamityādimayaṭo na vikārārthateti vācyaṃ, karaṇānāṃ vibhaktatvena kāryatayā kāraṇākāṅkṣāyāmannamayamityādiśruterākāṅkṣitoktyarthamasati bādhake mayaṭo vikārārthatāyā yuktatvāt / prācuryārthatve tvanākāṅkṣitoktiprasaṅgācchrutyaiva tejobannaprāśena vākprāṇamanasāṃ vṛddhistadabhāve tannāśa iti vikāratvasya darśitatvānna vivādāvasaraḥ / yadvā sthūlabhūtādhīnā teṣāṃ vṛddhirvikāro mayaḍarthaḥ śrūyamāṇo bhautikatve liṅgaṃ prāṇendriyamanāṃsi bhautikāni bhūtādhīnavṛddhimattvāddehavaditi bhāvaḥ / nanu teṣāṃ bhautikatve kathamātharvaṇe pṛthak tajjanmakathanaṃ bhūtajanmoktyaiva tajjanmasiddherityata āha-vyapadeśo 'pīti / prauḍhavādena teṣāmabhautikatvamupetyāpi śrutyavirodhamāha-atha tviti / karaṇānāṃ bhūtānāṃ ca pūrvāparatve mānābhāvānnoktabhūtakramabhaṅgaḥ / na cātharvaṇavākyaṃ mānaṃ pāṭhamātratvādityarthaḥ / tarhi kathaṃ kramanirṇayaḥ, tatrāha-tatheti / idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmāsīt atra sūkṣmabhūtātmakaprajāpattisargaḥ prathamastato manaādisarga iti kramo bhātīti bhāvaḥ / evañca bhūtakaraṇotpattiśrutyoravirodhādbrahmaṇi samanvayasiddhiriti siddhāntaphalaṃ nigamayati-tasmāditi //15//

/blockquote

END BsCom_2,3.9.15

START BsCom_2,3.10.16

10 carācaravyapāśrayādhikaraṇam / sū. 16

carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | BBs_2,3.16 |

sto jīvasyāpyutpattipralayau, jāto devadatto mṛto devadatta ityevajātīyakāllaukikavyapadeśāt jātakarmādisaṃskāravidhānācceti syātkasyacdbhrāntistāmapanudāmaḥ / na jīvasyotpattipralayau staḥ, śāstraphalasaṃbandhopapatteḥ / śarīrānuvināśini hi jīve śarīrāntakagateṣṭāniṣṭaprāptiparihārārthau vidhipratiṣedhāvanartakau syātām / śrūyate ca- 'jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyate' (chā. 6.11.3) iti /

nanu laukiko janmamaraṇavyapadeśo jīvasya darśitaḥ /

satyaṃ darśitaḥ / bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ /

kimāśrayaḥ punarayaṃ mukhyo yadapekṣayā bhākta iti /

ucyate- carācaravyapāśrayaḥ / sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau / sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante cātastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryate, tadbhāvabhāvitvāt / śarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavato nāsatoḥ / nahi śarīrasaṃbandhādanyatra jīvo jāto mṛto vā kenacillakṣyate / 'sa vā ayaṃ puruṣo jāyamānaḥ śarīramabhisaṃpadyamānaḥ sa utkrāman mriyamāṇaḥ (bṛ. 4.3.8) iti ca śarīrasaṃyogaviyoganimittāveva janmamaraṇaśabdau darśayati /

jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam /
abhāvājjīvaprādurbhāvasya /
jīvasya parasmādātmana utpattirviyadādīnāmivāsti nāsti vetyetaduttareṇa sūtreṇa vakṣyati /
dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na sta ityetadanena sūtreṇāvocat // 16 //

FN: jīvāpetaṃ jīvena tyaktamidaṃ śarīram /

blockquote

carācarabhāvitvāt / evaṃ tāvattatpadavācyakāraṇanirṇayāya bhūtaśrutīnāṃ virodho nirastaḥ idānīmā pādamāptestvaṃpadārthaśuddhyai jīvaśrutīnāṃ virodho nirasyate / iha jīvo 'na jāyate mriyate'ityādiśruterjāteṣṭiśrāddhaśāstreṇa virodho 'sti na veti saṃdehe virodho 'stīti prāpte laukikajanmādivyapadeśasahāyājjāteṣṭyādiśāstreṇa jīvājatvādiśrutirbādhyata iti pūrvapakṣayati-sta iti / tathāca karaṇotpattikrameṇa bhūtakramasya bādhābhāve 'pi jīvotpattikrameṇa bādhaḥ syāditi pratyudāharaṇasaṃgatiḥ / pūrvapakṣe jīvabrahmaikyāsiddhiḥ, siddhānte tatsiddhiriti bhedaḥ / cetanajanmādyuddeśena cetanasya tasya janmāntarīyaphalasādhanaṃ jātakarmādisaṃskāro vidhīyate / tathā coddeśyavidheyayormithovirodhe sati 'vidheyāvirodhenoddeśyaṃ neyam'iti nyāyājjanmādikaṃ dehopādhikaṃ na svata iti siddhāntayati-tāmityādinā / jīvāpetaṃ jīvena tyaktamidaṃ śarīram / janmādivyapadeśaścarācaradehaviṣayo mukhyaḥ / jīve tu bhākto gauṇa aupādhikajanmādiviṣayaḥ syādupādhijanmabhāve bhāvādasatyabhāvāditi sūtrārthaḥ / jīvasyaupādhikajanmamṛtyau śrutimapyāha-sa vā iti / jāyamānapadārthamāha-śarīramiti / mriyamāṇatvaṃ vyācaṣṭe-utkrāmanniti / nanūttaratra jīvasya janmādi nirasyate, atrāpi tannirāse punaruktirityāśaṅkyāha-jīvasyeti /

tadevaṃ jāteṣṭyādiśāstrasyaupādhikajanmādiviṣayatvānna jīvādyajanyatvaśrutivirodha iti siddham //16//

/blockquote

END BsCom_2,3.10.16

START BsCom_2,3.11.17

11 ātmādhiraṇam / sū. 17

nātmā śruter nityatvāc ca tābhyaḥ | BBs_2,3.17 |

astyātmā jīvākhyaḥ śarīrendriyapañjarādhyakṣaḥ karmaphalasaṃbandhī / sa kiṃ vyomādivadutpadyate brahmaṇa āhosvidbrahmavadeva notpadyata iti śrutivipratipatterviśayaḥ / kāsucicchrutiṣvagnivisphuliṅgādinidarśanairjīvātmanaḥ parasmādbrahmaṇa utpattirāmnāyate, kāsucittvavikṛtasya parasya brahmaṇaḥ kāryapraveśena jīvabhāvo vijñāyate nacotpattirāmnāyata iti / tatra prāptaṃ tāvadutpadyate jīva iti / kutaḥ / pratijñānuparodhādeva / ekasminvidite sarvamidaṃ viditam itīyaṃ pratijñā sarvasya vastujātasya brahmaprabhavatve sati noparudhyeta / tattvāntaratve tu jīvasya pratijñeyamuparudhyeta / nacāvikṛtaḥ paramātmaiva jīva iti śakyate vijñātuṃ, lakṣaṇabhedāt / apahṛtapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ / vibhāgāccāsya vikāratvasiddhiḥ / yāvānhyākāśādiḥ pravibhaktaḥ sa sarvo vikārastasya cākāśāderutpattiḥ samadhigatā / jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhayukpratiśarīraṃ pravibhakta iti tasyāpi prapañcotpattyavasara utpattirbhavitumarhati / apica 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevāsmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) iti prāṇāderbhogyajātasya sṛṣṭiṃ śiṣṭvā 'sarva eva ātmano vyuccaranti' iti bhoktṛṇīmātmanāṃ pṛthaksṛṣṭiṃ śāsti / 'yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ / tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti' (muṇḍa. 2.1.1) iti ca jīvātmanāmutpattipralayāvucyete / sarūpavacanāt,

jīvātmāno hi paramātmanā sarūpā bhavanti caitanyayogāt / naca kvacidaśravaṇamanyatra śrutaṃ vārayitumarhati / śrutyantaragatasyāpyaviruddhasyādhikasyārthasya sarvatropasaṃhartavyatvāt / praveśaśrutirapyevaṃ sati vikārabhāvāpattyaiva vyākhyātavyā, 'tadātmānaṃ svayamakuruta' ityādivat / tasmādutpadyate jīva iti / evaṃ prāpte brūmaḥ - nātmā jīva utpadyata iti / kasmāt / aśruteḥ / nahyasyotpattiprakaraṇe śravaṇamasti bhūyaḥsu pradeśeṣu /

nanu kvacidaśravaṇamanyatra śrutaṃ na vārayitītyuktam /

satyamuktam / utpattireva tvasya na saṃbhavatīti vadāmaḥ / kasmāt / nityatvācca tābhyaḥ / caśabdādajatvādibhyaśca / nityatvaṃ hyasya śrutibhyo 'vagamyate tathājatvamavikāritvamavikṛtasyaiva brahmaṇo jīvātmanāvasthānaṃ brahmātmanā ceti / nacaivaṃrūpasyotpattirupapadyate / tāḥ kāḥ śrutayaḥ / 'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.22), 'na jāyate mriyate vā vipaścit' (kaṭhaṃ 2.18), 'ajo nityaḥ śāśvato 'yaṃ purāṇaḥ' (kaṭha. 2.18). 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6.1), 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ' (bṛ. 1.4.7), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.19), 'ayamātmā brahma sarvānubhūḥ' (bṛ. 2.5.19) ityevamādyā nityatvavādinyaḥ satyo jīvasyotpattiṃ pratibadhnanti /

nanu pravibhaktatvādvikāro vikāratvāccotpadyata ityuktam /

atrocyate- nāsya pravibhāgaḥ svato 'sti / 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti śruteḥ / buddhyādyapādhinimittaṃ tvasya pravibhāgapratibhānamākāśasyeva ghaṭādisaṃbandhanimittam / tathāca śāstram- 'sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' (bṛ. 4.4.5) ityevamādi brahmaṇa evāvikṛtasya sato 'pyekasyānekabuddhyādimayatvaṃ darśayati / tanmayatvaṃ cāsya viviktasvarūpānabhivyaktyā taduparaktasvarūpatvaṃ strīmayo jālma ityādivaddraṣṭavyam / yadapi kvacidasyotpattipralayaśravaṇaṃ tadapyata evopādhisaṃbandhānnetavyam / upādhyutpattyāsyotpattistatpralayena ca pralaya iti / tathāca darśayati- 'prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāsti' (bṛ. 4.5.13) iti / tathopādhipralaya evāyaṃ nātmavilaya ityetadapyatraiva 'mā bhagavānmohāntamāpīpadanna vā ahamimaṃ vijānāmi na pretya saṃjñāsti' iti praśnapūrvakaṃ pratipādayati- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' (bṛ. 4.5.14) iti /

pratijñānuparodho 'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt /
lakṣaṇabhedo 'pyanayorupādhinimitta eva /
'ata ūrdhvaṃ vimokṣāyaiva brūhi' (bṛ. 4.3.15) iti ca prakṛtasyaiva vijñānamayasyātmanaḥ sarvasaṃsāradharmapratyākhyānena paramātmabhāvapratipādanāt /
tasmānaivātmotpadyate pravilīyate ceti // 17 //

FN: uparodho bādhaḥ / sarūpaśabdo jīvavācīti śeṣaḥ / jālmaḥ kāmajaḍaḥ / sa yathā strīparatantraḥ strīmayo vpadiśyate / etebhyo dehātmanā pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati / mohaṃ mohakaraṃ vākyam /

blockquote

nātmāśruternityatvācca tābhyaḥ / agnervisphuliṅgavadetasmāparamātmanaḥ sarve jīvātmāno vyuccaranti ityādijīvotpattiśrutīnāṃ 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' 'aja ātmā'ityādyanutpattiśrutīnāṃ ca mithovirodhātsaṃśaye mā bhūtāṃ dehajanmanāśayorjīvajanmanāśau, dehāntarabhogyasvargādihetuvidhyādyasaṃbhavāt, kalpādyantayornabhasa iva jīvasya tau kiṃ na syātāṃ tatsaṃbhavāditi pratyudāharaṇena pūrvapakṣamāha-tatra prāptaṃ tāvaditi / phalaṃ pūrvavat / uparodho bādhaḥ / nanvavikṛtaṃ brahmaivātra praviṣṭaṃ jīvo na tattvāntaramiti pratijñāsiddhiḥ, tatrāha-naceti / jīvaḥ parasmādbhinnaḥ, viruddhadharmavattvādbhinnasyāvikāratve pratijñābādha iti tarkopetavibhaktatvaliṅgānugṛhītotpattiśruterbalīyastvātpraveśaśrutirjīvarūpavikārātmanā praviṣṭa īśvara iti vyākhyeyeti samudāyārthaḥ / sarūpeti / dṛṣṭāntaśruterbhāvā jīvā iti niścīyate / nanu 'ātmana ākāśaḥ saṃbhūtaḥ'ityādau jīvasyotpattyaśravaṇādanupattiḥ, tatrāha-na ceti / evaṃ vikāratve sati vikāraprapañcātmanā svātmānamakurutetivadvikārajīvātmanā praveśa ityarthaḥ / ajatvādiśrutiḥ kalpamadhye jīvasyānutpattyādiviṣayā, tattvamasīti śrutiśca mṛda, ghaṭa ityabhedavākyavadvyākhyeyeti prāpte siddhāntayati-evamiti / dharmivatsatyo vibhāgo heturaupādhiko vā / nādyaḥ, asiddherityāha-atrocyate nāsyeti / dvitīye jīvasya na svato vikāratvasiddhiḥ, aprayojakatvādityāha-buddhyādīti / aupādhikabhede mānamāha-tathāceti / mayaṭo vikārārthatvamāśaṅkyāha-tanmayatvaṃ ceti / jālmaḥ kāmajaḍaḥ strīparatantraḥ / strīmaya itivajjīvasya svarūpājñānādbuddhyādiparatantratvena bhedakartṛtvādibhāktvātprācuryārthe mayaṭprayoga ityarthaḥ / liṅgaṃ nirasya tadanugrāhyaśrutergatimāha-yadapīti / jīvasyaupādhikajanmanāśayoḥ śrutimāha-tatheti / etebhyo dehātmana pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati / pretyaupādhikamaraṇānantaraṃ saṃjñā nāstītyarthaḥ / nanu prajñānaghanaḥ, saṃjñā nāstīti ca viruddhamityata āha-tatheti / upādhilayādviśeṣajñānābhāva eva saṃjñābhāvo nātmasvarūpavijñānābhāva ityuttaraṃ pratipādayati śrutirityanvayaḥ / atraivātmani vijñānaghane pretyasaṃjñā nāstītyuktyā mā mohāntaṃ mohamadhyaṃ bhrāntimāpīpadadāpāditavānimamarthaṃ na jānāmi brūhi tvadukterarthamiti maitreyīpraśnārthaḥ / munirāha-na vā iti / mohaṃ mohakaraṃ vākyamucchittiḥ pūrvāvasthānāśo dharmo 'syetyucchittidharmā pariṇāmī sa netyanucchittidharmāpariṇāmī, tasmādavināśītyarthaḥ / tarhi na pretya saṃjñeti kathamuktaṃ, tatrāha-mātreti / mātrābhirviṣayairasaṃsargāttathoktamityarthaḥ / bimbapratibimbayoriva viruddhādharmabhedo 'dhyasta ityatra hetumāha-ata ūrdhvamiti /

jīvasya vikāritve muktyayogāttattvamasīti vākyamakhaṇḍanārthamiti ca vaktavyaṃ, tathāca phalavatpradhānavākyāpekṣitajīvanityatvaśrutīnāṃ balavattvādutpattyādhikamadhyastamanuvadantyutpattyādiśrutaya ityavirodha iti siddham //17//

/blockquote

END BsCom_2,3.11.17

START BsCom_2,3.12.18

12 jñādhikaraṇam / sū. 18

jño 'ta eva | BBs_2,3.18 |

sa kiṃ kaṇabhujānāmivāgantukacaitanyaḥ svato 'cetana āhosvitsāṃkhyānāmiva nityacaitanyasvarūpa eveti vādivipratipatteḥ saṃśayaḥ / kiṃ tāvatprāptam / āgantukamātmanaścaitanyamātmamanaḥsaṃyogajamagnighaṭasaṃyogajaroh itādiguṇavaditi prāptam /

nityacaitanyatve hi suptamūrcchitagrahāviṣṭānāmapi cātanyaṃ syāt / te pṛṣṭāḥ santo na kiñcidvayamacetayāmahīti jalpanti svasthāśca cetayamānā dṛśyante / ataḥ kādācitkacaitanyatvādāgantukacaitanya ātmeti /

evaṃ prāpte 'bhidhīyate- jño nityacaitanyo 'yamātmāta eva, yasmādeva notpadyate parameva brahmāvikṛtamupādhisaṃparkājjīvabhāvenāvatiṣṭhate / parasya hi brahmaṇaścaitanyasvarūpatvamāmnātam- 'vijñānamānandaṃ brahma' (bṛ. 3.9.28), 'satyaṃ jñānamantaṃ brahma' (tai. 2.1.1), 'anantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13), ityādiṣu śrutiṣu / tadeva cetparaṃ brahma jīvastasmājjīvasyāpi nityacaitanyasvarūpatvamagnyauṣṇyaprakāśavaditi gamyate / vijñānamayaprakriyāyāṃ ca śrutayo bhavanti- asuptaḥ 'suptānabhicākaśīti' (bṛ. 4.3.11) 'atrāyaṃ puruṣaḥ svayañjyotirbhavati' (bṛ. 4.3.9) iti, 'nahi vijñāturnirvijñāterviparilāpo vidyate' (bṛ. 4.3.30) ityevaṃrūpāḥ / 'atha yo vededaṃ jighrāṇīti sa ātmā' (chā. 8.12.4) iti ca sarvaiḥ karaṇadvārairidaṃ vededaṃ vedeti vijñānenānusaṃdhānāttadrūpatvasiddhiḥ /

nityasvarūpacaitanyatve ghrāṇādyānarthakyamiti cet /

na / gandhādiviṣayaviśeṣaparicchedārthatvāt / tathāhi darśayati- 'gandhāya ghrāṇam' ityādi / yattu suptādayo na cetayanta iti tasya śrutyaiva parihāro 'bhihitaḥ / suṣuptaṃ prakṛtya 'yadvai tanna paśyati paśyanvai tanna paśyati- nahi draṣṭurddaṣṭerviparilopo vidyate 'vināśitvānna tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) ityādinā /

etaduktaṃ bhavati- viṣayābhāvādiyamacetayamānatā na caitanyābhāvāditi /
yathā viyadāśrayasya prakāśasya prakāśyabhāvādanabhivyaktirna svarūpābhāvāttadvat /
vaiśeṣikāditarkaśca śrutivirodha ābhāsībhavati /
tasmānnityacaitanyasvarūpa evātmeti niścinumaḥ // 18 //

FN: svayamasupto bhāsamāna evātmā suptānvāgādīnuparavyāpārānabhicākaśīti abhipaśyati / paricchedo vṛttiḥ / gandhāya tadgocarāntaḥkaraṇavṛttaye /

blockquote

jño 'ta eva / 'ātmaivāsya jyotiḥ'ityādyātmasvaprakāśatvaśrutīnāṃ 'paśyaṃścakṣuḥ śṛṇvañcchrotram'ityanityajñānavattvaśrutibhirvirodho 'tra nirasyate / asya lokasya cakṣurdraṣṭā śrotraṃ śrotetyarthaḥ / prāguktajīvānutpattihetumādāya svaprakāśatvasādhanāddhetusādhyabhāvaḥ saṃgatiḥ / anutpattau hi svaprakāśaṃ brahmaivopahitaṃ jīva iti jīvasya svaprakāśatā sidhyati / na caivaṃ gatārthatā, anutpannasyāpi jīvasya svaprakāśatve jñānasādhanavaiyarthyamiti tarkasahitānityajñānaśrutibalena svaprakāśatvaśruterbādhyatayā brahmānyatvaśaṅkāyāṃ tadaikyayogyatāyai svaprakāśatvasyātra sādhanāt / tathāca pūrvapakṣe jīvasya brahmaikyāyogyatā siddhānte tadyogyatetyāpādasamāpteḥ phalamavagantavyam / iṣṭāpattiṃ nirācaṣṭe-te pṛṣṭā iti / sādhanādhīnajñānatvānna svaprakāśo jīvo vyatirekeṇeśvaravadityāha-ataḥ kādācitketi / yathāśrute bhāṣye hetoḥ sādhyāviśeṣa iti mantavyam / ato jīvasya svaprakāśatvaśrutirbādhyeti prāpte siddhāntayati-evamiti / cecchabdo niścayārthaḥ / na kevala svaprakāśabrahmābhedājjīvasya svaprakāśatā kintu śrutito 'pītyāha-vijñānamayeti / yo 'yaṃ vijñānamaya iti prakaraṇa ityarthaḥ / asuptaḥ svayaṃ bhāsamāna evātmā saptāṃlluptavyāpārānvāgādīnabhilakṣya cākaśīti / suptārthānpaśyatīti yāvat / atra svapne vijñāturbuddhisattvasya sākṣiṇo vijñātervināśo nāstītyarthaḥ /

ghrāṇādijanyagandhādijñānānusaṃdhānasiddhaye ātmano jñānarūpatvaṃ vācyamiti śrutyantareṇāha-atheti / ātmano nityacidrūpatve 'pi svato 'saṅgatayā gandhādyasaṃbandhāttatsaṃbandhaghaṭanātmakavṛttyarthāni jñānasādhanānīti na teṣāṃ vaiyarthyamityāha-na gandheti / paricchedo vṛttiḥ / gandhāya tadgocarāntaḥ-karaṇavṛttaye ityarthaḥ / suptādyavasthātmasattve 'pi caitanyābhāvānnātmā cidrūpa ityuktaṃ dūṣayati-yatviti / tattadāsuṣuptau na paśyatīti yattatpaśyannevāluptajñāna eva sanna paśyatītyatra hetuḥ-nahīti / nāśāyogyatvādityarthaḥ / kimiti na paśyatītyata āha-na tviti / vṛtteḥ sādhanādhīnatvoktyā svarūpajñānasyāsādhanādhīnatvaṃ heturasiddha ityuktam / sādhanavaiyarthyatarko 'pi nirastaḥ / śṛṇvannityādyanityajñānaśrutīnāṃ vṛttiviṣayatvaṃ vyākhyātam /

ātmā na jñānaṃ, dravyatvāt, ityāditarkāścāgamabādhitāḥ /
phalavatpradhānavākyāpekṣitasvaprakāśatvāgamasya balavattvāt /
kiñca niravayavātmano manaḥ-saṃyogānnānityajñānaguṇatā samavāyābhāvācca na svasamavetajñānavedyatā karmakartṛtvavirodhācca /
kiñca jñānatvasyaikavṛttitve lāghavādātmaiva jñānaṃ vṛtteśca manaḥpariṇāmatvaśrutyā 'kāmaḥ saṃkalpaḥ'ityādyayā jaḍatvānnāsmākaṃ jñānadvaividhyagauravamityanavadyamātmanaḥ svaprakāśatvamiti siddham //18//

/blockquote

END BsCom_2,3.12.18

START BsCom_2,3.13.19

13 utkrāntigatyadhikaraṇam / sū. 19-32

utkrāntigatyāgatīnām | BBs_2,3.19 |

idānīṃ tu kiṃparimāṇo jīva iti cintyate / kimaṇuparimāṇa uta madhyamaparimāṇa āhosvinmahāparimāṇa iti /

nanu ca nātmotpadyate nityacaitanyaśyāyamityuktam / ataśca para evātmā jīva ityāpatati / parasyā cātmano 'nantaratvamāmnātaṃ, tatra kuto jīvasya parimāṇacintāvatāra iti /

ucyate- satyametat / utkrāntigatyāhagatiśravaṇāni tu jīvasya paricchedaṃ prāpayanti / svaśabdena cāsya kvacidaṇuparimāṇatvamāmnāyate / tasya sarvasyānākulatvopapādānāyāyamārambhaḥ / tatra prāptaṃ tāvadutkrāntigatyāgatīnāṃ śravaṇātparicchinno 'ṇuparimāṇo jīva iti / utkrāntistāvat- 'sa yadāsmāccharīrādutkrāmati sahaivaitaiḥ sarvairutkrāmati' (kauṣīta. 3.3) iti / gatirapi 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣīta. 1.2) iti /

āgatirapi 'tasmāllokātpunaraityasmai lokāya karmaṇe' (bṛ. 4.4.6) iti /
āsāmutkrāntigatyāgatīnāṃ śravaṇātparicchinnastāvajjīva iti prāpnoti /
nahi vibhoścalanamavakalpata iti /
sati ca paricchede śarīraparimāṇatvasyārhataparīkṣāyāṃ nirastatvādaṇurātmeti gamyate // 19 //

blockquote

svaprakāśatvādātmasvarūpādīṣadbahiṣṭhaṃ parimāṇamevāśritāśrayatvenāntarbahirbhāvena vā saṃgatyā vicārayati-utkrāntigatyāgatīnām / viṣayasaṃśayau darśayati-idānīmiti / nātmāśruterityādinā gatārthatvamasyāśaṅkyātmāṇutvaśrutīnāṃ mahattvaśrutīnāṃ cāvirodhakathanārthamasyādhikaraṇasyārambha ityāha-nanvityādinā / na kevalaṃ śrutotkrāntyādyanupapattyātmano 'ṇutvaṃ kintveṣo 'ṇurātmeti śrutyāpītyāha-svaśabdeneti / pūrvapakṣe jīvasyāṇutvādbrahmaikyāsiddhiḥ, siddhānte tatsiddhiriti matvā sūtraṃ vyākurvanpūrvapakṣamāha-tatra prāptamityādinā /

śruteraṇuriti uttarasūtrādākṛṣya sūtraṃ pūritam /
utkrāntiḥ śrūyata iti śeṣaḥ /
sa mumūrṣuḥ jīva etairbuddhyādibhistasmāccandralokādimaṃ lokaṃ prati karma kartumāyātītyarthaḥ //19//

/blockquote

END BsCom_2,3.13.19

START BsCom_2,3.13.20

svātmanā cottarayoḥ | BBs_2,3.20 |

utkrāntiḥ kadācidacalato 'pi grāmasvāmyanivṛttivaddehasvāmyanivṛttyā karmakṣayeṇāvakalpeta / uttare tu gatyāgatī nācalataḥ saṃbhavataḥ / svātmanā hi tayoḥ saṃbandho bhavati, gameḥ kartṛsthakriyātvāt / amadhyamaparimāṇasya ca gatyāgatī aṇutva eva saṃbhavataḥ / satyośca gatyāgatyorutkrāntirapyapasṛptireva dehāditi pratīyate / nahyanapasṛtya dehādgatyāgatī syātām /

dehapradeśānāṃ cotkrāntāvapādānatvavacanāt /
'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti /
'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' (bṛ. 4.4.1), 'śukramādāya punaraiti sthānam' (bṛ. 4.3.11) iti cottare 'pi śarīre śarīrasya gatyāgatī bhavataḥ /
tasmādapyasyāṇutvasiddhiḥ // 20 //

FN: apādānatvamavadhitvam /

blockquote

utkrāntirātmano dehānnirgamo na bhavati yenāṇutvaṃ syāt kintu svāmitvanivṛttiriti kecit / tadaṅgīkṛtyāpyaṇutvamāvaśyakamityāha-svātmaneti / utkrānteruttarayorgatyāgatyayoḥ svātmanā kartrā saṃbandhādaṇutvamiti sūtrayojanā / pākānāśrayasya paktṛtvavadratyanāśrayasyāpi gantṛtvoktiḥ kiṃ na syādityata āha-gameriti / gamanasya kartari saṃyogavibhāgarūpātiśayahetutvātkrartrāśritatvaṃ lokasiddhamityarthaḥ / jīvo 'ṇuramadhyamaparimāṇatve sati gatimattvātparamāṇuvadityāha-amadhyameti / aṅgīkāraṃ tyajati-satyośceti / na svāmyanivṛttimātramutkrāntirityarthaḥ / dehānnirgama evotkrāntirityatra liṅgāntaramāha-dehapradeśānāmiti / apādānatvamavadhitvam / anyebhyo vā mukhādibhya eṣa ātmā niṣkrāmatīti śeṣaḥ / kiñca dehamadhye 'pi jīvasya gatyāgatiśruteraṇutvamityāha-sa iti /

indriyāṇi gṛhṇansvāpādau hṛdayaṃ sa jīvo gacchati śukraṃ prakāśakamindriyagrāmamādāya punarjāgaritasthānamāgacchatītyarthaḥ //20//

/blockquote

END BsCom_2,3.13.20

START BsCom_2,3.13.21

nāṇuratacchruter iti cen netarādhikārāt | BBs_2,3.21 |

athāpi syānnāṇurayamātmā / kasmāt / atacchruteḥ / aṇutvaviparītaparimāṇaśravaṇādityarthaḥ / 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu (bṛ. 4.4.12), 'ākāśavatsarvagataśca nityaḥ', 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevañjātīyakā hi śrutirātmano 'ṇutve vipratiṣidhyeteti cet /

naiṣa doṣaḥ / kasmāt / itarādhikārāt / parasya hyātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ / parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt / virajaḥ para ākāśādityevaṃvidhācca parasyaivātmanastatra tatra viśeṣādhikārāt /

nanu 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti śārīra eva mahattvasaṃbandhitvena pratinirdiśyate /
śāstradṛṣṭyā tveṣa nirdeśo vāmadevavaddraṣṭavyaḥ /
tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya ca jīvasyāṇutvaṃ virudhyate // 21 //

FN: itarādhikārāt brahmaprakaraṇāt /

blockquote

itarādhikārāt / brahmaprakaraṇāt / nanu mahattvaśruteḥ kathaṃ paraprakaraṇasthatvamityata āha-parasyeti / yā vedāntaśrutiḥ sā paraprakaraṇasthetyutsargāttasyāstatsthatvaṃ brahmārabhyādhītatvāccetyāha-viraja iti / nirdeṣa ityarthaḥ / vijñānamayaśrutyā prakaraṇaṃ bādhyamiti śaṅkate-nanviti / aṇorjīvasya brahmaṇā bhedabhedāṅgīkārācchāstrīyābhedadṛṣṭyā mahattvoktiḥ, yathā vāmadevasyāhaṃ manuriti sarvātmatvoktirityavirodhamāha-śāstreti //21//

/blockquote

END BsCom_2,3.13.21

START BsCom_2,3.13.22

svaśabdonmānābhyāṃ ca | BBs_2,3.22 |

itaścāṇurātmā yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyate- 'eṣo 'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṃviveśa' (muṇḍa. 3.1.9) iti /

prāṇasaṃbandhācca jīva evāyamaṇurabhihita iti gamyate /
tathonmānamapi jīvasyāṇimānaṃ gamayati- 'bālāgraśatabhāgasya śatadhā kalpitasya ca /
bhāgo jīvaḥ sa vijñeyaḥ' (śve. 5.8) iti /
'ārāgramātro hyavaroṣapi dṛṣṭaḥ' (śve. 5.8) iti conmānāntaram // 22 //

nanvaṇutve satyekadeśasthasya sakaladehagatopalabdhirvirudhyate / dṛśyate ca jāhnavīhradanimagnānāṃ sarvāṅgaśaityopalabdhirnidāghasamaye ca sakalaśarīraparitāpopalabdhiriti /

FN: uddhṛtyamānamunmānam / bālaḥ keśaḥ / totraprotāyaḥśalākāgramarāgraṃ tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā /

blockquote

evamutkrāntyādiśrutyāṇutvamanumitaṃ, tatra śrutimapyāha-svaśabdeti /

bālāgrāduddhṛtaḥ śatatamo bhāgastasmādapyuddhṛtaḥ śatatamo bhāgo jīva iti, uddhṛtya mānamunmānamatyantālpatvamityarthaḥ /
bālaḥ keśaḥ, totraprotāyaḥśalākāgramārāgram /
tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā //22//

/blockquote

END BsCom_2,3.13.22

START BsCom_2,3.13.23

ata uttaraṃ paṭhati-

avirodhaś candanavat | BBs_2,3.23 |

yathā hi haricandanabinduḥ śarīraikadeśasaṃbaddho 'pi sansakaladehavyapinamāhlādaṃ karotyevamātmāpi dehaikadeśebhyaḥ sakaladehavyāpinīmupalabdhiṃ kariṣyati /
tvaksaṃbandhanāccāsya sakalaśarīragatā vedanā na virudhyate /
tvagātmanorhi saṃbandhaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti // 23 //

blockquote

ātmasaṃyuktāyāstvaco dehavyāpisparśopalabdhikaraṇasya mahimnātmanovyāpikāryakāritvamaviruddham / tvagātmanoriti /

saṃbandhasya tvagavayaviniṣṭhatvādavayavinaścaikatvādātmasaṃyogasya kṛtsnatvaṅniṣṭhatetyarthaḥ //23//

/blockquote

END BsCom_2,3.13.23

START BsCom_2,3.13.24

avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | BBs_2,3.24 |

atrāha yaduktamavirodhaścandanavaditi, tadayuktaṃ dṛṣṭāntadārṣṭrāntikayoratulyatvāt / siddhe hyātmano dehaikadeśasthatve candanadṛṣṭānto bhavati / pratyakṣaṃ tu candanasyāvasthitivaiśeṣyamekadeśasthatvaṃ sakaladehāhlādanaṃ ca / ātmanaḥ punaḥ sakaladehopalabdhimātraṃ pratyakṣaṃ naikadeśavartitvam / anumeyaṃ tu taditi yadapyucyeta / nacātrānumānaṃ saṃbhavati / kimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladehavyāpinaḥ sataḥ kiṃvā vibhornabhasa ivāhosviccandanabindorivāṇorekadeśasthasyeti saṃśayānativṛtteriti /

atrocyate- nāyaṃ doṣaḥ / kasmāt / abhyupagamāt / abhyupagamyate hyātmano 'pi candanasyeva dehaikadeśavṛttitvamavasthitivaiśeṣyam / kathamityucyate / hṛdi hyeṣa ātmā paṭhyate vedāntaṣu / 'hṛdi hyeṣa ātmā'

(praśna. 3.6), 'sa vā eṣa ātmā hṛdi' (chā. 8.3.3), 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityādyupadeśebhyaḥ /
tasmāddṛṣṭāntadārṣṭrāntikayoravaiṣamyādyuktamevaitadavirodhaścandanavaditi // 24 //

blockquote

siddhe hīti / natu siddhamityatulyatetyarthaḥ / viśeṣa eva vaiśeṣyam / candanabindoralpatvasya pratyakṣatvāttvagvyāptyā vyāpikāryakāritvakalpanā yuktā, jīvasya tvaṇutve saṃdehāddhyāpikāryadṛṣṭyā vyāpitvakalpanameva yuktam / vyāpikāryāśrayo vyāpītyutsargāditi sūtraśaṅkābhāgārthaḥ / ātmālpaḥ, vyāpikāryakāritvāt, candanabinduvadityanumānamayuktaṃ, tvagādau vyabhicārādityāha-na cātrānumānamiti / pūrvoktaśrutibhirjīvasyāṇutvaniścayāddhṛdisthatvaśrutibhirekadeśasthatvaniścayācca na dṛṣṭāntavaiṣamyamiti parihārabhāgārthamāha-atrocyata iti //24//

/blockquote

END BsCom_2,3.13.24

START BsCom_2,3.13.25

guṇādvā lokavat | BBs_2,3.25 |

caitanyaguṇavyāptervāṇorapi sato jīvasya sakaladehavyāpi kāryaṃ na virudhyate /
yathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhāpavarakavyāpinī satī kṛtsne 'pavarake kāryaṃ karoti tadvat /
syātkadāciccandanasya sāvayavatvātsūkṣmāvayavavisarpaṇenāpi sakaladeha āhlādayitṛtvaṃ va tvaṇorjīvasyāvayavāḥ santi yairayaṃ sakaladehaṃ viprasarpedityāśaṅkya guṇādvā lokavadityuktam // 25 //

kathaṃ punarguṇo guṇivyatirekeṇānyatra varteta / nahi paṭasya śuklo guṇaḥ paṭavyatirekeṇānyatra vartamāno dṛśyate / pradīpabhāvadbhavediti cet /

na / tasyā api dravyatvābhyupagamāt / nibiḍāvayavaṃ hi tejodravyaṃ pradīpaḥ / praviralāvayavaṃ tu tejodravyameva prabheti /

blockquote

ātmavattaddharmajñānasyāpyaṇutvaṃ svataḥ, kādācitkaṃ tu dehaparimāṇatvamityuktvā svata eva vyāpitvamiti matāntaramāha-guṇādveti / vāśabdena candanadṛṣṭāntāpariteṣaḥ sūcitastamāha-syāditi //25//

/blockquote

END BsCom_2,3.13.25

START BsCom_2,3.13.26

ata uttaraṃ paṭhati-

vyatireko gandhavat | BBs_2,3.26 |

yathā guṇasyāpi sato gandhasya gandhavaddravyavyatirekeṇa vṛttirbhavati / aprāpteṣvapi kusumādiṣu gandhavatsu kusumagandhopalabdheḥ / evamaṇorapi sato jīvasya caitanyaguṇavyatireko bhaviṣyati / ataścānaikāntikametadguṇatvādrūpādivadāśrayaviśleṣānupapattiriti / guṇasyaiva sato gandhasyāśrayaviśleṣadarśanāt / gandhasyāpi sahaivāśrayeṇa viśleṣa iti cet /

na / yasmānmūladravyādviśleṣitasya kṣayaprasaṅgāt / akṣīyamāṇamapi tatpūrvāvasthāto gamyate / anyathā tatpūrvāvasthairgurutvādibhirhīyeta / syādetat / gandhāśrayāṇāṃ viśliṣṭānāmavayavānāmalpatvātsannapi viśeṣo nopalakṣyate /

sūkṣmā hi gandhaparamāṇavaḥ sarvato viprasṛptā gandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cet /

na / atīndriyatvātparamāṇūnāṃ sphuṭagandhopalabdheśca nāgakesarādiṣu / naca loke pratītirgandhavaddravyamāghrātamiti / gandha evāghrāta iti tu laukikāḥ pratīyanti / rūpādiṣvāśrayavyatirekānupalabdhergandhasyāpyayukta āśrayavyatireka iti cet /

na /
pratyakṣatvādanumānāpravṛtteḥ /
tasmādyadyathā loke dṛṣṭaṃ tattathaivānumantavyaṃ nirūpakairnānyathā /
nahi raso guṇo jihvayopalabhyata ityato rūpādayo 'pi guṇā jihvāyaivopalabhyeragniriti niyantuṃ śakyate // 26 //

FN: guṇasya dravyavyatireka āśrayaviśleṣaḥ /

blockquote

uttarasūtravyāvartyaṃ śaṅkate-kathamiti / jñānaṃ na guṇivyatiriktadeśavyāpi, guṇatvāt, rūpavat, naca prabhāyāṃ vyabhicārastasyā api dravyatvāditi prāpte gandhe vyabhicāramāha-ata uttaramiti / guṇasya dravyavyatireka āśrayaviśleṣaḥ / nanu viśliṣṭāvayavānāmalpatvādravyakṣayo na bhātītyata āha-akṣīyāmāṇamapīti / apiravadhāraṇe pūrvāvasthāliṅgenākṣīyamāṇameva tadravyamanumīyata ityarthaḥ / vimatamaviśliṣṭāvayavaṃ, pūrvāvasthāto gurutvādyapacayahīnatvāt, saṃmatavaditi bhāvaḥ / śaṅkate-syādetaditi / viśliṣṭānāmalpatvādityupalakṣaṇaṃ, avayavāntarāṇāṃ praveśādityapi draṣṭavyam / viśeṣo 'vayavānāṃ viśleṣapraveśarūpaḥ sannapi na jñāyate, tathāca gurutvāpacayo na bhavatīti hetoranyathāsiddhiriti śaṅkārthaḥ / āgacchanto 'vayavāḥ paramāṇavastrasareṇavo vā, nādyaḥ, tadgatarūpavadgandhasyāpyanupalabdhiprasaṅgāditi pariharati-neti / dvitīyaṃ pratyāha-sphuṭeti /

trasareṇugandhaścetsphuṭo na syādityarthaḥ / ato gandhasya puṣpādisthasyaiva guṇavyatireko vācya iti bhāvaḥ / gandho na guṇiviśliṣṭaḥ guṇatvāt, rūpavaditi śaṅkate-rūpeti / viśleṣasya pratyakṣatvādbādha ityāha-neti //26//

/blockquote

END BsCom_2,3.13.25

START BsCom_2,3.13.27

tathā ca darśayati | BBs_2,3.27 |

hṛdayāyatanatvamaṇuparimāṇatvaṃ cātmano 'bhidhāya tasyaiva 'ā lomasya ā nakhāgrebhyaḥ' (chā. 8.8.1) iti caitanyena guṇena samastaśarīravyāpitvaṃ darśayati // 27 //

blockquote

ātmanaścaitanyaguṇenaiva dehavyāptirityatra śrutimāha sūtrakāraḥ-tathāca darśayatīti / tadvyācaṣṭe-hṛdayeti //27//

/blockquote

END BsCom_2,3.13.27

START BsCom_2,3.13.28

pṛthagupadeśāt | BBs_2,3.28 |

'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) iti cātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāccaitanyaguṇenaivāsya śarīravyāpitā gamyate /
'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti ca kartuḥ śārīratpṛthagvijñānasyopadeśa etamevābhiprāyamupodbalayati /
tasmādaṇurātmeti // 28 //

FN: vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ /

blockquote

tatraiva śrutyantarārthaṃ sūtram-pṛthagiti /

vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ /
etaṃ caitanyaguṇavyāptigocaramabhiprāyam //28//

/blockquote

END BsCom_2,3.13.28

START BsCom_2,3.13.29

evaṃ prāpte brūmaḥ -

tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | BBs_2,3.29 |

tuśabdaḥ pakṣaṃ vyavartayati / naitadastyaṇurātmeti / utpattyaśravaṇāddhi parasyaiva tu brahmaṇaḥ praveśaśravaṇāttādātmyopadeśācca parameva brahma jīva ityuktam / parameva cedbrahma jīvastasmādyāvatparaṃ brahma tāvāneva jīvo bhavitumarhati / parasya ca brahmaṇo vibhutvamāmnātam / tasmādvibhurjīvaḥ / tathāca 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) ityevañjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti / nacāṇorjīvasya sakalaśarīragatā vedanopapadyate / tvaksaṃbandhātsyāditi cet /

na / kaṇṭakatodane 'pi sakalaśarīragataiva vedanā prasajyeta / tvakkaṇṭakayorhi saṃyogaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti / pādatala eva tu kaṇṭakanunno vedanāṃ prati labhate / nacāṇorguṇavyāptirupapadyate, guṇasya guṇideśatvāt / guṇatvameva hi guṇinamanāśritya guṇasya hīyeta / pradīpaprabhāyāśca dravyāntaratvaṃ vyākhyātam / gandho 'pi guṇatvābhyupagamātsāśraya eva saṃcaritumarhati / anyathā guṇatvahāniprasaṅgāt / tathācoktaṃ dvaipāyanena- 'upalabhyāpsu cedgandaṃ kecidbrūyuranaipuṇāḥ / pṛthivyāmeva taṃ vidyādapo vāyuṃ ca saṃśritam' iti / yadi ca caitanyaṃ jīvasya samastaṃ śarīraṃ vyāpnuyānnāṇurjīvaḥ syāt / caitanyameva hyasya svarūpamagnerivauṣṇyaprakāśau /

nātra guṇaguṇivibhāgo vidyata iti śarīraparimāṇatvaṃ ca pratyākhyātam / pariśeṣādvibhurjīvaḥ / kathaṃ tarhyaṇutvādivyapadeśa ityata āha- tad guṇasāratvāttu tadvyapadeśaḥ iti / tasyā buddherguṇāstadguṇā icchā dveṣaḥ sukhaṃ duḥkhamityevamādayastadguṇāḥ sāraḥ pradhānaṃ yasyātmanaḥ saṃsāritve saṃbhavati sa tadguṇasārastasya bhāvastadguṇasāratvam / nahi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti / buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ saṃsāritvamakartṛrabhoktuścāsaṃsāriṇo nityamuktasya sata ātmanaḥ / tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ / tadutkrāntyādibhiścāsyotkrāntyadivyapadeśo na svataḥ / tathāca- 'bālāgraśatabhāgasya śatadhā kalpitasya ca / bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate' (śve. 5.9) ityaṇutvaṃ jīvasyoktvā tasyaiva punarānantyamāha / taccaivameva samañjasaṃ syādyadyaupacārikamaṇutvaṃ jīvasya bhavetpāramārthikaṃ cānantyam / nahyubhayaṃ mukhyamavakalpeta / nacānantyamaupacārikamiti śakyaṃ vijñātuṃ, sarvopaniṣatsu brahmātmabhāvasya pratipādayiṣitatvāt / tathetarasminnapyunmāne 'buddherguṇenātmaguṇena caiva ārāgramātro hyavaro 'pi dṛṣṭaḥ' (śve. 6.8) iti ca buddhiguṇasaṃbandhenaivārāgramātratāṃ śāsti na svenaivātmanā / 'eṣo 'ṇurātmā cetasā veditavyaḥ' (muṇḍa. 3.1.9) ityatrāpi na jīvasyāṇuparimāṇatvaṃ śiṣyate, parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādagamyatvena ca prakṛtatvāt / jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ / tasmāddurjñānatvābhiprāyamidamaṇutvavacanamupādhyabhiprāyaṃ vā draṣṭavyam / tathā 'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) ityevañjātīyakeṣvapi bhedopadeśeṣu buddhyauvopādhibhūtayā jīvaḥ śarīraṃ samāruhyetyevaṃ yojayitavyam / vyapadeśamātraṃ vā, śilāputrakasya śarīramityavadat / nahyatra guṇaguṇivibhāgo 'pi vidyata ityuktam / hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt / tathotkrāntyādīnāmapyupādhyāyattatāṃ darśayati- 'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti' (praśna. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) iti / utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate /

nahyanapasṛpasya dehādgatyāgatī syātām /
evamupādhiguṇasāratvājjīvasyāṇutvādivyapadeśaḥ prājñavat /
yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣūpādhiguṇasāratvādaṇīyastvādivyapadeśaḥ- 'aṇīyānvrīhervā yavādvā' (chā. 3.1.14.2) 'manomayaḥ prāṇaśarīraḥ sarvagandhaḥ sarvarasaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 3.14.2) ityevaṃprakārastadvat /
syādetadyadi buddhiguṇasāratvādātmanaḥ saṃsāritvaṃ kalpyeta, tato buddhyātmanorbhinnayoḥ saṃyogāvasānamavaśyaṃbhāvītyato buddhiviyoge satyātmano vibhaktasyānālakṣyatvādasattvamasaṃsāritvaṃ vā prasajyeteti // 29 //

blockquote

tatrātmāṇutvavibhutvaśrutīnāṃ virodhādaprāmāṇyaprāptāvaṇutvaṃ jīvasya vibhutvamīśvarasyetyavirodha ityekadeśipakṣo darśitaḥ / taṃ dūṣayansiddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā / tasmādbrahmābhinnatvādvibhurjīvaḥ brahmavadityanumānānugṛhite śrutismṛti āha-tathāca sa vā eṣa iti / nityaḥ sarvagataḥ sthāṇurityādyāḥ smārtavādāḥ / etena jīvasya brahmabedajñāne 'ṇutvābhāvadhīstasyāṃ tadityanyonyāśraya iti nirastam / pradhānamahāvākyānuguṇaśrutismṛtibhiraṇutvābhāvaniścayānantaramabhedajñānātpradhānavākyavirodhe guṇabhūtāṇutvaśrutīnāmaupādhikāṇutvaviṣayatvakalpanāt / 'guṇe tvanyāyyakalpanā'iti nyāyāditi bhāvaḥ / kiñca sarvadehavyāpiśaityānubhavānyathānupapattyāṇutvaśrutayo 'dhyastāṇutvavi ṣayatvena kathañcidarthavādā neyāḥ / laukikanyāyādapi teṣāṃ durbalatvāditi matvāha-na cāṇoriti / śaṅkate-tvagiti / yadyaṇvātmasaṃbandhasya tvagvyāptyā dehavyāpinī vedanā syāttarhyatiprasaṅga iti dūṣayati-neti / prasaṅgasyeṣṭhatvaṃ nirasyati-pādatala eveti / tasmādalpamahatoḥ saṃyogo na mahadvyāpī, kaṇṭakasaṃyogasya dehavyāptyadarśanāt, tathācāṇvātmasaṃyogastvagekadeśastha eveti dehavyāpivedanānupapattiḥ / naca siddhānte tvagātmasaṃbandhasya vyāpitvātkaṇṭakasaṃbandhe dehavyāpivedanāprasaṅga iti vācyam / yāvatī viṣayasaṃbaddhā tvak tāvadvyāpyātmasaṃbandhastāvadvyāpivedanāheturiti niyamāt / na caivaṃ viṣayatvaksaṃbandha eva taddheturastu kimātmavyāptyeti vācyam / vedanā hi sukhaṃ duḥkhaṃ tadanubhavaśca, na caiṣāṃ vyāpakānāṃ kāryāṇāmalpamupādānaṃ saṃbhavati kāryasyopādānādviśleṣānupapatteḥ / na caiṣāṃ vyāpakatvamasiddhaṃ, sūryataptasya gaṅgānimagnasya sarvāṅgavyāpiduḥkhasukhānubhavasya durapahnavatvāt / yaduktaṃ guṇasyāpi guṇiviśleṣo gandhavaditi, tannetyāha-na cāṇoriti / gandho nāśrayādviśliṣṭaḥ, guṇatvāt, rūpavadityatrāgamamāha-tathā coktamiti / naca pratyakṣabādhaḥ, gandhasya pratyakṣatve 'pi nirāśrayatvasyāpratyakṣatvānmahatāṃ trasareṇūnāmanudbhūtasparśānāmudbhūtagandhānāmāgamanātsphuṭagandhopalambhasaṃbhavaḥ, avayavāntarapraveśānna sahasā mūladravyakṣaya iti bhāvaḥ / pūrvaṃ caitanyasya guṇatvamupetya tadvyāptyā guṇyātmāṇutvaṃ nirastaṃ, saṃprati tasya guṇatvamasiddhamityāha-yadi ca caitanyamiti / utsūtraṃ vibhutvaṃ prasādhyāṇutvādyuktergatipradarśanārthaṃ sūtraṃ vyācaṣṭe-kathamityādinā / 'antarā vijñānamanasī hṛdi hi'iti ca prakṛtā buddhiryogyatvāttacchabdena parāmṛśyate / buddhiguṇānāmātmanyadhyāsādaṇutvādyuktirna svataḥ, ānantyaśrutivirodhādityāha-tathāceti / akāryakāraṇadravyasamānādhikaraṇatayā tattvamasīti vākyasya so 'yamiti vākyavadakhaṇḍābhedārthatvādānantyaṃ satyamaṇutvamadhyastamityarthaḥ / uktaṃ caitadaṅguṣṭhādhikaraṇe 'pratipādyaviruddhamuddeśyagataviśeṣaṇamavivakṣitam'iti / bālāgravākyamārāgravākyaṃ cetyunmānadvayamuktam / tatrādyaṃ nirasya dvitīyaṃ nirasyati-tathetarasminnapīti / buddherguṇena nimittenātmanyadhyasto guṇo bhavati tenātmaguṇenādhyastenaivārāgraparimāṇo 'pakṛṣṭaśca jīvo dṛṣṭaḥ svatastvananta evetyarthaḥ / 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā / jñānaprasādena viśuddhasattvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ'ityuktvā 'eṣo 'ṇurātmā'ityuktaḥ para eva, yadi jīvastathāpyadhyastāṇutvamaṇuśabdārtha ityāha-jīvasyāpīti / yaduktaṃ pṛthagupadeśāccaitanyaguṇenaivātmano dehavyāptiriti, tatrāha-tathā prajñayeti / buddhiḥ prajñetyarthaḥ / yadi caitanyaṃ prajñā tadā bhedopacāra ityāha-vyapadeśamātraṃ veti / nanu caitanyaṃ guṇa iti bhedo mukhyo 'stu, netyāha-na hyatreti / nirguṇatvaśruterityarthaḥ / anyadapi pūrvoktaṃ buddhyādyupādhikamityāha-hṛdayetyādinā / sautraṃ dṛṣṭāntaṃ vivṛṇoti-yatheti /

asattvamityāpātataḥ /
asaṃsāritvamāpādyam /
śeṣaṃ subodham //29//

/blockquote

END BsCom_2,3.13.29

START BsCom_2,3.13.30

ata uttaraṃ paṭhati-

yāvadātmabhāvitvāc ca na doṣas taddarśanāt | BBs_2,3.30 |

neyamanantaranirdiṣṭadoṣaprāptirāśaṅkanīyā / kasmāt / yāvadātmabhāvitvādbuddhisaṃyogasya / yāvadayamātmā saṃsārī bhavati, yāvadasya samyagdarśanena saṃsāritvaṃ na nivartate, tāvadasya buddhyā saṃyogo na śāmyati / yāvadeva cāyaṃ buddhyupādhisaṃbandhastāvajjīvasya jīvatvaṃ saṃsāritvaṃ ca /

paramārthatastu na jīvo nāma buddhyupādhisaṃbandhaparikalpitasvarūpavyatirekeṇāsti / nahi nityamuktasvarūpātsarvajñādīśvarādanyaścetano dhāturdvitīyo vedāntārthanirūpaṇāyāmupalabhyate / 'nānyo 'to 'sti draṣṭā śrotā mantā vijñātā' (bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ śrotṛ mantṛ vijñātṛ' (chā. 6.8.7), 'tattvamasi' (chā. 6.1.6), 'ahaṃ brahmāsmi' (bṛ. 1.4.7) ityādiśrutebhyaḥ / kathaṃ punaravagamyate yāvadātmabhāvī buddhisaṃyoga iti / taddarśanādityāha / tathāhi śāstraṃ darśayati- 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusaṃcarati dhyāyatīva lelāyatīva' (bṛ. 4.3.4) ityādi / tatra vijñānamaya iti buddhimaya ityetaduktaṃ bhavati / pradeśāntare 'vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' iti vijñānamayasya manaādibhiḥ saha pāṭhāt / buddhimayatvaṃ ca tadguṇasāratvamevābhipreyate / yathā loke strīmayo devadatta iti strīrāgādipradhāno 'bhidhīyate tadvat / 'sa samānaḥ sannubhau lokāvanusaṃcarati' iti ca lokāntaragamane 'pyaviyogaṃ buddhyā darśayati / kena samānastasyaivabuddhyeti gamyate saṃnidhānāt / tacca darśayati - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti / etaduktaṃ bhavati- nāyaṃ svato dhyāyati, nāpi calati, dhyāyantyāṃ buddhau dhyāyatīva calantyāṃ buddhau calatīveti /

apica mithyājñānapuraḥsaro 'yamātmano buddhyupādhisaṃbandhaḥ /
naca mithyājñānasya samyagjñānādanyatra nivṛttirastītyato yāvadbrahmātmatānavabodhasyāvadayaṃ buddhyupādhisaṃbandho na śāmyati /
darśayati ca- 'vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ purastāt /
tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 3.8) iti // 30 //

FN: vijñānamayo buddhipracuraḥ / ādityavarṇaṃ svaprakāśam / tamasaḥ parastādajñānāspṛṣṭam / satā paramātmanā /

blockquote

nanu svataḥ saṃsāritvamastu kiṃ buddhyupādhinetyata āha-yāvadeva cāyamiti / samāno buddhitādātmyāpannaḥ san vijñānaṃ brahma tanmayo vikāro 'ṇurityarthaḥ / kiṃ na syādityata āha-pradeśāntara iti / vijñānamayo buddhipracura ityarthaḥ /

kena samāna ityākāṅkṣāyāmiti śeṣaḥ / śrutibalādbuddheryāvatsaṃsāryātmabhāvitvamuktaṃ, sati mūle kāryasya viyogāsaṃbhavācceti yuktyāpyāha-apica mithyeti / samyagjñānādeva buddhyādibandhadhvaṃsa ityatra śrutimāha-darśayatīti /

mṛtyumatyetītyanvayaḥ /
ādityavarṇaṃ svaprakāśam /
tamasaḥ parastādajñānāspṛṣṭamityarthaḥ //30//

/blockquote

END BsCom_2,3.13.30

START BsCom_2,3.13.31

nanu suṣuptapralayayorna śakyate buddhisaṃbandhaṃ ātmano 'bhyupagantum / 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti vacanāt / kṛtsnavikārapralayābhyupagamācca / tatkathaṃ yāvadātmabhāvitvaṃ buddhisaṃbandhasyetyatrocyate-

puṃstvādivat tv asya sato 'bhivyaktiyogāt | BBs_2,3.31 |

yathā loke puṃstvādīni bījātmanā vidyamānānyeva bālyādiṣvanupalabhyamānānyavidyamānavadabhipreyamāṇāni yauvanādiṣvāvirbhavanti, nāvidyamānānyutpadyante ṣaṇḍādīnāmapi tadutpattiprasaṅgāt, evamayamapi buddhisaṃbandhaḥ śaktyātmanā vidyamāna eva suṣuptapralayayoḥ punaḥ prabodhaprasavayorāvirbhavati / evaṃ hyetadyujyate /

nahyākasmikī kasyacidutpattiḥ saṃbhavati /
atiprasaṅgāt /
darśayati ca suṣuptādutthānamavidyātmakabījasadbhāvakāritam- 'sati saṃpadya na viduḥ sati saṃpadyamāha' iti ta iha vyāghro vā saṃho vā' (chā. 6.9.3) ityādinā /
tasmātsiddhametadyāvadātmabhāvī buddhyādyupādhisaṃbandha iti // 31 //

blockquote

yāvadātmabhāvitvasyāsiddhiṃ śaṅkate-nanviti / suṣuptau buddhisattve brahmasaṃpattirna syāt / pralaye tatsattve pralayavyāhatirityarthaḥ / sthūlasūkṣmātmanā buddheryāvadātmabhāvitvamastītyāha-puṃstveti / puṃstvaṃ retaḥ / ādipadena śmaśvādigrahaḥ / asya buddhisaṃbandhasyetyarthaḥ / svāpe bījātmanā sato buddhayādeḥ prabodhe 'bhivyaktirityatra śrutimāha-darśayatīti /

na vidurityavidyātmakabījasadbhāvoktaḥ /
te vyāghrādayaḥ punarāvirbhavanti ityabhivyaktinirdeśaḥ //31//

/blockquote

END BsCom_2,3.13.31

START BsCom_2,3.13.32

nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | BBs_2,3.32 |

taccātmana upādhibhūtamantaḥkaraṇaṃ mano buddhirvijñānaṃ ctitamiti cānekadhā tatra tatrābhilapyate / kvacicca vṛttivibhāgena saṃśayādivṛttikaṃ mana ityucyate, niścayādivṛttikaṃ buddhiriti / taccaivaṃbhūtamantaḥkaraṇamavaśyamastītyabhyupagantavyam / anyathā hyanabhyupagamyamāne tasminnityopalabdhyanupalabdhiprasaṅgaḥ syāt / ātmendriyaviṣayāṇāmupalabdhisādhanānāṃ saṃnidhāne sati nityamevopalabdhiḥ prasajyeta / atha satyapi hetusamavadhāne phalābhāvastato nityamevānupalabdhiḥ prasajyeta / nacaivaṃ dṛśyate / athavānyatarasyātmana indriyasya vā śaktipratibandho 'bhyupagantavyaḥ / nacātmanaḥ śaktipratibandhaḥ saṃbhavati / avikriyatvāt / nāpīndriyasya / nahi tasya pūrvottarayoḥ kṣaṇayorapratibaddhaśaktikasya sato 'kasmācchaktiḥ pratibadhyeta / tasmādyasyāvadhānānavadhānābhyāmupalabdhyanupalabdhī bhavatastanmanaḥ /

tathāca śrutiḥ - 'anyatrātmanā abhūvaṃ nādarśamanyatramanā abhūvaṃ nāśrauṣam' (bṛ. 1.5.3) iti, 'manasā hyeva paśyati manasā śṛṇoti' (bṛ. 1.5.3) iti /
kāmādayaścāsya vṛttaya iti darśayati 'kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhīrbhīrityetatsarvaṃ mana eva' (bṛ. 1.5.3) iti /
tasmādyuktametat /
'tadguṇasāratvāttadvyapadeśaḥ' iti // 32 //

blockquote

buddhisadbhāve mānamāha sūtrakāraḥ-nityeti / 'manasā hyeva paśyati, 'buddhiśca na viceṣṭati,'

'vijñānaṃ yajñaṃ tanute,' 'cetasā veditavyaḥ,' 'cittaṃ ca cetayitavyam'iti tatra tatra śrutiṣu manaādipadavācyaṃ tāvadbuddhidravyaṃ prasiddhamityarthaḥ / kathamekasyānekadhoktiḥ, tatrāha-kvacicceti / garvavṛttiko 'haṅkāro vijñānaṃ citpradhānaṃ smṛtipradhānaṃ vā cittamityapi draṣṭavyam / yadyapi sākṣipratyakṣasiddhamantaḥkaraṇaṃ śrutyanūditaṃ ca tathāpi pratyakṣaśrutyorvivadamānaṃ prati vyāsaṅgānupapattyā tatsādhayati-taccetyādinā / sūtraṃ yojayati-anyatheti / pañcendriyāṇāṃ pañcaviṣayasaṃbandhe sati nityaṃ yugapatpañcopalabdhayaḥ syuḥ, mano 'tiriktasāmagryāḥ sattvāt / yadi satyāmapi sāmagryāmupalabdhyabhāvastarhi sadaivānupalabdhiprasaṅga ityarthaḥ / ataḥ kādācitkopalabdhiniyāmakaṃ mana eṣṭavyamiti bhāvaḥ / nanu satyapi kāragrisaṃyoge dāhakādācitkatvavadupalabdhikādācitkatvamastu kiṃ manasetyāśaṅkyānyataraniyamo vetyetadvyācaṣṭe-athaveti / satyāṃ sāmagryāṃ nityopalabdhirvāṅgīkāryā anyatarasya kāraṇasya kenapicchaktipratibandhaniyamo vāṅgīkāryaḥ, yathā maṇināgniśaktipratibandha iti vākārārthaḥ / astu pratibandha ityata āha-naceti / na cendriyasyaivāstu śaktipratibandha iti vācyam / pratibandhakābhāvāt / naca dṛṣṭasāmagryāṃ satyāmadṛṣṭaṃ pratibandhakamiti yuktamatiprasaṅgāt / naca vyāsaṅgaḥ, pratibandhakamano 'sattve tasyāsaṃbhavāt / tathāhi-rasādīnāṃ sahopalabdhiprāptau rasabubhutsārūpo vyāsaṅgo rūpādyupalabdhipratibandhako vācyaḥ, sa ca guṇatvādrūpavadguṇyāśrayaḥ, tatrātmano 'saṅganirguṇakūṭasthasya guṇitvāyogānmana eva guṇitvenaiṣṭavyamiti vyāsaṅgānupapattyā manaḥsiddhiḥ / etadabhipretyopasaṃharati-tasmāditi / avadhānaṃ bubhutsā / na cānicchato 'pi durgandhādyupalambhānna bubhutsopalabdhirniyāmiketi vācyam, anekaviṣayasaṃnidhau kvacideva tasyā niyāmakatvāṅgīkārāt / teṣāṃ mate punaricchādīnāmātmadharmatvaṃ teṣāṃ mano durlabhamiti mantavyam / icchādidharmiṇevātmanā vyāsaṅgopapatteḥ / saṃprati vyāsaṅgasya mānasatve śrutimāha-tathāceti / na kevalaṃ vyāsaṅgānmanaḥsiddhiḥ, kintu kāmādyāśrayatvenāpītyāha-kāmādayaśceti / buddheḥ prāmāṇiktavoktiphalamāha-tasmāditi //32//

/blockquote

END BsCom_2,3.13.32

START BsCom_2,3.14.33

14 kartrādhikaraṇam / sū. 33-40

kartā śāstrārthavattvāt | BBs_2,3.33 |

tadguṇasāratvādhikāreṇaivāparo 'pi jīvadharmaḥ prapañcyate / kartā cāyaṃ jīvaḥ syāt / kasmāt / śāstrārthatvāt / evañca 'yajeta' 'juhuyāt' 'dadyāt' ityevaṃvidhaṃ vidiśāstramarthavadbhavati /

anyathā tadanarthakaṃ syāt /
taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati /
nacāsati kartṛtve tadupapadyeta /
tathedamapi śāstramarthavadbhavati eṣa hi draṣṭā śrotā mantā boddhā kartā vijñānātmā puruṣaḥ (pra. 5.9) iti // 33 //

blockquote

evamātmanyaṇutvādhyāsoktyā svābhāvikaṃ mahattvaṃ sthāpitam / saṃprati tato bahiṣṭhaṃ kartṛtvaṃ sādhayati-kartā śāstrārthavattvāt / sa nityaścidrūpo mahānātmā kartā na vetyasaṅgatvaśrutīnāṃ vidhyādiśrutīnāṃ ca vipratipattyā saṃśaye buddhikartṛtvenaiva vidhyādiśāstropapatterakartātmeti sāṃkhyapakṣaprāptau siddhāntayannaiva tadguṇasāratvoktyātmani kartṛtvādhyāsasyāpi siddhatvātpunaruktimāśaṅkya sāṃkhyapakṣanirāsārthamātmanikartṛtvādhyāsaprapañcanānna punaruktirityāha-tadguṇeti / adhikāraḥ prasaṅgaḥ / vastuto 'saṅgatvam / avidyātaḥ kartṛtvamityasaṅgatvakartṛtvaśrutīnāmavirodhokteḥ kartṛtvavicārātmakādhikaraṇatrayasya pādasaṃgatiḥ / śrutīnāṃ mitho virodhāvirodhau pūrvottarapakṣayoḥ phalam / yadvātra pūrvapakṣe bandhābhāvācchāstravaiyarthyaṃ phalaṃ, siddhānte kartṛtvādisaṃbandhasattvācchāstrārthavatteti bhedaḥ / nanu buddhikartṛtvena śāstrārthavattāstu kiṃ jīvakartṛtvena tatrāha-taddhi kartuḥ sata iti /

mayedaṃ kartavyamiti bodhasamarthasya cetanasyaiva kartṛtvaṃ vācyaṃ na tvacetanāyā buddheḥ /
kiṃ ca bhokturātmana eva kartṛtā vācyā 'śāstraphalaṃ prayoktari'iti nyāyāditi bhāvaḥ //33//

/blockquote

END BsCom_2,3.14.33

START BsCom_2,3.14.34

vihāropadeśāt | BBs_2,3.34 |

itaśca jīvasya kartṛtvaṃ, yajjīvaprakriyāyāṃ saṃdhye sthāne vihāramupadiśati- 'sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti, 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti ca // 34 //

FN: saṃdhye sthāne svapnāvasthānam / īyate gacchati /

blockquote
saṃdhyaṃ sthānaṃ svapnaḥ /
amṛtaḥ sa ātmā yatheṣṭamīyate gacchatīti vihāropadeśāt, ātmā kartā //34//

/blockquote

END BsCom_2,3.14.34

START BsCom_2,3.14.35

upādānāt | BBs_2,3.35 |

itaścāsya kartṛtvaṃ, yajjīvaprakriyāyāmeva karaṇānāmupādānaṃ saṃkīrtayati- 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 21.1.17) iti, 'prāṇāngṛhītvā' (bṛ. 2.1.18) iti ca // 35 //

FN: prāṇānāmindryāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāya svāpe jīvo hṛdayametīti yojanā /

blockquote

prāṇānāṃ madhye vijñānena buddhyā vijñānasamarthamindriyajātamādāya śete iti prāṇān gṛhītvā parivartata iti upādānakartṛtvamātmanaḥ akartṛtve upādānānupapatteriti bhāvaḥ //35//

/blockquote

END BsCom_2,3.14.35

START BsCom_2,3.14.36

vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | BBs_2,3.36 |

itaśca jīvasya kartṛtvaṃ, yadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṃ vyapadiśati śāstram- 'vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca' (tai. 2.5.1) iti /

nanu vijñānacchabdo buddhau samadhigataḥ / kathamanena jīvasya kartṛtvaṃ sūcyata iti /

netyucyate / jīvasyaivaiṣa nirdeśo na buddheḥ /

na cejjīvasya syānnirdeśaviparyayaḥ syāt /
vijñānenetyevaṃ niradekṣyāt /
tathā hyanyatra buddhivivakṣāyāṃ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyate 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti /
iha tu ' vijñānaṃ yajñaṃ tanute' (tai. 2.5.1) iti kartṛsamānādhikaraṇanirdeśādbuddhivyatiriktasyaivātmanaḥ kartṛtvaṃ sūcyata ityadoṣaḥ // 36 //

atrāha- yadi buddhivyatirikto jīvaḥ kartā syātsa svatantraḥ sanpriyaṃ hitaṃ caivātmano niyamena saṃpādayenna viparītam / viparītamapi tu saṃpādayannupalabhyate / naca svatantrasyātmana īdṛśī pravṛttiraniyamenopapadyata iti /

blockquote
vijñānaśabdo jīvasya nirdeśo na cet tadā prathamānirdeśādviparyayaḥ /
karaṇadyotitṛtīyayā nirdeśaḥ syāt /
tasmādiha śrutau tanuta ityākhyātena kartṛvācinā vijñānapadasya sāmānādhikaraṇyanirdeśātkriyāyāmātmanaḥ kartṛtvaṃ sūcyata iti sūtrabhāṣyayorarthaḥ //36//

/blockquote

END BsCom_2,3.14.36

START BsCom_2,3.14.37

ata uttaraṃ paṭhati-

upalabdhivadaniyamaḥ | BBs_2,3.37 |

yathāyamātmopalabdhiṃ prati svatantro 'pyaniyameneṣṭamaniṣṭaṃ copalabhata evamaniyamenaiveṣṭamaniṣṭaṃ ca saṃpādayiṣyati / upalabdhāvapyasvātantryamupalabdhihetūpādānopalambhāditi cet /

na / viṣayaprakalpanāmātraprayojanatvādupalabdhihetūnām / upalabdhau tvananyāpekṣatvamātmanaścaitanyayogāt /

apicārthakriyāyāmapi nātyantamātmanaḥ svātantryamasti deśakālanimittaviśeṣāpekṣatvāt /
naca sahāyāpekṣasya kartuḥ kartṛtvaṃ nivartate /
bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam /
sahakārivaicitryācceṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate // 37 //

blockquote

sūtrāntaramavatārayati-atrāheti / jīvaḥ svatantraścediṣṭameva kuryādasvatantraścenna kartā, 'svatantraḥ kartā'iti nyāyādityarthaḥ / satyapi svātantrye kārakavaicitryādaniyatā pravṛttiriti sūtreṇa pariharati-yatheti / dṛṣṭāntāsaṃpratipattyā śaṅkate-upalabdhāvapīti / cakṣurādīnāṃ caitanyena viṣayasaṃbandhārthatvātsvasaṃbandhopalabdhau cātmanaścaitanyasvabhāvatvena svātantryāddṛṣṭāntasiddhirityāha-neti / nanvātmā viṣayasaṃbandhāya karaṇānyapekṣate cetkathaṃ svatantra ityāśaṅkyamāha-apiceti /

svātantryaṃ nāma na svānyānapekṣatvam, īśvarasyāpi prāṇikarmāpekṣatvenāsvātantryaprasaṅgāt /
kiṃ tu svetarakārakaprayoktṛtve sati kārakāpreryatvaṃ svātantryaṃ tena svatantro 'pi jīva iṣṭasādhanatvabhrāntyaniṣṭasādhanamapyanutiṣṭhatītyaniyatā pravṛttiḥ svātantryaṃ cetyaviruddhamityarthaḥ //37//

/blockquote

END BsCom_2,3.14.37

START BsCom_2,3.14.38

śaktiviparyayāt | BBs_2,3.38 |

itaśca vijñānavyatirikto jīvaḥ kartā bhavitumarhati / yadi purvijñānaśabdavācyā buddhireva kartrī syāttataḥ śaktiviparyayaḥ syāt / karaṇaśaktirbuddherhīyeta kartṛśaktiścāpadyeta / satyāṃ ca buddheḥ kartṛśaktau tasyā evāhaṃpratyayaviṣayatvamabhyupagantavyam / ahaṅkārapūrvikāyā eva pravṛtteḥ sarvatra darśanāt / ahaṃ gacchāmyahamāgacchāmyahaṃ bhuñjo 'haṃ pibāmīti ca /

tasyāśca kartṛśaktiyuktāyāḥ sarvārthakārī karaṇamanyatkalpayitavyam /
śakto 'pi hi sankartā karaṇamupādāya kriyāsu pravartamāno dṛśyata iti /
tataśca saṃjñāmātre vivādaḥ syānna vastubhedaḥ kaścit /
karaṇavyatiriktasya kartṛtvābhyupagamāt // 38 //

blockquote

jīvasya kartṛtve hetvantarārthaṃ sūtram-śaktīti / buddheḥ karaṇaśaktiviparītā kartṛśaktiḥ syādityarthaḥ / tataḥ kiṃ, tatrāha-satyāṃ ca buddheriti /

yo 'handhīgamyaḥ /
sa kartā sa eva jīvo yattadapekṣitaṃ karaṇaṃ tanmana iti jīvakartṛtvasiddhiriti bhāvaḥ //38//

/blockquote

END BsCom_2,3.14.38

START BsCom_2,3.14.39

samādhyabhāvāc ca | BBs_2,3.39 |

yo 'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣu- 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyasitavya so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (bṛ. 2.4.5), 'ātmetyevaṃ dhyāyatha ātmānam' (muṇḍa. 2.2.6) ityevaṃlakṣaṇaḥ, so 'pyasatyātmanaḥ kartṛtve nopapadyeta /
tasmādapyasya kartṛtvasiddhiḥ // 39 //

blockquote

jñānasādhanavidhyanyathānupapattyāpyātmanaḥ kartṛtvaṃ vācyamityāha-samādhīti /

muktiphalabhoktureva tadupāyasamādhikartṛtvaṃ yuktam, anyathātmano 'kartṛtve buddherapi abhoktryāḥ kartṛtvāyogātsamādhyabhāvaprasaṅga ityarthaḥ //39//

/blockquote

END BsCom_2,3.14.39

START BsCom_2,3.15.40

15 takṣādhikaraṇam // sū. 40

yathā ca takṣobhayathā | BBs_2,3.40 |

evaṃ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṃ śārīrasya pradarśitaṃ, tatpunaḥ svābhāvikaṃ vā syādupādhinimittaṃ veti cintyate / tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṃ kartṛtvamapavādahetvabhāvāditi /

evaṃ prāpte brūmaḥ / na svābhāvikaṃ kartṛtvamātmanaḥ saṃbhavati, anirmokṣaprasaṅgāt / kartṛtvasvabhāve hyātmano na kartṛtvānnirmokṣaḥ saṃbhavati, agnerivauṣṇyāt / naca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ, kartṛtvasya duḥkharūpatvāt /

nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati / tatparihāraśca nimittaparihārāt / yathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvāt /

na / nimittānāmapi śaktilakṣaṇena saṃbandhena saṃbaddhānāmatyantaparihārāsaṃbhavāt /

nanu mokṣasādhanavidhānānmokṣaḥ setsyati /

na / sādhanāyattasyānityatvāt / apica nityaśuddhabuddhamuktātmapratipādanānmokṣasiddhirabhimatā / tādṛgātmapratipādanaṃ ca na svābhāvike kartṛtve 'vakalpeta / tasmādupādhidharmādhyāsenaivātmanaḥ kartṛtvaṃ na svābhāvikam / tathāca śrutiḥ - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti / 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ(kaṇṭha. 3.4) iti copādhisaṃpṛktasyaivātmano bhoktetyādiviśeṣalābhaṃ darśayati / nahi vivekināṃ parasmādanyo jīvo nāma kartā bhoktā vā vidyate / 'nānyo 'to 'sti draṣṭā' (bṛ. 4.3.23) ityādiśravaṇāt / para eva tarhi saṃsārī kartā bhoktā ca prasajyeta, parasmādanyaśceccitimāñjīvaḥ kartā buddhyādisaṃghātavyatirikto na syāt /

na / avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ / tathāca śāstram- 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.14) ityavidyāvasthāyāṃ kartṛtvabhoktṛtve darśayitvā vidyāvasthāyāṃ te eva kartṛtvabhoktṛtve nivārayati- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) iti / tathā svapnajāgaritayorātmana upādhisaṃparkakṛtaṃ śramaṃ śyenasyevākāśe viparipatataḥ śrāvayitvā tadabhāvaṃ suṣuptau prājñenātmanā saṃpariṣvaktasya śrāvayati- 'tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpaṃ śokāntaram (bṛ. 4.3.21) ityārabhya eṣāsya paramā gatireṣāsya paramā saṃpadeṣo 'sya paramo loka eṣo 'syaparama ānandaḥ (bṛ. 4.3.32) ityupasaṃhārāt / tadetadāhācāryaḥ - yathā ca takṣobhayathā iti / tvarthe cāyaṃ caḥ paṭhitaḥ / naivaṃ mantavyaṃ svābhāvikamevātmanaḥ kartṛtvamagnerivauṣṇyamiti / yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati sa eva svagṛhaṃ prāpto vimuktavāsyādikaraṇaḥ svastho nivṛtto nirvyāpāraḥ sukhī bhavatyevamavidyāpratyupasthāpitadvaitasaṃpṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati sa tacchramāpanuttaye svamātmānaṃ paraṃ brahma praviśya vimuktakāryakaraṇasaṃghāto 'kartā sukhī bhavati saṃprasādāvasthāyām / tathā muktyavasthāyāmapyavidyādhvāntaṃ vidyāpradīpena vidhūyātmaiva kevalo nivṛttaḥ sukhī bhavati / takṣadṛṣṭāntaścaitāvatāṃ'śena draṣṭavyaḥ / takṣā hi viśiṣṭheṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati / svaśarīreṇa tvakartaiva / evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tvakartaiveti / natvātmanasthakṣṇa ivāvayavāḥ santi yairhastādibhiriva vāsyādīni takṣā manaādīni karaṇānyātmopādadīta nyasyedvā / yattūktaṃ śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti / tanna / vidhiśāstraṃ tāvadyathāprāptaṃ kartṛtvamupādāya kartavyaviśeṣamupadiśati na kartṛtvamātmanaḥ pratipādayati / naca svābhāvikamasya kartṛtvamiti brahmātmatvopadeśādityavocāma / tasmādavidyākṛtaṃ kartṛtvamupādāya vidhiśāstraṃ pravartiṣyate /

kartā vijñānātmā puruṣa ityevañjātīyakamapi śāstramanuvādarūpatvādyathāprāpyamevāvidyākṛtaṃ kartṛtvamanuvadiṣyati / etena vihāropādāne parihṛte / tayorapyanuvādarūpatvāt /

nanu saṃdhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṃ parivartata iti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati / tathopādāne 'pi 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṃ gamayata iti /

atrocyate- na tāvatsaṃdhye sthāne 'tyantamātmanaḥ karaṇaviramaṇamasti / 'sadhīḥ svapno bhūtvemaṃ lokamatikrāmati' (bṛ.4.3.7) iti tatrāpi dhīsaṃbandhaśravaṇāt / tathāca smaranti- 'indriyāṇāmuparame mano 'nuparataṃ yadi / sevate viṣayāneva tadvidyātsvapnadarśanam' iti / 'kāmādayaśca manaso vṛttayaḥ' iti śrutiḥ / tāśca svapne dṛśyante / tasmātsamanā eva svapne viharati / vihāro 'pi ca tatratyo vāsanāmaya eva natu pāramārthiko 'sti / tathāca śrutirivākārānubaddhameva svapnavyāpāraṃ varṇayati- 'uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan' (bṛ. 4.3.13) iti / laukikā api tathaiva svapnaṃ kathayanti- ārukṣamiva giriśṛṅgamadrākṣamiva vanarājimiti / tathopādāne 'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśastathāpi tatsaṃpṛktasyaivātmanaḥ kartṛtvaṃ draṣṭavyam / kevale kartṛtvāsaṃbhavasya darśitatvāt / bhavati ca loke 'nekaprakārā vivakṣā yodhā yudhyante yodhai rājā yudhyata iti / apicāsminnupādāne karaṇavyāpāroparamamātraṃ vivakṣyate na svātantryaṃ kasyacidabuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt / yastvayaṃ vyapadeśo darśitaḥ 'vijñānaṃ yajñaṃ tanute' iti, sa buddhereva kartṛtvaṃ prāpayati / vijñānaśabdasya tatra prasiddhatvāt / manonantaraṃ pāṭhācca / 'tasya śraddhaiva śiraḥ' (tai. 2.4) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṃkīrtanāt / śraddhādīnāṃ ca buddhidharmatvaprasiddheḥ / 'vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate' (tai. 2.5.1) iti ca vākyaśeṣāt / jyeṣṭhatvasya ca prathamajatvamasya buddhau prasiddhatvāt / 'sa eṣa vācaścittasyottarottarakramo yadyajñaḥ' iti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāramāt / naca buddheḥ śaktiviparyayaḥ karaṇānāṃ kartṛtvābhyupagame bhavati / sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṃbhāvitvāt / upalabdhyapekṣaṃ tveṣāṃ karaṇānāṃ karaṇatvaṃ, sā cātmanaḥ / naca tasyāmapyasya kartṛtvamasti / nityolabdhisvarūpatvāt / ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati / ahaṅkārasyāpyupalabhyamānatvāt / nacaivaṃ sati karaṇāntarakalpanāprasaṅgaḥ /

buddheḥ karaṇatvābhyupagamāt /
samādhyabhāvastu śāstrārthattvenaiva parihṛtaḥ /
yathāprāptameva kartṛtvamupādāya samādhividhānāt /
tasmātkartṛtvamapyātmana upādhinimittameveti sthitam // 40 //

FN: śokāntaraṃ duḥkhāspṛṣṭam / gatiḥ prāpyaṃ, loko bhogyaṃ sukham / anyairapreryatvaṃ svasthatvam, mānasaprayatnarāhityaṃ nirvṛtatvam, kāyaceṣṭāśūnyatvaṃ nirvyāpāratvam / saṃprasādaḥ suṣuptiḥ / jakṣat bhuñjānaiva /

blockquote

yathā ca takṣobhayathā / uktamātmanaḥ kartṛtvamupajīvya saṃśayapūrvapakṣāvāha-evaṃ tāvadityādinā / sāṃkhyanirāsenātmanaḥ kartṛtve sādhite bādhakābhāvāt tatsatyamiti mīmāṃsakādipakṣaḥ prāptaḥ / na cāsaṅgatvāgamena bādhaḥ, ahaṃ kartetyanubhavasahitakartṛtvaśrutibalena tasyāgamasya stāvakatvāditi prāpta utsūtrameva siddhāntayati-na svābhāvikamiti / yaduktaṃ bādhakābhāvāditi tadasiddhamityāha-anirmokṣeti / nanu kartṛtvaṃ nāma kriyāśaktirmuktāvapyasti tathāpi śaktikāryasya kriyārūpaśakyasyābhāvānmukteḥ puruṣārthatvasiddhiriti śaṅkate-nanu sthitāyāmiti / satyāṃ śaktau kathaṃ kāryaparihāraḥ, tatrāha-tatparihāraśceti / muktau śaktisattve kāryamapi syāt, śakyābhāve śaktyayogāt / asti hi pralaye 'pi kāryaṃ punarudbhavayogyaṃ sūkṣmaṃ śakyaṃ, tathāca śaktyā dharmādinimitteḥ sahitakāryākṣepānmuktilopa iti pariharati-na nimittānāmapīti / sanimittasya kāryasya śakyatvena śaktyā saṃbandhānnamittānāmapi paramparayā śaktisaṃbandhitvamuktaṃ mantavyam / saṃbandhena saṃbandhinetyarthaḥ / yadvā śaktirlakṣaṇamākṣepakaṃ yasya kāryasya tena kāryeṇa yaḥ saṃbandhasteneti vyadhikaraṇe tṛtīye / nanu narasya karmaṇā devatvavacchāstrabalātkarturevākartṛtāsiddhiriti śaṅkate-nanviti / jñānādakartṛtvākhyamokṣatkartṛtvamāvidyakaṃ svādyato jñānamajñānasyaiva nivartakam / yadi karmaṇā mokṣaḥ. tatrāha-neti / ātmanaḥ svābhāvikaṃ kartṛtvamabhayupagamyānirmokṣa uktaḥ / saṃpratyasaṅganirvikāratvānekaśrutivyākopāttanna svābhāvikamityāha-apiceti / nacābhyastānekaśrutīnāṃ stāvakatvakalpanaṃ yuktaṃ, na cāhaṃ kartetyanubhavo virudhyate, tasya satyamithyodāsīnakartṛtvāvagāhino 'dhyāsatvenāpyupapatterityarthaḥ / kartṛtvasyādhyastatve śrutimāha-tathāceti / vidvadanubhavabādhitaṃ ca kartṛtvamityāha-nahīti / buddhyādisaṃghātādvyatirikto yadi parasmādanyaścetano na syāttadā para eva saṃsārī prasajyeta, taccāniṣṭaṃ, parasya nityamuktatvavyāghātāditi śaṅkate-para eveti / na vayaṃ śuddhasya ciddhātoḥ parasya bandhaṃ vadāmaḥ, kintu tasyaivāvidyābuddhyādiprativimbitasyāvidyayā bhinnasya jīvatvaṃ prāptasya bandhamokṣāviti brūmaḥ / kalpitabhedo 'pi loke bimbapratibimbayordharmavyavasthāpako dṛṣṭa iti pariharati-nāvidyeti / avidyopahito bandho na śūddhātmanītyatra śrutimāha-tathāceti / kartṛtvasya buddhyupādhyanvayavyatirekānuvidhāyitvācchruteśca na svābhāvikatvamityāha-tathā svapneti / ātmaiva kāmyate ānandatvādityātmakāmaṃ svarūpaṃ svātiriktakāmyāsattvādakāmaṃ, ātmakāmatvādakāmatvāccāptakāmaṃ viśokatvāccetyāha-śoketi / śokāntaraṃ duḥkhāspṛṣṭamityarthaḥ / tasyaiva suṣuptātmarūpasya paramapuruṣārthatāmāha-eṣa iti //

gatiḥ prāpyaṃ, saṃpadaiśvaryaṃ loko bogyaṃ sukhaṃ, caitasmādanyatrāstītyarthaḥ / ātmā svato 'kartā buddhyādyupādhinā tu kartetyubhayathābhāva uktaḥ / tatrārthe sūtraṃ yojayati-tadetadāhetyādinā / saṃprasādaḥ suṣuptiḥ / yathā sphaṭikasya lauhityaṃ kusumādyupādhikaṃ tathātmanaḥ kartṛtvaṃ buddhyādyupādhikamanvayavyatirekābhyāṃ siddham / naca tau buddherātmakartṛtve karaṇatvaviṣayau nopādānatvaviṣayāviti yuktaṃ, karaṇatvāt kāryānvayyupādānatvasyāntaraṅgatayā citsaṃvalitabuddhestābyāmupādānatvasyaiva siddheḥ, evaṃ cidabhedenādhyastabuddhyākhyāhaṅkārasya kartṛtvopādānatvena mahāvākyasaṃmatiśceti bhāvaḥ / nanu takṣā svahastādinā vāsyādipreraṇaśaktatvātsvataḥ kartā ātmā tu niravayavatvādaśakta iti dṛṣṭāntavaiṣamyamāśaṅkyaupādhikakartṛtvāṃśena vivakṣitena sāmyamāha-takṣadṛṣṭāntaśceti /

śāstreṇānūdyamānaṃ kartṛtvaṃ svābhāvikameva kiṃ na syādityata āha-naca svābhāvikamiti / upādhyabhāvakāle śrutaṃ kartṛtvaṃ svābhāvikameveti śaṅkate-nanu saṃdhya iti / kiñca karaṇairviśiṣṭasya kartṛtve teṣāṃ kartrantarbhāvātteṣvapi kartṛvibhaktiḥ syāt / na caivamasti tataḥ kevalātmanaḥ kartṛtvamityāha-tatheti / svapnavihāre tāvadupādhyabhāvo 'siddha ityāha-na tāvatsaṃdhya iti / vihārasya mithyātvāttatkartṛtvamapi mithyetyāha-vihāro 'pīti / jakṣat bhuñjāna iva / kaṇatvaviśiṣṭasya kartṛtve karaṇeṣu kartṛvibhaktiḥ syāt, na karaṇavibhaktirityuktaṃ pratyāha-bhavati ca loka iti / kartṛṣvapi karaṇavibhaktirna virudhyate dṛṣṭatvāt / asti ca kartṛtvaprayogaḥ, 'vijñānaṃ yajñaṃ tanute'ityādāviti bhāvaḥ / upādānasya sakartṛkatvamaṅgīkṛtya kevalātmanaḥ kartṛtvaṃ nirastam / idānīṃ tasyākriyatvānna kartrapekṣetyāha-apiceti / pūrvaṃ vijñānaṃ jīva ityaṅgīkṛtya jīvasya kartṛtve tanuta iti śrutiruktā, saṃprati tayā śrutyānupahitātmanaḥ kartṛtvamiti prāptau vijñānaṃ buddhireva tasyā evātra kartṛtvamucyate / tadupahitātmanaḥ kartṛtvasiddhaya ityabhipretyāha-yastviti / 'yo 'yaṃ vijñānamayaḥ'ityādiśrutiṣu vijñānabdasya buddhau prasiddhatvādatra ca manomayakośānantaraṃ paṭhitatvācchraddhādiliṅgācca buddhireva vijñānamityarthaḥ / tatraiva liṅgāntaramāha-vijñānaṃ devā iti / 'mahadyakṣaṃ prathamajam'ityādiśrutau hiraṇyagarbhabrahmātmakabuddherjyeṣṭhatvokteratra devairindriyairūpāsyamānaṃ jyeṣṭhaṃ brahma vijñānaṃ buddhirevetyarthaḥ / yakṣaṃ pūjyam / kiñca śrutyantare yajñasya buddhikāryatvokteratrāpi yajñakartṛvijñānaṃ buddhirityāha-sa eṣa iti / cittena dhyātvā vācā mantroktyā yajño jāyate tataścittasya vācaḥ pūrvottarabhāvo yajña ityarthaḥ / yaccoktaṃ buddheḥ kartṛtve śaktivaiparītyaprasaṅga iti / tanna viklidyante taṇḍulāḥ, jvalanti kāṣṭhāni, bibharti sthālīti svasvavyāpāreṣu sarvakārakāṇāṃ kartṛtvasvīkārādityāha-naceti / tarhi buddhyādīnāṃ kartṛtve karaṇatvavārtā teṣu na syādityata āha-upalabdhīti / yathā kāṣṭhānāṃ svavyāpāre kartṛtve 'pi pākāpekṣayā karaṇatvaṃ tathā buddhyādīnāmadhyavasāyasaṃkalpādikriyākartṛtve 'pyupalabdhyapekṣayā karaṇatvamityarthaḥ / nanu tarhyupalabdhiḥ kasya vyāpāra ityāha-sā ceti / tarhi tasyāmātmā kevalaḥ kartā syāt, yasya yo vyāpāraḥ sa tasya karteti sthiterityata āha-naceti / upalabdhernityatve buddhyādīnāṃ kathaṃ karaṇatvamuktamiti ceducyate-akhaṇḍasākṣicaitanyaṃ buddhivṛttibhirbhinnaṃ sadviṣayāvācchinnatvena jāyate, tathāca viṣayāvacchinnacaitanyākhyopalabdhau buddhyādīnāṃ karaṇatvaṃ buddhyādyupahitātmanaḥ kartṛtvaṃ na kevalasya, naca buddhereva tatkartṛtvaṃ caitanyasya jaḍavyāpāratvāyogāditi bhāvaḥ / yaccoktaṃ buddheḥ kartṛtve sa evāhandhīgamyo jīva iti tasya karaṇāntaraṃ kalpanīyaṃ, tathāca nāmamātre vivāda iti tatra kevalātmanaḥ kartṛtvamuktamiti bhrāntiṃ nirasyati-ahaṅkāreti / sāṃkhyanirāsārthaṃ buddhyabhedenādhyastacidātmakāhaṅkāragataṃ kartṛtvaṃ yaduktaṃ tadahandhīgamyasya buddhiviśiṣṭātmana eva na kevalasya sākṣiṇo bhavitumarhati, dṛśyadharmasya sākṣisvabhāvatvāyogāt /

evaṃ viśiṣṭātmanaḥ kartṛtve viśeṣaṇībhūtāyā jaḍabuddhereva karaṇatvopapatterna karaṇāntarakalpanāprasaṅgaḥ /
adhyāsaṃ vinā kevalabuddhikartṛtvavādinastu karaṇāntaraprasaṅgo durvāra ityarthaḥ /
evaṃ śāstrārthavattvādihetūnāmātmanaḥ kartṛtvamātrasādhakatve 'pi svābhāvikakartṛtvasādhanasāmarthyābhāvādadhyastameva kartṛtvaṃ vidhyādikartṛtvaśrutīnāmupajīvyam /
tasmādasaṅgatvavidhyādikartṛtvaśrutīnāmavirodha iti siddham //40//

/blockquote

END BsCom_2,3.15.40

START BsCom_2,3.16.41

16 parāyattādhikaraṇam / sū. 41-42

parāt tu tacchruteḥ | BBs_2,3.41 |

yadidamavidyāvasthāyāmupādinibandhanaṃ kartṛtvaṃ jīvasyābhihitaṃ, tatkimanapekṣyeśvaraṃ bhavatyāhosvidīśvarāpekṣamiti bhavati vicāraṇā / tatra prāptaṃ tāvanneśvaramapekṣate jīvaḥ kartṛtva iti / kasmāt / apekṣāprayojanābhāvāt / ayaṃ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsamapannaḥ kartṛtvamanubhavituṃ śaknoti / tasya kimīśvaraḥ kariṣyati / naca loke prasiddhirasti kṛṣyādikāsu kriyāsvanaḍudādivadīśvaro 'paro 'pekṣitavya iti / kleṣātmakena ca kartṛtvena jantūnsaṃsṛjata īśvarasya nairghṛṇyaṃ prasajyeta, viṣamaphalaṃ caiṣāṃ kartṛtvaṃ vidadhato vaiṣamyam /

nanu 'vaiṣamyanairghṛṇye na sāpekṣatvāt' (bra. 1.4.17) ityuktam /

satyamuktam sati tvīśvarasya sāpekṣatvasaṃbhave / sāpekṣatvaṃ ceśvarasya saṃbhavati satorjantūnāṃ dharmādharmayostayośca sadbhāvaḥ sati jīvasya kartṛtve / tadeva cetkartṛtvamīśvarāpekṣaṃ syātkiṃviṣayamīśvarasya sāpekṣatvamucyeta / akṛtābhyāgamaścaivaṃ jīvasya prasajyeta / tasmātsvata evāsya kartṛtvamiti / etāṃ prāptiṃ tuśabdena vyāvartya pratijānīte- 'parāt' iti / avidyāvasthāyāṃ kāryakaraṇasaṃghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ, tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati / kutaḥ / tacchruteḥ /

yadyapi doṣaprayuktaḥ sāmagrīsaṃpannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṃ prasiddhaṃ, tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate /
tathāhi śrutirbhavati- 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīyate /
eṣa hyevāsādhu karma kārayati taṃ yamadho ninīṣate' (kauṣī. 3.8) iti /
'ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyakā // 41 //

blockquote

parāttu tacchruteḥ / yathā sphaṭike lauhityādhyāse lohitadravyaṃ karaṇaṃ tenāyaṃ sphaṭiko lohita ityanubhavāt, tathā kāmādipariṇāmibuddhirātmani kartṛtvādyadhyāse karaṇamityuktam / tadadhyastaṃ kartṛtvamupajīvya jīvasya kārakasaṃpannatvādīśvarasya kārayitṛtvaśruteśca saṃśayamāha-yadidamiti / atra 'eṣa hyeva'ityādiśrutīnāṃ kartṛsvātantryadyotakavidhyādiśrutibhirvirodhasamādhānātpādasaṃgatiḥ / karmamīmāṃsakamatena pūrvapakṣayati-tatretyādinā / buddhyādikārakasaṃpattāvīśvaravyatireke kartṛtvavyatirekānupalabdherneśvaraḥ prayojakaḥ / kiñca prayojakatve nairghṛṇyādiprasaṅga ityāha-kleśātmakena ceti / dattottaramidaṃ codyamiti śaṅkate-nanviti / pūrvaṃ jīvasya dharmādharmavattvaṃ siddhavatkṛtya tatsāpekṣatvādviṣamajagatkartṛtvamaviruddhamityuktaṃ saṃprati īśvarādhīnatve jīvasya kartṛtve siddhe dharmādharmavattvasiddhiḥ, tadvattvasiddhau tatsāpekṣakārayitṛtvasiddhiḥ, īśvarasya kārayitṛtve siddhe jīvasya kartṛtvasiddhiriti cakrakāpatteḥ karmasāpekṣatvaṃ na saṃbhavatītyucyata ityāha-satyamiti / astu karmānapekṣasya pravartakatvaṃ, tatrāha-akṛteti / anapekṣasya pravartakatve dharmavato narān duḥkhenādharmavataḥ sukhena yojayet, kāruṇikatve vā sarve sukhena ekarūpāḥ syuruti jagadvaicitryaṃ vidhyādiśāstraṃ ca na syāt / tasmādvidhyādiśāstrārthavattvāya rāgadveṣāyattaṃ svata eva jīvasya kartṛtvaṃ vācyaṃ, tathāca kārayitṛtvaśrutivirodhaḥ / īśvarastāvikā vā sā śrutiriti prāpte siddhāntayati-etāmiti /

yathā candanādisāmagryāṃ satyāṃ dharmavyatirike sukhavyatirekagrahābhāve 'pi 'puṇyo vai puṇyena karmaṇā bhavati'ityādiśāstraprāmāṇyādeva dharmasya hetutvasiddhiḥ, evamīśvarasyāpi śāstrabalātkārayitṛtvasiddhiriti bhāvaḥ //41//

/blockquote

END BsCom_2,3.16.41

START BsCom_2,3.16.42

nanvevamīśvarasya kārayitṛtve sati vaiṣamyanairghaṇye syātāmakṛtābhyāgamaśca jīvasyeti / netyucyate-

kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | BBs_2,3.42 |

tuśabdaścoditadoṣavyāvartanārthaḥ / kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇastadapekṣa evainamīśvaraḥ kārayati / tataścaite coditā doṣā na prasajyante / jīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṃ vibhajetparjanyavadīśvaro nimittatvamātreṇa / yathā loke nānāvidhānāṃ gucchagulmādīnāṃ vrīhiyavādīnāṃ cāsādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṃ sādhāraṇaṃ nimittaṃ bhavati parjanyaḥ / nahyasati parjanye rasapaṣpapalāśādivaiṣamyaṃ teṣāṃ jāyate, nāpyasatsu svasvabījeṣu, evaṃ jīvakṛtaprayatnāpekṣa īśvarasteṣāṃ śubhāśubhaṃ vidadhyāditi śliṣyate /

nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyate /

naiṣa doṣaḥ / parāyatte 'pi hi kartṛtve karotyeva jīvaḥ / kurvantaṃ hi tamīśvaraḥ kārayati / apica pūrvaprayatnamapekṣyedānīṃ kārayati pūrvataraṃ ca prayatnamapekṣya pūrvamakārayadityanāditvātsaṃsārasyetyanavadyam / kathaṃ punaravagamyate kṛtapratnāpekṣa īśvara iti / vihitapratiṣiddhāvaiyarthyādibhya ityāha / evaṃ hi 'svargakāmo yajeta' 'brāhmaṇo na hantavyaḥ', ityevañjātīyakasya vihitasya pratiṣiddhasya cāvaiyarthyaṃ bhavati / anyathā tadanarthakaṃ syāt / īśvara eva vidhipratiṣedhayorniyujyeta /

atyantaparatantratvājjīvasya /
tathā vihitakāriṇamapyanarthena saṃsṛjetpratiṣiddhakāriṇamapyarthena /
tataśca prāmāṇyaṃ vedasyāstamiyāt /
īśvarasya cātyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyaṃ tathā deśakālanimittānāṃ pūrvoktadoṣaprasaṅgaścetyevañjātīyakaṃ doṣajātamādigrahaṇena darśayati // 42 //

blockquote

dharmādharmābhyāmeva phalavaiṣamyasiddheralamīśvareṇetyāśaṅkya bījairevāṅkuravaiṣamyasiddheḥ parjanyavaiyarthyaṃ syāt / yadi viśeṣahetūnāṃ sādhāraṇahetvapekṣatvānna vaiyarthyaṃ tarhi īśvarasyāpi sādhāraṇahetutvānna vaiyarthyamityāha-parjanyavaditi / dṛṣṭāntaṃ vivṛṇoti-yatheti / atidīrghavallīgranthayo gucchāḥ puṣpastabakā vā, gulmāstu hrasvavallya iti bhedaḥ / kimīśvarasya kārayitṛtve jīvasya kartṛtvaṃ na syādityāpādyate uta cakrakāpattirvā / nādya ityāha-naiṣa doṣa iti / adhyāpakādhīnasya baṭormukhyādhyayanakartṛtvadarśanāditi bhāvaḥ / cakrakaṃ nirasyati-apiceti / anavadyaṃ jīvasya kartṛtvamīśvarasya kārayitṛtvaṃ ceti śeṣaḥ / īśvarasya sāpekṣatve vidhyādiśāstraprāmāṇyānyathānupapattiṃ pramāṇayati-kathamityādinā / evaṃ sāpekṣatve satyavaiyarthyaṃ bhavati, anyathānapekṣatve vaiyarthyaṃ prapañcayati-īśvara iti / tayoḥ sthāne sa eva niyujyeta abhiṣicyeta / tayoḥ kāryaṃ sa eva kuryāditi yāvat / tathāca jīvasya nirapekṣeśvaraparatantratvādvidhyādiśāstramakiñcitkaramanarthakaṃ syāditi saṃbandhaḥ / puruṣakāraḥ prayatnaḥ / ādiśabdārthamāha-tatheti /

pūrvoktadeṣo 'kṛtābhyāgamādiḥ /
tasmāt karmasāpekṣeśvarasya kārayitṛtvāt 'eṣa hyeva'ityādiśrutervidhyādiśrutyavirodha iti siddham //42//

/blockquote

END BsCom_2,3.16.42

START BsCom_2,3.17.43

17 aṃśādhikaraṇam / sū. 43-53

aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | BBs_2,3.43 |

jīveśvarayorupakāryopakārabhāva uktaḥ / sa ca saṃbaddhayoreva loke dṛṣṭo yathā svāmibhṛtyayoryathā vāgnivisphuliṅgayoḥ / tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamātkiṃ svāmibhṛtyavatsaṃbandha āhosvidagnivisphuliṅgavadityasyāṃ vicikitsāyāmaniyamo vā prāpnoti / athavā svāmibhṛtyaprakāreṣveveśitrīśitavyabhāvasya prasiddhatvāttadvidha eva saṃbandha iti prāpnoti / ato bravītyaṃśa iti / jīva īśvasyāṃśo bhavitumarhati, yathāgnervisphuliṅgaḥ / aṃśa ivāṃśo nahi niravayavasya mukhyoṃ'śaḥ saṃbhavati / kasmātpunarniravayavatvātsa eva na bhavati / nānāvyapadeśāt / 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) 'etameva viditvā munirbhavati' ' ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyako bhedanirdeśo nāsati bhede yujyate /

nanu cāyaṃ nānāvyapadeśaḥ sutarāṃ svāmibhṛtyasārūpye yujyata ityata āha- anyathā cāpīti / naca nānāvyapadeśādeva kevalādaṃśatvapratiptiḥ / kiṃ tarhyanyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ / tathāhi- eke śākhino dāśakitavādibhāvaṃ brahmaṇa āmanantyātharvaṇikā brahmasūkte- 'brahma dāśā brahma dāsā brahmaiveme kitavāḥ' ityādinā / dāśā ya ete kaivartāḥ prasiddhāḥ, ye cāmī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye cānye kitavā dyūtakṛtaste sarve brahmaiveti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṃghātapraviṣṭānāṃ jīvānāṃ brahmatvamāha / tathānyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyate- 'tvaṃ strī tvaṃ pumānasi tvaṃ kumāra uta vā kumārī / tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti /

'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca /
'nānyo 'to 'sti draṣṭā' (bṛca 3.7.23) ityādiśrutibhyaścāsyārthasya siddhiḥ /
caitanyaṃ cāviśiṣṭaṃ jīveśvarayoryathāgnivisphuliṅgayorauṣṇyam /
ato bhedābhedāvagamābhyāmaṃśatvāvagamaḥ // 43 //

blockquote

aṃśa-eke / nityaḥ svaprakāśo 'naṇurakartā jīva'iti śodhitatvaṃpadārthasyātra brahmaikyasādhanena bhedābhedaśrutīnāṃ virodhasamādhānātpādasaṃgatiḥ / pūrvapakṣe pratyagabhinnabrahmasiddhiḥ, siddhānte tatsiddhiriti bhedaḥ / pūrvoktopakāryopakārakabhāvākṣiptaṃ jīveśayoḥ saṃbandhaṃ viṣayīkṛtya dvividhadṛṣṭāntadarśanātsaṃśayamāha-tataśceti / prasiddhasvasvāmitvasaṃbandhasaṃbhavādyaḥ kaścit saṃbandha ityaniyamo na yukta ityarucerāha-athaveti / anena 'ya ātmani tiṣṭhan'ityādiśrutiprasiddhabhedakoṭirdarśitā / evaṃ tattvamasītyādiśrutisiddhā bhedakoṭirdraṣṭavyā, tathāca bhedābhedaśrutīnāṃ samabalatvādvirodhe sati saṃbandhāniścayātsaṃbandhāpekṣasya pūrvoktopakāryāpakārakabhāvasyāsiddhirityākṣepātsaṃgatiḥ / lokasiddhānarthātmakabhedānuvāditvena bhedaśrutīnāṃ durbalatvādajñātaphalavadabhedaśrutyanusāreṇa prakalpitabhedanibandhanoṃ'śāṃśibhāvaḥ saṃbandha iti siddhāntayati-ata ityādinā / agneḥ sāṃśatve 'pi niṣkaleśvarasya kathaṃ sāṃśatvamata āha-aṃśa iveti / jīva ityanuṣaṅgaḥ / bheda eva cetsvasvāmibhāvo yukto nāṃśāṃśibhāva iti śaṅkate-nanu ceti / abhedasyāpi sattvādaṃśāṃśibhāva ityāha-ata iti / vañcasi gacchasi yadāste yo nāmarūpe nirmāya praviśya vyavaharanvartate taṃ vidvānamṛto bhavatīti śrutyarthaḥ / śrutisiddhābhede yuktimāha-caitanyaṃ ceti /

jīvo brahmaiva cetanatvāt brahmavadityarthaḥ //43//

/blockquote

END BsCom_2,3.17.43

START BsCom_2,3.17.44

kutaścāṃśatvāvagamaḥ -

mantravarṇāc ca | BBs_2,3.44 |

mantravarṇaścaitamarthamavagamayati 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvābhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti /

atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati /
'ahiṃsansarvabhūtānyanyatra tīrthebhyaḥ' iti prayogāt /
aṃśaḥ pādo bhāga ityanarthāntaram /
tasmādapyaṃśatvāvagamaḥ // 44 //

blockquote

asya sahasraśīrṣapuruṣasya tāvānprapañco mahimā vibhūtiḥ puruṣastasmātprapañcāt jyāyānmahattaraḥ / bhūtāni dehino jīvā ityatra niyāmakamāha-ahiṃsanniti / tīrthāni śāstroktakarmāṇi, tebhyo 'nyatra sarvaprāṇihiṃsāmakurvanbrahmalokamāpnotītyarthaḥ / atra bhūtaśabdasya prāṇiṣu prayogātsūtroktamantre 'pi tatheti bhāvaḥ / bhūtānāṃ pādatve 'pyaṃśatvaṃ kutaḥ, tatrāha-aṃśaḥ pāda iti //44//

/blockquote

END BsCom_2,3.17.44

START BsCom_2,3.17.45

kutaścāṃśatvāvagamaḥ -

api ca smaryate | BBs_2,3.45 |

īśvaragītāsvapi ceśvaraṃśatvaṃ jīvasya smaryate- 'mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ' (15.7) iti /

tasmādapyaṃśatvāvagamaḥ /
yattūktaṃ svāmibhṛtyādiṣveveśitrīśitavyabhāvo loke prasiddha iti /
yadyapyeṣā loke prasiddhastathāpi śāstrāttvatrāṃśāṃśitvamīśitrīśitavyabhāvaśca niścīyate /
niratiśayopādhisaṃpannaśceśvaro nihīnopādhisaṃpannāñjīvānpraśāstīti na kiñcidvipratiṣidhyate // 45 //

atrāha- nanu jīvasyeśvarāṃśatvābhyupagame tadīyena saṃsāraduḥkhopabhogenāṃśina īśvarasyāpi duḥkhitvaṃ syāt / yathā loke hastapādādyanyatamāṅgagatena duḥkhenāṅgino devadattasya duḥkhitvaṃ tadvat / tataśca tatprāptānāṃ mahattaraṃ duḥkhaṃ prāpnuyāt / ato varaṃ pūrvāvasthaḥ saṃsāra evāstviti samyagdarśanānarthakyaprasaṅgaḥ syāditi /

blockquote

jīvasya puruṣasūktamantroktabhagavadaṃśatve bhagavadgītāmudāharati sūtrakāraḥ-apiceti / atyantabhinneśitrīśitavyabhāvaprasiddheḥ īśitavyajīvasya kathamīśvarāṃśatvamityāśaṅkya kalpitabhedenāpīśitavyatvopapatteḥ, ananyathāsiddhābhedaśāstrabalādaṃśatvamityāha-yattvityādinā / aupādhike īśvarasya niyantṛtve jīva eva tanniyantā kiṃ na syādityata āha-niratiśayeti /

nitarāṃ hīnaḥ śarīrādyupādhiḥ, ājñānikopādhitāratamyādīśeśitavyavyavasthā, na vastutaḥ /
taduktaṃ sureśvarācāryaiḥ-'īśeśitavyasaṃbandhaḥ pratyagajñānahetujaḥ /
samyagjñāne tamodhvastāvīśvarāṇāmapīśvaraḥ //

'iti //45//

/blockquote

END BsCom_2,3.17.45

START BsCom_2,3.17.46

atrocyate-

prakāśādivan naivaṃ paraḥ | BBs_2,3.46 |

yathā jīvaḥ saṃsāraduḥkhamanubhavati naivaṃ para īśvaro 'nubhavatīti pratijānīmahe / jīvo hyavidyāveśavaśāddehādyātmabhāvamiva gatvā tatkṛtena duḥkhena duḥkhyahamityavidyayā kṛtaṃ duḥkhopabhogamabhimanyate / naivaṃ parameśvarasya dehādyātmabhāvo duḥkhābhimāno vāsti / jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimāno natu pāramārthiko 'sti / yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ tadabhimānabhrāntyānubhavati tathā putramitrādigocaramapi duḥkhaṃ tadabhimānabhrāntyaivānubhavatyahameva putro 'hameva mitramityevaṃ snehavaśena putramitrādiṣvabhiniviśamānaḥ / tataśca niścitametadavagamyate- mithyābhimānabhramanimitta eva duḥkhānubhava iti / vyatirekadarśanāccaivamavagamyate / tathāhi- putramitrādimatsu bahuṣūpaviṣṭeṣu tatsaṃbandhābhimāniṣvitareṣu ca putro mṛto mitraṃ mṛtamityevamādyudghoṣite yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṃ duḥkhamutpadyate nābhimānahīnānāṃ parivrājakādīnām / ataśca laukikasyāpi puṃsaḥ samyagdarśanārthavattvaṃ dṛṣṭaṃ, kimuta viṣayaśūnyādātmano 'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti / tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ / prakāśādivaditi nidarśanopanyāsaḥ /

yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyavatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno 'pi na paramārthatastadbhāvaṃ pratipadyate /
yathā cākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno 'pi na paramārthato gacchati, yathā codaśarāvādikampanāttadgate sūryapratibimbe kampamāne 'pi na tadvānsūryaḥ kampate, evamavidyāpratyupasthāpite buddhyādyupahite jīvākhyeṃ'śe duḥkhāyamāne 'pi na tadvānīśvaro duḥkhāyate /
jīvasyāpi tu duḥkhaprāptiravidyānimittaivetyuktam /
tathācāvidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ 'tattvamasi' ityevamādayaḥ, tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ // 46 //

FN: itareṣvabhimānaśūnyeṣu /

blockquote

uttarasūtramavatārayati-atrāheti / īśvaraḥ svāṃśaduḥkhairduḥkhī, aṃśitvāt, devadattavadityarthaḥ / tataḥ kiṃ, tatrāha-tataśceti / jñānātsarvāṃśaduḥkhasamaṣṭiprāptyapekṣayā saṃsāro varaṃ tatra svaduḥkhamātrānubhavādityarthaḥ / naivaṃpara iti pratijñānaṃ vibhajate-yathā jīva iti / devadattadṛṣṭānte bhrāntikāmakarmarūpaduḥkhasāmagrīmattvamupādhiḥ, tadabhāvānneśvarasya duḥkhitvaprāptiḥ / uktaṃ caitadabhede 'pi bimbapratibimbayordharmavyavastheti bhāvaḥ / duḥkhasya bhrāntikṛtatvaṃ prapañcayati-jīvasyāpītyādinā / bhrāntau satyāṃ duḥkhamityanvayamuktvā bhrāntyabhāve duḥkhābhāvadarśanācca bhrāntikṛtaṃ duḥkhamiti niścīyata ityāha-vyatireketi / itareṣvabhimānaśūnyeṣvityarthaḥ / jīvasyāpi samyagjñāne duḥkhābhāvo dṛṣṭaḥ kimu vācyaṃ nityasarvajñeśvarasyetyāha-ataśceti / evamaṃśitve hetoḥ sopādhikatvamuktvā yoṃ'śī sa vastutaḥ svāṃśadharmavānitī vyāptiṃ sthalatraye vyabhicārayati-prakāśādivaditi / vastutaḥ svāṃśaduḥkhitvasādhyasya devadattadṛṣṭānte vaikalyamapyāha-jīvasyeti / kalpitaduḥkhitvasādhyaṃ tu bhrāntyādyabhāvādīśvare nāstītyuktam / kiñca jīvasyeśvarasya vā vastuto duḥkhitvānumānaṃ na yuktamāgamabādhādityāha-tathāceti /

duḥkhitve tadbhāvopadeśo na syādityarthaḥ //46//

/blockquote

END BsCom_2,3.17.46

START BsCom_2,3.17.47

smaranti ca | BBs_2,3.47 |

smaranti ca vyāsādayo yathā jaivena duḥkhena na paramātmā duḥkhāyata iti / 'tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ / na lipyate phalaiścāpi padmapatramivāmbhasā / karmātmā tvaparo yo 'sau mokṣabandhanaiḥ sa yujyate /

sa saptadaśakenāpi rāśinā yujyate punaḥ' iti /
caśabdātsamāmananti ceti vākyaśeṣaḥ /
'tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (śve. 4.6) iti /
'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. 5.11) iti ca // 47 //

atrāha- yadi tarhyeka eva sarveṣāṃ bhūtānāmantarātmā syātkathamanujñāparihārau syātāṃ lokikau vaidikau ceti /

nanu cāṃśo jīva īśvarasyetyuktam / tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete kimatra codyata iti /

ucyate- naitadevam / anaṃśitvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayanti- 'tatsṛṣṭvā tadevānuprāviśat' (te. 2.6.1), 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23), 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) ityevañjātīyakāḥ /

nanu bhedābhedāvagamābhyāmaṃśatvaṃ siddhyatītyuktam /

syādetadevaṃ yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām, abheda eva tvatra pratipipādayiṣito brahmātmatvapratipattau puruṣārthasiddheḥ /
svabhāvaprāptastu bhedo 'nūdyate /
naca niravayavasya brahmaṇo mukhyoṃ'śo jīvaḥ saṃbhavatītyuktam /
tasmātparaḥ evaikaḥ sarveṣāṃ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyānujñāparihāropapattiḥ // 47 //

FN: tatra jīvaparayormadhye / karmātmā karmāśrayo jīvaḥ / saptadaśakena daśendrayāṇi pañca prāṇaḥ mano buddiśceti saptadaśasaṃkhyāko rāśirliṅgam / mṛtyoḥ sa mṛtyu - iha brahmaṇi yo nāneva kalpitabhedaśāli cetanācetanātmakaṃ viśvaṃ paśyati sa mṛtyoranantaraṃ mṛtyuṃ janmamaraṇādiparamparārūpaṃ saṃsāraṃ prāpnotītyarthaḥ /

blockquote

smṛtyāpyanumānaṃ bādhyamityāha-smaranti ceti / sūtraṃ vyācaṣṭe-smārantīti / tatra jīvaparayormadhye karmātmā karmāśrayo jīvaḥ / daśendriyāṇi pañca prāṇāḥ mano buddhiśceti saptadaśasaṃkhyāko rāśirliṅgam / sūtre caśabdaḥ / śrutisamuccayārtha ityāha-caśabdāditi / yathādityaḥ prākāśyadoṣairna lipyate tathetyarthaḥ / yato bāhyo 'saṅgastasmānna lipyate evamaṃśitvakṛtamīśvare doṣaṃ nirasyāṃśa ityuktaṃ jīvasyāṃśatvaṃ dehādyupādhikamiti sphuṭayitumatyantasvarūpaikyamādāyākṣipati-atrāhetyādinā / kathaṃ tarhi ityanvayaḥ / tadbhedādaṃśabhedāt / niravayavabrahmaṇo mukhyāṃśo na saṃbhavatīti vadatā siddhāntinā bhedo nāstītyuktaṃ bhavati, bhedābhāve cāṃśāṃśitvābhāvādanujñādibhedavyavahārānupapattirityākṣepābhiprāyaḥ / na vayaṃ bhedasyāsattvaṃ naraśṛṅgavadbrūmaḥ, kintu mithyātvaṃ vadāmaḥ / tathā ca dehādyupādhibhedenāṃśajīvānāmābrahmabodhātkalpitabhedādbhedavyavahāropapatti riti sūtreṇa samādhatte-tāmityādinā //47//

/blockquote

END BsCom_2,3.17.47

START BsCom_2,3.17.48

tāṃ brūmaḥ -

anujñāparihārau dehasambandhāj jyotirādivat | BBs_2,3.48 |

'ṛtau bhāryāmupeyāt' ityanujñā / ''gurvāṅganāṃ nopagacchet' iti parihāraḥ / tathā 'agnīṣomīyaṃ paśuṃ saṃjñapayet' ityanujñā / 'na hiṃsyātsarvābhūtāni' iti parihāraḥ / evaṃ loke 'pi mitramupasevitavyamityanujñā / śatruḥ parihartavya iti parihāraḥ / evaṃprakārāvanujñāparihārāvekatve 'pyātmano dehasaṃbandhātsyātām / dehaiḥ saṃbandho dehasaṃbandhaḥ / kaḥ punardehasaṃbandhaḥ / dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ / dṛṣṭā ca sā sarvaprāṇināmahaṃ gacchāmyahamāgacchāmyahamandho 'hamanandho 'haṃ mūḍho 'hamamūḍha ityevamātmikā / nahyasyāḥ samyagdarśanādanyannivārakamasti /

prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu / tadevamavidyānimittadehādyupādhisaṃbandhakṛtādviśeṣādaikātmyābhyupagame 'pyanujñāparihārāvavakalpyete / samyagdarśinastarhyanujñāparihārānarthakyaṃ prāptam /

na / tasyakṛtārthatvānniyojyatvānupapatteḥ / heyopādeyayorhi niyojyo niyoktavyaḥ syāt /

ātmanastvatiriktaṃ heyamupādeyaṃ vā vastvapaśyankathaṃ niyujyeta /

nacātmātmanyeva niyojyaḥ syāt / śarīravyatirekadarśina eva niyojyatvamiti cet /

na / tatsaṃhatatvābhimānāt / satyaṃ vyatirekadarśino niyojyatvaṃ tathāpi vyomādivaddehādyasaṃhatatvamapaśyata evātmano niyojyatvābhimānaḥ / nahi dehādyasaṃhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ / kimutaikātmyadarśinaḥ / naca niyogābhāvātsamyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ / sarvatrābhimānasyaiva pravartakatvādibhimānābhāvācca samyagdarśinaḥ / tasmāddehasaṃbandhādevānujñāparihārau / jyotirādivat / yathā jyotiṣa ekatve 'pyagniḥ kravyātparihriyate netaraḥ /

yathāca prakāśa ekasyāpi savituramedhyadeśasaṃbaddhaḥ parihriyate netaraḥ śucibhūmiṣṭhaḥ /
yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante /
bhaumā api santo narakalevarādayaḥ parihriyante /
yathā mūtraparīṣaṃ gavāṃ pavitratayā parigṛhyate tadeva jātyantare parivarjyate tadvat // 48 //

FN: pratatā saṃtatā / viśeṣo bhedaḥ / kravyaṃ māṃsamattīti kravyāt smāśānāgniḥ /

blockquote

nanu bhrānteḥ kutaścinnivṛttau vyavahāravicchedaḥ syādityata āha-na hyasyā ityādinā / pratatā saṃtatā, viśeṣo bhedaḥ / aniyojyatvādbrahmavidaḥ śāstrānarthakyamiṣṭamityāha-na tasyeti / niyogaviṣayadvaitābhāvādātmanyasādhye niyogānupapatterna brahmavinniyojya ityarthaḥ / nanvāmuṣmikaphalahetuke karmaṇi dehabhinnātmavivekina evādhikāro vācyaḥ / tathāca brahmavinniyojyaḥ, vivekitvāt, karmādhikārivaditi śaṅkate-śarīravyatireketi / parokṣavivekasyāparokṣabhramāvirodhitvātkarmi ṇo dehābhedabhramo 'sti, tathāca bhrama upādhiriti pariharati-netyādinā / yathā vyoma dehādbhinnaṃ tadvadahamityapaśyataḥ bhrāntasyetyarthaḥ / brahmavinna niyojyaḥ, abhrāntatvāt, suṣuptavadityāha-nahīti / dehādiṣvasaṃhatatvadarśinaḥ saṃhatatvadarśanaśūnyasya bhedabhrāntirahitasya suṣuptasyeti yāvat / ajñasyāpi bhrāntyabhāvakāle niyojyatvaṃ na dṛṣṭaṃ kimu vācyamātmavida ityarthaḥ / aniyojyatve bādhakamāśaṅkya pariharati-naceti / viṣayavairāgyasya jñānārthamabhyastasya jñānānantaramanuvṛttyā viṣayeṣu pravartakarāganivṛtternātiprasaṅga ityarthaḥ / taduktaṃ bhagavatā 'raso 'pyasya paraṃ dṛṣṭvā nivartate'iti / evamanujñādiprasaṅgenāniyojyaṃ, viduṣa uktvā prakṛtimupasaṃharati-tasmāditi / ekasyāpyupādhibhedādanujñāparihārayordṛṣṭāntamāha-jyotiriti /

kravyaṃ māṃsamattīti kravyādaśuciḥ śmaśānāgnirityarthaḥ //48//

/blockquote

END BsCom_2,3.17.48

START BsCom_2,3.17.49

asantateś cāvyatikaraḥ | BBs_2,3.49 |

syātāṃ nāmānujñāpariharāvekasyāpyatmano dehaviśeṣayogāt / yatsvayaṃ karmaphalasaṃbandhaḥ sa caikātmyābhyupagame vyatikīryeta svāmyekatvāditi cet /

naitadevam / asaṃtateḥ / nahi kartṛbhoktṛścātmanaḥ saṃtataḥ sarvaiḥ śarīraiḥ saṃbandho 'sti / upādhitantro hi jīva ityuktam /

upādhyasaṃtānācca nāsti jīvasaṃtānaḥ /
tataśca karmavyatikaraḥ phalavyatikaro vā na bhaviṣyati // 49 //

blockquote

śaṅkottaratvena sūtraṃ vyācaṣṭe-syātāmityādinā / yadyapi sthūladehasaṃbandhādupādānaparityāgau syātāṃ tathāpyanyakṛtakarmaphalamitareṇāpi bhujyeteti karmaphalavyatikaraḥ sāṃkaryaṃ syāddehaviśiṣṭasya svargādibhogāyogenāviśiṣṭātmana ekasyaiva bhoktṛtvāt /

tasmātsvargī narakī ceti vyavasthāsiddhaye ātmasvarūpabhedo vācya iti śaṅkārthaḥ /
bhavettadā sāṃkaryaṃ yadyanupahitātmana eva bhoktṛtvaṃ syāt /
na tvetadasti /
'tadguṇasāratvāt'ityatra mokṣasyāpi, buddhyupahitasyaiva kartṛtvādisthāpanāt, tathāca buddheḥ paradehāsaṃbandhāttadupahitajīvasya nāsti paradehasaṃbandha iti buddhibhedena bhoktṛbhedānna karmādisāṃkaryamiti samādhānārthaḥ //49//

/blockquote

END BsCom_2,3.17.49

START BsCom_2,3.17.50

ābhāsa eva ca | BBs_2,3.50 |

ābhāsa eva caiṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ / na sa eva sākṣāt / nāpi vastvantaram / ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṃ kampate, evaṃ naikasmiñjīve karmaphalasaṃbandhini jīvāntarasya tatsaṃbandhaḥ / evamapyavyatikara eva karmaphalayoḥ / ābhāsasya cāvidyākṛtatvāttadāśrayasya saṃsārasyāvidyākṛtatvopapattiriti / tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ / yeṣāṃ tu bahava ātmānaste ca sarve sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti / katham / bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca tadarthaṃ sādhāraṇaṃ pradhānaṃ tannimittaiṣāṃ bhogāpavargasiddhiriti sāṃkhyāḥ / sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato 'cetanā ātmanastadupakaraṇāni cāṇūni manāṃsyacetanāni / tatrātmadravyāṇāṃ manodravyāṇāṃ ca saṃyogānnavecchādayo vaiśeṣikā ātmaguṇā utpadyante / te cāvyatirekeṇa pratyekamātmasu samavayanti sa saṃsāraḥ / teṣāṃ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ / tatra sāṃkhyānāṃ tāvaccaitanyasvarūpatvātsarvātmanāṃ saṃnidhānādyaviśeṣāccaikasya sukhaduḥkhasaṃbandhe sarveṣāṃ sukhaduḥkhasaṃbandhaḥ prāpnoti / syādetat / pradhānapravṛtteḥ paruṣakaivalyārthatvādvyavasthā bhaviṣyati / anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt / tathācānirmokṣaḥ prasajyeteti / naitatsāram / nahyabhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum /

upapattyā tu kayācidvyavasthocyeta /
asatyāṃ punarupapattau kāmaṃ mā bhūdabhilaṣitaṃ puruṣakaivalyaṃ, prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ /
kāṇādānāmapi yadaikenātmanā manaḥ saṃyujyate tadātmāntarairapi nāntarīyakaḥ saṃyogaḥ syātsaṃnidhānādyaviśeṣāt /
tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṃ sukhaduḥkhitvaṃ prasajyeta // 50 //

blockquote

aṃśetyādyasūtre jīvasyāṃśatvaṃ ghaṭākāśasyevopādhyavacchetabuddhyoktaṃ, saṃprati evakāreṇāvacchedapakṣāruciṃ sūcayan 'rūpaṃ rūpaṃ pratirūpo babhūva'ityādiśrutisiddhaṃpratibimbapakṣamupanyasyati bhagavān sūtrakāraḥ-ābhāsa eva ceti / paramātmaivānupahito jīvo na bhavati, upādhyanubhavāt / nāpi tato bhinnaḥ, 'sa eṣa iha praviṣṭaḥ'ityādyabhedaśrutismṛtivirodhāt / tasmādavidyātatkāryabuddhyādipratibimba eva jīva ityarthaḥ / asmin pakṣe buddhipratibimbabhedātsvargī nārakītyādivyavasthā jīvatvasyāvidyakatvādvidyayā mokṣaścetyupapadyata ityāha-ataścetyādinā / yastvayaṃ bhāskarasya pralāpaḥ pratibimbasya nopādhisaṃsṛṣṭatayā kalpitatvaṃ kintu svarūpeṇaiva, ataḥ kalpitapratibimbasya muktau sthityayogānna jīvatvamiti sa siddhāntarahasyājñānakṛta ityupekṣaṇīyaḥ / yadi darpaṇe mukhaṃ śuktau rajatavatkalpitaṃ syāttadā nedaṃ rajatamiti svarūpabādhavannedaṃ mukhamiti bādhaḥ syāt / ato nāsti darpaṇe mukhamiti saṃsargamātrabādhānmadīyaṃ mukhamevedamityabādhitamukhābhedānubhavātsaṃsṛṣṭatvenaiva kalpitatvaṃ praveśavākyaiścāvikṛtabrahmaṇa eva pratibimbabhāvākhyapraveśokterna svarūpakalpanā, parākrāntaṃ cātra darpaṇaṭīkāyāmācāryairityuparamyate / evaṃ svamate svarūpaikye 'pyupahitajīvabhedādasāṃkaryamuktaṃ, saṃprati sūtre cakārasūcitaṃ pareṣāṃ, sāṃkaryaṃ vaktumupakramate-yeṣamityādinā / buddhisukhaduḥkhecchādveṣaprayatnadharmādhamrabhāvanā navātmaviśeṣaguṇāḥ, saṃnidhānādītyādipadādaudāsīnyamuktam / sāṃkhyaḥ svābhiprāyaṃ śaṅkate-syādetaditi / sarveṣāṃ puṃsāṃ prakṛtisāṃnidhyādyaviśeṣe 'pi prakṛtireva pratipuruṣaṃ niyamena bhogāpavargārthaṃ pravartate, tathā coddeśyapuruṣārthaniyatā pradhānapravṛttiriti bhogādivyavasthā, anyathā niyatapravṛttyanaṅgīkāre svamāhātmyakhyāpanārthā pradhānasya pravṛttirityuddeśyavighātaḥ syādityarthaḥ / jaḍapradhānasyoddeśyavivekābhāvātpuruṣārthasyāpyanāgatasyācetanasyāniyāmakatvānna vyavasthā, mānayuktiśūnyatvādityāha-naitaditi / yo hi niyāmakabhāvenoddeśyavighātamāpādayati taṃ prati tasyaivāpādanamiṣṭamiti bhāvaḥ / tārkikamate 'pi bhogādisāṃkaryamityāha-kāṇādānāmiti / heturmanaḥsaṃyogaḥ, phalaṃ sukhādi, yadātmādṛṣṭakṛto yo manaḥsaṃyogaḥ sa tadātmana eva sukhādiheturiti vyavasthāṃ śaṅkate-syādetaditi / sūtreṇa pariharati-netyāheti //50//

/blockquote

END BsCom_2,3.17.50

START BsCom_2,3.17.51

syādetat / adṛṣṭanimitto niyamo bhaviṣyatīti / netyāha-

adṛṣṭāniyamāt | BBs_2,3.51 |

bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṃ bāhyābhyantarāviśeṣeṇa saṃnihiteṣu manovākkāyairdharmalakṣaṇamadṛṣṭamuparjyate /
sāṃkhyānāṃ tāvattadanātmasamavāyi pradhānavarti pradhānasādhāraṇyānna pratyātmaṃ sukhaduḥkhopabhogasya niyāmakamupapadyate /
kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṃyogena nirvartitasyādṛṣṭasyāpyasyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ // 51 //

syādetat / ahamidaṃ phalaṃ prāpnavānīdaṃ pariharāṇītthaṃ prayatā itthaṃ karavāṇītyevaṃvidhā abhisaṃdhyādayaḥ pratyātmaṃ pravartamānā adṛṣṭasyātmanāṃ ca svasvāmibhāvaṃ niyaṃsyantīti / netyāha-

blockquote

pūrvavatmanaḥsaṃyogavadadṛṣṭasyāpi sarvātmasādharaṇatvānna vyavasthetyarthaḥ / rāgādiniyamāttajjādṛṣṭaniyama ityāśaṅkyottaratvena sūtraṃ gṛhṇāti-syādetadityādinā //51//

/blockquote

END BsCom_2,3.17.51

START BsCom_2,3.17.52

abhisandhyādiṣv api caivam | BBs_2,3.52 |

abhisaṃdhyādīnāmapi sādhāraṇenaivātmamanaḥsaṃyogena sarvātmasaṃnidhau kriyamāṇānāṃ niyamahetutvānupapatteruktadoṣānuṣaṅga eva // 52 //

blockquote
aniyama uktadoṣaḥ /
ātmāntarapradeśasya paradehe antarbhāvādvyavastheti śaṅkārthaḥ //52//

/blockquote

END BsCom_2,3.17.52

START BsCom_2,3.17.53

pradeśād iti cen nāntarbhāvāt | BBs_2,3.53 |

athocyeta vibhutve 'pyatmanaḥ śarīrapratiṣṭhena manasā saṃyogaḥ śarīrāvacchinna evātmapradeśe bhaviṣyatīti ataḥ pradeśakṛtā vyavasthābhisaṃdhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti / tadapi nopapadyate / kasmāt / antarbhāvāt / vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti / tatra na vaiśeṣikaiḥ śarīrāvacchinno 'pyātmānaḥ pradeśaḥ kalpayituṃ śakyaḥ / kalpyamāno 'pyayaṃ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṃ kāryaṃ niyantuṃ śaknoti / śarīramapi sarvātmasaṃnidhāvutpadyamānamasyaivātmano netareṣāmiti na niyantuṃ śakyam / pradeśaviśeṣābhyupagame 'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt / samānapradeśasyāpi dvayorātmanoradṛṣṭasya saṃbhavāt / tathāhi- devadatto yasminpradeśe sukhaduḥkhamanvabhūttasmātpradeśādapakrānte taccharīre yajñadattaśarīre ca taṃ pradeśamanuprāpte tasyāpītareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate sa na syādyadi devadattayajñadattayoḥ samānapradeśamaniṣṭaṃ na syāt / svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt / brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svārgādyupabhogasya / sarvagatatvānupapattiśca bahūnāmātmanāṃ, dṛṣṭāntābhāvāt / vada tāvattvaṃ ke bahavaḥ samānapradeśāśceti / rūpādaya iti cet / na / teṣāmapi dharmyaṃśenābhedāllakṣaṇabhedācca / natu bahūnāmātmanāṃ lakṣaṇabhedo 'sti / antyaviśeṣavaśādbhedopapattiriticet /

na /
bhedakalpanāya antyaviśeṣakalpanāyāścetaretarāśrayatvāt /
ākāśādīnāmapi vibhutvaṃ brahmavādino 'siddhaṃ kāryatvābhyupagamāt, tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham // 53 //

blockquote

kiṃ manasā saṃyuktātmaivātmanaḥ pradeśaḥ / uta kalpitaḥ / ādye sarvātmanāṃ sarvadeheṣu antarbhāvādavyavasthā / dvitīyaṃ dūṣayati-tatra na vaiśeṣikairiti / sarvātmasāṃnidhye sati kasyacideva pradeśaḥ kalpayitumaśakyaḥ / niyāmakabhāvādityarthaḥ / pradeśakalpanāmaṅgīkṛtyāpyāha-kalpyeti / kāryamabhisaṃdhyādikaṃ yasyātmano yaccharīraṃ tatra tasyaiva bhoga iti vyavasthāmāśaṅkyāha-śarīramapīti / pradeśapakṣe doṣāntaramāha-pradeśeti / yasminnātmapradeśe 'dṛṣṭotpattiḥ sa kiṃ calaḥ sthito vā / nādyaḥ, acaleṃ'śinyaṃśasya calanavibhāgayorasaṃbhavādaṇvātmavādāpātācca / dvitīye tasminneva pradeśe parasyāpi bhogadarśanādadṛṣṭamastītyekenāpi śarīreṇa dvayorātmanorbhogaprasaṅgaḥ / yadyātmabhedātpradeśayorbhedastadāpi tayorekadehāntarbhāvādbhogasāṃkaryaṃ tadavasthaṃ sāvayavātmavādaprapaṅgaśca / kiñca yattu yatrātmanaḥ pradeśe śarīrādisaṃyogādadṛṣṭamutpannaṃ tattatraivācalapradeśe sthitamiti svargādiśarīrāvacchinnātmanyadṛṣṭābhāvādbhogo na syādataḥ pradeśabhedo na vyavasthāpakaḥ / yattvatrotpannamadṛṣṭaṃ svāśraye yatra kvacidbhogaheturiti svargādibhogasiddhiriti / tanna / bhogaśarīraddūrasthādṛṣṭe mānābhāvāditi bhāvaḥ / yadapi kecidāhuḥ-manasa ekatve 'pyātmanāṃ bhedena saṃyogavyaktīnāṃ bhedātkayācitsaṃyogavyaktyā kasmiṃścedevātmanyadṛṣṭādikamityasāṃkaryamiti / tanna / saṃyogavyaktīnāṃ vaijātyābhāvena sarvāsāmevaikadehāntaḥsthasarvātmasvadṛṣṭahetutvāpatteḥ / tathāca sarvātmanāmekasmin dehe bhoktṛtvaṃ durvāram / kiñca bahūnāṃ vibhutvamaṅgīkṛtya sāṃkaryamuktaṃ, saṃprati kartṛṇāṃ vibhutvamasiddhamahamihaivāsmi ityalpatvānubhavānmānābhāvāccetyāha-sarvagatatvānupapattiśceti / kiñca bahūnāṃ vibhutve samānadeśatvaṃ vācyaṃ, taccāyuktamadṛṣṭatvādityāha-vadeti / nanu rūparasādīnāmekaghaṭasthatvaṃ dṛṣṭamiti cet, nāyamasmatsaṃmato dṛṣṭāntaḥ / rūpasya tejomātratvādrasasya jalamātratvādgandhasya pṛthivīmātratvādityevaṃ tattadguṇasya svasvadharmyaṃśenābhedāttejaādidharmyatiriktaghaṭābhāvāt / kiñcātmanāṃ bahutvamapyasiddhaṃ,

ātmatvarūpalakṣaṇasyābhedāt, tathāca devadattātmā yajñadattātmano na bhinnaḥ ātmatvāt, yajñadattātmavat / atra vaiśeṣikaḥ śaṅkate-antyaviśeṣeti / nityadravyamātravṛttayo viśeṣāste ca svayaṃ svāśrayavyāvartakā eva na sveṣāṃ vyāvartakamapekṣanta ityantyā ucyante / tathāca viśeṣarūpalakṣaṇabhedādbhavatyātmabheda ityarthaḥ / na tāvadātmanyanātmanaḥ sakāśādbhedajñānārthā viśeṣakalpanā, ātmatvādevānātmabhedasiddheḥ / nāpyātmanāṃ mitho bhedajñānārthaṃ tatkalpanā, ātmabhedasyādyāpyasiddheḥ / naca viśeṣabhedakalpanādevātmabhedakalpanā yuktā, ātmabhedajñaptāvātmasu viśeṣabhedasiddhistatsiddhau tajjñaptirityanyonyāśrayāditi parihārārthaḥ / yattu bahūnāṃ vibhutve ākāśadikkālā dṛṣṭānta iti so 'pyasaṃmata ityāha-ākāśādīnāmiti / vibhutvasyaikavṛttitve lāghavānna vibhubhedaḥ / yathaikasminnākāśe bherīvīṇādibhedena tāramandrādiśabdavyavasthā evamekasminnapyātmani buddhyupādhibhedena sukhādivyavasthopapatterātmabhede 'pi vyavasthānupapatteruktatvānmudhā bhedakalpanetyupasaṃharati-tasmāditi /

evaṃ bhūtabhoktṛśrutīnāṃ virodhābhāvādbrahmaṇyadvaye samanvaya iti siddham //53//

/blockquote

END BsCom_2,3.17.53

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīśārīrakamīmāṃsābhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ // 3 //

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya tṛtīyaḥ pādaḥ //3//

iti dvitīyādhyāyasya pañcamahābhūta-jīvaśrutīnāṃ virodhaparihārākhyastṛtīyaḥ pādaḥ //

dvitīyādhyāye caturthaḥ pādaḥ /

atra pāde liṅgaśarīraśrutīnāṃ virodhaparihāraḥ

blockquote

dvitīyādhyāye caturthaḥ pādaḥ / /blockquote

START BsCom_2,4.1.1

1 prāṇotpattyadhikaraṇam / sū. 1-4

tathā prāṇāḥ | BBs_2,4.1 |

viyadādiviṣayaḥ śrutivipratiṣedhastṛtīyena pādena parihṛtaḥ / caturthenedānīṃ prāṇaviṣayaḥ parihriyate / 'tatra tāvat tattejo 'sṛjata' (chāndo. 6.2.3) iti, 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (taitti. 2.1.1) iti caivamādiṣūtpattiprakaraṇeṣu prāṇānāmutpajirnāmnāyate kvaciccānutpattirevaiṣāmāmnāyate 'asadvā idamagra āsīt' (tai. 2.7) 'tadāhuḥ kiṃ tadasadāsīdityṛṣayo vāva te 'gre 'sadāsīt / tadāhuḥ ke te ṛṣaya iti / prāṇā vāva ṛṣayaḥ' ityatra prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇāt / anyatra tu prāṇānāmapyutpattiḥ paṭhyate- 'yathāgnerjvalataḥ kṣudrā visphuliṅgā vyuccarantyevamevaitasmādātmanaḥ sarve prāṇāḥ' iti, 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti, 'sapta prāṇāḥ prabhavanti tasmāt' (mu. 2.1.8) iti, 'sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano 'nnam' (pra. 6.4) iti caivamādipradeśeṣu / tatra tatra śrutivipratiṣedhādanyataranirdhāraṇakāraṇānirūpaṇāccāpratipattiḥ prāpnoti / athavā prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiriti prāpnoti / ata uttaramidaṃ paṭhati- 'tathā prāṇāḥ' iti / kathaṃ punaratra tathetyakṣarānulomyaṃ prakṛtopamānābhāvāt / sarvagatātmabahutvavādidūṣaṇamatītānantarapādānte prakṛtaṃ tattāvannopamānaṃ saṃbhavati sādṛśyābhāvāt / sādṛśye hi satyupamānaṃ syāt / yathā siṃhastathā balavarmoti / adṛṣṭasāmyapratipādanārthamiti yadyucyeta, yathādṛṣṭasya sarvātmasaṃnidhāvutpadyamānasyāniyatatvamevaṃ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamiti / tadapi dehāniyamenaivoktatvātpunaruktaṃ bhavet / naca jīvena prāṇā upamīyeransiddhāntavirodhāt / jīvasya hyanutpattirākhyātā / prāṇānāṃ tūtpattirvyācikhyāsitā / tasmāttathetyasaṃbaddhamiva pratibhāti /

na / udāharaṇopāttenāpyupamānena saṃbandhopapatteḥ / atra prāṇotpattivādivākyajātamujadāharaṇam- 'etasmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti' (bṛ. 2.1.20) ityevañjātīyakam / tatra yathā lokādayaḥ parasmādbrahmaṇa utpadyante tathā prāṇā apītyarthaḥ / tathā- 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇḍa. 2.1.3) ityevamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam / athavā 'pānavyāpacca tadvat' (jai.a. 3.4.15) ityevamādiṣu vyavahitopamānasaṃbandhasyāpyāśritatvāt / yathātītānantarapādādyuktā viyadādayaḥ parasya brahmaṇo vikārāḥ samadhigatāstathā prāṇā api parasya brahmaṇo vikārā iti yojayitavyam / kaḥ punaḥ prāṇānāṃ vikāratve hetuḥ / śrutatvameva /

nanu keṣucitpradeśeṣu na prāṇānāmutpattiḥ śrūyata ityuktaṃ tadayuktam /
pradeśāntareṣu śravaṇāt /
nahi kvacidaśravaṇamanyatra śrutaṃ nivārayitumutsahate /
tasmācchrutatvāviśeṣādākāśādivatprāṇā apyutpadyanta iti sūktam // 1 //

FN: prāṇaviṣayaḥ prāṇotpattisaṃkhyātattvādiviṣayaḥ / ānulomyamāñjasyam / yathā tṛtīyādhyaye caturthapādeṣvapratigraheṣvadhikaraṇapūrvapakṣanyāyo bahusūtravyavahito 'pi somavamane parāmṛśyate tadvadatrāpi jñeyam /

blockquote

pūrvādhikaraṇe kartuḥ svarūpaṃ vicārya tadupakaraṇānāmindriyāṇāmutpatti sādhayati-tathā prāṇāḥ / bhūtabhoktṛvicārānantaraṃ bhautikaprāṇavicāra iti hetuhetumadbhāvaṃ pādayoḥ saṃgatimāha-viyadādīti / tameva vipratiṣedhamāha-tatretyādinā / yadyapi prāṇānāmanutpattau ekavijñānapratijñānupapatterviyadadhikaraṇanyāyātteṣāmutpattiḥ sidhyati tathāpi pralaye prāṇasadbhāvaśrutergatikathanārthametadadhikaraṇamityapaunaruktyam / atra prāṇā viṣayāḥ / te kimutpadyante na veti śrutīnāṃ vipratipattyā saṃśaye tāsāṃ samabalatvādanirṇaya ityaprāmāṇyamiti pūrvapakṣaphalaṃ, tatra gauṇavādī samādhānamāha-athaveti / prāṇānāṃ pralaye sadbhāvaśruterniravakāśatvena balīyastvādutpattiśrutirjīvotpattiśrutivadgauṇītyavirodha ityarthaḥ / apramāṇapakṣavadgauṇapakṣo 'pi mukhyasiddhāntinaḥ pūrvapakṣa eveti jñāpanārthamathavetyuktam / mukhyasiddhāntyāha-ata iti / tathāśabdamākṣipati-kathamiti / ānulomyamāñjasyamityarthaḥ / sāmyaṃ sphuṭayati-yathādṛṣṭasyeti / dūṣaṇavatprāṇā ityananvitam / yadyapyadṛṣṭavatprāṇā apyaniyatā iti sūtramanveti tathāpi punaruktam / jīvavatprāṇā notpadyanta iti sūtrārthaścedapasiddhānta ityākṣepārthaḥ / samādhatte-na / udāharaṇeti / dṛṣṭānto dārṣṭāntikasaṃnihito vācya ityaṅgīkṛtyaikavākyasthatvena sāṃnidhyamuktam / saṃprati nāyaṃ niyamaḥ / jaimininā bhagavatā vyavahitadṛṣṭāntasyāśritatvādityāha-athaveti / asti tṛtīyādhyāye 'śvapratigraheṣṭyadhikaraṇaṃ, tasyedaṃ viṣayavākyaṃ, 'yāvato 'śvānpratigṛhṇīyāttāvato vāruṇāṃścatuṣkapālānnirvapet'ityetaduttarādhikaraṇe kimiyaṃ vāruṇīṣṭirdāturuta pratigrahīturiti viśaye 'pratigṛhṇīyāt'iti śruteḥ pratigrahīturityāśaṅkya 'prajāpatirvaruṇāyāśvamanayat'ityupakrame dātṛkīrtanālliṅgādaśvadātureveti sthāsyati, ataḥ pratigṛhṇīyādityasya padasyāśvān yaḥ pratigrāhayedityarthaḥ dadyāditi yāvat / 'yo 'śvadātā sa vāruṇīmiṣṭiṃ kuryāt'iti vākyārthe sthite cintā-aśvadānanimitteyamiṣṭiḥ kiṃ laukike 'śvadāne vaidike veti / tatra 'na kesariṇo dadāti', iti niṣiddhalaukikāśvadāne doṣasaṃbhavāttannirāsārtheyamiṣṭiriti doṣāttviṣṭirlaukike syāditi sūtreṇa prāpte siddhāntaḥ-'atra hi varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇāti'iti dāturdeṣaṃ saṃkīrtyeṣṭirvihitā / varuṇaśabdo jalodarākhyaroge rūḍhaḥ / naca laukike 'śvadāne 'yaṃ rogo bhavati iti prasiddham / nacānenaiva vākyena prasiddhiḥ / dāne doṣastannirāsārthā ceṣṭiritivadator'thabhede vākyabhedāt / naca vṛṇotīti vyutpattyā varuṇaśabdo niṣedhātikramakṛtadoṣānuvādaka iti yuktaṃ, rūḍhityāgāpātāt / tattyāge ca vaidike 'pi dāne 'śvatyāgajanyaduḥkhaṃ prāptamuktavyutpattyā śaknotyanuvadituṃ, tasmātprāptānuvādyarthavādo 'yamiti yajñasaṃbandhinyaśvadāne iyamiṣṭirityevaṃ vicāryoktam-pānavyāpacca tadvaditi / somapāne kriyamāṇe vyāpadvamanaṃ yadi syāttadā 'etaṃ saumendraṃ śyāmākaṃ caruṃ nirvapet'iti śrūyate / tatrāśvapratigraheṣṭyadhikaraṇapūrvapakṣanyāyo bahusūtravyavahitastadvaditi parāmṛśyate, tadvallaukike dhātusāmyārthaṃ pītasomasya vamane 'yaṃ caruḥ syādvamananimittendriyaśoṣākhyadoṣasya dṛṣṭasya 'indriyeṇa vīryeṇa vyṛdhyate yaḥ somaṃ vamati'ityanuvādāditi pūrvapakṣasūtrārthaḥ /

vaidike tu somapāne śeṣapratipatterjātatvādvamane 'pina doṣa iti siddhāntaḥ /
loke vamanakṛtendriyaśoṣasya dhātusāmyakaratvena guṇatvānna doṣatā /
vede tu 'mā me vāṅnābhimatigāḥ'iti sāmyagjaraṇārthamantraliṅgādvamane karmavaiguṇyāttasya doṣatā /
tasmādvaidikasomavamane saumendraścaruriti sthitamityevamādiṣu sūtreṣvityarthaḥ //1//

/blockquote

END BsCom_2,4.1.1

START BsCom_2,4.1.2

gauṇyasaṃbhavāt | BBs_2,4.2 |

yatpunaruktaṃ prāgutpatteḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti / tatpratyāha- gauṇyasaṃbhavāditi / gauṇyā asaṃbhavo gauṇyasaṃbhavaḥ / nahi prāṇānāmutpattiśrutirgauṇī saṃbhavati / pratijñāhāniprasaṅgāt / 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti hyekavijñānena sarvavijñānaṃ pratijñāya tatsādhanāyedamāmnāyate- 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) ityādi / sā ca pratijñā prāṇādeḥ samastasya jāgato brahmavikāratve sati prakṛtivyatirekeṇa vikārābhāvātsiddhyati / gauṇyāṃ tu prāṇānāmutpattiśrutau pratijñeyaṃ hīyeta / tathāca pratijñātārthamupasaṃharati- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' (muṇḍa. 2.2.11) iti, 'brahmaivedaṃ viśvamidaṃ variṣṭam' (muṇḍa. 2.2.11) iti ca / tathā 'ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' ityevañjātīyakāsu śrutiṣveṣaiva pratijñā yojayitavyā / kathaṃ punaḥ prāgutpatteḥ prāṇānāṃ sadbhāvaśravaṇam / naitanmūlaprakṛtiviṣayam / 'aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ' (muṇḍa, 2.1.2) iti mūlaprakṛteḥ prāṇādisamastaviśeṣarahitatvāvadhāraṇāt / avāntaraprakṛtiviṣayaṃ tvetatsvavavikārāpekṣaṃ pragutpatteḥ prāṇānāṃ sadbhāvāvadhāraṇamiti draṣṭavyam / vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṃ śrutismṛtyoḥ prakṛtivikārabhāvaprasiddheḥ /

viyadadhikaraṇe hi 'gauṇyasaṃbhavāt' iti pūrvapakṣasūtratvādgauṇī janmaśrutirasaṃbhavāditi vyākhyātam /
pratijñāhānyā ca tatra siddhānto 'bhihitaḥ /
iha tu siddhāntasūtratvādgoṇyā janmaśruterasaṃbhavāditi vyākyātam /
tadanurodena tvihāpi gauṇī janmaśrutisaṃbhavāditi vyācakṣāṇaiḥ pratijñāhānirupekṣitā syāt // 2 //

blockquote

nanu pratijñāpi gauṇī kaṃ na syādityata āha-tathāca pratijñātārthamiti / upakramopasaṃhārābhyāṃ pratipipādayiṣitādvitīyatvapratijñānurodhena prāṇotpattirmukhyaiveti bhāvaḥ / muṇḍakavacchrutyantare 'pi pratijñādarśanātsā mukhyetyāha-tatheti / eṣā pratijñā prāṇotpattimukhyatve hetutvena draṣṭavyetyarthaḥ / idānīṃ pralaye prāṇasatvaśrutergatiṃ praśnapūrvakamāha-kathamityādinā / nedaṃ vākyaṃ mahāpralaye paramakāraṇasya brahmaṇaḥ prāṇavattvaparaṃ kintvavāntarapralaye hiraṇyagarbhākhyāvāntaraprakṛtirūpaprāṇasadbhāvaparamityarthaḥ / nanu hiraṇyagarbharūpavikārasya sattve kathaṃ tadā vikārāsattvakathanaṃ, tatrāha-svavikāreti / svasya kāryabrahmaṇo yatkāryaṃ sthūlaṃ tasyotpattirityarthaḥ / nanu yathāśruti mahāpralaye prāṇasadbhāvarūpaṃ liṅgaṃ prāṇānutpattisādhakaṃ kimityavāntarapralayaparatayā nīyata iti cet 'etasmājjāyate prāṇaḥ'ityādi prabalajanmaśrutibalāditi vadāmaḥ / nanu vikārasya brahmaṇaḥ kathaṃ prakṛtitvamityata āha-vyākṛteti / 'hiraṇyagarbheḥ samavartatāgre'ityādiśrutau 'ādikartā sa bhūtānāṃ'ityādi smṛtau ca vikārātmanāmapi mūlakāraṇāvasthārūpāṇāṃ brahmavirāḍādīnāṃ prakṛtivikārabhāvena prasiddhirasti / pūrvāpekṣayā / vikārasyāpyuttarāpekṣayā prakṛtitvamityarthaḥ / kecidviyadadhikaraṇānurodhenedaṃ sūtraṃ vyācakṣate tāndūṣayati-viyaditi //2//

/blockquote

END BsCom_2,4.1.2

START BsCom_2,4.1.3

tatprākśruteś ca | BBs_2,4.3 |

itaścākāśādīnāmiva prāṇānāmapi mukhyaiva janmaśrutiḥ / yajjāyata ityekaṃ janmavācipadaṃ prāṇeṣu prākśrutaṃ saduttareṣvapyākāśādiṣvanuvartate / 'etasmājjāyate prāṇaḥ' (mu. 2.1.3) ityatrākāśādiṣu mukhyaṃ janmeti pratiṣṭhāpitaṃ tatsāmānyātprāṇeṣvapi mukhyameva janma bhavitumarhati / nahyekasminprakaraṇa ekasmiṃśca vākya ekaḥ śabdaḥ sakṛduccarito bahubhiḥ saṃbadhyamānaḥ kvacinmukhyaḥ kvacidgauṇa ityadhyavasātuṃ śakyam /

vairūpyaprasaṅgāt /
tathā 'sa prāṇamasṛjata prāṇācchraddhām' (praśna. 6.4) ityatrāpi prāṇeṣu śrutaḥ sṛjatiḥ pareṣvapyutpattimatsu śraddhādiṣvanuṣajyate /
yatrāpi paścacchruta utpattivacanaḥ śabdaḥ pūrvaiḥ saṃbadhyate tatrāpyeṣa eva nyāyaḥ /
yathā 'sarvāṇi bhūtāni vyuccaranti' ityayamante paṭhito vyuccarantiśabdaḥ pūrvairapi prāṇādibhiḥ saṃbadhyate // 3 //

blockquote

tasya jāyata iti padasyākāśādiṣu mukhyasya pāṭhāpekṣayā prācīneṣu prāṇeṣu śrutermukhyaṃ janmeti sūtrayojanā-tatsāmānyāditi / tenākāśādijanmanā sāmānyamekaśabdoktatvaṃ tasmādityarthaḥ / ekasminvākye ekasya śabdasya kvacinmukhyatvaṃ kvacidgauṇatvamiti vairūpyaṃ na yuktamiti nyāyamanyatrāpyatidiśati-yatrāpi paścācchruta iti //3//

/blockquote

END BsCom_2,4.1.3

START BsCom_2,4.1.4

tatpūrvakatvād vācaḥ | BBs_2,4.4 |

yadyapi 'tattejo 'sṛjata' (chā. 6.2.3) ityetasminprakaraṇe prāṇānāmutpattirna paṭhyate, tejobannānāmeva ca trayāṇāṃ bhūtānāmutpattiśravaṇāt / tathāpi brahmaprakṛtikatejobannapīrvakatvābhidhānādvākprāṇamanasāṃ tatsāmānyācca sarveṣāmeva prāṇānāṃ brahmaprabhavatvaṃ siddhaṃ bhavati /

tathāhi- asminneva prakaraṇe tejobannapūrvakatvaṃ vākprāṇamanasāmāmnāyate- 'annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāk' (chā. 6.5.4) iti /
tatra yadi tāvanmukhyamevaiṣāmannādimayatvaṃ tato vartata eva brahmaprabhavatvam /
atha bhāktaṃ tatāpi brahmakartṛkāyāṃ nāmarūpavyākriyāyāṃ śravaṇāt 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) iti copakramāt 'aitadātmyamidaṃ sarvam' (chā. 6.8.7) iti copasaṃhārācchrutyantaraprasiddheśca brahmakāryatvaprapañcanārthameva manaādīnāmannādimayatvavacanamiti gamyate /
tasmādapi prāṇānāṃ brahmavikāratvasiddhiḥ // 4 //

blockquote

yaccoktaṃ chāndogye 'pi prāṇānāmutpattirna śrūyata iti, tatrāha-tatpūrvakatvādvāca iti / atra sūtre vākpadaṃ prāṇamanasorupalakṣaṇam / vākprāṇamanasāṃ tejobatrapūrvakatvokteraśravaṇamasiddhamiti yojanā / tairvāgādibhiścakṣurādīnāṃ sāmānyaṃ karaṇatvaṃ tatsāmānyādityarthaḥ /

atra mayaḍvikāre mukhya iti pakṣe vartata eva prāṇānāṃ brahmakāryatvaṃ tejobannānāṃ brahmavikāratvāt /
yadi prāṇasya vāyorjalavikāratvāyogāttadadhīnasthitikatvamātreṇa bhaktastathāpi prāṇānāṃ vikāratve bhūtādhīnasthitikatvaṃ liṅgaṃ mayaṭoktamiti siddhaṃ brahmakāryatvaṃ 'sa prāṇamasṛjata'ityādiśrutyantare spaṣṭaṃ brahmakāryatvokteśca /
tasmātprāṇānāmutpattiśrutīnāṃ sadbhāvaśrutyavirodhātkāraṇe brahmaṇi samanvaya iti siddham /
liṅgaśarīravicārātmakādhikaraṇānāṃ liṅgāttvaṃpadārthabhedadhīḥ phalamiti draṣṭavyam //4//

/blockquote

END BsCom_2,4.1.4

START BsCom_2,4.2.5

2 saptagatyadhikaraṇam / sū. 5-6

sapta gater viśeṣitatvāc ca | BBs_2,4.5 |

utpattiviṣayaḥ śrutivipratiṣedhaḥ prāṇānāṃ parihṛtaḥ / saṃkhyaviṣaya idānīṃ parihriyate / tatra mukhyaṃ prāṇamupariṣṭādvakṣyati / saṃprati tu katītare prāṇā iti saṃpradhārayati / śrutivipratipatteścātra viśayaḥ / kvacitsapta prāṇāḥ saṃkīrtyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) iti / kvaciccāṣṭau prāṇā grahatvena guṇena saṃkīrtyante- ' aṣṭau grahā aṣṭāvatigrahāḥ'' (bṛ. 3.2.1) iti / kvacinnava- 'sapta vai śīrṣaṇyāḥ prāṇā dvāvavāñcau' (tai. saṃ. 5.1.7.1) iti / kvaciddaśa- 'nava vai puruṣe prāṇā nābhirdaśamī' iti / kvacidekādaśa- 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti / kvaciddvādaśa- 'sarveṣāṃ sparśānāṃ tvagekāyanam' (bṛ. 2.4.11) ityatra / kvacittrayodaśa 'cakṣuśca draṣṭavyaṃ ca' (bṛ. 4.8) ityatra / evaṃ hi vipratipannāḥ prāṇeyattāṃ prati śrutayaḥ / kiṃ tāvatprāptam / saptaiva prāṇā iti / kutaḥ gateḥ / yatastāvanto 'vagamyante- 'sapta prāṇāḥ prabhavanti tasmāt' (muṇḍa. 2.1.8) ityevaṃvidhāsu śrutiṣu / viśeṣitāścaite 'sapta vai śīrṣaṇyāḥ prāṇāḥ' ityatra /

nanu 'prāṇā guhāśayā nihitāḥ sapta sapta' (muṇḍa. 2.1.8) iti vīpsā śrūyate, sā saptabhyo 'tiriktānprāṇāngamayati /

naiṣa doṣaḥ / puruṣabhedābhiprāyeyaṃ vīpsā pratipuruṣaṃ sapta sapta prāṇā iti, na tattvabhedābhiprāyā sapta saptānye 'nye prāṇā iti /

nanvaṣṭatvādikāpi saṃkhāyā prāṇeṣūdāhṛtā kathaṃ saptaiva syuḥ /

satyamudāhṛtā /
virodhāttvanyatamā saṃkyādhyavasātavyā /
tatra stokakalpanānurodhātsaptasaṃkhyādhyavasānam /
vṛttibhedāpekṣaṃ ca saṃkhyāntaraśravaṇamiti manyate // 5 //

FN: viśayaḥ saṃśayaḥ / grahatvaṃ bandhakatvam / gṛhṇanti badhnantīti grahā indriyāṇi / atigrahāḥ grahānatikrāntā viṣayā ityarthaḥ / avāñcau pāyūpasthau / gateḥ avagateḥ /

blockquote

evaṃ janmalabdhasattākānāṃ prāṇānāmupajīvyopajīvakatvasaṃgatyā sāṃkhyāṃ nirṇetuṃ śrutīnāṃ virodhātsaṃśaye pūrvapakṣayati-saptagaterviśeṣitatvācca / viśayaḥ saṃśayaḥ / indriyāṇyatra viṣayaḥ / pañca dhīndriyāṇi vāṅmanaśceti sapta prāṇā eta eva hastena sahāṣṭau / grahatvaṃ bandhakatvaṃ / gṛhṇanti badhnantīti grahā indriyāṇi teṣāṃ bandhakatvaṃ viṣayādhīnamityatigrahāḥ grahānatikrāntā viṣayā ityarthaḥ / dve śrotre dve cakṣuṣi dve ghrāṇe vākceti sapta śīrṣṇi bhavāḥ prāṇā dvāvavāñcau pāyūpasthau ceti nava, jñānakarmendriyāṇi daśeme puruṣe dehe prāṇāḥ ātmā mana ekādaśa prāṇā iti siddhāntakoṭiruktā / eta eva hṛdayākhyayā buddhyā sahadvādaśa / ahaṅkāreṇa saha trayodaśa / śrutitaḥ saptatvāvagaterye śīrṣaṇyāḥ sapta te prāṇā iti śīrṣaṇyoddeśena prāṇatvaviśeṣaṇādvā śīrṣaṇyānāṃ prāṇatvaśabditā, indriyatvaparisaṃkhyayā saptaiva prāṇā iti sūtrayojanā / saptatvaṃ vīpsāviruddhamiti śaṅkate-nanviti / guhāyāṃ hṛdaye śerata iti guhāśayāḥ / svasthāneṣu nihitā nikṣiptā ityarthaḥ / cittena caturdaśatvaṃ mantavyam / pūrvapakṣī pariharati-naiṣa doṣa iti //5//

/blockquote

END BsCom_2,4.2.5

START BsCom_2,4.2.6

atrocyate-

hastādayas tu sthite 'to naivam | BBs_2,4.6 |

hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ śrūyante- 'hastau vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṃ hi karma karoti' (bṛ. 3.2.8) ityevamādyāsu śrutiṣu / sthite ca saptatvātireke saptatvamantarbhāvācchakyate saṃbhāvayitum / hīnādhikasaṃkhyāvipratipattau hyadhikā saṃkhyā saṃgrāhyā bhavati tasyāṃ hīnāntarbhavati natu hīnāyāmadhikā / ataśca naivaṃ mantavyaṃ stokakalpanānurodhātsaptaiva prāṇāḥ syuriti / uttarasaṃkhyānurodhāttvekādaśaiva te prāṇāḥ syuḥ / tathā codāhṛtā śrutiḥ - 'daśeme puruṣe prāṇā ātmaikādaśaḥ' (bṛ. 3.9.4) iti / ātmaśabdena cātrāntaḥkaraṇaṃ parigṛhyate, karaṇādhikārāt /

nanvekādaśatvādapyadhike dvādaśatrayodaśatve udāhṛte /

satyamudāhṛte / nanvekādaśābhyaḥ kāryajātebhyo 'dhikaṃ kāryajātamasti yadarthamadhikaṃ karaṇaṃ kalpyeta /

śabdasparśarūparasagandhaviṣayāḥ pañca buddhibhedāstadarthāni pañca buddhīndriyāṇi / vacanādānaviharaṇotsargānandāḥ pañca karmabhedāstadarthāni ca pañca karmendriyāṇi / sarvārthaviṣayaṃ traikālyavṛtti manatvekamanekavṛttikam / tadeva vṛttibhedāt kvacidbhinnavadvyapadiśyate- 'mano buddhiraṅaṃkāraścittaṃ ca' iti / tathāca śrutiḥ kāmādyā nānāvidhā vṛttiranukramyāha- 'etatsarvaṃ mana eva' (bṛ. 1.5.3) iti / apica saptaiva śīrṣaṇyānprāṇānabhimanyamānasya catvāra eva prāṇā abhimatāḥ syuḥ / sthānabhedāddhyete catvāraḥ santaḥ sapta gaṇyante 'dve śrotre dve cakṣuṣī dve nāsike ekā vāk' iti / naca tāvatāmeva vṛttibhedā itare prāṇā iti śakyate vaktuṃ, hastādivṛttīnāmatyantavijātīyatvāt / tathā 'nava vai puruṣe prāṇā nābhirdaśamī'

ityatrāpi dehacchidrabhedābhiprāyeṇaiva daśa prāṇā ucyante na prāṇatattvabhedābhiprāyeṇa / nābhiddaśamiti vacanāt / nahi nābhirnāma kaścitprāṇaḥ prasiddho 'sti / mukhyasya tu prāṇasya bhavati nābhirapyekaṃ viśeṣāyatanamityato nābhirdaśamītyucyate / kvacidupāsanārthaṃ katicitprāṇā gaṇyante kvacitpradarśanārtham / tadevaṃ vicitre prāṇeyattāmnāne sati kva kiṃparamāmnānamiti vivektavyam / kāryajātavaśāttvekādaśātvāmnānaṃ prāṇaviṣayaṃ pramāṇamiti sthitam / iyamaparā sūtradvayayojanā / saptaiva prāṇāḥ syuryataḥ saptānāmeva gatiḥ śrūyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityatra /

nanu sarvaśabdo 'pyatra paṭhyate, tatkathaṃ saptanāmeva gatiḥ pratijñāyata iti / viśeṣitatvādityāha / saptaiva hi prāṇāścakṣurādayastvakparyantā viśeṣitā iha prakṛtāḥ 'sa yatraiva cākṣuṣaḥ puruṣaḥ parāṅparyāvartate 'thārūpajño bhavati' (bṛ. 4.4.1) 'ekībhavati na paśyatītyāhuḥ' (bṛ. 4.4.2) ityevamādinānukramaṇena / prakṛtagāmī ca sarvaśabdo bhavati yathā sarve brāhmaṇā bhojayitavyā iti ye nimantritāḥ prakṛtā brāhmaṇāsta eva sarvaśabdenocyante nānye / evamihāpi ye prakṛtāḥ sapta prāṇāsta eva sarvaśabdenocyante nānya iti /

nanvatra vijñānamaṣṭamamanukrāntaṃ, kathaṃ saptānāmevānukramaṇam /

naiṣa doṣaḥ / manovijñānayostattvābhedādvṛttibhede 'pi saptatvopapatteḥ / tasmātsaptaiva prāṇā iti / evaṃprāpte brūmaḥ - hastādayastvapare saptabhyo 'tiriktāḥ prāṇāḥ pratīyante-' hastau vai grahaḥ' (bṛ. 3.2.8) ityādiśrutiṣu / grahatvaṃ ca bandhanabhāvo gṛhyate,badhyate kṣetrajño 'nena grahasaṃjñakena bandhaneneti / sa ca kṣetrajño naikasminneva śarīre badhyate, śarīrāntareṣvi tulyatvādbandhanasya / tasmāccharīrāntarasaṃcārīdaṃ grahasaṃjñakaṃ bandanamityarthāduktaṃ bhavati / tathāca smṛtiḥ - puryaṣṭakena liṅgena prāṇādyena sa yujyate / tena baddhasya vai bandho mokṣo muktasya tena ca / iti prāṅmokṣādgrahasaṃjñakenānena bandhanenāviyogaṃ darśayati / ātharvaṇe ca viṣayendriyānukramaṇe cakṣuṣa draṣṭavyaṃ ca ityatra tulyavaddhastādīnīndriyāṇi saviṣayāṇyanukrāmati-' hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca pādau ca gantavyaṃ ca' ( pra. 4.8) iti / tathā 'daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti' (bṛ. 3.9.4) ityekādaśānāṃ prāṇānāmutkrāntiṃ darśayati / sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno darśayati / sarvaśabdo 'pi ca prāṇaśabdena saṃbadhyamāno 'śeṣānprāṇānabhidadhāno na prakaraṇavaśena saptasvevāvasthāpayituṃ śakyate, prakaraṇācchabdasya balīyastvāt / sarve brāhmaṇā bhojayitavyā ityatrāpi sarveṣāmevāvanivartināṃ brāhmaṇānāṃ grahaṇaṃ nyāyyaṃ, sarvaśabdasāmarthyāt / sarvabhojanāsaṃbhavāttu tatra nimantritamātraviṣayā sarvaśabdasya vṛttirāśritā /

iha tu na kiñcitsarvaśabdārthasaṃkocane kāraṇamasti /
tasmātsarvaśabdenātrāśeṣāṇāṃ prāṇānāṃ parigrahaḥ /
pradarśanārthe ca saptānāmanukramaṇamityanavadyam /
tasmādekādaśaiva prāṇāḥ śabdataḥ kāryataśceti siddham // 6 //

FN: guhāyāṃ hṛdaye śerata iti guhāśayāḥ svastāneṣu nihitāḥ nikṣiptāḥ / karmaṇā hastanirvartyādānena gṛhītaḥ saṃbaddhaḥ / trayaḥ kālāstraikālyaṃ tadviṣaya vṛttiryasya tantraikālyavṛtti / cakṣurādayastvakparyantā utkrāntau viśeṣitāḥ / iha utkrāntiprakaraṇe / prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakaṃ antaḥkaraṇacatuṣṭayaṃ avidyā kāmaḥ karma ceti paryuṣṭakam /

blockquote

siddhāntināpyekādaśasu manovṛttibhedānniścayātmikā buddhiḥ, garvātmako 'haṅkāraḥ, smaraṇātmakaṃ cittamiti dvādaśādisaṃkhyāntarbhāvanīyā / tato varaṃ prāthamikasaptatve 'ntarbhāvaḥ lāghavāditi prāpte siddhāntayati-atreti / ādānena karmaṇā gṛhīta saṃbaddhaḥ / saṃbandhamevāha-hastābhyāmiti / ato 'dhikasaṃkhyāyā nyūnāyāmantarbhāvāyogātsaptaiva prāṇāḥ syurlāghavānurodhādityevaṃ na mantavyamityanvayaḥ / tarhi katīndriyāṇītyākāṅkṣayāmāha-uttareti / 'śrutīnāṃ mitho virodhe sati mānāntarānugṛhītā śrutirbalīyasī'iti nyāyena kāryaliṅgānumānānugṛhītaikādaśaprāṇaśrutyanusāreṇānyāḥ śrutayo neyā ityabhisaṃdhāyāha-satyamiti / ekādaśakāryaliṅgānyāha-śabdeti / trayaḥ kālāstraikālyaṃ tadviṣayā vṛttiryasya tatraikālyavṛtti / indriyāntarāṇāṃ vartamānamātragrāhitvādatītādijñānāya mano 'ṅgīkāryamityarthaḥ / viśeṣitatvādityuktaṃ nirasyati-apica sapteti / naca tāvatāmiti / ādānādīnāṃ śrotrādibhyo 'tyantavaijātyādityartha / teṣāṃ tadvṛttitve badhirādīnāmādānādi na syāditi bhāvaḥ / kathaṃ tarhi chidre prāṇaśabda ityāśaṅkya lakṣaṇayetyāha-mukhyasya tviti / 'sapta prāṇāḥ prabhavanti'ityupāsanārtham / 'aṣṭau grahā'iti śrutistūpalakṣaṇārthā / pāyūpasthapādānāmapi bandhakatvāviśeṣāditi vivektavyam / nanvidaṃ sūtravyākhyānamasaṃgataṃ pañcadhīndriyāvāṅmanasāṃ saptatvāvagatiḥ śīrṣaṇyānāṃ caturṇāṃ viśeṣitatvamiti hetorvaiyadhikaraṇyāduktaparisaṃkhyādoṣāccetyarucerāha-iyamapareti / indriyāṇi katīti saṃdehe pūrvapakṣasūtraṃ yojayati-sapteti / taṃ jīvātmānaṃ ye prāṇāḥ saha gacchanti teṣāmeva bhogahetutvādindriyatvamityarthaḥ / vipannāvasthāyāmeva cākṣupaścakṣuṣi sthito 'nugrāhakasūryāṃśarūpaḥ puruṣaḥ parāṅ paryāvartate bahirdeśātsvāṃśinaṃ surye pratigacchati / atha tadānīmayaṃ mumūrṣurarūpajño bhavati / devāṃśe devaṃ praviṣṭe liṅgāṃśaścakṣurhṛdaye manasaikībhavati tadāyaṃ na paśyatīti pārśvasthā āhurityarthaḥ / ādipadāt 'na jighrati na vadati na ramayate na śṛṇoti na manute na spṛśati na vijānāti'iti gṛhyate / saptānāmeva jīvena saha gatirityasiddhaṃ, grahatvaśrutyā hastādīnāmapi gatipratīteriti siddhāntayati-evamityādinā / hastādibandhasya prāṅmokṣātsahagatau smṛtimāha-puryaṣṭakeneti / prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakamantaḥkaraṇacatuṣṭayamavidyā kāmaḥ karma ceti puryaṣṭakamātmano jñāpakatvālliṅgaṃ sati saṃbhave sarvaśrutisaṃkoco na yukta ityāha-sarvaśabdo 'pīti /

tasmātsaṃkhyāśrutīnāmavirodhādekādaśendriyakāraṇe brahmaṇi samanvaya iti siddham //6//

/blockquote

END BsCom_2,4.2.6

START BsCom_2,4.3.7

prāṇāṇutvādhikaraṇam / sū. 7

aṇavaś ca | BBs_2,4.7 |

adhunā prāṇānāmeva svabhāvāntaramabhyuccinoti / aṇavaścaite prakṛtāḥ prāṇāḥ pratipattavyāḥ / aṇutvaṃ caiṣāṃ saukṣmyaparicchedau na paramāṇutulyatvaṃ, kṛtsnadehavyāpikāryānupapattiprasaṅgāt / sūkṣmā ete prāṇāḥ sthūlāścetsyurmaraṇakāle śarīrānnirgacchanto bilādahirivopalabhyeranmriyamāṇasya pārśvasthaiḥ / paricchinnāścaite prāṇāḥ sarvagatāścetsyurutkrāntigatyāgatiśrutivyākopaḥ syāt / tadguṇasāratvaṃ ca jīvasya na siddhyet / sarvagatānāmapi vṛttilābhaḥ śarīradeśe syāditi cet /

na. vṛttimātrasya karaṇatvopapatteḥ /
yadeva hyupalabdhisādhanaṃ vṛttiranyadvā tasyaiva naḥ karaṇatvaṃ saṃjñāmātre vivāda iti karaṇānāṃ vyāpitvakalpanā nirarthikā /
tasmātsūkṣmāḥ paricchinnāśca prāṇā ityadhyavasyāmaḥ // 7 //

FN: anudbhūtarūpasparśatvaṃ sūkṣmatvam / paricchedo 'lpatvam /

blockquote

aṇavaśca / 'prāṇāḥ sarve 'nantāḥ'iti śruterindriyāṇāṃ vibhutvātteṣāmutkrāntirasiddhā kintu tattaddehe teṣāmabhivyaktirūpāḥ prādeśikyo vṛttayaḥ santi na tāsāmutkrāntyādiriti sāṃkhyānāmākṣepaḥ, tatsaṃgatyā prāṇāḥ kiṃparimāṇā iti saṃdehe siddhāntayati-adhunetyādinā / utpattisaṃkhyānirṇayānantaraṃ parimāṇaṃ nirūpyata ityarthaḥ / anudbhūtarūpasparśatvaṃ sūkṣmatvam / paricchedo 'lpatvam / buddhyādīnāṃ vibhutve tadupādhikamātmano 'ṇutvādikaṃ na siddhyedityuktanyāyavirodhamāha-tadguṇasāratvamiti / uktākṣepamanūdya nirasyati-sarvagatānāmiti /

ānantyaśruterupāsanārthatvānnotkrāntyādiśrutīnāṃ tayā virodha iti siddham //7//

/blockquote

END BsCom_2,4.3.7

START BsCom_2,4.4.8

4 prāṇaśraiṣṭhyādhikaraṇam / sū. 8

śreṣṭhaś ca | BBs_2,4.8 |

mukhyaśca prāṇa itaraprāṇavadbrahmavikāra ityatidiśati / taccāviseṣeṇaiva sarvaprāṇānāṃ brahmavikāratvamākhyātam / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (muṇḍa. 2.1.3) iti sendriyamanovyatirekeṇa prāṇasyotpattiśravaṇāt / 'sa prāṇamasṛjata' (pra. 6.4) ityādi śravaṇebhyaśca / kimarthaḥ punaratideśaḥ, adhikāśaṅkāpākaraṇārthaḥ / nāsadāsīye hi brahmapradhāne sūkte mantravarṇo bhavati 'na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahnu āsītpraketaḥ / ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyanna paraḥ kiñcanāsa' (ṛ.saṃ. 8.7.17) iti / ānīditi prāṇakarmopādānātprāgutpatteḥ santamiva prāṇaṃ sūcayati / tasmādajaḥ prāṇa iti jāyate kasyacinmatiḥ / tāmatideśenāpanudati / ānīcchabdo 'pi na prāgutpatteḥ prāṇasadbhāvaṃ sūcayati / avātamiti viśeṣaṇāt / 'aprāṇo hyamanāḥ śubhraḥ' iti ca mulaprakṛteḥ prāṇādisamastaviśeṣarahitatvasya darśitatvāt / tasmātkāraṇasadbhāvapradarśanārtha evāyamānīcchabda iti / śreṣṭha iti ca mukhyaṃ prāṇamabhidadhāti- 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) iti śrutinirdeśāt /

jyeṣṭhaśca prāṇaḥ śukraniṣekakālādārabhya tasya vṛttilābhāt /
na cetasya tadānīṃ vṛttilābhaḥ syādyonau niṣiktaṃ śukraṃ pūyeta na saṃbhavedvā /
śrotrādīnāṃ tu karṇaśaṣkulyādisthānavibhāganiṣpattau vṛttilābhānna jyeṣṭhatvam /
śreṣṭhaśca prāṇo guṇādhikyāt, 'na vai śakṣyāmastvadṛte jīvitum' (bṛ. 6.1.13) iti śruteḥ // 8 //

FN: tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahaḥ praketaḥ sūryaśca nāstāṃ, svadhayā pitṛdeyāgnena saha, ānīt ceṣṭāṃ kṛtavat /

blockquote

śreṣṭhaśca / atideśatvānna saṃgatyādyapekṣā / 'tathā prāṇāḥ'ityuktanyāyo 'trātidiśyate / nanu prāṇo jāyate na veti saṃśayābhāvādatideśo na yukta ityākṣipati-kimartha iti / niścitamahāpralaye prāṇasadbhāvaśrutyādhikāṃ śaṅkāmāha-nāsadāsīye hīti / 'nāsadāsīt'ityārabhyādhīta ityarthaḥ / tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ ca devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahnaḥ praketaḥ sūryaśca nāstāṃ, svadhayā sahetyanvayaḥ / pitṛbhyo deyamannaṃ svadhā / yadvā svena dhṛtā māyā svadhā tayā saha tadekaṃ brahmānīdāsīditi paramārthaḥ / atrānīditi tacceṣṭāṃ kṛtavaditi pūrvapakṣārthaḥ / tasmādbrahmaṇaḥ paraḥ paramutkṛṣṭamanyacca kimapi na babhūvetyarthaḥ / parihāraḥ subodhaḥ nanu śreṣṭhaśabdasya prāṇe prasiddhyabhāvātkathaṃ sūtramiti, tatrāha-śreṣṭha iti ceti / śrutiṃ vyācaṣṭe-jyeṣṭhaśca prāṇa ityādinā /

pūyeta pūyaṃ bhavet /
na saṃbhavettadgarbho na bhavedityarthaḥ /
vāgādijīvanahetutvaṃ prāṇasya guṇaḥ /
evamānīcchrutyavirodhātprāṇotpattiśrutīnāṃ brahmaṇi samanvaya iti siddham //8//

/blockquote

END BsCom_2,4.4.8

START BsCom_2,4.5.9

5 vāyukriyādhikaraṇam / sū. 9-12

na vāyukriye pṛthagupadeśāt | BBs_2,4.9 |

sa punarmukhyaḥ prāṇaḥ kiṃsvarūpa itīdānīṃ jijñāsyate / tatra prāptaṃ tāvacchrutervāyuḥ prāṇa iti / evaṃ hi śrūyate- 'yaḥ prāṇaḥ sa vāyuḥ sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ' iti / athavā tantrāntarīyābhiprāyātsamastakaraṇavṛttiḥ prāṇa iti prāptam / evaṃ hi tantrāntarīyā ācakṣate- 'sāmānyā karaṇavṛttiḥ prāṇādyā vāyavaḥ pañce' ti / atrocyate- na vāyuḥ prāṇo nāpi karaṇavyāpāraḥ / kutaḥ - pṛthagupadeśāt / vāyostāvatprāṇasya pṛthagupadeśo bhavati- 'prāṇa eva brahmaṇaścaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca' (chāndo. 3.18.4) iti / nahi vāyureva san vāyoḥ pṛthagupadiśyeta / tathā karaṇavṛtterapi pṛthagupadeśo bhavati, vāgādīni karaṇānyanukramya tatra tatra pṛthakprāṇasyānukramaṇāt / vṛttivṛttimatoścābhedāt / nahi karaṇavyāpāra eva san karaṇebhyaḥ pṛthagupadiśyeta / tathā 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyuḥ' (mu. 2.1.3) ityevamādayo 'pi vāyoḥ karaṇebhyaśca prāṇasya pṛthagupadeśā anusartavyāḥ / naca samastānāṃ karaṇānāmekā vṛttiḥ saṃbhavati, pratyekamekaikavṛttitvātsamudāyasya cākārakatvāt /

nanu pañjaracālananyāyenaitadbhaviṣyati / yathaitapañjaravartina ekādaśapakṣiṇaḥ pratyekaṃ pratiniyatavyāpārāḥ santaḥ saṃbhūyaikaṃ pañjaraṃ cālayanti, evamekaśarīravartina ekādaśa prāṇāḥ pratyekaṃ pratiniyatavṛttayaḥ santaḥ saṃbhūyaikāṃ prāṇākhyāṃ vṛttiṃ pratilapsyanta iti /

netyucyate / yuktaṃ tatra pratyekavṛttibhiravāntaravyāpāraiḥ pañjaracālanānurūpairevopetāḥ pakṣiṇaḥ saṃbhūyaikaṃ pañjaraṃ cālayeyuriti / tathā dṛṣṭatvāt / iha tu śravaṇādyavāntaravyāpāropetāḥ prāṇa na saṃbhūya prāṇyuriti yuktam, pramāṇābhāvāt / atyantavijātīyatvācca śravaṇādibhyaḥ prāṇanasya / tathā prāṇasya śreṣṭhatvādyudghoṣaṇaṃ guṇabhāvopagamaśca taṃ prati vāgādīnāṃ, na karaṇavṛttimātre prāṇe 'vakalpate / tasmādanyo vāyukriyābhyāṃ prāṇaḥ / kathaṃ tarhīyaṃ śrutiḥ 'yaḥ prāṇaḥ sa vāyuḥ' iti /

ucyate- vāyurevāyamadhyātmamāpannaḥ pañcavyūho viśeṣātmanāvatiṣṭhamānaḥ prāṇo nāma bhaṇyate na tattvāntaraṃ nāpi vāyumātram /
ataścobhe api bhedābhedaśrutī na virudhyete // 9 //

syādetat / prāṇo 'pi tarhi jīvavadasmiñśarīre svātantryaṃ prāpnoti / śreṣṭhatvādguṇabhāvopagamācca taṃ prati vāgādīnāmindriyāṇām / tathāhyanekavidhā vibhūtiḥ prāṇasya śrāvyate- 'supteṣu vāgādiṣu prāṇa eko hi jāgarti prāṇa eko mṛtyunānāptaḥ prāṇaḥ saṃvargo vāgādīnsaṃvṛṅ kte prāṇa itarānprāṇānrakṣati māteva putrān' iti / tasmātprāṇasyāpi jīvavatsvātantryaprasaṅgaḥ /

blockquote

indriyāṇi vicārya tadvyāpārātprāṇaṃ pṛthakkartumutpattiratidiṣṭā / saṃpratyutpannaprāṇasvarūpaṃ pṛthakkaroti-na vāyukriye pṛthagupadeśāt / mukhyaḥ prāṇaḥ kiṃ vāyumātramuta karaṇānāṃ sādhāraṇavyāpāra āhosvittattvāntaramiti vāyuprāṇayorbhedābhedaśrutīnāṃ mithovirodhātsaṃśaye pūrvapakṣamāha-tatreti / dvitīyaṃ sāṃkhyapūrvapakṣamāha-athaveti / siddhāntatvena sūtramādatte-atrocyata iti / manorūpabrahmaṇo vākprāṇacakṣuḥśrotraiścatuṣpāttvaṃ śrutāvuktaṃ, tatra prāṇo vāyunādhidaivikena bhātyabhivyañjyate abhivyaktaḥ saṃstapati / kāryakṣamo bhavatītyarthaḥ / śrutiṣu tatra tatra prāṇasya vāgādīnāṃ ca mithaḥ saṃvādaliṅgena pṛthagutpattiliṅgena cendriyatadabhinnavyāpārebhyo 'pi bhinnatvamityāha-tatheti / prāṇasyendriyavṛttitvaṃ śrutyā nirasya yuktyāpi nirasyati-naca samastānāmiti / yā cakṣuḥ-sādhyā vṛttiḥ saiva na śrotrādisādhyā, karaṇānāṃ pratyekamekaikarūpagrahādivṛttāvaiva hetutvāt / naca samudāyasya vṛttiḥ saṃbhavati tasyāsattvādityarthaḥ / prāṇābhāvāditi / śrotrādīnāmekaprāṇanākhyavṛttyanukūlaparispandeṣu mānābhāvāt, śravaṇādīnāmaparispandatvena vijātīyānāṃ, parispandarūpaprāṇanānanukūlatvādavāntaravyāpārābhāvānna samastakaraṇavṛttiḥ prāṇa ityarthaḥ / kiñca prāṇasya vṛttitve vāgādīnāmeva prādhānyaṃ vācyaṃ, naitadastītyāha-tathā prāṇasyeti / yathā mṛdo ghaṭo na vastvantaraṃ nāpi mṛṇmātraṃ tadvikāratvāt, tathā vāyorvikāraḥ prāṇa ityabhedaśrutergatimāha-ucyata iti /

dehaṃ prāptaḥ pañcāvastho vikārātmanā sthito vāyureva prāṇa ityarthaḥ //9//

/blockquote

END BsCom_2,4.5.9

START BsCom_2,4.5.10

taṃ pariharati-

cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | BBs_2,4.10 |

tuśabdaḥ prāṇasya jīvavatsvātantryaṃ vyavartayati / yathā cakṣurādīni rājaprakṛtivajjīvasya kartṛtvaṃ bhoktṛtvaṃ ca pratyupakaraṇāni na svatantrāṇi / tathā mukhyo 'pi prāṇo rājamantrivajjīvasya sarvārthakaratvenopakaraṇabhūto na svatantraḥ / kutaḥ /

tatsahaśiṣṭyādibhyaḥ /
taiścakṣurādibhiḥ sahaiva prāṇaḥ śiṣyate prāṇasaṃvādādiṣu /
samānadharmāṇāṃ ca saha śāsanaṃ yuktaṃ bṛhadrathantarādivat /
ādiśabdena saṃhatatvācetanatvādīnprāṇasya svātantryanirākaraṇahetūndarśati // 10 //

blockquote

prāṇasya karaṇavṛttitvābhāve jīvavadbhoktṛtvaṃ syāditi śaṅkate-syādetaditi / prāṇo na bhoktā, bhogopakaraṇatvāt, cakṣurādivaditi sūtrārthamāha-tuśabda ityādinā /

yathā bṛhadrathantarayoḥ sarvatra sahaprayujyamānatvena sāmatvena vā sāmyātsahapāṭhastathā karaṇaiḥ sahopakaraṇatvena sāmyātprāṇasya pāṭha iti na hetvasiddhirityarthaḥ /
kiñca prāṇo na bhoktā, sāvayavatvāt, jaḍatvādbhautikatvācca, dehavat //10//

/blockquote

END BsCom_2,4.5.10

START BsCom_2,4.5.11

syādetat / yadi cakṣurādivatprāṇasya jīvaṃ prati karaṇabhāvo 'bhāyupagamyeta,viṣayāntaraṃ rūpādivatprasajyeta / rūpādyālocanādibhirvṛttibhiryathāsvaṃ cakṣurādīnāṃ jīvaṃ prati karaṇabhāvo bhavati / apicaikādaśaiva kāryajātāni rūpālocanādīni parigaṇitāni yadarthamekādaśa prāṇāḥ saṃgṛhītāḥ natu dvādaśamaparaṃ kāryajātamadhigamyate yadarthamayaṃ dvādaśaḥ prāṇaḥ pratijñāyeteti / ata uttaraṃ paṭhati-

akaraṇatvāc ca na doṣas tathā hi darśayati | BBs_2,4.11 |

na tāvadviṣayāntaraprasaṅgo doṣaḥ / akaraṇatvātprāṇasya / nahi cakṣurādivatprāṇasya viṣayaparicchedena karaṇatvamabhyupagamyate / nacāsyaitāvatā kāryābhāva eva / kasmāt / tathāhi śrutiḥ prāṇāntareṣvasaṃbhāvyamānaṃ mukhyaprāṇasya vaiśeṣikaṃ kāryaṃ darśayati prāṇasaṃvādādiṣu- 'atha ha prāṇā ahaṃśreyasi vyūdire' ityupakramya 'yasminva utkrānte śarīraṃ pāpiṣṭhataramiva dṛśyate sa vaḥ śreṣṭhaḥ' (chā. 5.1.6,7) iti copanyasya pratyekaṃ vāgādyutkramaṇena tadvṛttimātrahīnaṃ yathāpūrvaṃ jīvanaṃ darśayitvā prāṇoccikramiṣāyāṃ vāgādiśaithilyāpattiṃ śarīrapātaprasaṅgaṃ ca darśayantī śrutiḥ prāṇanimittāṃ śarīrendriyasthitiṃ darśayati / 'tāvanvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi, iti caitamevārthaṃ śrutirāha- 'prāṇena rakṣannavaraṃ kulāyam' (bṛ.

4.3.12) iti ca supteṣu cakṣurādiṣu prāṇanimittāṃ śarīrarakṣāṃ darśayati /
'yasmātkasmāccāṅgātprāṇa utkrāmati tadaiva tacchuṣyati' (bṛ. 1.3.19) /
'tena yadaśnāti yatpibati tenetarānprāṇānavati' iti ca prāṇanimittāṃ śarīrendriyapuṣṭiṃ darśayati /
'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmi' iti, 'sa prāṇamasṛjata' iti ca prāṇanimitte jīvasyotkrāntapratiṣṭhe darśayati // 11 //

FN: ahaṃśreyasi svasya śreṣṭhatānimittaṃ, vyūdire vivādaṃ cakrire / aparaṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛham /

blockquote

nanu yadbhogopakaraṇaṃ tatsaviṣayaṃ dṛṣṭaṃ yathā cakṣurādikaṃ, prāṇasya tu nirviṣayatvādasādhāraṇakāryabhāvācca nopakaraṇatvamiti śaṅkate-syādetaditi / uktavyāpteḥ śarīre vyabhicārāddehendriyadhāraṇotkrāntyādyasādhāraṇakāryasatvācca nirviṣayasyāpi prāṇasya śarīravadbhogopakaraṇatvamakṣataṃ na tu cakṣurādivajjñānakarmakaraṇatvamasti yena saviṣayatvaṃ syāditi pariharati-na tāvadityādinā / ahaṃśreyasi svasya śreṣṭhatānimittam / vyūdire vivādaṃ cakrire-tadvṛttimātrahīnamiti / mūkādibhāvena sthitamityarthaḥ / avaraṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛhaṃ, prāṇena rakṣañjīvaḥ svapitītyarthaḥ-tadaiva tadānīmeva /

tena prāṇena yadaśnāti jīvastvena prāṇakṛtāśaneneti yāvat /
evaṃśruteḥ prāṇasyāsādhāraṇaṃ kāryamastītyuktam //11//

/blockquote

END BsCom_2,4.5.11

START BsCom_2,4.5.12

pañcavṛttir manovat vyapadiśyate | BBs_2,4.12 |

itaścāsti mukhyasya prāṇasya vaiśeṣikaṃ kāryaṃ, yatkāraṇaṃ pañcavṛttirayaṃ vyapadiśyate śrutiṣu 'prāṇo 'pāno vyāna udānaḥ samānaḥ' (bṛ. 1.5.3) iti / vṛttibhedaścāyaṃ kāryabhedāpekṣaḥ / prāṇaḥ prāgvṛttirucchvāsādikarmā / apānor'vāgvṛttirniśvāsādikarmā / vyānastayoḥ saṃdhau vartamāno vīryavatkarmahetuḥ / udāna ūrdhvavṛttirutkrāntyādihetuḥ / samānaḥ samaṃ sarveṣvaṅgeṣu yo 'nnarasānnayatīti / evaṃ pañcavṛttiḥ prāṇo manovat / yathā manasaḥ pañca vṛttaya evaṃ prāṇasyāpītyarthaḥ / śrotrādinimittāḥ śabdādiviṣayā manasaḥ pañca vṛttayaḥ prasiddhāḥ, natu kāmaḥ saṃkalpaḥ ityādyāḥ paripaṭhitāḥ parigṛhyeran / pañcasaṃkhyātirekāt /

nanvatrāpi śrotrādinirapekṣā bhūtabhaviṣyadādiviṣayāparā manaso vṛttirastīti samānaḥ pañcasaṃkhyātirekaḥ /
evaṃ tarhi 'paramatamapratiṣiddhamanumataṃ bhavati' iti nyāyādihāpi yogaśāstraprasiddhā manasaḥ pañcavṛttayaḥ parigṛhyante 'pramāṇaviparyayavikalpanidrāsmṛtayaḥ' (pāta. yoga. sū. 1.1.6) nāma /
bahuvṛttitvamātreṇa vā manaḥ prāṇasya nidarśanamiti draṣṭavyam /
jīvopakaraṇatvamapi prāṇasya pañcavṛttitvānmanovaditi yojayitavyam // 12 //

FN: pramāṇaṃ pramitiḥ, viparyayo bhramaḥ, śabdajñānānupātī vastuśūnyo vikalpaḥ, tāmasī vṛttirnidrā /

blockquote

tatraiva hetvantarārthe sūtraṃ vyācaṣṭe-itaścetyādinā / vṛttiravasthā / agnimanthanādikaṃ vīryavatkarma / kāmādivṛttivajjñāne 'pi pañcatvaniyamo nāstītyaruciṃ svayamevodbhāvya pakṣāntaraṃ gṛhṇāti-nanvatrāpītyādinā /

pramāṇaṃ pramitiḥ viparyayo bhramaḥ / śaśaviṣāṇādijñānaṃ vikalpaḥ / tāmasī vṛttirnidrā / smṛtiḥ prasiddhā / bhramandriyoravidyāvṛttitvānna manovṛttitvamityarucyā svamatamāha-bahviti / sūtrasyārthāntaramāha-jīveti /

tadevaṃ prāṇavāyorbhedābhedaśrutyoravirodha iti siddham //12//

/blockquote

END BsCom_2,4.5.12

START BsCom_2,4.6.13

6 śreṣṭhāṇutvādhikaraṇam / sū. 13

aṇuś ca | BBs_2,4.13 |

aṇuścāyaṃ mukhyaḥ prāṇaḥ pratyetavya itaraprāṇavat / aṇutvaṃ cehāpi saukṣmyaparicchedau na paramāṇutulyatvam / pañcabhirvṛttibhiḥ kṛtsnaśarīravyāpitvāt / sūkṣmaḥ prāṇa utkrāntau pārśvasthenānupalabhyamānatvāt / paricchinnaścotkrāntigatyāgatiśrutibhyaḥ /

nanu vibhutvamapi prāṇasya samāmnāyate- 'samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo 'nena sarveṇa (bṛ. 1.3.22) ityevamādipradeśeṣu /

taducyate- ādhidaivikena samaṣṭivyaṣṭirūpeṇa hairaṇyagarṇeṇa prāṇātmanaivaitadvibhutvamāmnāyate nādhyātmikena /
apica samaḥ pluṣiṇetyādinā sāmyavacanena pratiprāṇivartinaḥ prāṇasya pariccheda eva pradarśyate tasmādadoṣaḥ // 13 //

FN: pluṣirmaśakādapi sūkṣmo jantuḥ, nāgo hastī /

blockquote

evaṃ mukhyaprāṇasyotpattiṃ svarūpaṃ coktvā parimāṇasaṃdehe 'ṇutvamupadiśati-aṇuśceti / adhikāśaṅkāmāha-nanu vibhutvamapīti / pluṣirmaśakādapi sūkṣmo jantuḥ puttiketyucyate / nāgo hastī / prāṇa utkrāmatīti śrutyālpatvaṃ prāṇasya bhātī, samo 'nena sarveṇeti, śrutyā vibhutvamiti virodhe ādhyātmikaprāṇasyālpatvamādhidaivikasya vibhutvamiti viṣayabhedācchrutyoravirodha iti samādhatte-taducyata iti / kiñcopakrame prāṇasya pluṣyādisamatvenālpatvokteḥ sama ebhistribhirlokairiti virāḍdehasāmyam / samo 'neneti sūtrātmatvamiti viṣayavyavasthā susthetyāha-apiceti /

aṇavaścetyatra sarve 'nantā iti indriyānantyamupāsanārthamiti samāhitam, atra tu prāṇavibhutvamādhidaivikamiti samādhānāntarokterapaunaruktyam /
anye tu prasaṅgāttatra sāṃkhyākṣepo nirastaḥ, atra tu śrutivirodho nirasta ityapaunaruktyamāhuḥ //13//

/blockquote

END BsCom_2,4.6.13

START BsCom_2,4.7.14

7 jyotirādyadhikaraṇam / sū. 14-16

jyotirādyadhiṣṭhānaṃ tu tadāmananāt | BBs_2,4.14 |

te punaḥ prakṛtāḥ prāṇāḥ kiṃ svamahimnaiva svasmai kāryāya prabhavantyāhosviddevatādhiṣṭhitāḥ prabhavantīti vicāryate- tatra prāptaṃ tāvadyathā svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti / apica devatādhiṣṭhitānāṃ prāṇānāṃ pravṛttāvabhyupagamyamānāyāṃ tāsāmevādhiṣṭhātrīṇāṃ devatānāṃ bhoktṛtvaprasaṅgāccharīrasya bhoktṛtvaṃ pralīyeta / ataḥ svamahimnaivaiṣāṃ pravṛttiriti / evaṃ prāptaṃ idamucyate- jyotirādyadhiṣṭhānaṃ tu iti / tuśabdena pūrvapakṣo vyāvartyate / jyotirādibhiragnyādyabhimāninībhirdevatābhiradhiṣṭhitaṃ vāgādi karaṇajātaṃ svakāryeṣu pravartata iti pratijānīte / hetuṃ vyācaṣṭe- tadāmananāditi / tathāhyāmananti- 'agnirvāgbhūtvā mukhaṃ prāviśat' (aita. 2.4) ityādi / agneścāyaṃ vāgbhāvo mukhapraveśaśca devatātmanādhiṣṭhātṛtvamaṅgīkṛtyocyate / nahi devatāsaṃbandhaṃ pratyākhyāyāgnervāci mukhe vā kaścidviśeṣasaṃbandho dṛśyate / tathā 'vāyuḥ prāṇo bhūtvā nāsike prāviśat' (aita. 2.4) ityevamādyapi yaujayitavyam / tathānyatrāpi vāgeva brahmaṇaścaturthaḥ pādaḥ so 'gninā jyotiṣā bhāti ca tapati ca' (chā. 3.18.3) ityevamādinā vāgādīnāmagnyādijyotiṣṭvādivacanenaitamevārthaṃ draḍhayati / 'sa vai vācameva prathamāmatyavahatsā yadā mṛtyumatyamucyata so 'gnirabhavat' (bṛ. 1.3.12) iti caivamādinā vāgādīnāmagnyādibhāvāpattivacanenaitamevārthaṃ dyotayati / sarvatra cādhyātmādhidaivatavibhāgena vāgādyagnyādyanukramaṇamanayaiva pratyāsattyā bhavati / samṛtāvapi- 'vāgadhyātmamiti prāhurbrāhmaṇāstattvadarśinaḥ / vaktavyamadhibhūtaṃ tu vahnistatrādhidaivacatam / ' ityādinā vāgādīnāmagnyādidevatādhiṣṭhitatvaṃ saprapañcaṃ darśitam /

yaduktaṃ svakāryaśaktiyogātsvamahimnaiva prāṇāḥ pravarteranniti /
tadayuktam /
śaktānāmapi śakaṭādīnāmanaḍudādyadhiṣṭhitānāṃ pravṛttidarśanāt /
ubhayathopapattau cāgamāddevatādhiṣṭhitatvameva niścīyate // 14 //

FN: bhāti dīpyate / tapati svakāryaṃ karoti / sa prāṇo vācaṃ prathamāmudgīthakarmāṇi pradhānāṃ anṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavān /

blockquote

pūrvaṃ prāṇasyādhyātmikādhidaivikavibhāgenāpyaṇutvavibhutvavyavasthoktā tatprasaṅgenādhyātmikānāṃ prāṇānāmādhidaivikādhīnatvamāha-jyotirādyadhiṣṭhānaṃ tu tadāmananāt / 'vācā hi nāmānyabhivadati cakṣuṣā rūpāṇi paśyati'iti tṛtīyāśrutyānvayavyatirekavatyā vāgādīnāṃ nirapekṣasādhanatvoktivirodhāt 'agnirvāgbhūtvā'ityādiśrutisteṣāmacetanāgnyādyupādānakatvaparā na tu teṣāmadhiṣṭhātṛdevatāparā / naca svakārye śaktānāmapi vāgādīnāmacetanatvādadhiṣṭhātrapekṣā na virudhyata iti vācyaṃ, jīvasyādhiṣṭhātṛtvāt / kiñca devatānāmadhiṣṭhātṛtve jīvavadbhoktṛtvamasmin dehe syāt, tathā caikatrānekabhoktṛṇāṃ virodhāddurbalasya jīvasya bhoktṛtvaṃ na syāditi pūrvapakṣārthaḥ / siddhāntayati-evaṃ prāpta ityādinā / agnirvāgbhūtvādityaścakṣurbhūtveti ca tadbhāvo 'trāgryādidevatādhiṣṭheyatvarūpa eva saṃbandho na tadupādānakatvarūpo dūrasthādityamaṇḍalādermukhasthacakṣurādyupādānatvātsaṃbhavādityāha-agneścāyamiti / vāyuḥ prāṇādhiṣṭhātā bhūtvā nāsāpuṭe prāviśaditi vyākhyeyamityāha-tatheti / bhāti dīpyate, tapati svakāryaṃ karotītyarthaḥ /

etasminnadhiṣṭhātradhiṣṭheyatvarūpārthe liṅgāntaramāha-sa vai vācamiti / sa prāṇo vācaṃ prathamāmudgīthakarmaṇi pradhānāmanṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavānityarthaḥ / kiñca mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ cakṣurādityamityādiśrutirapyadhiṣṭhātradhiṣṭheyatvasaṃbandhaṃ dyotayatītyāha-sarvatreti / nanu śakaṭādīnāṃ balīvardādipreritānāṃ pravṛttirdṛṣṭā, kṣīrādīnāṃ tvanadhiṣṭhitānāmapi dadhyādipravṛttirdṛśyate, tathā cobhayathāsaṃbhave kathaṃ niścayaḥ, tatrāha-ubhayathopapattau ceti / uktadoṣāntaranirāsāya sūtramavatārayati-yadapīti //14//

/blockquote

END BsCom_2,4.7.14

START BsCom_2,4.7.15

yadapyuktaṃ devatānāmevādhiṣṭhātrīṇāṃ bhoktṛtvaprasaṅgo na śārīrasyeti tatparihriyate-

prāṇavatā śabdāt | BBs_2,4.15 |

satīṣvapi prāṇānāmadhiṣṭātrīṣu devatāsu prāṇavatā kāryakaraṇasaṃghātasvāminā śārīreṇaivaiṣāṃ prāṇānāṃ saṃbandhaḥ śruteravagamyate / tathāhi śrutiḥ - 'atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya takṣuratha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam' (chā. 8.124) ityevañjātīyakā śārīreṇaiva prāṇānāṃ saṃbandhaṃ śrāvayati /

apicānekatvātpratikaraṇamadhiṣṭhātrīṇāṃ devatānāṃ na bhoktṛtvamasmiñśarīre 'vakalpate /
eko hyevamasmiñśarīre śārīro bhoktā pratisaṃdhānādisaṃbhavādavagamyate // 15 //

FN: atha dehe prāgapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ /

blockquote

śārīreṇaiveti / bhoktreti śeṣaḥ / saṃbandho bhoktṛbhogyabhāvaḥ / atha dehe prāṇapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ yadyapyātmā karaṇānyepakṣate tathāpi jñeyajñānatadāśrayāhaṅkārānyo veda sa ātmā cidrūpa eva, karaṇāni tu gandhādipravṛttaye 'pekṣyante na caitanyāyeti śrutyarthaḥ / kiñca yo 'haṃ rūpamadrākṣaṃ sa evāhaṃ śṛṇomīti pratisaṃdhānādekaḥ śārīra eva bhoktā na bahavo devā ityāha-apiceti //15//

/blockquote

END BsCom_2,4.7.15

START BsCom_2,4.7.16

tasya ca nityatvāt | BBs_2,4.16 |

tasya ca śārīrasyāsmiñśarīre bhoktṛtvena nityatvena puṇyapāpopalepasaṃbhavātsukhaduḥkhopabhogasaṃbhavācca na devatānām / tā hi parasminnaiśvarye pade 'vatiṣṭhamānā na hine 'smiñśarīre bhoktṛtvaṃ pratilabdhumarhanti / śrutiśca bhavati- 'puṇyamevāmuṃ gacchati na ha vai devānpāpaṃ gacchati' (bṛ. 1.5.3) iti śārīreṇaiva ca nityaḥ prāṇānāṃ saṃbandha utkrāntyādiṣu tadanuvṛttidarśanāt / 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2)

ityādiśrutibhyaḥ / tasmātsatīṣvapi karaṇānāṃ niyantrīṣu devatāsu na śārīrasya bhoktṛtvamapagacchati /

karaṇapakṣasyaiva hi devatā na bhoktṛpakṣasyeti // 16 //

blockquote

kadāciddevānāmatrabhoktṛtvaṃ kadācijjīvasyetyaniyamo 'stvityāśaṅkya svakarmārjite dehe jīvasya bhoktṛtvaniyamānmaivamityāha-sūtrakāraḥ-tasya ceti / utkramāṇādiṣu jīvasya prāṇāvyabhicārāttasyaiva prāṇasvāmitvaṃ, devatānāṃ tu parasvāmikarathasārathivadadhiṣṭhātṛtvamātramiti vyākhyāntaramāha-śārīreṇaiva ca nitya iti /

yathā pradīpādiḥ karaṇopakārakatayā karaṇapakṣasyāntargatastathā devāḥ karaṇopakāriṇa eva na bhoktāra ityarthaḥ /
jīvasyādṛṣṭadvārā karaṇādhiṣṭhātṛtvādrathasvāmivadbhoktṛtvaṃ, devānāṃ tu karaṇopakārābhijñātayā sārathivadadhiṣṭhātṛtvamiti na jīvenānyathāsiddhiḥ /
devānāmadhiṣṭhātṛtvenāsmindehe bhoktṛtvānumānaṃ tu 'na ha vai devān pāpaṃ gacchati'ityuktaśrutibādhitam /
tasmāt 'cakṣuṣā hi rūpāṇi paśyati'iti śruteḥ sādhanatvamātrabodhitvādagnirvāgbhūtvetyādyadhiṣṭhātṛdevatāpekṣābodhakaśrutibhiravirodha iti siddham //16//

/blockquote

END BsCom_2,4.7.16

START BsCom_2,4.8.17

8 indriyādhikaraṇam / sū. 17-19

ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | BBs_2,4.17 |

mukhyaścaika itare caikādaśa prāṇā anukrāntāḥ / tatredamaparaṃ saṃdihyate / kiṃ mukhyasyaiva prāṇasya vṛttibhedā itare prāṇā āhosvittattvāntarāṇīti / kiṃ tāvatprāptaṃ, mukhyasyaivetare vṛttibhedā iti / kutaḥ - śruteḥ / tathāhi śrutirmukhyamitarāṃśca prāṇānsaṃnidhāpya mukhyātmatāmitareṣāṃ khyāpayati- 'hantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti / prāṇaikaśabdatvāccaikatvādhyavasāyaḥ / itarathā hyanyāyyamanekārthatvaṃ prāṇaśabdasya prasajyeta / ekatra vā mukhyatvamitaratra vā lākṣaṇikatvāmāpadyeta / tasmādyathaikasyaiva prāṇasya prāṇādyāḥ pañca vṛttaya evaṃ vāgādyā apyekādaśeti / evaṃ prāpte brūmaḥ - tattvāntarāṇyeva prāṇādvāgādīnīti / kutaḥ -

vyapadeśābhāvāt / ko 'yaṃ vyapadeśabhedaḥ / te prakṛtāḥ prāṇāḥ śreṣṭhaṃ varjayitvāvaśiṣṭā ekādaśenjadriyāṇītyucyante / śrutāvevaṃ vyapadeśadarśanāt / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca' (mu. 2.1.3) iti hyevañjātīyakeṣu pradeśeṣu pṛthakprāṇo vyapadiśyate pṛthaktcendriyāṇi /

nanu manaso 'pyevaṃ sati varjanamindriyatvena prāṇavatsyāt, 'manaḥ sarvendriyāṇi ca' iti pṛthagvyapadeśadarśanāt / satyametat / smṛtau tvekādaśendriyāṇīti mano 'pīndriyatvena śrotrādivatsaṃgṛhyate /

prāṇasya tvindriyatvaṃ na śrutau smṛtau vā prasiddhamasti /
vyapadeśabhedaścāyaṃ tattvabhedapakṣa upapadyate /
tattvaikatve tu sa evaikaḥ sanprāṇa indriyavyapadeśaṃ labhate na labhate ceti vipratiṣiddham /
tasmāttattvāntarabhūtā mukhyāditare // 17 //

FN: asyaiva mukhyaprāṇasya rūpaṃ asāma bhavemeti saṃkalpya, te vāgādayaḥ /

blockquote

satsvindriyeṣu tadadhiṣṭhātṛdevatācintā, tānyeva prāṇavṛttivyatirekeṇa na santītyākṣepaṃ pratyāha-ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt / prāṇādindriyāṇāṃ bhedābhedaśrutibhyāṃ saṃśayaṃ vadan pūrvapakṣayati-mukhyaścetyādinā / hanta idānīmasyaiva mukhyaprāṇasya sarve vayaṃ svarūpaṃ bhavāmeti saṃkalpya te vāgādayastathābhavannityabhedaśrutyarthaḥ / te prāṇādabhinnāḥ, prāṇapadavācyatvāt, prāṇavadityāha-prāṇeti / te prāṇāḥ śreṣṭhādanyatra anye iti pratijñārthatvena padatrayaṃ vyācaṣṭe-tattvāntarāṇyeveti / tadvyapadeśādityatra taccabdaḥ pratijñātānyatvaṃ parāmṛśati / prāṇā indriyāṇītyaparyāyaśabdābhyāmanyatvokteriti hetūpapādanārthatvena punastāni sūtrapadāni yojayati-ka ityādinā / sūtrasya viśvatomukhatvādubhayārthatvamalaṅkāra eva na dūṣaṇam / etena pratijñādhyāhāraḥ tacchabdasyāprakṛtabhedaparāmarśitvaṃ ceti doṣadvayamapāstam / śabdabhedādvastubhedasādhane 'tiprasaṅgaṃ śaṅkate-nanviti / prāṇavanmanaso 'pi indriyebhyo bhedaḥ syādityarthaḥ / aparyāyasaṃjñābhedātsvatantrasaṃjñivastubheda ityutsargaḥ / sa ca 'manaḥ ṣaṣṭhānīndriyāṇi'ityādismṛtibādhānmanasyapodyate, prāṇe tu bādhakābhāvādutsargasiddhiriti samādhatte-satyamityādinā / mana indriyāṇi ceti bhedoktirgobalīvardanyāyena neyā / siddhānte manasaḥ pramopādānatvādātmavadanindriyatvamiṣṭaṃ tato notsargabādha iti kecit / kiñca 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca'iti pṛthagjanmavyapadeśātsvatantravastubheda ityāha-vyapadeśabhedaścāyamiti /

ekasmin vākye prāṇa indriyaśabdamaikyāllabhate punaruktibhayānna labhate ceti vyāghāta ityarthaḥ //17//

/blockquote

END BsCom_2,4.8.17

START BsCom_2,4.8.18

kutaśca tattavāntarabhūtāḥ -

bhedaśruteḥ | BBs_2,4.18 |

bhedena vāgādibhyaḥ prāṇaḥ sarvatra śrūyate- 'te ha vācamūcuḥ' (bṛ. 1.3.2) ityupakramya vāgādīnasurapāpmavidhvastānupanyasyopasaṃhṛtya vāgādiprakaraṇam 'atha hemamāsanyaṃ prāṇamūcuḥ' ityasuravidhvaṃsino mukhyasya prāṇasya pṛthagupakramāt /
tathā 'mano vācaṃ prāṇaṃ tānyātmane 'kuruta' ityevamādyā api bhedaśrutaya udāhartavyāḥ /
tasmādapi tattvāntarabhūtā mukhyāditare // 18 //

blockquote

evaṃ bhedenāparyāyasaṃjñābhyāmukteḥ pṛthagjanokteśceti tadvyapadeśāditi heturvyākhyātaḥ / bhedaśruteriti sūtreṇa prakaraṇabhedo heturukta iti na paunaruktyam / te ha devāḥ śāstrīyendriyamanovṛttirūpā asurāṇāṃ pāpavṛttirūpāṇāṃ jayārthamudgīthakarmaṇi prathamaṃ vyāpṛtāṃ vācamūcustanna udgāyāsuranāśārthamiti tathāstvityaṅgīkṛtyodgāyantīṃ vācamanṛtādidoṣeṇa vidhvaṃsitavantosurā ityevaṃ krameṇa sarveṣvindriyeṣu pāpagrasteṣu paścādatheti prakaraṇaṃ vicchidya prasiddhamāsye bhavamāsanyaṃ mukhyaṃ prāṇamūcustanna tadgāyeti tena prāṇenodagātrā nirviṣayatayā saṅgadoṣaśūnyenāsurā naṣṭā ityasurāṇāṃ vidhvaṃsino mukhyaprāṇasyokterbhedasiddhirityāha-te heti /

tāni trīṇyanyānyātmane svārthaṃ prajāpatiḥ kṛtavānityarthaḥ //18//

/blockquote

END BsCom_2,4.8.18

START BsCom_2,4.8.19

kutaśca tattvāntarabhūtāḥ -

vailakṣaṇyāc ca | BBs_2,4.19 |

vailakṣaṇyaṃ ca bhavati mukhyasyetareṣāṃ ca / suṣupteṣu vāgādiṣu mukhya eko jāgarti sa eva caiko mṛtyunānāpta āptāstvitare / tasyaiva ca sthityukrāntibhyāṃ dehadhāraṇapatanahetutvaṃ nendriyāṇām / viṣayālocanahetutvaṃ cendriyāṇāṃ na prāṇasyevañjātīyako bhūyāllakṣaṇabhedaḥ prāṇendriyāṇām / tasmādapyeṣāṃ tattvāntarabhāvasiddhiḥ / yaduktam- 'ta etasyaiva sarve rūpamabhavan' (bṛ. 1.5.21) iti śruteḥ prāṇa evendriyāṇīti, tadayuktam / tatrāpi paurvāparyālocanādbhedapratīteḥ / tathāhi- vadiṣyāmyevāhamiti vāgdadhre' (bṛ. 1.5.21) iti vāgādīnīndriyāṇyanukramya 'tāni mṛtyuḥ śramo bhūtvopayeme tasmācchrāmyatyeva vāk' iti ca śramarūpeṇa mṛtyunā grastatvaṃ vāgādīnāmabhidhāya 'athemameva nāpnodyo 'yaṃ madhyamaḥ prāṇaḥ' (bṛ. 1.5.21) iti pṛthakprāṇaṃ mṛtyunānabhibhūtaṃ tamanukrāmati / 'ayaṃ vai naḥ śreṣṭhaḥ' (bṛ. 1.5.21) iti ca śreṣṭhatāmasyāvadhārayati / tasmāttadavirodhena vāgādiṣu parispandalābhasya prāṇāyattatvaṃ tadrūpabhavanaṃ vāgādīnāmiti mantavyaṃ na tādātmyam /

ata eva ca prāṇaśabdasyendriyeṣu lākṣaṇikatvasiddhiḥ /
tathāca śrutiḥ - 'ta etasyaiva sarve rūpamabhavan /
tasmādeta etenākhyāyante prāṇāḥ' (bṛ. 1.5.21) iti mukhyaprāṇaviṣayasyaiva prāṇaśabdasyendriyeṣu lākṣaṇikīṃ vṛttiṃ darśayati /
tasmāttattvāntarāṇi prāṇādindriyāṇīti // 19 //

FN: mṛtyurāsaṅgadoṣaḥ / vādgagdhre dhāraṇābhiprāyaṃ cakre /

blockquote

viruddhadharmavattvācca bheda ityāha-vailakṣaṇyācceti /

mṛtyurāsaṅgadoṣaḥ /
vāgdadhre vrataṃ dhṛtavatītyarthaḥ /
bahubhirbhedaliṅgairvirodhādvāgādīnāṃ prāṇarūpabhavanaṃ prāṇādhīnasthitikatvarūpaṃ vyākhyeyam /
etadeva prāṇaśabdasyendriyeṣu lakṣaṇābījaṃ śrutau 'tasmādeta etenākhyāyanta'iti parāmṛṣṭam, iti na bhedābhedaśrutyorvirodha iti siddham //19//

/blockquote

END BsCom_2,4.8.19

START BsCom_2,4.9.20

9 saṃjñāmūrtikḷptyadhikaraṇam / sū. 20-22

saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | BBs_2,4.20 |

satprakriyāyāṃ tejobannānāṃ sṛṣṭimabhidhāyopadiśyate- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti / tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti' (chā. 6.3.2) / tatra saṃśayaḥ - kiṃ jīvakartṛkamidaṃ nāmarūpavyākaraṇamāhosvitparameśvarakartṛkamiti / tatra prāptaṃ tāvajjīvakartṛkamevedaṃ nāmarūpavyākaraṇamiti / kutaḥ - 'anena jīvenātmanā' iti viśeṣaṇāt / yathā loke cāreṇāhaṃ parasainyamanupraviśya saṃkalayānītyevañjātīyake prayoge cārakartṛkameva satsainyasaṃkalanaṃ hetukartṛtvādrājātmanyadhyāropayati saṃkalayānītyuttamapuruṣaprayogeṇa, evaṃ jīvakartṛkameva sannāmarūpavyākaraṇaṃ hetukartṛtvāddevatātmanyadhyāropayati vyākaravāṇītyuttamapuruṣaprayogeṇa / apica ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpeṣu jīvasyaiva vyākartṛtvaṃ dṛṣṭam / tasmājjīvakartṛkamevedaṃ nāmarūpavyākaraṇamityevaṃ prāpte 'bhidhatte-

'saṃjñāmūrtikḷptastu' iti / tuśabdena pakṣaṃ vyāvartayati / saṃjñāmūrtikḷptiriti nāmarūpavyākriyetyetat / trivṛtkurvata iti parameśvaraṃ lakṣayati, trivṛtkaraṇe tasya nirapavādakartṛtvanirdeśāt / yeyaṃ saṃjñākḷptimūrtikḷptiścāgnirādityaścandramā vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca pratyākṛti prativyakti cānekaprakārā / sā khalu parameśvarasyaiva tejobannānāṃ nirmātuḥ kṛtirbhavitumarhati / kutaḥ - upadeśāt / tathāhi- 'seyaṃ devataikṣata' ityupakramya 'vyākaravāṇi' ityuttamapuruṣaprayogeṇa parasyaiva brahmaṇo vyākartṛtvamihopadiśyate /

nanu jīveneti viśeṣaṇājjīvakartṛkatvaṃ vyākaraṇasyādhyavasitam /

naitadevam / jīvenetyetadanupraviśyetyanena saṃbadhyata ānantaryāt, na vyākaravāṇītyanena / tena hi saṃbandhe vyākaravāṇītyayaṃ devatāviṣaya uttamapuruṣa aupacārikaḥ kalpyeta / naca girinadīsamudrādiṣu nānāvidheṣu nāmarūpeṣvanīśvarasya jīvasya vyākaraṇasāmarthyamasti / yeṣvapi cāsti sāmarthyaṃ teṣvapi parameśvarāyattameva tat / naca jīvo nāma parameśvarādatyantabhinnaścāra iva rājñaḥ, ātmaneti viśeṣaṇāt / upādhimātranibandhanatvācca jīvabhāvasya / tena, tatkṛtamapi nāmarūpavyākaraṇaṃ parameśvarakṛtameva bhavati / parameśvara eva ca nāmarūpayorvyākarteti sarvopaniṣatsiddhāntaḥ / 'ākāśo ha vai nāma nāmarūpayornirvahitā' (chā. 8.14.1) ityādiśrutibhyaḥ / tasmātparameśvarasyaiva trivṛtkurvataḥ karma nāmarūpayorvyākaraṇam / trivṛtkaraṇapūrvakamevedamiha nāmarūpavyākaraṇaṃ vivakṣyate, pratyekaṃ nāmarūpavyākaraṇasya tejobannotpattivacanenaivoktatvāt / tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayati- 'yadagre rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya' (chā. 6.4.1) ityādinā / tatrāgniritīdaṃ rūpaṃ vyākriyate / sati ca rūpavyākaraṇe viṣayapratilambhādagniritīdaṃ nāma vyākriyate / evamādityacandravidyutsvapi draṣṭavyam /

anena cāgnyādyudāharaṇena bhaumāmbhasataijaseṣu triṣvapi dravyeṣvaviśeṣeṇa trivṛtkaraṇamuktaṃ bhavati /
upakramopasaṃhārayoḥ sādhāraṇatvāt /
tathāhyaviśeṣeṇaivopakramaḥ - 'imāstisro devatāstrivṛdekaikā bhavati' (chā. 6.3.4) iti /
aviśeṣeṇaiva copasaṃhāraḥ - 'yadu rohitamivābhūditi tejasastadrūpam' ityevamādiḥ 'yadavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti' (chā. 6.4.6.7) evamantaḥ // 20 //

FN: prakriyā prakaraṇam / tāsāṃ tisṛṇāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā /

blockquote

utpattirutpādaneti ca kāryakartrorvyāpārau prasiddhau tatra jagadutpattiśrutivirodhaḥ atītena pādadvayaina nirastaḥ,

saṃpratyutpādanaśrutivirodho nirasyate / tatrāpi sūkṣmabhūtotpādanaṃ pārameśvarameveti śrutiṣvavipratipannaṃ, sthūlabhūtotpādane tvasti śrutivipratipattiriti tannirāsārthamāha-saṃjñāmūrtikḷptistu trivṛtkurvata upadeśāt / nāmarūpabhedātkaraṇabhinnaḥ prāṇa ityuktaṃ, tatprasaṅgena sthūlanāmarūpakḷptiḥ kiṅkartṛketi cintyata ityavāntarasaṃgatiḥ / prakriyā prakaraṇaṃ / īkṣaṇamevāha-hantetyādinā / hanta idānīṃ devatāḥ sūkṣmā anupraviśyeti saṃbandhaḥ / tāsāṃ tisṛṇāṃ devatānāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā / chāndogye 'pyākāśavāyvorupasaṃhārasyoktatvāt / evaṃ sthūlīkṛteṣu bhūteṣu prāṇināṃ vyavahāraḥ setsyatīti paradevatāyāstātparyam / jīvenetipadasya vyākaravāṇītyanena saṃbandhasaṃbhavāsaṃbhavābhyāṃ saṃśayamāha-tatreti / pūrvapakṣe jīvasyaiva bhautikasraṣṭṛtvādbrahmaṇaḥ sarvasraṣṭṛtvāsiddhiḥ siddhānte tatsiddhiriti phalam / jīvenetyasya vyākaravāṇītipradhānakriyāpadena saṃbandha iti pūrvapakṣamāha-tatra prāptamiti / paradevatāyā akartṛtve kathamuttamapuruṣaprayoga ityāśaṅkya prayojakatvātkartṛtvopacāra ityāha-yathā loka iti / siddhāntayati-tuśabdenetyādinā / pratyākṛti / pratijātītyarthaḥ / anena sthūlasarvasarge jīvasyāsāmarthyaṃ dyotitam / tathāca padānvayasya padārthayogyatādhīnatvājjīvarūpeṇa praviśyāhameva vyākaravāṇītyanvayaḥ / na tu jīvena vyākaravāṇīti / nanu tarhi praveśakriyā jīvakartṛkā vyākaraṇamīśvarakartṛkamiti kartṛbhedāt kṛtvāpratyayo na syādityata āha-naca jīvo nāmeti / vastutastu sūryo jale praviṣṭa iti pratibimbabhāvākhyapraveśe sūryasyaiva kartṛtvaprayogājjīvātmanā praveśe 'pīśvara eva karteti kṛtvāśrutiryukteti bodhyam / nanvabhedaścejjīva eva vyākartā kiṃ na syādityāśaṅkya kalpanayā bhinnasya tasyāśaktatvācchrutivirodhācca maivamityāha-parameśvara iti / pratyekaṃ mahābhūtasargasya prāguktatvādiha vyākaraṇavākye yatnapūrvakaṃ sthīlabhautikasarga ucyata iti pāṭhavyatyayena sūtrasūcitaṃ śrutyarthamāha-trivṛtkaraṇapūrvakamiti / īśvarakṛtaṃ tryātmatvamiti kva dṛṣṭamityata āha-tacceti / idānīṃ nāmarūpavyākaraṇe kramamāha-tatrāgniriti / yadyapi 'ataḥ prabhavāt'ityatra vedaśabdapūrvikārthasṛṣṭiruktā tathāpyavyaktātsmṛtācchabdādarthasṛṣṭau satyāṃ sphuṭanāmasaṃbandhābhivyaktiratroktetyavirodhaḥ / nanvagnyādīnāṃ taijasānāmeva śrutāvudāharaṇadbhūjalayosatryātmakatvaṃ na vivakṣitamityata āha-anena ceti /

upakrame tāsāṃ madhya iti śeṣaḥ /
yatkapotarūpādikaṃ kṛṣṇatvādiviśeṣākāreṇa vijñātamiva bhavati taddevatānāṃ samudāyarūpamityarthaḥ //20//

/blockquote

END BsCom_2,4.9.20

START BsCom_2,4.9.21

tāsāṃ tisṛṇāṃ devatānāṃ bahistrivṛtkṛtānāṃ satīnāmadhyātmamaparaṃ trivṛtkaraṇamuktam- 'imāstisro devatāḥ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati' (chā. 6.4.7) iti / tadidānīmācāryo yathāśrutyevopadarśayatyāśaṅkitaṃ kañciddoṣaṃ parihariṣyan-

māṃsādi bhaumaṃ yathāśabdamitarayoś ca | BBs_2,4.21 |

bhūmestrivṛtkṛtāyāḥ puruṣeṇopabhujyamānāyā māṃsādikāryaṃ yathāśabdaṃ niṣpadyate / tathāhi śrutiḥ - 'annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃsaṃ yo 'ṇiṣṭhastanmanaḥ' (chā. 6.5.1) iti /

trivṛtkṛtā bhūmirevaiṣā vrīhiyavādyannarūpeṇādyata ityabhiprāyaḥ / tasyāśca sthaviṣṭhaṃ rūpaṃ purīṣabhāvena bahirnirgacchati / madhyamamadhyātmaṃ māṃsaṃ vardhayati /

aṇiṣṭhaṃ tu manaḥ /
evamitarayoraptejasoryathāśabdaṃ kāryamavagantavyam /
evaṃ mūtraṃ lohitaṃ prāṇaścāpāṃ kāryam /
asthi majjā vāktejasa iti // 21 //

blockquote

bāhyaṃ trivṛtkaraṇamuktvādhyātmikamaparaṃ pūrvoktavilakṣaṇaṃ tadannuttarasūtramavatārayati-tāsāmityādinā / puruṣaśarīraṃ prāpyaikaikā trivṛdbhavati kāryatrayātmanā bhavatītyarthaḥ / uttarasūtreṇāśaṅkitaṃ doṣaṃ nirasitumādau śaṅkāviṣayamādhyātmikatrivṛtkaraṇaṃ darśayatīti bhāṣyārthaḥ / nanvannamayaṃ māṃsādi kathaṃ bhaumamityata āha-trivṛtkṛtā bhūmireveti /

prāṇasya vāyorapkāryatvamaupacārikaṃ draṣṭavyam //21//

/blockquote

END BsCom_2,4.9.21

START BsCom_2,4.9.22

atrāha- yadi sarvameva trivṛtkṛtaṃ bhūtabhautikamaviśeṣaśruteḥ 'tāsa trivṛtaṃ trivṛtamekaikāmakarot' iti / kiṅkṛtastarhyayaṃ viśeṣavyapadeśaḥ 'idaṃ teja imā āpa idamannam' iti / tathā 'adhyātmamidamannasyāśitasya kāryaṃ māṃsādi / idamapāṃ pītānāṃ kāryaṃ lohitādi / idaṃ tejaso 'śitasya kāryamasthyādi' iti / atrocyate-

vaiśeṣyāt tu tadvādas tadvādaḥ | BBs_2,4.22 |

tuśabdena coditaṃ doṣamapanudati / viśeṣasya bhāvo vaiśeṣyam / bhūyastvamiti yāvat / satyapi trivṛtkaraṇe kvacitkasyacidbhūtadhātorbhūyastvamupalabhyate 'agnestejobhūyastvamudakasyābbhūyastvaṃ pṛthivyā annabhūyastvam' iti /

vyavahāraprasiddhyarthaṃ cedaṃ trivṛtkaraṇam /
vyavahāraśca trivṛtkṛtarajjuvadekatvāpattau satyāṃ na bhedena bhūtatrayagocaro lokasya prasiddhyet /
tasmātsatyapi trivṛtkaraṇe vaiśeṣyādeva tejobannaviśeṣavādo bhūtabhautikaviṣaya upapadyate /
tadvādastadvāda iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 22 //

blockquote

evaṃ viṣayamuktvā doṣaṃ śaṅkate-atrāheti / taduttaratvena sūtraṃ vyācaṣṭe-tuśabdeneti / svabhāvādhikyaṃ vaiśeṣyaṃ kimarthe kṛtamityata āha-vyavahāraprasiddhyarthamiti /

evaṃ smṛtinyāyamatāntaraśrutibhiravirodho brahmaṇi vedāntatātparyasyeti siddham //22//

/blockquote

END BsCom_2,4.9.22

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya caturthaḥ pādaḥ // 4 //

iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //

blockquote

iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ //4//

iti liṅgaśarīraśrutīnāṃ virodhaparihārākhyaścaturthaḥ pādaḥ //

iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ //

/blockquote

atha tṛtīyo 'dhyāyaḥ /

tṛtīye sādhanākhyādhyāye prathamapāde gatyāgaticintā-vairāgyanirūpaṇavicāraśca

1 tadanantarapratipattyadhikaraṇam / sū. 1-7

blockquote

atha tṛtīyo 'dhyāyaḥ /

yaṃ hi vairāgyasaṃpannāstattvamarthavivekinaḥ /
labhante sādhanairdāntāstaṃ sītānāyakaṃ bhaje //1//

/blockquote

START BsCom_3,1.1.1

1 tadanantarapratipattyadhikaraṇam / sū. 1-7

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | BBs_3,1.1 |

dvitīye 'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ / parapakṣāṇāṃ cānapekṣatvaṃ prapañcitam / śrutivipratiṣedhaśca parihṛtaḥ / tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam / athedānīmupakaraṇopahitasya jīvasya saṃsāragatiprakārastadavasthāntarāṇi brahmasatattvaṃ vidyābhedābhedau guṇopasaṃhārānupasaṃhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedo muktiphalāniyamaścetyetadarthajātaṃ tṛtīye 'dhyāye nirūpayiṣyate prasaṅgāgataṃ ca kimapyanyat / tatra prathame tāvatpāde pañcāgnividyāmāśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ / 'tasmājjugupset' iti cānte śravaṇāt / jīvomukhyaprāṇasacivaḥ sendriyaḥ samanasko 'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṃ vihāya dehāntaraṃ pratipadyata ityetadavagatam / 'athainamete prāṇā abhisamāyanti' ityevamādeḥ 'anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute' (bṛ. 4.4.1.4) ityevamantātsaṃsāraprakaraṇasthācchabdāt / dharmādharmaphalopabhogasaṃbhavācca / sa kiṃ dehaḥ bījairbhūtasūkṣmairasaṃpariṣvakto gacchatyāhosvitsaṃpariṣvakta iti cintyate / kiṃ tāvatprāptam / asaṃpariṣvakta iti / kutaḥ karaṇopādānavadbhūtopādānasyāśrutatvāt / 'sa etāstejomātrāḥ samabhyādadānaḥ' (bṛ. 4.4.1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṃ saṃkīrtayati / vākyaśeṣe cakṣurādisaṃkīrtanāt / naivaṃ bhūtamātropādānasaṃkīrtanamasti / sulabhāśca sarvatra bhūtamātrāḥ / yatraiva deha ārabdhavyastatraiva santi tataśca tāsāṃ nayanaṃ niṣprayojanam / tasmādasaṃpariṣvakto yātīti / evaṃ prāpte paṭhatyācāryaḥ - tadantarapratipattau raṃhati saṃpariṣvakta iti / tadantarapratipattau dehāntarapratipattau dehabījabhūtairsūkṣmaiḥ saṃpariṣvakto raṃhati gacchatītyavagantavyam / kutaḥ - praś nanirūpaṇābhyām / tathāhi praś naḥ - 'vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti / nirūpaṇaṃ ca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañcāhutirdarśayitvā 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.9.1) iti / tasmādadbhiḥ pariveṣṭito jīvo raṃhati vrajatīti gamyate /

nanvanyā śrutirjalūkāvatpūrvadehaṃ na muñcati yāvanna dehāntaramākramatīti darśayati- 'tadyathā tṛṇajalāyukā' (bṛ. 4.4.3) iti /

tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṃ jalūkasyopamīyata ityavrodhaḥ / evaṃ śrutyukte dehāntarapratipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanā vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmalaśādvṛttilābhastatra bhavati / kevalasyaivātmano vṛttilābhastatra bhavati /

indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāna utpadyante /
mana eva vā kevalaṃ bhogasthānamabhipratiṣṭheta /
jīva evotplutya dehāddehāntaraṃ pratipadyate śuka iva vṛkṣādvṛkṣāntaram /
ityevamādyāḥ sarvā evānādartavyāḥ śrutivirodhāt // 1 //

FN: darśanopāyāḥ saṃnyāsādayaḥ / prasaṅgagataṃ dehātmadūṣaṇam / pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnidhyānaṃ pañcāgnividyā / karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ / bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam / kevaleti saugatakalpanam / mana iti vaiśeṣikakalpanam / jīva iti digambarakalpanam / lokāyatakalpanāmādyagrahaṇena saṃgṛhyati /

blockquote

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām / vṛttamanūdya tṛtīyādhyāyārthamāha-dvitīya ityādinā / aviruddhe vedāntārthe tajjñānasādhanacintāvasara ityanayorhetuhetumadbhāvaḥ / liṅgopādhisiddhau tadupahitajīvasaṃsāracinteti pādayorapi tadbhāvasaṅgatiḥ / atra prathamapāde vairāgyam / dvitīye svapnādyavasthoktyā tvaṃpadārtho brahmatattvaṃ cocye / tṛtīye vākyārthastadarthamupāsanāśca vicāryante / caturthapādārthamāha-samyagdarśanāditi / darśanopāyāḥ saṃnyāsādayaḥ / muktirūpaphalasya svargavattāratamyaniyamābhāvaḥ ekarūpatvamiti yāvat / prasaṅgāgataṃ dehātmadūṣaṇam / pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnitvadhyānaṃ pañcāgnividyā / yasmāt karmaṇā gatyāgatirūpo 'narthastasmāt karmaphale jugupsāṃ ghṛṇāṃ viraktiṃ kurvīteti pañcāgnividyopasaṃhāre śravaṇādvairāgyārthaṃ pradarśyate ityanvayaḥ / śāstrādisūtre nityānityavivekakṛtaṃ vairāgyamuktam, iha taddārḍhyāya gatyāgatikleśabhāvanākṛtaṃ taducyata ityapaunaruktyam / adhikaraṇaviṣayamāha-jīva iti / avidyā prasiddha / vidyeti pāṭhe upāsanā grāhyā / karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ / atha maraṇakāle prāṇā hṛdaye jīvenaikībhavantītyarthaḥ / rūpaṃ śarīraṃ, pañcīkṛtabhūtabhāgāḥ uttaradehapariṇāmino bhūtasūkṣmāḥ / vedāntārthajñānasādhanavicāratvāt sarvādhikaraṇānāṃ, śrutiśāstrādhyāyasaṅgatayaḥ vairāgyaphalakatvādetatpādasaṅgatiḥ / pūrvādhikaraṇe vyavahārārthaṃ pañcīkaraṇamuktaṃ sa vyavahāro 'tra nirūpyata iti phalaphalibhāvo 'vāntarasaṅgatiḥ / atra pūrvapakṣe nirāśrayaprāṇagatyabhāvāt, na vairāgyaṃ, siddhānte bhūtāśrayaprāṇagatervairāgyamiti phalabhedaḥ / tejomātrāścakṣurādayaḥ, paśyati jighratīti vākyaśeṣāt / āpaḥ pañcasvagniṣu hutāḥ pañcamyāmāhutau hutāyāṃ yathā puruṣaśabdavācyāḥ puruṣātmanā pariṇamante tathā kiṃ tvaṃ vettheti śvetaketuṃ prati rājñaḥ pravāhaṇasya praśnaḥ, tasya cottarājñāne tatpitaraṃ prati rājovāca 'asau vāva loke gautamāgnistatra śraddhākhyā āpaḥ āhutiḥ parjanyāgnau somarūpā iha khlvagnihotre śraddhayā hutā dadhyādirūpā āpo yajamānasaṃlagnāḥ svargaṃ lokaṃ prapya somākhyadivyadehātmanā sthitāḥ karmānte drutāḥ parjanye hūyante tato vṛṣṭirūpāḥ pṛthivyā annarūpāḥ puruṣe retorūpāḥ yoṣiti hutāḥ āpaḥ puruṣaśabdavācyāḥ pumātmakā bhavanti'iti nirūpaṇaṃ kṛtam / nanvetaddehaṃ tyaktvādbhiḥ saha gatasya paścāddehāntaraprāptirityayuktam / yathā tṛṇajalāyukā tṛṇāntaraṃ gṛhītvā pūrvatṛṇaṃ tyajati tathā jīvo dehāntaraṃ gṛhītvā pūrvadehaṃ tyajatīti śrutivirodhāditi śaṅkate-nanvanyeti / ihaiva karmāyattabhāvidehaṃ devo 'hamityādibhāvanayā gṛhītvā pūrvadehaṃ tyajatīti śrutyarthaḥ, ato na virodha iti samādhatte-tatrāpīti / bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam / ghaṭākāśavadupahito jīvaḥ sūkṣmopādhigatyā lokāntaraṃ gacchatīti pañcāgniśrutyuktaḥ prakārastadvirodhādanyāḥ kalpanāḥ sarvā anādartavyā ityanvayaḥ / sāṅkhyakalpanāmāha-vyāpināmiti / sugatakalpanāmāha-kevalalasyeti / nirvikalpakajñānasantānarūpasyātmano dehāntare śabdādisavikalpakajñānākhyavṛttilābho bhavatītyarthaḥ / kāṇādakalpanāmāha-mana iti / dehāntaraṃ prati manomātraṃ gacchati, indriyāṇi tu nūtanānyevārabhyante / digambarakalpanāmāha-jīva iti //1//

/blockquote

END BsCom_3,1.1.1

START BsCom_3,1.1.2

nanūdāhṛtābhyāṃ praś naprativacanābhyāṃ kevalābhiradbhiḥ saṃpariṣvakto raṃhatīti prāpnoti / apaśabdaśravaṇasāmarthyāt / tatra kathaṃ sāmānyena pratijñāyate sarvaireva bhūtasūkṣmaiḥ saṃpariṣvakto raṃhatīti / ata uttaraṃ paṭhati-

tryātmakatvāt tu bhūyastvāt | BBs_3,1.2 |

tuśabdena coditāmāśaṅkamucchinatti / tryātmikā hyāpastrivṛtkaraṇaśruteḥ / tāsvārambhikāsvābhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṃ bhavati / tryātmakaśca dehastrayāṇāmapi tejobannānāṃ tasminkāryopalabdheḥ / punaśca tryātmakastridhātutvāttribhirvātapittaśleṣmābhiḥ / na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate / tasmādbhūyastvāpekṣo 'yamāpaḥ puruṣavacasa iti / praś naprativacanayorapśabdo na kaivalyāpekṣaḥ / sarvadeheṣu hi rasalohitādidravadravyabhūyastvaṃ dṛśyate /

nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate /

naiṣa doṣaḥ / itarāpekṣayāpyapā bāhulyaṃ bhaviṣyati / dṛśyate ca śukraśoṇitalakṣaṇe 'pi dehabīje dravabāhulyam / karma ca nimittakāraṇaṃ dehāntarārambhe /

karmāṇi cāgnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi /
karmasamavāyiścāpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye 'gnau hūyanta iti vakṣyati /
tasmādapyapāṃ bāhulyaprasiddhiḥ /
bāhulyāccāpśabdena sarveṣāmeva dehabījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam // 2 //

blockquote

nanu pākasvedagandharūpakāryatrayopalabdhestryātmako deha ityayuktam / prāṇāvakāśayorapyupalabdhyā dehasya pañcabhūtātmatvādityarucyā vyākhyāntaramāha-punaśceti / dehadhārakatvāddhātavastaistridhātutvātryāyātmaka ityanvayaḥ / dehasya kevalābjatve vātaṃ pittaṃ ca vāyavyaṃ taijasaṃ na syātāmiti bhāvaḥ / pṛthivītarabhūtāpekṣayāpāṃ bāhulyam / kiñca dehanimittānāṃ karmaṇāmabbāhulyāttābhirbhūtāntarāṇyupalakṣyanta ityāha-karma cetyādinā //2//

/blockquote

END BsCom_3,1.1.2

START BsCom_3,1.1.3

prāṇagateś ca | BBs_3,1.3 |

prāṇānāṃ ca dehāntarapratipattau gatiḥ śrāvyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityādiśrutibhiḥ /
sā ca prāṇānāṃ gatirnāśrayamantareṇa saṃbhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāpamapi bhūtāntaropasṛṣṭānāṃ gatiravagamyate /
nahi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti vā jīvato darśanāt // 3 //

blockquote

utkrāntau prāṇā dehabījapañcabhūtāśrayāḥ prāṇatvajjīvaddehasthaprāṇavadityāha-prāṇagateśceti //3//

/blockquote

END BsCom_3,1.1.3

START BsCom_3,1.1.4

agnyādigatiśruter iti cen na bhāktatvāt | BBs_3,1.4 |

syādetat / naiva prāṇā dehāntarapratipattau saha jīvena gacchanti agnyādigatiśruteḥ / tathāhi śrutirmaraṇakāle vāgādayaḥ prāṇā agnyādīndevāgacchatīti darśayati- 'yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ' (bṛ. 3.2.13) ityādineti cet /

na / bhāktatvāt / vāgādīnāmagnyādigatiśrutirgauṇī keśeṣu cādarśanāt / 'oṣadhīrlomāni vanaspatīnkeśāḥ' (bṛ. 3.2.13) iti hi tatrāmnāyate / nahi lomāni keśāścotplutyauṣadhīrvanaspatīṃśca gacchantīti saṃbhavati /

naca jīvasya prāṇopādhipratyākhyāne gamanamavakalpyate /
nāpi prāṇairvinā dehāntara upabhoga upapadyate /
vispaṣṭaṃ ca prāṇānāṃ saha jīvena gamanamanyatra śrāvitam /
ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṃ vāgādyupakāriṇīnāṃ maraṇakāla upakāranivṛttimātramapekṣya vāgādayo 'gnyādīngacchantītyupacaryate // 4 //

FN: anyatra tamutkrāmantamityādau /

blockquote

prāṇānāṃ gatirasiddhetyāśaṅkya niṣedhati-agnyādīti /

adarśanādoṣadhivanaspatigamanasyeti śeṣaḥ /
lomānyapiyantītyarthaḥ //

prāṇānāmagnyādiṣu layasya mukhyatve jīvasya gatibhogayorayogātsarve prāṇā anūtkrāmantīti vispaṣṭaśruterlomādigauṇalayapāṭhācca gauṇatvamityarthaḥ //4//

/blockquote

END BsCom_3,1.1.4

START BsCom_3,1.1.5

prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | BBs_3,1.5 |

syādetat / kathaṃ punaḥ 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) ityetannirdhārayituṃ pāryate / yāvatā naiva prathame 'gnāvapāṃ śravaṇamasti / iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādāratvenādhītāḥ / teṣāṃ ca pramukhe 'asau vāva loko gautamāgniḥ' (chā. 5.4.1) ityupakramya 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati' (chā. 5.4.2)

iti śraddhā haumyadravyatvenāveditā / na tatrāpo haumyadravyatayā śrutāḥ / yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṃ haumyadravyatā parikalpyeta parikalpyatāṃ nāma / teṣu hotavyatayopāttānāṃ somādīnāmabbahulatvopapatteḥ / prathame tvagnau śrutāṃ śraddhāṃ parityajyāśrutā āpaḥ parikalpyanta iti sāhasametat / śraddhā ca nāma pratyayaviśeṣaḥ prasiddhisāmarthyāt / tasmādayuktaḥ pañcamyāhutāvapāṃ puruṣabhāva iti cet /

naiṣa doṣaḥ / yatastatrāpi prathame 'gnau tā evāpaḥ śraddhāśabdenābhipreyante / kutaḥ upapatteḥ / evaṃhyādimadhyāvasānasaṃgānādanākulametadekavākyamupapadyate / itarathā punaḥ pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prativacanāvasare prathamāhutisthāne yadyanapo haumyadravyaṃ śraddhāṃ nāmāvatārayettato 'nyathā praśno 'nyathā prativacanamityekavākyatā na syāt / 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' iti copasaṃharannetadeva darśayati / śraddhākāryaṃ ca somavṛṣṭyādi sthūlībhavadabbahulaṃ lakṣyate / sā ca śraddhāyā aptve yuktiḥ / kāraṇānurūpaṃ hi kāryaṃ bhavati / naca śraddhākhyaḥ pratyayo manaso jīvasya vā dharmaḥ sandharmiṇo niṣkṛṣya homāyoṣādātuṃ śakyate paśvādibhya iva hṛdayādīnityāpa eva śraddhāśabdā bhaveyuḥ / śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt 'śraddhā vā āpaḥ' iti /

tanutvaṃ śraddhāsārūpyaṃ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥ /
yathā siṃhaparākramo naraḥ siṃhaśabdo bhavati /
śraddhāpūrvakakarmasamavāyāccāpsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu /
śraddhāhetutvācca śraddhāśabdopapattiḥ 'apo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe' iti śruteḥ // 5 //

FN: saṃgānaṃ tamutkrāmantamityādau /

anapaḥ abdyo 'nyataḥ /

asmai yajamānāya / saṃnamante janayanti /

blockquote

bhūtāntarayuktānāmapāṃ gatimuktvā puruṣavacastvaṃ tāsāmākṣipya samādhatte-prathama iti / nanu prathamapadaṃ vyarthamuttarāgniṣvapyapāmaśravaṇādityāśaṅkya somavṛṣṭyannaretasāmabrūpatvāduttaratra tāsāṃ śravaṇamasti, na prathama ityāha-yadināmeti / pañcāgniṣvapāmāhutitve siddhe tāsāṃ pañcamyāmāhutau puruṣavacastvaṃ bhavenna tatsiddhaṃ prathamāgnau tāsāmanāhutitvāditi śaṅkārthaḥ evaṃ hi śraddhāśabdenāpāṃ grahe sati praśnottaropasaṃhārāṇāṃ saṃgānādekārthatvādekavākyatopapadyate, agrahe tu caturṣvagniṣvevāpāmāhutitvāccaturthyāmāhutāviti vācyaṃ, ataḥ praśnopasaṃhārayoḥ pañcamyāmiti śravaṇāt, prathamāgnāvapyāpa eva grāhyā iti samādhānārthaḥ / anapaḥ adbhyo 'nyataḥ / etadeveti / śraddhāśabdasyābarthakatvaṃ darśayatītyarthaḥ / upapatterityasyārthāntaramāha-śraddhākāryamiti / tasyāḥ śraddhāhuteḥ somaḥ saṃbhavatītyādinā śraddhāsomādīnāṃ pūrvapūrvapariṇāmatvaṃ śrutaṃ tato dravapariṇāmatvāt śraddhāyā aptvaṃ pratyayātmakamukhyaśraddhāyā āhutitvāyogāccetyarthaḥ / śraddhāśabdasyāpsu sūkṣmatvaguṇena vṛttimuktvā lakṣaṇāṃ vaktuṃ śraddhāyā adbhirekakarmayogitvaṃ hetutvaṃ vā saṃbandhamāha-śraddhāpūrvaketi /

asmai yajamānāya /
snānādyarthamāpaḥ śraddhāṃ saṃnamante janayantīti śrutyarthaḥ //5//

/blockquote

END BsCom_3,1.1.5

START BsCom_3,1.1.6

aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | BBs_3,1.6 |

athāpi syātprativacanābhyāṃ nāmāpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṃ pratipadyeran / natu tatsaṃpariṣvaktā jīvā raṃheyuḥ / aśrutatvāt / nahyatrāpāmiva jīvānāṃ śrāvayitā kaścicchabdo 'sti / tasmādraṃhati saṃpariṣvakta ityayuktamiti cet /

naiṣa doṣaḥ / kutaḥ - iṣṭādikāriṇāṃ pratīteḥ / 'atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisaṃbhavanti' (chā. 5.10.6) ityupakramyeṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candraprāptiṃ kathayati- 'ākāśāccandramasameṣa somo rājā' (chā. 5.10.4) iti / ta evehāpi pratīyante 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati' (chā. 5.4.2) iti śrutisāmānyāt / teṣāṃ cāgnihotrādarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣamevāpaḥ santi / tāṃ āhavanīye hutāḥ sūkṣmā āhutyo 'pūrvarūpāḥ satyastāniṣṭādikāriṇa āśrayanti /

teṣāṃ ca śarīraṃ naidhanena vidhānenāntye 'grāvṛtvijo juhvati 'asau svargāya lokāya svāhā' iti /
tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo 'pūrvarūpāḥ satyastāniṣṭādikāriṇo jīvānpariveṣṭayāmuṃ lokaṃ phaladānāya nayantīti yattadatra juhotinābhidhīyate- 'śraddhāṃ juhvati' (bṛ. 6.2.9) iti /
tathācāgnihotre ṣaṭpraśnīnirvacanarūpeṇa vākyaśeṣeṇa 'te vā ete āhutī hute utkrāmataḥ' ityevamādināgnihotrāhutyoḥ phalārambhāya lokāntaraprāptiḥ pradarśitā /
tasmādāhutīmayībhiradbhiḥ saṃpariṣvaktā jīvā raṃhanti svakarmaphalopabhogāyeti śliṣyate // 6 //

FN: naidhanena antyeṣṭyākhyena /

asau svargāya gacchatviti mantrārthaḥ /

blockquote

apāṃ gatimupetyādbhiḥ saha jīvānāṃ gatimākṣipya samādhatte-athāpītyādinā / dyulokāgnau śraddhāhuteḥ somo rājā saṃbhavatītyuktvā vākyaśeṣe dhūmādimārgeṇa ākāśāccandramasaṃ prāptā iṣṭyādikāriṇa eṣa somo rājetyuktāḥ, ataḥ somarājāśabdasāmānyādiṣṭyādikāriṇāṃ jīvānāṃ śraddhāśabditādbhiḥ saha gatiriha śraddhāhutivākye pratīyata ityarthaḥ / teṣāṃ sūkṣmābhirdravyāpūrvarūpābhiḥ pañcīkṛtābhiradbhiḥ saṃbandhaṃ vadan sahagatiṃ vivṛṇoti-teṣāṃ cāgnihotreti / nidhanaṃ maraṇaṃ tannimittakamantyeṣṭividhānaṃ, asau yajamānaḥ, svargāya gacchatviti mantrārthaḥ / hutadravyarūpāṇāmapāṃ gamane śrutyantaramāha-tathāceti /

agnihotraprakaraṇe janakena yājñavalkyaṃ prati 'natvevainayoḥ sāyaṃprātarāhutyostvamutkrāntiṃ na gatiṃ na pratiṣṭhāṃ na tṛptiṃ na punarāvṛttiṃ na lokaṃ pratyutthāyinaṃ vettha'iti ṣaṭ praśnāḥ kṛtāsteṣāṃ nirvacanamapi rājñaiva 'te vā ete āhutī hute utkrāmataḥ te 'ntarikṣadvārā divaṃ gacchataste divamevāhavanīyaṃ pratiṣṭhāṃ kurvāte divaṃ tarpayataste tataḥ punarāvartete tataḥ pṛthivyāṃ puruṣe yoṣiti ca hute puruṣarūpeṇottiṣṭhataḥ'iti vākyaśeṣeṇa kṛtam //6//

/blockquote

END BsCom_3,1.1.6

START BsCom_3,1.1.7

kathaṃ punaridamiṣṭādikāriṇāṃ svakarmaphalopabhogāya raṃhaṇaṃ pratijñāyate / yāvatā teṣāṃ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṃ darśayati- 'eṣa somo rājā taddevānāmannaṃ te devā bhakṣayanti' (chā. 5.10.4) iti 'te candraṃ prāpyānnaṃ bhavanti tāṃstatra devā yathā somaṃ rājānamapyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayanti' (bṛ. 6.2.16) iti ca samānaviṣayaṃ śrutyantaram / naca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ saṃbhavatīti / ata uttaraṃ paṭhati-

bhāktaṃ vānātmavittvāt tathā hi darśayati | BBs_3,1.7 |

vāśabdaścoditadoṣavyāvartanārthaḥ / bhāktameṣāmannatvaṃ na mukhyam / mukhye hyannatve svargakāmo yajeta ityevañjātīyakādhikāraśrutirupapadhyeta / candramaṇḍale cediṣṭādikāriṇāmupabhogo na syātkimarthamadhikāriṇa iṣṭādyāyāsabahulaṃ karma kuryuḥ / annaśabdaścopabhogahetutvasāmānyādanne 'pyupacaryamāṇo dṛśyate / yathā viśo 'nnaṃ rājñāṃ paśavo 'nnaṃ viśāmiti / tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṃ devānāṃ tadaiveṣāṃ bhakṣaṇamabhipretaṃ na modakādivaccarvaṇaṃ nigaraṇaṃ vā / 'na ha vai devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā tṛpyanti' (chā. 3.6.1) iti ca devānāṃ carvaṇādivyāpāraṃ vārayati /

teṣāṃ ceṣṭādikāriṇāṃ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate rājopajīvināmiva parijanānām /
anātmavittvācceṣṭādikāriṇāṃ devopabhogyabhāva upapadyate /
tathāhi śrutiranātmavidāṃ devopabhogyatāṃ darśayati- 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamasmīti na sa veda yathā paśurevaṃ sa devānām' (bṛ. 1.4.10) iti /
sa cāsminnapi loka iṣṭādibhiḥ karmabhiḥ prīmanpaśuvaddevānāmupakarotīti loke tadupajīvī tadādiṣṭaṃ phalamupabhuñjānaḥ paśuvaddevānāmupakarotīti gamyate //

anātmavittvāttathāhi darśayatītyasyāparā vyākhyā- anātmavido hyete kevalakarmiṇaiṣṭādikāriṇo na jñānakarmasamuccayānuṣṭhāyinaḥ / pañcāgnividyāmihātmavidyetyupacaranti prakaraṇāt / pañcāgnivijñānavihīnatvāccedamiṣṭādikāriṇāṃ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṃsāyai / pañcāgnividyā hīha vidhitsitā / vākyatātparyāvagamāt /

tathāhi śrutyantaraṃ candramaṇḍale bhogasadbhāvaṃ darśayati- 'sa somaloke vibhūtimanubhūya punarāvartate' (pra. 5.4) iti /
tathānyadapi śrutyantaram 'atha ye śataṃ pitṛṇāṃ jitalolokānāmānandāḥ sa ekaḥ karmadevanāmānando ye karmaṇā devatvamabhisaṃpadyate' (bṛ. 4.3.33) itīṣṭādikāriṇāṃ devaiḥ saṃvasatāṃ bhogaprāptiṃ darśayati /
evaṃ bhāktatvādannabhāvavacanasyeṣṭādikāriṇo 'tra jīvāraṃhantīti pratīyate /
tasmādraṃhati saṃpariṣvakta iti yuktamevoktam // 7 //

FN: adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā /

yathā paśurbhogya evamajñaḥ na bhedadhīmāndevānāṃ bhogya ityarthaḥ /

blockquote

saṃpratyuttarasūtravyāvartyaṃ śaṅkate-kathamityādinā / atra somākhyacandrasyānnatvamuktaṃ neṣṭādikāriṇāmiti bhrāntinirāsārthaṃ śrutyantaramāha-te candramiti / yathā yajñe camasasthaṃ somamṛtvija āpyāyasveti kriyāvṛttau loṭ punaḥ punarāpyāyya punaḥ punarapakṣayya bhakṣayanti / evamenāniṣṭādikāriṇo 'nnarūpān bhakṣayanti devā ityarthaḥ / adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā / śāstrānarthakyavāraṇāya annatvaṃ goṇamiti bhāvaḥ / kena doṣeṇa teṣāṃ devabhogyatetyata āha-anātmavittvācceti / yathā paśurbhogya evamajñaḥ sa bhedadhīmān devānāṃ bhogya ityarthaḥ / ātmaśabdasya mukhyatvabalena sūtrāṃśaṃ vyākhyāya prakṛtapañcāgnayaḥ sūtrakṛtātmatvenopacaritā iti vyākhyāntaramāha-anātmetyādinā / vidyāstutyarthamannatvaṃ na mukhyamityatra śrutyantarārthaṃ sūtraśeṣaṃ vyācaṣṭe-tathāhīti /

evaṃ gatiparyālocanayā vairāgyamiti siddham //7//

/blockquote

END BsCom_3,1.1.7

START BsCom_3,1.2.8

2 kṛtātyayādhikaraṇam / sū. 8-11

kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | BBs_3,1.8 |

iṣṭādikāriṇāṃ dhūmādinā vartmanā candramaṇḍalamadhirūḍhānāṃ bhuktabhogānāṃ tataḥ pratyavaroha āmnāyate- 'tasminyāvatsaṃpātamuṣitvāthaitamevādhvāṃ punarnivartante tathetam' (chā. 5.10.5) ityārabhya yāvadramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti / tatredaṃ vicāryate- kiṃ niranuśayā bhuktakṛtsnakarmāṇo 'varohantyāhosvitsānuśayā iti / kiṃ tāvatprāptam / niranuśayā iti / kutaḥ - yāvatsaṃpātamiti viśeṣaṇāt / saṃpātaśabdenātra karmāśaya ucyate- saṃpatantyanenāsmāllokādamuṃ lokaṃ phalopabhogāyeti / yāvatsaṃpātamuṣitveti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṃ darśayati / teṣāṃ yadā tatparyaveti' (bṛ. 6.2.16) iti ca śrutyantareṇaiva evārthaḥ pradarśyate / syādetat / yāvadamuṣmiṃlloka upabhoktavyaṃ karma tāvadupabhuṅ kta iti kalpayiṣyāmīti / naivaṃ kalpayituṃ śakyate yatkiñcetyanyatra parāmarśāt / prāpyantaṃ karmaṇastasya yatkiñceha karotyayam / tasmāllokātpunaraityasmai lokāya karmaṇe (bṛ. 4.4.6) iti hyaparā śrutiryatkiñcetyaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇastatra kṣayitāṃ darśayati / apica prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakam / prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ / taccāviśeṣādyāvatkiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakam / nahi sādhāraṇe nimitte naimittikamasādhāraṇaṃ bhavitumarhati / na hyaviśiṣṭe pradīpasaṃnidhau dhaṭo 'bhivyajyate na paṭa ityupapadyate / tasmānniranuśayā avarohantītyevaṃ prāpte brūmaḥ kṛtātyaye 'nuśayavāniti / yena karmavṛndena candramasamārūḍhāḥ phalopabhogāya tasminnupabhogena kṣīyate teṣāṃ yadaṃmayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisaṃparkādiva ca ghṛtakāṭhinyam / tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati sānuśayā evemamavarohanti / kena hetunā / dṛṣṭasmṛtibhyāmityāha / tathāhi pratyakṣā śrutiḥ sānuśayānāmavarohaṃ darśayati- 'tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vātha yaiha ka pūyacaraṇāṃ abhyāśo ha yatte kapūyāṃ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā caṇḍālayoniṃ vā' (chā. 5.10.7) iti / caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati / dṛṣṭaścāyaṃ janmanaiva pratipaṇyuccāvacarūpa upabhogaḥ pravibhajyamāna / ākasmikatvāsaṃbhavādanuśayasadbhāvaṃ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitvāt / smṛtirapi 'varṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttasukhamedhaso janma pratipadyante' iti sānuśayānāmevāvarohaṃ darśayati - kaḥ punaranuśayo nāmeti / kecittāvadāhuḥ - svargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat / yathāhi snehabhāṇḍaṃ ricyamānaṃ na sarvātmanā ricyate bhāṇḍānusāryeva kaścitsnehaśeṣo 'vatiṣṭhate tathānuśayo 'pīti /

nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṃ nyāyyam /

nāyaṃ doṣaḥ / nahi sarvātmanā bhuktaphalatvaṃ karmaṇaḥ pratijānīmahe / nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhaḥ / bāḍham / tathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṃ na labhyate / yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇai rājakulamupasṛpaścirapravāsātparikṣīṇavahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule 'vasthātuṃ śaknoti / evamanuśayamātraparigraho na candramaṇḍalo 'vasthātuṃ śaknotīti / nacaitadyuktamiva / nahi svargasthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate kāryavirodhitvādityuktam /

nanvetadayuktam / na svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṃ bhaviṣyatīti / tadetadapeśalam / svargārthaṃ kila karma svargasthasyaiva svargaphalaṃ nikhilaṃ na janayati svagracyutasyāpi kañcitphalaleśaṃ janayatīti / na śabdapramāṇakāmānīdṛśī kalpanāvakalpate / snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate / tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate / natviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate nāpi kalpayituṃ śakyate svargaphalatvaśāstravirodhāt / avaśyaṃ caitadevaṃ vijñeyam / na svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo 'nuvartamāno 'nuśaya iti / yadihi yena sukṛtena karmaṇeṣṭādinā svargamanvabhūvaṃstasyaiva kaścidekadeśo 'nuśayaḥ kalpyeta tato ramaṇīya evaiko 'nuśayaḥ syānna viparītaḥ / tatreyamanuśayavibhāgaśrutiruparudhyeta- 'tadya iha ramaṇīyacaraṇā, atha kapūyacaraṇāḥ' (chā. 5.10.7) iti / tasmādāmuṣmikaphale karmajāta upabhukte 'vaśiṣṭamaihikaphalaṃ karmāntarajātamanuśayastadvanta'varohantīti / yaduktaṃ yatkiñcetyaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṃ prāpya niranuśayā avarohantīti /

naitadevam / anuśayasadbhāvasyāvagamitatvāt / yatkiñcidiha kṛtamāmuṣmikaphalaṃ karmārabdhabhogaṃ tatsarvaṃ phalopabhogena kṣapayitveti gamyate / yadapyuktaṃ prāyaṇamaviśeṣādanārabdhaphalaṃ kṛtsnameva karmābhivyanakti tatra kenacitkarmaṇāmuṣmiṃlloke phalamārabhyate kenacidasminnityatvaṃ pratyuktam / apicakena hetunā prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakaṃ pratijñāyata iti vaktavyam / yathaiva tarhi prākprayāṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirityevaṃ prāyaṇakāle 'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsaṃbhavādbalavatā pratibaddhasya durbalasya vṛttyuddhavānupapatitiriti / nahyanārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṃ karmaikasminprāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhata iti śakyaṃ vaktuṃ, pratiniyataphalatvavirodhāt /

nāpi kasyacitkarmaṇaḥ prāyaṇe 'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum /
aikāntikaphalatvavirodhāt /
nahi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ saṃbhāvyate /
smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṃ darśayati- 'kadācitsukṛtaṃ karma kūcasthamiha tiṣṭhati //

majjamānasya saṃsāre yāvadduḥkhādimucyate ityevañjātīyakā / yadi ca kṛtsnamanārabdhaphalaṃ karmaikasminprāyaṇe 'bhivyaktaṃ sadekāṃ jātimārabheta tataḥ svarganarakatiryagyoniṣvadhikārānavagamāddharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta / brahmahatyādīnāṃ caikaikasya karmaṇo 'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta / naca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ saṃbhāvayatum / naca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṃ saṃbhavatītyavyāpikāpīyaṃ prāyaṇasyābhivyañjakatvakalpanā / pradīpopanyāso 'pi karmabalābalapradarśanenaiva pratinītaḥ / sthūlasūkṣmarūpābhivktyanabhivyaktivaccedaṃ draṣṭavyam / yathāhi pradīpaḥ samāne 'pi saṃnidhāne sthūlaṃ rūpamabhivyanakti na sūkṣmam / evaṃ prāyaṇaṃ samāne 'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati na durbalasyeti / tasmācchrutismṛtinyāyavirodhādaśliṣṭo 'yamaśeṣakarmābhivyaktyabhyupagamaḥ / śeṣakarmasadbhāve 'nirmokṣaprasaṅgaḥ ityayamapyasthāne saṃbhramaḥ / samyagdarśanādaśeṣakarmakṣayaśruteḥ / tasmātsthitametadevānuśayavanto 'varohantīti / te cāvarohanto yathetamanevaṃ cāvarohanti /

yathetamiti yathāgatamityarthaḥ /
anevamiti tadviparyayeṇetyarthaḥ /
dhūmākāśayoḥ pitṛyāṇe 'dhvanyupāttayoravarohe saṃkīrtanādyathetaṃśabdācca yathāgatamiti pratīyate /
rātryādyasaṃkīrtanādabhrādyupasaṃkhyānācca viparyayo 'pi pratīyate // 8 //

FN: anuśayaḥ karma / tat karma / pratyavaiti parikṣīṇaṃ bhavati / abhivyaktiḥ phalonmukhatā / tat tatrāvarohatāṃ jīvānāṃ madhye iha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmaṇaḥ iti yat tat ābhyāśoha avaśyaṃ hītyarthaḥ / kapūyaṃ pāpam / ricyamānaṃ viyujyamānam /

blockquote

idānīṃ gatyantarabhāvinīmāgatiṃ nirūpapayati-kṛtātyaya iti / bhoktavyakarmasamāptyānantaryamathaśabdārthaḥ / yathetamityārabhya śvādiyonimityantaṃ vākyaṃ yāvattāvadāmnāyata iti yojanā / atra yāvatsaṃpātamiti viśeṣaṇādramaṇīyacaraṇā iti vākyācca saṃśayamāha-tatreti / anuśayaḥ karma, atra pūrvapakṣe karmābhāvenāgateraniyamādvairāgyādārḍhyaṃ, siddhānte karmasattvenāgatiniyamādvairāgyadārḍhyamiti bhedaḥ / teṣāmiṣṭādikāriṇāṃ yadā tatkarma paryavaiti viparikṣīṇaṃ bhavati tadā punarāvartanta iti śrutyantareṇāpi kṛtsrakarmaṇaścandraloke bhuktatvamucyata ityarthaḥ / yāvatpadasaṅkoco na yuktaḥ śrutyantaravirodhādityāha-naivamiti / ayaṃ naro yatkiñcidiha loke karma karoti tasyāntaṃ phalaṃ paraloke prāpya karmārthaṃ punarāyātīti śrutyarthaḥ / karmābhāve śrutimuktvā yuktimāha-apiceti / abhivyaktiḥ phalonmukhatā, maraṇenābhivyaktasya sarvasya karmaṇaḥ paralokabhogasyāvaśyaṃbhāvātkarmābhāva ityarthaḥ / caraṇākhyasīlamātrādavaroha iti prāpte siddhāntapratijñāṃ vyācaṣṭe-yenetyādinā / tat tatrāvarohatāṃ jīvānāṃ madhye ye kecidiha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmāṇaḥ puṇyayonibhāja iti yat tat abhyāśo ha avaśyaṃ hītyarthaḥ / kapūyaṃ pāpam / dṛṣṭaśabdasya śrutyarthamuktvārthāntaramāha-dṛṣṭaśceti / 'puṇyo vai puṇyena karma bhavati pāpaḥ pāpena'ityādiśāstreṇa sukhaduḥkhayordharmārdharmahetukatvamavagatam / tataśca janmārabya dṛṣṭo bhogaḥ karmahetukaḥ bhogatvāt, svargabhogavadityānuśayasiddhiḥ, vipakṣe ca hetvabhāvāt bhogasyākasmikatvaprasaṅga ityarthaḥ / smṛtavāśramāḥ āśramiṇaḥ pretya mṛtvā lokāntare karmaphalaṃ bhuktvā tataḥ śeṣeṇa bhuktādanyena karmaṇā anuśayākhyena punarjanma pratipadyante iti saṃbandhaḥ / viśiṣṭā deśādayo medhāntā daśa guṇā yeṣu te tathoktāḥ / śrutaṃ jñānaṃ, vṛttaṃ ācāraḥ / svābhimatānuśayaṃ vaktuṃ pṛcchati-kaḥ punariti / kṛtasya karmaṇaḥ svarge bhoge sati bhuktasya karmaṇo leśo 'nuśayastadvānavarohati bhāṇḍe snehaleśasya dṛṣṭatvāt, tataḥ śeṣeṇeti smṛteścetyekadeśivyākhyāmāha-kecidityādinā / ricyamānaṃ snehena viyujyamānam / nanu bhoganāśyatvāt karmaṇo leśo na yuktaḥ iti śaṅkate-nanviti / kṛtsnakarmaṇo bhoge jāte nāśaḥ syāt, natu bhogo jāta iti parihārārthaḥ / bhogo na jāyata ityayuktamiti śaṅkate-nanviti / bhogaḥ sāvaśeṣo jāta iti samādhatte-bāḍhamityādinā / idamekadeśivyākhyānaṃ dūṣayati-naceti / 'svargakāmo yajeta'ityādiśāstreṇa svargabhogārthaṃ karma coditaṃ, taccheṣasya martyabhogahetutve śāstravirodha ityarthaḥ / kiñca svargahetukarmaśeṣādavarohe kapūyayonyāpattiśrutivirodha ityāha-avaśyaṃ ceti / svābhimatamanuśayamāha-tasmāditi / pūrvapakṣabījamanūdya dūṣayati-yadityādinā / kṣapayitvā punarāgacchantīti prāpyantamiti vākyena gamyata iti yojanā / janmārabhya dṛṣṭabhogaliṅgānugṛhītayā ramaṇīyakapūyacaraṇaśrutyaihikānuśayākyakarmaviśeṣaṇaparayā virodhāt, yatkiñceti yāvatsaṃpātamiti ca sāmānyaśabdayorāmuṣmikaviṣayatvena saṅkoco nyāyya iti bhāvaḥ / maraṇaṃ kṛtsnakarmābhivyañjakamityayuktam, uktānuśayaśrutivirodhādityāha-tadapīti // balavadanārabdhakarmapratibandhācca na kṛtsnakarmābhivyaktirityāha-apicetyādinā / tasya kṛtasnakarmavyañjakatve heturnāstīti bhāvaḥ / praśnaṃ matvottaraṃ śaṅkate-ārabdheti / ārabdhavadanārabdhasyāpi balavataḥ pratibandhakatvānna sarvakarmaṇaḥ phaladānāyābhivyaktiriti samādhatte-yatheti / anāraśabdhaphalatvāviśeṣātsarvakarmaṇāmabhivyaktimāśaṅkya mithoviruddhasvarganarakādidehaphalānāmekadehārambhakatvāsaṃbhava uktastaṃ vivṛṇoti-nahīti / astu tarhi durbalasya karmaṇo nāśa ityata āha-nāpīti / nābhuktaṃ kṣīyate karmetyekānta utsargaḥ sa ca prāyaścitabrahmajñānadhyānairbādhyate na maraṇamātraṇetyarthaḥ / maraṇena durbalakarmāvināśe mānamāha-smṛtiriti / karmanāśapakṣaṃ nirasya prakṛtakṛtsnakarmābhivyaktipakṣe doṣāntaramāha-yadi ceti / 'kṛtsnakarmaṇāmekasmin devādijanmani bhogena kṣayānna janmāntaraṃ syāt, jñānābhāvānna muktirityajñadevasya kaṣṭāntarāladaśā syādityarthaḥ / 'śvasūkarakharoṣṭrāṇāṃ go 'jāvimṛgapakṣiṇām / caṇḍālapulkasānāṃ ca brahmahā yonimṛcchati / 'ityādismṛtivirodhācca na sarvakarmaṇāmekajanmārambhakatvamityāha-brahmeti / nanvekasya karmaṇaḥ kathamanekajanmaphalakatvam, adṛṣṭatvādityāha-naceti / kiñca vyañjakatve 'pi maraṇasya kiṃ sarvakarmavyañjakatvaṃ kalpyate uta yatkiñcitkarmavyañjakatvam / nādyaḥ, iha kṛtakārīryāderatraiva phalahetormaraṇavyajyatvāsaṃbhavādityāha-naceti / dvitīyaṃ nirasyan paroktaṃ dṛṣṭāntaṃ vighaṭayati-pradīpeti / rūpāṇāṃ pradīpavat, maraṇaṃ na kasyacidapi karmaṇo vayañjakaṃ kintu prabalakarmapratibandhābhāve durbalaṃ vyajyata ityarthaḥ / evaṃ maraṇasya vyañjakatvānaṅgīkāreṇa pradīpadṛṣṭānto nirastaḥ,

aṅgīkāre 'pyanukūlo dṛṣṭānta ityāha-sthūleti / sūkṣmamanudbhūtarūpamiti maraṇe sarvakarmābhivyaktyasiddhiriti śeṣaḥ / evaṃ sarvakarmasaṅgha ekajanmārambhaka ityaikabhavikaḥ karmāśaya iti matanirāsamupasaṃharati-tasmāditi / caraṇaśrutyā 'tataḥ śeṣeṇa'ityādismṛtyā 'prabalapratibandhāt'itinyāyena cānabhivyaktakarmasadbhāvādityarthaḥ / nanu muktyanupapattyāṅgīkārya aikabhavika ityata āha-śeṣeti / sūtraśeṣaṃ vyācaṣṭe-te cetyādinā /

avarohamārga itthaṃ śrūyate-'tasmin yāvatsaṃpātamuṣitvā athaitamevādhvānaṃ punarnivartante yathetamākāśamākaśādvāyuṃ vāyurbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhūtvā megho bhavati bhūtvā pravarṣati ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante ato vai khalu durniṣprapataraṃ yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati tadya iha ramaṇīyacaraṇā ramaṇīyāṃ yonimāpadyante'iti /
dhūmādyadhvanā yathetaṃ yathāgataṃ tathetamadhvānaṃ punarāyantītyuktvā dhūmādirūpapitṛmārgastharātryādikaṃ noktamadhikaṃ cābhrādikamuktamiti matvā sūtrakṛtoktaṃ yathetamanevaṃ ceti /
avaśiṣṭaśrutyartho 'gne sphuṭībhaviṣyati //8//

/blockquote

END BsCom_3,1.2.8

START BsCom_3,1.2.9

caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ | BBs_3,1.9 |

atāpi syāt / yā śrutiranuśayasadbhāvapratipādanāyodāhṛtā- 'tadya iha ramaṇīyacaraṇāḥ' (chā. 5.10.7) iti / sā khalu caraṇādyonyāpattiṃ darśayati nānuśayāt / anyaccaraṇamanyo 'nuśayaḥ / caraṇaṃ cāritramācāraḥ śīlamityanarthāntaram / anuśayastu bhuktaphalātkarmaṇo 'tiriktaṃ karmābhipretam /

śrutiśca karmācaraṇe bhedena vyapadiśati- 'yathākārī yathācārī tathā bhavati' (bṛ. 4.4.5) iti, 'yānyanavadyāni karmāṇi tāni sevitavyāni no itarāṇi, yānyasmākaṃ sucaritāni tāni tvayopasyāni' (tai. 1.11.2) iti ca /
tasmāccaraṇādyonyāpattiśruternānuśayasiddhiriticet /
naiṣa doṣaḥ /
yato 'nuśayopalakṣaṇārthaivaiṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate // 9 //

blockquote

saṃprati śrutisthacaraṇaśabdamākṣepapūrvakaṃ sūtrakṛdvyācaṣṭe-caraṇāditi cediti /

'adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
anugrahaśca jñānaṃ ca śīlametadvidurbudhāḥ'iti smṛtāvuktāvadrohādayaḥ śāstrārthajñānarūpaṃ śīlaṃ sarvakarmāṅgamuktaṃ tadbodhakaṃ caraṇapadamaṅginaḥ śrautādikarmaṇo lakṣakaṃ, karmaṇa evottarāvasthā dharmādharmākhyāpūrvamiti karmalakṣaṇayaiva tadabhinnāpūrvākhyānuśayasiddhiriti kārṣṇājinimatam //9//

/blockquote

END BsCom_3,1.2.9

START BsCom_3,1.2.10

ānarthakyam iti cen na tadapekṣatvāt | BBs_3,1.10 |

syādetat / kasmātpunaścaraṇaśabdena śrautaṃ śīlaṃ vihāya lākṣaṇiko 'nuśayaḥ pratyāyyate /

nanu śīlasyaiva śrautasya vihitapratiṣddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṃ bhaviṣyati / avaśyaṃ ca śīlasyāpi kiñcitphalamabhyupagantavyam / anyathā hyānarthakyameva prasajyateti cet /

naiṣa doṣaḥ / kutaḥ - tadapekṣitatvāt / iṣṭādi hi karmajātaṃ caraṇāpekṣam / nahi sadācārahīnaḥ kaścidadhikṛtaḥ syāt- 'ācārahīnaṃ na punanti vedāḥ' ityādismṛtibhyaḥ puruṣārthatve 'pyācārasya nānarthakyam / iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate /

karma ca sarvārthakārīti śrutismṛtiprasiddhiḥ /
tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṃ yonyāpattau kāraṇamiti kārṣṇājinermatam /
nahi karmaṇi saṃbhavati śīlādyonyāpattiryuktā /
nahi padbhyāṃ palāyituṃ pārayamāṇo jānubhyāṃ raṃhitumarhatīti // 10 //

blockquote

tadeva śaṅkāsamādhānābhyamāha-ānarthakyamiti cedityādinā sūtreṇa / caraṇaśabdavācyasyaiva grahaṇasaṃbhavānna lakṣaṇā yukteti śaṅkitvaiva brūte-nanviti / pratiṣiddhaṃ śīlaṃ krodhānṛtādirūpam / kiñca śīlasya niṣphalatvāyogācchrutayonyāpattistasyaiva phalaṃ nānuśayasyetyāha-avaśyaṃ ceti / vedāstadarthakarmāṇyācāraṃ vinā na phalantīti smṛtyā śīlasya karmāṅgatvānna pṛthakphalāpekṣā, aṅgiphalenārthavattvāt / na cāṅgamātrādyonyāpattiḥ phalamiti vācyam / aṅgasya phalāsaṃbhavena mukhyārthasyācārasya grahaṇāyogāllakṣaṇā yukteti samādhānārthaḥ / yadyācārasya snānādivat puruṣasaṃskāratayā puruṣārthatvaṃ tadāpyavirodha ityāha-puruṣārthatve 'pīti / aṅgāvabaddhopāstivadācāror'thavānityarthaḥ / astu tarhi śīlakhyācārādeva yonyāpattirityāśaṅkya 'puṇyo vai puṇyena karmaṇā'ityādi śrutyā virodhānnaivamityāha-karma ceti /

pārayamāṇaḥ śaktaḥ //10//

/blockquote

END BsCom_3,1.2.10

START BsCom_3,1.3.11

sukṛtaduṣkṛte eveti tu bādariḥ | BBs_3,1.11 |

bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate / caraṇamanuṣṭhānaṃ karmetyanarthāntaram / tathāhi- aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyate /

yo hīṣṭādilakṣaṇaṃ puṇyaṃ karma karoti taṃ laukikā ācakṣate dharmaṃ caratyeṣa mahātmeti /
ācāro 'pi ca dharmaviśeṣa eva /
bhedavyapadeśastu karmacaraṇayorbāhmaṇaparivrājakanyāyenāpyupapadyate /
tasmādramaṇīyacaraṇāḥ praśastakarmaṇāḥ kapūyacaraṇā ninditakarmāṇa iti nirṇayaḥ // 11 //

FN: gobalīvardanyāyo 'pyayameva /

blockquote

yadyapyakrodhādirūpaṃ śīlaṃ sādhāraṇadharmātmakaṃ viśeṣarūpāt karmaṇo 'bhinnaṃ tathāpi caraṇācāraśabdau karmavācināveva na śīlavācakāviti na lakṣaṇāvasara iti bādarimataṃ mukhyasiddhāntamāha-sukṛteti / caraṇaśabdārthamupasaṃharati-ācāro 'pīti / karmaṇa evācāratve yathākārītyādibhedoktiḥ kathamityata āha-bhedavyapadeśa iti /

nirūpapadācāraśabdāt sadācārarūpo viśeṣo bhāti /
atastatsamabhivyāhṛtaḥ karmasāmānyavācako yathākārīti śabdastaditaraviśeṣaparaḥ evamanavadyāni karmāṇīti sāmānyataḥ, asmākaṃ sucaritānīti viśeṣa iti vivekaḥ /
tasmādanuśayabalādāgatyavaśyaṃbhāvānusandhānādvairāgyamiti siddham //11//

/blockquote

END BsCom_3,1.3.11

START BsCom_3,1.3.12

3 aniṣṭādikāryadhikaraṇam / sū. 12-21

aniṣṭādikāriṇām api ca śrutam | BBs_3,1.12 |

iṣṭādikāriṇaścandramasaṃ gacchatītyuktam / ye tvitare 'niṣṭādikāriṇaste 'pi kiṃ candramasaṃ gacchantyuta na gacchantīti cintyate / tatra tāvadāhuḥ - iṣṭādikāriṇa eva candramasaṃ gacchantītyetanna / kasmāt / yato 'niṣṭādikāriṇāmapi candramaṇḍalaṃ gantavyatvena śrutam / ethāhyaviśeṣeṇa kauṣītakinaḥ samāmananti- 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣī. 1.2) iti / pañcabhyāmāhutāvityāhutisaṃkhyāniyamāt / yasmātsarva eva candramasamāsīdeyuḥ / iṣṭādikāriṇāmitareṣāṃ ca samānagatitvaṃ na yuktamiti cet /

na /
itareṣāṃ candramaṇḍale bhogābhāvāt // 12 //

blockquote

evaṃ puṇyātmanāṃ gatyāgaticintayā vairāgyaṃ nirūpya pāpināṃ taccintayā tannirūpayati-aniṣṭādikāriṇāmapīti / 'ye vai ke ca'ityaviśeṣaśruteḥ, 'vaivasvataṃ saṃgamanaṃ janānām'iti śruteśca saṃśaye prathamādhikaraṇena siddhaniyamākṣepasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-tatretyādinā / yamarājaṃ pāpijanānāṃ samyaggamyaṃ, haviṣā prīṇayateti śrutyarthaḥ / pūrvapakṣe puṇyavatāmeva candragatiriti niyamābhāvāt puṇyavaiyarthyaṃ pāpādvairāgyādārḍhyaṃ ceti phalaṃ, siddhānte pāpināṃ candralokadarśanamapi nāstīti puṇyārthavattvaṃ vairāgyadārḍhyaṃ ceti phalam / pañcamāgnau dehārambha iti niyamātpāpināmapi prathamadyulokāgniprāptirvācyetyāha-dehārambha iti /

pāpināṃ svargabhogābhāve 'pi mārgāntarābhāvā candragatiriti bhāvaḥ //12//

/blockquote

END BsCom_3,1.3.12

START BsCom_3,1.3.13

saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | BBs_3,1.13 |

tuśabdaḥ pakṣaṃ vyāvartayati / naitadasti sarve candramasaṃ gacchantīti / etatkasmāt / yato bhogāyaiva candrārohaṇaṃ na niṣprayojanam / nāpi pratyavarohāyaiva / yathā kaścidvṛkṣamārohati puṣpaphalopādānāyaiva na niṣprayojanaṃ nāpi patanāyaiva / bhogaścāniṣṭādikāriṇāṃ candramasi nāstītyuktam / tasmādiṣcādikāriṇa eva candramasamārohanti netare / te tu saṃyamanaṃ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punarevemaṃ lokaṃ pratyavaronti / evaṃbhūtau teṣāmārohāvarohau bhavataḥ /

kutaḥ - tadgatidarśanāt /
tathāhi yamavacanasarūpā śrutiḥ prayatāmaniṣṭādikāriṇāṃ yamavaśyatāṃ darśayati- 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me' (kaṭha. 2.6) iti /
'vaivasvataṃ saṃgamanaṃ janānām' ityevañjātīyakaṃ ca bahveva yamavaśyatāprāptiliṅgaṃ bhavati // 13 //

blockquote

siddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā / saṃyamane yamaloke yamakṛtā yātanā anubhūyāvarohantītyevamārohāvarohāviti yojanā sūtrasya jñeyā / prayatāṃ mṛtvā gacchatām /

samyak parastātprāpyata iti saṃparāyaḥ paralokaḥ tadupāyaḥ sāṃparāyaḥ, bālamajñaṃ, viśeṣato vittarāgeṇa mūḍhaṃ mohātpramādaṃ kurvantaṃ prati na bhāti /
sa ca bālo 'yaṃ strīvittādiloko 'sti na paraloko 'stīti mānī /
sa me mama yamasya vaśamāpnotītyarthaḥ /
pāpināṃ yamavaśyatāvādiviśeṣaśrutismṛtibalāt'ye vai ke ca'ityaviśeṣaśrutiriṣṭādikāriviṣayatvena vyākhyeyeti bhāvaḥ //13//

/blockquote

END BsCom_3,1.3.13

START BsCom_3,1.3.14

smaranti ca | BBs_3,1.14 |

apica manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṃyamane pure yamāyattaṃ kapūyakarmavipākaṃ smaranti nāciketopākhyānādiṣu // 14 //

blockquote

sūtratrayasya bhāṣyaṃ subodham //14 // //15 // //16//

/blockquote

END BsCom_3,1.3.14

START BsCom_3,1.3.15

api ca sapta | BBs_3,1.15 |

apica sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ /
tānaniṣṭādikāriṇaḥ prāpnuvanti /
kutaste candraṃ prāpnuyurityabhiprāyaḥ // 15 //

blockquote /blockquote

END BsCom_3,1.3.15

START BsCom_3,1.3.16

nanu viruddhamidaṃ yamāyattā yātanāḥ pāpakarmaṇo 'nubhavantīti / yāvatā teṣu rauravādiṣvanye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti /

netyāha-

tatrāpi ca tadvyāpārādavirodhaḥ | BBs_3,1.16 |

teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ /
yamaprayuktā eva hi te citraguptādayo 'dhiṣṭhātāraḥ smaryante // 16 //

blockquote /blockquote

END BsCom_3,1.3.16

START BsCom_3,1.3.17

vidyākarmaṇor iti tu prakṛtatvāt | BBs_3,1.17 |

pañcāgnividyāyām 'vettha yathāsau loko na saṃpūryate' (chā. 5.3.3) ityasya praśnasya prativacanāvasare śrūyate- 'athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti / jāyasva mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti / tatraitayoḥ pathoriti vidyākarmaṇorityetat / kasmāt / prakṛtatvāt / vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛte / 'tadya itthaṃ viduḥ' iti vidyā tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ / 'iṣṭāpūrte dattam' (chā. 5.10.1,3) iti karma tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥ / tatppakriyāyām- 'athaitayoḥ pathorna katareṇacana' iti śrutam / etaduktaṃ bhavati- ye na vidyāsādhanena devayāne patyadhikṛtā nāpi karmaṇā pitṛyāṇe teṣāmeṣa kṣudrajantulakṣaṇo 'sakṛdāvartī tṛtīyaḥ panthā bhavatīti / tasmādapi nāniṣṭādikāribhiścandramāḥ prāpyate / syādetat / te 'pi candrabimbamāruhya tato 'varuhya kṣudrajantutvaṃ pratipatsyanta iti / tadapi nāsti / ārohānarthakyāt / apica sarveṣu prayatsu candralokaṃ prāpnuvatsvasau lokaḥ prayadbhiḥ saṃpūryetetyataḥ praśnaviruddhaṃ prativacanaṃ prasajyeta / tathāhi prativacanaṃ dātavyaṃ yathāsau loko na saṃpūryate / avarohābhyupagamādasaṃpūrṇopapattiriti cet /

na / aśrutatvāt / satyamavarohādapyasaṃpūraṇamupapadyate / śrutistu tṛtīyasthānasaṃkīrtanenāsaṃpūraṇaṃ darśayati- 'etattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti / tenānārohādevāsaṃpūraṇamiti yuktam /

avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt /
tuśabdastu śākāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti /
evaṃ satyadhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo 'vatiṣṭhate /
ye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti // 17 //

blockquote

yaduktaṃ mārgāntarābhāvāt pāpināmapi candragatiriti / tanna / tṛtīyamārgaśruterityāha-vidyākarmaṇoriti / mārgadvitayoktyanantaraṃ tṛtīyamārgoktiprārambhārthaḥ śrutāvathaśabdaḥ / etayorvidyākarmaṇoḥ pathidvayasādhanayoranyatareṇāpi sādhanena ye narā na yuktāste janmamaraṇāvṛttirūpatṛtīyamārgasthāni bhūtāni bhavanti, kriyāvṛttau loṭ, tena pāpināṃ candragatyabhāvāccandraloko na saṃpūryata iti śrutyarthaḥ / pratipattāviti / prāptisādhane ityarthaḥ / apica pāpināṃ candragatau asau lokaḥ saṃpūryeta 'ataśca na saṃpūryate'ityetatprativacanaṃ viruddhaṃ prasajyetetyanvayaḥ / avarohādasaṃpūraṇamaśrutaṃ na kalpyaṃ śrutahānyāpatterityāha-na aśrutatvāditi / avaroha eva tṛtīyaṃ sthānaṃ śrutyuktamityata āha-avarohasyeti /

imamadhvānaṃ punarnivartanta iti iṣṭādikāriṇāmavarohokteraniṣṭādikāriṇāmapi avarohasyārthasiddhatvāt punaruktirvyarthetyarthaḥ /
athaitayoriti mārgāntaropakramabādhastṛtīyaśabdabādhaścetyataḥ sthānaśabdo mārgalakṣaka iti draṣṭavyam //17//

/blockquote

END BsCom_3,1.3.17

START BsCom_3,1.3.18

yatpunaruktaṃ dehalābhopapattaye sarve candramasaṃ gantumarhanti, pañcamyāmāhutāvityāhutisaṃkhyāniyamāditi /

tatpratyucyate-

na tṛtīye tathopalabdheḥ | BBs_3,1.18 |

na tṛtīye sthāne dehalābhāya pañcasaṃkhyāniyama āhutīnāmādartavyaḥ / kutaḥ - tathopalabdheḥ / tathāhyantareṇaivāhutisaṃkhyāniyamaṃ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyate 'jāyasva mriyasvetyetattṛtīyaṃ sthānam' (chā. 5.10.8) iti /

apica 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti manuṣyaśarīrahetutvenāhutisaṃkhyā saṃkīrtyate na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt /
apica pañcamyāmāhutāvapāṃ puruṣavacastvamupadiśyate nāpañcamyāmāhutau puruṣavacastvaṃ pratiṣidhyate, vākyasya dvyarthatādoṣāt /
tatra yeṣāmārohāvarohau saṃbhavatasteṣāṃ pañcamyāmāhutau deha udbhaviṣyati /
anyeṣāṃ tu vinaivāhutisaṃkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārabhyate // 18 //

blockquote

evamaviśeṣaśrutermārgāntarābhāvācceti pūrvapakṣabījadvayaṃ nirasya tṛtīyabījanirāsārthaṃ sūtramādatte-yatpunarityādinā / vidyākarmaśūnyānāṃ kṛmikīṭādibhāvena jāyasvetyādiśrutyā nirantarajanmamaraṇopalabdhernāhutisaṃkhyādara ityarthaḥ / puruṣaśabdāccaivamityāha-apiceti / manuṣyadehasyāpi nāhutisaṅkhyāniyama ityāha-apicetyādinā /

vidhiniṣedharūpārthadvaye vākyabhedaḥ syādityarthaḥ //18//

/blockquote

END BsCom_3,1.3.18

START BsCom_3,1.3.19

smaryate 'pi ca loke | BBs_3,1.19 |

apica smaryate loke / droṇadhṛṣṭadyumnaprabhṛtīnāṃ sītādraupadīprabhṛtīnāṃ cāyonijatvam /

tatra droṇādīnāṃ yoṣidviṣayaikāhutirnāsti /
dhṛṣṭadyumnādīnāṃ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ /
yathā ca tatrāhutisaṃkhyānādaro bhavatyevamanyatrāpi bhaviṣyati /
balākāpyantareṇaiva retaḥsekaṃ garbhaṃ dhatta iti lokarūḍhiḥ // 19 //

blockquote

aniyame smṛtisaṃvādārthaṃ sūtram-smaryate 'pīti / lokyate 'neneti loko bhāratādiruktaḥ mukhyārthamapyāha-balāketi //19//

/blockquote

END BsCom_3,1.3.19

START BsCom_3,1.3.20

darśanāc ca | BBs_3,1.20 |

apica caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayorantareṇaiva grāmyadharmamutpattidarśanādāhutisaṃkhyānādaro bhavati /
evamanyatrāpi bhaviṣyati // 20 //

FN: jīvajaṃ jarāyujam , udbhijjaṃ vṛkṣādi /

blockquote

'aṇḍajāni ca jarāyujāni ca svedajāni codbhijjāni ca 'itiśrutyavaṣṭambhena sūtraṃ vyācaṣṭe-apiceti /

anyatrāpyaniṣṭādikāriṣvityarthaḥ //20//

/blockquote

END BsCom_3,1.3.20

START BsCom_3,1.3.21

nanu 'teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni bhavanti aṇḍajaṃ jīvajamudbhijjam' (chā. 6.3.1) iti / atra trividha eva bhūtagrāmaḥ śrūyate kathaṃ caturvidhatvaṃ bhūtagrāmasya pratijñātamiti / atrocyate-

tṛtīyaśabdāvarodhaḥ saṃśokajasya | BBs_3,1.21 |

'āṇḍajaṃ jīvajamujadbhijam' (chā. 6.3.1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṃgrahaḥ kṛtaḥ pratyetavyaḥ /
ubhayorapi svedajodbhijjayorbhūmyudakodbhedaprabhavatvasya tulyatvāt /
sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ // 21 //

FN: saṃśokajaṃ svedajam /

blockquote

anayā śrutyā cāturvidhyaṃ kathamuktaṃ śrutyantare trīṇyevetyavadhāraṇavirodhāditi śaṅkottaratvena sūtramādatte-nanvityādinā /

jīvajaṃ jarāyujaṃ manuṣyādi, bhūmimudbhidya jāyate vṛkṣādikaṃ, udakaṃ bhittvā jāyate yūkādi jaṅgamamiti bhedaḥ /
saṃśokaḥ svedaḥ //21//

/blockquote

END BsCom_3,1.3.21

START BsCom_3,1.4.22

4 sābhāvyāpatyadhikaraṇam / sū. 22

sābhāvyāpattirupapatteḥ | BBs_3,1.22 |

iṣṭādikāriṇaścandramasamāruhya tasminyāvatsaṃpātamuṣitvā tataḥsānuśayā avarohantītyuktam / atāvarohaprakāraḥ parīkṣyate / tatreyamavarohaśrutirbhavati- 'athaicamevādhvānaṃ punarnivartante yathetamākāśamākāśādvāyuṃ vāyirbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhavatyabhraṃ bhūtvā megho bhūtvā pravarṣati' (chā. 5.10.5) iti / tatra saṃśayaḥ - kimākāśādisvarūpamevāvārohantaḥ pratipadyante kiṃvākāśādisāmyamiti / tatra prāptaṃ tāvadākāśādisvarūpameva pratipadyanta iti / kutaḥ evaṃ hi śrutirbhavati / itarathā lakṣaṇā syāt / śrutilakṣamāviṣaye ca śrutirnyāyyā na lakṣaṇā / tathāca vāyurbhūtvā dhūmo bhavatītyevamādīnyakṣarāṇi tattatsvarūpopattāvāñjasyenāvakalpante / tasmādākāśādisvarūpapratipattiriti / evaṃ prāpte brūmaḥ - ākāśādisāmyaṃ pratipadyanta iti / candramaṇḍale yadaṃmayaṃ śarīramupabhogārthamārabdhaṃ tadupabhogakṣaye sati pravilīyamānaṃ sūkṣmamākāśasamaṃ bhavati tato vāyorvaśameti tato dhūmādibhiḥ saṃpṛcyata iti / tadetaducyate- 'yathetamākāśamākāśādvāyum' (chā. 5.10.5) ityevamādinā / kuta etat / upapatteḥ / evaṃ hyetadupapadyate / nahyanyasyānyabhāvo mukhya upapadyate /

ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate /
vibhutvāccākāśena nityasaṃbandhavattvānna tatsādṛśyāpatteranyastatsaṃbandho ghaṭate /
śrutyasaṃbhave ca lakṣaṇāśrayaṇaṃ nyāyyameva /
ata ākāśāditulyatāpattirevātrākāśādibhāva ityupacaryate // 22 //

5 nāticirādhikaraṇam / sū. 23

blockquote

evaṃ pāpināṃ gatyāgatī vicārya saṃpratīṣṭādikāriṇāmavarohe viśeṣamāha-sābhāvyāpattirūpapatteḥ / yathetamanevaṃ cetyuktarītyā yathāgataṃ dhūmādyadhvānaṃ punarnivartante, nivṛttāścānuśayinaḥ karmānte drutadehā ākāśaṃ gatā ākāśasadṛśā bhavanti / ākāśasādṛśyānantaraṃ piṇḍīkṛtā atisūkṣmaliṅgopahitāḥ vāyunetastataśca nīyamānā vāyusamā bhavanti / so 'nuśayī saṃgho vāyusamo bhūtvā dhūmasaṃgatastatsamo bhavati, dhūmasamo bhūtvābhrasamo bhavati / apo bibhartītyabhraṃ, mehati siñcatīti vṛṣṭikartā meghastatsamo bhūtvā varṣadhārādvārā pṛthivīṃ praviśya vrīhiyavādirūpo bhavatīti siddhāntagatyā śrutyarthaḥ / pūrvottarayuktidvayaṃ saṃśyabījaṃ mantavyaṃ, pūrvatra mārgadvayamuktvā tṛtīyatvokteryuktaṃ sthānaśabdasya mārgalakṣakatvamiha tu dugdhaṃ dadhi bhavatītyādiprayoge bhavatiśrutervikārasvarūpāpattau mukhyatvāt sādṛśyāpattilakṣaṇābījaṃ nāstīti pratyudāharaṇasaṅgatiḥ / śrutimukhyatvaṃ phalamiti pūrvapakṣaḥ / anuśayināṃ pūrvasiddhākāśādisvarūpāpattyayogāllakṣaṇeti siddhāntayati-evamityādinā / samāno bhāvo dharmo yasya tadbhāvaḥ sābhāvyaṃ sāmyamiti sūtrapadārthaḥ / evaṃ hyetaditi / etadbhavanamevaṃ sādṛśyarūpamevopapadyata ityarthaḥ / anuśayināmākāśādibhyo nirgamanānyathānupapattyāpi sādṛśyalakṣaṇetyāha-ākāśasvarūpeti / saṃyogalakṣaṇāmāśaṅkyāha-vibhutvādi ti / bhavatiśrutyā saṃyogalakṣaṇāyāmanuvādaḥ syādityarthaḥ / vividhabhūtasāmyamavarohe bhavatītyanusaṃdhānādvairāgyamupasaṃharati-ata iti //22//

/blockquote

END BsCom_3,1.4.22

START BsCom_3,1.5.23

nāticireṇa viśeṣāt | BBs_3,1.23 |

tatrākāśādipratipattau prāgvirīhyādipratipatterbhavati viśayaḥ / kiṃ dīrghaṃ kālaṃ pūrvapūrvasādṛśyenāvasthāyottarasādṛśyaṃ gacchantyutālpamiti / tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāditi / evaṃ prāpta idamāha- nāticireṇeti / alpamalpaṃ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ sahemāṃ bhuvamāpatanti / kuta etat / viśeṣadarśanāt / tathāhi vrīhyādibhāvāpatteranantaraṃ viśinaṣṭi- 'ato vai khalu durniṣprapataram'

(chā. 5.10.6) iti / takāra etaścandasyāṃ prakriyāyāṃ lupto mantavyaḥ / durniprapatataraṃ durniṣkramataraṃ duḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṃ bhavatītyarthaḥ /

tadatra duḥkhaṃ niṣprapatanaṃ pradarśayanpūrveṣu sukhaṃ niṣprapatanaṃ darśayati /
sukhaduḥkhatāviśeṣaścāyaṃ niṣprapatanasya kālālpatvadīrghatvanimittaḥ /
tasminnavadhau śarīrāniṣpatterupabhogāsaṃbhavāt /
tasmādvrīhyādibhāvāpatteḥ prāgalpenaiva kālenāvarohaḥ syāditi // 23 //

blockquote

nāticireṇa / uktaṃ sādṛśyamupajīvya loke gantṛṇāṃ cirāciragatidarśanātsaṃśayaṃ vadan pūrvapakṣayati-tatretyādinā / aniyamāt kadācidvilambena yonyāpattiriti pūrvapakṣaphalaṃ, siddhānte tu vrīhīyavādibhāvādanuśayināṃ vilambena nirgamanamiti viśeṣādākāśādibhāvācchīghraṃ nirgama ityavilambena yonyāpattirityanusaṃdhānādvairāgyadārḍhyamiti vivekaḥ / nanvākāśādiṣvanuśayināṃ sukhaṃ vrīhiyavādiṣu duḥkhamiti duḥśabdādbhāti na cirāciranirgamanamityata āha-sukhaduḥkhatāviśeṣaścāyamiti /

avadhiḥ kālaḥ //23//

/blockquote

END BsCom_3,1.5.23

START BsCom_3,1.6.24

6 anyādhiṣṭhitādhikaraṇam / sū. 24-27

anyādhiṣṭhiteṣu pūrvavadabhilāpāt | BBs_3,1.24 |

tasminnevārohe pravarṣaṇānantaraṃ paṭhyate- 'ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante' (chā. 5.10.6)

iti / tatra saṃśayaḥ - kimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo 'nuśāyino bhavatyāhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṃśleṣamātraṃ gacchantīti / kiṃ tāvatprāptam / sthāvarajātyāpannāstatsukhaduḥkhabhājo 'nuśayino bhavantīti / kuta etat / janermukhyārthatvopapatteḥ sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ / paśuhiṃsādiyogācceṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ / tasmānmukhyamevedamanuśayināṃ vrīhyādijanma / śvādijanmavat / yathā śvayoniṃ vā sūkarayoniṃ vā camḍālayoniṃ veti mukhyamevānuśayināṃ śvādijanma tatsukhaduḥkhānvitaṃ bhavati / evaṃ vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhānvitaṃ bhavati / evaṃ vrīhyādijanmāpīti / evaṃ prāpte brūmaḥ anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhabhājo bhavanti / pūrvavat / yathā vāyudhūmādibhāvo 'nuśayināṃ tatsaṃśleṣamātram / evaṃ vrīhyādibhāvo 'pi jātisthāvaraiḥ saṃśleṣamātram / kuta etat / tadvadevehāpyabhilāpāt / ko 'bhilāpasya tadvadbhāvaḥ / karmavyāpāramantareṇa saṃkīrtanam / yathākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṃ parāmṛśatyevaṃ vrīhyādijanmanyapi / tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām / yatra tu sukhaduḥkhabhāktvamabhipraiti parāmṛśati tatra karmavyāpāraṃ ramaṇīyacaraṇāḥ kapūyacaraṇā iti ca / apica mukhye 'nuśayināṃ vrīhyādijanmani vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino 'nuśayinaḥ pravaseyuḥ / yo hi jīvo yaccharīramabhimanyate sa tasminpīḍyamāne pravasatīti prasiddham / tatra vrīhyādibhāvādretaḥsigbhāvo 'nuśayināṃ nābhilapyeta / ataḥ saṃsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati /

etena janermukhyārthatvaṃ pratibrūyādupabhogasthānatvaṃ ca sthāvarabhāvasya /
naca vayamupabhogasthānatvaṃ sthāvarabhāvasyāvajānīmahe /
bhavatvanyeṣāṃ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānāmetadupabhogasthānam /
candramasastvavarohanto 'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe // 24 //

blockquote

anyābhilāpāt / śrutikramāt arthakramāccādhikaraṇānāṃ kramo bodhyaḥ / iha bhūmau varṣadhārādvārā patitāste 'nuśayino vrīhyādisāmyena jāyanta iti śrutyarthaḥ / atra jāyanta iti śruteḥ pūrvatrākāśādivarṣāntasādṛśyokteśca saṃśayamāha-tatreti / asminnavadhau varṣasādṛśyānantaramityarthaḥ / durniṣprapataraśabdena ciranirgalanalakṣaṇoktā na yuktā, duḥkhena nirgamanamiti mukhyasaṃbhavādityākṣepasaṅgatyā pūrvapakṣayati-kiṃ tāvadityādinā / atra pūrvapakṣe sthāvaratvanivṛttaye 'dhikāriṇāṃ yatnagauravaṃ, siddhānte vrīhyādisaṃśleṣamātraṃ parihartuṃ yatnalāghavaṃ vairāgyadārḍhyaṃ ceti vivekaḥ / nanu dehotpattyā jīvānāṃ janma syānna svataḥ, vrīhyadestu na dehatvamityata āha-sthāvarabhāvasyeti / 'sthāṇumanye 'nusaṃyanti'ityādyā śrutiḥ / 'śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ'ityādyā smṛtiḥ / nanu svargiṇāṃ pāpābhāvātkathaṃ sthāvaratvaṃ, tatrāha-paśviti / somādyucchiṣṭabhakṣaṇasurāgrahāvādiśabdārthaḥ / kratvarthahiṃsāderapi hiṃsātvādisāmānyena pravṛtterna hiṃsyādityādiśāstraniṣiddhatvākāreṇa duritāpūrvakāritvamaviruddhamiti sāṅkhyā āhuḥ / śruto 'tra vrīhyādibhāvo 'nuśayināṃ na janyarūpaḥ karmaviśeṣaparāmarśaṃ vinātroktatvāt, pūrvoktākāśādibhāvavaditi siddhāntayati-evaṃ prāpta ityādinā / pūrvavaditi padaṃ dṛṣṭāntatvena hetvaṃśatvena ca vyākhyātaṃ yadatra prakaraṇe karmaviśeṣaparāmarśakamucyate tajjanmeti vyatirekadṛṣṭāntamapyāha-yatra tviti / apica 'yo yo hyannamatti yo retaḥ striyāṃ siñcati tadbhūya eva bhavati'iti vākyaśeṣe vrīhyādiṣu praviṣṭasyānuśayisaṃghasyānnadvārā retaḥsikpuruṣayogaḥ śrutastadanyathānupapattyāpi janmaśrutirna mukhyetyāha-apicetyādinā / vrīhyādirūpadehanāśe dehināmuktānteravaśyaṃbhāvādretaḥ sigyogo na syādityarthaḥ / eteneti / uktānumānārthāpattibhyām / jāyata iti śrutermukhyārthatvamanuśayibhogāyatanatvaṃ ca vrīhyādeḥ pratibrūyādityarthaḥ / nanu vrīhyāderbhogāyatanatvānaṅgīkāre pūrvoktaśrutismṛtiprasiddhibādha ityata āha-naceti //24//

/blockquote

END BsCom_3,1.6.24

START BsCom_3,1.6.25

aśuddham iti cen na śabdāt | BBs_3,1.25 |

yatpunaruktaṃ paśuhiṃsādiyogādaśuddhamādhvarikaṃ karma tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṃ vrīhyādijanmāstu tatra gauṇī kalpanānarthiketi tatparihriyate / na, śāstrahetutvāddharmādharmavijñānasya / ayaṃ dharmo 'yamadharma iti śāstrameva vijñāne kāraṇam / atīndriyatvāttayoḥ aniyatadeśakālanimittatvācca / yasmindeśe kāle nimitte ca yo dharmo 'nuṣṭhīyate sa eva deśakālanimittāntareṣvadharmo bhavati / tena śāstrādṛte dharmādharmaviṣayaṃ vijñānaṃ na kasyacidasti / śāstrācca hiṃsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ sa kathamaśuddha iti śakyate vaktum /

nanu 'na hiṃsyātsarvā bhūtāni' iti śāstrameva bhūtaviṣayāṃ hiṃsāmadharma ityavagamayati / bāḍham / utsargastu saḥ / apavādaḥ 'agnīṣomīyaṃ paśumālabheta' iti / utsargāpavādayośca vyavasthitaviṣayatvam / tasmādviśuddhaṃ karma vaidikaṃ, śiṣṭairanuṣṭhīyamānatvādanindyamānatvācca /

tena na tasya pratirūpaṃ phalaṃ jātisthāvaratvam /
naca śvādijanmādivadapi vrīhyādijanma bhavitumarhati /
taddhi kapūyataraṇānadhikṛtyocyate naivamiha vaiśeṣikaḥ kaścidadhikāro 'sti /
ataścandramaṇḍalaskhalitānāmanuśāyināṃ vrīhyādisaṃśleṣamātraṃ tadbhāva ityupacaryate // 25 //

blockquote

vaidikaṃ karmāśuddhaṃ na bhavati śāstravihitatvāditi sūtrārthaṃ prapañcayati-ayaṃ dharma ityādinā / śucau deśe prātaḥ sāyaṅkāle jīvanādinimitte kṛtamagnihotraṃ dharmo bhavati sa evāśucideśe madhyarātre maraṇādinimitte kṛtaḥ sannadharmo bhavatīti nirṇayaḥ śāstraikasādhya ityarthaḥ / tataḥ kiṃ tatrāha-śāstrācceti / nanu yā hiṃsā so 'dharma ityutsargasya viśeṣavidhinā bādho 'tra na yuktaḥ / nābhicarediti niṣiddhaśyenasya puruṣārthatvavat niṣiddhahiṃsāderapi kratūpakārakatvāvirodhāditi, tatrāha-utsargāpavādayoriti / ayamarthaḥ-kāmye karmaṇi sarvatra karaṇāṃśe rāgataḥ pravṛttiḥ, aṅgeṣu vidhita iti sthitiḥ / tathāca śyenākhye karmaṇi niṣedhe 'pi rāgaprābalyāt pravṛttiḥ syāt kratvaṅgahiṃsādau tu vidhita eva pravṛttirvācyā / sa ca vidhiryadyutsargaprāptamanarthahetutvaṃ na bādheta tarhi pravartako na syāt, pravartakatve vā vidhiranarthāya syāt, ato niravakāśo vidhiḥ sāvakāśamutsargamavihitahiṃsādiṣu sthāpayatīti /

idaṃ ca niṣedhaśāstrasya hiṃsātvādisāmānyena pravṛttimaṅgīkṛtyoktam /
vastutastasya rāgaprāptahiṃsāviṣayatvādvaidhahiṃsāyāmapravṛtternāśuddhatvaśaṅkāvasara iti draṣṭavyam /
pratirūpaṃ duḥkharūpaṃ tasya phalaṃ neti yojanā /
iha vrīhyādibhāve kaścidadhikāraḥ karmaparāmarśo nāstītyuktam //25//

/blockquote

END BsCom_3,1.6.25

START BsCom_3,1.6.26

retaḥsigyogo 'tha | BBs_3,1.26 |

itaśca vrīhyādisaṃśleṣamātraṃ tadbhāvo yatkāraṇaṃ vrīhyādibhāvasyānantaramanuśayināṃ retaḥsigbhāva āmnāyate - 'yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati' (chā. 5.10.6) iti / nacātra mukhyo retaḥsigbhāvaḥ saṃbhavati /

cirajāto hi prāptayauvano retaḥsigbhavati /
kathamivānupacaritaṃ tadbhāvamadyamānānnānugato 'nuśayī pratipadyate /
tatra tāvadavaśyaṃ retaḥsigyoga eva retaḥsigbhāvo 'bhyupagantavyaḥ /
tadvadvrīhyādibhāvo 'pi vrīhyādiyoga evetyavirodhaḥ // 26 //

blockquote

atha vrīhyādibhāvānantaraṃ retaḥ sigbhāvaḥ śrutaḥ / tatrānnasthānuśayino retaḥ sekakartṛtvāyogādyogamātraṃ vācyaṃ tadvadupakrame 'pi yoga evāstheyaḥ, anyathopakramopasaṃhārayorvirodhaḥ syāditi matvoktam-ityavirodha iti //26//

/blockquote

END BsCom_3,1.6.26

START BsCom_3,1.6.27

yoneḥ śarīram | BBs_3,1.27 |

atha retaḥsigbhāvasyānantaraṃ yonau niṣikte retasi yoneradhikaśarīramanuśayināmanuśayaphalopabhogāya jāyata ityāha śāstram - ''tadya iha ramaṇīyacaraṇāḥ' (chāya 5.10.7) ityādi /
tasmādapyavagamyate nāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkānvitaṃ bhavatīti /
tasmādvrīhyādisaṃśleṣamātramanuśayināṃ tajjanmeti siddham // 27 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya prathamaḥ pādaḥ // 1 //

blockquote

yoneḥ śarīraśruterna vrīhyādiśarīratvamanuśayināmiti sūtrārthaḥ / evaṃ karmiṇāṃ gatyāgatisaṃsāro durvāra ityanusandhānāt karmaphalādvairāgyaṃ tattvajñānasādhanaṃ siddhamiti pādārthamupasaṃharati-iti siddhamiti //27//

iti śrīmadparamahaṃsaparivrājakācārya śrīmadgovindabhagavatpādakṛtau śārīrakamīmāṃsākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ //

/blockquote

END BsCom_3,1.6.27

tṛtīyādhyāye dvitīyaḥ pādaḥ /

START BsCom_3,2.1.1

tṛtīyādhyāye dvitīyaḥ pādaḥ /

[atrapāde tattvaṃpadārthapariśodhanavicāraḥ]

1 saṃdhyādhikaraṇam / sū. 1-6

sandhye sṛṣṭirāha hi | BBs_3,2.1 |

atikrīnte pāde pañcāgnividyāmudāhṛtya jīvasya saṃsāragatiprabhedaḥ prapañcitaḥ / idānīṃ tu tasyaivāvasthābhedaḥ prapañcyate / idamāmananti- 'sa yatra prasvapiti' (bṛ. 4.3.9) ityupakramya 'na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate' (bṛ. 4.3.10) ityādi / tatra saṃśayaḥ - kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti / tatra tāvatpratipadyate saṃdhye tathyarūpā sṛṣṭiriti / saṃdhyamiti svapnānamācaṣṭe, vede prayogadarśanāt 'saṃdhyaṃ tṛtīyaṃ svapnasthānam' (bṛ. 4.3.9) iti /

dvayorlokasthānayoḥ prabodhasaṃprasādasthānayorvā saṃdhau bhavatīti saṃdhyam /
tasminsaṃdhye sthāne tathyarūpaiva sṛṣṭirbhavitumarhati /
kutaḥ - yataḥ pramāṇabhūtā śrutirevamāha 'atha rathānnathayogānpathaḥ sṛjate' (bṛ. 4,3.10) ityādi /
sa hi karteti copasaṃhārādevamevāvagamyate // 1 //

blockquote

saṃdhye sṛṣṭirāha hi / uktavairāgyasādhyastattvaṃpadārthaviveko vākyārthajñānasādhanamasmin pāde nirūpyata iti pādayorhetusādhyabhāvasaṃgatimāha-atikrānta iti / sādhanavicāratvādevāsya pādasyāsminnadhyāye saṃgatiḥ / asmin pāde 'na sthānato 'pi'ityataḥ prāguddeśyatvena prathamaṃ jijñāsitatvaṃpadārtho 'vasthādvārā vivicyate, tadārabhyāpādasamāptervidheyatatpadārthavivekaḥ, tatra pūrvaṃ gatyāgaticintayā jāgradavasthā nirūpitā tadanantarabhāvinīṃ svapnāvasthāṃ śrutyuktāṃ viṣayīkṛtya tatra svapne rathādisṛṣṭyuktestadabhāvokteśca saṃśayaṃ vadan pūrvapakṣasūtraṃ yojayati-tatra saṃśaya ityādinā / svapnarathādayo jāgradrathādivat vyāvahārikasattākā uta śuktirajatavat prātītikā iti saṃśayārthaḥ / ārambhaṇādhikaraṇe prapañcasya pāramārthikatvaniṣedhāditi mantavyam / atra pūrvapakṣe jāgradvat svapnājjīvasya vivekāsiddhiḥ / siddhānte prātītikadṛśyasākṣitayā vivekāt svayañjyotiṣṭvasiddhiriti phalam / mumūrṣoḥ sarvendriyopasaṃhārādetallokānanubhavo sati vāsanāmātreṇa imaṃ lokaṃ smarataḥ karmabalādhṛdaye manasā paralokasphūrtirūpaḥ svapno bhavati, so 'yaṃ lokadvayasandhau bhavatīti saṃdhyaḥ svapnaḥ / tathāca śrutiḥ-'tasmin saṃdhye sthāne tiṣṭhannete ubhe sthāne paśyati idaṃ ca paralokasthānaṃ ca'iti / ayaṃ svapnaḥ kādācitka ityarucyā nityasvapnasya prabodhasaṃprasādasaṃdhibhavatvamuktam / anyetu martyacakṣurādyajanyarūpādisākṣātkāravattvaṃ paralokalakṣaṇaṃ, daivacakṣurādyajanyatadvattvaṃ martyalokalakṣaṇaṃ ca svapne 'stīti lakṣaṇato lokadvayasparśitvāt nityasvapnasyaiva lokadvayasaṃdhyatvaṃ grāmadvayasparśimārgasya tatsaṃdhyatvavaditi vyācakṣate / na kevalaṃ śrutyā svapnārthānāṃ vyāvahārikasatyatvaṃ kintu sakartṛkatvādapītyāha-sa hi karteti //1//

/blockquote

END BsCom_3,2.1.1

START BsCom_3,2.1.2

nirmātāraṃ caike putrādayaś ca | BBs_3,2.2 |

apicaike śākhino 'sminneva saṃdhye sthāne kāmānāṃ nirmātāramātmānamāmananti- 'ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ' (ka. 5.8) iti / putrādayaśca tatra kāmā abhipreyante kāmyanta iti /

nanu kāmaśabdenecchāviśeṣā evocyeran /

na / 'śatāyuṣaḥ putrapautrānvṛṇīṣva' (ka. 1.23) iti prakṛtyānte 'kāmānāṃ tvā kāmabhājaṃ karomi' (ka. 1.24) iti prakṛteṣu tatra tatra putrādiṣu kāmaśabdasya prayuktatvāt / prājñaṃ cainaṃ nirmitāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ / prājñasya hīdaṃ karaṇam 'anyatra dharmādanyatrādharmāt' (ka. 2.24) ityādi, tadviṣaya eva ca vākyaśeṣo 'pi- 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate /

tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana'' (ka. 5.8) iti /
prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā tathā svapnāśrayāpi sṛṣṭirbhavitumarhati /
tathāca śrutiḥ - atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgratpaśyati tāni suptaḥ (bṛ. 4.3.14) iti svapnajāgaritayoḥ samānanyāyatāṃ śrāvayati /
tasmāttathyarūpaiva saṃdhye sṛṣṭariti // 2 //

blockquote

kiñca svapnārthāḥ satyāḥ, prājñanirmitatvāt, ākāśādivaditi sūtrārthamāha-apicetyādinā / rūḍhimāśaṅkya prakaraṇānnirasyati-nanvityādinā / yaḥ supteṣu nirvyāpāreṣu karaṇeṣu jāgarti tadeva śukraṃ svaprakāśaṃ brahmetyarthaḥ / svapnasya jāgradarthaiḥ / samānadeśatvaśruterabhedaśruteśca satyatve tātparyamityāha-atho khalvāhuriti //2//

/blockquote

END BsCom_3,2.1.2

START BsCom_3,2.1.3

evaṃ prāpte pratyāha-

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | BBs_3,2.3 |

tuśabdaḥ pakṣaṃ vyavartayati / naitadasti yaduktaṃ saṃdhye sṛṣṭiḥ pāramārthikīti / māyaiva saṃdhye sṛṣṭirna pāramārthagandho 'pyasti / kutaḥ - kārtsnyenānabhivyaktasvarūpatvāt / nahi kārtsnyenapāramārthavastudharmeṇābhivyaktasvarūpaḥ svapnaḥ / kiṃ punaratra kārtsnyamabhipretaṃ deśakālanimittānyabādhaśca / nahi paramārthavastuviṣayāṇi deśakālanimittānyabādhāśca svapne saṃbhāvyante / na tāvatsvapne rathādīnāmucito deśaḥ saṃbhavati / nahi saṃvṛte dehadeśerathādayo 'vakāśaṃ labheran / syādetat / bahirdehātsvapnam drakṣyati deśāntaritadravyagrahaṇāt / darśayati ca śrutirbahirdehātsvapnam- 'bahiṣkulāyādamṛtaścaritvā / sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti sthitigatipratyayabhedaśca nāniṣkrānte jantau sāmañjasyāmaśnuvīteti /

netyucyate / nahi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṃ deśaṃ paryetuṃ viparyetuṃ ca tataḥ sāmarthyaṃ saṃbhāvyate / kvacicca pratyāgamanavarjitaṃ svapnaṃ śrāvayati kuruṣvahamadya śayāno nidrayābhiplutaḥ svapne pañcālānabhigataścāsminpratibuddhaśceti / dehāccedapeyātpañcāleṣu pratihudhyeta na tānasāvabhigata iti kuruṣveva tu pratibudhyate / yena cāyaṃ dehena deśāntaramaśnuvāno manyate tamanye pārśvasthāḥ śayanadeśa eva paśyanti / yathābhūtāni cāyaṃ deśāntarāṇi svapne paśyati na tāni tathābhūtānyeva bhavanti / paridhāvaṃścetpaśyejjāgradvadvastubhūtamāra athamākalayet / darśayati ca śrutirantareva dehe svapnam- 'sa yatraitatsvapnyayā carati' ityupakramya 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti / ataśca śrutyupapattivirodhādbahiṣkulāyaśrutirgauṇī vyākhyātavyayā bahiriva kulāyādamṛtaścaritveti / yo hi vasannapi śarīre na tena prayojanaṃ karoti sa bahiriva śarīrādbhavatīti / sthitigatipratyayabhedo 'pyevaṃ sati vipralambha evābhyupagantavyaḥ / kālavisaṃvādo 'pi ca svapne bhavati rajanyāṃ supto vāsaraṃ bhārate varṣe manyate / tathā muhūrtamātravartini svapne kadācidbahuvarṣapūgānativāhayati / nimittānyapi ca svapne na buddhaye karmaṇe vocitāni vidyante / karaṇosaṃhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi / rathādinirvartane 'pi kuto 'sya nimeṣamātreṇa sāmarthyaṃ dāruṇī vā / bādhyante caite rathādayaḥ svapnadṛṣṭāḥ prabodhe / svapna eva caite sulabhabādhā bhavanti /

ādyantayorvyabhicāradarśanāt /
ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ saṃpadyate manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ /
spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram - ''na tatra rathā na rathayogā na panthāno bhavanti' (bṛ. 4.3.10) ityādi /
tasmānmāyāmātraṃ svapnadarśanam // 3 //

FN: saṃvṛte saṃkīrṇaḥ / paryetuṃ gantum / viparyetuṃ āgantum /

blockquote

svapnarathādayaḥ prātītikā jāgradrathādau kḷptasāmagrīṃ vinā dṛṣṭatvācchuktirūpyādivaditi siddhāntayati-tuśabda ityādinā / cinmātraniṣṭhāvidyā cittvāvacchedena jīve 'pi sthitā rathādyākārā māyeti sūtrabhāṣyayoruktā māyāvidyayorabhedajñāpanāya mātrapadena tu sati pramātaryabādhyatvarūpasya vyāvahārikasatyatvasya nirāsa uktaḥ / kārtsnyamatra jāgrati yā kḷptasāmagrī, tajjanyatvaṃ paramārthavastuno jāgradarthasya kāryasya dharmaḥ / satyatvavyāpakaḥ tadabhāvaṃ svapne vivṛṇoti-na tāvādityādinā / saṃvṛte saṅkīrṇe, paryetuṃ gantuṃ, viparyetumāgantuṃ, śrāvayati prabuddho janaḥ,

pārśvasthānpratīti śeṣaḥ / etatsvapnaṃ yathā syāttathā / yatra kāle svapnyayā vṛttyā carati tathā svaśarīre yatheṣṭaṃ caratītyarthaḥ / bahiriveti / kulāyāddehāt bahirivāmṛta ātmā caritvā yatra kāmaṃ yatheṣṭamīyate viharatītyarthaḥ / guṇamāha-yo hīti / dehābhimānahīnatvaguṇena bahiṣṭhavaddehastho 'pi bahirityukta ityarthaḥ / evaṃ sati śrutiyuktibhyāṃ antareva svapne satītyarthaḥ / vipralambho vibhramaḥ yogyadeśābhāvamuktvā kālābhāvamāha-kāleti /

atra rātrisamaye 'pi ketumālādivarṣāntare vāsaro bhavati iti bhārata ityuktam /
pūrvakṣānumānānāṃ jāgradarthadṛṣṭānte kḷptamagrījanyatvamabādhayogyatvaṃ copādhiriti sūtratātparyam //3//

/blockquote

END BsCom_3,2.1.3

START BsCom_3,2.1.4

sūcakaśca hi śruter ācakṣate ca tadvidaḥ | BBs_3,2.4 |

māyāmātratvāttarhi na kaścitsvapne paramārthagandho 'stīti /

netyucyate / sūcakaśca hi svapno bhavati bhaviṣyatoḥsādhvasādhunoḥ / tathāhi śrūyate - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati / samṛddhiṃ tatra jānīyāttasminsvapnadarśane' (chā. 5.2.9) tathā puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti ityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati / ācakṣate ca svapnādhyāyavidaḥ - 'kuñjarārohaṇādīni svapne dhanyāni kharayānādīnyadhanyāni' iti / mantradevatādravyaviśeṣanimittāśca kecitsvapnāḥ satyārthagandhino bhavantīti manyante / tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvaṃ, sūcakasya tu strīdarśanāderbhavatyeva vaitathyaṃ bādhyamānatvādityabhiprāyaḥ / tasmādupapannaṃ svapnasya māyāmātratvam / yaduktam 'āha hi' iti tadevaṃ sati bhāktaṃ vyākhyātavyam / yathā lāṅgalaṃ gavādīnudvahatīti nimittamātratvādevamucyate, natu pratyakṣameva lāṅgalaṃ gavādīnudvahati / evaṃ nimittamātratvādevātsupto rathādīnsṛjate sa hi karteti cocyate, natu pratyakṣameva supto rathādīnsṛjati / nimitttvaṃ tvasya rathādipratibhānanimittamodatrāsādidarśanāttannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam / apica jāgarite viṣayendriyasaṃyogādādityādijyotirvyatikarāccātmanaḥ svayañjyotiṣṭvaṃ durvivecanamiti tadvivecanāya svapna upanyastaḥ / tatra yadi rathādisṛṣcivacanaṃ śrutyā nīyeta tadā svayañjyotiṣṭvaṃ na nirṇītaṃ syāt / tasmādrathādyabhāvavacanaṃ śrutyā rathādisṛṣṭivacanaṃ tu bhaktyeti vyākhyeyam / etena nirmāṇaśravaṇaṃ vyākhyātam / yadapyuktam - 'prājñamenaṃ nirmātāramāmananti' iti / tadapyasat / śrutyantare 'svayaṃ vihatya svayaṃ nirmāya svena bhāsā jyotiṣā prasvapiti' (bṛ. 4.3.9) iti jīvavyāpāraśravaṇāt / ihāpi 'ya eṣa supteṣu jāgarti' (ka. 5.8) iti prasiddhānuvajjīva evāyaṃ kāmānāṃ nirmātā saṃkīrtyate / tasya tu vākyaśeṣeṇa tadeva śukraṃ tadbrahmeti jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate - 'tattvamasi' (chā. 6.9.4) ityādivaditi na brahmaprakaraṇaṃ virudhyate / nacāsmābhiḥ svapne 'pi prājñavyavahāraḥ pratiṣidhyate / tasya sarveśvaratvātsarvāsvavasthādhiṣṭhātṛtvopapatteḥ / pāramārthikastu nāyaṃ saṃdhyāśrayaḥ sargo viyadādisargavadityetāvatpratipādyate / naca viyadādisargasyāpyātyantikaṃ satyatvamasti /

pratipāditaṃ hi 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. sū. 2.1.14) ityatra samastasya prapañcasya māyāmātratvam /
prāktu brahmātmatvadarśanādviyadādiprapañco vyavasthitarūpo bhavati /
saṃdhyāśrayastu prapañcaḥ pratidinaṃ bādhyata iti /
ato vaiśeṣikamidaṃ saṃdhyasya māyāmatratvamuditam // 4 //

blockquote

svapnasya bhrāntimātratve tatsūcito 'pyarthaḥ satyo na syāditi śaṅkottaratvena sūtrāntaraṃ vyācaṣṭe-māyetyādinā / mantreṇa devatānugraheṇauṣadhisevayā vā svapnaḥ satyasūcakāścet satyāḥ syurityata āha-tatrāpi bhavatu nāmeti / satyaharṣahetorapi śuktirūpyasya satyatvādarśanāditi bhāvaḥ / yathā kṛṣidvārā lāṅgalasya gavādijīvananimittatvaṃ tathā svapnabhokturadṛṣṭadvārā svapnasṛṣṭinimittatvaṃ na tu kumbhaṃ prati kumbhakārasyeva sākṣād svapnakartṛtvaṃ sāmagryabhāvabādhayoruktatvādityāha-yaduktamityādinā / tathāca svapnasya sakartṛkatvaṃ mukhyaṃ nāstīti hetvasiddhiriti bhāvaḥ / śrutitātparyavirodhācca na svapnasatyatetyāha-apiceti / vyatikaraḥ saṃkaraḥ, śrutyātatparatayetyarthaḥ / jāgaritādaviśeṣāditi bhāvaḥ / phalitamāha-tasmāditi / eteneti / bhāktatvenetyarthaḥ / dvitīyasūtroktaprājñakartṛkatvaheturapi svapnasya kiṃ śrutisiddha uta prājñasya sarveśvaratvāt siddhaḥ, nādya ityāha-yadapyuktamityādinā / svayaṃ vihatya jāgraddehaṃ niśceṣṭaṃ kṛtvā, svayaṃ vāsanayā nirmāya, svena bhāsā svīyabuddhivṛttyā svena jyotiṣā svarūpacaitanyena ca svapnamanubhavatītyarthathaḥ / na kevalaṃ bṛhadāraṇyake jīvasya svapnakartṛtvaṃ śrutaṃ kintu kāṭhake 'pītyāha-ihāpīti / jīvoktau brahmaprakaraṇavirodha ityata āha-tasya tviti / evaṃ hetoḥ śrutisiddhatvaṃ nirasya dvitīyamaṅgīkaroti-na cāsmābhiriti / tarhi hetusiddheḥ svapnasya satyatvamityāśaṅkya satyatvaṃ vyāvahārikaṃ pāramārthikaṃ veti vikalpya vyavahārakāle bādhadarśanāt, nādya ityāha-pāramārthikastviti / dvitīye dṛṣṭāntasya sādhyavaikalyamityāha-naceti / kastarhi svapnasya jāgrato viśeṣo 'tra kathyata ityāśaṅkya prātibhāsikatvamityāha-prāgiti //4// /blockquote

END BsCom_3,2.1.4

START BsCom_3,2.2.5

parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | BBs_3,2.5 |

athāpi syātparasyaiva tāvadātmanoṃ'śo jīvo 'gniriva visphuliṅgaḥ / tatraivaṃ sati yathāgnivisphuliṅgayoḥ samāne dahanaprakāśanaśaktī bhavata evaṃ jīveśvarayorapi jñānaiśvaryaśaktī, tataśca jīvasya jñānaiśvaryavaśātsāṃkalpikī svapne rathādisṛṣṭirbhaviṣyatīti / atrocyate- satyapi jīveśvarayoraṃśāṃśibhāve pratyakṣameva jīvasyeśvaraviparītadharmatvam / kiṃ punarjīvasyeśvarasamānadharmatvaṃ nāstyeva / na nāstyeva / vidyamānamapi tattirohitamavidyādivyavadhānāt / tatpunastirohitaṃ satparameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasya timiratiraskṛteva dṛkśaktirauṣadhavīryādīśvaraprasādātsaṃsiddhasya kasyacidevāvirbhavati na svabhāvata eva sarveṣāṃ jantūnām /

kutaḥ - tato hīśvarāddhetorasya jīvasya bandhamokṣau bhavataḥ /
īśvarasvarūpāparijñānādbandhastatsvarūpaparijñānāttu mokṣaḥ /
tathāca śrutiḥ - 'jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ /
tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ' (śve. 1.11) ityevamādyā // 5 //

blockquote

pūrvaṃ kḷptasāmagryabhāvāt svapno māyetyuktamayuktaṃ satyasaṅkalpamātreṇāpi satyasṛṣṭisaṃbhavāditi śaṅkāṃ kṛtvā pariharan sūtraṃ vyācaṣṭe-athapi syādityādinā / satyasaṃkalpasya hi saṃkalpātsṛṣṭiḥ satyā bhavati jīvasya tvasatyasaṃkalpatvaṃ pratyakṣamiti parihārārthaḥ / tarhi viruddhadharmavattvājjīvasyeśvaratvaṃ nāstyeveti śaṅkate-kimiti / nāstīti na kintvāvṛtamasti tatpunarīśvaraprasādākasyacidvyajyata ityāha-na nāstīti / vidhūtadhvāntasya niṣpāpasya saṃsiddhasyāṇimādiviśiṣṭasyetyarthaḥ / brahmaivāhamiti devaṃ jñātvā sākṣātkṛtya sarvapāśānāmavidyādikleśānāmapahānirapakṣayastadrūpo bhavati / kṣīṇaiśca kleśaistatkāryajanmamaraṇātmakabandhadhvaṃsa iti nirguṇavidyāphalamuktam / saguṇavidyāphalamāha-tasyeti /

parasyābhimukhyenāhaṅgraheṇa dhyānādbandhamokṣāpekṣayā manetroktahānidvayāpekṣayā vā tṛtīyaṃ viśvaiśvaryamaṇimādirūpaṃ martyadehapāte sati siddhe dehe bhavati tadabhogānantaramātmajñānātkevalo dvaitaśūnya āptakāmaḥ prāptasvayañjyotirānando bhavatīti kramamuktirityarthaḥ //5//

/blockquote

END BsCom_3,2.2.5

START BsCom_3,2.2.6

dehayogādvā so 'pi | BBs_3,2.6 |

kasmātpunarjīvaḥ paramātmāṃśa eva saṃstiraskṛtajñānaiśvaryo bhavati / yuktaṃ tu jñānaiśvaryayoratiraskṛtatvaṃ visphuliṅgasyeva dahanaprakāśanayoriti /

ucyate / satyamevaitat / so 'pi tu jīvasya jñānaiśvaryatirobhāvo dehayogāddehendriyamanobuddhiviṣayavedanādiyogādbhavati / asti cātropamā yathāgnerdahanaprakāśanasaṃpannasyāpyaraṇitasya dahanaprakāśane tirohite bhavato yathā vā bhasmacchannasya / evamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāttadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ / vāśabdo jīveśvarayoranyatvāśaṅkāvyāvṛttyarthaḥ /

nanvasya eva jīva īśvarādastu tiraskṛtajñānaiśvaryatvātkiṃ dehayogakalpanayā /

netyucyate / nahyanyatvaṃ jīvasyeśvarādupapadyate 'seyaṃ devataikṣata' (chā. 6.3.2) ityupakramya 'anena jīvenātmanānupraviśya' (chā. 6.3.2) ityātmaśabdena jīvasya parāmarśāt / 'tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chā. 6.9.4) iti ca jīvāyopadiśatīśvarātmatvam / ato 'nanya eveśvarājjīvaḥ sedehayogāttirohitajñānaiśvaryo bhavati / ataśca na sāṃkalpikī jīvasya svapne rathādisṛṣṭirghaṭate / yadi ca sāṃkalpikī svapne rathādisṛṣṭiḥ syānnaivāniṣṭaṃ kaścitsvapnaṃ paśyet / nahi kaścidaniṣṭaṃ saṃkalpyate /

yatpunaruktaṃ jāgaritadeśaśrutiḥ svapnasya satyatvaṃ sthāpayatīti na tatsāmyavacanaṃ satyatvābhiprāyaṃ svayañjyotiṣṭvavirodhāt /
śrutyaiva ca svapne rathādyabhāvasya darśitatvāt /
jāgaritaprabhavavāsanānirmitatvāttu svapnasya tattulyanirbhāsatvābhiprāyaṃ tat /
tasmādupapannaṃ svapnasya māyāmātratvam // 6 //

blockquote

uktaiśvaryatirobhāve dehābhimāno heturiti kathanārthaṃ sūtraṃ, tannirasyāṃ śaṅkāmāha-kasmāditi / satyāvaraṇaṃ nāstītyaṅgīkṛtya kalpitāvaraṇaṃ sādhayati-ucyata ityādinā / jīvasyeśvaratvamaṅgīkṛtyāvaraṇakalpanāto varamanyatvakalpanetyāśaṅkāmudbhāvya śrutyā nirasyati-nanvityādinā /

svapne 'pyālokādeḥ satyatve jāgratīvātmanaḥsvaprakāśatvamasphuṭaṃ syāt, prātibhāsikatve tvālokendriyādyasattve 'pyarthāparokṣyamātmajyotiṣa eveti sphuṭaṃ sidhyati /
tasmāddeśādisāmyavacanaṃ svapnasya jāgrattulyabhānābhiprāyamityarthaḥ //6//

/blockquote

END BsCom_3,2.2.6

START BsCom_3,2.2.7

2 tadabhāvādhikaraṇam / sū. 7-8

tadabhāvo nāḍīṣu tacchruter ātmani ca | BBs_3,2.7 |

svapnāvasthā parīkṣitā suṣuptāvasthedānīṃ parīkṣyate / tatraitāḥ suṣuptiviṣayāḥ śrutayo bhavanti / kvacicchrūyate- 'tadyatraitatsuptaḥ samastaḥ svapnaṃ na vijānātyāsu tadā nāḍīṣu sṛpo bhavati' (chā. 8.6.3) iti / anyatra tu nāḍīrevānukramya śrūyate - 'tābhiḥ pratyavasṛpya purītati śete' (bṛ. 2.1.19) iti / tathānyatra nāḍīrevānukramya 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti / tathānyatra 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti / tathānyatra 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti / 'prājñenātmanā saṃpariśvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti ca / tatra saṃśayaḥ - kimetāni nāḍyādīni parasparanirapekṣāṇi bhinnāni suṣuptisthānānyāhosvitparasparāpekṣayaikaṃ suṣuptisthānamasti / kiṃ tāvatprāptaṃ bhinnānīti / kutaḥ - ekārthatvāt / nahyekārthānīṃ kvacitparasparāpekṣatvaṃ dṛśyate vrīhiyavādīnām / nāḍyādīnāṃ tvekārthatā suṣuptau dṛśyate - 'nāḍīśu sṛpto bhavati' (chā. 8.6.3) 'purītati śete'

(bṛ. 2.1.19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt /

nanu naivaṃ sati saptamīnirdeśo dṛśyate - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti /

naiṣa doṣaḥ / tatrāpi saptamyarthasya gamyamānatvāt / vākyaśeṣo hi tatrāyatanaiṣī jīvaḥ sadupasarpatītyāha - 'anyatrāyatanamalabdhvā prāṇamevopaśrayate' (chā. 6.8.2) iti prāṇaśabdena tatra prakṛtasya sata upādanāt / āyatanaṃ ca saptamyarthaḥ / saptamīnirdeśo 'pi tatra vākyaśeṣe dṛśyate - 'sati saṃpadya na viduḥ sati saṃpadyāmahe' (chā. 6.9.2) iti / sarvatra ca viśeṣavijñānoparamalakṣaṇaṃ suṣuptaṃ na viśiṣyate / tasmādekārtatvānnāḍyādīnāṃ vikalpena kadācitkiñcitsthānaṃ svāpāyopasarpatīti / evaṃ prāpte pratipādyate - tadabhāvo nāḍīṣvātni ceti / tadabhāva iti tasya prakṛtasya svapnadarśanasyābhāvaḥ suṣuptamityarthaḥ / nāḍīṣvātmani ceti samuccayenaitāni nāḍyādīni svāpāyopaiti na vikalpenetyarthaḥ / kutaḥ - tacchruteḥ / tathāhi - sarveṣāmeva nāḍyādīnāṃ tatra tatra suṣuptisthānatvaṃ śrūyate tacca masuccaye saṃgṛhītaṃ bhavati / vikalpe hyeṣāṃ pakṣe bādhaḥ syāt /

nanvekārthatvādvikalpo nāḍyādīnāṃ vrīhiyavādivatyuktam /

netyucyate / nahyekavibhaktinirdeśamātreṇaikārthatvaṃ vikalpaścāpatati / nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanāprāsāde śete paryaṅ ke śeta ityevamādiṣu / tathehāpi nāḍīṣu purītati brahmaṇi ca svapitītyetadupapadyate samuccayaḥ / tathāca śrutiḥ - 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti samuccayaṃ nāḍīnāṃ prāṇasya ca suṣuptau śrāvayatyekavākyopādānāt / prāṇasya ca brahmatvaṃ samadhigatam - 'prāṇastathānugamāt' (bra.sū. 1.1.28) ityatra / yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayati - 'āsu tadā nāḍīṣu sṛpto bhavati' (chā. 8.6.3) iti /

tatrāpi pradeśāntaraprasiddhasya brahmaṇo 'pratiṣedhānnāḍīdvāreṇaiva brahmaṇyevāvatiṣṭhata iti pratīyate / nacaivamapi nāḍīṣu saptamī virudhyate / nāḍīdvārāpi brahmopasarpansṛpta eva nāḍīṣu bhavati / yo hi gaṅgayā sāgaraṃ gacchati gata eva sa gaṅgāyāṃ bhavati / apicātra raśmīnāḍīdvārātmakasya brahmalokamārgasya vivakṣitatvānnāḍīstutyarthaṃ sṛptisaṃkīrtanam / 'nāḍīṣu sṛpto bhavati' (chā. 8.6.3) ityuktvā 'taṃ na kaścana pāpmā spṛśati' (chā. 8.6.3) iti bruvannāḍīḥ praśaṃsati / bravīti ca pāpmasparśābhāve hetum - tejasā nāḍīgatena pittākhyenābhivyāptakaraṇo na bāhyānviṣayānīkṣata ityarthaḥ / athavā tejaseti brahmaṇa evāyaṃ nirdeśaḥ / śrutyantare -' brahmaiva teja eva' (bṛ. 4.4.7) iti tejaḥ śabdasya brahmaṇi pratyuktatvāt / brahmaṇā hi tadā saṃpanno bhavati nāḍīdvāreṇātastaṃ na kaścana pāpmāna spṛśatītyarthaḥ / brahmasamapattiśca pāpmasparśābhāve hetuḥ samadhigataḥ - 'sarve pāpmāno 'ta nivartante 'pahatapāpmā hyeṣa brahmalokaḥ' (chā.

8.4.2) ityādiśrutibhyaḥ / evañca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṃ samuccayaḥ samadhigato bhavati / tathā purītato 'pi brahmaprakriyāyāṃ saṃkīrtanāttadanuguṇameva suptisthānatvaṃ vijñāyate - 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti hṛdayākāśe suptisthāne prakṛta idamucyate 'purītati śete' (bṛ. 2.1.19) iti / purītaditi hṛdayapariveṣṭanamucyate / tadantarvartinyāpi hṛdayākāśe śayānaḥ śakyate purītati śeta iti vaktum / prākāraparikṣipte 'pi pure vartamānaḥ prākāre vartata ityucyate / hṛdayākāśasya ca brahmatvaṃ samadhigatam - 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra / tathā nāḍīpurītatsamuccayo 'pi - 'tābhiḥ pratyavasṛtya purītati śete' (bṛ. 2.1.19) ityekavākyopādānādavagamyate / satprājñayośca prasiddhameva brahmatvam / evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṃkīrtitāni nāḍyaḥ purītadbrahma ceti / tatrāpi dvāramātraṃ nāḍyaḥ purītacca, brahmaiva tvekaṃ suṣupti sthānam / apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavati tatrāsya karaṇāni vartanta iti / nahyupādhisaṃbandhamantareṇa svata eva jīvasyādhāraḥ kaścitsaṃbhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt / brahmādhāratvamapyasya suṣupte naivādhārādheyabhedābhiprāyeṇocyate kathaṃ tarhi tādātmyābhiprāyeṇa / yata āha - 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti / svaśabdenātmābhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ / apica na kadācijjīvasya brahmaṇā saṃpattirnāsti svarūpasyānapāyitvāt / svapnajāgaritayostūpādhisaṃparkavaśātpararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvakṣyate / ataśca suptāvasthāyāṃ kadācitsatāṃ saṃpadyate kadācinna saṃpadyata ityayuktam / apica sthānavikalpābhyupagame 'pi viśeṣavijñānopalakṣaṇaṃ tāvatsuṣuptaṃ na kvacidviśiṣyate / tatra sati saṃpannastāvattadekatvānna vijānatīti yuktam / 'ttakena kaṃ vijānīyāt' (bṛ. 2.4.14) iti śruteḥ / nāḍīṣu puratīti ca śayānasya na kiñcidavijñāne kāraṇaṃ śakyaṃ vijñātuṃ, bhedaviṣayatvāt 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' (bṛ. 4.3.31) iti śruteḥ /

nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt /

bāḍham / evaṃ syādyadi jīvaḥ svataḥparicchinno 'bhyupagamyate, yathā viṣṇumitraḥ pravāsī svagṛhaṃ na paśyati / natu jīvasyopādhivyatirekeṇa paricchedo vidyate / upādhigatamevātidūrādikāraṇamavijñāna iti yadyucyeta tathāpyupādherupaśāntatvātsatyeva saṃpanno na vijānatīti yuktam / naca vayamiha tulyavannāḍyādisamuccayaṃ pratipādayāmaḥ / nahi nāḍyaḥ suptisthānaṃ purītadvetyanena vijñānena kiñcitprayojanamasti / nahyetadvijñānapratibaddhaṃ kiñcitphalaṃ śrūyate / nāpyetadvijñānaṃ phalavataḥ kasyacidaṅgamupadiśyate / brahma tvanapāyi suptisthānamityetatpratipādayāmaḥ / tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṃ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṃ ca / tasmādātmaiva suptisthānam /

blockquote

evaṃ bāhyakaraṇoparame sati manovāsanoddīpitāvidyāvilāsātmakaṃ svapnamātmanaḥsākṣiṇaḥ svayañjyotiṣṭvārthaṃ vicārya pratiyogyanuyogibhāvasaṅgatyā svapnāvasthamanolayātmikāṃ suṣuptiṃ vicārayati-tadabhāvo nāḍīṣu tacchuterātmani ca / tadetatsvapanaṃ yathā syāttathā / yatra kāle suptaḥ suṣuptaḥ samasto nirastabāhyakaraṇo manolayātsamyakprasaṅga ityarthaḥ / svāpe nāḍīsthānamuktvā nāḍīpurītatornāḍīparamātmanośca samuccayaśrutī āha-anyatreti / paramātmamātraśrutīrāha-tathānyatretyādinā / nāḍīpurītabrahmasu saptamīśruteḥ samuccayaśruteśca saṃśayamāha-tatreti / pūrvapakṣe sthānavikalpājjīvasya brahmaikyānirṇayaḥ, siddhānte nāḍībhiḥ purītataṃ gatvāntarhṛdi brahmaṇyeva śeta iti samuccyāt tannirṇaya iti vivekaḥ / ekapuroḍāśārthatvaṃ vrīhiyavayordṛṣṭaṃ nāḍyādīnāmekasmin svāparūpārthe nirapekṣasthānatvaṃ tu kuta ityata āha-nāḍyādīnāṃ ceti / sati brahmaṇi tṛtīyaśruterna saptamīti śaṅkārthaḥ / āyatanaśabdātsaptamyartha ādhāratvaṃ gamyata ityāha-naiṣa doṣa iti / anyatrāvasthādvaye śrānto jīvo viśrāntisthānaṃ prāṇākhyaṃ sadbrahmopasarpati suṣuptāvityarthaḥ / saptamīśrutyā nirapekṣādhāratvabhānādvikalpa āstheyaḥ kadācitsamuccityāpi nāḍyādīnāṃ sthānatvamiti na samuccayaśrutivirodha iti pūrvapakṣārthaḥ / siddhāntayati-evaṃ prāpta iti / sūtre cakāraḥ purītatsamuccayārthaḥ / yadā nāḍyaḥ suṣuptisthānaṃ tadā purītatsthānaṃ na bhavatīti śrutasthānatvasya pakṣe bādhaḥ syāt, sa na yukta ityāha-vikalpe hyeṣāmiti / vrīhiyavayostvagatyā vikalpa iti bhāvaḥ / yattu saptamīśrutyā nāḍyādīnāmekaphalakatvamiti, tannetyāha-na hyeketi / prāsādasya paryaṅkadhāraṇamarthaḥ / paryaṅkasya tu śayanamiti phalabhede 'pyekavibhaktirdṛśyate, vyavadhānāvyavadhānābhyāṃ śayanasādhanatvāt samuccayaśca, tathehāpi nāḍīpurītatorjīvasya saṃcāradvārā brahmaṇyeva suptiriti samuccaya ityarthaḥ / nāḍīnāṃ prāṇasya ca ekena vākyenopādānānmithaḥ samuccaya ityāha-ekavākyeti / ādhāratvamātraṃ saptamyartho na nirapekṣatvamato na samuccayasya saptamyā bādha ityāha-na caivamapīti / samuccaye 'pītyarthaḥ / atra nāḍīśrutau nāḍīṣu bhoktuḥ suptirna vivakṣitā raśmisaṃbandhanāḍīrūpamārgastutyarthatvādityāha-apiceti / pittena viṣayekṣaṇābhāve sukhaduḥkhayorabhāvāt taddhetudharmātmakapāpmāsparśa ityarthaḥ / apahatapāpmabrahmasaṃpattyā vā pāpmāsparśa ityāha-athaveti / asmin vyākhyāne lābhamāha-evaṃ ca satīti / 'tāsu tadā bhavatyathāsmin prāṇa evaikadhā bhavati'iti śruteḥ samuccaya āśrito bhavatītyarthaḥ / nāḍībrahmaṇorguṇapradhānabhāvena suptau samuccayavatpurītadbrahmaṇorapītyāha-tathetyādinā / ākāśe brahmaṇi śeta ityupakramya tābhiḥ pratyavasṛpya purītamiti śeta ityuktaṃ, tathāca nāḍīdvārā purītataṃ gatvā brahmaṇi śeta iti samuccayaḥ siddha ityāha-tathā nāḍīti / satā saṃpanno bhavati prājñena saṃpariṣvakta iti satprājñayoḥ śruteḥ pañca suptisthānānītyata āha-satprājñayoriti / kiñca prakṛtadarśādisādhanaikapuroḍāśaniṣpattau mitho 'napekṣatayā samarthatvādyukto vrīhiyavayorvikalpaḥ, nāḍyādīnāṃ tu brahmanirapekṣatayā suṣuptajīvādhāratvāsāmarthyānna vikalpa ityāha-apica nāḍya iti / upādhiliṅgāśrayanāḍīpurītatorupahitajīvāśrayatvaṃ paramparayā vācyaṃ, tadapi suṣuptau na saṃbhavati, upādhilayādityarthaḥ / nanu brahmāpi jīvasya na mukhyaṃ sthānaṃ abhedādityata āha-brahmādhāratvamiti / jīvasya brahmaṇyabhedenāvasthānaṃ nāḍīpurītatostu līnopādherjīvasya sthitireva na saṃbhavatītyekārthasāmarthyābhāvānna vikalpa ityarthaḥ / suṣuptau jīvasya bhedakopādhilayāccautsargikabrahmābhedasya vikalpo na yukta ityāha-apiceti / kiñca nāḍyādīnāmanyatamasthāne kvacitsuptivādināpi suṣuptaṃ na viśiṣyata iti vaktavyaṃ, tacca vaktuṃ na śakyata ityāha-apica sthāneti / bhedābhāvo hi bhedajñānābhāve hetuḥ, nāḍīpūritadratasya tu jīvasya bhedāvasthatvādbhedāvijñāne karaṇaṃ nāstītyarthaḥ / dvaitāvasthāsyāpi dvaitājñāne hetuṃ śaṅkate-nanu bhedeti / draṣṭurdṛśyāddūrasthatvaṃ svābhāvikamaupādhikaṃ vā / tatrādyaṃ sadṛṣṭāntamanūdya pratyāha-bāḍhamityādinā / dvitīyamanūdya dūṣayati-upādhigatameveti / upādhisaṃbhinnasyaiva nāḍyādau svāpe katipayasaṃnikṛṣṭārthajñānaprasaṅgāt suṣuptivyāghātaḥ syāt / upādhilaye tvanyatra jīvasya sthityayogādbrahmaṇyeva svāpa āstheya ityarthaḥ / evaṃ vikalpaṃ nirasya nāḍīpurītatorbrahmaṇā saha tulyavatsamuccayamaphalatvena dūṣayan guṇapradhānatvena samuccayamupasaṃharati-naca vayamityādinā //7// /blockquote

END BsCom_3,2.2.7

START BsCom_3,2.2.8

ataḥ prabodho 'smāt | BBs_3,2.8 |

yasmāccātmaiva suptisthānamata eva ca kāraṇānnityavadevāsmādātmanaḥ prabodhaḥ svāpādhikāre śiṣyate - 'kuta etadāgāt' (bṛ. 2.1.16) ityasya praśnasya prativacanāvasare 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevaitasmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) ityādinā /
'sata āgamya na viduḥ sata āgacchāmahe' (chā. 6.10.2) iti ca /
vikalpyamāneṣu tu suṣuptisthāneṣu kadācinnāḍībhyaḥ pratibudhyate kadācitpurītataḥ kadācidātmana ityaśāsiṣyat /
tasmādapyātmaiva suptisthānamiti // 8 //

blockquote

kiñca brahmaṇaḥ sakāśājjīvasyotthānaśruterbrahmaiva suṣuptisthānamityāha-sūtrakāraḥ-ataḥ prabodha iti /

nāḍīpurītatoḥ kvāpyutthānāpādānatvāśravaṇānna suṣuptisthānatvamityarthaḥ, tasmādupādhilaye jīvasya brahmābhedādaupādhika eva bheda iti vivekadvākyārthābhedasiddhiriti sthitam //8//

/blockquote

END BsCom_3,2.2.8

START BsCom_3,2.3.9

3 karmānusmṛtiśabdavidhyadhikaraṇam / sū. 9

sa eva tu karmānusmṛtiśabdavidhibhyaḥ | BBs_3,2.9 |

tasyāḥ punaḥ satsaṃpatteḥ pratibudhyamānaḥ kiṃ ya eva satasaṃpannaḥ sa eva pratibudhyata uta sa vānyo veti cintyate / tatra prāptaṃ tāvadaniyama iti / kutaḥ - yadā hi jalarāśau kaścijjalabinduḥ prakṣipyate jalarāśireva sa tadā bhavati punaruddharaṇe ca sa eva jalabindurbhavatīti duḥsaṃpādam / tadvatsuptaḥ pareṇaikatmāpannaḥ saṃprasīdatatīti na sa eva punarutthātumarhati / tasmātsa eveśvaro vānyo vā jīvaḥ pratibudhyata ityevaṃ prāpta idamāha - sa eva tu jīvaḥ luptaḥ svāsthyaṃ gataḥ punaruttiṣṭhati nānyaḥ / kasmāt / karmānusmṛtiśabdavidhibhyaḥ / vibhajya hetuṃ darśayiṣyāmi / karmaśeṣānuṣṭhānadarśanāttāvatsa evotthātumarhati nānyaḥ / tathāhi - pūrvedyuranuṣṭhitasya karmaṇo 'paredyuḥ śeṣamanutiṣṭhandṛśyate / nacānyena sāmikṛtasya karmaṇo 'nyaḥ śeṣakriyāyāṃ pravarititumarhati / atiprasaṅgāt / tasmādeka eva pūrvedyuraparedyuścaikasya karmaṇaḥ karteti gamyate / itaśca sa evottiṣṭhati yatkāraṇamatīte 'hanyahamado 'drākṣamiti pūrvānubhūtasya paścātsmaraṇamanyasyotthāne nopapadyate / nahyanyadṛṣṭamanyo 'nusmartumarhati / so 'hamasmīti cātmānusmaraṇamātmāntarotthāne nāvakalpate / śabdebhyaśca tasyaivotthānamavagamyate / tathāhi - 'punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva' (bṛ. 4.3.16) 'sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) 'ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadābhavanti'

(chā. 6.9.3) ityevamādayaḥ śabdāḥ svāpaprabodhādhikāre paṭhitā nātmāntarotthāne sāmañjasyamīyuḥ / karmavidyāvidhibhyaścaivamevāvagamyate / anyathā hi karmavidyāvidhayo 'narthakāḥ syuḥ / anyotthānapakṣe hi suptamātro mucyata ityāpadyeta / evaṃ cetsyādvada kiṃ kālāntaraphalena karmaṇā vidyayā vā kṛtaṃ syāt / apicānyotthānapakṣe yadi tāvaccharīrāntare vyavaharaṇamāṇo jīva uttiṣṭhettatratyavyavahāralopaprasaṅgaḥ syāt / atha tatra supta uttiṣṭhetkalpanānarthakyaṃ syāt / yohi yasmiñśarīre suptaḥ sa tasminnotiṣṭhatyanyasmiñśarīre supto 'nyasminnuttiṣṭhatīti ko 'syāṃ kalpanāyāṃ lābhaḥ syāt / atha mukta uttiṣṭhedantavānmokṣa āpadyeta / nivṛttāvidyasya ca punarutthānamupapannam / eteneśvarasyotthānaṃ pratyuktam / nityanivṛttāvidyatvāt / akṛtābhyāgamakṛtavipraṇāśau ca durnivāravanyotthānapakṣe syātām / tasmātsa evottiṣṭhati nānya iti / yatpunaruktaṃ yathā jalarāśau prakṣipto jalabindurnoddhartuṃ śakyata evaṃ sati saṃpanno jīvo notpatpatitumarhatīti, tatparihriyate / yuktaṃ tatra vivekakāraṇābhāvājjalabindoranuddharaṇam / iha tu vidyate vivekakāraṇaṃ karma cāvidyā ceti vaiṣamyam / dṛśyate ca durvivecayorapyasmajjātīyaiḥ kṣīrodakayoḥ saṃsṛṣṭayorhaṃsena vivecanam / apica na jīvo nāma kaścitparasmādanyo vidyate yo jalabinduriva jalarāśeḥ sato vivicyeta /

sadeva tūpādhisaṃparkājjīva ityasakṛtprapañcitam /
evaṃ sati yāvadekopādhigatā bandhānuvṛttistāvadekajīvavyavahāraḥ /
upādhyantaragatāyāṃ tu bandhānuvṛttau jīvāncataravyavahāraḥ /
sa evāyamupādhiḥ svāpaprabodhayorbījāṅ kuranyāyenetyataḥ sa eva jīvaḥ pratibudhyata iti yuktam // 9 //

blockquote

sa eva tu karmānusmṛtiśabdavidhibhyaḥ / suṣuptau upādhināśāt karmānusmṛtyāderdarśanācca saṃśaye satyasmādbrahmaṇo jīvasyotthānaśruterbrahmaiva suṣuptisthānamityuktamayuktam / suptādanyasyāpyutthānasaṃbhavena suṣuptasya nāḍyādisthānatvasaṃbhavādityākṣepasaṃgatyā niyamakābhāvādaniyama iti pūrvapakṣamāha-tasyāḥ punarityādinā / pūrvapakṣe jñānavaiyarthyaṃ suṣuptyaivāpunarāvṛttirūpamuktisiddheḥ, siddhānte tu ajñātabrahmātmanā sthitasyājñānabalena punastasyaivotthānāvaśyaṃbhāvādajñānanāśāya jñānāpekṣeti phalam / īśvaro vetyaniyamadārḍhyāyoktam / sa vānyo vetyeva pūrvapakṣaḥ / jñānaṃ vinā buddhyādyupādheratyantanāśābhāvādyayā buddhyopahito jīvaḥ suṣuptau kāraṇātmanā sthitastasyaiva nānākarmānubhavasaṃskāravatyopahita uttiṣṭhatīti siddhāntayati-sa eva tvityādinā / sāmikṛtasyārdhakṛtasya ekasyaiva jyotiṣṭomāderanekayajamānakatvāpāto 'tiprasaṅgaḥ / smṛtimuktvānuśabdasūcitāṃ pratyabhijñāmāha-so 'hamiti / ayanaṃ gamanaṃ āyaḥ / yoniḥ tattadindriyasthānam / pratiniyataṃ gamanaṃ yathā bhavati tathā pratiyonyāgacchati jāgaraṇāyeti śrutyarthaḥ / na vindatītyajñānasattvātsuptasyotthānaniyama uktaḥ / iha pūrvaprabodhe ye bhavanti ta eva tadottaraprabodhe bhavantītyarthaḥ / vidhiṃ vyācaṣṭe-karmeti / sa evottiṣṭhatīti niścīyate ityarthaḥ atraivotsūtraṃ yuktyantaramāha-apicetyādinā / anyotthāne sukhāderna pūrvakarmakāryatetyakṛtasukhādyāgamaḥ pūrvasuptajīvakṛtakarmanāśaścetyarthaḥ / pūrvapakṣyuktaṃ dṛṣṭāntaṃ vaiṣamyeṇa dūṣayati-yatpunarityādinā / asmadādyaśakyamapi vivecanaṃ prāṇyadṛṣṭāpekṣa īśvaraḥ karotīti matvā dṛṣṭāntamāha-dṛśyate ceti / brahmābhedācca jīvasya jalabinduvaiṣamyamityāha-apiceti / abhede sa vānyo vottiṣṭhati iti cintānavakāśa ityāśaṅkya buddhibhedena jīvabhedāccintetyāha-evaṃ satīti / suṣuptau buddhināśena pratyahaṃ buddhyupādhibhedādekajīvasya vyavahāro na syādityata āha-sa evāyamiti /

sthūlasūkṣmātmanā tiṣṭhatyekopādhirityarthaḥ //9//

/blockquote

END BsCom_3,2.3.9

START BsCom_3,2.4.10

4 mugdher'dhasaṃpattyadhikaraṇam / sū. 10

mugdher'dhasaṃpattiḥ pariśeṣāt | BBs_3,2.10 |

asti mugdho nāma yaṃ mūrchita iti laukikāḥ kathayanti / satu kimavastha iti parīkṣāyāmucyate / tisrastāvadavasthāḥ śarīrasthasya jīvasya prasiddhā jāgaritaṃ svapnaḥ suṣuptiriti / caturthī śarīrādapasṛptiḥ / natu pañcamīkācidavasthā jīvasya śrutau smṛtau vā prasiddhāsti / tasmāccatasṛṇāmevāvasthānāmanyatamāvasthā mūrchetyevaṃ prāpte brūmaḥ- na tāvanmugdho jāgaritāvastho bhavitumarhati / nahyayamindriyairviṣayānīkṣate / syādetat / iṣukāranyāyena mugdho bhaviṣyati / yatheṣukāro jāgradapīṣvāsaktamanastayā nānyānviṣayānīkṣata evaṃ mugdho musalasaṃpātādijanitaduḥkhānubhavavyagramanastayā jāgradapi nānyānviṣayānīkṣata iti /

na / acetayamānatvāt / iṣukāro hi vyāpṛtamanā bravītīṣumevāhametāvantaṃ kālamupalabhamāno 'bhūvamiti / mugdhastu labdhasaṃjño bravītyandhe tamasyahametāvantaṃ kālaṃ prakṣipto 'bhūvaṃ na kiñcinmayā cetitamiti / jāgrataścaikaviṣayaviṣaktacetaso 'pi deho vidhriyate / mugdhasya tu deho dharaṇyāṃ patati / tasmānna jāgarti nāpi svapnānpaśyati niḥsaṃjñakatvāt / nāpi mṛtaḥ prāṇoṣmaṇorbhāvāt / mugdhe hi jantau mṛto 'yaṃ syānna vā mṛta iti saṃśayānā ūṣmāsti nāstīti hṛdayadeśamālabhante niścayārthaṃ prāṇo 'sti nāstīti ca nāsikādeśam / yadi prāṇoṣmaṇorastitvaṃ nāvagacchanti tato mṛto 'yamityadhyavasāya dahanāyāraṇyaṃ nayanti / atha tu prāṇamūṣmāṇaṃ vā pratipadyante tato nāyaṃ mṛta ityadhyavasāya saṃjñālābhāya bhiṣajyanti / punarutthānācca na diṣṭaṃ gataḥ / nahi yamarāṣṭrātpratyāgacchati / astu tarhi suṣupto niḥsaṃjñatvādamṛtatvācca / na / vailakṣaṇyāt / mugdhaḥ kadācicciramapi nocchvasiti savepathurasya deho bhavati bhayānakaṃ ca vadanaṃ visphārite netre / suṣuptastu prasannavadanastulyakālaṃ punaḥ punarucchvasiti nimīlite asya netre bhavataḥ / nacāsya deho vepate / pāṇipeṣaṇamātreṇa ca suṣuptamutthāpayanti natu mugdhaṃ mudgaraghātenāpi / nimittabhedaśca bhavati mohasvāpayoḥ / musalasaṃpātādinimittatvānmohasya, śramādinimittatvācca svāpasya / naca loke 'sti prasiddhirmugdhaḥ supta iti / pariśeṣādardhasaṃpattirmugdhatetyavagacchāmaḥ / nīḥsaṃjñatvātsaṃpanna itarasmādvailakṣaṇyādasaṃpanna iti / kathaṃ punarardhasaṃpattirmugdhateti śakyate vaktum / yāvatā suptaṃ prati tāvaduktaṃ śrutyā - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'atra steno 'steno bhavati' (bṛ. 4.3.22) 'naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṃ na dṛṣkṛtam' (chā. 8.4.1) ityādi / jīve hi sukṛtaduṣkṛtayoḥ prāptiḥ sukhitvaduḥkhitvapratyayotpādanena bhavati / naca sukhitvapratyayo duḥkhitvapratyayo vā suṣupte vidyate, mugdhe 'pi tau pratyayau naiva vidyete / tasmādupādhyupaśamātsuṣuptavanmugdhe 'pi katsnasaṃpattireva bhavitumarhati nārdhasaṃpattiriti /

atrocyate - na brūmo mugdher'dhasaṃpattirjīvasya brahmaṇā bhavatīti / kiṃ tarhyardhena suṣuptapakṣasya bhavati mugdhatvamardhenāvasthāntarapakṣasyeti brūmaḥ / darśite ca mohasya svāpena sāmyavaiṣamye / dvāraṃ caitanmaraṇasya / yadāsya sāvaśeṣaṃ karma bhavati tadā vāṅmanase pratyāgacchataḥ / yadā tu niravaśeṣaṃ karma bhavati tadā prāṇoṣmāṇāvapagacchataḥ / tasmādardhasaṃpattiṃ brahmavida icchanti / yattūktaṃ na pañcamī kācidavasthā prasiddhāstīti /

naiṣa doṣaḥ /
kadācitkīyamavastheti na prasiddhā syāt /
prasiddhā caiṣā lokāyurvedayoḥ /
ardhasaṃpattyabhyupagamācca na pañcamī gaṇyata ityanavadyam // 10 //

blockquote

avasthātrayādātmānaṃ vivicya mūrcchāto vivecayati-mugdher'dhasaṃpattiḥ pariśeṣāt / mūrcchā prasiddhāvasthāntargatā vā pañcamāvasthā veti / avasthācatuṣṭayasiddhermugdhasya tadvailakṣaṇyācca saṃśaye so 'hamiti pratyabhijñayotthitasya suptābhedavadviśeṣajñānābhāvāviśeṣeṇa liṅgena suṣuptireva mūrccheti pratyabhijñānātsuṣuptyantargatā mūrccheti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-tisrastāvaditi / pūrvapakṣe prasiddhāvasthātaḥ pṛthagātmano mūrcchāto vivekārthaṃ yatnāsiddhiḥ phalaṃ, siddhānte pṛthagyatnadhrauvyamiti bhedaḥ pariśeṣaṃ darśayan siddhāntayati-na tāvadityādinā / jāgradapi jāgarāvastho 'pītyarthaḥ / aindriyakamarthajñānaṃ dehadhāraṇaṃ ca tasyāsti na mugdhasyeti vaiṣamyoktyā dūṣayati-netyādinā / mūrcchāyā jāgarādbhedamuktvā svapnamṛtibhyāṃ bhedamāha-nāpītyādinā / ālabhante spṛśanti / diṣṭaṃ maraṇam / suṣuptimūrcchayoḥ kiñcitsārūpye 'pi bahuvailakṣaṇyādbheda ityāha-neti / lakṣaṇabhedamuktvā nimittabhedamāha-nimitteti / pratyabhijñāpyasiddhetyāha-naceti / uktasārūpyavairūpyābhyāmardhasaṃpattiḥ sarvaiḥ suṣuptidharmairasaṃpanno mugdhaḥ suṣupto na bhavati, sarvairmaraṇāvasthādharmairasaṃpattermṛto 'pi na kintu avasthāntaraṃ gata iti sūtrārthaḥ / atra sūtre jīvasya brahmaṇārdhasaṃpattirukteti bhrāntaḥ śaṅkate-kathamiti / yatsuptaṃ prati satsaṃpannatvaṃ śrutaṃ tadupādhyābhāvābhiprāyam / upādhyabhāvaśca mugdhasyāpi mama iti yatastasmāt kṛtsnasaṃpattirevetyarthaḥ / suṣuptikāle karmāsaṃbandhe punarutthānaṃ kathamityāśaṅkya tatkāryābhāvāttadasaṃbandhoktirityāha-jīve hīti / brahmaṇā kṛtsnasaṃpattimaṅgīkṛtya pariharati-na brūma iti / mugdhatvaṃ hi suṣuptasyārdhena niḥsaṃjñatvādidharmeṇa sāmyena saṃpannaṃ bhavati, maraṇāsyārdhena kampādinā saṃpannamityardhasaṃpattirityarthaḥ / ito 'pi suṣuptivaiṣamyamityāha-dvāraṃ ceti / aprasiddhimaṅgīkṛtyoktaṃ prasiddhirapyastītyāha-prasiddhā ceti / nāyurvedo vaidyaśāstram / prasiddhau kathaṃ vivāda ityāśaṅkya pañcamatvenāprasiddherityāha-ardheti /

suṣuptimṛtidharmārdhasaṃpattyā tadantarbhāvabuddhirlokānāmityarthaḥ //10//

/blockquote

END BsCom_3,2.4.10

START BsCom_3,2.5.11

5 ubhayaliṅgādhikaraṇam / sū. 11-21

na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | BBs_3,2.11 |

yena brahmaṇā suṣuptyādiṣu jīva upādhyupaśamātsaṃpadyate tasyedānīṃ svarūpaṃ śrutivaśena nirdhāryate / santyubhayaliṅgāḥ śrutayo brahmaviṣayāḥ 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chā. 3.14.2) ityelamādāyāḥ saviśeṣaliṅgāḥ / 'asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) ityevamādyāśca nirviśeṣaliṅgāḥ / kimāsu śrutiṣūbhayaliṅgaṃ brahmapratipattavyamutānyataraliṅgam / yadāpyanyataraliṅgaṃ tadāpi kiṃ saviśeṣamuta nirviśeṣamiti mīmāṃsyate / tatrobhayaliṅgaśrutyanugrahādubhayaliṅgameva brahmetyevaṃ prāpte brūmaḥ - na tāvatsvata eva parasya brahmaṇa ubhayaliṅgatvamupapadyate /

nahyekaṃ vastu svata eva rūpādiviśeṣopetaṃ tadviparītaṃ cetyādhārayituṃ śakyaṃ virodhāt / astu tarhi sthānataḥ pṛthivyādyupādhiyogāditi / tadapi nopapadyate / nahyupādhiyogādapyanyādṛśasya vastuno 'nyādṛśaḥ svabhāvaḥ saṃbhavati / nahi svacchaḥ sansphaṭiko 'laktakādyupādhiyogādasvaccho bhavati bhramamātratvādasvacchatābhiniveśasya /

upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
ataścānyataraliṅgaparigrahe 'pi samastaviśeṣarahitaṃ nirvikalpameva brahma pratipattavyaṃ na tadviparītam /
sarvatra hi brahmasvarūpapratipādanapareṣu vākyeṣu 'aśabdamasparśamarūpamavyayam' (ka. 3.15 /
muktiko. 2.72) ityevamādiṣvapāstasamastaviśeṣameva brahmopadiśyate // 11 //

FN: sthānaṃ upādhistadyogāt /

blockquote

sarvābhiravasthābhiraliptastvamartha iti nirūpayitukāmaḥ prathamaṃ tasya nirviśeṣatvamāha-na sthānato 'pi parasyobhyaliṅgaṃ sarvatra hi / uddeśayatvampadārthajijñāsoparamānantaraṃ tatsvarūpabrahmavicārasyāvasarasaṃgatimāha-yeneti / nirviśeṣatvaṃsav iśeṣatvaṃ cetyubhayaṃ liṅgyate jñāpyate yābhistā ubhayaliṅgaḥ śrutayaḥ saṃśayabījatvena santītyarthaḥ / yathā viruddhasuṣuptimaraṇobhayarūpaṃ mugdhatvaṃ tathā śrutiprāmāṇyādubhayarūpaṃ brahma dhyeyamiti dṛṣṭāntena pūrvapakṣaḥ / nirviśeṣamekarūpameva jñeyamiti siddhāntayati-evamiti / kimubhayarūpatvaṃ svataḥ, uta svato nirguṇasya sarvagandhatvādiviśeṣa upādhitaḥ satyaḥ, āhosvitsvataḥ saviśeṣameva brahmeti / tatrādya nirasya dvitīyamanūdya dūṣayati-astu tarhīti / sthānamupādhiḥ / brahmaṇi viśeṣaḥ, kalpitaḥ aupādhikatvātsphaṭikalauhityavadityarthaḥ / upādheḥ satyatve 'pi tatkṛtaṃ mithyeti dṛṣṭaṃ brahmaṇi tūpādhīnāṃ mithyātvāttatkṛto viśeṣo mithyeti kimu vācyamityāha-upādhīnāmiti / tṛtīyaṃ nirasyati-ataśceti / sarvasya viśeṣasya kalpitatvādevetyarthaḥ / niṣedhaśruteścaivamityāha-sarvatra hīti //11//

/blockquote

END BsCom_3,2.5.11

START BsCom_3,2.5.12

na bhedād iti cen na pratyekamatadvacanāt | BBs_3,2.12 |

athāpi syādyaduktaṃ nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato vobhayaliṅgatvamastīti / tannopapadyate / kasmāt / bhedāt / bhinnā hi pratividyaṃ brahmaṇa ākārā upadiśyante / catuṣpādbrahma ṣoḍaśakalaṃ brahma vāmanītvādilakṣaṇaṃ brahma trailokyaśarīravaiśvānaraśabdoditaṃ brahmetyevañjātīyakāḥ / tasmātsaviśeṣatvamapi brahmaṇo 'bhyupagantavyam /

nanūktaṃ nobhayaliṅgatvaṃ brahmaṇaḥ saṃbhavatīti / ayamapyavirodhaḥ / upādhikṛtatvādākārabhedasya / anyathā hi nirviṣayameva bhedaśāstraṃ prasajyeteti cet /

neti brūmaḥ / kasmāt / pratyekamatadvacanāt / pratyupādhibhedaṃ hyabhedameva brahmaṇaḥ śrāvayati śāstram - 'yaścāyamasyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śārīrastejomayo 'mṛtamayaḥ puruṣo 'yameva sa yo 'yamātmā' (bṛ. 2.5.1) ityādi / ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum / bhedasyopāsanārthatvādabhede tātparyāt /

blockquote

bhidyata iti bhedo viśeṣaḥ, nirviśeṣatvaśrutāvapi viśeṣasyāpi śruterubhayarūpatvaṃ syāditi śaṅkāṃ vyācaṣṭe-athāpi syāditi / pūrvoktaṃ virodhaṃ smārayati-nanūktamiti / bhedaśrutiprāmāṇyārthamaupādhikarūpabhedasvīkārādavirodha iti samādhyarthaḥ / kimupādhigata eva rūpabhedo brahmaṇyupacaryate dhyānārthamutopādhiyogātsatyaviruddharūpavattayā brahmaṇo bhedo bhavatīti / ādye 'smādiṣṭasiddhiḥ, dvitīyamabhedaśrutyā dūṣayati-neti brūma iti //12//

/blockquote

END BsCom_3,2.5.12

START BsCom_3,2.5.13

api caivam eke | BBs_3,2.13 |

apicaivaṃ bhedadarsananindāpūrvakamabhedadarśanamevaike śākhinaḥ samāmananti - 'manasaivedamāptavyaṃ neha nānāsti kiñcana /
mṛtyoḥ sa mṛtyupamāpnoti ya iha nāneva paśyati' (ka. 4.11) iti /
tathānyepi 'bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ trividhaṃ brahma me tat' (śve. 1.12) iti samastasya bhogyabhoktṛniyantṛlakṣaṇasya prapañcasya brahmaikasvabhāvatāmadhīyate // 13 //

blockquote

dvaitanindāpūrvakamadvaitokteśca nirviśeṣaṃ tattvamiti sūtrārthamāha-apiceti /

bhoktā jīvo bhogyaṃ śabdādi tayoḥ preritāramīśvaraṃ ca matvā vicārya me mama proktaṃ tatsarvaṃ trividhaṃ brahmaiveti jānīyādityarthaḥ //13//

/blockquote

END BsCom_3,2.5.13

START BsCom_3,2.5.14

kathaṃ punarākāravadupadeśinīṣvanākāropadeśinīṣu ca brahmaviṣayāsu śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamti / ata uttaraṃ paṭhati -

arūpavadeva hi tatpradhānatvāt | BBs_3,2.14 |

rūpādyākārarahitameva brahmāvadhārayitavyaṃ na rūpādimat / kasmāt / tatpradhānatvāt / ''asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) 'aśabdamasparśamarūpamavyayam' (kaṭha. 3.15 / mukti. 2.72) 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ'' (muṇḍa. 2.1.2), 'tadetadbrahmāpūrvamanaparamanantaramabrahmamayamātmā brahagma sarvānabhūḥ' (bṛ. 2.5.19) ityevamādīni vākyāni niṣprapañcabrahmātmatattvapradhānāni narthāntarapradhānānītyetatpratiṣṭhāpitaṃ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tasmādevañjātīyakeṣu vākyeṣu yathāśrutaṃ nirākārameva brahmāvadhārayitavyam / itarāṇi tvākārapavadbrahmaviṣayāṇi vākyāni na tatpradhānāni /

upāsanāvidhipradhānāni hi tāni teṣvasati virodhe yathāśrutamāśrayitavyam /
sati tu virodhe tatpradhānānyatatpradhānebhyo balīyāṃsi bhavantīti /
eṣa vinigamanāyāṃ hetuḥ /
yenobhayīṣvapi śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamiti // 14 //

blockquote

dvividhaśrutiṣu satīṣu nirviśeṣatve kiṃ niyāmakamiti śaṅkate-kathaṃ punariti / tatparātaparavirodhe tatparaṃ balavaditi nyāyo niyāmaka ityāha-arūpavadeveti / upāsanāparavākyeṣu ākāre tātparyābhāve 'pi devatāvigrahādivadākārasiddhimāśaṅkya niṣprapañcaparaśrutivirodhānmaivamityāha-teṣvasatīti //14//

/blockquote

END BsCom_3,2.5.14

START BsCom_3,2.5.15

kā tarhyākāravadviṣayāṇāṃ śrutīnāṃ gatirityata āha -

prakāśavaccāvaiyarthyāt | BBs_3,2.15 |

yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyāvatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tadbhāvamiva pratipadyate / evaṃ brahmāpi pṛthivyādyupādhisaṃbandhāttadākāratāmiva pratipadyate tadālambano brahmaṇa ākāraviśeṣopadeśa upāsanārtho na virudhyate / evamavaiyarthyamākāravadbrahmaviṣayāṇāmapi vākyānāṃ bhaviṣyati / nahi vedavākyānāṃ kasyacidarthavattvaṃ kasyacidanarthavattvamiti yuktaṃ pratipattuṃ pramāṇatvāviśeṣāt /

nanvevamapi yatpurastātpratijñātaṃ nopādhiyogādapyubhayaliṅgatvaṃ brahmaṇo 'stīti tadvirudhyate /

neti brūmaḥ /
upādhinimittasya vastudharmatvānupapacatteḥ /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
satyāmeva ca naisargikyāmavidyāyāṃ lokavedavyavahārāvatāra iti tatra tatrāvocāma // 15 //

blockquote

kalpitadvaite sāvakāśatvācca saprapañcatvaśrutayo durbalā ityāha-prakāśavacceti / nanvākāravākyānāmupādhikalpitasarvagandhatvādināthravattvaṃ kimiti varṇyate vaiyarthyamevocyatām, tatrāha-nahi vedavākyānāmiti / nanvevamapīti / uktarītyobhayarūpatvāṅgīkāreṇa śrutīnāṃ vyavasthitatve 'pītyarthaḥ / upādhīnāṃ kalpitatvādaupādhikasya satyatvādupapatterna satyamubhayarūpatvamiti pūrvamuktaṃ, saṃprati satyaṃ nirviśeṣatvaṃ mithyā saviśeṣatvamityucyata ityubhayarūpatvāṅgīkāre 'pi na pūrvāparavirodha ityāha-neti brūma iti / dvaitasya mithyātve jñānena bādhādupāsanādivyavahāro na syādityāśaṅkya bādhātprāgeva sa ityāha-satyamiti //15//

/blockquote

END BsCom_3,2.5.15

START BsCom_3,2.5.16

āha ca tanmātram | BBs_3,2.16 |

āha ca śrutiścaitanyamātraṃ vilakṣaṇarūpāntararahitaṃ nirviśeṣaṃ brahma - 'sa yathā saindhavaghano 'ntaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti /
etaduktaṃ bhavati - nāsyātmano 'ntarbahirvā caitanyādanyadrūpamasti lavaṇarasa eva nirantaro bhavati na rasāntaraṃ tathaiveti // 16 //

FN: saindhavaghano lohapiṇḍaḥ /

blockquote

yataḥ śrutiścinmātramāhātaśca viśeṣo mithyeti sūtrārthamāha-āha ceti /

saindhavaghano lavaṇapiṇḍaḥ //16//

/blockquote

END BsCom_3,2.5.16

START BsCom_3,2.5.17

darśayati cātho api smaryate | BBs_3,2.17 |

darśayati ca śrutiḥ pararūpapratiṣedhenaiva brahma nirviśeṣatvāt- 'athāta ādeśo neti neti' (bṛ. 2.3.6) iti, 'anyadeva tadviditādatho aviditādadhi (ke. 1.3) 'yato vāco nivartante aprāpya manasā saha' (tai. 2.4.1) ityevamādyā / bāṣkalinā ca bādhvaḥpṛṣṭaḥ sannavacanenaiva brahma provāceti śrūyate - 'sa hovācādhīhi bho iti sa tūṣṇīṃ babhūva taṃ ha dvitīye vā tṛtīye vā vacana uvāca brūmaḥ khalu tvaṃ tu na vijānāsi / upaśānto 'yamātmā' iti / tathā smṛtiṣvapi parapratiṣedhenaivopadiśyate - 'jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute / anādimatparaṃ brahma na sattannāsaducyate' (13.12) ityevamādyāsu / tathā viśvarūpadharo nārāyaṇo nāradamuvāceti smaryate - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ naivaṃ māṃ jñātumarhasi' iti /

FN: adhi anyat / upaśānto nirastadvaitaḥ /

blockquote

kiñca śrutismṛtyoḥ paraniṣedhena brahmopadeśānniṣprapañcaṃ brahmetyāha-darśayati ceti / atha dvaitoktyanantaraṃ jñānahetutvānneti neti upadeśaḥ kriyata ityarthaḥ / adhi anyat punaḥ punaradhīhi bho iti nirbandhakāriṇaṃ taṃ dvitīyaṃ tṛtīyaṃ ca praśne tūṣṇībhāvaṃ tyaktvovāca / upaśānto nirastadvaitaḥ /

atastasya tūṣṇīṃbhāva evottaramiti sautraśca atośabdastathārthakaḥ ādimatkāryaṃ tanna bhavatītyanādimat /
sat indriyavedyam /
asat parokṣaṃ ca na svaprakāśatvādityarthaḥ /
sarvabhūtaguṇairdivyagandhādibhiryuktaṃ māṃ mūrtimantaṃ paśyasīti yatsā māyā, ata eva sadvaito bhagavāniti māṃ draṣṭuṃ nārhasi vastuto dvaitātītatvādityarthaḥ //17//

/blockquote

END BsCom_3,2.5.17

START BsCom_3,2.5.18

ata eva copamā sūryakādivat | BBs_3,2.18 |

yata eva cāyamātmā caitanyarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyo 'ta eva cāsyopādhinimittapāramārthikīṃ viśeṣavattābhipretya jalasūryakādivadityupamopādīyate mokṣaśāstreṣu - 'yathā hyajaṃ jyotirātmā vivasvānapo bhinnā bahudhaiko 'nugacchan /
upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajoyamātmā' iti /
'eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat' (bra.biṃ 12) ityevamādiṣu // 18 //

blockquote

kiñca yathā jalādyupādhikalpitaḥ sūryacandrāderbhedacalanādirdharma evamātmana iti dṛṣṭāntaśruteśca nirviśeṣaṃ tattvamityāha-ata eva copameti /

jalasthapratibimbatvākāreṇa sūryasyābhāsatvadyotanāya sūryaketi kapratyayaḥ /
yathāyaṃ jyotirmayo vivasvānsvata eko 'pi ghaṭabhedena bhinnāḥ apo 'nugacchan bahudhā kriyate evamajo 'yamātmā devaḥ svaprakāśa eko 'pyupādhinā māyayā kṣetreṣvanugacchan bhedarūpaḥ kriyata iti yojanā //18//

/blockquote

END BsCom_3,2.5.18

START BsCom_3,2.5.19

atra pratyavasthīyate -

ambuvadagrahaṇāt tu na tathātvam | BBs_3,2.19 |

na jalasūryakāditulyatvamihopapadyate tadvadagrahaṇāt /
sūryādibhyo hi mūrtebhyaḥ pṛthagbhūtaṃ viprakṛṣṭadeśaṃ mūrtaṃ gṛhyate tatra yuktaḥ sūryādipratibimbodayaḥ /
natvātmā mūrto nacāsmātpṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ sarvagatatvātsarvānanyatvācca /
tasmādayukto 'yaṃ dṛṣṭānta iti // 19 //

blockquote

ihātmanyuktadṛṣṭāntavaiṣamyaśaṅkāsūtram-ambuvaditi /

ātmano nīrūpatvāddūrasthopādhyabhāvācca māyayā buddhyādiṣu pratibimbabhedo na yukta ityarthaḥ //19//

/blockquote

END BsCom_3,2.5.19

START BsCom_3,2.5.20

atra pratividhīyate -

vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam | BBs_3,2.20 |

yukta eva tvayaṃ dṛṣṭānto vivakṣitāṃśasaṃbhavāt / nahi dṛṣṭāntadārṣṭrāntikayoḥ kvacitkañcidvivakṣitāṃśaṃ mukattvā sarvasārūpyaṃ kenaciddarśayituṃ śakyate / sarvasārūpye hi dṛṣṭāntadārṣṭrāntikabhāvoccheda eva syāt / nacedaṃ svamanīṣayā jalasūryakājadidṛṣṭāntapraṇayanam / śāstrapraṇītasya tvasya prayojanamātramupanyasyate / kiṃ punaratra vivakṣitaṃ sārūpyamiti /

taducyate - vṛddhihrāsabhāktvamiti /
jalagataṃ hi sūryapratibimbaṃ jalavṛddhau vardhate jalahrāse hrasati jalacalane calati jalabhede bhidyata ityevaṃ jaladharmānuyāyi bhavati natu paramārthataḥ sūryasya tathātvamasti /
evaṃ paramārthato 'vikṛtamekarūpamapi sadbrahma dehādyupādhyantarbhāvādbhajata ivopādidharmānvṛddhirhrāsādīn /
evamubhayordṛṣṭāntadārṣṭrāntikayoḥ sāmañjasyādavirodhaḥ // 20 //

blockquote

upādhyantarbhāvena tatkalpitadharmavattvamatra vivakṣitāṃśastena sāmyena samādhānasūtram-vṛddhihāseti /

dṛṣṭāntasāmye 'pi nīrūpātmanaḥ pratibimbaṃ svabuddhyā kathaṃ kalpyata ityata āha-na cedamiti / śrūyate na kalpyata ityarthaḥ / śrutadṛṣṭāntasya 'sūryakādivat'ityupanyāsena kiṃ phalamityata āha-śāstreti /

ātmano nirviśeṣatvaṃ phalamityarthaḥ /
avirodha iti na vaiṣamyamityarthaḥ /
ātmā pratibimbaśūnyaḥ, nīrūpadravyatvāt, vāyuvadityanumāne ākāśe vyabhicāraḥ /
alpajale 'vidūrākāśapratibimbadarśanādupādhidūrasthatvamapi kvacidanapekṣatamiti bhāvaḥ //20//

/blockquote

END BsCom_3,2.5.20

START BsCom_3,2.5.21

darśanāc ca | BBs_3,2.21 |

darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśam - 'puruścakre dvipadaḥ puruścakre catuśpadaḥ / puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat' (bṛ. 2.5.18) iti / 'anena jīvenātmanānupraviśya' (chā. 6.3.2) iti ca / tasmādyuktametat - 'ata eva caipamā sūryakādivat' (bra.sū. 3.2.18) iti / tasmānnirvikalpakaikaliṅgameva brahma nobhayaliṅgaṃ viparītaliṅgaṃ ceti siddham / atra keciddve adhikaraṇe kalpayanti / prathamaṃ tāvat- kiṃ pratyastamitāśeṣaprapañcamekākāraṃ brahmota prapañcavadanekākāropetamiti / dvitīyaṃ tu - sthite pratyastamitaprapañcatve kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamiti / atra vayaṃ vadāmaḥ - sarvathāpyānarthakyamadhikaraṇāntarārambhasyeti / yadi tāvadanekaliṅgatvaṃ parasyabrahmaṇo nirākartavyamityayaṃ prayāsastatpūrveṇaiva na sthānato 'pi ityanenādhikaraṇena nirākartavyamityayamuttaramadhikaraṇaṃ prakāśavacca etadvyarthameva bhavet / naca sallakṣaṇameva bhma na bodhalakṣaṇamiti śakyaṃ vaktum / vijñānaghana evetyādiśrutivaiyarthyaprasaṅgāt / kathaṃ vā nirastacaitanyaṃ brahma cetanasya jīvasyātmatvenopadiśyeta / nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṃ vaktum astītyevopalabdhavyaḥ (pha. 6.13)

ityādiśrutivaiyarthyaprasaṅgāt / kathaṃ vā nirastasattāko bodho 'bhyupagamyeta / nāpyubhayalakṣaṇameva brahmeti śakyaṃ vaktum / pūrvābhyupagamavirodhaprasaṅgāt / sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayopetaṃ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṃ saprapañcatvaṃ brahmaṇaḥ prasajyeta /

śrutatvādadoṣa iti cet /

na / ekasyānekasvabhāvatvānupapatteḥ / atha sattaiva bodho bodha eva ca sattā nānayoḥ parasparavyāvṛttirastīti yadyucyeta tathāpi kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamityevaṃ vikalpo nirālambana eva syāt / sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni / apica brahmaviṣayāsu śrutiṣvākāravadanākārapratipādanena vipratipannasvānākāre brahmaṇi parigṛhīte 'vaśyaṃ vaktavyetarāsāṃ śrutīnāṃ gatiḥ / tādarthyena prakāśavaccetyādīni sūtrāṇyarthavattarāṇi saṃpadyante /

yadyapyāhurākāravādinyo 'pi śrutayaḥ prapañcapravilayamukhenānākārapratipattyarthā eva na pṛthagarthā iti tadapi na samīcīnamiva lakṣyate / katham / ye hi paravidyādhikāre kecitprapañcā ucyante yathā - 'yuktā hyasya harayaḥ śatā deśetyaya vai harayo 'yaṃ vai sahasrāṇi bahūni cānantāni ca' (bṛ. 2.5.19) ityevamādayaste bhavanti pravilayārthāḥ 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' (bṛ. 2.5.19) ityupasaṃhārāt / ye punarupāsanādhikāre prapañcā ucyante yathā 'manomayaḥ prāṇasīro bhārūpaḥ' (chā. 3.14.2) ityevamādayo na teṣāṃ pravilayārthatvaṃ nyāyyam / 'sa kratuṃ kurvīta' (chā. 3.14.1) ityevañjātīyakena prakṛtenaivopāsanavidhinā teṣāṃ saṃbandhāt / śrutyā caivañjātīyakānāṃ guṇānāmupāsanārthatve 'vakalpyamāne na lakṣaṇayā pravilayārtatvamavakalpate / sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi tatpradhānatvāt' (bra. sū. 3.2.14) iti vinigamanakāraṇavacanamanavakāśaṃ syāt / phalamapyeṣāṃ yathopadeśaṃ kvacidduritakṣayaḥ kvacidaiśvaryaprāptiḥ kvacitkramamuktirityavagamyata evetyataḥ pārthagartyamevopāsanāvākyānāṃ brahmavākyānāṃ ca nyāyyaṃ naikavākyatvam / kathaṃ caiṣāmekavākyatotprekṣyata iti vaktavyam /

ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavaditi cet /

na / brahmavākyeṣu niyogābhāvāt / vastumātraparyavasāyīni hi brakahmavākyāni na niyogopadeśīnītyetadvistare pratiṣṭhāpitaṃ 'tattu samanvayāt (bra. sū. 1.1.4) ityatra / kiṃviṣayaścātra niyogo 'bhipreyata iti vaktavyam / puruṣo hi niyujyamānaḥ kurviti svavyāpāre kasmiṃścinniyujyate /

nanu dvaitaprapañcavilayo na yogaviṣayo bhaviṣyati / apravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥ / yathā svargāmasya yāgo 'nuṣṭhātavya upadiśyata evamapavargakāmasya prapañcapravilayaḥ / yathāca tamasi vyavasthitaṃ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṃ tamaḥ pravilāpyata evaṃ brahmatattavamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥ / brahmasvabhāvo hi prapañco na prapañcasvabhāvaṃ brahma, tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatīti /

atra vayaṃ pṛcchāmaḥ - ko 'yaṃ prapañcapravilayo nāma / kimagnipratāpasaṃparkādghṛtakāṭhinyapravilaya iva ppapañcapravilayaḥ kartavya āhosvidekasmiṃścandre timirakṛtānekacandraprapañcavadavidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpitavya iti / tatra tāvadvidyāmano 'yaṃ prapañco dehādilakṣaṇa ādhyatmiko bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyeta sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo 'śakyaviṣaya eva syāt / ekena cādimuktena pṛthivyādipravilayaḥ kṛta itīdānīṃ pṛthivyādiśūnyaṃ jagadabhaviṣyat / athāvidyādhyasto brahmaṇyekasminnayaṃ prapañco vidyayā pravilāpyata iti brūyāt / tato brahmaivāvidyādhyastaprapañcapratyākhyānenāvedayitavyam ekamevādvitīyaṃ brahma, tatsatyaṃ sa ātmā tatvamasi (chā. 6.8.7) iti tasminnāvedite vidyā svayamevotpadyate tayā cāvidyā bādhyate.

tataścāvidyadhyastaḥ sakalo 'yaṃ nāmarūpaprapañcaḥ svapnaprapañcavatpravilīyate / anāvedite tu brahmaṇi brahmavijñānaṃ kuru prapañcapravilayaṃ ceti śatakṛtvo 'pyukte, na brahmavijñānaṃ prapañpapravilayo vā jāyate /

nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo vā niyogaḥ syāt /

na / niṣprapañcabrahmātmatvāvedanenaivobhayasiddheḥ / rajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānamavidyādhyastasarpādiprapañcapravilayaśca bhavati / naca kṛtameva punaḥ kriyate / niyojyoñapi ca prapañcāvasthāyāṃ yo 'vagamyate jīvo nāma sa prapañcasyaiva vā syādbrahmapakṣasyaiva vā / prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivajjīvasyāpi pravilāpitatvātkasya prapañcavilaye niyoga ucyeta kasya vā niyoganiṣṭhatayā mokṣo 'vāptavya ucyeta / dvitīye 'pi brahmaivāniyojyasvabhāvaṃ jīvasya svarūpaṃ jīvatvaṃ tvavidyākṛtameveti pratipādite brahmaṇi niyojyābhāvānniyogābhāva eva / draṣṭavyādiśabdā api paravidyādhikārapaṭhitāstattvābhimukhīkaraṇapradhānā na tatvāvabodhavidhipradhānā bhavanti / loke 'pīdaṃ paśyedamākārṇayeti caivañjātīyakeṣu nirdeśeṣu praṇidhānamātraṃ kurvityucyate na sākṣājjñānameva kurviti / jñeyābhimukhasyāpi jñānaṃ kadācijjāyate kadācinna jāyate tasmāttaṃ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena / tasmindarśite svayameva yathāviṣayaṃ yathāpramāṇaṃ ca jñānamutpadyate / naca pramāṇāntareṇānyathāprasiddher'the 'nyathājñānaṃ niyuktasyāpyupapadyate / yadi punarniyukto 'hamityanyathā jñānaṃ kuryānna tu tajjñānaṃ kiṃ tarhi mānasī sā kriyā / svayameva cedanyathotpadyeta bhrāntireva syāt / jñānaṃ tu pramāṇajanyaṃ yathābhūtaviṣayaṃ ca na tanniyogaśatenāpi kārayituṃ śakyate / naca pratiṣedhenāpi vārayituṃ śakyate / nahi tatpuruśatantraṃ, vastutantrameva hi tat / ato 'pi niyogābhāvaḥ / kiñcānyanniyoganiṣṭhatayaiva paryavasyāmnāye yadabhyupagatamaniyojyabrahmātmatvaṃ jīvasya tadapramāṇakameva syāt / atha śāstramevāniyojyabrahmātmatvamapyācakṣīta tadavabodhe ca puruṣaṃ niyuñjīta tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyetām / niyogaparatāyāṃ ca śrutahāniraśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvamanityatvaṃ cetyevamādayo doṣā na kenacitparihartuṃ śakyāḥ / tasmādavagataniṣṭhānyeva brahmavākyāni na niyoganiṣṭhāni / ataścaikaniyogapratīterekavākyatetyayuktam / abhyupagamyamāne 'pi ca brahmavākyechu niyogasadbhāve tadekatvaṃ niṣprapañcopadeśeṣu saprapañcopajadeśeṣu cāsiddham / nahi śabdāntarādibhiḥ pramāṇairniyogabhede 'vagamyamāne sarvatraikā niyoga iti śakyamāśrayitum / prayājadarśapūrṇamāsavākyechu tvadhikārāṃśenābhedādyuktamekatvam / natviha saguṇanirguṇacodanāsu kaścidekatvādhikīrāṃso 'sti /

nahi bhārūpatāvādayo guṇāḥ prapañcapravilayopakāriṇaḥ /
nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt /
nahi kṛtsnaprapañcapravilāpanaṃ prapañcaikadeśāpekṣaṇaṃ caikasmindharmiṇi yuktaṃ samāveśayitum /
tasmādasmādukta eva vibhāga ākāravadanākāropadeśānāṃ yuktatara iti // 21 //

FN: asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā indriyāṇi vā / taṃ jñānārthinam / bhinnavākyārthaviṣayaḥ śabdaḥ śabdāntaram /

blockquote

praveśaśruteścoktānumānabādha ityāha sūtrakāraḥ / darśanācceti / dvipadaḥ puro manuṣyādidehāṃścakre catuṣpadaḥ puraḥ paśūnkṛtvā puraścakṣurādyabhivyakteḥ purastāt sa īśvaraḥ pakṣī liṅgaśarīrī bhūtvā pura uktāni śarīrāṇyāviśat, sa ca praviṣṭo 'pi puruṣaḥ pūrṇa evetyarthaḥ / taittirīyake liṅgasya pakṣādyukteḥ pakṣitvaṃ mantavyam / evaṃ pratibimbabhāvena bhedādeḥ kalpitatvāt nirviśeṣaṃ brahmeti svamatamupasaṃharati-tasmāditi / ekadeśivyākhyāmutthāpayati-atreti / na sthānato 'pītyādyekamadhikaraṇaṃ, tatra brahmaṇo niṣprapañcatve sthite kiṃlakṣaṇaṃ brahmeti saṃdehe prakāśavaccetyādidvitīyamadhikaraṇaṃ pravṛttaṃ, na sadrūpameva brahma kintu prakāśavacca cidrūpaṃ ca / kutaḥ-avaiyarthyāt / satyaṃ jñānaṃ sadeva somyetyubhayaśruterdvirūpe brahmaṇyarthavattvāditi pūrvapakṣe siddhāntaḥ-āha ca tanmātram / sanmātraṃ brahma śrutirāha, 'jñānasya sattānatirekāt'iti / idaṃ dvitīyādhikaraṇaṃ dūṣayati-atra vayamiti / dvitīyādhikaraṇasya kiṃ brahmaṇo 'nekarūpatvanirāsaḥ phalam, uta bodharūpatvanirāsa āhosvitsattānirāsa iti vikalpya sarvathāpyānarthakyaṃ prapañcayannādye gatārthatāmāha-yadi tāvaditi / nahi dvitīya ityāha-naceti / brahmaṇo bodharūpatvanirāse jaḍatvājjīvābhedaśrutibādhaśca syādityāha-kathaṃ veti / na tṛtīya ityāha-nāpīti / sattānirāse bodhasya tucchatvaṃ ca syādityāha-kathamiti / naca bodhasya sattānatirekānna tucchateti vācyam / sadbodhapadayorvācyānatireke paryāyatvaprasaṅgāt / evaṃ siddhāntaṃ phalābhāvena dūṣayitvā pūrvapakṣaṃ dūṣayati-nāpīti / prasaṅgamevāha-satteti / vyāvṛttatvaṃ bhinnatvam / niṣprapañcaikarūpatvasiddhāntavirodhāt bhinnobhayarūpatvapūrvapakṣānutthānamityarthaḥ / ubhayaśrutibalādutthānamiti śaṅkate-śrutatvāditi / meruvindhyavatparasparaṃ bhinnasattābodhayorekabrahmābhedaśaṅkā śrutiśatenāpi na yuktetyāha-neti / sadbodhayorbhedo 'sti na vā / ādye śruterapi viruddhārthatvānupapatterna pūrvapakṣotthānamityuktam / saṃprati dvitīyaṃ śaṅkate-atha sattaiveti / sadbodhapadayorvācyabhede 'pi lakṣyaikyopapattirakhaṇḍārthasvīkārādityarthaḥ / akhaṇḍārthasya pūrvapakṣatvaṃ na syātsiddhāntatvāt / kiñcātra saṃśaye 'pyayukta ityāha-tathāpīti / ekādhikaraṇapakṣe sūtrāṇi kathaṃ neyānītyata āha-sūtrāṇīti / svapakṣe sūtrasāmañcasyaṃ cetyāha-apiceti / avaśyāpekṣitagatyarthatvenottarasūtrāṇāṃ pūrvaikavākyatvānnādhikaraṇabheda iti bhāvaḥ / ākāraśrutīnāṃ kalpitākāro gatiriti svamatamuktaṃ, prapañcavilayavādinastu 'manomayaḥ prāṇaśarīraḥ satyakāmaḥ'ityādyākāraśrutīnāṃ taditarākārapravilayo gatirityāhuḥ / manomaya iti kor'thaḥ, mano 'tiriktopādhiśūnya ityarthaḥ / evaṃ prāṇaśarīrapadena prāṇātiriktopādhiniṣedhānmanaso 'pyabhāvasiddhiḥ, evaṃ sarve śabdā anākārabrahmaparā eveti tanmatamanūdya dūṣayati-yadapītyādinā / kiṃ jñeyabrahmaprakaraṇasthānāmākāraśabdānāṃ niṣedhaparatvaṃ utopāsanāprakaraṇasthānāmapi / tatrādyamaṅgīkaroti-ye hīti / asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā haraṇāddaśendriyāṇi prāṇibhedāpekṣayā śatāni sahasrāṇi ca teṣāmīśvarādbhedamāśaṅkyāha-ayamiti / īśvara eva haraya ityarthaḥ / dvitīyaṃ dūṣayati-ye punariti / manomayādiśabdānāṃ mukhyavṛttyā guṇaparatvasaṃbhave niṣedhalakṣaṇāpi na yuktetyāha-śrutyā ceti / kiṃ cākārānākāraśrutidvaividhye sati brahmanākāramevetyatra kiṃ vinigamakamiti śaṅkotthānādasthūlādiśrutīnāṃ nirākāratātparyaṃ niyāmakamiti kathanārthamidaṃ sūtramarthavadbhavati /

sarvaśrutīnāṃ niṣedhārthatve tu śaṅkānutthānānniyāmakasūtraṃ vyarthaṃ syādityāha-sarveṣāṃ ceti / nanūpāsanār'thakavākyānāṃ svārthe phalābhāvāt saphalaniṣedhavākyaśeṣatvamityāśaṅkya phalasya śrutatvānnānyaśeṣatetyāha-phalamapīti / arthaikyābhāvācca naikavākyatetyāha-kathaṃ ceti / arthaikyaṃ śaṅkate-eketi / yathā phalavatparamāpūrvākhyaniyogaikyādaṅgapradhānavākyānāmekavākyatā tathā tattvāvabodhakāmasya prapañcapravilayaviṣayaka eko niyogarūpor'tho 'stītyākārānākāravākyānāṃ sarveṣāmekavākyatetyarthaḥ / niyogāsidyā dūṣayati-neti / viṣayaṃ śaṅkate-nanu dvaiteti / pratyanīkaṃ pratibandhakam / nanu prapañcavilaye brahmalayaḥ syādabhedādityata āha-brahmasvabhāvo hi prapañca iti / kāraṇaṃ hi kāryasya svarūpamataḥ kāryanāśe 'pi kāraṇasya na layaḥ, ghaṭanāśe 'pi mṛddarśanādityarthaḥ / prapañcasya satyasya kalpitasya vā laye vidhiriti vikalpyādyaṃ dūṣayati-tatra yadi tāvaditi / satyasya jñānādadhvasteḥ musalādinā ca kṛtsnadvaitadhvaṃsāyogāt nabhograsanavidhivadaśakyaviṣayo 'yaṃ vidhiḥ, kiñca śukādimuktyā sarvamuktiḥ syādityarthaḥ / dvitīyamanūdya dūṣayati-athetyādinā / upadeśajanyajñānādevāvidyātajjaprapañcalayasiddherniyogo vṛthaivetyarthaḥ / kiñca brahmajñānādau vidhiḥ kiṃ brahmaṇyajñāte jñāte vā / nādyaḥ, aśakyatvādityāha-anāvedite tviti / dvitīyaṃ śaṅkate-nanviti / upadeśādeva jñāte brahmaṇi sākṣātkāradvaitabādhayoḥ siddhervidhivaiyarthyaṃ siddhasya vidhinā kartumayogādityāha-neti / evaṃviṣayābhāvānniyogābhāvamuktvā niyojyābhāvāttadabhāvamāha-niyojyo 'pi ceti / prapañcāntarbhūto brahma vetyarthaḥ / ādye jīvanāśādvidhyayogaḥ, dvitīye niyojyāsiddhiḥ,tarhi jñāne vidhipratyayānāṃ kā gatirityata āha-draṣṭavyādiśabdā iti / nanu śrutaṃ jñānaṃ tyaktvā tatsādhanavyāpāravidhiḥ kimiti kalpyata ityāśaṅkya jñānasya puruṣakṛtyasādhyatvādityāha-jñeyābhimukhasyāpīti / kiñca jñānavidhivādinā jñeyaṃ brahmāvaśyaṃ vedāntairjñāpanīyaṃ viṣayānavabodhe vidhibodhāyogāt / tathāca vedāntaireva jñānetpattervidhyānarthakyamityāha-tasmāditi / taṃ jñānārthinaṃ pratītyarthaḥ / nanūtpannaṃ jñānamanyathākartuṃ vidhirarthavāniti, netyāha-naceti / nanvanagniryoṣiditi pratyakṣapramāṇādutpannamapi jñānaṃ tāmagniṃ dhyāyediti / vidhinānyathākṛtaṃ dṛśyata ityata āha-yadīti / anyathādhīḥ kṛtisādhyā cet kriyaiva, kṛtiṃ vinaiva cedbhrāntirevāto mānaṃ vinā vidhito jñānāsiddhermānavastutantre jñāne vidhirmṛṣetyarthaḥ / vedānteṣu vidhivādino 'nyacca dūṣaṇamastītyāha-kiñcānyaditi / brahmātmaikyeniyoge ca vedāntavākyasya prāmāṇyamāśaṅkyārthabhedādvākyabhedo viruddhārthatvādaprāmāṇyaṃ ceti dūṣayati-athetyādinā / kiñca śrutaṃ brahma na śruto vidhirvedānteṣu tatkalpane ca karmajanyatvānmokṣasyānityatvasātiśayatvādiprasaṅga ityāha-niyogaparatāyāṃ ceti / phalitamāha-ataśceti / idānīṃ prauḍhavādena niyogamaṅgīkṛtya tadekatvaṃ khaṇḍayati-abhyupagamyamāne 'pīti / bhinnakriyāvāciśabdaḥ śabdāntaraṃ yathā yajati dadātīti tathehāpi vedopāsīteti śabdabhedaḥ / nirguṇasaguṇarūpabhedaḥprakaraṇabhedaḥ muktyabhyudayaphalabheda ityetaiḥ pramāṇairnirguṇajñānasaguṇopāsanāviṣayakaniyogabheda ityarthaḥ / kathaṃ tarhyaṅgāṅgivākyeṣu niyogaikyaṃ, tatrāha-prayājeti / ekasyaiva svargakāmasya sāṅgapradhānādhikārāttatsādhyaphalāpūrvaikyādekavākyatetyarthaḥ / ihāpi nirguṇasaguṇavidyayorekādhikārāt niyogaikyamastu, netyāha-na tviheti / muktyabhyudayārthibhedānmitho viruddhārthavidyayoraṅgāṅgitvāyogācca na viyogaikyam / naca nirguṇavidyāniyoga eka eva saguṇavidyānaṅgīkārāditi vācyam / aho viparītaṃ pāṇḍityamāyuṣmataḥ, vighnyayogyavidyāyāṃ vidhirvidhiyogyāyāmavidhiriti, tasmātsākāravākyānāmākāralayadvārā nirguṇavākyaikavākyatāgatirasadgatireva, kintu teṣāṃ kalpitākāro gatistadupāsanayābhyudayasiddheḥ, nirguṇavākyānāṃ tu paramārthālambanatvamityasmadukta eva vibhāgaḥ sādhīyānityupasaṃharati-tasmāditi //21//

/blockquote

END BsCom_3,2.5.21

START BsCom_3,2.6.22

6 prakṛtaitāvattvādhikaraṇam / sū. 22-30

prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | BBs_3,2.22 |

'dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca' (bṛ. 2.3.1) ityupakramya pañcamahābhūtāni dvairāśyena pravibhajyāmabartarasasya ca puruṣaśabdoditasya mahārajanādīni rūpāṇi darśayitvā punaḥ paṭhyate - 'athāta ādeśo neti neti nahyetasmāditi netyanyatparamasti' (bṛ. 2.3.6) iti / tatra ko 'syapratiṣedhasya viṣaya iti jijñāsāmahe / nahyatredaṃ taditi viśeṣitaṃ kiñcitpratiṣedhyamupalabhyate / itiśabdena tvatra pratiṣedhyaṃ kimapi samarthyate neti netītiparatvānnañprayogasya / itiśabdāśrayaṃ saṃnihitālaṃbana evaṃśabdasamānavṛttiḥ prayujyamāno dṛśyate iti ha smopādhyāyaḥ kathayati ityevamādiṣu / saṃnihitaṃ cātra prakaraṇasāmarthyādrūpadvayaṃ saprapañcaṃ brahmaṇastacca brahmayasyaite dve rūpe / tatra naḥ saṃśaya upajāyate - kimayaṃ pratiṣedho rūpe rūpāvaccobhayamapi pratiṣedhatyāhosvidekataram / yadāpyekataraṃ tadāpi kiṃ brahma pratiṣedhati rūpe pariśiṣṭyāhosvidrūpe pratiṣedhati brahma pariśinaṣṭīti / tatra prakṛtatvāviśeṣādubhayamapi pratiṣedhatītyāśaṅkāmahe / dvau caitau pratiṣedhau dvirnetiśabdaprayogāt / tayorekena saprapañcaṃ brahmaṇo rūpaṃ pratiṣidhyate 'pareṇa rūpavadbrahmeti bhavati matiḥ / athavā brahmaiva rūpavatpratiṣidhyate taddhi vāṅmanasātītatvādasaṃbhāvyamānasadbhāvaṃ pratiṣedhārham / natu rūpaprapañcaḥ pratyakṣādigocaratvātpratiṣedhārhaḥ / abhyāsastvādarārtha iti / evaṃ prāpte brūmaḥ / - na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāt / kiñciddhi paramārthamālambyārthaḥ pratiṣidhyate yathā rajjvādiṣu sarpādayaḥ / tacca pariśiṣyamāṇe kasmiṃścidbhāve 'vakalpate / ubhayapratiṣedhe tu ko 'nyo bhāvaḥ pariśeṣyāt / apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate pratiṣeddhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ / nāpi brahmapratiṣedha upapadyate ''brahma te bravāṇi' (bṛ. 2.1.1) ityādyupakramavirodhāt / 'asanneva sa bhavati / asadbrahmeti veda cet' (taitti. 2.6.1) ityādinindāvirodhāt / 'astītyevopalabdhavyaḥ' (kaṭha. 6.13) ityavadhāraṇavirodhāt / sarvavedāntavyākopaprasaṅgācca /

vāṅmanasātītatvamapi brahmaṇo nābhāvābhiprāyeṇābhidhīyate / nahi mahatā parikarabandhena 'brahmavidāpnoti param' (tai. 2.1.1), 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevamādinā vedānteṣu brahmapratipādya tasyaiva punarabhāvo 'bhilapyeta / prakṣālanāddhi paṅ kasya dūrādasparśaṃ varam iti hi nyāyaḥ / pratipādanaprakriyā tveṣā 'yato vāco nivartante / aprāpya manasā saha' (tai. 2.4.1) iti / etaduktaṃ bhavati - vāṅmanasātītamaviṣayāntaḥpāti pratyagātmabhūtaṃ nityaśuddhabuddhamuktasvabhāvaṃ brahmeti / tasmādbrahmaṇo rūpaprapañcaṃ pratiṣedhati pariśinaṣṭi brahmetyabhyupagantavyam / tadetaducyate prakṛtaitāvattvaṃ hi pratiṣedhatīti / prakṛtaṃ yadetāvadiyattāparicchinnaṃ mūrtāmūrtalakṣaṇaṃ brahmaṇo rūpaṃ tadeṣa śabdaḥ pratiṣedhati / taddhi prakṛtaṃ prapañcitaṃ ca pūrvasminagranthe 'dhidaivatamadhyātmaṃ ca tajjanitameva ca vāsanālabkṣaṇamaparaṃ rūpamamūrtarasabhūtaṃ puruṣaśabdoditaṃ liṅgātmavyapāśrayaṃ mahājanādyupamābhirdarśitam / amūrtarasasya puruṣasya cakṣurgrāhyarūpayogitvānupapatteḥ / tadetatsaprapañcaṃ brahmaṇo rūpaṃ saṃnihitālambanenetikaraṇena pratiṣedhakaṃ nañaṃ pratyupanīyata iti gamyate / brahma tu rūpaviśeṣaṇatvena ṣaṣṭhyā nirdiṣṭaṃ pūrvasmingranthe na svapradhānatvena / prapañcite ca tadīye rūpadvaye rūpavataḥ svarūpajijñāsāyāmidamupakrāntam 'athāta ādeśo neti neti'' (bṛ. 2.3.6) iti / tatra kalpitarūpapratyākhyānena brahmaṇaḥ svarūpāvedanamidamiti nirṇīyate / tadāspadaṃ hīdaṃ samastaṃ kāryaṃ neti netīti pratiṣiddham / yuktaṃ ca kāryasya vācārambhaṇasabdhādibhyo 'sattvamiti neti netīti pratiṣedhanaṃ na tu brahmaṇaḥ / karvakalpanāmūlatvāt / nacātreyamāśaṅkā kartavyā - kathaṃ hi śāstraṃ svayameva rūpadvayaṃ darśayitvā svayameva punaḥ pratiṣedhati - 'prakṣālanāddhi paṅ kasya dūrādasparśanaṃ varam' iti / yato nedaṃ śāstraṃ pratipādyatvena brahmaṇo rūpadvayaṃ nirdiśati, lokaprasiddhaṃ tvidaṃ rūpadvayaṃ brahmaṇi kalpitaṃ parāmṛśati pratiṣedhyatvāya śuddhabrahmasvarūpapratipādanāya ceti niravadyam / dvau caitau pratiṣedhau yathāsaṃkhyanyāyena dve api mūrtāmūrte pratiṣedhataḥ / yadvā pūrvaḥ pratiṣedho bhūtarāśiṃ pratiṣedhatyuttaro vāsanārāśim / athavā 'neti neti' (bṛ. 2.3.6) iti vīpseyamitīti yāvatkiñcidutprekṣyate tatsarvaṃ na bhavatītyarthaḥ / parigaṇitapratiṣedhe hi kriyamāṇe yadi naitadbrahma kimanyadbrahma bhavediti jijñāsā syāt / vāpsāyāṃ tu satyāṃ samastasya viṣayajātasya pratiṣedhādaviṣayaḥ pratyagātmā brahmeti jijñāsā nivartate / tasmātprapañcameva brahmaṇi kalpitaṃ pratiṣedhati pariśnaṣṭi brahmeti nirṇayaḥ / itaścaiṣa eva nirṇayaḥ / yatastataḥ pratiṣedhādbhūyo bravīti 'anyatparamasti' (bṛ. 2.3.6) iti / abhāvāvāsane hi pratiṣedhe kriyamāṇe kimanyatparamastīti brūyāt / tatraiṣākṣarayojanā - neti netīti brahmādiśya tamevādeśaṃ punarnirvakti / neti netītyasya kor'thaḥ / nahyetasmādbrahmaṇo vyatiriktamastītyato neti netītyucyate na punaḥ svayameva nāstītyarthaḥ / tacca darśayatyanyatparamapratiṣiddhaṃ brahmāstīti / yadā punarevamakṣarāṇi yojyante nahyetasmāditi neti neti /

nahi prapañcapratiṣedharūpādādeśanādanyatparādeśanaṃ brahmaṇo 'stīti / tadā tato bravīti ca bhūya ityetannāmadheyaviṣayaṃ yojayitavyam /

atha nāmadheyam - 'satyasya satyamiti prāṇa vai satyaṃ teṣāmeṣa satyam' (bṛ. 2.1.20) iti hi bravītiti /
tacca brahmāvasāne pratiṣedhe samañjasaṃ bhavati /
abhāvāvasāne tu pratiṣedhe kiṃ satyasya satyamityucyeta /
tasmādbrahmāvasāno 'yaṃ pratiṣedho nābhāvāvasāna ityadhyavasyāmaḥ // 22 //

FN: pṛthivyaptejorūpaṃ bhūtatrayaṃ mūrtaṃ, vāyvākāśarūpaṃ cāmūrtamiti dvirāśitvena / mahārājanaṃ haridrā /

blockquote

brahmaṇo nirviśeṣacinmātratvamuktvā sarvaniṣedhāvadhitvena sadrūpatvamāha-prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūya iti / pṛthivyaptejobhūtatrayaṃ mūrtaṃ vāyvākāśadvayamamūrtamiti rāśidvayamuktvā bhūtadvayasyāmūrtasya sāraḥ 'karaṇātmā hiraṇyagarbho ya eṣa etasmin sūryamaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣiṇi puruṣaḥ'ityuktaḥ, tasya vāsanāmayāni svapnarūpāṇi 'tadyathā māhārajanaṃ, vāso yathā pāṇḍvāvikaṃ yathendragopaḥ'ityupamābhiruktāni vicitrāṇi, tatra mahārajanaṃ haridrā tayā liptaṃ vastraṃ māhārajanaṃ, pāṇḍvādikamiti dhavalaṃ kambalādi / kecittu śrutimupalakṣaṇaṃ kṛtvā sūkṣmapañcabhūtānyamūrtāni pañcīkṛtāni mūrtāni tataścāmūrtarasatvoktyā karaṇānāṃ pāñcabhautikatvasiddhiriti vyācakṣate / atha satpadātmakaprapañcoktyanantaraṃ, ata uktāropasya niṣedhārthatvānneti netīti niṣedhenopadeśaḥ kriyata ityarthaḥ / netiśabdārthamāha-nahīti / etasmādātmano 'nyannāstīti netītyucyata ityarthaḥ / śūnyatānirāsārthaṃ paraṃ brahmāstītyuktamiti siddhāntarītyā śrutyarthaḥ / atra niṣedhyaviśeṣānupalambhātsaṃśayamāha-tatra ko 'syetyādinā / nañprayogasya nākārāsyetiśabdopasthāpitavastuniṣedhakatvādityarthaḥ / itiśabdānniṣedhyasāmānyasamarpaṇe viśeṣākāṅkṣāyāṃ prakaraṇādrūpadvayasya rūpibrahmaṇaśca niṣaidhyatvabhānātsaṃśayamuktvā pūrvoktaṃ nirviśeṣaṃ brahma nāstītyākṣepasaṅgatyā pūrvapakṣayati-tatra prakṛtatveti / pūrvapakṣe tatpadārthābhāvādvākyārthābhedāsiddhiḥ, siddhānte tatsiddhiriti phalam / niradhiṣṭhānaniṣedhādarśanātsarvaniṣedho na yukta ityarucyā prapañce brahmaniṣedha ityāha-athaveti / ekabrahmaṇa eva niṣedhe nakāradvayasya paunaruktyāmityata āha-abhyāsastviti / utsūtrameva tāvatsiddhāntamupakramate-evamiti / śūnyaprasaṅga iṣṭa iti vadantaṃ pratyāha-kiñciddhīti / tacceti pratiṣedhanamityarthaḥ / adhiṣṭhānānavaśeṣe tatpramārūpahetvabhāvāt niṣedhavākyārthaḥ pramā na syāt 'idamatra nāsti'iti loke niṣedhasya sādhiṣṭhānasyaiva pramitidarśanādityarthaḥ / kiñca yadbhāti tatsadityutsargasya bhānārthābhāvādhiṣṭhānapramitirapavādastayā pūrvabhānasya bhramatvaniścayenārthasattvāpalāpāt / apavādānaṅgīkāre tūtsargataḥ prapañcasya satyatvāpatterniṣedhānupapattirityāha-apariśiṣyamāṇe ceti / adhiṣṭhānasattvaṃ vinā bhrāntiniṣedhayorayogācchūnyavādo na yukta ityuktvā pūrvavādinaḥ pakṣāntaraṃ dūṣayati-nāpīti / dehātmābhimānavallaukikamānaprāptadvaitasya niṣedho yukto na vedāntapramitabrahmaṇa iti bhāvaḥ yaduktaṃ vāṅmanasātītvāt niṣedhārhaṃ brahma iti tatrāha-vāṅmanaseti / brahmaṇo vāgādyatītatvaṃ niṣedhārthaṃ na cet kimarthaṃ taduktirityata āha-pratipādaneti / uktārthe sūtraṃ yojayati-tadetadityādinā / 'dve vāva brahmaṇo rūpe'iti rūpadvayasyaiva prādhānyena prakṛtatvānnetīti niṣedha ityarthaḥ / nanu 'ādityamaṇḍale puruṣa'iti brahmāpyatra prādhānyenoktamityāśaṅkya puruṣo liṅgātmā amūrtarasatvaśrutyā bhūtajanitatvabhānāt svapnarūpatvaśruteścetyāha-tajjanitameveti / rūparūpiṇorabheda uktaḥ nanu vāsanāmayaṃ rūpameva kimityupamīyate prasiddharūpameva kiṃ na syādityata āha-amūrtarasasyeti / rūpadvayasyaiva prādhānyena prakṛtatve phalitamāha-taditi / pratiyogitvena samarpyata ityarthaḥ / na cārthataḥ pradhānyadbrahmaṇo niṣedhaḥ rājño bhṛtyo nāstītyatra rājaniṣedhaprasaṅgāditi bhāvaḥ / kiñcaitra brahmaṇaḥ pratipādyatvāt na niṣedha ityāha-prapañcite ceti / nanu brahmaṇi niṣiddhasyāpyanyatra sthitisaṃbhavāt kathaṃ kalpitatvamityata āha-tadāspadamiti / upādāne niṣiddhasyānyatra na sthitirityarthaḥ / yattu dvaitaniṣedhe pratyakṣādivirodha iti, tatrāha-yuktaṃ ceti / sthāpitaṃ hi ārambhaṇādhikaraṇe pratyakṣādervyāvahārikaṃ prāmāṇyaṃ na tatvāvedakamiti, atastattvato niṣedhānna virodha iti bhāvaḥ / nanu vastutvādvaitavadbrahmaṇo 'pi niṣedho 'stu, netyāha-natviti / dvaitabhāvābhāvasākṣitvādaśakyo niṣedha ityarthaḥ / na cetyādi spaṣṭārtham / yaccoktaṃ niṣedhābhyāṃ rūpaṃ rūpi brahma ca niṣidhyata iti, tatrāha-dvau caitāviti / uddeśyavidheyārthānāṃ saṃkhyāsāmye yathākramaṃ saṃbandha iti nyāyaḥ 'yathāsaṅkhyamanudeśaḥ samānām'iti pāṇinisūtrasiddhastenātra rūpadvayoddeśena niṣedhadvayavidhirityarthaḥ / vīpsāpakṣe sarvadṛśyaniṣedhājjijñāsāśāntiriti viśeṣamāha-parigaṇiteti / mūrtaṃ nāmūrtaṃ netyevaṃ viśiṣyaniṣedhe jijñāsā na śāmyatītyarthaḥ / sūtraśeṣaṃ vyācaṣṭe-itaśceti / pratiṣedhānupapattyā brahmāstītyavagataṃ bhūyaḥ punaḥ paramastīti śrutiḥ sākṣādapi bravītītyarthaḥ / tacceti /

avaśiṣṭaṃ brahmetyarthaḥ /
spaṣṭamanyat //22//

/blockquote

END BsCom_3,2.6.22

START BsCom_3,2.6.23

tadavyaktamāha hi | BBs_3,2.23 |

yatpratiṣiddhātprapañcajātādanyatparaṃ brahma tadasti cetkasmānna gṛhyata iti /
ucyate - tadavyaktamanindriyagrāhyaṃ sarvadṛśyasākṣitvāt /
āha hyevaṃ śrutiḥ 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā' (muṇḍa. 3.1.8) 'sa eṣa neti netyātmāgṛhyo nahi gṛhyate' (bṛ. 3.9.23) yattadadreśyamagrāhyam (muṇḍa. 1.1.6) 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane' (tai. 2.7.1) ityādyā /
smṛtirapi - 'avyakto 'yamacintyo 'yamavikāryo 'yamucyate' (bha. gī. 2.25) ityādyā // 23 //

blockquote

nanvagrāhyatvādbrahma nāstīti śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-yatpratiṣiddhāditi /

rūpādyabhāvādavyaktamindriyāgrāhyaṃ na tvasattvādityarthaḥ /
anyairdevairindriyāntarairna gṛhyata ityanvayaḥ //23//

/blockquote

END BsCom_3,2.6.23

START BsCom_3,2.6.24

api ca saṃrādhane pratyakṣānumānābhyām | BBs_3,2.24 |

apicainamātmānaṃ nirastasamastaprapañcamavyaktaṃ saṃrādhanakāle paśyanti yoginaḥ / saṃrādhanaṃ ca bhaktidhyānapraṇidhānādyanuṣṭhānam / kathaṃ punaravagamyate saṃrādhanakāle paśyantīti / pratyakṣānumānābhyāṃ śrutismṛtibhyāmityarthaḥ / tathāhi śrutiḥ - 'parāñci khāni vyatṛṇatsvayaṃ bhūtasmātparāṅpaśyati nāntarātman /

kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan' (ka. 4.1) iti /
'jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (mu. 3.1.8) iti caivamādyā /
smṛtirapi - 'yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ saṃyatendriyāḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //

yoginastaṃ prapaśyanti bhagavantaṃ sanātanam' iti caivamādyā // 24 //

FN: svayaṃbhūrīśvaraḥ khānīndriyāṇi parāñci anātmagrāhakāṇi kṛtvā vyatṛmat nāsitavān / āvṛttacakṣurniruddhendriyaḥ / vinidrā vitamaskāḥ / yuñjānaḥ dhyāyinaḥ / yogalabhya ātmāyogātmā /

blockquote

tarhi kadā grāhyamiti śaṅkottaraṃ sūtraṃ vyākhyāti-api cainamiti / castvarthaḥ / indriyairna gṛhyate api tu saṃrādhanena śāstrasaṃskṛtamanasetyarthaḥ / bhaktidhyānābhyāṃ pratyagātmanaścitte prakarṣeṇa nidhānaṃ sthāpanaṃ praṇidhānaṃ /

japanamaskārādirādiśabdārthaḥ / svayaṃbhūrīśvaraḥ / svānīndriyāṇi / parāñcayanātmagrāhakāṇi kṛtvā vyatṛṇat nāśitavān / sa hi teṣāṃ nāśo yadasadarthagrāhitayā sarjanaṃ tasmātteṣāṃ tayā sṛṣṭatvāt, sarvo lokaḥ parāgarthameva paśyati nāntarātmānam / kaścittu dhīro dhīmānāvṛttacakṣurniruddhendriyaḥ śuddhe cetasi pratyagātmanaṃ śāstreṇa paśyati mokṣārthītyarthaḥ / tataḥ karmaṇā viśuddhacitto jñānākhyasattvotkarṣeṇa saṃdhyāyaṃstaṃ niṣkalaṃ paśyatītyarthaḥ / vinidrāḥ vitamaskāḥ, tatra heturjitaśvāsatvaṃ prāṇāyāmaniṣṭhatvaṃ,

yuñcānā dhyāyinaḥ yogalabhyaḥ ātmā yogātmā //24//

/blockquote

END BsCom_3,2.6.24

START BsCom_3,2.6.25

nanu saṃrādhyasaṃrādhakabhāvābhyupagamātparetarātmanoranyatvaṃ syāditi / netyucyate -

prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | BBs_3,2.25 |

yathā prakāśākāśasavitṛprabhṛtayo 'ṅgulikarakodakaprabhṛtiṣu karmasūpādhibhūteṣu saviśeṣā ivāvabhāsante, naca svābhāvikīmaviśeṣātmatāṃ jahati, evamupādhinimitta evāyamātmabhedaḥ svatatvaikātmyameva /
tathāhi - vedānteṣvabhyāsenāsakṛjjīvaprājñayorabhedaḥ pratipādyate // 25 //

blockquote

yathā prakāśādaya upādhiṣu bhidyante na svataḥ, evaṃ prakāśaścidātmāpi dhyānādikarmaṇyupādho bhidyate svatastasyāvaiśeṣyamekarasatvameva tattvamasītyabhyāsāditi sūtrayojanā //25//

/blockquote

END BsCom_3,2.6.25

START BsCom_3,2.6.26

ato 'nantena tathā hi liṅgam | BBs_3,2.26 |

ataśca svābhāvikatvādabhedasyāvidyākṛtatvācca bhedasya vidyayāvidyāṃ vidhūya jīvaḥ pareṇānantena prājñenātmanekatāṃ gacchati /
tathāhi liṅgam - 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) ityādi // 26 //

blockquote

jīvasya brahmātmatvaphalaśrutirūpaliṅgādapi bheda aupādhika evetyāha sūtrakāraḥ-ato 'nanteneti //26//

/blockquote

END BsCom_3,2.6.26

START BsCom_3,2.6.27-28

ubhayavyapadeśāttvahikuṇḍalavat | BBs_3,2.27 |

tasminneva saṃrādhyasaṃrādhakabhāve matāntaramupanyasyati svamataviśuddhaye / kvacijjīvaprājñayorbhedo vyapadiśyate 'tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (muṇḍa. 3.1.8) iti dhyātṛdhyātavyatvena draṣṭṛdraṣṭavyatvena ca / parātparaṃ puruṣamupaiti divyam (mu. 3.2.8) iti gantṛgantavyatvena /

kvacittu tayorevābhedo vyapadiśyate 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) iti /
tatraivamubhayavyapadeśe sati yadyabheda evaikāntato gṛhyate bhedavyapadeśo nirālambana eva syāt /
ata ubhayavyapadeśadarśanādahikuṇḍalavadatra tattvaṃ bhavitumarhati /
yathāhirityabhedaḥ kuṇḍalābhogaprāṃśutvādīnīti tu bheda evamihāpīti // 27 //

prakāśāśrayavadvā tejastvāt | BBs_3,2.28 |

athavā prakāśāśrayavadetatpratipattavyam /
yathā prakāśaḥ savitrastadāśrayaśca savitā nātyantabhinnāvubhayorapi tejastvāviśeṣāt /
atha ca bhedavyapadeśabhājau bhavata evamihāpīti // 28 //

blockquote

bhedābhedapūrvapakṣasūtradvayasya saṃgatimāha-tasminneveti / yathāhitvenābhedaḥ / kuṇḍalākhyasya sarpāvasthāviśeṣasya kuṇḍalatvena bhedaḥ / tathā jīvasya brahmatvenābhedo jīvatvena bhedaḥ / yadvā sūryaprakāśayorekatejastvadharmāvacchedena bhedābhedavajjīvaparayorapi ekenaivātmatvadharmeṇa bhedābhedau śrutibalātsvīkāryāviti sūtradvayārthaḥ / kuṇḍalatvaṃ valayākāratvaṃ, ābhogatvaṃ vakrākāratvaṃ, prāṃśutvaṃ dīrghadaṇḍākāratvaṃ udgatamukhatvamādiśabdārthaḥ //27 // //28//

/blockquote

END BsCom_3,2.6.27-28

START BsCom_3,2.6.29-30

pūrvavadvā | BBs_3,2.29 |

yathā vā pūrvamupanyastaṃ prakāśādivaccāvaiśeṣyamiti tathaivaitadbhavitumarhati /

tathāhyavidyākṛtatvādbandhasya vidyayā mokṣa upapadyate /
yadi punaḥ paramārthata eva baddhaḥ kaścidātmāhikuṇḍalanyāyena parasyātmanaḥ saṃsthānabhūtaḥ prakāśāśrayanyāyena caikadeśabhūto 'bhyupagamyeta tataḥ pāramārthikasya bandhasya tiraskartumaśakyatvānmokṣaśāstravoyarthyaṃ prasajyeta, nacātrobhāvapi bhedābhedau śrutistulyavadvyapadiśati /
abhedameva hi pratipādyatvena nirdiśati bhedaṃ tu pūrvaprasiddhamevānuvadatyarthāntaravivakṣayā /
tasmātprakāśādivaccāvaiśeṣyamityeṣa eva siddhāntaḥ // 29 //

pratiṣedhāc ca | BBs_3,2.30 |

ataścaiṣa eva siddhāntaḥ /
yatkāraṇaṃ parasmādātmano 'nyaṃ cetanaṃ pratiṣedhati śāstram - 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityevamādi /
atāta ādeśo neti neti (bṛ. 2.3.6) tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) iti ca brahmavyatiriktaprapañcanirākaraṇādbrahmamātrapariśeṣāccaiva eva siddhānta iti gamyate // 30 //

blockquote

siddhāntasūtram-pūrvavaddheti / dharmabhedanaikadharmeṇa vā bhedābhedasvīkāre bhedasya satyatvādabhedavadanivṛttiḥ syāt ekatraiva bhedābhedasvīkāre loke virodhakathoccheda ityapi draṣṭavyaṃ, tasmāt niṣprapañcaṃ cidekarasaṃ brahma tatpadalakṣyamastīti siddham //29 // //30//

/blockquote

END BsCom_3,2.6.29-30

START BsCom_3,2.7.31

7 parādhikaraṇam / sū. 31-37

paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | BBs_3,2.31 |

yadetannirastasamastaprapañcaṃ brahma nirdharitamasmātparamanyattattvamasti nāstīti śrutivipratipatteḥ saṃśayaḥ / kāniciddhi vākyānyāpātenaiva pratibhāsamānāni brahmaṇo 'pi paramanyattattvaṃ pratipādayantīva / teṣāṃ hi parihāramabhidhātumayamupakramaḥ kriyate / paramato brahmaṇo 'nyattattvaṃ bhavitumarhati / kutaḥ - setuvyapadeśādunmānavyapadeśātsaṃbandhavyapadeśādbhedavyapadeśācceti / setuvyapadeśastāvat - 'atha ya ātmā sa seturvidhṛtiḥ' (chā. 8.4.1) ityātmaśabdābhihitasya brahmaṇaḥ setuttavaṃ saṃkīrtayati / setuśabdaśca hi loke jalasaṃtānavicchedakare mṛddārvādipracaye prasiddhaḥ / iha tu setuśabda ātmani prayukta iti laukikasetorivātmasetoranyasya vastuno 'stitvaṃ gamayati / 'setuṃ tīrtvā' (chā. 8.4.2) iti ca taratiśabdaprayogāt / yathā laukikaṃ setuṃ tīrtvā jāṅgalamasetuṃ prāpnotyevamātmānaṃ setuṃ tīrtvānātmānamasetuṃ prāpnotīti gamyate / unmānavyapadeśaśca bhavati 'tadetadbrahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalami'ti / yacca loke unmitametāvadidamiti pariccinnaṃ kārṣāpaṇādi tato 'nyadvastvastīti prasiddham / tathā brahmaṇo 'pyunmānāttato 'nyena vastunā bhavitavyamiti gamyate / tathā saṃbandhavyapadeśo 'pi bhavati - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'śārīra ātmā' (tai. 2.3.1) 'prājñenātmanā saṃpariṣvaktaḥ' (bṛ. 4.3.21) iti ca / mitānāṃ ca mitena saṃndho dṛṣṭo yathā narāṇāṃ nagareṇa / jīvānāṃ ca brahmaṇā saṃbandhaṃ vyapadiśati suṣuptau / atastataḥ paramanyadamitamastīti gamyate / bhedavyapadeśaścaitamevārthaṃ gamayati / tathāhi - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā.

1.6.6) ityādityādhāramīśvaraṃ vyapadiśyatato bhedenākṣyādhāramīśvaraṃ vyapadiśati - 'atha ya eṣo 'ntikṣiṇi puruṣo dṛśyate' (chā. 1.7.5) iti / atideśaṃ cāsyāmunā rūpādiṣu karoti - 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ yāvamuṣya geṣṇau yannāma tannāma' (chā. 1.7.5)

iti /
sāvadhikaṃ ceśvaratvamubhayorvyapadiśati - 'ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chā. 1.6.8) ityekasya /
'ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' (chā. 1.7.6) ityekasya /
yathedaṃ māgadhasya rājyamidaṃ vaidehasyeti // 31 //

FN: vātapracuro deśo jāṅgalaḥ /

blockquote

yaduktaṃ neti netītyādiśrutibhiḥ brahmātiriktaṃ vastu niṣidhyata iti, tadayuktam / setvādiśrutibhirvastvantarāstitvabhānādityākṣipati-paramata iti / yadyapi dyubhvādyadhikaraṇe setuśabdo vidhārakatvena gauṇo vyākhyātastathāpyunmānādiśrutīnāṃ gatimajānato 'yaṃ pūrvapakṣaḥ, tatronmānādiśrutīnāṃ mukhyatvāt, sadvayaṃ brahmeti phalaṃ siddhānte tūktādvitīyatatpadalakṣyasiddhiriti vivekaḥ / brahma sadvayaṃ, setutvāt, laukikasetuvat / tīrṇatvaśruteścetyāha-setuṃ tīrtveti / jāṅgalaṃ vātabhūyiṣṭhamiti vaidyokteḥ vātapracuro deśo jāṅgalaṃ, iha tu deśamātraṃ grāhyam / diśaścatasraḥ kalāḥ prakāśavānnāma pādaḥ, pṛthivyantarikṣaṃ dyauḥ samudra ityanantavānnāma pādaḥ, agniḥ sūryaścandro vidyuditi jyotiṣmānnāma pādaḥ, cakṣuḥ śrotraṃ vāṅmana ityāyatanavānnāma pāda iti catuṣpādbrahmeti pādānāmardhāni aṣṭau śaphā asyetyaṣṭāśaphaṃ, pādeṣu caturṣu pratyekaṃ catasraḥ kalā iti ṣoḍaśakalamityarthaḥ / ṣoḍaśapaṇaparimitaṃ tāmraṃ kārṣāpaṇasaṃjñaṃ bhavati tadvatsadvayaṃ brahma, parimitatvādityarthaḥ / saṃbandhitvācca nagaravadityāha-tathā saṃbandheti / anyadamitamiti asaṅkhyātamityarthaḥ / anyasparśe alpatvena mitatvaniyamāditi mantavyam / bhedenoktatvācca ghaṭavadityāha-bhedavyapadeśaśceti / asyākṣisthasyāmunādityasthena saheti yāvat /

ādhārato 'tideśataśca bhedamuktvāvadhito 'pi tamāha-sāvadhikaṃ ceti //31//

/blockquote

END BsCom_3,2.7.31

START BsCom_3,2.7.32

evametebhyaḥ setvādivyapadeśebhyo brahmaṇaḥ paramastītyevaṃ prāpte pratipādyate -

sāmānyāt tu | BBs_3,2.32 |

tuśabdena pradarśitāṃ prāptiṃ niruṇaddhi / na brahmaṇo 'nyatkiñcidbhavitumarhati pramāṇābhāvāt / nahyanyasyāstitve kiñcitpramāṇamupalabhāmahe / sarvasya hi janimato vastujātasya janmādi brahmaṇo bhavatīti nirdhāritam / ananyatvaṃ ca kāraṇātkāryasya / 'naca brahmavyatiriktaṃ kiñcidajaṃ saṃbhavati sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityavadhāraṇāt / ekavijñānena ca sarvavijñānapratijñānānna brahmavyatiriktavastvastitvamavakalpate /

nu setvādivyapadeśā brahmavyatiriktaṃ tattvaṃ sūcayantītyuktam /

netyucyate / setuvyapadeśastāvanna brahmaṇo bāhyasya sadbhāvaṃ pratipādayituṃ kṣamate / seturātmeti hyāha na tataḥ paramastīti / tatra parasminnasati setutvaṃ nāvakalpata iti paraṃ kimapi kalpyeta / nacaitannyāyyaṃ / ajatvādiśrutivirodhāt / setusāmānyāttu setuśabda ātmani prayukta iti ś liṣyate /

jagatastanmaryādānāṃ ca vidhārakatvaṃ setusāmānyamātmanaḥ /
ataḥ seturiva seturiti prakṛta ātmā stūyate /
setuṃ tīrtvetyapi tarateratikramāsaṃbhavātprāpnotyartha eva vartate /
yathā vyākaraṇaṃ tīrṇa iti prāpta idamucyate nātikrāntastadvat // 32 //

blockquote

siddhāntasūtraṃ vyācaṣṭe-tuśabdenetyādinā / yadanyattatkiṃ sādyanādi vā, nādyaḥ mānābhāvāt kāryasya brahmananyatvanirguṇayāccetyuktvā na dvitīyaḥ prāgutpatteradvayatvāvadhāraṇādityāha-naca brahmavyatiriktamiti / uktānumānānāmāgamabādha iti bhāvaḥ / uktaṃ smārayitvā hetunāmasiddhimāha-nanu setvityādinā / kiṃ setuśrutyā parasiddhirarthādvā, nādya ityuktvā dvitīyaṃ śaṅkate-tatra parasminniti / setutvaliṅgenādvitīyatvaśrutibādhanamanyāyyamityāha-nacet i / liṅgaṃ cāsiddhamityāha-apiceti / vidhārakatvaṃ tu kalpitadvitīyāpekṣayāpi yujyata iti bhāvaḥ / tīrṇatvaheturapyasiddha ityāha-setuṃ tīrtveti //32//

/blockquote

END BsCom_3,2.7.32

START BsCom_3,2.7.33

buddhyarthaḥ pādavat | BBs_3,2.33 |

yadapyuktamunmānavyapadeśādasti paramiti, tatrābhidhīyate - unmānavyapadeśo 'pi na brahmavyatiriktavastvastitvapratipattyarthaḥ / kimarthastarhi buddhyarthaḥ, upāsanārtha iti yāvat /

catuṣpādaṣṭāśaphaṃ ṣoḍaśakalamityevaṃrūpā buddhiḥ kataṃ nu nāma brahmaṇi sthirā syāditi vikāradvāreṇa brahmaṇa unmānakalpanaiva kriyate / nahyavikāre 'nante brahmaṇi sarvaiḥ puṃbhiḥ śakyā bujaddhiḥ sthāpayituṃ mandamadhyamottamabuddhitvātpuṃsāmiti /

pādavat /
yathā mana ākāśayoradhyātmamadhidaivataṃ ca brahmapratīkayorāmnātayoścatvāro vāgādayo manaḥsaṃbandhinaḥ pādāḥ kalpyante catvāraścāgnyādaya ākāśasaṃbandhinaḥ ādhyānāya tadvat /
athavā pādavaditi yathā kārṣāpaṇe pādavibhāgo vyavahāraprācuryāya kalpyate /
nahi sakalenaiva kārṣāpaṇena sarvadā sarve janā vyavahartumīśate krayavikraye parimāṇāniyamāttadvadityarthaḥ // 33 //

FN: brahmaṇa unmānakalpanaṃ mandadhiyāṃ dhyānavyavahārāya kārṣāpamasya pādavyavahārāt /

blockquote

parimitatvamapyasiddhamityāha-buddhyartha iti / vākprāṇacakṣuḥśrotrāṇi manasaḥ pādā agnivāyvādityadiśa ākāśasya pādā dhyānārthaṃ kalpitāstadvadbrahmaṇa unmānamityarthaḥ / laukikaṃ dṛṣṭāntamāha-athaveti / pādakalpanāṃ vināpi vyavahāraḥ kiṃ na syādityata āha-nahīti /

kārṣāpaṇasya vyavahārāya pādakalpanāvat mandadhiyāṃ dhyānavyavahārāya brahmaṇa unmānakalpanetyarthaḥ //33//

/blockquote

END BsCom_3,2.7.33

START BsCom_3,2.7.34

sthānaviśeṣātprakāśādivat | BBs_3,2.34 |

iha sūtre dvayorapi saṃbandhabhedavyadeśayoḥ parihāro vidīyate / yadapyuktaṃ saṃbandhavyapadeśādbhedavyapadeśācca paramataḥ syāditi tadapyasat / yata ekasyāpi sthānaviśeṣāpekṣayaitau vyapadeśāvupapadyate / saṃbandhavyapadeśe tāvadayamarthaḥ /

buddyādyupādhisthānaviśeṣayogādudbhūtasya viśeṣavijñānasyopādyupaśame ya upaśamaḥ sa paramātmanā samabandha ityupādhyapekṣayaivopacaryate na parimititvāpekṣayā /
tathā bhedavyapadeśo 'pi brahmaṇa upādhibhedāpekṣayopacaryate na svarūpabhedāpekṣayā prakāśādivadityupamopādānāt /
yathaikasya prakāśasya sauryasya cāndramasasya vopādhiyogādupajātaviśeṣasyopādhyupaśamātsaṃbandhavyapadeśo bhavatyupādhibhedācca bhedavyapadeśaḥ /
yathāvā sūcīpāśākāśādiṣūpādhyapekṣayaivaitau saṃbandhabhedavyapadeśau bhavatastadvat // 34 //

blockquote

saṃbandhabhedau kalpitau na satyadvitīyasādhakāvityāha-sthāneti /

sthānamupādhibuddhyādiḥ ekasyaivopādhinā bhinnasyopādhiśāntau satyāṃ saṃbandha upacaryate /
yathā saurālokāderaṅgulyādyupādhinā bhinnasyopādhiviyoge mahālokādyātmanā saṃbandhopacārastadvat tathāditya cakṣuṣoḥ sthānayorbhedāddhiraṇmayapuruṣabhedakalpanetyarthaḥ //34//

/blockquote

END BsCom_3,2.7.34

START BsCom_3,2.7.35

upapatteś ca | BBs_3,2.35 |

upapadyate cātredṛśa eva saṃbandho nānyādṛśaḥ 'svamapīto bhavati' (chā. 6.8.1) iti hi svarūpasaṃbandhamenamāmananti svarūpasya cānapāyitvāt / na naranagaranyāyena saṃbandho ghaṭate /

upādhikṛtasvarūpatirobhāvāttu - 'svamapīto bhavati' (chā. 6.8.1) ityupapadyate /
tathā bhedo 'pi nānyādṛśaḥ saṃbhavati /
bahutaraśrutiprasiddhaikeśvaratvavirodhāt /
tathāca śrutirekasyāpyākāśasya stānakṛtaṃ bhedavyapadeśamupapādayati - 'yo 'yaṃ bahirdhā puruṣādākāśaḥ' (chā. 3.12.8), 'yo 'yamantarhṛdaya ākāśaḥ' (chā. 3.12.9) iti // 35 //

blockquote

mukhyāveva saṃbandhabhedau kiṃ na syātamityatra sūtram-upapatteśceti //35//

/blockquote

END BsCom_3,2.7.35

START BsCom_3,2.7.36

tathānyapratiṣedhāt | BBs_3,2.36 |

evaṃ setvādivyapadeśānparapakṣahetūnunmathya saṃprati svapakṣaṃ hetvāntareṇopasaṃharati /
tathānyapratiṣedhāpi na brahmaṇaḥ paraṃ vastvantaramastīti gamyate /
tathāhi - sa evādhastāt (chā. 7.25.1), ahamevādhastāt (chā. 7.25.1), ātmaivādhastāt (chā. 7.25.2), sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda (bṛ. 2.4.6), brahmaivedaṃ sarvam ātmaivedaṃ sarvam (chā. 7.25.2), neha nānāsti kiñcana (bṛ. 4.4.1), yasmātparaṃ nāparamasti kiñcit (śve. 3.9), tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) ityevamādivākyāni svaprakaraṇastānyanyārthatvena pariṇetumaśakyāni brahmavyatiriktaṃ vastvantaraṃ vārayanti /
sarvāntaraśruteśca na paramātmano 'nyo 'ntarātmāstītyavadhāryate // 36 //

blockquote

svarūpeṇa brahmaṇā jīvasya saṃbandho bhedanivṛttirūpo yujyate na mukhyaḥ saṃyogādiḥ vastudvayāsattvāt tathā bhedo 'pi na svata ekatvaśruterityarthaḥ //36//

/blockquote

END BsCom_3,2.7.36

START BsCom_3,2.7.37

anena sarvagatatvamāyāmaśabdādibhyaḥ | BBs_3,2.37 |

anena setvādivyapadeśanirākaraṇenānyapratiṣedhasamāśrayaṇena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati / anyathā hi tanna siddyet / setvādivyapadeśeṣu hi mukhyeṣvaṅgīkriyamāṇeṣu pariccheda ātmanaḥ prasajyeta setvādīnāmevātmakatvāt /

tathānyapratiṣedhe 'pyasati vastu vastvantarādvyāvartata iti pariccheda evātmanaḥ prasajyeta /
sarvagatatvaṃ cāsyāyāmaśabdādibhyo vijñāyate /
āyāmaśabdo vyāptivacanaḥ śabdaḥ 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' (chā. 8.1.3) 'ākāśavatsarvagataśca nityaḥ' 'jyāyāndivaḥ' (chā. 3.14.3) 'jyāyānākāśāt' 'nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ' (bha.gī. 2.24)ityevamādayo hi śrutismṛtinyāyāḥ sarvagatatvamātmano 'vabodhayanti // 37 //

blockquote

nanu dvitīyābhāve sarvagatatvaśrutivirodha ityata āha-anena sarvagatatvamiti /

dvitīyaṃ satyaṃ cetsetvādivadbrahmaṇo 'lpatāsyāt 'yatrānyatpaśyati tadalpam'iti śruteḥ kiñca niravayavāsaṃgabrahmaṇaḥ satyaprapañcasaṃbandhāyogāttavaiva sarvagatatvaśrutivirodha iti bhāvaḥ adhiṣṭhānenādhyastaṃ jagadvyāptamadhyastatvāt rajjvā vyāptasarpavat, iti nyāyaḥ //37//

/blockquote

END BsCom_3,2.7.37

START BsCom_3,2.8.38

7 phalādhikaraṇam / sū. 38-41

phalamata upapatteḥ | BBs_3,2.38 |

tasyaiva brahmaṇo vyāvahārikyāmīśitrīśitavyavibhāgāvasthāyāmayamanyaḥ svabhāvo varṇyate /

yadtadiṣṭāniṣṭavyāmiśralakṣaṇaṃ karmaphalaṃ saṃsāragocaraṃ trividhaṃ prasiddhaṃ jantūnāṃ kimetatkarmaṇo bhavatyāhosvidīśvarāditi bhavati vicāraṇā / tatra tāvatpratipādyate phalamata īśvarādbavitumarhati / kutaḥ - upapatteḥ / sa hi sarvādhyakṣaḥ sṛṣṭisthitisaṃhārānvicitrānvidadhaddeśakālaviśeṣābhijñatvātkarmiṇāṃ karmānurūpaṃ phalaṃ saṃpādayatītyupapadyate / karmaṇāstvanukṣaṇavināśinaḥ kālāntarabhāvi phalaṃ bhavatītyanupapannam / abhāvāddhāvānutpatteḥ / syādetat / karma vinaśyatsvakālameva svānurūpaṃ phalaṃ janayitvā vinaśyati tatphalaṃ kālāntaritaṃ kartrā bhokṣyata iti / tadapi na pariśudhyati prāgbhoktṛsaṃbandhātphalatvānupapatteḥ / yatkālaṃ hi yatsukhaṃ duḥkhaṃ vātmanā bhujyate tasyaiva loke phalatvaṃ prasiddham / nahyasaṃbaddhasyātmanā sukhasya duḥkhasya vā phalatvaṃ pratiyanti laukikāḥ / athocyate mā bhūtkarmānantaraṃ phalotpādaḥ / karmakāryādapūrvātphalamutpatsyata iti / tadapi nopapadyate / apūrvasyācetanasya kāṣṭhaloṣṭasamasya cetanenāprartitasya pravṛttyanupapatteḥ / tadastitve ca pramāṇābhāvāt /

arthāpattiḥ pramāṇamiti cet /

na /
īśvarasiddherarthāpattikṣayāt // 38 //

FN: iṣṭaṃ svargaḥ, aniṣṭamavīcyādisthānayogyam , vyāmiśraṃ manuṣyabhogyam / saṃsāro janmamṛtipravāho āśrayo yasya /

blockquote

evaṃ tatpadalakṣyaṃ saṃśodhya vācyārthamāha-phalamata upapatteḥ / nirviśeṣatvādanyaḥ svabhāvaḥ phalahetutvākhyaḥ iṣṭaṃ sukhaṃ devādīnāṃ, aniṣṭaṃ duḥkhaṃ nārakiṇāṃ, vyāmiśraṃ manuṣyāṇāṃ, saṃsāro janmamṛtipravāhaḥ gocaraḥ āśrayo yasya tatsaṃsāragocaram / atra karmeśvarayoḥ phalahetutvaśruteḥ saṃśayamāha-kimiti / atra pūrvapakṣe phaladāturīśvarasya tatpadavācyasyāsiddherlakṣyāsiddhiḥ siddhānte tatsiddhiriti phalabhedaḥ / pūrvoktanirviśeṣatvamupajīvya phaladātṛtvamapīśvarasya nāstīti pūrvapakṣotthānātsaṃgatiḥ / yadyapi sarvagatatvavatphaladātṛtvaṃ vyavahāradaśāyāṃ sidhyati yathāpi karmaṇa eva phaladātṛtvamiti śaṅkānirāsenoktalakṣyārthanirvāhakavācyārthanirṇayārthamasyādhikaraṇasyārambha iti matvā siddhāntaṃ tāvadāha-tatra tāvaditi / svargādikaṃ viśiṣṭadeśakālakarmābhijñadātṛkaṃ, karmaphalatvāt, sevāphalavadityupapattiḥ / yāgādikriyākhyaṃ karma tāvat kṣaṇikaṃ tatkiṃ svanāśāt phalaṃ janayatyuta phalamutpādya naśyati, āhosvidapūrvātphalasiddhiḥ, nādya ityāha-abhāvāditi / dvitīyaṃ śaṅkate-syāditi /

karmanāśakṣaṇamārabhyāmabhivyaktasvargasukhādisattve mānaṃ nāstīti-dūṣayati-tadapītyādinā / tṛtīyaṃ śaṅkate-atheti / apūrvaṃ kiṃ svatantrameva phaladānāya pravartate, cetanādhiṣṭhitaṃ vā, nādya ityāha-tadapīti / dvitīye tvadṛṣṭānabhijñajīvasyādhiṣṭhātṛtvāyogādīśvarasyādhiṣṭhātṛtvasiddhiriti bhāvaḥ / prauḍhavādenāpūrvaṃ nāstītyāha-tadastitva iti /

kṣaṇikayāgādeḥ śrutasvargādihetutvānupapattyā sthāyyapūrvasiddhiriti cet /
na /
karmabhirārādhitādīśvarādeva sthāyinaḥ phalasiddherityarthaḥ /
na kevalatarkeṇāpūrvaṃ sidhyatīti bhāvaḥ //38//

/blockquote

END BsCom_3,2.8.38

START BsCom_3,2.8.39

śrutatvāc ca | BBs_3,2.39 |

na kevalamupapattereveśvaraṃ phalahetuṃ kalpayāmaḥ kiṃ tarhi śrutatvādapīśvarameva phalahetuṃ manyāmahe /
tathāca śrutirbhavati - 'sa vā eṣa mahānaja ātmānnādo vasudānaḥ' (bṛ. 4.4.24) ityevañjātīyakā // 39 //

FN: annamāsamantātprāṇibhyo dadātītyannādaḥ , vasudāno dhanadātā /

blockquote

'kṛtātyaye 'nuśayavān'ityatrodāhṛtābhiḥ 'ya iha ramaṇīyacaraṇāḥ'ityādiśrutismṛtibhirapūrvasiddhiścettābhirīśvarasyāpi phaladātṛtvaṃ svīkāryamityāha-śrutatvāccetisūtrakāraḥ / annamāsamantātprāṇibhyo dadātītyannādaḥ, vasudāno dhanadātā, karmaṇo 'pūrvasya vā jaḍatvenopakaraṇamātratvātsvatantra īśvara eva phaladāteti siddhānto darśitaḥ //39//

/blockquote

END BsCom_3,2.8.39

START BsCom_3,2.8.40

dharmaṃ jaiminirata eva | BBs_3,2.40 |

jaiministvācāryo dharmaṃ phalasya dātāraṃ manyate / ata eva hetoḥ śrutarupapatteśca / śrūyate tāvadayamarthaḥ svargakāmo yajeta ityevamādiṣu vākyeṣu / tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate / anyathā hyananuṣṭhātṛko yāga āpadyeta tatrāsyopadeśavaiyarthyaṃ syāt /

nanvanukṣaṇavināśinaḥ sarmaṇaḥ phalaṃ nopapadyata iti parityakto 'yaṃ pakṣaḥ /

naiṣa doṣaḥ / śrutiprāmāṇyāt / śrutiścetpramāṇaṃ yathāyaṃ karmaphalasamabandhaḥ śruta upapadyate tathā kalpayitavyaḥ / nacānutpādya kimapyapūrvaṃ karma vinaśyatkālāntaritaṃ phalaṃ dātuṃ śaknoti / ataḥ karmaṇo vā sūkṣmā kāciduttarāvasthā phalasya vā pūrvāvasthāpūrvaṃ nāmāstīti tarkyate /

upapadyate cāyamarthaṃ uktena prakāreṇa /
īśvarastu phalaṃ dadātītyanupapannam /
avicitrasya kāraṇasya vicitrakāryānupapattervaiṣamyanairghṛmyaprasaṅgādanuṣṭhānavaiyartyāpatteśca /
tasmāddharmādeva phalamiti // 40 //

blockquote

idānīṃ pūrvapakṣayati-dharmamiti / vidhiśrutirvidhyarthaḥ, tasya liṅarthasya preraṇātmano yāgo viṣayastadbhāvāvagamādyāgaḥ svargasādhanamiti gamyate / yāgasyeṣṭasādhanatvābhāve preraṇānupapatterityarthaḥ / apūrvadvārā karmaṇaḥ phalamupapadyata ityuktvā siddhāntaṃ dūṣayati-īśvarastviti / īśvaraḥ kiṃ karmānapekṣaḥ phalaṃ dadāti tatsāpekṣo vā, ādya āha-avicitrasyetyādinā /

dvitīye saṃveṣṭanasaṃskāramātrātkaṭādau veṣṭanavatkarmāpūrvādeva phalasiddheḥ kimīśvareṇeti bhāvaḥ /
atra vayaṃ vadāmaḥ-candanakaṇḍakādidṛṣṭasaṃpattyaiva sukhādisaṃbhave kṛtaṃ dharmādharmābhyāmiti śrutismṛtibalāttadapekṣāyāmīśvareṇa kimaparāddham /
ataḥ īśvarānapekṣātkevalātkarmaṇaḥ phalamityayuktamiti //40//

/blockquote

END BsCom_3,2.8.40

START BsCom_3,2.8.41

pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | BBs_3,2.41 |

bādarāyaṇastvācāryaḥ pūrvoktameveśvaraṃ phalahetuṃ manyate / kevalākarmaṇo 'pūrvādvā kevalātphalamityayaṃ pakṣastuśabdena vyāvartyate / karmāpekṣādapūrvāpe 'kṣādvā yathā tathāstvīśvarātphalamiti siddhāntaḥ / kutaḥ - hetuvyapadeśāt /

darmādharmayorapi hi kārayitṛtveneśvaro heturvyapadiśyate phalasya ca dātṛtvena 'eṣa hyeṣa sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣate /
eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' iti /
smaryate cāyamartho bhagavadgītāsu - 'yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
tasya tasyācalāṃ śradjhadhāṃ tāmeva vidadhāmyaham //

sa tayā śraddhayā yuktastasyārādhanamīhate /

labhate ca tataḥ kāmānmayaiva vihitānhitān' (7.21) iti /
sarvavedānteṣu ceśvarahetukā eva sṛṣṭayo vyapadiśyante /
tadeva ceśvarasya phalahetutvaṃ yatsvakarmānurūpāḥ prajāḥ sṛjatīti /
vicitrakāryānupapattyādayo 'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante // 41 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya dvitīyaḥ pādaḥ // 2 //

blockquote

siddhāntayati-pūrvaṃ tviti /

acetanasya karmaṇaḥ svataḥ pravṛttyayogātsevādidṛṣṭāntānusāriśruterbalīyastvātsarvavedānteṣvīraśvasya jagaddhetutvaśruteśceśvarādhiṣṭhitātkarmaṇo jagadantaḥpātiphalasiddhiriti samudāyārthaḥ //41//

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ //

// iti tṛtīyādhyāyasya tattvaṃpadārthapariśodhanākhyo dvitīyaḥ pādaḥ //

/blockquote

END BsCom_3,2.8.41

tṛtīyādhyāye tṛtīyaḥ pādaḥ /

mārtaṇḍaṃ dhvāntanāśāya tilakasvāminaṃ mude /

vighneśaṃ vighnavidhvastyai praṇamāmi muhurmuhuḥ //

START BsCom_3,3.1.1

tṛtīyādhyāye tṛtīyaḥ pādaḥ /

[atra parāparabrahmavidyāguṇopasaṃhāravivaraṇam]

1 sarvavedāntapratyayādhikaraṇam / sū. 1-4

sarvavedāntapratyayaṃ codanādyaviśeṣāt | BBs_3,3.1 |

vyākhyātaṃ vijñeyasya brahmaṇastattvam / idānīṃ tu prativedāntaṃ vijñānāni bhidyante na veti vicāryate /

nanu vijñeyaṃ brahma pūrvāparādibhedarahitamekarasaṃ saindhavaghanavadavadhāritaṃ tatra kuto vijñānabhedābhedacintāvatāraḥ / nahi karmabahutvavadbrahmabahutvamapi vedānteṣu pratipipādayiṣitamiti śakyaṃ vaktum / brahmaṇa ekavākyatvādekarūpatvācca / nacaikūpe brahmaṇyanetarūpāṇi vijñānāni saṃbhavanti / nahyanyathārtho 'nyathā jñānamityabhrāntaṃ bhavati / yadi punarekasminbrahmaṇi bahūni vijñānāni vedāntāntareṣu pratipipādayiṣitāni teṣāmekamabhrāntaṃ bhrāntānītarāṇītyanāśvāsaprasaṅgo vedānteṣu / tasmānna tāvatprativedāntaṃ brahmavijñānabheda āśaṅkituṃ śakyate / nāpyasya codanādyaviśeṣādabheda ucyate / brahmavijñānasyācodanālakṣaṇatvāt / avidhipradhānairhi vastuparyavasāyibhirbrahmavākyairbrahmavijñānaṃ janyata ityavocadācāryaḥ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /

tatkathamimāṃ bhedābhedacintāmārabhata iti /

taducyate - saguṇabrahmaviṣayā prāṇādiviṣayā ceyaṃ vijñānabhedābhedacntetyadoṣaḥ / atra hi karmavadupāsanānāṃ bhedābhedau saṃbhavataḥ karmavadeva copāsanāni dṛṣṭaphalāni cocyante / kramamuktiphalāni ca kānicitsamyagjñānotpattidvāreṇa / teṣveṣā cintā saṃbhavati / kiṃ prativedāntaṃ vijñānabheda āhosvinneti / tatra pūrvapakṣahetavastāvadupanyasyante / nāmnāstāvadbhedapratipattihetutvaṃ prasiddhaṃ jyotirādiṣu / asti cātra vedāntāntaravihiteṣu vijñāneṣvanyadanyannāma taittirīyakaṃ vājasaneyakaṃ kauthumakaṃ śāṭyāyanakamityevamādi / tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho 'vaiśvadevyāmikṣā vājibhyo vājina' mityevamādiṣu / asti cātra rūpabhedaḥ / tadyathā - kecicchākhinaḥ pañcāgnividyāyāṃ ṣaṣṭhamaparamagnimāmananyatpare punaḥ pañcaiva paṭhanti / tathā prāṇasaṃvādādiṣu kecidūnānvāgādīnāmananti kecidadhikān / tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka āśaṅkitaḥ kārīryādiṣu / asti cātra dharmaviśeṣaḥ / yathātharvaṇikānāṃ śirovratamiti / evaṃ punaruktyādayo 'pi bhedahetavo yathāsaṃbhavaṃ vedāntāntareṣu yojayitavyāḥ / tasmātprativedāntaṃ vijñānabheda iti / evaṃ prāpte brūmaḥ - sarvavedāntapratyayāni vijñānāni tasmiṃstasminvedānte tāni tānyeva bhavitumarhanti / kutaḥ - cedanādyaviśeṣāt / ādigrahaṇena śākhāntarādhikaraṇasiddhāntasūtroditā abhedahetava ihākṛṣyante / saṃyogarūpacodanākhyāviśeṣādityarthaḥ / yathaikasminnagnihotre śākhābhede 'pi puruṣaprayatnastādṛśa eva codyate juhuyāditi / evam 'yo ha vai jyoṣṭhaṃ ca śreṣṭhaṃ ca veda' (bṛ.6.1.1, chā. 5.1.1) iti vājasaneyināṃ chandogānāṃ ca tādṛśyeva codanā / prayojanasaṃyogo 'pyaviśiṣṭa eva 'jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati'' (bṛ. 6.1.1) iti / rūpamapyubhayatra tadeva vijñānasya yaduta jyeṣṭhaśreṣṭhādiguṇaviśeṣaṇānvitaṃ prāṇatattvam / yathā ca dravyadevate yāgasya rūpamevaṃ vijñeyaṃ rūpaṃ vijñānasya tena hi tadrūpyate /

samākhyāpi saiva prāṇavidyeti /
tasmātsarvavedāntapratyayatvaṃ vijñānānām /
evaṃ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyetyevamādiṣu yojayitavyam /
ye tu nāmarūpādayo bhedahetvābhāsāste prathama eva kāṇḍe na nāmnā syādacodanābhidhānatvāt ityārabhya parihṛtāḥ // 1 //

FN: codyata iti codanā puruṣaprayatnaḥ sa hi puruṣavyāpāraḥ /

blockquote

brahmasvarūpaṃ nirdhārya tajjñānasādhanopāsanāsvarūpamāha-sarvavedāntapratyayaṃ codanādyaviśeṣāditi / pādasaṃgatimāha-vyākhyātamiti / pūrvapāde tattvaṃpadārthavivekaḥ kṛtaḥ / iha tatphalaṃ vākyārthajñānamānandādayaḥ pradhānasyeti sūtreṇāpunaruktāpekṣitatatpadadvācyārthopasaṃhāreṇa nirdhāryata iti phalaphalibhāvaḥ saṃgatiḥ / saguṇavākyārthavidyācintā tu tadvidyānāṃ cittaikāgryadvārā nirguṇajñānasādhanatvātkriyata iti mantavyam / saṃpratiḥ / nirguṇajñānaṃ bhedābhedavicāraviṣayatvenoktamiti manvāna ākṣipati-nanviti / vedyabhede vidyābhedacintā syāt brahmaṇastu vedyasyaikyānna cintāvasara ityarthaḥ / brahmaikye 'pi dharmabhedāccintetyata āha-ekarūpatvācceti / nirdharmatvādityarthaḥ / ekarūpe 'pi brahmaṇyanekaprakārasaṃbhavādbhedaśaṅkā ityata āha-nacetyādinā / pūrvapakṣe jñānabhedaśaṅkānupapattimuktvā codanādyabhedājjñānābheda iti siddhānto 'pyayukta ityāha-nāpyasyeti / evaṃ pādārambhamākṣipya samādhatte-taducyata iti / saguṇavidyāsveva bhedābhedacintā kriyate nirguṇavidyāyāṃ tvaikyaṃ siddhamiti vācyārtharūpaguṇopasaṃhāramātraṃ kriyate vākyārthanirṇayāyeti bhāvaḥ / pañcāgniprāṇadaharaśāṇḍilyavaiśvānarādividyā mithobhinnā iti 'nānāśabdādibhedāt'ityatra vakṣyate / atra tu mithobhinnāstāḥ kiṃ pratiśākhaṃ bhidyānte na veti nāmādibhedāccodanādyaviśeṣācca saṃśayaḥ / pūrvapakṣe vidyābhedādguṇānupasaṃhāraḥ siddhānte tvabhedādupasaṃhāra iti phalabhedaḥ / pūrvatantre śākhāntarādhikaraṇapūrvapakṣasūtraṃ nāmarūpadharmaviśeṣapunaruktinindāśaktisamāptivacanaprāyaścittānyārthadarśanācchākhāntare karmabhedaḥ syāditi / tatroktā hetavo nāmādayo vidyābhedārthamihocyante 'athaiṣa jyotirathaiṣa sarvajyotiretena sahasradakṣiṇena yajeta'ityatra prakṛtajyotiṣṭomānuvādena sahasradakṣiṇākhyaguṇavidhimāśaṅkya jyotiritipadasya karmāntaranāmatvasaṃbhave jyotiṣṭomalakṣakatvāyogādatheti prakaraṇavicchedācca jyotiṣṭomātkarmāntaraṃ viśiṣṭadakṣiṇākaṃ vidhīyata iti nāmnaḥ karmabhedakatvamuktama / jyotirādiṣvityādipadenādhvaryavaṃ hautramiti saṃjñābhedātkarmabhedo grāhyaḥ / taptaṃ kṣīraṃ dadhnā kaṭhinamāmikṣā, tatra dravaṃ jalarūpaṃ vājinamiti bhedaḥ, 'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinam'ityatra vaiśvadevyāmikṣāyāge vājinākhyaguṇavidhiḥ vājibhya iti viśvedevānuvādādityāśaṅkyāmikṣāṃ paryupasarjanatvenoktaviśvadevānāṃ vājibhya ityanuvādāyogādutpattiśiṣṭāmikṣāvaruddhe karmaṇi vājinadravyasyānākāṅkṣitasya vidhyayogādvājidevatāko vājinayāgaḥ karmāntaramiti dravyadevatākhyarūpabhedātkarmabhedaḥ siddhāntitaḥ / ādipadāt 'aindraṃ dadhyaindraṃ payaḥ'iti dravyabhedādyāgabhedo grāhyaḥ / evamihāpi pañcāgniṣaḍagnirūpabhedādvidyābhedo vājicchandogayoḥ / tathā retonyūnā vāgādayaśchāndogye tatsahitā vājināmiti prāṇavidyābhedaḥ, kārīrivākyādhyayane taittirīyakāṇāṃ bhūmau bhojanaṃ dharmaviśeṣo nānyeṣāṃ, agnyadhyayane keṣāñcidupādhyāyārthamudakāharaṇaṃ dharmo nānyeṣāṃ, aśvamedhādhyayane 'śvaghāsānayanaṃ keṣāñcideva nānyeṣāṃ, naca tānyeva kārīryādīni karmāṇi dharmaviśeṣamapekṣante nāpekṣante ceti yuktaṃ, ato dharmaviśeṣācchākhāntare karmabhedaḥ śaṅkitastathātrāpi muṇḍakādhyayena keṣāñcideva śirasyaṅgārapātradhāraṇarūpaṃ vrataṃ nānyeṣāmiti vidyābhedaḥ syāt punaruktirabhyāsaḥ / yathā 'samidho yajati tanūnapātaṃ yajati'iti yajatyabhyāsātprayājānāṃ bheda uktastathā śākhāntare 'bhyāsādvidyābhedaḥ / ādipadānnindādigrahaḥ, 'prātaḥ prātaranṛtaṃ te vadanti purodayājjuhvati ye 'gnihotram'ityanuditahomasya 'yadudite sūrye prātarjuhuyādyathātithaye pradrutāya śūnyāyāvasāthāyāhāryaṃ haranti tādṛgeva tat'ityuditahomasya ca nindāśruterbhedaḥ, ekasyaivodite 'nudite cānuṣṭhānāyogāt, tathoditānuditahomātikramakṛtaprāyaścittādapyagnihotrabhedaḥ śaṅkitaḥ / ete nindāprayaścitte vedāntavidyāsu na vidyete iti nodāhriyete / yathā sarvaśākhāvihitasya karmaṇo jñātuṃ kartuṃ cāśakterbhedastathā sarvavedāntādhyayanajñānādyaśaktestattadvedāntavidyābhedaḥ syāt tathā śākhānāṃ sarvāsāmekarūpā samāptirnocyate kintu kasyāścitkvacitkarmaṇi samāptirataḥ samāptivacanabhedātpratiśākhaṃ karmabhedaḥ śaṅkitaḥ, tathā kasyacidvedāntasyoṅkārasārvātmye samāptiḥ kasyacidanyatreti vidyābhedaḥ, anyārthadarśanamarthavādastadbhedātkarmabhedavadvidyābheda iti pūrvapakṣasūtroktā hetavo darśitāste kecitsiddhānte pūrvapakṣe cātropayuñjanta iti / tathā śabdāntarābhyāsasaṃkhyāguṇaprakriyānāmadheyāni karmabhedakāni, tatra nāmadheyaṃ guṇo rūpamabhyāsaśceti trayaṃ vyākhyātaṃ, yajeddadyājjuhuyāditi prakṛtiśabdabhedena dhātvarthabhedāttadavacchinnabhāvanākhyakarmabheda uktastathātra vedopāsta ityādiśabdabhedādvidyābhedaḥ, 'tisra āhutīrjuhoti'iti saṃkhyayā karmabhedavat 'vāyuprāṇau'iti dvitvasaṃkhyayā saṃvargavidyābhedaḥ syāt / nityāgnihotraprakaraṇātprakaraṇāntare kuṇḍapāyināmayane 'māsamagnihotraṃ juhvati'iti śrutamagnihotraṃ prakaraṇāntarasthatvātkarmāntaramiti siddhāntitam / tathātra vedāntabhede prakaraṇabhedādubhāstibheda iti pūrvapakṣaḥ / siddhāntayati-evamiti / sarvairvedāntaiḥ pratīyanta iti sarvavedāntapratyayāni tairvihitānītyarthaḥ / uktanāmādibhiragnihotrādikarmaṇāṃ pratiśākhaṃ bhede prāpte śākhāntarādhikaraṇasiddhāntasūtraṃ 'ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt'iti / tatra codanāvidhāyakaḥ śabdaścoditaḥ prayatno vā / tasyā aviśeṣamāha-yathaikasminniti / ekadhātvarthahomāvacchinnaprayatnaikyādupāstiyatnaikyamityarthaḥ / yathā jyeṣṭhatvādiguṇakaprāṇavidyā sarvaśākhāsvekā tathā pañcāgnividyāpyekā phalasaṃyogādyaviśeṣāt, tathānyāpi vidyābhinnetyāha-evaṃ pañcāgnīti / pūrvapakṣahetūnnirācaṣṭe-ye tviti / kāṭhakamityādināmnā karmabhedo na yuktaḥ, kutaḥ acodanābhidhānatvātkāṭhakādiśabdānāṃ granthanāmatayā karmavācitvābhāvādato bhinnanāmakaśākhāgranthabhede 'pi tādvihitaṃ karmaikameva, alparūpabhedo 'pi na karmaikyavirodhī, dharmaviśeṣastvadhyayanāṅgaṃ na karmāṅgamato na karmabhedakaḥ śākhābhede punaruktirasiddhā,

nindānyārthadarśanayorapi na bhedakatvaṃ tattadvidhistutimātratvādbahuśākhādhyayanāśaktāvapi svaśākhanuktaviśeṣasyāpekṣitasyānyato grahaṇasaṃbhavādaśaktirabhedikā, ekasminnapi karmaṇyaṅgalopādinā prāyaścittaṃ saṃbhavati /
evaṃ samāptivacanabhedo 'pyaprayojaka ityaivaṃ karmābhedapramāṇaprābalye bhedahetavaḥ parihṛtā ityarthaḥ //1//

/blockquote

END BsCom_3,3.1.1

START BsCom_3,3.1.2

ihāpi kañcidviśeṣamāśaṅkya pariharati -

bhedān neti cen naikasyām api | BBs_3,3.2 |

syādetat / sarvavedāntapratyayatvaṃ vijñānānāṃ guṇabhedānnopapadyate / tathāhi vājasaneyinaḥ pañcāgnividyāṃ prastutyaḥ ṣṭhamaparamagnimāmananti - 'tasyāgnirevāgnirbhavati' (bṛ. 6.2.14) ityādinā / chandogāstu taṃ nāmananti pañcasaṃkhyayaiva ca ta upasaṃharanti 'atha ha ya etānevaṃ pañcāgnīnveda' (chā. 5.10.10) iti / yoṣāṃ ca sa guṇo 'sti yeṣāṃ ca nāsti kathamubhayeṣāmekā vidyopapadyeta / nacātra guṇopasaṃhāraḥ śakyate pratyetuṃ, pañcasaṃkhyāvirodhāt / tathā prāṇasaṃvāde śreṣṭhādanyāṃścaturaḥ prāṇānvākcakṣuḥ śrotamanāṃsi chandogā āmananti / vājasaneyinastu pañcamamapyāmananti 'reto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṃ veda' (bṛ. 6.1.6) iti /

āvāpodvāpabhedācca vedyabhedo bhavati vedyabhedācca vidyābhedo dravyadevatābhedādiva yāgasyeti cet /

naiṣa doṣaḥ / yata ekasyāmapi vidyāyāmevañjātīyako guṇabheda upapadyate / yadyapi ṣaṣṭhasyāgnerupasaṃhāro na saṃbhavati tathāpi dyuprabhṛtīnāṃ pañcānāmagnīnāmubhayatra pratyabhijñāyāmānatvānna vidyābhedo bhavitumarhati / nahi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate / paṭhyate 'pi ca ṣaṣṭho 'gniśchandogaiḥ - 'taṃ pretaṃ diṣṭamito 'gnaya evaṃ haranti'

(chā. 5.9.2) iti / vājasaneyinastu sāṃpādikeṣu pañcasvagniṣvanuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye 'tasyāgnirevāgnirbhavati samitsamit' (bṛ. 6.2.14) ityādi samāmananti sa nityānuvādaḥ / athāpyupāsanārtha eṣa vādastathāpi sa guṇaḥ śakyatechandogairapyupasaṃhartum / nacātra pañcasaṃkhyāvirodhe āśaṅkyaḥ / sāṃpādikāgnyabhiprāyā hyeṣā pañcasaṃkhyā nityānuvādabhūtā na vidhisamavāyinītyadoṣaḥ /

evaṃ prāṇasaṃvādeṣvapyadhikasya guṇasyetaratropasaṃhāro na virudhyate /
nacāvāpodvāpabhedādvedyabhedo vidyābhedaścāśaṅkyaḥ /
kasyacidvedyāṃśasyāvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt /
tasmādaikavidyameva // 2 //

FN: ito 'smāllokān diṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /

blockquote

tarhi śākhāntaranyāyenaiva karmaikyavadvidyaikyasiddhaiḥ punaruktirityata āha-ihāpīti / rūpasyotpattiśiṣṭatvaṃ viśeṣaḥ / pañcāgnīnvedetyādyupāsanotpattividhisthapañcāgnyādirūpabhedādupāsanābhedaḥ syādāmikṣāvājinarūpabhedātkarmabhedavādityadhikāśaṅkānirāsārthatvānna paunaruktyamasyādhikaraṇasyeti matvā śaṅkāṃ vyācaṣṭe-syādityādinā / asya pṛthakśāstratvātkarmanyāyānāṃ mānasavidyāsu vinā sūtraṃ duryojatvācca punaruktigandho 'pi nāstīti mantavyam / nanu tasya mṛtasya dāhārthamagnirantyeṣṭigataḥ ṣaṣṭho yaḥ prasiddhavadvājibhiruktaḥ sa chāndogye upasaṃhārya iti na rūpabhedaḥ, tatrāha-na cātreti / astu prajananaguṇavato retaso vājināmāvāpaśchandogānāṃ ca tasyodvāpastataḥ kimityata āha-āvāpeti / chāndogye ṣaṣṭhāgnyabhāvamaṅgīkṛtyālparūpabhedo na vidyaikyavirodhīti pariharati-naiṣa ityādinā / aṅgīkāraṃ tyajati-paṭhyate 'pīti / ito 'smāllokādiṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ / nanu chāndogye 'gnimātraṃ śrutaṃ vājibhistu samidādiviśeṣaḥ paṭhyate iti rūpabhedastadavasthaḥ, tatrāha-vājasaneyinastviti / ṣaṣṭhāgnestadviśeṣasya cānuvādamātratvenānupāsyatvātpañcāgnaya evopāsyā ubhayatreti na rūpabheda ityarthaḥ / saviśeṣasya ṣaṣṭhāgnerūpāsyatve 'pi na rūpabheda ityāha-athāpīti / dyulokādīnāṃ pañcānāmanagnīnāmagnitvasaṃpattividhinaivārthātpañcatvaṃ saṃpattikalpitāgnīnāṃ siddhamanūdyate na dhyeyatvena vidhīyata ityarthaḥ / chandogairvājiśākhāsthaṃ reta upasaṃhartavyamityuktvānupasaṃhāre 'pi na vidyābheda ityāha-na cāvāpeti //2//

/blockquote

END BsCom_3,3.1.2

START BsCom_3,3.1.3

svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | BBs_3,3.3 |

yadapyuktamātharvaṇikānāṃ vidyāṃ prati śirovratādyapekṣaṇādanyeṣāṃ ca tadanapekṣaṇādvadyābheda iti tatpratyucyate / svādhyāyasyaiṣa dharmo na vidyāyāḥ / kathamidamavagamyate / yatastathātvena svādyāyadharmatvena samācāre vedavratopadeśapare granta ātharvaṇikā idamapi vedavratatvena vyākyātamiti samāmananti / 'naitadacīrṇavrato 'dhīte' (mu. 3.2.11) iti cādikṛtaviṣayādecchabdādadhyayanaśabdācca svopaniṣadadhyayanadharma evaiṣa iti nirdāryate /

nanu ca 'teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam' (muṇḍa. 3.2.10) iti brahmavidyāsaṃyogaśravaṇādekaiva sarvatra brahmavidyeti saṃkīryetaiṣa dharmaḥ /

na / tatrāpyetāmiti prakṛtyapratyavamarśāt /

praka-tatvaṃ ca brahmavidyāyā granthaviśeṣāpekṣamiti granthaviśeṣasaṃyogyevaiṣa dharmaḥ /
savavacca tanniyama iti nidarśananirdeśaḥ /
yathāca savāḥ sapta sauryādayaḥ sathaudanaparyantā vedāntaroditatretāgnyanabhisaṃbandhādatharvaṇoditaikāgnyabhisaṃbandhāccātharvaṇikānāmeva niyamyante tathaivāyamapi dharmaḥ svādhyāyaviśeṣasaṃbandhāttatraiva niyamyate /
tasmādapyanavadyaṃ vidyaikatvam // 3 //

blockquote

evaṃ rūpabhedo na vidyābhedaka ityuktvā dharmaviśeṣo 'pi na bhedaka ityāha-svādhyāyasyeti / godānavadadhyayanāṅgatvena śirovratamātharvaṇikānāṃ sūtre vihitaṃ na vidyāṅgamityarthaḥ / adhikārācceti vyācaṣṭe-naitaditi / etatprakṛtaṃ muṇḍakamananuṣṭhitaśirovrato naro nādhīta iti śrutermuṇḍakādhyayanāṅgameva śirovratamityarthaḥ / nanu vidyāṅgatvenāpi idaṃ vrataṃ śrutamiti śaṅkate-nanviti / sarvaśākhāsu brahmavidyaikaiva cedvidyāsaṃyuktaṃ vratamapi sarvatra saṃbadhyeta / naca saṃbadhyata iti vidyābheda ityarthaḥ / prakṛtagranthavācyaitacchabdabalādbrahmaprakāśagranthaparo brahmavidyāśabda iti pariharati-neti /

tasya śirovratasya muṇḍakādhyayane niyama ityatra savavaditi nidarśananirdeśaḥ /
savā homāḥ /
atharvaṇaiḥ svasūtre udita eko 'gnirekarṣisaṃjñayā prasiddhastasminnagnau kāryā iti yathā niyamyante tathetyarthaḥ //3//

/blockquote

END BsCom_3,3.1.3

START BsCom_3,3.1.4

darśayati ca | BBs_3,3.4 |

darśayati ca vedo 'pi vidyaikatvaṃ sarvavedānteṣu vedyaikatvopadeśāt sarve vedā yatparamāmananti (ka. 2.15) iti / tathā etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvarya etaṃ mahāvrate chandogāḥ iti ca / tathā 'mahadbhayaṃ vajramudyatam' (ka.6.2) iti kāṭhaka uktasyeśvaraguṇasya bhayahetukasya taittirīyake bhedarśananindāyai parāmarśo dṛśyate 'yadā hyevaiṣa etasminnudaramantaraṃ kurute /

atha tasya bhayaṃ bhavati /
tattveva bhayaṃ viduṣo 'manvānasya' (tai. 2.7.1) iti /
tathā vājasaneyake prādeśamātrasaṃpāditasya vaiśvānarasya chāndogye siddhavadupādānam 'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste' (chā. 5.18.1) iti /
tathā sarvavedāntapratyayatvenānyatra vihitanāmukthādīnāmanyatropāsanavidhānāyopādānātprāyadarśananyāyenopāsanānāmapi sarvavedāntapratyayatvasiddhiḥ // 4//

blockquote

kiñca vedyaikyena nirguṇabrahmavidyaikyaṃ tāvacchrutirdarśayati, tatsaṃnidhipāṭhātsaguṇavidyānāmapi sarvaśākhāsvaikyasiddhirityāha sūtrakāraḥ-darśayati ceti / saguṇamapyekaṃ vedatraye vedyaṃ darśayatītyāha-tatheti / kiñca śākhāntaroktapādārthasya śākhāntare siddhavatparāmarśo vidyaikyaṃ darśayatītyāha-tathā mahadbhayamityādinā / eṣa nara etasminnadvaye 'lpamapyantaraṃ bhedaṃ yadā paśyatyatha tadā tasya saṃsārabhayaṃ bhavatyeva, yasmādviduṣo narasya bhedadarśinastadeva brahma bhayaṅkaraṃ bhavati, brahmaivāhamityamanvānasyetyarthaḥ / prādeśamātramupāsta iti siddhavadupāsanaṃ vaiśvānaravidyaikyaṃ darśayatītyāha-tatheti / kiñca sarveṣu vedānteṣūkthādīnāṃ pratīyamānatvena hetunaitadavagamyate-anyatroktānāṃ teṣāmanyatropāstyarthamupādānamiti / tatastadupāstīnāmapi sarvavedāntapramāṇakatvenaikyaṃ bāhulyena sidhyatītyāha-tatheti /

brahmavidyaikyavadukthādividyaikyamityarthaḥ //4//

/blockquote

END BsCom_3,3.1.4

START BsCom_3,3.2.5

2 upasaṃhārādhikaraṇam / sū. 5

upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | BBs_3,3.5 |

idaṃ prayojanasūtram / sthite caivaṃ sarvavedāntapratyayatve sarvavijñānānāmanyatroditānāṃ vijñānaguṇānāmanyatrāpi samāne vijñāna upasaṃhāro bhavati / arthābhedāt / ya eva hi teṣāṃ guṇānāmekatrārtho viśiṣṭavijñānopakārakaḥ sa evānyatrāpi / ubhayatrāpi hi tadevaikaṃ vijñānaṃ tasmādupasaṃhāraḥ / vidhiśeṣavat /

yathāhi vidhiśeṣāṇāmagnihotrādidharmāṇāṃ tadevaikamagnihotrādi karma sarvatretyarthābhedādupasaṃharaṇamevamihāpi /
yadi hi vijñānabhedo bhavettato vijñānāntaranibaddhatvādguṇānāṃ prakṛtivikṛtibhāvābhāvācca na syādupasaṃhāraḥ /
vijñānaikatve tu naivamasti /
asyaiva tu prayojanasūtrasya prapañcaḥ sarvābhedādityārabhya bhaviṣyati // 5 //

blockquote

sarvaśākhāsu vidyaikyacintāyāḥ phalamāha-upasaṃhāra iti / śākhābhede samānavidyāyāṃ śrutā guṇā yathāśruti vyavasthitā uta ekatrāśrutā itaraśākhāta upasaṃhartavyā iti saṃdehe vidyaikye 'pi tatra tatroktaireva guṇairvidyopakārasiddheḥ śākhābhedena guṇā vyavasthitā iti pūrvapakṣaḥ, tatra prakṛtavidyaikyacintānaiṣphalyamiti phalam / siddhāntatvena sūtraṃ vyācaṣṭe-sthite cetyādinā / guṇānāṃ guṇyavinābhāvādetacchākhāsthā vidyā śākhāntaroktatadvidyāguṇavatī, tadabhinnatvāt, tadvidyāvadityanumānadvidyaikye guṇopasaṃhārasiddhirityarthaḥ / pradhānaikye tattadupakārakāṇamaṅgānāmupasaṃhāre dṛṣṭāntamāha-vidhiśeṣavaditi / uktameva vyatirekamukhenāha-yadihīti / nanvāgneyayāgāvaruddhānāṃ guṇānāṃ tato 'bhinne saurye prāptivadvidyāntarasthaguṇānāṃ vidyāntare prāptiḥ kiṃ syādityata āha-prakṛtīti / prakṛtiguṇānāṃ vikāre prāptiryuktā vidyānāṃ tu prakṛtivikṛtibhāvāsiddherna tatprāptirityarthaḥ / naivamiti guṇānupasaṃhāro netyarthaḥ / uttarasūtrāṇāmanena sūtreṇa paunaruktyaṃ vārayati-asyaiveti //5//

/blockquote

END BsCom_3,3.2.5

START BsCom_3,3.3.6

3 anyathātvādhikaraṇam / sū. 6-8

anyathātvaṃ śabdād iti cen nāviśeṣāt | BBs_3,3.6 |

vājasaneyake 'te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti' (bṛ. 1.3.1) 'te ha vācamucustvaṃ na udgāya' (bṛ.

1.3.2) iti prakramya vāgādīnprāṇānasurapāpmaviddhatvena ninditvā mukhyaprāṇaparigrahaḥ paṭhyate - 'atha hemamāsanyaṃ prāṇamūcustvaṃ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat' (bṛ. 1.3.7) iti / tathā chāndogye 'pi - 'taddhadevā udgīthamājagmuranenainānabhibhaviṣyāmaḥ' (chā. 1.21) iti prakramyetarānprāṇānasurapāpmaviddhatvena ninditvā tathaiva mukhyaprāṇaparigrahaḥ paṭhyate - 'atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire' (chā. 1.2.7) iti / ubhayatrāpi ca prāṇapraśaṃsayā prāṇavidyāvidhiradhyavasīyate / tatra saṃśayaḥ - kimatra vidyābhedaḥ syādāhosvidvidyaikatvamiti / kiṃ tāvatprāptaṃ pūrveṇa nyāyena vidyaikatvamiti /

nanu na yuktaṃ vidyaikatvaṃ prakramabhedāt / anyathā hi prakramante vājasaneyino 'nyathā chandogāḥ 'tvaṃ na udgāya' (bṛ. 1.3.2) iti vājasaneyina udgīthasya kartṛtvena prāṇamāmananti / chandogāstūdgīthatvena 'tamudgīthamupāsaṃcakrire' (chā. 1.2.7) iti /

tatkathaṃ vidyaikatvaṃ syāditi cet /

naiṣa doṣaḥ / na hyetāvatā viśeṣeṇa vidyaikatvamapagacchati / aviśeṣasyāpi bahutarasya pratīyamānatvāt /

tathāhi - devāsurasaṃgrāmopakramatvamasurātyayābhiprāya udgīthopanyāso vāgādisaṃkīrtanaṃ tannindayā mukhyaprāṇavyapāśrayastadvīryāccāsuravidhvaṃsanamaśmaloṣṭanidarśanenetyevaṃ bahavor'thā ubhayatrāpyaviśiṣṭāḥ pratīyante /
vājasaneyake 'picodgīthasāmānādhikaraṇyaṃ prāṇasya śrutam - 'eṣa u vā udgīthaḥ' (bṛ. 1.3.23) iti /
tasmācchāndogye 'pi kartṛtvaṃ lakṣayitavyam /
tasmācca vidyaikatvamiti // 6 //

FN: āsanyaṃ āsye bhavam /

asurātyayābhiprāyo 'surajayārthaṃ saṃvādaḥ /

blockquote

pūrvaṃ codanādyaviśeṣādutsargato vidyaikyamuktaṃ tasyāpavādaṃ vaktumāha-anyathātvamiti / atra vājināmudrīyabrāhmaṇaṃ chandogānāmudgīthādhyāyaṃ ca viṣayamāha-vājetyādinā / 'te ha devāḥ sāttvikavṛttayaḥ prāṇā anyonyamucūrhantedānīmasminyajñe udgīthenaudgātreṇa karmaṇā rajastamovṛttirūpānasurānatītya devatvaṃ gacchāmaḥ'iti te caivaṃ nirdeṣamudgīthakartāramupāsyaṃ nirdhārayituṃ kṛtasaṃvādāḥ prathamaṃ vācyaṃ parīkṣitavantastvamaudgātraṃ no 'smākaṃ kurviti tayā tvanṛtaṃ kṛtaṃ tathā ghrāṇacakṣuḥśrotramanāṃsyapi kāmenāsurapāpmanā grastānīti ninditvā āsanyamāsye bhavaṃ mukhamadhyasthaṃ prāṇamupāsyaṃ nirdhāritavanta ityarthaḥ / tattatrānyonyabhibhavātmakayuddhe pravṛtte devāḥ pūrvavadudgīthamāhṛtavantaḥ anenodgīthenainānasurāñjayemetyarthaḥ / bhedābhedamānābhyāṃ saṃśayamāha-tatreti / atra pūrvādhikaraṇasiddhāntanyāyenodgīthavidyeti saṃjñaikyena vidyaikyamiti pūrvapakṣe mitho guṇopasaṃhāraḥ phalaṃ, siddhānte saṃjñaikye 'pi vidyaikyāpavādādanupasaṃhāra iti / evaṃ yatra pūrvanyāyena pūrvapakṣaḥ tatrāpavādikī saṃgatiriti mantavyam / sūtrasthasiddhāntiśaṅkābhāgaṃ vyācaṣṭe-nanu na yuktamiti / saṃpūrṇodgīthakarmakartā prāṇo vājināmupāsyaḥ, udgāyeti kartṛśabdācchandogānāṃ tūdgīthāvayava oṅkāraḥ prāṇadṛṣṭyopāsyaḥ, oṃmityetadakṣaramudgīthamityupakramya prāṇamudgīthamiti karmarūpatvaśabdāt, tathāca kartṛkarmaṇorūpāsyayorbhedādvidyayoranyathātvaṃ bheda iti śaṅkārthaḥ / udgīthatveneti oṅkāratvenetyarthaḥ / alparūpabhedo na vidyaikyavirodhītyuktanyāyena pūrvapakṣī pariharati-naiṣa iti / asurātyayābhiprāyaḥ asurajayārthaṃ saṃvādaḥ, yathāśmānaṃ prāpya loṣṭo vidhvaṃsate tathā prāṇaṃ hantumāgatā asurāstasya vīryeṇa svayameva dhvastā iti śrutamubhayatretyarthaḥ / alparūpabhedamaṅgīkṛtyāpi vidyaikyamuktaṃ so 'pi nāstītyāha-vājeti /

udgīthakartṛrūpatvena prāṇasyobhayatra śrutatvādekatra śrutaṃ kartṛtvamapyubhayatra draṣṭavyamityarthaḥ //6//

/blockquote

END BsCom_3,3.3.6

START BsCom_3,3.3.7

na vā prakaraṇabhedāt parovarīyastvādivat | BBs_3,3.7 |

na vā vidyaikatvamātra nyāyyaṃ vidyābheda evātra nyāyyaḥ / kasmāt / prakaraṇabhedāditi / prakramabhedādityarthaḥ / tathāhi - iha prakramabhedo dṛśyate / chāndogye tāvat - omityetadakṣaramudgīthamupāsīta (chā. 1.1.1) ityevamudgīthāvayavasyoṅkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānaṃ tatra kṛtvā atha khalvetasyaivākṣarasyopavyākhyānaṃ bhavati (chā. 1.1.10) iti punarapi tamevodgīthāvayavamoṅkāramanuvartya devāsurākhyāyikādvāreṇa tam prāṇamudgīthamupāsāṃcakrire (chā. 1.2.2) ityāha / tatra yadyudgīthaśabdena sakalā bhaktirabhipreyeta tasyāśca kartodgātartviktata upakramaścoparapadhyeta lakṣaṇā ca psajyeta / upakramānurodhena caikasminvākya upasaṃhāreṇa bhavitavyam / tasmādatra tāvadudgīthāvayava oṅkāre prāṇadṛṣṭirupadisyate / vājasaneyake tadgīthaśabdenāvayavagrahaṇe kāraṇābhāvātsakalaiva bhaktirāvedyate / tvaṃ na udgāya (bṛ. 1.3.2) ityapi tasyāḥ kartodgātartvikprāṇatvena nirūpyata iti prasthānāntaram / yadapi tatrodgīthasāmānādhikaraṇyaṃ prāṇasya tadapyudgātṛtvenaiva didarśayiṣitasya prāṇasya sarvātmatvapratipādanārthamiti na vidyaikatvamāvahati / sakalabhaktiviṣaya eva ca tatrāpyudgīthaśabda iti vaiṣamyam / naca prāṇasyodgātṛtvamasaṃbhavena hetunā parityajata udgīthabhāvavadudgātṛbhāvasyāpyupāsanārthatvenopadiśyamānatvāt / prāṇavīryeṇaiva codgātaudgātraṃ karotīti nāstyasaṃbhavaḥ / tathāca tatraiva śrāvitam- vācā ca hyeva sa prāṇena codagāyat (bṛ. 1.3.24) iti / naca vivakṣitārthabhede 'vagamyamāne vākyacchāyānukāramātreṇa samānārthatvamadhyavasātuṃ yuktam / tathāhyabhyudayavākye paśukāmavākye ca tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryāt ityādinirdeśasāmye 'pyupakramabhedādabhyudayavākye davatāpanayo 'dhyavasitaḥ, paśukāmavākye tu yāgavidhiḥ /

tathehāpyupakramabhedādvidyābhedaḥ /
parovarīyastvādivat /
yathā paramātmadṛṣṭyadhyāsasāmye 'pi 'ākośo hyevaibhyo jyāyānākśaḥ parāyaṇam' (chā. 1.9.1) 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chā. 1.9.2) iti parovarīyastvaguṇaviśiṣṭamudgīthopāsanamakṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanādbhinnam /
nacetaretaraguṇopasaṃhāra ekasyāmapi śākhāyāṃ tadvacchākhāntarastheṣvapyevañjātīyakeṣūpāsaneṣviti // 7 //

FN: vaiṣamyamubhayatra vidyānānātvam / apanayo viyogaḥ / parasmātparo varācca varataraḥ parovarīyān /

blockquote

bahuviruddharūpabhedāt na vidyaikyamiti siddhāntayati-na veti / akṣaraṃ viśinaṣṭi-udgīthamiti / tadavayavamityarthaḥ pṛthivyādirasānāṃ rasatama oṅkāraḥ, āptiḥ samṛddhiriti guṇānuktvā guṇavatyoṅkāre prāṇadṛṣṭividhānāyākhyāyikā prastutetyāha-rasatameti / nanu vājivākyaikavākyatvārthaṃ chāndogyopakramasthamudgīthapadaṃ saṃpūrṇasāmabhaktiparamastu, prāṇamudgīthamityatrāpyudgīthakartā prāṇa upāsya iti vyākhyāyatāmityata āha-tatra yadyudgītheti / oṅkāropāstyupakramasaṅga udgīthapade kartṛlakṣaṇā ceti doṣadvayaṃ syādityarthaḥ / nanu siddhānte 'pi tatpade 'vayavalakṣaṇā svīkāryā tato varaṃ kartṛlakṣaṇā śrutyantarānugrahāttathā copasaṃhāre kartṛprāṇopāstiniścayādupakrame 'pi tanniścaya ityata āha-upakrameti / saṃdigdhopakramo hi vākyaśeṣānniścīyate / yathā 'aktāḥ śarkarāḥ'ityatrāñjanadravyasaṃdehe 'tejo ghṛtam'iti śeṣānniścayaḥ / iha tūpakrame 'kṣarasyopāsyatvaṃ niścitaṃ, tatsamānādhikāraṇodgīthapadasyāvayavalakṣaṇā ca viniściteti prāṇamudgīthamityupasaṃhārastadekārthatayā neya ityarthaḥ / evaṃ chāndogye oṅkāra upāsya ukta itaratra tu prāṇa ityupāsyabhedādvidyābheda ityāha-vājeti / yaduktaṃ vājiśrutāvapi prāṇasyodgītharūpatvaśruterūpāsyaikyamiti taddūṣayati-yadapītyādinā / tatrodgītha upāsyatayā noktaḥ kintu prāṇasyopāsyasya guṇatayetyarthaḥ / kiñcodgītha oṅkāraśchāndogye 'tra tu bhaktirityupāsyabheda ityāha-sakaleti / prāṇasya jaḍatvānnodgātṛtvaṃ kintūdgīthatvameva vājibharapi grāhyamityaikyamāśaṅkyāha-naceti / sa udgātā vāgviśiṣṭaprāṇenaudgātraṃ kṛtavāniti śruterasaṃbhavo 'pi netyarthaḥ / yaduktaṃ bahutarārthāviśeṣāddhi vidyaikyamiti, tatrāha-naceti / ekatrodgātā prāṇa upāsyo 'nyatroṅkāra ityantaraṅgopāsyarūpabhede spaṣṭe sati bahiraṅgārthavādasāmyamātreṇa nopāsanaikyaṃ yuktamityarthaḥ / vākyasāmyamātreṇārthaikyaṃ nāstītyatra dṛṣṭāntamāha-tathāhīti / 'vi vā etaṃ prajayā paśubhirardhayati vardhayatyasya bhrātṛvyaṃ yasya havirniruptaṃ purastāccandramā abhyudeti tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryādye sthaviṣṭhāstānindrāya pradātre dadhaṃścaruṃ ye 'ṇiṣṭhāstānviṣṇave śipiviṣṭāya śṛte carum'ityabhyudayavākyam / asyārthaḥ-yasya yajamānasya caturdaśyāmevāmāvāsyābhrāntyādarśakarmārthaṃ pravṛttasya purastātpūrvaṃ havistaṇḍuladadhipayorūpaṃ niruptaṃ darśadevatābhyo 'gnyādibhyaḥ saṅkalpitaṃ candramāśca paścādabhyudeti tametaṃ yajamānaṃ kālavyatyayāparādhāttadeva niruptaṃ haviḥ prajādinārdhayati viyojayati śatruṃ cāsya vardhayati yasmātkālabhrāntimānyajamānaḥ, ye madhyamādibhāvena tredhā bhūtāstaṇḍulā dadhyādisahitā niruptāstānvibhajedagnyādibhyo viyojayadviyojya ca dātṛtvādiguṇakānagnyādibhyo darśadevābhinnebhyo nirvapediti dadhan dadhani sthaviṣṭhataṇḍulacaruṃ śṛte dugdhe 'ṇiṣṭhacarumityarthaḥ / atra kālāparādhe devāntarayuktaṃ prāyaścittarūpaṃ darśādbhinnaṃ karma vidhīyata iti prāpte taṇḍulatredhātvādyanuvādena vibhajediti haviṣaḥ prakṛtadevaviyogena tasminneva darśakarmaṇi devatāntarasaṃbandhamātravidhānaṃ na karmāntaramiti siddhāntitam / evamabhyudayavākye kālāparādhenopakramāddarśakarmaṇyeva haviṣaḥ pūrvadevatābhyo 'panayo viyogo 'dhyavasitaḥ, paśukāmavākye tu yadyapi ye sthaviṣṭhāstānagnaye sanimate 'ṣṭākapālaṃ nirvapedye madhyamāstān viṣaṇave śipiviṣṭāya śṛte caruṃ ye kṣodiṣṭhāstānindrāya pradātre dadhaṃścarumiti nirdeśo 'bhyudayavākyena samo 'sti, tathāpi yaḥ paśukāmaḥ syātso 'māvāsyāmiṣṭvā vatsānapākuryāditi nityaṃ darśakarma samāpya punardehārthaṃ vatsāpākaraṇavidhyupakramātpaśukāmasya yāgāntaravidhireva nābhyudayavākyenārthaikyamiti tathā prakṛte 'pi nirdeśasāmyaṃ na vidyaikyaprayojakamityarthaḥ / vatsānāpākuryānmātṛdeśāddeśāntaraṃ nayedityarthaḥ / sūtroktaṃ dṛṣṭāntaṃ vyācaṣṭe-parovarīyastvādivaditi /

para iti sakārāntaṃ parasmāt paraścāsau varācca varatara iti parovarīyānityekaṃ padam /
anantaśca ākāśākhyaḥ paramātmā taddṛṣṭyālambanatvādudgīthastathokta ityarthaḥ /
ākāśātmanā hiraṇyaśmaśrupuruṣātmanā codgīthopāstisāmye 'pi vidyābhedavadihāpi bheda ityarthaḥ //7//

/blockquote

END BsCom_3,3.3.7

START BsCom_3,3.3.8

saṃjñātaś cet tad uktam asti tu tad api | BBs_3,3.8 |

athocyate saṃjñaikatvādvidyaikatvamatra nyāyyamudgīthavidyeti hyubhayaṇāpyekā saṃjñeti / tadapi nopapadyate / uktaṃ hyetat - 'na vā prakaraṇabhedātparovarīyastvādivat' (bra. sū. 3.3.7) iti /

tadeva cātra nyāyyataraṃ śrutyakṣarānugataṃ hi tatsaṃjñaikatvaṃ tu śrutyakṣarabāhyamudgīthaśabdamātraprayogāllaukikairvyahartṛbhirupacaryate /
asti caitatsaṃjñaikatvaṃ prasiddhabhedeṣvapi parovarīyastvādyupāsaneṣūdgīthavidyeti /
tathā prasiddhabhedānāmapyagnihotradarśapūrṇamāsādīnāṃ kāṭhakaikagranthaparipaṭhitānāṃ kāṭhakasaṃjñakatvaṃ dṛśyate tathehāpi bhaviṣyati /
yatra tu nāsti kaścidevañjātīyako bhedahetustatra bhavatu saṃjñaikatvādvidyaikatvaṃ yathā saṃvargavidyādiṣu // 8 //

blockquote

saṃjñaikyaṃ pūrvapakṣabījamudbhāvya dūṣayati-saṃjñāta iti / upāsyarūpabhedādvidyānānātvaṃ yaduktaṃ tacchrutyakṣarānugataṃ balavat, saṃjñā tu pauruṣeyī durbaletyarthaḥ / saṃjñaikyaṃ karmaikyavyabhicāri cetyāha-asti ceti / kiṃ saṃjñaikyaṃ sarvatrāpramāṇameva netyāha-yatra tviti /

asati bādhake saṃjñaikyamapi mānaṃ yathā saṃvargavidyeti saṃjñaikyātsarvaśākhāsu tadvidyaikyaṃ, tathā pañcāgnyādividyaikyamityādyasūtre darśitamityarthaḥ //8//

/blockquote

END BsCom_3,3.3.8

START BsCom_3,3.4.9

4 vyāptyadhikaraṇam / sū. 9

vyāpteś ca samañjasam | BBs_3,3.9 |

'omtyetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatrākṣarodgīthaśabdayoḥ sāmānādhikaraṇye śrūyamāṇe 'dhyāsāpavādaikatvaviśeṣaṇapakṣāṇāṃ pratibhāsanātkatamo 'tra pakṣo nyāyyaḥ syāditi vicāraḥ / tatrādhyāso nāma dvayorvastunoranivartitāyāmevānyatarabuddhāvanyatarabuddhiradhyasyate / yasminnitarabuddhiradhyasyate 'nuvartata eva tasmiṃstadbuddhiradhyastetarabuddhāvapi / yathā nāmni brahmabuddhāvadhyasyamānāyāmapyanuvartata eva nāmabuddhirna brahmabuddhyā nivartate / yathāvā pratimādiṣu viṣṇvādibuddhyadhyāsaḥ / evamihāpyakṣara udgīthabuddhiradhyasyata udgīthe vākṣarabuddhuriti / apavādo nāma yatra kasmiṃścidvastuni pūrvaniviṣṭāyāṃ mithyābuddhau niścitāyāṃ paścādupajāyamānā yathārthā buddhiḥ pūrvaniviṣṭāyā mithyābuddhernivartikā bhavati / yathā dehendriyasaṃghāta ātmabuddhirātmanyevātmabuddhyā paścādbhāvinyā 'tattvamasi' (chā. 6.8.7) ityanayā yathārthabuddhyā nivartate / yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate / yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate / evamihāpyakṣarabuddhyodgīthabuddhirnivartyata udgīthabuddhyā vākṣarabuddhiriti / ekatvaṃ tvakṣarodgīthaśabdayoranatiriktārthavṛttitvam / yathā dvijottamo brāhmaṇo bhūmideva iti / viśeṣaṇaṃ punaḥ sarvavedavyāpina omityetasyākṣarasya grahaṇaprasaṅga audgātraviśeṣasya samarpaṇam / yathā nīlaṃ yadutpalaṃ tadānayeti / evamihāpyudgītho ya oṅkārastamupāsīteti / evametasminsāmānādhikaraṇyavākye vimṛśyamāna ete pakṣāḥ pratibhānti tatrānyatamanirdhāraṇakāraṇābhāvādanirdāraṇaprāptāvidamucyate - vyāpteśca samañjasamiti / caśabdo 'yaṃ tuśabdasthānaniveśī pakṣatrayavyāvartanaprayojana- / tadiha kṣayaḥ pakṣāḥ sāvadyā iti paryudasyante / viśeṣaṇapakṣa evaiko niravadya ityupādīyate / tatrādhyāse tāvadyā buddhiritaratrādhyasyate tacchabdasya lakṣaṇāvṛttitvaṃ prasajyeta tatphalaṃ ca kalpyeta / śrūyata eva phalam 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) ityādīti cet / na / tasyānyaphalatvāt / āptyādidṛṣṭiphalaṃ hi tannodgīthādhyāsaphalam / apavāde 'pi samānaḥ phalābhāvaḥ / mithyājñānanivṛttiḥ phalamiti cet / na /

puruṣārthopayogānavagamāt / naca kadācidapyoṅkārādoṅkārabuddhirnivartata udgīthādvedgīthabuddhiḥ / nacedaṃ vākyaṃ vastutattvapratipādanaparam / upāsanāvidhiparatvāt / nāpyekatvapakṣaḥ saṃgacchate niṣprayojanaṃ hi tadā śabdadvayoccāraṇaṃ syāt / ekenaiva vivakṣitārthasamarpaṇāt / naca hautraviṣaya ādhvaryavaviṣaye vākṣara oṅkāraśabdavācya udgīthaśabdaprasiddhirasti / nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdaprasiddhirasti / nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdavācyāyāmoṅkāraśabdaprasiddhiryenānatiriktārthatā syāt / pariśeṣādviśeṣaṇapakṣaḥ parigṛhyate / vyāpteḥ sarvavedasādhāraṇyāt / sarvavyāpyakṣaramiha mā prasañjītyata udgīthaśabdenākṣaraṃ viśeṣyate kathaṃ nāmodgīthāvayavabhūta oṅkāro gṛhyeteti /

nanvasminnapi pakṣe samānā lakṣaṇā / udgīthaśabdasyāvayavalakṣaṇārthatvāt /

satyametat /
lakṣaṇāyāmapi tu saṃnikarṣaviprakarṣo bhavata eva /
adhyāsapakṣe hyarthāntarabuddhirarthāntare nikṣipyata iti viprakṛṣṭā lakṣaṇā viśeṣaṇapakṣe pravṛttāḥ śabdā avayaveṣvapi pravartamānā dṛṣṭāḥ paṭagrāmādiṣu /
ataśca vyāpterhetoromityetadakṣaramityetasyodgīthamityetadviśeṣaṇamiti samañjasametanniravadyamityarthaḥ // 9 //

blockquote

vyāpteśca samañjasam / sāmānādhikaraṇyaṃ viṣayīkṛtya saṃśayamāha-omityetaditi /

adhyāsādipadārthānvyācaṣṭe-tatrādhyāsa ityādinā / buddhipūrvakābhedāropo 'dhyāsaḥ, bādho 'pavādaḥ, ekatvaṃ vāstavābhedaḥ, viśeṣaṇaṃ vyāvartakamiti vivekaḥ / pūrvamudgātṛkarmātmakodgīthāvayavatvamoṅkārasya dhyeyasya viśeṣaṇaṃ siddhavatkṛtya dhyeyabhedādvidyābhedaḥ siddhāntitaḥ sa na yukta ityākṣepasaṃgatyā pūrvapakṣayati-tatreti / atra pūrvapakṣe pūrvoktasiddhāntāsiddhiḥ phalaṃ siddhānte tatsiddhiriti matvā siddhāntasūtraṃ vyācaṣṭe-caśabda ityādinā / pakṣatrayasya duṣṭatvaṃ pratijñāyādhyāsapakṣe doṣamāha-tatrādhyāsa iti / yasyodgīthasya buddhiroṅkāre 'dhyasyate tadvācakodgīthaśabdasyoṅkāre lakṣaṇā syāttadbuddhiviṣayatvaguṇaparatvāttathā saṃbandho 'pyasiddhaḥ kalpanīyaḥ, pratīkopāsteḥ phalaṃ ca kalpyamiti gauravaṃ syādityarthaḥ / phalaṃ na kalpyamiti śaṅkate-śrūyata iti / āptyādīti / 'oṅkāra āptiḥ samṛddhiriti' 'ya upāste sa kāmānāpnoti'iti śrutaṃ phalaṃ nādhyāsasyetyarthaḥ / udgīthoṅkārayoranyatarabudyānyatarabudyapavādamaṅgīkṛtyānyataramithyābuddhinivṛttivaiphalyamuktaṃ saṃpratyanyatarabuddherabhrāntitvānnāpavāda ityāha-naca kadācidapīti / bhrāntiścet nivarteta na tu nivartata ityabhrantirityarthaḥ / kiñca tattvabodhakādvākyādbhrāntyapavādo bhavati nedaṃ vākyaṃ tattvaparamityāha-naceti / ghaṭakumbhaśabdayorivoṅkārodgīyaśabdayoḥ paryāyatvapakṣaṃ dūṣayati-nāpīti / paryāyatvamapi nāstītyāha-naceti / pariśiṣṭaviśeṣaṇapakṣe sūtraṃ yojayati-vyāpteriti /

'omityakṣaramupāsīta'ityukte sarvavedavyāpyoṅkāra ihopāstau prasajyeta tannirāsārthamudgīthāvayavatvaṃ viśeṣaṇaṃ samañjasamityarthaḥ /
adhyāsapakṣe tadbuddhiviṣayatvaguṇayogarūpaḥ saṃbandhaḥ kalpya iti viprakṛṣṭā lakṣaṇā avayavalakṣaṇā tu saṃnikṛṣṭā avayavāvayavisaṃbandhasya kḷptatvāt, paṭāvayave dagdhe paṭo dagdha iti loke prayogācca /
nāmādau brahmaśabdasya tvagatyā brahmabuddhigrāhyatvaguṇalakṣaṇāśritā tatra pratīkopāstervivakṣitatvāt /
iha tu pratīkopāstividhikalpane āptyādiguṇakoṅkāre prāṇadṛṣṭividhāne ca vākyabhedaḥ syādataḥ sarvavedavyāpyoṅkāranirāsenoṅkāre prāṇadṛṣṭividhānārthaṃ viśeṣaṇameva samañjasaṃ kalpnālāghavāditi siddham //9//

/blockquote

END BsCom_3,3.4.9

START BsCom_3,3.5.10

5 sarvābhedādhikaraṇam / sū. 10

sarvābhedādanyatreme | BBs_3,3.10 |

vājināṃ chandogānāṃ ca prāṇasaṃvāde śraiṣṭhyaguṇānvitasya prāṇasyopāsyatvamuktam / vāgādayo 'pi hi tatra vasiṣṭhatvādiguṇānvitā uktāḥ te ca prāṇe punaḥ pratyarpitāḥ - 'yadvā ahaṃ vasiṣṭho 'smi tvaṃ tadvasiśṣo 'si' (bṛ. 6.1.14) ityādinā / anyeṣāmapi tu śākhināṃ kauṣītaki prabhṛtīnāṃ prāṇasaṃvādeṣu athāto niḥśreyasādānam 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' (kau. 2.14) ityevañjātīyakeṣu prāṇasya śraiḥṣṭamuktaṃ na tvime vasiṣṭhatvādayo 'pi guṇā uktāḥ / tatra saṃśayaḥ - kimime vasiṣṭhatvādayo guṇāḥ kvaciduktā anyatrāpyasyerannuta nāsyeranniti / tatra prāptaṃ tāvannāsyeranniti / kutaḥ - evaṃśabdasaṃyogāt / 'atho ya evaṃ vidvānprāṇe niḥśreyasaṃ viditvā' iti tatratatraivaṃśabdena vedyaṃ vastu nivedyate / evaṃśabdaśca saṃnihitāvalambano na śākhāntaraparipaṭhimevañjātīyakaṃ guṇajātaṃ śaknoti nivedayitum / tasmātsvaprakaraṇasthaireva guṇairnirākāṅkṣatvamiti / evaṃ prāpte pratyāha - asyetanniyame guṇāḥ kvaciduktā vasiṣṭhatvādayo 'nyatrāpi / kutaḥ - sarvābhedāt / sarvatraiva hi tadevaikaṃ prāṇavijñānamabhinnaṃ pratyabhijñāyate / prāṇasaṃvādādisārūpyāt / abhede ca vijñānasya kathamime guṇāḥ kvaciduktā anyatra nāsyeran /

nanvevaṃśabdastatra tatra bhedenaivañjātīyakaṃ guṇajātaṃ vedyatvāya samarpayatītyuktam /

atrocyate - yadyapi kauṣītakibrāhmaṇagatenaivaṃśabdena vājasaneyibrāhmaṇagataṃ guṇajātamasaṃśabditamasaṃnihitatvāttathāpi tasminneva vijñāne vājasaneyibrāhmaṇagatenaivaṃśabdena tatsaṃśabditamiti na paraśākhāgatamapyabhinnavijñānāvaruddhaṃ guṇajātaṃ svaśākhāgatādviśiṣyate / nacaivaṃ sati śrutahāniraśrutakalpanā vā bhavati / ekasyāmapi hi śākhāyāṃ śrutā guṇāḥ śrutā eva sarvatra bhavanti guṇavato bhedābhāvāt /

nahi devadattaḥ śauryādiguṇatvena svadeśe prasiddho deśāntaraṃ gatastaddeśyairavibhāvitaśauryādiguṇo 'pyatadguṇo bhavati /
yathāca tatra paricayaviśeṣāddeśāntare 'pi devadattaguṇā vibhāvyante /
evamabhiyogaviśeṣācchākhāntare 'pyupāsyā guṇāḥ śākhāntare 'pyasyeran /
tasmādekapradhānasaṃbaddhā dharmā ekatrāpyucyamānāḥ sarvatraivopasaṃhartavyā iti // 10 //

FN: niḥśreyasasya śraiṣṭhyasyādānaṃ nirdhāraṇam / ahaṃśreyase svaśraiṣṭhyāya /

blockquote

sarvābhedādanyatreme / viṣayaṃ vaktuṃ saṃmatamarthamāha-vājināmiti / vāco vasiṣṭhatvaṃ guṇo vāgminaḥ sukhavāsadarśanāt / cakṣuṣaḥ pratiṣṭhā guṇaḥ cakṣuṣmataḥ pādapratiṣṭhādarśanāt / śrotraṃ saṃpadguṇakaṃ śravaṇātsarvārthasaṃpatteḥ / mana āyatanatvaguṇaṃ tasya vṛttidvārā sarvabhogyāśrayatvāt / te ca guṇāḥ prāṇasya śraiṣṭhyaṃ niścitya vāgādibhistasminnarpitā iti śākhādvayasaṃmator'thaḥ / viṣayamāha-anyeṣāmityādinā / niśreyasasya śraiṣṭhyasyādānaṃ nirdhāramaṃ prastūyatala ityarthaḥ / devatā vāgādayo 'haṃśreyase svaśraiṣṭhyāyetyarthaḥ / evaṃśabdācchaiṣṭhyaguṇakaprāṇapratyabhijñānācca saṃśayamāha-tatreti / guṇānāmanupasaṃhāropasaṃhārāveva pūrvottarapakṣayoḥ phalam / udgīthatvaviśeṣaṇādoṅkārasya sarvavedavyāptivyāvṛttivatprakṛtaguṇamātragrāhakaivaṃśabdācchākhāntaraguṇavyāvṛttariti dṛṣṭāntena pūrvapakṣayati-tatra prāptamiti / yathā vāgādibhyaḥ prāṇaśraiṣṭhyaṃ siddhamatho tathā ya evaṃ śraiṣṭhyaguṇaṃ vidvānupāste sa prāṇe śraiṣṭhyaṃ viditvā śreṣṭho bhavatīti śrutyarthaḥ / evaṃ jātīyakavidyaikyātprāptamārthikaṃ vasiṣṭhatvādiguṇajātamevaṃśabdo na gṛhṇāti śrutāvalambitvāditi prāpte siddhāntayati-asyeranniti / vājasaneyibrāhmaṇe tāvadevaṃśabdena vasiṣṭhatvādiguṇajātasya prāṇavidyāsaṃbandhaḥ siddhaḥ saiva vidyā kauṣītakiśrutau pratyabhijñāyate, tathāca guṇānāṃ guṇyavinābhāvenārthataḥ prāptānāmapi śrutaguṇairavirodhātsahaiva śrutamārthaṃ ca guṇajātaṃ śrutyarthābhyāṃ saṃnihitatvāviśeṣātkauṣītakigatenaivaṃśabdena parāmṛśyata ityāha-tathāpīti / kauṣītakiśrutisthaḥ prāṇo vasiṣṭhatvādiguṇakaḥ, śreṣṭhaprāṇatvāt, vājiśrutisthaprāṇavadityaśrutaguṇānumāne sati śrutahānirnāsti, avirodhādityuktaṃ, spaṣṭayati-na caivaṃ satīti / aparigaṇitā api guṇāḥ śrutā evetyatra dṛṣṭāntamāha-nahīti / phalitamāha-tasmāditi //10// /blockquote

END BsCom_3,3.5.10

START BsCom_3,3.6.11

6 ānandādyadhikaraṇam / sū. 11-13

ānandādayaḥ pradhānasya | BBs_3,3.11 |

brahmasvarūpapratipādanaparāsu śrutiṣvānandarūpatvaṃ vijñānaghanatvaṃ sarvagatatvaṃ sarvātmatvamityevañjātīyakā brahmaṇo dharmāḥ kvacitkecicchrūyante / teṣu saṃśayaḥ - kimānandādayo brahmadharmā yatra yāvantaḥ śrūyante tāvanta eva tatra pratipattavyāḥ kiṃvā sarve sarvatreti / tatra yathāśrutivibhāgaṃ dharmapratipattau prāptāyāmidamucyate - ānandādayaḥ pradhānasya brahmaṇo dharmāḥ sarve sarvatra pratipattavyāḥ /

kasmāt /
sarvābhedādeva /
sarvatra hi tadevaikaṃ pradhānaṃ viśeṣyaṃ brahma na bhidyate /
tasmātsārvatrikatvaṃ brahmadharmāṇāṃ tenaiva pūrvādhikaraṇoditena devadattaśauryadinidarśanena // 11 //

nanvevaṃ sati priyaśirastvādayo 'pi dharmāḥ sarvatra saṃkīryeran / tathāhi - taittirīyaka ānandamayamātmānaṃ prakramyāmnāyate - 'tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti /

blockquote

ānandādayaḥ pradhānasya / brahmaṇo jñeyasyaikyānnirviśeṣatvācca saṃśayamāha-teṣu saṃśaya iti / pūrvapakṣe satyādipadānupasaṃhārādvākyārthānavadhāraṇaṃ, siddhānte tvavadhāraṇamiti phalam / prāṇasyasaviśeṣatvādyuktaḥ śākhāntarīyavasiṣṭhatvādyupasaṃhāraḥ, brahmaṇastu nirviśeṣatvātsvaśākhāgatapadaireva pramitisiddhervyarthaḥ padāntaropasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ / siddhāntamāha-idamiti / ānandatvasatyatvajñānatvādisāmānyāni brahmaṇi kalpitā dharmāsteṣāṃ sarvaśākhāsūpasaṃhāro nāma tadvācakānandādipadānāmekavākyatayoccāraṇaṃ ānandaḥ satyaṃ jñānamanantaṃ brahma śuddhamadvayamātmeti / tāni ca samānādhikaraṇāni padāni viruddhadharmatyāgena sarvādhiṣṭhānabhūtāmekāmakhaṇḍavyaktiṃ kṣayanti / na caikenaiva padena lakṣyasiddheḥ padāntaraṃ vyarthamiti vācyaṃ, ekasminpade virodhābhāvena lakṣaṇānavatārāt /

yadyapi padadvaye 'pi lakṣaṇāvatarati tathāpyānando brahmetyukte duḥkhatvālpatvabhrantinirāse 'pyasattvajaḍatvādibhramo bhavedatastannirāsārthaṃ satyajñānādipadāni prayoktavyāni /
naca bhramasyānavadhitvādvākyamaparyavasitaṃ syāditi vācyam /
saccidānandātmakaṃ sarvadharmaśūnyamadvayamavikalpaṃ brahmāhamiti viśeṣadarśane sarvabhramanirāsāt /
tacca viśeṣadarśanaṃ yāvadbhiḥ padairbhavati tāvanti padānyupasaṃhartavyānīti bhāvaḥ //11//

/blockquote

END BsCom_3,3.6.11

START BsCom_3,3.6.12

ata uttaraṃ paṭhati -

priyaśirastvādyaprāptirupacayāpacayau hi bhede | BBs_3,3.12 |

priyaśirastvādīnāṃ dharmāṇāṃ taittirīyaka āmnātānāṃ nāstyanyatra prāptiḥ / yatkāraṇaṃ priyaṃ modaḥ pramoda ānanda ityete parasparāpekṣayā bhoktrantarāpekṣayā copacitāpacitarūpā upalabhyante / upacayāpacayau ca sati bhede saṃbhavataḥ / nirbhedaṃ tu brahma 'ekamevādvitīyam' (chā. 6.2.1) ityādiśrutibhyaḥ / nacaite priyaśirastvādayo brahmadharmāḥ, kośadharmāstveta ityupadiṣṭamasmābhiḥ 'ānandamayo 'bhyāsāt' (bra.sū. 1.1.12) ityatra / apica parasminbrahmaṇi cittāvatāropāyamātratvenaite parikalpyante na draṣṭavyatvena / evamapi sutarāmanyatrāprāptiḥ priyaśirastvādīnām / brahmadharmāstvetānkṛtvā nyāyamātramidamācāryeṇa pradarśitaṃ priyaśirastvādyaprāptiriti / sa ca nyāyo 'nyeṣu niściteṣu brahmadharmeṣūpāsanāyopadiśyamāneṣu netavyaḥ saṃyadvāmādiṣu satyakāmādiṣu ca /

teṣu hi satyapyupāsyasya brahmaṇa ekatme prakramabhedādupāsanābhede sati nānyonyadharmāṇāmanyonyatra prāptiḥ /
yathā ca dve nāryāvekaṃ nṛpatimupāsate chatreṇaikā cāmareṇānyā tatropāsyaikatve 'pyupāsanābhedo dharmavyavasthā ca bhavetyevamihāpīti /
upacitāpacitaguṇatvaṃ hi sati bhedavyavahāre saguṇe brahmaṇyupapadyate na nirguṇe parasminbrahmaṇi /
ato na satyakāmatvādīnāṃ dharmāṇāṃ kvacicchrutānāṃ sarvatra prāptirityarthaḥ // 12 //

blockquote

brahmaikyāccedānandatvādidharmāṇāṃ sarvatra prāptistarhi saguṇabrahmavidyāgatadharmaprāptirapi syāditi śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-priyeti / putradarśanasukhaṃ priyaṃ tadvārtādinā modastasya vidyādyatiśaye pramoda ityevaṃ tāratamyavanto dharmāstvadvaye jñeye na prāpnuvanti teṣāmabrahmasvarūpāṇāṃ brahmajñānānupayogāditi bhāvaḥ / teṣāṃ brahma dharmatvaṃ cāsiddhamityāha-na caita iti / brahmaṇi cittāvatāropāyatve 'pi teṣāṃ prāptiḥ syādityāśaṅkyāha-evamapīti / ajñeyatvādeṣāṃ na jñeye brahmaṇi prāptirityarthaḥ / kimarthaṃ tarhi sūtramityata āha-brahmadharmāniti / kṛtvācintāphalamāha-sa ceti / jñeye bāhyadharmāṇāmanupayogādaprāptiriti nyāyātsaṃyadvāmatvādīnāmaprāptiriti sūtraṃ vyākhyeyamityarthaḥ / jñānānupayoge 'pi dhyāne teṣāṃ dharmāṇāmupayogādupāsyabrahmaikyātprāptiranyovidyāsu syādityāśaṅkyāha-teṣu hīti /

dhyānavidhiparatantrāṇāṃ dharmāṇāṃ yathāvidhi vyavasthetyarthaḥ //12//

/blockquote

END BsCom_3,3.6.12

START BsCom_3,3.7.13

itare tvarthasāmānyāt | BBs_3,3.13 |

itare tvānandādayo dharmā brahmasvarūpapratipādanāyaivocyamānā arthasāmānyātpratipādyasya brahmaṇo dharmiṇa ekatvātsarve sarvatra pratīyeranniti vaiṣamyaṃ pratipattimātraprayojanā hi ta iti // 13 //

blockquote

saṃyadvāmatvādidharmebhya ānandādīnāṃ vaiṣamyaṃ jñānopayogitvāditayāha-itare tviti /

satyajñānānandātmabrahmaśabdāḥ pañca sarvatropasaṃhartavyā iti siddham //13//

/blockquote

END BsCom_3,3.7.13

START BsCom_3,3.8.14

7 ādhyānādhikaraṇam / sū. 14-15

ādhyānāya prayojanābhāvāt | BBs_3,3.14 |

kāṭhake hi paṭhyate - 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ / manasastu parā buddhiḥ' (ka. 3.10) ityārabhya 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (ka. 3.11 ) iti / tatra saṃśayaḥ - kimime sarva evārthādayastatastataḥ paratvena pratipādyanta uta puruṣa evaibhyaḥ sarvebhyaḥ paraḥ pratipādyata iti / tatra tāvatsarveṣāmevaiṣāṃ paratvena pratipādanamiti bhavati matiḥ / tathāhi śrūyate -

idamasmātparamidamasmātparam iti /

nanu bahuṣvartheṣu paratvena pratipipādayiṣiteṣu vākyabhedaḥ syāt /

naiṣa doṣaḥ / vākyabahutvopapatteḥ / bahūnyevahyetāni vākyāni prabhavanti bahuviṣayānparatvopetānpratipādayitum / tasmātpratyekameṣāṃ paratvapratipādanamiti / evaṃ prāpte brūmaḥ - puruṣa eva hyebhyaḥ sarvebhyaḥ paraḥ pratipādya iti yuktaṃ na pratyekameṣāṃ paratvapratipādanam / kasmāt / prayojanābhāvāt / nahītareṣu paratvena pratipanneṣu kiñcitprayojanaṃ dṛśyate prayojanaṃ mokṣasiddhiḥ /

tathāca śrutiḥ - 'nicāyya taṃ mṛtyumukhātpramucyate' (ka. 3.15) iti /
apica parapratiṣedhena kāṣṭhāśabdena ca puruṣaviṣayamādaraṃ darśayanpuruṣapratipattyarthaiva pūrvāparapravāhoktiriti darśayati - ādhyānāyeti /
ādhyānapūrvakāya samyagdarśanāyetyarthaḥ /
samyagdarśanārthameva hīhādhyānamupadiśyate na tvādhyānameva svapradhānam // 14 //

blockquote

ādhyānāya vākyabhedābhedānavadhāraṇātsaṃśayamāha-tatreti / pūrvapakṣe vākyabhedādvidyābhedaḥ, siddhānte vākyaikyādvidyaikyamiti phalam / pūrvatra brahmasvabhāvānāmānandādīnāmupasaṃhāryāṇāṃ brahmajñānaphalopāyatvamuktam, atratvabrahmasvabhāvasyārthādiparatvasyānupasaṃhāryasya tadupāyatvamucyata ityekaphalakatvaṃ saṃgatiḥ tattatparatvaviśiṣṭatvenārthādīnāmapūrvatayā pratipādyānāṃ bhedādvākyabhedo na doṣa iti pūrvapakṣaḥ / utsūtrasiddhāntaṃ pratijñāya sautraṃ hetuṃ vyācaṣṭe-puruṣa eveti / phalavattve satyapūrvatvātpuruṣasyaiva prādhānyena pratipādyatvamaphalārthādīnāṃ paratvaṃ tu taccheṣatvenocyata ityarthaḥ / kiñca 'puruṣānna paraṃ kiñcitsā kāṣṭhā'iti vedaḥ paraniṣedhaliṅgena sarvabādhāvadhitvaliṅgena ca puruṣe tātparyaṃ darśayanpūrvasmātpūrvasmādaparasyāparasya paratvoktistadartheti darśayatītyāha-apiceti / arthādīnāmatroktirādhyānāya tattatparatvādhyānapūrvakaṃ puruṣadarśanāyaiva svataḥ prayojanābhāvāditi sūtraṃ yojayati-ādhyānāyeti //14//

/blockquote

END BsCom_3,3.8.14

START BsCom_3,3.7.15

ātmaśabdāc ca | BBs_3,3.15 |

itaśca puruṣapratipattyarthaiveyamindriyādipravāhoktiḥ / yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti prakṛtaṃ puruṣamātmetyāha / ataścānātmatvamitareṣāṃ vivakṣitamiti gamyate / tasyaiva ca durvijñānatāṃ saṃskṛtamitigamyatāṃ ca darśayati /

tadvijñānāyaiva 'yacchedvāṅmanasī prājñaḥ' (kaṭha. 3.13) ityādhyānaṃ vidadhāti /
tadvyākhyatam 'ānumānikamapyekamapyekeṣām' (bra.sū. 1.4.1) ityatra /
evamanekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate netareṣu /
apica 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' (ka. 3.9) ityukte kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāmindriyādyanukramaṇātparamapadapratipattyartha evāyamāyāma ityavasīyate // 15 //

blockquote

ātmatvādiliṅgaiśca puruṣa eva pratipādya ityāha-ātmaśabdācceti / kiñca 'tadviṣṇoḥ paramaṃ padaṃ, puraṣānna paraṃ kiñcit'ityupakramopasaṃhārayoraikarūpyātkḷptaphalavadekapuruṣaparatvenaikavākyatvaniścaye sati vākyabhedaphalabhedakalpanā na yuktā gauravādityāha-apiceti //15//

/blockquote

END BsCom_3,3.7.15

START BsCom_3,3.8.16

8 ātmagṛhītyadhikaraṇam / sū. 16-17

ātmagṛhītir itaravad uttarāt | BBs_3,3.16 |

aitareyake śrūyate - 'ātmā vā idameka evāgra āsīnnānyatkiñcana miṣatsa īkṣata lokānnu sṛjā' (ai. 1.1) iti 'sa imāṃllokānasṛjatāmbho marīcīrmaramāpaḥ' (ai. 1.2) ityādi / tatra saṃśayaḥ - kiṃ para evātmaśabdenābhilapyata utānyaḥ kaściditi / kiṃ tāvatprāptaṃ na paramātmehātmaśabdābhilapyo bhavitumarhatīti / kasmāt / vākyānvayadarśanāt /

nanu vākyānvayaḥ sutarāṃ paramātmaviṣayo dṛśyate prāgutpatterātmaikatvāvadhāraṇāt /

īkṣaṇapūrvakasraṣṭṛvacanācca /

netyucyate / lokasṛṣṭivacanāt / paramātmani hi sraṣṭari parigṛhyamāṇe mahābhūtasṛṣṭirādau vaktavyā lokasṛṣṭistvihādāvucyate / lokāśca mahābhūtasaṃniveśāviśeṣāḥ / tathācāmbhaḥprabhṛtīṃllokatvenaiva nirbravīti - 'ado 'mbhaḥ pareṇa divam' (ai. 1.2) ityādinā / lokasṛṣṭiśca parameśvarādhiṣṭhitenāpareṇa kenacidīśvareṇa āsītpuruṣavidhaḥ' (bṛ. 1.4.1) ityādyā / smṛtirapi 'sa vai śarīrī prathamaḥsa vai puruṣaḥ ucyate / ādikartā sa bhūtānāṃ brahmāgre samavartata' iti / aitareyiṇo 'pi athāto retasaḥ prajāpate reto devāḥ ityatra pūrvasminprakaraṇe prajāpatikartṛkāṃ vicitrāṃ sṛṣṭimāmananti / ātmaśabdo 'pi tasminprayujyamāno dṛśyate - ātmaivedamagra āsītpuruṣavidhiḥ' (bṛ. 1.4.1) ityatra / ekatvāvadhāraṇamapi prāgutpatteḥ svavikārāpekṣamupapadyate / īkṣaṇamapi tasya cetanatvābhyupagamādupapannam / apica tābhyo gāmānayattābhyo 'śvamānayattābhyoḥ puruṣamānayattā abruvannityevañjātīyako bhūyānvyāpāraviśeṣo laukikeṣu viśeṣavatsvātmasu prasiddha ihānugamyate / tasmādviśeṣāvāneva kaścidihātmā syāditi / evaṃ prāpte brūmaḥ - 'para evātmehātmaśabdena gṛhyata itaravat /

yathetareṣu sṛṣṭiśravaṇeṣu tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) ityevamādiṣu parasyātmano grahaṇam /
yathā cetarasmiṃllaukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena gṛhyate tathehāpi bhavitumarhati yatra tu 'ātmaivedamagra āsīt' (bṛ. 1.4.1) ityevamādau 'puruṣavidhaḥ' (bṛ. 1.4.1) ityevamādi viśeṣaṇāntaraṃ śrūyate bhavettatra viśeṣata ātmano grahaṇam /
atra punaḥ paramātmagrahaṇānuguṇameva viśeṣaṇamapyuttaramupalabhyate 'sa īkṣata lokānnu sṛjā iti' (ai. 1.1) 'sa imāṃllokānasṛjata' (ai. 1.2) ityevamādi /
tasmāttasyaiva grahaṇamiti nyāyyam // 16 //

FN: ambhaḥ svargaḥ , marīcayo 'ntarikṣalokaḥ , maro martyalokaḥ , āpaḥ pātālalokaḥ //

puruṣavidho narākāraḥ / ātmā hiraṇyagarbhaḥ / retaḥ retaḥkāryam /

blockquote

ātmagṛhītiḥ / miṣat calat / lokānāha-ambha iti / ambhaḥ svargaḥ, marīcayo 'ntarikṣalokaḥ, maro martyalokaḥ, āpaḥ pātālaloka ityarthaḥ / ātmaśabdasya brahmaṇi sūtrātmani ca prayogātsaṃśayamāha-tatreti / atra pūrvapakṣe vākyasya sūtropāstiparatvātparabrahmadharmāṇāmānandādīnāmaitareyake 'nupasaṃhāraḥ, siddhānte brahmaparatvādupasaṃhāra iti phalam / puruṣavākyādbhedaprasaṅgādarthādivākyānāṃ nārthādipratipādakatvamityuktaṃ tadvadihāpi prajāpate reto devā iti pūrvasmātprajāpativākyādbhedaprasaṅgādātmā vā ityādivākyasya na brahmaparatvamiti dṛṣṭāntena pūrvapakṣayati-na paramātmetyādinā / vākyasya prajāpatau tātparyadarśanādityarthaḥ / pūrvapakṣamākṣipya lokasraṣṭṛtvaliṅgānna prajāpatau vākyānvaya ityāha-nanvityādinā / lokā eva mahābhūtānītyata āha-lokāśceti / lokaśabdasya mahābhūteṣvarūḍhātvādbhautikā eva lokāḥ / nirvacanāccetyāha-tathāceti / ambho marīcīrmaramāpa iti sūtrayitvā svayameva śrutirvyācaṣṭe-pareṇa divaṃ divaḥ parastāddivi pratiṣṭhitaścandrāmbhasā vyāpto yo lokaḥ tadambhaḥ, antarikṣaṃ marīcayaḥ, pṛthivī maraḥ, yā adhastāttā āpa iti / nanu lokasṛṣṭirapīśvarādevāstu netyāha-loketi / puruṣavidho narākāraḥ / ātmā hiraṇyagarbhaḥ, āpipīlikābhyaḥ sarvamasṛjatetyarthaḥ / bhūtānāṃ lokānāmityarthaḥ / prakaraṇādapi lokasraṣṭā prajāpatirityāha-aitareyiṇo 'pīti / retaḥ kāryamiti yāvat / brahmaliṅgāni prajāpatau yojayati-ātmaśabdo 'pītyādinā / kiñca prajāḥ sṛṣṭvā tāḥ prati bhogārthaṃ gāmānayallokasraṣṭā tathāśvamānayat / tāstu gavāśvaprāptyā na tṛptāstataḥ puruṣaśarīre ānīte tā abruvaṃstṛptāḥ sma iti / ayaṃ ca vyavahāro lokasraṣṭuḥ prajāpatitve liṅgamityāha-apiceti / ātmaśabdasya cidātmani mukhyatvānmukhyagrahe bādhakābhāvāduttarasyekṣaṇāderanukūlatvātparamātmagrahaṇamiti siddhāntayati-evaṃ prāpta iti /

mahābhūtasṛṣṭipūrvakaṃ lokānāsṛjateti śrutirvyākhyeyeti bhāvaḥ //16//

/blockquote

END BsCom_3,3.8.16

START BsCom_3,3.8.17

anvayād iti cet syād avadhāraṇāt | BBs_3,3.17 |

vākyānvayadarśanānna paramātmagrahaṇamiti punaryaduktaṃ tatparihartavyamiti / atrocyate / syādavadhāramāditi / bhavedupapannaṃ paramātmano grahaṇam / kasmāt / avadhāraṇāt / paramātmagrahaṇe hi prāgitpatterātmaikatvāvadhāraṇamāñjamasavakalpate / anyathā hyanāñjasaṃ tatparikalpeta / lokasṛṣṭivacanaṃ tu śrutyantaraprasiddhamahābhūtasṛṣṭyanantaramiti yojayiṣyāmi / yathā tattejo 'sṛjata (chā. 6.2.3) ityetacchrutyantaraprasiddhaviyadvāyusṛṣṭyanantaramityayūyujamevamihāpi / śrutyantaraprasiddho hi samānaviṣayo viśeṣaḥ śrutyantareṣūpasaṃhartavyo bhavati / yo 'pyayaṃ vyāpāraviśeṣānugamastābhyo gāmānayadityevamādiḥ so 'pi vivakṣitārthāvadhāraṇānuguṇyenaiva grahītavyaḥ / nahyayaṃ sakalaḥ kathāprabandho vivakṣata iti śakyate vaktuma, tatpratipattau puruṣārthābhāvāt / brahmātmatvaṃ tviha vivakṣitam / tathāhyamabhaḥprabhṛtīnāṃ lokānāṃ lokapālānāṃ cāgnyādīnāṃ sṛṣṭiṃ śiṣṭāvā karaṇāni karaṇāyatanaṃ ca śarīramupadiśya sa eva sraṣṭā 'kathaṃ nvidaṃ madṛte syāt' (ai. 3.11 iti vīkṣyedaṃ śarīraṃ praviveśeti darśayati - 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata' (ai. 3.12) iti / punaśca 'yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitam' (ai. 3.12) ityevamādinā karaṇavyāpāravivecanapūrvakam 'atha ko 'ham' (ai. 3.11) iti vīkṣya 'sa etameva puruṣaṃ brahma tatamamapaśyat' (ai. 3.13) iti brahmātmatvadarśanamavadhārayati / tathopariṣṭāt eṣa brahmaiṣa indraḥ (ai. 5.3) ityādinā samastabhedajātaṃ saha mahābhūtairamukramya 'sarvaṃ tatprajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma' (aita. 5.3) iti brahmātmatvadarśanamevāvadhārayati / tasmādihātmagṛhītirityanapavādam / aparā yojanā - ātmagṛhītiritaravaduttarāt / vājasaneyake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityātmaśabdenopakramya tasyaiva sarvasaṅgavinirmuktatvapratipādanena brahāmātmatāmavadhārayati / tathāhyupasaṃharati - 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) iti / chāndogye tu 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityantareṇaivātmaśabdamupakramyodarke 'sa ātmā tattvamasi' (chā. 6.8.7) iti tādātmyamupadiśati / tatra saṃśayaḥ - tulyārthatvaṃ kimanayorāmnānayoḥ syādatulyārthatvaṃ veti / atulyārthatvamiti tāvatprāptamatulyatvādāmnānayoḥ / nahyāmnānavaiṣamye satyarthasāmyaṃ yuktaṃ pratipattumāmnānatantratvādarthaparigrahasya / vājasaneyake cātmaśabdopakramādātmatattvopadeśa iti gamyate / chāndogye tūpakramaviparyayādupadeśaviparyayaḥ /

nanu chandogānāmapyastyudarke tādātmyopadeśa ityuktam /

satyamuktam / upakramatantratvādupasaṃhārasya tādātmyasaṃpattiḥ seti manyate / tathā prāpte 'bhidhīyate - 'ātmagṛhītiḥ sadeva somyedamagrāsīt' (chā. 6.2.1) ityatra chandogānāmapi bhavitumarhatītaravat / yathā 'katama ātmā' (bṛ. 4.3.7) ityatra vājaneyināmātmagṛhītastathaiva / kasmāt / uttarāttādātmyopadeśāt / anvayādite cetsyādavadhāraṇāt / yaduktamupakramānvayādupakrame cātmaśabdaśravaṇābhāvānnātmagṛhītiriti tasya kaḥ parihāra iti cetso 'bhidhīyate syādavadhāraṇāditi / bhavedupapannehātmagṛhītiḥ / avadhāraṇāt / tathāhi - 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' ((chā. 6.1.1) ityekavijñānena sarvavijñānamavadhārya tatsaṃpipādayiṣayā 'sadeva-' ityāha / taccātmagṛhītau satyāṃ saṃpadyate / anyathā hi yo 'yaṃ mikhya ātmā sa na vijñāta iti naiva sarvavijñānaṃ saṃpadyeta / tathā prāgutpatterekatvāvadhāraṇaṃ jīvasya cātmaśabdena parāmarśaḥ svāpāvasthāyāṃ ca tatsvabhāvasaṃpattikathanaṃ paricodanāpūrvakaṃ ca punaḥ punaḥ 'tattvamasi' (chā. 6.8.7) ityavadhāraṇamiti ca sarvametattādātmyapratipādanāyāmevāvakalpate na tādātmyasaṃpādanāyām / nacājñopakramatantratvopanyāso nyāyyaḥ / nahyupakrama ātmatvasaṃkīrtanamanātmatvasaṃkīrtanaṃ vāsti / sāmānyopakramaśca na vākyaśeṣagatena viśeṣeṇa virudhyate viśeṣākāṅkṣitvātsāmānyasya /

sacchabdārtho 'pi ca paryālocyamāno na mukhyādātmano 'nyaḥ saṃbhavatyato 'nyasya vastujātasyārambhaṇaśabdādibhyo 'nṛtatvopapatteḥ /
āmnānavaiṣamyamapi nāvaśyamarthavaiṣamyamāvahati /
āhara pātraṃ pātramāharetyevamādiṣvarthasāmye 'pi taddarśanāt /
tasmādevañjātīyakeṣu vākyeṣu pratipādanaprakārabhede 'pi pratipādyārthābheda iti siddham // 17 //

FN: tatamaṃ vyāptatamam / takāralopaśchāndasaḥ / udarka upasaṃhāraḥ /

blockquote

pūrvapakṣabījamanūdya dūṣayati-anvayāditi / 'ātmā vā idameka evāgra āsīt'iti 'prajñānaṃ brahma'iti copakramopasaṃhārasthātmabrahmaśrutibhyāmekatvāvadhārāṇātpraveśādiliṅgaiśca lokasraṣṭṛtvādiliṅgabādhena pratyagbrahma grāhyamiti bhāvaḥ / sa parameśvaraḥ / etameva sīmānaṃ mūrdhnaḥ keśavibhāgāvasānaṃ vidārya chidraṃ kṛtvā etayā brahmarandhrākhyayā dvārā liṅgaviśiṣṭaḥ praviṣṭavānityarthaḥ / māṃ vinā yadi vāgādibhiḥ svasvavyāpāraḥ kṛtaḥ, atha tadāhaṃ ka iti tvaṃpadārthaṃ vicārya svayametadeva śodhitamātmānaṃ brahma tatamaṃ vyāptatamamapaśyat / takāralopaśchāndasaḥ / prajñā cidātmā netraṃ nīyate 'neneti niyāmakaṃ yasya tat prajñānetraṃ cidātmaniyamyamityarthaḥ / uktavyākhyāne guṇopasaṃhārasyāsphuṭatvānna pādasaṃgatiriti matvaiva vyākhyāntaramāha-apareti / udarka upasaṃhāraḥ / sacchabdasyātmānātmasādhāraṇyātsaṃśayamāha-tatreti / pūrvapakṣe sattāsāmānye brahmātmatvasaṃpadupāstiśchāndogye, vājaśrutau nirguṇavidyeti bhedānmithoguṇānupasaṃhāraḥ / siddhānte tūbhayatra nirguṇavidyaikyādupasaṃhāra iti phalabhedaḥ / padānāṃ jātau śaktigrahātsacchabdo 'pi sattājātivācītyupakramasya niścitārthatvādasaṃjātavirodhyupakramabalena tādātmyopadeśaḥ saṃpattiparatayā neya iti pūrvapakṣaniṣkarṣaḥ / pūrvatra vākyaikyādarthādiparatvaṃ tyaktvā vidyaikyamuktamiha tu sadātmaśabdābhyāṃ jātyātmavācibhyāmupakramabhedādvākyabhede sati vidyābheda iti pratyudāharaṇasaṃgatiḥ / na cātmaśabdo jātivācakaḥ, ātmavyaktyaikyājjātyabhāvātkintu sarvāntaravastuvācakaḥ / kalpitajātivācitve 'pyupakramabhedaḥ sphuṭa eva sattātmatvayorbhedāditi mantavyam / siddhāntayati-tathetyādinā / upakramānvayāditi / upakramādhīnatvādupasaṃhārasyetyarthaḥ / taccāvadhāraṇaṃ satpadenātmagṛhītau satyāṃ yujyata ityāha-tacceti / sadekamevetyavadhāraṇaṃ, anena jīvenātmaneti saddevatākartṛko jīvasyātmaśabdena parāmarśaḥ / suptau jīvaḥ satā saṃpannau bhavatīti kathanaṃ / bhūya eva mā bhagavān vijñāpayatviti paricodanā / saditipadena sattāśrayā ucyate na jātimātraṃ, kartṛvāciśatṛpratyayāntatvāt / tathā copakrame sattāśrayasāmānyoktau ka āśraya ityākāṅkṣāyāṃ vākyaśeṣādātmeti niścīyata ityāha-naceti / sacchabdasyātmānātmasādhāraṇyamupetyoktaṃ tadapi nāsti ātmapadavatsatpadasya vyaktivācitvādvyaktiśca bādhāyogya cidātmaiveti na vācichandogayorūpakramavaiṣamyamityāha-sacchabdeti / vaiṣamyamupetyāpyāha-āmnāneti / vājivākye tvamarthasya tadarthaparyantasya lakṣyasya pratipādanaṃ chāndogyavākye tu tadarthasya tvamarthaparyantasya pratipādanamiti prakārabhede 'pi vākyārthaikyādvidyaikyamiti phalitamāha-tasmāditi //17//

/blockquote

END BsCom_3,3.8.17

START BsCom_3,3.9.18

9 kāryākhyānādhikaraṇam / sū. 18

kāryākhyānādapūrvam | BBs_3,3.18 |

chandogā vājasaneyinaśca prāṇasaṃvāde śvādisaṃvāde śvādimaryādaṃ prāṇasyānnamāmnānya tasyaivāpo vāsa āmananti / anantaraṃ ca chandogā āmananti -'tasmādvā etadaśiṣyantaḥ purastāccoṣṭāccādbhiḥ paridadhāti' (chā. 5.2.2) iti / vājasaneyinastvāmananti - 'tadvidvāṃsaḥ śrotriyā aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) 'tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmedetameva tadanamanagnaṃ kurute' iti / tatra tvācamanamanagnatācintanaṃ ta prāṇasya pratīyate tkimubhayamapi vidhīyata utācamanamevotānagnatācintanameveti vicāryate /

kiṃ tāvatprāptam / ubhayamapi caitadapūrvatvādvidhyarham / athavācamanameva vidīyate / vispaṣṭā hi tasminvidhivibhaktistasmādevaṃvidaśṣyannācāmedaśitvā cācāmediti / tasyaiva stutyarthamanagnatāsaṃkīrtanamiti / evaṃ prāpte brūmaḥ - nācamanasya vidheyatvamupapadyate kāryākhyānāt / prāptameva hīdaṃ kāryatvenācamanaṃ prāyatyārthaṃ smṛtiprasiddhamanvākhyāyate /

nanviyaṃ śrutistasyāḥ smṛtermūlaṃ syāt /

netyucyate / viṣayanānātvāt / sāmānyaviṣayā hi smṛtiḥ puruṣamātrasaṃbaddhaṃ prāyatyārthamācamanaṃ prāpayati / śrutistu prāṇavidyāprakaraṇapaṭhitā tadvaṣayamevācamanaṃ vidadhatī vidadhyāt / naca bhinnaviṣayayoḥ śrutismṛtyormūlamūlibhāvo 'vakalpate / naceyaṃ śrutiḥ prāṇavidyāsaṃyogyapūrvamācamanaṃ vidhāsyatīti śakyamāśrayitum / pūrvasyaiva puruṣamātrasaṃyogina ācamanasyeha pratyabhijñāyamānatvāt / ata eva ca nobhayavidhānam / ubhayavidhāne ca vākyaṃ bhidyeta / tasmātprāptamevāśisiṣatāmaśitavatāṃ cobhayata ācamanamanūdya 'etameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) iti prāṇasyānagnatākaraṇasaṃkalpo 'nena vākyenācamanīyāsvapsu prāṇavidyāsaṃbandhitvenāpūrva upadiśyate / nacāyamanagnatāvāda ācamanastutyartha iti nyāyyam / ācamanasyāvidheyatvāt / svayaṃ cānagnatāsaṃkalpasya vidheyatvapratīteḥ / nacaivaṃ satyekasyācamanasyobhayārthatābhyupagatā bhavati prāyatyārthatā paridhānārthā cheti / kriyāntaratvābhyupagamāt kriyāntarameva hyācamanaṃ nāma prāyatyārthaṃ puruṣasyābhyupagamyate, tadīyāsu tvapsu vāsaḥsaṃkalpanaṃ nāma kriyāntarameva paridhānārthaṃ prāṇasyābhyupagamyata ityanavadyam / apica 'yadidaṃ kiñcāśvasya ā kṛmibhya ā kīṭapataṅgebhyastatte 'nnam (bṛ. 6.1.14) ityatra sarvānnābhyavahāraścodyata iti śakyaṃ vaktum / aśabdatvādaśakyatvācca / sarvaṃ tu prāṇasyānnamitīyamannadṛṣṭiścodyate tatsāhacaryāccāpo vāsa ityatrāpi nāpāmācamanaṃ codyate prasiddhāsvevatvācamanīyāsvapsu paridhānadṛṣciścodyata iti yuktam / nahyardhavaiśasaṃ saṃbhavati / apicācāmantīti vartamānāpadeśitvam śabdo vidhikṣamaḥ /

nanu manyanta ityapi samānaṃ vartamānāpadeśitvam / satyamevametat / avaśyavidheye tvanyatarasminvāsaḥkāryākhyānādapāṃ vāsaḥsaṃkalpanamevāpūrvaṃ vidhīyate nācamanaṃ pūrvavaddhi tadityupapāditam / yadapyuktaṃ vispaṣṭā cācamane vidhivibhaktiriti tadapi pūrvavattvenaivācamanasya pratyuktam /

ata evācamanasyāvidhitsitatvādetameva tadanamanagnaṃ kurvanto manyanta ityatraiva kāṇvāḥ paryavasyanti nāmananti tasmādevaṃvidityādi /
tasmānmādhyandinānāmapi pāṭha ācamanānuvādenaivaṃvittvameva prakṛtaprāṇavāsovittvaṃ vidhīyata iti pratipattavyam /
yo 'pyayamabhyupagamaḥ kvacidācamanaṃ vidhīyate kvacidvāsovijñānamiti so 'pi na sādhuḥ /
āpo vāsa ityādikāyā vākyapravṛtteḥ sarvatraikarūpyāt tasmādvāsovijñānameveha vidhīyate nācamanamiti nyāyyam // 18 //

blockquote

kāryākhyānādapūrvam / 'me kimannaṃ kiṃ vāsaḥ'iti prāṇena pṛṣṭā vāgādayaḥ ūcuḥ, 'yadidaṃ kiṃ cāśvabhya ā kṛmibhyastatte 'nnamāpo vāsaḥ'iti sarvaprāṇibhirbhujyamānaṃ yadidaṃ prasiddhaṃ śvādiparyantamannaṃ tatprāṇasya tavānnamāpa ācchādanamityupāsakena cintanīyamityarthaḥ / śākhādvaye 'pyaviśeṣaśrutimuktvā viśeśaṣaśrutibhedamāha-anantaraṃ ceti / tasmādapāṃ prāṇavastratvādaśiśaṣyanto 'śanaṃ kurvantaḥ śrotriyā etatkurvanti / kiṃ tat, bhojanātpūrvamūrdhvaṃ cācāmantīti yattadadbhiḥ prāṇaṃ paridadhatyācchādayantītyarthaḥ / pūrvottarācamanasaṃbandhinīṣvapsu prāṇavāsastvacintanarūpamanagnatādhyānaṃ kāryamiti bhāvaḥ / tat tasmādityuktārthaṃ yataḥ pūrve vidvāṃso 'śanātprāgūrdhvaṃ cācāmanta etamevānāṃ prāṇaṃ tattenācamanenānagnamācchāditaṃ kurvanto manyante cintayanti, tasmādevaṃvididānīntano 'pyupāsaka evaṃ kuryāditi vājiśrutyarthaḥ / atrobhayorapyapūrvatvātsaṃśayamāha-tatkimiti / saṃdigdhasadupakramasya vākyaśeṣānnirṇayavadācāmantīti padasya vidhitvasaṃdehe ācāmediti vākyaśeṣādvidhitvanirṇaya iti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi / jñānasādhanopāsanāṅgavidhivicārātpādasaṅgatirbodhyā / pūrvapakṣe prāṇavidyāṅgatvenāpūrvācamanaṃ vihitamanyatropasaṃhartavyamiti phalaṃ siddhānte tasyāvidheyatvānnāṅgatvenopasaṃhāra iti vivekaḥ ubhayavidhāne vākyabhedaḥ syādityarucyāpakṣāntaramāha-athaveti / praśastaṃ hīdamācamanaṃ yasmādanena prāṇamanagnaṃ manyanta iti stutiḥ / prasiddhānuvādenāprasiddhaṃ vidheyamiti nyāyena siddhāntayati-evamiti / prayatasya prayatnavato bhāvaḥ prāyatyaṃśuddhistadarthamityarthaḥ / smṛtyā śudyarthaṃ kāryatvena vihitasakalakarmāṅgatayā prāptācamanānuvādenāpūrvamanagnatādhyānameva vidhīyata iti sūtrārthaḥ / smārtamācamanaṃ śrutyā nānūdyate kiṃ tvanayā śrutyā vihitaṃ samṛtyānūdyata iti śaṅkate-nanviti / śrutismṛtyoranayorna mūlamūlibhāvo bhinnaviṣayatvāditi pariharati-neti / 'dvijo nityamupaspṛśet'ityādyā smṛtiḥ ācamanāntaravidhimupetya mūlamūlitvaṃ nirastaṃ, saṃprati vidhirasiddha ityāha-naceyaṃ śrutiriti / ata eveti ācamanavidhyabhāvādevetyarthaḥ / apsu prāṇavāsastvadhyānākhyaḥ saṃkalpaḥ prāṇavidyāṅgatvena vidhīyata ityāha-tasmāditi / svayaṃ ceti apūrvatvādityarthaḥ / śudyarthaṃ viniyuktasyācamanasya prāṇācchādanārthatvaṃ viruddhamityāśaṅkyāha-na caivaṃ satīti / ācamanasyācchādanārthatvamasiddhamityarthaḥ / kiñca yathā pūrvavākye prāṇasyānnadhyānamaṅgaṃ vihitaṃ tathātrāpsu vāsodhyānaṃ vidhīyate anyathācamanavidhau pūrvatra dhyānavidhiruttaratra kriyāvidhirityardhavaiśasaṃ syādityāha-apiceti / bhakṣayediti śabdābhāvācchvādyannasya sarvasya manuṣveṇepāsakena bhoktumaśakyatvācca na pūrvavākye kriyāvidhirityarthaḥ / itaścācamanamatra na vidheyamityāha-apiceti / anagnaṃ manyanta ityatra vāsastvadhyānamapi na vidheyaṃ doṣasāmyaditi śaṅkate-nanviti / ubhayorapyanuvādatve vaiphalyādavaśyamekānuvādenaikaṃ vidheyaṃ tacca vidheyaṃ vāsodhyānameva vāsaḥ kāryasyānagnatvasyākhyānādapūrvatvācceti samādhānārthaḥ / pūrvavaditi smṛtyā prāptamityarthaḥ / ācāmediti na vidhiḥ kintu viṣṇurūpāṃśu yaṣṭavya itivadanuvāda ityatra liṅgamāha-ata eveti / tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmediti vākyasyāvidhitve kāṇvairapaṭhanaṃ liṅgamityarthaḥ / tarhi pāṭhabalānmādhyandine ācamanavidhiḥ kāṇve dhyānavidhiriti kasyacinmataṃ nirākaroti-yo 'pīti //18//

/blockquote

END BsCom_3,3.9.18

START BsCom_3,3.10.19

10 samānādhikaraṇam / sū. 19

samāna evaṃ cābhedāt | BBs_3,3.19 |

vājasaneyiśākhāyamaginirahasye śāṇḍulyanāmāṅ kitā vidyā vijñātā / tatra ca guṇāḥ śrūyante - sa ātmānamupāsīta manamayaṃ prāṇaśarīraṃ bhārūpam ityevamādayaḥ. tasyāmeva śāstrāyāṃ bṛhadāraṇyake punaḥ paṭhyate - 'manomayo 'yaṃ puruṣo bhāḥ satyasminnantarhadaye yadā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti yadidaṃ kiñca' (bṛ. 5.6.1) iti / tatra saṃśayaḥ - kimiyamekā vidyāgnirahasyabṛhadāraṇyakayorguṇopasaṃhāraścota dve ime vidye guṇānupasaṃhāraśceti / kiṃ tāvatprāptam / vidyābhedo guṇavyavasthā ceti / kutaḥ - paunaruktyaprasaṅgāt / bhinnāsu hi śākhāsvadhyetṛbhedātpaunaruktasyaparihāramālocya vidyaikatvamadhyavasāyaikatrātiriktā guṇā itaratropasaṃhriyante prāṇasaṃvādādiṣvatyuktam / ekasyāṃ punaḥ śākhāyāmadhyetṛveditṛbhedābhāvādaśakyaparihāre paunaruktye na viprakṛṣṭadeśasthaikā vidyā bhavitumarhati / nacātraikamāmnānaṃ vidyāvidhānārthamaparaṃ guṇavidhānārthamiti vibhāgaḥ saṃbhavati / tadā hyatiriktā eva guṇā itaratretaratra cāmnāyeranna samānā api tūbhayatrāmnāyante manomayatvadayaḥ / tasmānnānyonyaṃ guṇopasaṃhāra iti / evaṃ prāpte brūmahe - yathā bhinnāsu śākhāsu vidyaikatvaṃ guṇopasaṃhāraśca bhavatyevamekasyāmapi śākhāyāṃ bhavitumarhati / upāsyābhedāt tadeva hi brahma manomayatvādiguṇakamubhayatrāpyupāsyamabhinnaṃ pratyabhijānīmaḥ / upāsyaṃ ca rūpaṃ vidyāyāḥ / naca vidyamāne rūpābhede vidyābhedamadhyavasātuṃ śaknumaḥ / nāpi vidyābhede guṇavyavasthānam /

nanu paunaruktyaprasaṅgadvidyābhedo 'dhyavasitaḥ /

netyucyate / arthavibhāgopapatteḥ / ekaṃ hyāmnānaṃ vidyāvidyāvidhānārthamaparaṃ guṇavidhānārthamiti na kiñcinnopapadyate /

nanvevaṃ sati yadupaṭhimagnirahasye tadeva bṛhadāraṇyake paṭhitavyam sa eṣa sarvasyeśānaḥ ityādi / yattu paṭhitameva manomaya ityādi cenna paṭhitavyam /

naiṣa doṣaḥ / tadbalenaiva pradeśāntarapaṭhitavidyāpratyabhijñānāt /

masānaguṇāmnānena hi viprakṛṣṭadeśāṃ śāṇḍilyavidyāṃ pratyabhijñāpya tasyāmīśānatvādyupadiśyate /
anyathā hi kathaṃ tasyāmayaṃ guṇavidhirabhidhīyate /
apicāprāptāṃśopadeśenārthavati vākye saṃjāte prāptāṃśaparāmarśasya nityānuvādatayāpyupapadyamānatvānna tadbalena pratyabhijñopodituṃ śakyate /
tasmādatra samānāyāmapi śākhāyāṃ vidyaikatvaṃ guṇopasaṃhāraścetyupapannam // 19 //

blockquote

samāna evañcābhedāt / śāṇḍilyena dṛṣṭā tannāmnāṅkitā, antarhṛdaye vrīhyādivatsūkṣmastiṣṭhatītyarthaḥ / abhyāsapratyabhijñābhyāṃ saṃśayamāha-tatreti / guṇānupasaṃhāropasaṃhārau pūrvottarapakṣayoḥ phalam / pūrvatra prāptācamanānuvādenānagnatādhyānavidhiruktaḥ / iha tvekaśākhāyāṃ viprakṛṣṭadeśasthavākyayorekasya vidhitvamanyasyānuvādatvamityaniścayāddvayorapi vidyāvidhitvamiti pratyudāharaṇena pūrvapakṣayati-kiṃ tāvaditi /

yatpunaruktaṃ, tadvidyāntaramiti na vyāptiḥ prāṇapañcāgnyādividyāsu vyabhicāradityāśaṅkya śākhābhede punaruktirasiddhetyuktamityāha-bhinnāsviti / yathāgnihotravākye karmavidhiḥ, 'dadhnā juhoti'iti vākye guṇavidhistathātrāpyastu na vidyāmeda ityāśaṅkyāha-nacātraikamiti / uktaguṇānāṃ punaruktirvṛthāsyādato 'bhyāsādvidyābhedaḥ prayājabhedavaditi bhāvaḥ / uktaguṇoktirna vṛthā katipayaguṇaviśiṣṭopāsyābhedapratyabhijñānārthatvādata upāsyarūpābhedādbhinnaśākhāsviva samānaśākhāyāmapi vidyaikyamiti siddhāntasūtraṃ yojayati-yatheti /

sautraścakāro 'pyartho vyākhyātaḥ /
yatra bahavo guṇāḥ śrutāstatra pradhānavidhiranyatra tadanuvādena guṇavidhiriti niścayādagnirahasye pradhānavidhivaduttaratra guṇavidhiriti bhāvaḥ //19//

/blockquote

END BsCom_3,3.10.19

START BsCom_3,3.11.20

11 saṃbandhādhikaraṇam / sū. 20-21

saṃbandhādevamanyatrāpi | BBs_3,3.20 |

bṛhadāraṇyake 'satyaṃ brahma' (bṛ. 5.5.1) ityukramya 'tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 55.2) iti tasyaiva satyasya brahmaṇo 'dhidaivatamadhyātmaṃ cāyatanaviśeṣamupadiśya vyāhṛtiśarīratvaṃ ca saṃpādya dve upaniṣadāvupadiśyete / tasyopaniṣaharityadhidaivatam / tasyopaniṣadahamityadhyātmam / tatra saṃśayaḥ - kimavibhāgenaivobhe apyupaniṣadāvubhayatrānusaṃgātavye uta vibhāgenaikādhidaivamekādhyātmamiti / tatra sūtreṇaivopakramate / yathā śāṇḍilyavidyāyāṃ vibhāgenāpyadhītāyāṃ guṇopasaṃhāra ukta evamanyatrāpyevañjātīyake viṣaye bhavitumarhati / ekavidyābhisaṃbandhāt / ekā hīyaṃ satyavidyādhidaivamadhyātmaṃ cādhītā / upakramābhedādvyatiṣaktapāṭhācca /

kathaṃ tasyāmudito dharmastasyāmeva na syāt /
yohyācāryo kaścidanugamanādirācāraścoditaḥ sa grāmagate /
raṇyagate ca tulyavadeva bhavati /
tasmādubhayorapyupaniṣadorubhayatra prāptiriti // 20 //

blockquote

saṃbandhādevamanyatrāpi / sadbhūtatrayaṃ tyadvāyvākāśātmakaṃ, satya parokṣabhūtātmakaṃ hiraṇyagarbhākhyaṃ brahmopakramya, taduktaṃ yatsatyaṃ tat sa yo 'sāvādityaḥ kiṃ maṇḍalaṃ na tatra sthāne puruṣaḥ karaṇātmakaḥ sa evādhyātmamakṣisthānastha ityupadiśya 'tasya bhūriti śiro bhuva iti bāhuḥ svariti pādau'iti vyāhṛtirūpaṃ śarīramuktvā dve upaniṣado rahasyadevatānāmanī upadiśyete tasyādityamaṇḍalasthasyāhariti nāma prakāśakatvāttasyākṣisthasyāhamiti nāma pratyaktvāditi / idaṃ nāmadvayaṃ viṣayastatra nāminaḥ satyākhyasya brahmaṇa ekatvātsthānabhedokteśca saṃśayamāha-tatreti / pūrvapakṣe pratisthānaṃ nāmadvayānuṣṭhānaṃ siddhānte yathāśrutyaikaikanāmānuṣṭhānamiti phalam / dṛṣṭāntasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-yatheti / yathā vidyaikyādupasaṃhāra ukta evamanyatrāpyekāvidyāmupasaṃhāro bhavitumarhatītyarthaḥ / satyaṃ brahmetyupakramābhedastāvetāvakṣyādityapuruṣāvanyonyasminpratiṣṭhitau, ādityaraśmīnāṃ cakṣuṣa cakṣuṣaścāditye pratiṣṭhānāditi vyatiṣaktapāṭho mithaḥ saṃśleṣapāṭhastābhyāṃ vidyaikyasiddhiḥ / vidyaikye 'pi kiṃ syāttatrāha-kathamiti / vidyaikye 'pi sthānabhedādupaniṣadorasaṃkaraḥ syādityāśaṅkāṃ dṛṣṭāntena pariharati-yo hīti //20//

/blockquote

END BsCom_3,3.11.20

START BsCom_3,3.11.21

evaṃ prāpte pratividhatte -

na vā viśeṣāt | BBs_3,3.21 |

na vobhayorubhayatra prāptiḥ / kasmāt / viśeṣāt / upāsanasa atānaviśeṣopanibandhādityarthaḥ / kathaṃ sthānaviśeṣopanibandha ityucyate - 'ya eṣa etasminmaṇḍale puruṣaḥ' (bṛ. 5.5.3) iti hyādhidaivakaṃ puruṣaṃ prakṛtya tasyopaniṣadahariti śrāvayati / 'yo 'yaṃ dakṣiṇe 'kṣanpuruṣaḥ' (5.5.4) iti hyadhyātmikaṃ puruṣaṃ prakṛtya tasyopaniṣadamiti / tasyeti caitatsaṃnihitāvalambanaṃ sarvanāma, tasmādāyatanaviśeṣavyapāśrayeṇaivaite upaniṣadāvupadiśyete / kuta ubhayorubhayatra prāptiḥ /

nanveka evāyamadhidaivatamadhyātmaṃ ca puruṣa ekasyaiva satyasya brahmaṇa āyatanadvayapratipādanāt /

satyamevetat / ekasyāpi tvavasthāviśeṣopādānenaivopaniṣadviśeṣopadeśāttadavasthāsyaiva sā bhavitumarhati /

asti cāyaṃ dṛṣṭāntaḥ satyapyācāryasvarūpāpānapāye yadācāryasyāsīnasyanuvartanamuktaṃ na tattiṣṭhato bhavati /
yacca tiṣṭhata uktaṃ na tadāsīnasyeti /
grāmāraṇyayostvācāryasvarūpānāpāyāttatsvarūpānubuddhasya ca dharmasya grāmāraṇyakṛtaviśeṣābhāvādubhayatra tulyavadbhāva ityadṛṣṭāntaḥ saḥ /
tasmādvyavasthānayorupaniṣadoḥ // 21 //

blockquote

nāmyaikyāt nāmasaṃkaro yuktaḥ, tathā cākṣistho 'hariti nāmavān satyabrahmatvādādityasthavaditi prāpte siddhāntasūtraṃyojayati-naveti / nāmnorūpāsanasthānaviśiṣṭasaṃbandhitvādityarthaḥ / tasyo 'paniṣadaharahamiti ca vākyadvayena tacchabdaparāmṛṣṭayoḥ saṃnihitasthānaviśiṣṭayoḥ puruṣayornāmasaṃbandhapareṇopasaṃhārānumānaṃ bādhyamiti bhāvaḥ / viśeṣyaikyānnāmasaṃkara ityāśaṅkya sthānabhedena viśiṣṭapuruṣabhedānnāmavyavasthāmāha-nanvityādinā / viśiṣṭasaṃbandhe dṛṣṭāntamāha-astīti / pratidṛṣṭāntasya svarūpasaṃbandhitvādviśiṣṭe dhyeye prakṛte dṛṣṭāntaṃ nāstītyāha-grāmeti //21//

/blockquote

END BsCom_3,3.11.21

START BsCom_3,3.11.22

darśayati ca | BBs_3,3.22 |

api caivañjātīyakānāṃ dharmāṇāṃ vyavastheti liṅgadarśanaṃ bhavati - 'tasyaitasya tadeva rūpaṃ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma' (chā. 1.7.5) iti / kathamasyaliṅgatvamiti taducyate /

akṣyādinityasthānabhedabhinnāndharṇānanyonyasminnanupasaṃhāryānpaśyannihātideśenādityapuruṣagatānrūpādīnakṣipuruṣa upasaṃharati - 'tasyaitasya tadeva rūpam' (chā. 1.7.5) ityādinā /
tasmādvyavasthite evaite upaniṣadāviti nirṇayaḥ // 22 //

blockquote

uktanāmavyavasthāyāmatideśo liṅgamityāha-darśayati ceti /

vidyaikyādevopasaṃhārasiddhāvatideśo vṛthā syāttasmādekavidyāyāmapi sthānabhedenoktaguṇānāṃ vinātideśamanupasaṃhāra iti siddham //22//

/blockquote

END BsCom_3,3.11.22

START BsCom_3,3.12.23

12 saṃbhṛtyadhikaraṇam / sū. 23

saṃbhṛtidyuvyāptyapi cātaḥ | BBs_3,3.23 |

brahmajyeṣṭhā viryā saṃbhṛtāni brahmāgre jyeṣṭhaṃ divamātatāna ityevaṃ rāṇāyanīyānāṃ khileṣu vīryasaṃbhṛtidyuniveśaprabhṛtayo brahmaṇo vibhūtayaḥ paṭhyante / teṣāmeva copaniṣadi śāṇḍilyavidyāprabhṛtayo brahmavidyāḥ paṭhyante / tāsu brahmavidyāsu tā brahmavibhūtaya upasaṃhriyeranna veti vicāraṇāyāṃ brahmasaṃbandhādupasaṃhāraprāptāvevaṃ paṭhati / saṃbhṛtidyuvyāptiprabhṛtayo vibhūtayaḥ śāṇḍilyavidyāprabhṛtiṣu nopasaṃhartavyāḥ / ata eva cāyatanaviśeṣayogāt / tathāhi śāṇḍilyavidyāyāṃ hṛdayāyatanatvaṃ brahmaṇa uktam - 'eṣa ma ātmāntarhṛdaye' (chā. 3.14.3) iti / tadvadeva daharavidyāyāmapi 'daharaṃ puṇḍarīke veśma daharo 'sminnantarākāśaḥ' (chā. 8.1.1) iti / upakosalavidyāyāṃ tvakṣyāyatanatvam 'ya eṣo 'kṣaṇi puruṣo dṛśyate' (chā. 4.15.1) iti / evaṃ tatra tatrat tadādhyātmikamāyatanametāsu vidyāsu pratīyate / ādhidaivikyastvetā vibhūtayaḥ saṃbhṛtidyuvyāptiprabhṛtayastāsāṃ kuta etāsu prāptiḥ /

nanvetāsvapyādhidaivikyo vibhūtayaḥ śrūyante - 'jyāyāndivo jyāyānebhyo lokebhyaḥ' (chā. 3.14.3) 'eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.4) 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityevamādyāḥ / santi cānyā āyatanaviśeṣahīnā apīha brahmavidyāḥ ṣoḍaśakalādyāḥ / satyametat / tathāpyatra vidyate viśeṣaḥ saṃbhṛtyādyanupasaṃhārahetuḥ / samānaguṇāmnānena hi pratyupasthāpitāsu viprakṛṣṭadeśāsvapi vidyāsu viprakṛṣṭadeśā guṇā upasaṃhriyeranniti yuktam /

saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśca manomayatvādayo guṇāḥ parasparavyāvṛttasvarūpatvānna pradeśāntaravartividyāpratyupasthāpanamityucyate vidyābhede 'pi tadupapatteḥ /
ekamapi hi brahma vibūtibhedairanekadhopāsyata iti sthitiḥ /
parovarīyastavādivadbhedadarśanāt /
tasmādvīryasaṃbhṛtyādīnāṃ śāṇḍilyavidyādiṣvanupasaṃhāra iti // 23 //

FN: brahmajyeṣṭhā brahmajyeṣṭhāni nilopaśchāndasaḥ / vīryā vīryāṇi parākramabhedāḥ /

blockquote

saṃbhṛtidyuvyāptyapi cātaḥ / brahmaiva jyeṣṭhaṃ kāraṇaṃ yeṣāṃ tāni brahmajyeṣṭhāni, nilopaścāndasaḥ, vīryāṇi parākramaviśeṣā ākāśotpādanādayaḥ, tāni ca vīryāṇi saṃbhṛtāni nirvighnaṃ samṛddhāni, sarvaniyantuḥ kārye vighnakarturasattvāt / tacca jyeṣṭhaṃ brahmāgne devādyutpatteḥ prāgeva divaṃ svargamātatāna vyāptavatsadā sarvavyāpakamityarthaḥ / sarvaprāthamyaṃ spardhānarhatvamiti vākyaśeṣasthā guṇāḥ prabhṛtipadagrāhyāḥ / khileṣviti vidhiniṣedhaśūnyavākyeṣvityarthaḥ / brahmasaṃbandhādvidyābhedabhānācca saṃśayamāha-tāsviti / anārabhyādhītabrahmavibhūtīnāṃ brahmasaṃbandhena sarvabrahmavidyāsu pratyabhijñānādupasaṃhāra iti pūrvapakṣaḥ / siddhāntamāha-saṃbhṛtīti / saṃbhṛtiśca dyuvyāptiśca saṃbhṛtidyuvyāpti tadapi sarvatra nopasaṃhartavyamupaniṣadoriva vyavasthāpakaviśeṣayogāditi sūtrayojanā / ādhyātmikāyatanaviśeṣayuktāsu vidyāsvādhidaivikavibhūtīnāṃ pratyabhijñāne hetvabhāvānna prāptirityukte hetuṃ śaṅkate-nanvetāsviti /

ādhidaivikatvasāmyādādhyātmikāyatanahīnatvasāmyādvā tattadvidyāsu saṃbhṛtyādīnāṃ prāptiriti śaṅkārthaḥ / uktahetudvayaṃ na guṇaprāpakamādhidaivikavidyānāṃ śāṇḍilyadaharādīnāmāyatanahīnavidyāyāṃ ca mithoguṇasāṃkaryaprasaṅgāt, tasmāt katipayasamānaguṇaviśiṣṭopāsyarūpaikyaṃ vidyaikyamāvahadguṇaprāptihetustadabhāvānna prāptiriti pariharati-satyamityādinā / sthānaviśiṣṭabhedānnāmnorvyavasthāvatsaṃbhṛtyād iguṇaviśiṣṭasya brahmaṇaḥ śāṇḍilyādividyoktaguṇaviśiṣṭabrahmaṇaśca mitho bhedena rūpabhedātsaṃbhṛtyādīnāṃ nopasaṃhāra ityuktanyāyātideśatvādasya na saṃgatyādyapekṣā yathaikasminnudgīthe parovarīyastvādiguṇopāsterhiraṇyaśmaśrutvādyupāstirbhidyate tathaikasminnapi brahmaṇi vidyābhedopapatteḥ brahmapratyabhijñā na guṇaprāpiketyāha-parovarīyastvādivaditi /

tasmātsaṃbhṛtyādiguṇaviśiṣṭavidyāntaravidhiriti siddham //23//

/blockquote

END BsCom_3,3.12.23

START BsCom_3,3.13.24

13 puruṣādyadhikaraṇam / sū. 24

puruṣavidyāyāmiva cetareṣām anāmnānāt | BBs_3,3.24 |

asti tāṇḍināṃ paiṅgināṃ ca rahasyabrāhmaṇe puruṣavidyā / tatra puruṣo yajñaḥ kalpitaḥ / tadīyamāyustredhā vibhajya savanatrayaṃ kalpitam / aśiśiṣādīni ca dīkṣādibhāvena kalpitāni / anye ca dharmastatra samadhigatā āśīrmantraprayogādayaḥ / taittirīyakā api kañcitpuruṣayajñaṃ kalpayanavti - 'tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī' (nārā. 80) ityetenānuvākena / tatra saṃśayaḥ - kiṃ ya itaratroktāḥ puruṣayajñasya dharmāste taittirīyakeṣūpasaṃhartavyāḥ kiṃvā nopasaṃhartavyā iti / puruṣayajñatvviśeṣādupasaṃhāraprāptāvācakṣmahe - nopasaṃhartavyā iti / kasmāt / tadrūpapratyabhijñānābhāvāt / tadāhācāryaḥ - puruṣavidyāyāmiveti / yathaikeṣāṃ śākhināṃ tāṇḍināṃ paiṅgināṃ ca puruṣavidyāyāmāmnānaṃ naivamitareṣāṃ taittirīyāṇāmāmnānamasti / teṣāṃ hūtaravilakṣaṇameva yajñasaṃpādanaṃ dṛśyate patnīyajamānavedavedibarhiryūpājyaśvṛtvigādyanukramaṇāt / yadapi savanasaṃpādanaṃ tadapītaravilakṣaṇameva 'yatprātarmadhyandinaṃsāyaṃ ca tāni' (nārā. 80) iti / yadapi kiñcinmaraṇāvabhṛthatvādisāmyaṃ tadapyalpīyastavādbhūyasā vailakṣaṇyenābhibhūyamānaṃ na pratyabhijñāpanakṣamam / naca taittirīyake puruṣasya yajñatvaṃ śrūyate / viduṣo yajñasyeti hi nacaite samānādhikaraṇe ṣaṣṭhyau vidvāneva yoyajñastasyeti / nahi puruṣasya mukhyaṃ yajñatvamasti / vyadhikaraṇe tvete ṣaṣṭhyau viduṣo yo yajñastasyeti / bhavati hi puruṣasya mukhyo yajñasaṃbandhaḥ / satyāṃ ca gatau mukhya evārtha āśrayitavyo na bhāktaḥ / ātmā yajamāna iti ca yajamānatvaṃ puruṣasya nirbruvanvaiyadhikaraṇyenaivāsya yajñasaṃbandhaṃ darśayati / apica tasyaivaṃviduṣaiti siddhavadanuvādaśrutau satyāṃ puruṣasya yajñabhāvamātmādīnāṃ ca yajamānādibhāvaṃ pratipitsamānasya vākyabhedaḥ syāt / apica saṃsanyāsāmātmavidyāṃ purastādupadiśyānantaraṃ tasyaivaṃviduṣa ityādyanukramaṇaṃ phasyantaḥ pūrvaśeṣa evaiṣa āmnāyo na svatantra iti pratīmaḥ /

tathācaikameva phalamubhayorapyanuvākayorupalabāmahe 'brahmaṇo mahimānamāpnoti' (nārā. 80) iti /
itareṣāṃ tvananyaśeṣaḥ puruṣavidyāmnāyaḥ /
āyurabhivṛddhiphalo hyasau 'sa ha --ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda' (chā. 3.16.7) iti samabhivyāhārāt /
tasmācchākhāntarādhītānāṃ puruṣavidyādharmāṇāmāśīrmantrādīnāmaprāptistaittirīyake // 24 //

blockquote

puruṣavidyāyāṃ chāndogyasthāṃ vidyāmāha-astīti / 'puruṣo vāva yajñastasya yāni caturviśati varṣāṇi tatprātaḥ savanamatha yāni catuścatvāriṃśadvarṣāṇi tanmādhyandinaṃ savanamatha yānyaṣṭācatvāriṃśadvarṣāṇi tattṛtīyaṃ savanam'iti prasiddhayajñasāmyārthaṃ savanatrayaṃ kalpitaṃ, 'sa yadaśiśiṣati yatpipāsati yanna ramate tā dīkṣā atha yadaśnāti yatpibati yadramate tā upasadaḥ atha yaddhasati yajjakṣati yanmaithunaṃ carati tāni stutaśastrāṇi atha yattapodānādi sā dakṣiṇā maraṇamevāvabhṛthaḥ vasvādirūpā me prāṇā idaṃ savanatrayaṃ yāvadāyuranusaṃtanute'ityāśīḥ 'akṣitamasyacyutamasi prāṇaṃ saṃśitamasi'iti mantratrayaprayogaḥ / ṣoḍaśādhikaśatavarṣajīvitvaṃ phalamiti darśitam / saṃśayārthaṃ śākhāntarīyapuruṣavidyāmāha-taittirīyakā iti / atra viduṣo yajñasyeti ṣaṣṭhyoḥsāmānādhikaraṇyavaiyadhikaraṇyāniścayātsaṃśayamāha-tatreti / upasaṃhārānupasaṃhārāveva phalam / pūrvatrāsādhāraṇaguṇapratyabhijñānābhāvātsaṃbhṛtyādau vidyābheda uktaḥ / iha tvasādhāraṇamaraṇāvabhṛthaguṇaviśiṣṭapuruṣayajñarūpaikyapratyabhidhānādvi dyaikyamiti pratyudāharaṇena prāpte siddhāntayati-nopasaṃhartavyā iti / tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī śarīramidhmamuro vedirlomāni barhirvedaḥ śikhā hṛdayaṃ yūpaḥ kāma ājyaṃ manyuḥ paśustapo 'gnirdamaḥ śamayitā dakṣiṇā vāgghotā prāṇa udgātā cakṣuradhvaryurmano brahmā'iti bahutaradharmavailakṣaṇyānna rūpaikyapratyabhijñetyarthaḥ / vedaḥ kuśamuṣṭiḥ śamayitā damo dakṣiṇetyanvayaḥ / kiñca chāndogye tridhāvibhaktāyuṣi savanatvakalpanā, atra tu sāyaṅkālādāviti vairūpyamāha-yadapīti / yanmaraṇaṃ tadavabhṛtho yadramate tadupasada iti tittiriśrutau sārūpyamapi bhātītyata āha-yadapi kiñciditi / gajoṣṭrayoścatuṣpāttvasārūpyavadidaṃ sārūpyaṃ naikyaprayojakamityarthaḥ / kiñca chāndogye puruṣayajñayoraikyaṃ śrutamatra tu bheda iti vairūpyāntaramāha-naceti / yadyapi niṣādasthapatinyāyena sāmānādhikaraṇyaṃ ṣaṣṭhyoryuktaṃ tathāpyaprasiddhaikyakalpanāgauravādyajñasyātmeti bhedokterekasyaiva yajñatvayajamānatvavirodhādātmavido yo yajñaḥ prasiddhastasyeti vaiyadhikaraṇyameva yuktam / kiñca vidvatsaṃbandhiyajñarūpaviśeṣyānuvādena vidvadaṅgairaṅgasaṃpadvidhāvekavākyatā pratīyate tasyāṃ satyāṃ viśeṣyasyāṅāgānāṃ ca pṛthagvidhivādinastava vākyabhedadoṣaḥ syādityarthaḥ / kiñca satyādibhyo nyāsa evāpare ca yaditi saṃnyāsamuktvā sarvaiḥ sarvamidaṃ jagadityevaṃ tamātmānaṃ jñātvā bhūyo na mṛtyumupayāti vidvāniti saṃnyāsasādhyātmavidyāṃ purastātprājāpatyānuvāke upadiśyānantarānuvāke tasyaivaṃ viduṣa ityuktātmavidyānuvādena praśaṃsārthatvena, taccheṣatayāyajñasaṃpattiḥ kriyate phalaikyaśruteḥ, chandogānāṃ tu svatantravidyāvidhirityāha-apica sasaṃnyāsāmiti / cintāphalamāha-tasmāditi //24//

/blockquote

END BsCom_3,3.13.24

START BsCom_3,3.13.25

14 vedhādyadhikaraṇam / sū. 25

vedhādyarthabhedāt | BBs_3,3.25 |

astyātharvaṇikānāmupaniṣadārambhe mantrasamāmnāyaḥ - 'sarvaṃ pravidhya hṛdayaṃ pravidhya dhamanīḥ pravṛjya śiro 'bhipravṛjyatridhā vipṛktaḥ' ityādiḥ / tāṇḍinām - 'deva savitaḥ prasuva yajñam' ityādiḥ / śāṭhyāyaninām - 'śvetāśvo haritanīlo 'si' ityādiḥ / kaṭhānāṃ taittirīyāṇāṃ - 'śaṃ no mitraḥ śaṃ varuṇaḥ' (tai. 1.1.1) ityādiḥ / vājasaneyināṃ tūpaniṣadārambhe pravargyabrāhmaṇaṃ paṭhyate - 'devā ha vai niṣeduḥ' ityādi / kauṣītakināmapyagniṣṭomabrāhmaṇam - 'brahma vā agniṣṭomo brahmaiva tadaharbrahmaṇaiva te brahmopayanti te 'mṛtatvamāpnuvanti ya etadaharupayanti' iti / kimime sarve pravidhyamādayo mantrāḥ pravargyādīni ca karmāṇi vidyāsūpasaṃhriyerankiṃvā nopasaṃhriyeranniti mīmāṃsāmahe / kiṃ tāvannaḥ pratibhāti upasaṃhāra evaiṣāṃ vidyāsviti / kutaḥ / vidyāpradhānānāmupaniṣadgranthānāṃ samīpe pāṭhāt /

nanveṣāṃ vidyārthatayā vidhānaṃ nopalabāmahe /

bāḍham / anupalabhamānā api tvanumāsyāmahe saṃnidhisāmārthyāt / nahi saṃnidherarthavattve saṃbhavatyakasmādasāvanāśrayituṃ yuktaḥ /

nanu naiṣāṃ mantrāṇāṃ vidyāviṣayaṃ kiñcitsāmarthyaṃ paśyāmaḥ / kathaṃ ca pravargyādīni karmāṇyanyārthatvenaiva viniyuktāni santi vidyārthatvenāpi pratipadyemahīti /

naiṣa doṣaḥ / sāmarthyaṃ tāvanmantrāṇāṃ vidyāviṣayamapi kiñcicchakyaṃ kalpayituṃ hṛdayādisaṃkīrtanāt / hṛdayādīni hi prayeṇopāsaneṣvāyatanādibhāvenopadiṣṭāni taddvāreṇa ca hṛdayaṃ pravidhyetyevañjātīyakānāṃ mantrāṇāmupapannamupāsanāṅgatvam / dṛṣṭaścopāsaneṣvapi mantraviniyogaḥ 'bhūḥ prapadye 'munāmunāmunā' (chā. 3.15.3) ityevamādiḥ / tathā pravargyādīnāṃ karmaṇāmanyatrāpi viniyuktānāṃ satāmaviruddho vidyāsu viniyogo vājapeya iva bṛhaspatisavasyeti / evaṃ prāpte brūmaḥ -

naiṣāmupasaṃhāro vidyāsviti / kasmāt / vedhārthabhedāt / hṛdayaṃ pravidhyetyevañjātīyakānāṃ hi mantrāṇāṃ yer'thā hṛdayavedhādayo bhinnā anabhisaṃbaddhāsta upaniṣaduditābhirvidyābhiḥ / na teṣāṃ tābhiḥ saṃgantuṃ sāmarthyamasti /

nanu hṛdayasyopāsaneṣvapyupayogāttaddvāraka upāsanasaṃbandha upanyastaḥ /

netyucyate / hṛdayamātrasaṃkīrtanasya hyevamupayogaḥ kathañcidutprekṣyeta naca hṛdayamātramatra mantrārthaḥ / hṛdayaṃ pravidhya dhamanīḥ pravṛjyetyevañjātīyako hi na sakalo mantrārthe vidyābhirabhisaṃbadhyate / ābhicārikaviṣayo hyeṣor'thastasmādābhicārikeṇa karmaṇā sarvaṃ pravidhyetyetasya mantrasyābhisaṃbandhaḥ / tadviśeṣasaṃbandhastu pramāṇāntarādanusartavyaḥ / evamanyeṣāmapi mantrāṇāṃ keṣācilliṅgena keṣāñcidvacanena keṣāñcitpramāṇāntareṇātyevamarthāntareṣu viniyuktānāṃ rahasyapaṭhitānāmapi satāṃ na saṃnidhimātreṇa vidyāśeṣatvopapattiḥ / durbalo hi saṃnidhiḥ śrutyādibhya ityuktaṃ prathame tantre 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt' (jai. sū. 3.3.13) ityatra /

tathākarmaṇāmapi pravargyādīnāmanyatra viniyuktānāṃ na vidyāśeṣatvopapattiḥ / nahyeṣāṃ vidyābhiḥ sahaikārthyaṃ kiñcidasti / vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaram - 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' iti /

api caiko 'yaṃ pravargyaḥ sakṛdutpanno balīyasā pramāṇenānyatra viniyukto na durbalena pramāṇenānyatrāpi viniyogamarhati /
agṛhyamāṇaviśeṣatve hi pramāṇayoretadevaṃ syānnatu balavadabalavatoḥ pramāṇayoragṛhyamāṇaviśeṣatā saṃbhavati balavadabalavattvaviśeṣādeva /
tasmādevañjātīyakānāṃ mantrāṇāṃ karmaṇāṃ vā na saṃnidhipāṭhamātreṇa vidyāśeṣatvamāśaṅkitavyam /
araṇyānuvacanādidharmasāmānyāttu saṃnidhipāṭha iti saṃtoṣṭavyam // 25 //

blockquote

vedhādyarthabhedāt / devatāmabhicārakartā prārthayate-sarvamiti / he devate, madripoḥ sarvamaṅgaṃ pravidhya vidāraya viśeṣataśca hṛdayaṃ bhindhi dhamanīḥ śirāḥ pravṛñjaya troṭaya śiraścābhito nāśaya, evaṃ tridhā vipṛkto viśliṣṭo bhavatu me śatrurityarthaḥ / he deva savitaḥ, yajñaṃ tatpatiṃ ca prasuva nirvartayetyarthaḥ / uccaiḥ śravāḥ śveto 'śvo yasyendrasya sa tvaṃ haritamaṇivannīlo 'sītyarthaḥ / no 'smākaṃ śaṃ sukhakaro bhavatvityarthaḥ / agniṣṭomo brahmaiva sa yasminnahani kriyate tadapi brahma tasmādya etadahaḥ sādhyaṃ karmopayantyanutiṣṭhinti te brahmaṇaiva sādhanena brahmopayanti te ca krameṇāmṛtatvamāpnuvantīti yojanā / mantrādiṣu tattadupaniṣadvidyāśeṣatve pramāṇabhāvābhyāṃ saṃśayamāha-kimiti / phalaṃ pūrvavat / nanu teṣāṃ śeṣatve mānābhāvānnopasaṃhāra iti śaṅkate-nanveṣāmiti / mantrādayastattadvidyāśeṣāḥ phalavadvidyāsaṃnihitatvāttaittirīyakagatapuruṣayajñavaditi samādhatte-bāḍhamiti / tathāca dṛṣṭāntasaṃgatiḥ / siddhāntipakṣe saṃnidhivaiyarthyaṃ bādhakamāha-nahīti / aphalamantrādīnāṃ phalavaccheṣatvabodhanaṃ saṃnidherarthavattvaṃ tatsaṃbhave satyakasmādarthaśūnyatvenāsau saṃnidhirāśrayituṃ nahi yukta ityarthaḥ / nañpāṭhetvakasmāddhetuṃ vināsāvartho nāśrayituṃ nahi yukta ityarthaḥ / nanu mantrāṇāṃ vidyāsamavetārthaprakāśanasāmarthyābhāvānna vidyāśeṣatvamiti śaṅkate-nanviti / purastādupasadāṃ pravargyeṇa pracarantīti vākyena pravargyasya kratuśeṣatvaṃ śrutaṃ, agniṣṭomādeśca tattadvākyena svargādyarthatvamato na vidyārthatvamityāha-kathaṃ ceti / mantrāṇāṃ vidyāsamavetahṛdayanāḍyādiprakāśakatvamastītyāha-naiṣa iti / upāstiṣu mantraprayogaḥ kvāpi na dṛṣṭa ityata āha-dṛṣṭaśceti / putrasya dīrghāyuṣyārthaṃ chāndogye trailokyasya keśātvenopāstiruktā tatra piturayaṃ prārthanāmantraḥ / tatrāmuneti putrasya trirṇāma gṛhṇāti amunā putreṇa saha bhūritīmaṃ lokamamuṃ ca prapadye na me putraviyogaḥ syādityarthaḥ / tattadvākyenānyatra viniyuktānāmapi karmaṇāṃ saṃnidhinā vidyāsu viniyogo na virudhyata ityatra dṛṣṭāntamāha-vājapeya iti / 'brahmavarcasakāmo bṛhaspatisavena yajeta'iti vākyena brahmavarcasaphale viniyuktasyāpi bṛhaspatisavasya 'vājapeyeneṣṭvā bṛhaspatisavena yajeta'iti vājapeyaprakaraṇaprakaraṇastha vākyena vājapeyottarāṅgatayā viniyogavadavirodha ityarthaḥ / yadyapyekena vākyena prakaraṇāntarasthabṛhaspatisavasya pratyabhijñānamaṅgatvavidhānaṃ ca kartumayuktaṃ vākyabhedaprasaṅgādato māsāgnihotravatkarmāntarameva bṛhaspatisavākhyamaṅgatayā vidhīyata iti na viniyuktasya viniyoga iti bhaṭṭagurutantradvayasiddhaṃ, yathāpi yathā nityāgnihotrasyāśvamedhaprakaraṇe vāgyatasyaitāṃ rātrimagnihotraṃ juhotīti nāmnā pratyabhijñā, yathāvā darśapūrṇamāsavikṛtīṣṭāvājyabhāgau yajatītyekasminvākye prakṛtisthājyabhāgayoḥ padena pratyabhijñānaṃ vākyena vidhānaṃ tathātrāpi bṛhaspatisavapadena pratyabhijñānaṃ vākyenāṅgatāvidhānaṃ kiṃ na syāt / naca sādhyabhāvārthavidhāyakākhyātaparatantraṃ nāmapadaṃ na siddhakarmapratyabhijñākṣamamiti vācyaṃ, siddhasyāpyaṅgatayā punaḥ sādhyatvasaṃbhave 'nyathāsiddhākhyātasyaiva prasiddhārthakanāmapāratantryopapatteḥ / nacaivaṃ sati kuṇḍapāyisatre 'pyaṅgatvena nityāgnihotrasyaiva vidhiḥ syāditi vācyaṃ, iṣṭatvāt / naca pūrvatantravirodhaḥ uttaratantrasya balīyastvāt / pūrvatantrasya svatantraparatantrabhāvanābhede tātparyācca / tasmādekasyaiva bṛhaspatināmakasya dhātvarthasya brahmavarcase viniyuktasyāpi vājapeyāṅgatayā viniyoga iti bhagavatpādatātparyam / astica viniyuktasya viniyoge sarvasaṃmatamudāharaṇaṃ khādiratvādikaṃ tasya kratau viniyuktasya vīryādiphale 'pi viniyogāt / tathā mantrakarmaṇāmanyatra viniyuktānāṃ vidyāśeṣatvamiti prāpte siddhāntayati-naiṣāmityādinā / vidyāsu hṛdayādisaṃbandhe 'pi vedhādyarthānāmasaṃbandhātkṛtsnamantrārthānāmabhicārādisaṃbandhaliṅgena saṃnidherbalīyasābhicārādāveva mantrāṇāṃ viniyoga ityarthaḥ / 'deva savitaḥ prasuva'iti pradakṣiṇato 'gniṃ paryukṣediti vākyādagniparyukṣaṇe 'sāvitraṃ juhoti karmaṇaḥ purastātsavane savane juhoti'iti vākyādvājapeye karmaviśeṣe saṃbandho 'sya mantrasyetyāha-tadviśeṣeti / uktanyāyaṃ śvetāśva ityādiṣvatidiśati-evamanyeṣāmiti / pramāṇāntaraṃ prakaraṇādikam / nanu liṅgādibharanyatra viniyuktānāmapi saṃnidhinā vidyāsvapi viniyogo 'stvavirodhādityuktaṃ, tatrāha-durbalo hīti / samavāye samānaviṣayatvena dvayorvirodhe, parasya daurbalyaṃ, kutaḥ arthaviprakarṣāt, svārthabodhane parasya pūrvavyavadhānena pravṛtterityarthaḥ / ayamāśayaḥ-ekatra viniyuktasya nirākāṅkṣatvādanyatra viniyogo viruddha eva parantu viniyojakapramāṇayoḥ samabalatve 'nyataraviniyogatyāgāyogādagatyākāṅkṣotpādanena viniyuktaviniyogaḥ svīkriyate 'yathā khādiro yūpo bhavati''khādiraṃ vīryakāmasya yūpaṃ kuryāt'iti vākyābhyāṃ kratau viniyuktasya khādiratvasya vīryaphale viniyogaḥ / yatra tu pramāṇayoratulyatvaṃ tatra na svīkriyate prabalapramāṇena durbalaviniyogabādhāt / yathā 'kadācana starīrasi'ityasyā ṛca aindryā gārhapatyamupatiṣṭhata iti tṛtīyāvibhaktiśrutyānyanirapekṣatayā gārhapatyopasthānaśeṣatvabodhikayendraprakāśanasāmārthyarūpaliṅgaprāptamindraśeṣatvaṃ bādhyate / liṅgaṃ hi na sākṣāccheṣatvaṃ bodhayati kintvindraprakāśanamātraṃ karoti, tena ca liṅgenānena mantreṇa indra upasthāpayitavya iti śrutiḥ kalpanīyā,

tayā śeṣatvabodha iti śrutivyavadhānena śeṣatvabodhakaṃ liṅgaṃ jhaṭiti svārthabodhakaśrutyā bādhyam / tathā liṅgena vākyaṃ bādhyaṃ yathā 'syo 'naṃ te sadanaṃ karomi ghṛtasya dhārayā kalpayāmi', 'tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamānaḥ'iti mantrābhāgayoḥ pratyekaṃ sadanakaraṇe puroḍāśāsādane ca tatprakāśanasāmarthyaliṅgena śrutidvārā viniyoge sati pratītamekavākyatvaṃ bādhyate, tasya kṛtsne 'pi mantre sadanakaraṇaprakāśanasāmarthyaṃ puro 'ḍāśāsādanaprakāśanasāmarthyaṃ ca liṅgaṃ kalpayitvā śrutikalpanayobhayatra kṛtsnamantraviniyogabodhane dvābhyāṃ liṅgaśrutibhyāṃ vyavadhānena śrutyekavyavahitakḷptaliṅgāddurbalatvāt / naca sāmarthyaṃ na kalpyamiti vācyaṃ, asamarthasya viniyogāyogāt ata eva gaṅgāpadasya tīrabodhaviniyoge lakṣaṇārūpaṃ sāmarthyaṃ kalpyate / tathā vākyena prakaraṇaṃ bādhyaṃ yathā sāhnaprakaraṇāmnātadvādaśopasadāṃ dvādaśāhīnasyeti vākyenāhīnāṅgatva bodhakena prakaraṇaprāptasāhnāṅgatvabādhādutkarṣaḥ / pradhānasyāṅgākāṅkṣārūpaṃ prakaraṇaṃ tasyāṅgapradhānavākyaikavākyatāsāmarthyaśrutibhiḥ kalpyamānābhiḥ svārthaviniyogapramitau vyavadhānenāṅgasāmarthyaśrutyordvayoḥ kalpakavākyāddurbalatvāt / tathā prakaraṇena saṃnidhirbādhyaḥ / yathā rājasūyaprakaraṇena tadantargatābhiṣecanīyākhyasomayāgaviśeṣasaṃnidhipāṭhaprāptaṃ śunaḥ śepopākhyānāderabhiṣecanīyaśeṣatvaṃ bādhitvā kṛtsnarājasūyaśeṣatvamāpāditaṃ saṃnidheḥ prakaraṇādikalpakatvena kḷptaprakaraṇāddurbalatvāt tathā saṃnidhinā samākhyā bādhyate / tathāhi-pauroḍāśikasamākhyāke kāṇḍe āgneyapuroḍāśādikarmaṇāṃ krameṇa mantrā āmnātāstatra dadhipayorūpasānnāyyasannidhau 'śundhadhvaṃ daivyāya karmaṇe'iti mantra āmnātastatra samākhyābalenāsya mantrasya puroḍāśapātraśundhanaśeṣatvaṃ prāptaṃ saṃnidhinā bādhitvā sānnāyyapātraśundhanaśeṣatvamāpādyate / puroḍāśasaṃbandhikāṇḍaṃ pauroḍāśikamiti pauruṣasamākhyāyāḥ kāṇḍāntargatamantrasya puroḍāśasaṃbandhasāmānyabodhakatve 'pi śeṣaśeṣibhāvarūpaviniyogabodhakatve saṃnidhyādyapekṣatvena durbalatvāditi / evaṃ virodhe sati śrutirbādhikaiva samākhyā bādhyaiva, madhyasthānāṃ tu caturṇāṃ pūrvabādhyatvaṃ parabādhakatvaṃ ceti śrutiliṅgasūtrārthaḥ / tasmālliṅgādinānyatra viniyuktānāṃ mantrāṇāṃ durbalasaṃnidhinā na vidyāsu viniyoga iti siddham / tathā karmaṇāmiti / karmaṇāṃ vidyopakāratve tābhiḥ sahaikaphalatve ca mānaṃ kiñcinnāstītyarthaḥ / apicetyuktārtham / nanu tarhi vedhādivākyānāmupaniṣadbhiḥ saha pāṭhasya kā gatistāmāha-araṇyeti /

tasmādvedhādimantrakarmaṇāṃ vidyāsvanupasaṃhāra iti siddham //25//

/blockquote

END BsCom_3,3.14.25

START BsCom_3,3.15.26

15 hānyadhikaraṇam / sū. 26

hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | BBs_3,3.26 |

asti tāṇḍānāṃ śrutiḥ - 'aśva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisaṃbhavāmi' (chā. 8.13.1) iti / tathātharṇikānāma 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti / tathā śāṭyāyaninaḥ paṭhanti 'tasya putrā dāyamupayanti sihṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti / tathaiva kauṣītakinaḥ 'tatsukṛtaduṣkṛte vidhūnute tasya priyā jñātayaḥ sukṛtamupantyapriyā duṣkṛtam' (kau. 1.4) iti / tadiha kvacitsukṛtaduṣkṛtayorhānaṃ śrūyate kvacittayoreva vibhāgena priyairapriyaiścopāyanaṃ kvacittūbhayamapi hānamupāyanaṃ ca tadyatrobhayaṃ śrūyate tatra tāvanna kiñcidvaktavyamasti / yatrāpyupāyanameva śrūyate na hānaṃ tatrāpyarthādeva hānaṃ saṃnipatati / anyairātmīyayoḥ sukṛtaduṣkṛtayorupeyamānayorāvaśyakatvāttaddhānasya / yatra tu hānameva śrūyate nopāyanaṃ tatropāyanaṃ sanipatedvā na veti vicikitsāyāmaśravaṇādasaṃnipātaḥ / vidyāntaragocaratvācca śākhāntarīyasya śravaṇasya / apicātmakartṛkaṃ sukṛtaduṣkṛtayorhānaṃ parakartṛkaṃ tūpāyanaṃ tayorasatyāvaśyakabhāve kathaṃ hānenopāyamākṣipyeta / tasmādasaṃnipāto hānāvupāyanasyeti / asyāṃ prāptau paṭhati - hānau tviti / hānau tvetasyāṃ kevalāyāmapi śrūyamāṇāyāmupāyanaṃ saṃnipatitumarapahati / taccheṣatvāt / hānaśabdaśeṣo hyupāyanaśabdaḥ samadhigataḥ kauṣītakirahasye / tasmādanyatra kevalahānaśabdaśravaṇe 'pyupāyanānuvṛttiḥ / yaduktamaśravaṇādvidyantaragocaratvādanāvaśyakatvāccāsaṃnipāta iti,

taducyate / bhavedeṣā vyavasthoktiryadyanuṣṭheyatvena saṃkīrtyate / vidyāstutyarthaṃ tvanayoḥ saṃkīrtanam / itthaṃ mahābhāgā vidyā yatsāmarthyādasya viduṣaḥ sukṛtaduṣkṛte saṃsārakāraṇabhūte vidhūyate te cāsya suhṛdviṣatsu niviśete itai / stutyarthe cāsminsaṃkīrtane hānānantarabhāvitvenopāyasya kvacicchrutatvādanyatrāpi hānaśrutāvupāyanānuvṛttiṃ manyate stutiprakarṣalābhāya / prasiddhā cārthavādāntarāpekṣārthavādāntarappavṛttiḥ - 'ekaviṃśo vā itho 'sāvādityaḥ' (chā. 2.10.5) ityevamādiṣu / kathaṃ hīhaikaviṃśatādityasyābhidhīyatānapekṣyamāṇer'thavādāntare dvādaśa māsāḥpañcartavastraya ime lokā asāvāditya ekaviṃśaḥ ityetasmin / tathā triṣṭubhau bhavataḥ sendriyatvāya ityevamādiṣu indriyaṃ vai triṣṭup ityevamādyarthavādāntarāpekṣā dṛśyate / vidyāstutyarthatvāccāsyopāyanavādasya kathamanyadīye sukṛtaduṣkṛte anyairupeyete iti nātīvābhiniveṣṭavyam / upāyanaśabdaśeṣatvāditi tu śabdaśabdaṃ samuccārayanstutyarthameva hānāvupāyanānuvṛttiṃ sūcayati / guṇopasaṃhāravivakṣāyāṃ hyupāyanārthasyaiva hānāvṛttiṃ brūyāt / tasmādguṇopasaṃhāravicāraprasaṅgena stutyupasaṃhārapradarśanārthamidaṃ sūtram / kuśācchandastutyupagānavadityupamopādānam / tadyathā bhāllavinām - 'kuśā vānaspatyāḥ stha tā mā pāta' ityetasminnigame kuśānāmaviśeṣeṇa vanaspatiyonitvena śravaṇe śāṭyāyanināmaudumbarāḥ kuśā iti viśeṣavacanādaudumbaryaḥ kuśā āśrīyante / yathāca kvaciddevāsuracchandasāmaviśeṣeṇa paurvāparyaprasaṅge 'devacchandāṃsi pūrvāṇi' iti paiṅgyāmnānātpratīyante / yathāca ṣoḍaśustotre keṣāñcitkālāviśeṣaprāptau 'samayādhyuṣite sūrye' ityārcaśruteḥ kālaviśeṣapratipattiḥ / yathaiva cāviśeṣeṇopagānaṃ kecitsamāmananti viśeṣeṇa bhāllavinaḥ / yathaiteṣu kuśādiṣu śrutyantaragataviśeṣairanvaya evaṃ hānāvapyupāyanānvaya ityarthaḥ / śrutyantarakṛtaṃ hi viśeṣaṃ śrutyantare 'nabhyupagacchataḥ sarvatraiva vikalpaḥ syāt / sa cānyāyyaḥ satyāṃ gatau / taduktaṃ dvādaśalakṣaṇāyām - 'api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syāt' iti / athavaitāsveva vidhūnavaśrutiṣvetena sūtreṇaitaccintayitavyam / kimanena vidhūnanavacanena sukṛtaduṣkṛtayorhānamabhidhīyate kiṃvār'thāntaramiti / tatra caivaṃ prāpayitavyam / na hānaṃ vidhūnanamabhidhīyate 'dhañ kampane' iti smaraṇāt / dodhūyante dhvajāgrāṇīti ca vāyunā cālyamāneṣu dhvajāgreṣu prayogadarśanāt / tasmāccālanaṃ vidhūnanamabhidhīyate / cālanaṃ tu suṣkṛtaduṣkṛtayoḥ kañcitkālaṃ phalapratibandhanādityevaṃ prāpayya prativaktavyam / hānāvevaiṣa vidhūyananaśabdo vartitumarhati / upāyanaśabdaśeṣatvāt / nahi paraparigrahabhūtayoḥ sukṛtaduṣkṛtayoraprahīṇayoḥ parairupāyanaṃ saṃbhavati / yadyapīdaṃ parakīyayoḥ sukṛtaduṣkṛtayoḥ parairupāyanaṃ nāñjasaṃ saṃbhāvyate tathāpi tatsarntanāttāvattadānuguṇyena hānameva vidhūnanaṃ nāmeti nirṇetuṃ śakyate / kvacidapi cedaṃ vidhūnanasaṃnidhāvupāyanaṃ śrūyamāṇaṃ kuśāchandastutyupagānavadvidhanūnaśrutyā sarvatrāpekṣāmāṇaṃ sārvatrikaṃ nirṇayakāraṇaṃ saṃpadyate / naca cālanaṃ dhvajāgravatsukṛtaduṣkṛtayormukhyaṃ saṃbhavati / adravyatvāt / aśvaśca romāṇi vidhūnvānastyajanrajaḥ sahaiva tena romāṇyapi jīrṇāni śātayati 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti ca brāhmaṇam / anekārthatvābhyupagamācca dhātūnāṃ na smaraṇavirodhaḥ / taduktamiti vyākhyātam /

blockquote

hānau tūktam / yathāśvo rajoyuktāni jīrṇaromāṇi tyaktvā nirmalo bhavati tathāhamapi pāpaṃ vidhūya kṛtātmā nirmalīkṛtacittaḥ san yathā vā rāhugrastaścandro rāhumukhātpramucya spaṣṭo bhavati tathā śarīraṃ dhūtvā tyaktvā dehābhimānānmuktaḥ sannakṛtaṃ kūṭasthaṃ brahmātmakaṃ lokaṃ abhi pratyaktvena saṃbhavāmītyarthaḥ / yathā nadyaḥ samudraṃ prāpya nāmarūpe tyajanti tathā vidvānityarthaḥ / tasya mṛtasya viduṣaḥ, dāyaṃ dhanaṃ, tattena vidyābalena sukṛtaduṣkṛte tyajatītyarthaḥ / upāyanaṃ grahaṇaṃ tasya tyāgapūrvakatvāt, atyaktayorgrahaṇāyogāttyāgor'thādāyati / yatra tu tyāga eva śrutaḥ tatra hānopāyanayoḥ sahabhāvasyāvaśyakatvānāvaśyakatvābhyāṃ saṃśayamāha-yatra tviti / atra pūrvapakṣe stutiprakarṣāsiddhiḥ siddhānte tatsiddhiriti phalam / yadyapi tāṇḍyātharvaṇaśrutyornirguṇavidyārthayoḥ karmahānameva śrutaṃ nopāyanaṃ tathāpi kauṣītakiśrutau paryaṅkasthasaguṇabrahmavidyāyāmupāyanaṃ śrutamatropasaṃhartavyamityāśaṅkya vidyābhedānnopasaṃhāra ityāha-vidyāntareti / kiñca yathā mantrakarmaṇāmanāvaśyakatvādvidyāsvanupasaṃhāra uktaḥ tathā parairupādānaṃ vināpi hānasaṃbhavenopādanasyānāvaśyakatvānna prāptiriti dṛṣṭāntasaṃgatyā prāpte siddhāntayati-hānau tviyādinā / upāyanaśabdasya śeṣatvāddhānaśabdenāpekṣitatvāditi sūtrārthaḥ / aśvaromadṛṣṭāntena vidhūtayoḥ puṇyapāpayoḥ paratrāvasthānasāpekṣatvātparairūpādānaṃ vācyamiti bhāvaḥ /

vidyābhede guṇānupasaṃhāra iti vyavasthānuṣṭhānaviṣayā na stutiviṣayetyāha-yaducyata iti / manyate sūtrakāra ityarthaḥ / nanu śrutahānārthavādenāpi stutisiddhau kimarthamupāyanārthavāda ānīyate, tatrāha-stutiprakarṣalābhāyeti / nanvarthavādasya vidhinā saṃbandhaḥ prasiddho nārthavādāntareṇetyata āha-prasiddhā ceti / ito bhūlokādityarthaḥ / hemantaśiśirayoraikyātpañcartavaḥ / yajñasya puruṣarūpakalpanāyāṃ sendriyatvāya triṣṭubhau bhavata ityuktaṃ bahvṛcabrāhmaṇe, tatra triṣṭubhaśchandomātratvātkathamindriyatvakalpanetyākāṅkṣāyāṃ yajurvākyaṃ saṃvādyata ityarthaḥ / nanvamūrtayoḥ puṇyapāpayoḥ upādānasyāsaṃbhavādanupasaṃhāra ityata āha-vidyāstutyarthatvācceti / vidvanniṣṭhayoreva tayoḥ phalaṃ pare prāpnuvanti vidyāsāmarthyādityupayantipadenocyata ityarthaḥ / nanvanyaniṣṭakarmaṇoranyatra phalasaṃcāraḥ katham / nanu vacanabalāditi cet / na / phalamupayantītyaśruteḥ / naca yathā putrakṛtaśrāddhasya pitṛṣu phalaṃ tathātreti vācyaṃ, yasya phalamuddiśya yatkarma vihitaṃ tasya tatphalamiti nyāyena pitṛṇāṃ tṛptyuddeśena kṛtakarmaṇo vyadhikaraṇaphalatve 'pi viduṣaḥ karmakāle 'nuddiṣṭavyadhikaraṇaphalāyogāt / kiñca viduṣo dehapāte karmaṇo 'sattvādyāvajjīvaṃ vidvatsevakasya taddveṣiṇo vā phalaṃ syādityata āha-nātīvābhiniveṣṭavyamiti / vidvatsevādveṣābhyāṃ vidvanniṣṭhapuṇyapāpatulye puṇyapāpe sevakadveṣiṇorjāyete jātayoḥ phalataḥ svīkāra upāyanamiti parihārasya sulabhatvādanāgraha ityarthaḥ / upāyanādeḥ stutitve liṅgamāha-upāyaneti / upāyanavivakṣāyāmupāyanasyaivopasaṃhāraṃ sūtrakāro brūyādataḥ śabdasya taṃ brūvanstutiṃ sūcayatītyarthaḥ / vidyāvicārātmake pāde stutivicārasya kā saṃgatirityata āha-tasmāditi / śākhāntarastho viśeṣaḥ śākhāntare 'pi grāhya ityatra dṛṣṭāntamāha-kuśeti / kuśā udgātṛṇāṃ stotragaṇanārthāḥ śalākā dārumayyaḥ, bho kuśāḥ, yūyaṃ vānaspatyāḥ vanasthamahāvṛkṣo vanaspatiḥ tatprabhavāḥ stha tā itthaṃbhūtā yūyaṃ mā pāta māṃ rakṣateti yajamānaprārthanā / atra tā iti strīliṅganirdeśādaudumbarya iti bhāṣyācca śalākāsu kuśaśabdasya strītvaṃ mantavyaṃ darbhaviṣayasya na strītvaṃ, astrī kuśamityanuśāsanāt / chandodṛṣṭāntaṃ vyācaṣṭe-yathāceti / navākṣarāṇi chandāṃsi āsurāṇyanyāni daivāni teṣāṃ kvacchindobhiḥ stuvata ityatrāviśeṣaprāptau paiṅgivākyādviśeṣagraha ityarthaḥ / stutiṃ vivṛṇoti-yatheti / ātirātre ṣoḍaśino grahasyāṅgabhūtaṃ stotraṃ kadeti chandogādīnāmākāṅkṣāyāmudayasamayāviṣṭe sūrye ṣoḍaśinaḥ stotramityārcaśruteḥ kālaviśeṣagraha ityarthaḥ / ṛco 'dhīyata ityārcāḥ / upagānaṃ vibhajate-yatheti / 'ṛtvija upagāyanti'ityaviśeṣaśruteḥ 'nādhvaryurūpagāyati'iti śrutyantarādadhvaryubhinnā ṛtvija upagāyantīti viśeṣagraha ityarthaḥ / nanu kuśādivākyānāmapi kimiti viśeṣaśrutyantaraikavākyatābhyupagamyate, tatrāha-śrutyantarakṛtaṃ hīti / sāmānyaviśeṣayorekavākyatārūpāyāṃ gatau satyāṃ vākyabhedaṃ kṛtvā nādhvaryuriti niṣedhādaviśeṣaśruteścādhvaryurupagāyati nopagāyati cetyevaṃ sarvatra vikalpo na yuktaḥ, vrīhiyavayostvagatyā vikalpa āśrita ityarthaḥ / vikalpasyānyāyyatvamaṣṭadoṣaduṣṭatvāt / tathāhi-yadi vrīhivākyamāśrīyate tadā yavavākyasyeṣṭaprāmāṇyatyāgaḥ, aniṣṭāprāmāṇyasvīkāraḥ, kadācidyavavākyāśrayaṇe tyaktaprāmāṇyasvīkāraḥ, svīkṛtāprāmāṇyatyāgaścetyekasminyavavākye catvāro doṣā bhavanti / evaṃ vrīhivākyepi catvāro doṣā ityevaṃ duṣṭavikalpaparihārāya bhinnaśākhaśrutyorapyekavākyatā jaiminisaṃmatetyāha-taduktamiti / jyotiṣṭomaprakaraṇe 'dīkṣito na juhoti', iti śrutaṃ 'yāvajjīvamagnihotraṃ juhuyāt'iti cānyatra śrutaṃ tatra yadi nadīkṣitavākyaṃ homapratiṣedhakaṃ syāttadā kratvarthatvānniṣedho 'nuṣṭheyaḥ, yāvajjīvavidhinā homo vānuṣṭheya iti vikalpaḥ syāt, sa cānyāyyaḥ / api tu yāvajjīvavākyaṃ prati nadīkṣitavākyasya śeṣatvānnakāra itaraparyudāsārthakaḥ syāddīkṣitānyalakṣakaḥ syāt, na homapratiṣedhakaḥ, tasmādadīkṣito yāvajjīvaṃ juhuyādityekavākyateti nadīkṣitādhikaraṇasiddhāntasūtrārthaḥ / atra bhagavatpādaiḥ sūtrameva paṭhitaṃ, miśraistu paryudāsādhikaraṇasiddhāntasūtraṃ 'api tu vākyaśeṣaḥ syādanyāyyatvādvikalpasya vidhīnāmekadeśaḥ syāt'iti sthitamatrārthataḥ paṭhitamityuktaṃ taccintyam / sūtrārthastu yajñamātre yeyajāmahe iti prayoktavyamiti śrutaṃ, nānuyājeṣu yeyajāmahaṃ karotītyapi śrutaṃ, tatra nakārasya niṣedhakatve 'pyatirātre ṣoḍaśigrahaṇāgrahaṇayorivānuyājeṣu yajñatvāviśeṣātprayoktavyaṃ niṣedhānna prayoktavyamiti vikalpaḥ syāt, tasyānyāyyatvāt yeyajāmahavidhereva nānuyājavākyamekadeśaḥ syāt, paryudāsavṛttyā vidhivākyaśeṣaḥ syāditi yāvat / tathā cānuyājabhinneṣu yāgeṣu yeyajāmaha iti prayoktavyamityekavākyateti / varṇakāntaramāha-athaveti / pūrvatravidhūnanaṃ karmahāniriti siddhavatkṛtya upāyanopasaṃhāra uktaḥ, atra saiva sādhyata iti bhedaḥ / ubhayatra lakṣaṇāsāmyātsaṃśayamāha-kimiti / vidhūnanasya hi phaladvayamaśvaromādiṣu dṛṣṭaṃ pūrvasvabhāvāt cyutiranyatra saṃkrāntiśceti / tatra saṃkrāntirūpahānirlakṣaṇīyā kiṃvā cyutiriti saṃśayārthaḥ / tatra vidhūnanaśabdasya kampanaṃ mukhyārtha iti tāvatsarvasaṃmatam / taccāmūrtayoḥ puṇyapāpayorna saṃbhavati / atastayoryaḥ svabhāvaḥ phaladātṛtvaśaktistataścālanaṃ vidyayā pratibandhāccyutiḥ sā lakṣaṇīyā na hāniramūrtayoranyatra saṃkrāntyayogādanyasāpekṣatvācceti pūrvapakṣārthaḥ / siddhāntayati-hānāveveti / yadi cyutimātraṃ lakṣyaṃ tadopayantītyananvitaṃ syāt / naca yatra dhunoterūpāyanaśabdasāṃnidhyaṃ tatra hānirlakṣyate na kevaladhunoterhāniścānyatra viduṣaḥ sevakādau tulyakarmasaṃkrāntiriti nāsaṃbhava iti vācyaṃ, kevaladhunoterapi mukhyārthāsaṃbhavenānyatra lakṣyatayā buddhisthahānilakṣaṇāyā eva yuktatvāditi bhāvaḥ / upāyanasyāmukhyatvānna kvāpi hānilakṣaṇābījatvamiti śaṅkitvā puṇyapāpayoḥ phalataḥ svīkārātmakamupāyanaṃ hāniṃ vinānupapannaṃ sallakṣaṇānirṇāyakamiti pariharati-yadyapītyādinā / yathānyatraśrutamaudumbaratvādikaṃ kuśādinirṇāyakaṃ tathedamupāyanaṃ vidhūnanasya hānatve niścāyakamityāha-kvacidapīti / vidhūnanaṃ mukhyaṃ kimiti nocyate, tatrāha-naceti / tathāpi hānaṃ kathaṃ lakṣyata ityāśaṅkya mukhyasaṃbandhādityāha-aśvaśceti / anupapattisaṃbandhau lakṣaṇābījarūpāmuktvā lakṣakaṃ padaṃ nirdiśati-aśva iveti / vidhūyeti padaṃ dṛṣṭānte hānaparyantaṃ saddārṣṭāntike 'pi hānalakṣakamityarthaḥ / yadvā hānavācakamevāstu naca dhūñ kampana iti dhātupāṭhavirodhastasyopalakṣaṇārthatvādityāha-aneketi /

śākhāntarasthamupāyanaṃ vidhūnanasya hānatvaniścāyakamityatra jaiminisūtraṃ taduktamiti gṛhītapūrvaṃ vyākhyātamityarthaḥ /
evaṃ vidhṛnanasya hānitvisiddheḥ kevalahānāvupāyanopasaṃhāra iti siddham //26//

/blockquote

END BsCom_3,3.15.26

START BsCom_3,3.16.27

16 sāṃparāyādhikaraṇam / sū. 27-28

sāṃparāye tartavyābhāvāt tathā hy anye | BBs_3,3.27 |

devayānena pathā paryaṅ kasthaṃ brahmābhiprastitasya vyadhvani sukṛtaduṣkṛtayorvibhāgaṃ kauṣītakinaḥ paryaṅ kavidyāyāmamananti 'sa etaṃ devayānaṃ pantānamāsādyāgnilokamāgacchati' (kau. 1.3) ityupakramya 'sa āgacchati virajāṃ nadīṃ tāṃ manasaivātyeti tatsukṛtaduṣkṛte vidhūnute' (kau. 1.4) iti / tatkiṃ yathāśrutaṃ vyadhvanyeva viyogavacanaṃ pratipattavyamāhosvidādāveva dehādapasarpaṇa iti vicāraṇāyāṃ śrutiprāmāṇyādyathāśruti pratipattiprasaktau paṭhati - sāṃparāya itai / sāṃparāye gamana eva dehādapasarpaṇa idaṃ vidyāsāmarthyātsukṛtaduṣkṛtahānaṃ bhavatīti pratijānīte / hetuṃ cācaṣṭo tartavyābhāvāditi /

nahi viduṣaḥ saṃparetasya vidyayā brahma saṃprepsato 'ntarāle sukṛtaduṣkṛtābhyāṃ kiñcitprāptavyamasti yadarthaṃ katicitkṣaṇānakṣīṇe te kalpeyātām /
vidyāviruddhaphalatvāttu vidyāsāmarthyena tayoḥ kṣayaḥ sa ca yadaiva vidyā phalābhimukhī tadaiva bhavitumarhati /
tasmātprāgeva sannayaṃ sukṛtaduṣkṛtakṣayaḥ paścātpaṭhyate /
tathā hyanye 'pi śikhinastāṇḍinaḥ śāṭyāyaninaśca prāgavasthāyāmeva sukṛtaduṣkṛtahānamāmananti 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti, 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti ca // 27 //

blockquote

saṃparāye anye / vyadhvani ardhamārge / pūrvoktaṃ vidhūnanasya hānatvamupajīvya hānasya nadītaraṇānantaryaśruteraśvaiva romāṇi ityādau dehatyāgātprākkālatvaśruteśca saṃśayamāha-tatkimiti / brahmalokamārgamadhye virajākhyāṃ nadīmatyeti tatsukṛtaduṣkṛte vidhūnute, ityatra taditisarvanāmaśrutyāstenetyarthatayā saṃnihitanadītaraṇasya karmahānihetutvokterardhapathe karmakṣaya iti pūrvapakṣaḥ / tatra vidyāyāḥ karmakṣayahetutvāsiddheḥ pūrvapakṣe, siddhānte tatsiddhiriti matvā siddhāntayati-sāṃparāya iti / maraṇātprāgityarthaḥ / saṃparetasya mṛtasya kañcitkālaṃ karmasattve phalābhāvāddevayānamārgapraveśāyogāccādāveva kṣaya ityarthaḥ / kṣayahetorvidyāyā madhyemārgamasattvāccetyāha-vidyāviruddheti / nadītaraṇānantarapāṭhastu bādhyaḥ, arthavirodhādityāha-tasmāditi /

taditi sarvanāmnāpi prakṛtavidyaivocyata iti bhāvaḥ //27//

/blockquote

END BsCom_3,3.16.27

START BsCom_3,3.16.28

chandata ubhayāvirodhāt | BBs_3,3.28 |

yadi ca dehādapasṛptasya devayānena pathā prasthitasyārdhapathe sukṛtaduṣkṛtakṣayo 'bhyupagamyeta tataḥ patite dehe yamaniyamavidyābhyāsātmakasya sukṛtaduṣkṛtakṣayahetoḥ puruṣaprayatnasyecchāto 'nuṣṭhānānupapatteranupapattireva taddhetukasya sukṛtaduṣkṛtakṣayasya syāt /
tasmātpūrvameva sādhakāvasthāyāṃ chandato 'nuṣṭhānaṃ tasyasyāt /
tatpūrvakaṃ ca sukṛtaduṣkṛtahānamiti draṣṭavyam /
evaṃ nimittanaimittikayorupapattistāṇḍiśāṭyāyaniśrutyośca saṃgatiriti // 28 //

blockquote

kiñca mṛtasya chandato yathākāmaṃ vidyānuṣṭhānānupapatterubhyorvidyākarmakṣayayoḥ śruto hetuphalabhāvo virudhyate / kiñca sati puṣkalahetau na kāryavilamba iti nyāyopetatāṇḍyādiśrutivirodhastava syādasmatpakṣe tvavirodha ityāha-chandata iti /

tasmātkarmahānasya vidyāphalatvātkevalahānāvupāyanopasaṃhāro vidyāstutaya iti siddham //28//

/blockquote

END BsCom_3,3.16.28

START BsCom_3,3.17.29

17 gaterarthavattvādhikaraṇam / sū. 29-30

gater arthavattvam ubhayathānyathā hi virodhaḥ | BBs_3,3.29 |

kvacitpuṇyapāpahānasaṃnidhau devayānaḥ panthāḥ śrūyate kvacinna / tatra saṃśayaḥ - kiṃ hānāvaviśeṣeṇaiva devayānaḥ panthāḥ saṃnipateduta vibhāgena kvacitsaṃnipatet kvacinneti / yathā tāvaddhānāvaviśeṣeṇaivopāyanānuvṛttiruktaivaṃ devayānānuvṛttirapi bhavitumarhatītyasyāṃ prāptāvācakṣmahe / gaterdevayānasya pathor'thavattvamubhayathā vibhāgena bhavitumarhati kvacidarthavatī gatiḥ kvacinneti nāviśeṣeṇa /

anyathā hyaviśeṣeṇaivaitasyāṃ gatāvaṅgīkriyamāṇāyāṃ virodhaḥ syāt /
'puṇyapārape vidhūya nirañjanaḥ paramaṃ sāmyamupaiti' (mu. 3.1.3) ityasyāṃ śrutau deśāntaraprāpaṇī gatirvirudhyeta /
kathaṃ hi nirañjano 'gantā deśāntaraṃ gacchet /
gantavyaṃ ca paramaṃ sāmyaṃ na deśāntaraprāptyāyattamityānarthakyamevātra gatermanyāmahe // 29 //

blockquote

gaterarthavattvaṅkvacitsaguṇavidyāyāṃ mārgaḥ śrūyate nirguṇavidyāyāṃ na śrūyate / tatra hānasaṃnidhau mārgasya śrutatvādanapekṣitatvācca saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-yathā tāvaditi /

upāyanavanmargasyāpi kvacicchrutatvātsarvatropasaṃhāra ityarthaḥ /
atra nirguṇavido 'pi muktyarthaṃ mārgāpekṣā pūrvapakṣe, siddhānte tvanapekṣeti phalam /
deśādivyavahitavastuprāptau mārgasyāpekṣetinyāyānugṛhītaśrutivirodhānnopasaṃhāra iti siddhāntaḥ /
nirañjano 'saṅgaḥ, sāmyaṃ brahma //29//

/blockquote

END BsCom_3,3.17.29

START BsCom_3,3.17.30

upapannas tallakṣaṇārthopalabdher lokavat | BBs_3,3.30 |

upapannaścāyamubhayathābhāvaḥ kvacidarthavatī gatiḥ kvacinneti / tallakṣaṇārthopalabdheḥ / gatikāraṇabhūto hyarthaḥ paryaṅ kavidyāsu saguṇeṣūpāsaneṣūpalabhyate / yatra hi paryaṅ kārohaṇaṃ paryaṅ kastena brahmaṇā saṃvadanaṃ viśiṣṭagandhādi prāptiścetyevamādi bahu deśāntaraprāptyāyattaṃ phalaṃ śrūyate tatrārthavatī gatiḥ /

nahi samyagdarśane tallakṣaṇārtopalabdhirasti /
nahyātmaikatvadarśināmāptakāmānāmihaiva dagdhāśeṣakleśabījānāmārabdhabhogakarmāśayakṣapaṇavyatirekeṇāpekṣitavyaṃ kiñcidasti tatrānarthikā gatiḥ /
lokavaccaiṣa vibhāgo draṣṭavyo yathā loke grāmaprāptau deśāntaraprāpaṇaḥ panthā apekṣyate nārogyaprāptāvevamihāpīti /
bhūyaścainaṃ vibhāgaṃ caturthādhyāye nipuṇataramupapādayiṣyāmaḥ // 30 //

blockquote

nanu tarhi saguṇavidyāyāmapi mārgo vyartha ityata āha-upapanna iti /

sā gatirlakṣaṇaṃ kāraṇaṃ yasyārthasya sa tallakṣaṇārthaḥ //30//

/blockquote

END BsCom_3,3.17.30

START BsCom_3,3.18.31

18 aniyamādhikaraṇam / sū. 31

aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | BBs_3,3.31 |

saguṇāsu vidyāsu gatirarthavatī na nirguṇāyāṃ paramātmavidyāyāmityukhtam / saguṇāsvapi vidyāsu kāsucidgatiḥ śrūyate yathā paryaṅ kavidyāyāmupakosalavidyāyāṃ pañcāgnividyāyāṃ daharavidyāyāmiti / nānyāsu yathā madhuvidyāyāṃ śāṇḍilyavidyāyāṃ ṣoḍaṣakalavidyāyāṃ vaiśvānaravidyāyāmiti / tatra saṃśayaḥ - kiṃ yāsvevaiṣā gatiḥ śrūyate tāsveva niyamyetotāniyamena sarvābhirevañjātīyakābhirvidyābhirabhisaṃbadhyateti / kiṃ tāvatprāptaṃ niyama iti / yatraiva śrūyate tatraiva bhavitumarhati / prakaraṇasya niyāmakatvāt / yadyanyatra śrūyamāṇāpi gatirvidyāntaraṃ gacchecchrutyādīnāṃ prāmāṇyaṃ hīyeta sarvasya sarvārthatvaprasaṅgāt / apicārcirādikaikaiva gatirupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tulyavatpaṭhyate tatsarvārthatve 'narthakaṃ punarvacanaṃ syāt / tasmānniyama ityevaṃ prāpte paṭhati - aniyama iti / sarvāsāmevābhyudayaprāptiphalānāṃ saguṇānāṃ vidyānāmaviśeṣeṇaiṣā davayānākhyā gatirbhavitumarhati /

nanvaniyamābhyupagame prakaraṇavirodha uktaḥ /

naiṣo 'sti virodhaḥ śabdānumānābhyāṃ śrutismṛtibhyāmityarthaḥ / tathāhi śrutiḥ - 'tadya itthaṃ viduḥ' (chā. 5.10.1) iti pañcāgnividyāvatāṃ devayānaṃ panthānamavatārayantī 'ye ceme 'raṇye śraddhātapa ityupāsate' (chā. 5.10.1) iti vidyāntaraśīlināmapi pcāgnividyāvidbhiḥ samānamārgatāṃ gamayati / kathaṃ punaravagamyate vidyāntaraśīlināmiyaṃ gatiriti /

nanu śraddhātapaḥparāyaṇānāmeva syāttanmātraśravaṇāt /

naiṣa doṣaḥ / nahi kevalābhyāṃ śraddātapobhyāmantareṇa vidyābalameṣā gatirlabhyate 'vidyayā tadārohanti yatra kāmāḥ parāgatāḥ / na tatra dakṣiṇā yanti nāvidvāṃsastapasvinaḥ' iti śrutyantarāt / tasmādiha śraddhātapobhyāṃ vidyāntaropalakṣaṇam / vājasaneyinastu pañcāgnividyādhikāre 'dhīyate - 'ya evametadvidurye cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti / tatra śraddhalavo ye satyaṃ brahmopāsata iti vyākhyeyam / satyaśabdasya brahmaṇyasakṛtprayuktatvāt / pañcāgnividyāvidāṃ cetthaṃvittayaivopāttatvādvidyāntaraparāyaṇānāmevaitadupādānaṃ nyāyyam / 'atha ya etau panthānau na viduste pataṅgā yadidaṃ dandaśūkam' (bṛ. 6.2.16) iti ca mārgadvayabhraṣṭānāṃ kaṣṭāmadhogatiṃ gamayantī śrutirdevayānapitṛyāṇayorevainānantarbhāvayati / tatrāpi vidyāviseṣādeṣāṃ devayānapratipattiḥ /

samṛtirapi - 'śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
ekayā yātyānāvṛttimanyayāvartate punaḥ' (bha.gī. 8.23) iti /
yatpunardevayānasya patho dvirāmnānamupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tadubhayatrāpyanucintanārtham /
tasmādaniyamaḥ // 31 //

FN: śraddhātapaupalakṣitaṃ brahma dhyāyanti / dandaśūkaḥ sarpaḥ /

blockquote

aniyamaḥ sarvāsāṃ / atrāpyarcirādimārga eva viṣayastatra vidyāviśeṣaprakaraṇādaviśeṣaśruteśca saṃśaye pūrvapakṣamāha-kiṃ tāvaditi / saguṇanirguṇavidyāsu mārgasya bhāvābhāvavyavasthāvatsaguṇāsvapi vyavastheti dṛṣṭāntena prāptau siddhānte vyavasthāpavādādgatiniyamo 'niyama ubhayatra phalam / niyame prakaraṇamuktvā punaruktiṃ liṅgamāha-apiceti / ekatroktagateranyatra prāptau punaruktirvṛthā syādityarthaḥ / siddhāntayati-sarvāsāmiti / abhyudayo brahmalokaḥ / aviśeṣaśrutyādinā prakaraṇabādho na doṣa ityāha-naiṣa iti / tattatra adhikṛtānāṃ madhye ya itthaṃ pañcāgnīnvidurye cāmī araṇye śraddhātapa ityupāsate śraddhātapaupalakṣitaṃ brahma dhyāyanti te 'rciṣamabhisaṃbhavantītyanvayaḥ / nanu śraddhātapomātraśrutestābhyāmevārcirādigamanaṃ syānna vaiśvānarādividyāśīlānāmiti śaṅkate-kathaṃ punariti / aviduṣāṃ gatiniṣedhācchraddhātapaḥśabdābhyāṃ tatsādhyabrahmavidyālakṣaṇeti pariharati-naiṣa doṣa iti / tat brahmalokasthānaṃ, parāgatāḥ parāvṛttāḥ, kāmakrodhadoṣā na santīti yāvat / dakṣiṇāḥ kevalakarmiṇastapasvino 'pyavidvāṃso na gacchantītyarthaḥ / lakṣaṇādoṣahīnaṃ vākyamāha-vājasaneyinastviti / kiñca vidyākarmalakṣaṇamārgadvayabhraṣṭānāmadhogatiśruteḥ vaiśvānarādyupāsakānāmarcirādimārgaprāptirityāha-atha ya etāviti / dandaśūkaḥ sarpaḥ / kiñca 'agnirjyotirāha-śuklaḥ ṣaṇmāsā uttarāyaṇam / tatra prayātā gacchanti brahma brahmavido janāḥ'ityaviśeṣeṇopasakānāmarcirādigatimuktvopasaṃhārasmṛteśca teṣāṃ tatprāptirityāha-smṛtiriti / śukla gatirārcirādikā, kṛṣṇā dhūmādikā, jagato vidyākarmādhikṛtasya, śāśvate dhruve saṃmate / tatraikayā śuklayā punarāvṛttivarjaṃ kāryaṃ brahma gacchati anyayā svarge gatvā punarāyātītyarthaḥ / punaruktidoṣaṃ dūṣayati-yatpunariti /

tatra tatra mārgaśrutiranvahaṃ mārgacintanārthaṃ, prakaraṇena mārgadhyānasya vidyāṅgatvāvagamāt /
tathāca vakṣyati sūtrakāraḥ-'taccheṣagatyanusmṛtiyogācca'iti /
yeṣāṃ na śruto mārgaste mārgadhyānaṃ vināpi vidyāsāmarthyānmārgaṃ labhanta iti jñāpanārthā punaruktirityarthaḥ /
tasmātsarvopāsanāsu pratīkabhinnāsvarcirādiprāptiriti siddham //31//

/blockquote

END BsCom_3,3.18.31

START BsCom_3,3.19.32

19 yāvadadhikārādhikaraṇam / sū. 32

yāvadadhikāram avasthitir ādhikārikāṇām | BBs_3,3.32 |

viduṣo vartamānadehapātānantaraṃ dehāntaramutpadyate na veti cintyate / nanu vidyāyāḥ sādhanabhūtāyāḥ saṃpattau kaivalyanirvṛttiḥ syānna veti / neyaṃ cintopapadyate / nahi pākasādanasaṃpattāvodano bhavenna veti cintā saṃbhavati / nāpi bhuñjānastṛpyenna veti cintyate / upapannā tviyaṃ cintā brahmavidāmapi keṣāñciditihāsapurāṇayordehāntarotpattidarśanāt / tathāhyapāntaratamā nāma vedācāryaḥ purāṇarṣirviṣṇuniyogātkalidvāparayoḥ saṃdhau kṛṣṇadvaipāyanaḥ saṃbabhūveti smaranti / vasiṣṭhaśca brahmaṇo mānasaḥ putraḥ sannimiśāpādapagatapūrvadehaḥ punarbrahmādeśānmitrāvaruṇābhyāṃ saṃbabhūveti / bhṛgvādināmapi brahmaṇa eva mānasaputrāṇāṃ vāruṇe yajñe punarutpattiḥ śrūyate / sanatkumāro 'pi brahmaṇa eva mānasaḥ putraḥ svayaṃ rudrāya varapradānātskandatvena prādurbabhūva / evameva dakṣanāradaprabhṛtīnāṃ bhūyasī dehāntarotpattiḥ kathyate tena tena nimittena smṛtau / śrutāvapi mantrārthavādayoḥ prāyeṇopalabhyate / te ca kecitpatite pūrvadehe dehāntaramādadatte kecittu sthita eva tasminyogaiśvaryavaśādanekadehādānanyāyena / sarve caite samadhigatasakalavedārthāḥ smaryante / tadeteṣāṃ dehāntarotpattidarśanātprāptaṃ brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ veti / ata uttaramucyate / na / teṣāmapāntaratamaprabhṛtīnāṃ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānāmadhikāratatantratvāsthiteḥ / yathāsau bhagavānsavitā sahsrayugaparyantaṃ jagato 'dhikāraṃ caritvā tadavasāna udayāstamayavarjitaṃ kaivalyamanubhavati 'atha tata ūrdhvaṃ udetya naivodetā nāstametaikala eva madhye sthātā' (chā. 3.11.1) iti śruteḥ / yathāca vartamānā brahmavida ārabdhabhogakṣaye kaivalyamanubhavanti / 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śruteḥ / evamapāntaramaprabhṛtayo 'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetāvakṣīṇakarmāṇo yāvadadhaikāramavatiṣṭhante, tadavasāne cāpavṛjyanta ityaviruddham / sakṛtpravṛttameva hi te phaladānāya karmāśayamativāhayantaḥ svātantryeṇaiva gṛhādiva gṛhāntaramanyamanyaṃ dehaṃ saṃcarantaḥ svādhikāranivartanāyāparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvānnirmāya dehānyugapatkrameṇa vādhitiṣṭhanti / nacaite jātismarā ityucyante 'ta evaite' iti smṛtiprasiddheḥ / yathāhi sulabhā nāma brahmavādinī janakena vivaditukāmākhyudasya svaṃ dehaṃ jānakaṃ dehamāviśya vyudya tena paścātsvameva dehamāviveśeti smaryate / yadi hyapayukte sakṛtpravṛtte karmaṇi karmāntaraṃ dehāntarārambhakāraṇamāvirbhavettato 'nyadapyadagdhabījaṃ karmāntaraṃ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vāśaṅkyeta, natviyamāśah kā yuktā, jñānātkarmabījadāhasya śrutismṛtiprasiddhatvāt / tathāhi śrutiḥ - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) iti / 'smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ' (chā. 7.26.2) iti caivamādyā / smṛtirapi - 'yathaidhāṃsi samiddho 'gnirbhasmasātkuruter'juna / jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā' (bha.gī. 4.37) 'bījānyagnyupadagdhāni na rohanti yathā punaḥ / jñānadagdhaistathā kleśairnātmā saṃpadyate punaḥ' iti caivamādyā / nacāvidyādikleśadāhe sati kleśabījasya sarmāśayasyaikadeśadāha ekadeśaprarohaścetyupapadyate / nahyagnidagdhasya śālibījasyaikadeśapraroho dṛśyate / pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayānnivṛttiḥ / 'tasya tāvadeva ciram' (chā. 6.14.2) iti śarīrapātāvadhi kṣepakaraṇāt / tasmādupapannā yāvadadhikāramādhikāriṇāmavasthitiḥ / naca jñānaphalasyānaikāntikatā / tathāca śrutiraviśeṣeṇaiva sarveṣāṃ jñānānmokṣaṃ darśayati 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti / jñānāntareṣu caiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ / te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ paramātmajñāne pariniṣṭhāḥ kaivalyaṃ prāpurityupapadyate / 'brahmaṇā saha te sarve saṃprāpte pratisaṃcare / parasyānte kṛtātmānaḥ praviśanti paraṃ padam' iti smaraṇāt / pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ / karmaphale hi svargādāvanubhavānārūḍhe syādāśaṅkā bhavedvā na veti /

anubhavārūḍhaṃ tu jñānaphalam 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) iti śruteḥ 'tattvamasi' (6. 8.7) iti ca siddhavadupadeśāt /
nahi 'tattvamasi' ityasya vākyasyārthastattvaṃ mṛto bhaviṣyasītyevaṃ pariṇetuṃ śakyaḥ /
'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛ. 1.4.10) iti ca samyagdarśanakālameva tatphalaṃ sarvātmatvaṃ darśayati /
tasmādaikāntikī viduṣaḥ kaivalyasiddhiḥ // 32 //

FN: ūrdhvo vilakṣaṇaḥ brahmarūpaḥ san udgamya / tena janakena , vyudya vivādaṃ kṛtvā / nirviṇṇā viraktāḥ / pratisaṃcaraḥ pralapaḥ /

blockquote

yāvadadhikāram / nirguṇavidyāyāṃ gatirvyarthā muktiphalatvāt, saguṇavidyāsu sarvatrārthavatī brahmalokaphalatvāditi vyavasthā kṛtā, sā na yuktā, tattvajñānināmapītihāsādau punarjanmadarśanena jñānasya muktiphalatvābhāvādityākṣepātsaṃgatiḥ / jñānināṃ punarjanmadarśanaṃ saṃśayabījaṃ bhāṣye darśitam / pūrvapakṣe jñānānmuktiśrutīnāṃ jñānastutimātratvena jñānasya muktiphalatvābhāve sati brahmalokaphalatvāviśeṣādarcirādimārgopasaṃhāraḥ phalaṃ, siddhānte tūktavyavasthāsiddhiriti vivekaḥ / śrutāvapīti / medhātirthermeṣetimantre indrasya meṣajanmopalabhyate / vasiṣṭha urvaśīputre jāta ityevamartho bahvṛcārthavāda ityarthaḥ / pākṣikamityāpātataḥ / ahetutvameveti pūrvapakṣaḥ / jñānasya muktyahetutvaṃ neti siddhāntayati-te ceti / lokavyavasthāsu svāmitvamadhikāraḥ, tatprāpakaṃ prārabdhaṃ yāvadasti tāvatkālaṃ jīvanmuktatvenādhikārikāṇāmavasthitiḥ, prārabdhakṣaye pratibandhakābhāvādvidehakaivalyamityatra mānamāha-atheti / atha prārabdhakṣayānantaram / tataḥ paścādūrdhvo vilakṣaṇaḥ kevalaḥ brahmasvarūpaḥ san udetyodgamya dehaṃ tyaktveti yāvat / ekala eva advitīyaḥ, madhye udāsīnātmakasvarūpe tiṣṭhatītyarthaḥ / nanu jñānināmapi janmāntaraṃ cetkathaṃ muktirityata āha-sakṛtpravṛttamiti / yadi jñānināṃ prārabdhātiriktakarmādhīnāṃ janmāntaraṃ syāttadā jñānānmuktyabhāvaḥ syāt / naitadasti / kintu bahujanmaphalāya sakṛdudbhūtaṃ prārabdhaṃ te kṣapayanti, janmagrahaṇe 'pi jñānayogabalānna śocanti prārabdhasamāptau mucyanta ityarthaḥ / jñānināṃ janmāntarasya pūrvajanmahetuprārabdhādhīnatāyāmaluptasmṛtitvaṃ hetuḥ / yo hyajātismaratve sati karmāntarādhīnajanmāntaravān, sa luptasmṛtiriti vyāpteḥ / jñāniṣuvyāpakābhāvādviśiṣṭavyāpyābhāvasiddhiḥ / nanu teṣāṃ jātismaratvādaluptasmṛtitvamanyathāsiddhimityata āha-na caita iti / tathāca teṣāmajātismaratvarūpaviśeṣaṇe sati viśeṣyābhāvādeva viśiṣṭābhāvasiddhirityarthaḥ / pūrvadehenāmapratyabhijñānahīnāḥ paratantrāḥ sābhimānā jātismarāḥ, ādhikārikāstu pūrvanāmānaḥ svatantrā nirabhimānā iti vaiṣamyam / tena janakena saha vyudya vivādaṃ kṛtvetyarthaḥ / viduṣaḥ prārabdhātiriktakarmābhāvānna bandhaḥ / nimittābhāve naimittikābhāva iti nyāyānugṛhītānāṃ jñānānmuktiśrutīnāṃ na stutimātratvamitimamarthamupapādayati-yadi hyupayukta ityādinā / śrutismṛtyuktārthe yuktimapyāha-na cāvidyeti / vidyayā kleśadāhāttatkāryakarmakṣayaścettarhi prārabdhasya kathaṃ sthitiḥ, tatrāha-pravṛttaphalasyeti / viduṣo dehapātāvadhiśruteranubhavācca jñānasyāvarakājñānāṃśanivartakasya prārabdhavikṣepasthityanukūlājñānāṃśanivartanasāmarthyābhāvasiddherbhogenaiva prārabdhakṣaya iti bhāvaḥ / jñānināmadhikārikatvaṃ kathamityāśaṅkya jñānātprākkṛtopāsanādivaśādityāha-jñānāntareṣu ceti / pratisaṃcaro mahāpralayaḥ, parasya hiraṇyagarbhasya, adhikārānte sākṣātkṛtātmāno mucyante ityarthaḥ / brahmabhāvaphalasyāpi bhāvitvamāśaṅkya tattvamasīti śrutibādhamāha-nahīti /

tasmānnirguṇavidyāyāṃ mārgānupasaṃhāra iti siddham //32//

/blockquote

END BsCom_3,3.19.32

START BsCom_3,3.20.33

20 akṣaradhyadhikaraṇam / sū. 33

akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | BBs_3,3.33 |

vājasaneyake śrūyate - 'etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasneham' (bṛ. 3.8.8) ityādi / tathātharvaṇe śrūyate - 'atha parā yayā tadakṣaramadigamyate / yattadadreśyamagrāhyamagotramavarṇam' (mu. 1.1.5) ityādi / tathaivānyatrāpi viśeṣanirākaraṇadvāreṇākṣaraṃ paraṃ brahmaśrāvyate / tatra ca kvacitkecidatiriktā viśeṣāḥ pratipadyante / tāsāṃ viśeṣapratiṣedhabuddhīnāṃ kiṃ sarvāsāṃ sarvatra prāptiruta vyavastheti saṃśaye śrutivibhāgādvyavasthāprāptāvucyate - akṣaraviṣayāstu viśeṣapratiṣedhabuddhayaḥ sarvāḥ sarvatrāvaroddhavyāḥ sāmānyatadbhāvābhyām - samāno hi sarvatra viśeṣanirākaraṇarūpo brahmapratipādanaprakāraḥ / tadeva ca sarvatra pratipādyaṃ brahmābhinnaṃ pratyabhijñāyate / tatra kimityanyatra kṛtā buddhayo 'nyatra na syuḥ / tathāca 'ānandādayaḥ pradhānasya' (bra.sū. 3.3.11) ityatra vyākhyātam / tatra vidhirūpāṇi viśeṣaṇāni cintitānīha pratiṣedharūpāṇīti viśeṣaḥ / prapañcārthaścāyaṃ cintābhedaḥ / aupasadavaditi nidarśanam / yathā jāmadagnye 'hīne puroḍāśinīṣūpasatsu coditāsu puroḍāśapradānamantrāṇām agnerverhetraṃ veradhvaram ityevamādīnāmudgātṛvedotpannānāmapyadhvaryubhirabhisaṃbandho bhavati /

adhvaryukartṛtvātatpuroḍāśapradānasya pradhānatantratvāccaṅgānām /
evamihāpyakṣaratantratvāttadviśeṣaṇānāṃ yatra kvacidapyutpannānāmakṣareṇa sarvatrābhisaṃbandha ityarthaḥ /
taduktaṃ prathame kāṇḍe - 'guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ' (jai. sū. 3.3.8) ityatra // 33 //

blockquote

akṣaradhiyām / atrākṣarabrahmapramāpakā niṣedhaśabdā viṣayāḥ, teṣu yatra yāvantaḥ śrutāstatra tāvatāmaśeṣadvaitaniṣedhakatvasaṃbhavāsaṃbhavābhyāṃ saṃśayamāha-tāsāmiti / yathā nirguṇavidyāyāṃ mārgasyānapekṣitatvādanupasaṃhārastathā śrutaniṣedhānāmupalakṣaṇatayā sarvadvaitaniṣedhasaṃbhavācchākhāntarīyaniṣedhaśabdānāmanapekṣitatvādanupasaṃhāra iti dṛṣṭāntena pūrvapakṣastatra lāghavaṃ phalam / siddhānte tu doṣadvayābhāvaḥ phalam / tathāhi-yadi śrutaśabdairaśrutaniṣedhā lakṣyante tadā lakṣaṇādoṣaḥ, yadi na lakṣyante tadā sarvadvaitaniṣedhāsiddhernirviśeṣapramityabhāvadoṣa iti vivekaḥ / akṣare dharmiṇi dvaitaniṣedhadhiyo 'kṣaradhiyastaddhetavaḥ śabdā iti yāvat, tāsāmavarodha upasaṃhāra iti sūtrayojanā / śeṣibrahmaṇāḥ sarvaśākhāsu bhāvāttatpramiteḥ samānatvāccheṣāṇāmusaṃhāraḥ iti cettarhi nyāyasāmyātpunaruktitāvadavasthyamityata āha-prapañcārtha iti / ānandādīnāṃ svarūpatvādastūpasaṃhāraḥ niṣedhānāmanātmatvādānantyāccānupasaṃhāra ityadhikāraśaṅkāyāṃ teṣāmanātmave 'pi nirviśeṣabrahmapramityarthatvādavidyātajjaniṣedhatvena saṃgrahasiddheśca nirapekṣāsthūlānaṇuvākyasthātayā kḷptaniṣedhaśabdānāmanyatraśrutiniṣedhavākyaikavākyatayopasaṃhāra iti cintā yuktetyarthaḥ / anyatraśrutaśeṣāṇāmanyatrasthaśeṣisaṃbandhe dṛṣṭāntaṃ vyācaṣṭe-yatheti / 'jamadagniḥ puṣṭikāmaścatūrātreṇāyajata'ityupakramya vihito jamadagninā kṛto jāmadagnyaḥ, ahīnaścatūrātraḥ kratustasminpuroḍāśinya upasado bhavantīti puroḍāśasādhyā iṣṭayastaittirīyake vihitāḥ, tāsāmadhvaryukartṛkatvātsāmavedotpannamantrāṇāṃ tātsu viniyogādadhvaryuṇaiva prayogo nodgātretyarthaḥ /

verdevagaṇasya hotraṃ adhvaraṃ ca karmāgnestvatta evetyagnyāmantraṇamantrārthaḥ /
utpattividhirguṇaḥ phalāpekṣatvādutpannasya phale viniyogavidhirmukhyaḥ saphalatvāt /
tathāca mantraṇāmudgātṛvedetpannatvādudegātrā prayogaḥ, viniyogavidhanādhvaryuṇā prayoga iti guṇamukhyayorvyatikrame virodha sati mukhyena balīyasā mantrātmakavedasyādhvaryuṇā saṃprayoga utpatterviniyogārthatvāditi jaiminisūtrārthaḥ /
yadyapi śābarabhāṣye vāravantīyādisāmnāmuccaiḥ svarakasāmavedotpannatvādādhānāṅgatvenoccaiḥ svaraprayogaḥ 'ya evaṃ vidvānvāravantīyaṃ gāyati yajñāyajñīyaṃ gāyati vāmadevyaṃ gāyati'ityādhāne teṣāṃ viniyogavidhinā yājuṣeṇa yājuṣasyopāṃśusvarasya prayoga iti guṇamukhyayorvirodhe sattyutpatterviniyogārthatvānmukhyaviniyogabalena sāmnāṃ yajurvedasvarasaṃyoga iti sūtraṃ vyākhyātaṃ, tathāpi nyāyasāmyādaupasadamantrāḥ sūtraviṣayatvenodāhṛtā ityavirodhaḥ //33//

/blockquote

END BsCom_3,3.20.33

START BsCom_3,3.21.34

21 iyadadhikaraṇam / sū. 34

iyadāmananāt | BBs_3,3.34 |

'dvā suparṇāsayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (mu. 3.1.1) ityadhyātmādhikāre mantramātharvamikāḥ śvetāśvatarāśca paṭhanti / tathā kaṭhāḥ 'ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ' (ka. 3.1) iti / kimatra vidyaikatvamuta vidyānānātvamiti saṃśayaḥ / kiṃ tāvatprāptaṃ, vidyānānātvamiti / kutaḥ / viśeṣadarśanāt / dvā suparṇetyatra hyekasya bhoktṛtvaṃ dṛśyate / ekasya cābhoktṛtvaṃ dṛśyate / ṛtaṃ pibantāvityatrobhayorapi bhoktṛtvameva dṛśyate tadvedyarūpaṃ bhidyamānaṃ vidyāṃ bhindyādityevaṃ prāpte bravīti vidyaikatvamiti / kutaḥ - yata ubhayorapyanayormantrayoriyattāparicchinnaṃ dvitvopetaṃ vedyarūpamabhinnamāmananti /

nanu darśito rūpabhedaḥ /

netyucyate / ubhāvapyetau mantrau jīvadvitīyamīśvaraṃ pratipādayato nārthāntaram / dvā suparṇā ityatra tāvat anaśnannanyo abhicākaśīti ityaśanāyādyatītaḥ paramātmā pratipādyate / vākyaśeṣe 'pi ca sa eva pratipādyamno dṛśyate / 'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānam' (śve. 4.7) iti / ṛtaṃ pibantau ityatra tu jīve pibatyaśanāyādyatītaḥ paramātmāpi sāhacaryācchatrinyāyena pibatītyupacaryate / paramātmaprakaraṇaṃ hyetat 'anyatra dharmādanyatrādharmāt' (ka. 2.14) ityupakramāt / tadviṣaya eva cātrāpi vākyaśeṣo bhavati 'yaḥ seturījānānāmakṣaraṃ brahma yatparam' (ka. 3.2) iti / 'guhāṃ praviṣṭāvātmānau hi' (bra.sū. 1.2.11) ityatra caitatprapañcitam / tasmānnāsti vedyabhedastasmācca vidyaikatvam /

apica triṣvapyeteṣu vedānteṣu paurvāparyalocane paramātmavidyaivāvagamyate tādātmyavivakṣayaiva jīvopādānaṃ nārthāntaravivakṣayā /
naca paramātmavidyāyāṃ bhedābhedavicārāvatāro 'stītyuktam /
tasmātprapañcārtha evaiṣa yogaḥ /
tasmāccādhikadharmopasaṃhāra iti // 34 //

blockquote

iyadāmananāt / mantradvaye 'pi pratipādanaprakārabhedāt jñeyaikyabhānācca saṃśayamāha-kimatreti /

ṛtapānavākye 'akṣaraṃ brahma yatparam'iti guṇāḥ śrutāḥ, suparṇavākye 'naśnatvādayasteṣāṃ mitho 'nupasaṃhāra iti pūrvapakṣaphalaṃ, siddhānte tūpasaṃhāre brahmasvarūpavākyārthaikyādupasaṃhāra iti vivekaḥ /
astu vedyaikyādakṣaradhiyāmupasaṃhāraḥ /
iha tu vedyabhedānnopasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ /
nanvayaṃ guṇādhikaraṇe nirasta iti cet, satyaṃ, kintu pibatpadasya mukhyārthatvāya svataḥ kalpanayā ca pānakṛtyāśrayau buddhijīvau pibantau grāhyau, suparṇau tu jīveśvarāvidyādhikāśaṅkāyāṃ mantradvaye 'pi dvivacanaśabdasāmānyādautpattikadvitvaviśiṣṭatayā tulyavastudvayapratyabhijñānasya bādhakābhāvātprakaraṇādyanugrahācca jīvānuvādenāsaṃsāribrahmaṇi mantradvayatātparyamiti prapañcārthamidaṃ sūtramiti bhāvaḥ //34//

/blockquote

END BsCom_3,3.21.34

START BsCom_3,3.22.35

22 anantarādhikaraṇam / sū. 35-36

antarā bhūtagrāmavatsātmanaḥ | BBs_3,3.35 |

'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 - 3.5.1)ityevaṃ dviruṣstakaholapraśnayornairaltaryeṇa vājasaneyinaḥ samāmananti / tatra saṃśayaḥ - vidyaikatvaṃ vā syādvidyānānātvaṃ veti / vidyānānātvamiti tāvatprāptam / abhyāsasāmarthyāt / anyathā hyanyūnānātiriktārthe dvirāmnānamarthakameva syāt / tasmādyathābhyāsātkarmabheda evamabhyāsādvidyābheda ityevaṃ prāpte pratyāha - antarāmnānāviśeṣātsvātmano vidyaikatvamiti / sarvāntaro hi svātmobhayatrāpyaviśiṣṭaḥ pṛcchyate ca pratyucyate ca / nahi dvāvātmānāvekasmindehe sarvāntarau saṃbhavataḥ / tadā hyekasyāñijasaṃsarvāntaratvamavakalpyeta / ekasya tu bhūtagrāmavannaiva sarvāntaratvaṃ syāt / yathāca pañcabhūtasamūhe dehe pṛthivyā āpontarā adbhyastejo 'ntaramiti satyapyāpekṣike 'ntaratve naiva mukhya sarvāntaratvaṃ bhavati tathehāpītyarthaḥ / athavā bhūtagrāmavaditi śrutyantaraṃ nidarśayati / yathā 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve.

6.11) ityasminmantre samasteṣu bhūtagrāmyeṣveka eva sarvāntara ātmāmnāyate /
evamanayorapi brāhmaṇayorityarthaḥ /
tasmādvedyaikyādvidyaikatvamiti // 35 //

blockquote

antarā bhūtagrāmavatsvātmanaḥ / ghaṭādikaṃ cidviṣayatvenāparokṣaṃ, brahma tu sākṣādaviṣayatvenāparokṣamiti / prathamārthe pañcami / atra śrutāvātmadharmo 'parokṣatvaṃ brahmaṇayuktaṃ, brahmadharmaḥ sarvāntaratvamātmanyuktaṃ, tena tayoraikyaṃ dṛḍhīkṛtaṃ mantavyaṃ, tanme vyācakṣvetyuṣastapraśne yājñavalkyena prāṇādiprerako dṛṣṭyādisākṣī pratipāditaḥ /

tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme vyācakṣva'iti kaholapraśne 'śanāyādyatītaḥ pratipāditaḥ /
tatra brāhmaṇadvaye 'pi praśnādabhyāsātsarvāntaratvapratyabhijñānācca saṃśaye mantrayorvedyaikyādastu vidyaikyaṃ, iha tu brāhmaṇyorvedyaikye 'pi abhyāsādvidyābhedaḥ, yajatyabhyāsātprayājabhedavaditi pratyudāharaṇena pūrvapakṣaḥ, tatra mitho dharmānupasaṃhāraḥ phalaṃ, siddhānte tūpasaṃhāra iti vivekaḥ /
dvayoḥ sarvāntaratvānupapattyā tāvadbrahmāṇayorekavastuparatvaṃ siddham /
tathāca vedyaikyānnirguṇavidyaikye na vivādaḥ //35//

/blockquote

END BsCom_3,3.22.35

START BsCom_3,3.22.36

anyathā bhedānupapattir iti cen nopadeśāntaravat | BBs_3,3.36 |

atha yaduktamanabhyupagamyamāne vidyābheda āmnānabhedānupapattiriti tatparihartavyam / atrocyate - nāyaṃ doṣaḥ / upadeśāntaravadupapatteḥ / yathā tāṇḍināmupaniṣadi ṣaṣṭhe prapāṭhake - 'sa ātmā tattvamasi śvekateto' (chā. 6.8.7) iti navakṛtvo 'pyupadeśe na vidyābhedo bhavatyevamihāpi bhaviṣyati / kathaṃ na navakṛtvo 'pyupadeśe vidyābhedo na bhavati / upakramopasaṃhārābhyāmekārthatāvagamāt / 'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.5.4) iti caikasyaivārthasya punaḥ punaḥ pratipipādayiṣitavyatvenopakṣepāt / āśaṅkāntaranirākaraṇena cāsakṛdupadeśopapatteḥ / evamihāpi praśnarūpābhedāt ato 'nyadārtam' (bṛ. 3.4.2 - 3.5.1) iti ca parisamāptyaviśeṣādupakramopasaṃhārau tāvadekārthaviṣayau dṛśyate / 'yadeva sākṣādaparokṣādbrahma' (bṛ. 3.5.1) iti dvitīye praśna evakāraṃ prayuñjānaḥ pūrvapraśnagatamevārthamuttaratrānukṛṣyamāṇaṃ darśayati /

pūrvasminśca brāhmaṇo kāryakaraṇavyatiriktasyātmanaḥ sadbhāvaḥ kathyate /
uttarasmiṃstu tasyaivāśanāyādisaṃsāradharmātītatvaṃ kathyate /
ityekārthatopapattiḥ /
tasmādekā vidyeti // 36 //

blockquote

nanu anyathā vidyaikyāṅgīkāre abhyāsānupapattiriti ceducyate-sa evābhyāsaḥ karmabhedako yo nirarthakaḥ, iha tūṣastabrāhmaṇoktātmana evāśanāyādyatyayarūpaviśeṣakathanārthatvādabhyāso 'nyathāsiddho na vidyābhedaka iti samudāyārthaḥ //36//

/blockquote

END BsCom_3,3.22.36

START BsCom_3,3.23.37

23 vyatihārādhikaraṇam / sū. 37

vyatihāro viśiṃṣanti hītaravat | BBs_3,3.37 |

tathā - 'tadyo 'haṃ so 'sau yo 'sau so 'ham' ityādityapuruṣaṃ prakṛtyaitareyiṇaḥ samāmananti, tathā jābālāḥ tvaṃ vā ahamasmi bhagavo devate 'haṃ vai tvamasi' iti / tatra saṃśayaḥ - kimiha vyatihāreṇobhayarūpā matiḥ kartavyotaikarūpaiveti / ekarūpaiveti tāvadāha / nahyatrātmana īśvareṇaikatvaṃ muktvānyatkiñciccintayitavyamasti / yadi caivaṃ cintayitavyo viśeṣaḥ parikalpyeta saṃsāriṇastāvadīśvarātmamīśvarasya saṃsīryātmatvamiti / tatra saṃsāriṇastāvadīśvarātmatva utkarṣo bhavedīśvarasya tu saṃsāryātmatve nikarṣaḥ kutaḥ syāt / tasmādaikārūpyameva mateḥ / vyatihārāmnāyastvekatvadṛḍhīkārārtha iti / evaṃ prāpte pratyāha - vyatihāro 'yamādhyānāyāmanāyate itaravat / yathetaraṃ guṇāḥ sarvātmatvaprabhṛtaya ādhyānāyāmnāyante tadvat / tathāhi viśiṃṣanti samāmnātāra ubhayoccāraṇena 'tvamahamasmyahaṃ ca tattvamasi' iti / taccobhayarūpāyāṃ matau kartavyāyāmarthavadbhavati / anyathā hīdaṃ viśeṣeṇobhayāmnānamanarthakaṃ syāt / ekenaiva kṛtatvāt /

nanūbhayāmnānasyārthaviśeṣe parikalpyamāne devatāyāḥ saṃsāryātmatvāpatternikarṣaḥ prasajyetetyuktam /

naiṣa doṣaḥ / aikātmyasyaivānena prakāreṇānucintyamānatvāt /

nanvevaṃ sati sa evaikatvadṛḍhīkāra āpadyeta / na vayamekatvadṛḍhīkāraṃ vārayāmaḥ /

kiṃ tarhi vyatihāreṇeha dvirūpā matiḥ kartavyā vacanaprāmāṇyānnaikarūpetyetāvadupapādayāmaḥ /
phalatastvekatvamapi dṛḍhībhavati /
yathādhyānārtho 'pi satyakāmādiguṇopadeśe tadguṇa īśvaraḥ prasiddhyati tadvat /
tasmādayamādhyātavyo vyatihāraḥ samāne ca viṣaya upasaṃhartavyo bhavatīti // 37 //

FN: jīveśayormitho viśeṣaṇaviśeśyābhāvo vyatihāraḥ /

blockquote

vyatihāraḥ / jīveśayormitho viśeṣaṇaviśeṣyabhāvo vyatihāraḥ, tasya śrutatvāt, utkṛṣṭadṛṣṭirnikṛṣṭe kṛtā phalavatīti nyāyācca saṃśaye jīve īśvaratvamatireva kāryā uktanyāyāt, vyatihāraśrutistu tasyā eva dṛḍhīkaraṇārthatvenābhyāsavadanyathāsiddheti dṛṣṭāntena pūrvapakṣaḥ / tatra lāghavaṃ phalaṃ liddhānte tu śrutyarthavattvamiti vivekaḥ / ekenaiva tvamahamasmītyuccāraṇenaikatvamateḥ kṛtatvādahaṃ tvamasi iti vṛthā syādityarthaḥ / uktadoṣaṃ smārayati-nanviti / saṃdigdher'the nyāyaḥ sāvakāśaḥ, iha tu śrutatvādanyonyātmatvaṃ, dhyeyaṃ, brahmaṇi manomayatvādivajjīvātmatvasya dhyānārthamārope 'pi nikarṣaprasaktyabhāvāditi pariharati-naiṣa doṣa iti / brahmaṇi nikarṣaṃ hitvā jīvatādātmyadhyāne maduktamevāgatamiti śaṅkate-nanvevamiti / materdvirūpatvaṃ tvadanuktamasmābhirucyate dhyānaparaṃ vākyamidamekatvaṃ tu mānāntarāvirodhātsidhyatīti samādhatte-na vayamiti / ahaṅgrahopāstiṣvayaṃ vyatihāra upasaṃhartavya ityāha-tasmāditi //37//

/blockquote

END BsCom_3,3.23.37

START BsCom_3,3.24.38

24 satyādyadhikaraṇam / sū. 38

saiva hi satyādayaḥ | BBs_3,3.38 |

'sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda brahma' (bṛ. 5.4.1) ityādinā vājasaneyake satyavidyāṃ sanāmākṣaropāsanāṃ vidhāyānantimāmnāyate - 'tadyattatsatyamaso sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 5.5.2) ityādi / tatra saṃśayaḥ -' kiṃ dve ete satyavidye kiṃvaikaiveti / dve iti tāvatprāptam / bhedena hi phalasaṃyogo bhavati jayatīmāṃllokān' (bṛ. 5.4.12) iti purastāt / hanti pāpmānaṃ jahāti ca (bṛ. 5.5.3,4) ityupariṣcāt / prakṛtākarṣaṇaṃ tūpāsyaikatvāditi / evaṃ prāpte brūmaḥ - ekaiveyaṃ satyavidyeti / kutaḥ - 'tadyattatsatyam' (bṛ. 5.5.2) iti prakṛtākarṣaṇāt /

nanu vidyābhede 'pi prakṛtākarṣaṇamupāsyaikatvādupapadyata ityuktam /

naitadevam / yatra tu vispaṣṭātkāraṇāntarādvidyābhedaḥ pratīyate tatraitadevaṃ syāt / atra tūkṣayā saṃbhave tadyattatsatyamiti prakṛtākarṣaṇātpūrvavidyāsaṃbaddameva satyamuttaratrākṛṣyata ityekavidyātvaniścayaḥ / yatpunaruktaṃ phalāntaraśravaṇādvidyāntaramiti / atrocyate - tasyopaniṣadaharahamiti cāṅgāntaropadeśasya stāvakamidaṃ phalāntaraśravaṇamityadoṣaḥ / apicārthavādādeva phale kalpayitavye sati vidyaikatve cāvayaveṣu śrūyamāṇāni bahūnyapi phalānyavayavinyāmeva vidyāyāmupasaṃhartavyāni bhavanti / tasmātsaiveyamekā satyavidyā tena tena viśeṣaṇopetāmnātetyataḥ sarva eva satyādayo guṇā ekasminneva prayoga upasaṃhartavyāḥ / kecitpunarasminsūtra idaṃ ca vājasaneyakamakṣyādityapuruṣaviṣayaṃ vākyaṃ, chāndogye ca - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā. 1.6.6) 'atha ya eṣo 'kṣiṇi puruṣo dṛśyate' (chā. 4.15.1) ityudāha-tya saiveyamakṣyādityapuruṣaviṣayā vidyobhayatraikaiveti kṛtvā satyādīnguṇānvājasaneyibhyaśchandogānāmupasaṃhāryānmanyante /

tanna sādhu lakṣyate /
chāndogye hi jyotiṣṭomakarmasamabandhinīyamudgīthavyapāśrayā vidyā vijñāyate tatra hyadimadhyāvasāneṣu hi karmasaṃbandhacihnāni bhavanti 'iyamevargagniḥ sāma' (chā. 1.6.1) ityupakrame, 'tasyarkka sāma ca geṣṇau tasmādudgīthaḥ' (chā. 1.6.8) iti madhye, 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.9) ityupasaṃhāre /
naivaṃ vājasaneyake kiñcitkarmasaṃbandhi cihnamasti /
tatra prakramabhedādvidyābhede sati guṇyavasthaiva yukteti // 38 //

FN: geṣṇau gāyakau / tasmādṛksāmageṣṇatvāt /

blockquote

saiva hi satyādayaḥ / sa yaḥ kaścidadhikārī mahadvyāpakaṃ yakṣaṃ pūjyaṃ bhautikeṣu prathamajametatsacca tyacceti sattyaṃ brahma hiraṇyagarbhākhyaṃ vedopāste tasya lokajayaḥ phalamityarthaḥ / satyamiti nāma tryakṣaraṃ satiyamiti, tatra prathamottame akṣare satyaṃ, madhyasthamakṣaramanṛtamubhayataḥ satyena saṃpuṭitatvātsattyaprāyameva bhavatīti nāmākṣaropāsanā satyavidyāṅgatvenoktā / yattatpūrvaprakṛtaṃ hṛdayākhyaṃ tatsaṃpratyuktayakṣatvādiguṇakaṃ, so 'sāvādityamaṇḍale 'kṣiṇi ca puruṣastasyāharityahamiti ca nāmadvayajñānātpāpakṣayaḥ phalamityarthaḥ / atra pūrvottaravākyayoḥ phalabhedaśruteḥ prakṛtākarṣaṇācca saṃśayamāha-tatreti / pūrvapakṣe guṇānāṃ vyavasthayānuṣṭhānaṃ, siddhānte tvanuṣṭhānaikyamiti phalam / yathā jīveśayoranyenyātmatvaśrutibhedānmatidvairūpyamuktaṃ, tathātra phalaśrutibhedādvidyābheda iti dṛṣṭāntena pūrvapakṣayati-dve iti / viśeṣyabrahmamātrākarṣaṇamayuktaṃ, tadyattaditi sarvanāmabhiḥ pūrvoktaguṇaviśiṣṭaṃ brahma ākṛṣyādityākṣisthānādiguṇavidhānāt, tathāca vākyādeva vidyaikyasiddhiriti siddhāntayati-ekaiveti / yathā daharaśāṇḍilyavidyayorbrahmaikyapratyabhijñānamātraṃ tathātra netyāha-naitaditi / kāraṇāntaraṃ prakaraṇabhedādikam / evaṃ vidyābhede 'pyetadupāsyaikyajñānaṃ syādatra tūbhayathāsaṃbhave vidyaikyanānātvasaṃśaye satyamityupāsyarūpaikyajñānādvidyaikyaniścaya ityakṣarārthaḥ / asatyapavādakāraṇe rūpaikyādvidyaikyotsargasiddhirna ca phalabhedādapavādaḥ / aṅge phalaśruteḥ śrutimātratayā phalabhedāsiddhirityāha-yatpunarityādinā / kiñca yatra pradhānavidhāvevaṅkāma iti phalaṃ śrutaṃ, tatra pradhānaphalenaivāṅgānāṃ phalākāṅkṣānivṛtteraṅge phalaśruteḥ stutimātratvaṃ, iha tu prathamaja satyaṃ brahmeti vedeti pradhānavidyāvidhisthatvaṃ lokajayaphalasyābhyupetyāsmābhirnāmarūpāṅgasya phalaśruteḥ stutitvamuktam / vastutastu pradhānavidhāvapyevaṅkāmapadābhāvādrātrisatranyāyena phale kalpanīye sati pradhāne tadaṅge vā yatkiñcitphalaṃ śrutaṃ tasya sarvasyāpi śrutatvāviśeṣājjāteṣṭiphalanyāyena samuccityaikapradhānaphalatvabhedo 'siddha ityāha-apiceti / sūtraṃ yojayati-tasmāditi / ekadeśivyākhyāmudbhāvya dūṣayati-kecidityādinā / chāndogye karmāṅgodgīthe hiraṇyamayapuruṣadṛṣṭirityatra liṅgamāha-tatreti / pṛthivyagnyātmanā dṛṣṭe ṛksāme geṣṇau, tasmādṛksāmageṣṇatvāt, puruṣa udgītha ityevaṃ vidvānudgātā karmaphalasamṛddhisamartha iti śrutyarthaḥ / satyavidyā tu na karmāṅgaśritetyāha-naivamiti /

aṅgavidyātaḥ svatantrahiraṇyagarbhavidyāyā bhedānna guṇopasaṃhāra ityarthaḥ //38//

/blockquote

END BsCom_3,3.24.38

START BsCom_3,3.25.39

25 kāmādyadhikārādhikaramam / sū. 39

kāmādītaratra tatra cāyatanādibhyaḥ | BBs_3,3.39 |

atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ (chā. 8.1.1) iti prastutya chandogā adhīyate 'eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityādi / tathā vājasaneyinaḥ - sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu ya eṣo 'ntarhadaya ākāśastasmiñchete sarvasya vaśī (bṛ. 4.4.22) ityādi / tatra vidyaikatvaṃ parasparaguṇayogaśca kiṃ vā neti saṃśaye vidyaikatvamiti / tatredamucyate - kāmādīti / satyakāmādityarthaḥ / yathā devadatto dattaḥ satyabhāmā bhāmeti / yadetaccāndogye hṛdayākāśasya satyakāmatvādiguṇajātamulabhyate taditaratra vājasaneyake vaśitvādyupalabhyate tadapītaratra chāndogye eṣa ātmāpahatapāpmā (chā. 8.1.5) ityatra saṃbadhyate / kutaḥ - āyatanādisāmānyāt /

samānaṃ hyubhayamatrāpi hṛdayamātanaṃ samānaśca vedya īśvaraḥ samānaṃ ca tasya setutvaṃ lokāsaṃbhedaprayojanamityevamādi bahu sāmānyaṃ dṛśyate /

nanu viśeṣo / ñapi dṛśyate chāndogye hṛdayākāśasya guṇayogo vājasaneyake tvākāśāśrayasya brahmaṇa iti /

na / 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra chāndogye 'pyākāśaśabdaṃ brahmaiveti pratiṣṭhāpitatvāt / ayaṃ tvatra vidyate viśeṣaḥ / saguṇā hi brahmavidyā chāndogya upadiśyate 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' (chā. 8.1.6) ityātmavatkāmānamapi vedyatvaśravaṇāt /

vājasaneyake tu nirguṇameva paraṃ brahmopadiśyamānaṃ dṛśyate 'ata ūrdhvaṃ vimokṣāya brūhi' (bṛ. 4.3.14) asaṅgo hyayaṃ puruṣaḥ (bṛ. 4.3.15) ityādipraśnaprativacanasamanvayāt /
vaśitvādi tu tatstutyarthameva guṇajātaṃ vājasaneyake saṃkīrtyate /
tathācopariṣṭāt 'sa eṣa neti netyātmā' (bṛ. 3.9.26) ityādinā nirguṇameva brahmopasaṃharati /
guṇavatastu brahmaṇa ekatvādvibhūtipradarśanāyāyaṃ guṇopasaṃhāraḥ sūtrito nopāsanāyeti draṣṭavyam // 39 //

blockquote

kāmādītaratra / saguṇanirguṇavidyayoḥ śrutāḥ satyakāmādayo vaśitvādayaśca guṇā mitha upasaṃhartavyā na vetyupasaṃhārasya phalabhāvābhāvābhyāṃ saṃdehe satyavidyāyā ekatvādguṇasāṃkarye 'pyatra vidyayoḥ saguṇanirguṇarūpabhedena bhedānnirguṇavidyāyāṃ guṇopasaṃhārasya phalābhāvāccānupasaṃhāra iti bahireva prāpte siddhāntayati-tatredamityādinā / evaṃ vidyābhede sphuṭe kathaṃ guṇopasaṃhāraḥ, tatrāha-guṇavatastviti /

bhinnāvidyāsthānāmapi guṇānāmāyatanādisāmyena nirguṇasthale buddhisthānāṃ stutyarthamupasaṃhāro yuktaḥ, jñānastutiprakarṣasyākāṅkṣitatvāt, yatra kvaciddṛṣṭaguṇaiḥ stuteḥ kartuṃ yogyatvāt /
yadyapi saguṇasthasatyakāmādiṣu nirguṇasthaguṇā antarbhūtā eva tathāpi nopasaṃhāroktervaiyarthyaṃ nirguṇastāvakatvena śrutaguṇānāmanyatrāpyadhyeyatvamiti śaṅkanirāsenāntarbhāvadārḍhyātvādityanavadyam //39//

/blockquote

END BsCom_3,3.25.39

START BsCom_3,3.26.40

26 ādarādhikaraṇam / sū. 40-41

ādarādalopaḥ | BBs_3,3.40 |

chāndogye vaiśvānaravidyāṃ prakṛtya śrūyate - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇasya svāhā' (chā. 5.19.1) ityādi / tatra pañca prāṇāhutayo vihitāḥ / tāsu ca parastādagnihotraśabdaḥ prayuktaḥ 'ya etadevaṃ vidvānagnihotraṃ juhoti' (chā. 5.24.2) iti 'yatheha kṣudhitā bālā mātaraṃ paryupāsate / evaṃ sarvāṇi bhūtānyagnihotramupāsate' (chā. 5.24.5) iti ca / tatredaṃ vicāryate - kiṃ bhojanalope lopaḥ prāṇāgnihotrasyotālopa itai / tadyadbhavati bhaktāgamanasaṃyogaśravaṇādbhaktāgamanasya ca bojanārthatvādbhojanalope lopaḥ prāṇāgnihotrasyeti / evaṃ prāpte na lupyeteti tāvadāha / kasmāt / ādarāt / tathāhi vaiśvāravidyāyāmeva jābālānāṃ śrutiḥ - 'pūrvo 'tithibhyo 'śnīyāt / yathā ha vai svayamahutvāgnihotraṃ parasya juhuyādevaṃ tat' ityatithibhojanasya prāthamyaṃ ninditvā svāmibhojanaṃ prathamaṃ prāpayantī prāṇāgnihotra ādaraṃ karoti / yā hi na prāthamyalopaṃ sahate netarāṃ sā prāthamyavato 'gnihotrasya lopaṃ sahateti manyate /

nanu bhojanārthabhaktāgamanasaṃyogādbhojanalope lopaḥ prathitaḥ /

na /

tasya dravyaviśeṣavidhānārthatvāt /
prākṛte hyagnihotre payaḥprabhṛtīnāṃ dravyāṇāṃ niyatatvādihāpyagnihotraśabdātkauṇḍapāyināmayanavattaddharmaprāptau satyāṃ bhaktadravyaikatāguṇaviśeṣavidhānārthamidaṃ vākyaṃ tadyadbhaktamiti /
ato guṇalope na mukhyasyetyeṃ prāptam /
bhojanalope 'pyadbhirvānyena vā dravyeṇāviruddhena pratinidhānanyāyena prāṇāgnihotrasyānuṣṭhānamiti // 40 //

blockquote

ādarādalopaḥ / atra yacchabdāgnihotraśabdābhyāṃ saṃśayamāha-tatredaṃ vicāryata iti / vaiśvānaropāsakenātithibhojanātprākkāryātvena vidyāṅgaprāṇāgnihotravicārātpādasaṃgatiḥ / pūrvapakṣe bhojanalope 'pi dravyāntareṇa prāṇāgnihotrānuṣṭhānaṃ, siddhānte tallepa iti bhedaḥ / nanu yadbhaktamiti yacchabdena bhojanākṣiptaṃ bhaktamanūdya yaddhomīyamiti homasaṃyogavidhinādākṣepakabhojanalope tadākṣiptabhaktāśritahomalopa iti siddhāntī śaṅkate-tadyaditi / nirguṇasyopāstilope 'pi stutyarthaguṇasthairyavadbhojanalope 'pi prāṇāgnihotrasyādareṇa stutinirvāhārthamalopa iti dṛṣṭāntena pūrvapakṣasūtreṇa pariharati-evaṃ prāpta iti / evaṃ taditi svayaṃ prāṇāgnihotramakṛtvātithīnāṃ tatkaraṇamityarthaḥ / uktaṃ smārayitvā pariharati-nanvityādinā /

yathā kuṇḍapāyisatragate māsāgnihotre 'gnihotraśabdādgauṇānnityāgnihotravācakānnityāgnihotradharmāṇāṃ payodravyādīnāṃ prāptistathehāpi prāṇāhutiṣvagnihotraśabdavaśātpayodravyādīnāmutsargataḥ prāptau satyāṃ bhojanārthabhaktadravyavidhināpavādaḥ kṛtaḥ, ato bhaktavidherapavādārthatvādbhojanalope bhaktākhyaguṇasyāṅgasya lope 'pi na mukhyasyāgnihotrasya lopaḥ, apavādābhāve utsargaprāptapayādinā tasya niṣpattisaṃbhavāditi prāptamityarthaḥ /
'guṇalope na mukhyasya'iti jaiminisūtram /
ādhāne santi pavamāneṣṭyastatrāgnaye pavamānāya puroḍāśamaṣṭākapālaṃ nirvapediti nirvāpaḥ śrutastadaṅgatvenāgnihotrahavaṇyāṃ havīṃṣi nirvapediti darśapūrṇāmāsākhyaprakṛtau vihitāgnihotra havaṇyatideśena prāpta ādhānakāle cāgnihotrābhāvāttasyā guṇabhūtāyā lope 'pi mukhyasya nirvāpasya na lopa ityarthaḥ /
ārabdhanityādikarmaṇo 'vaśyānuṣṭheyatvācchrutadravyālābhe pratinihitadravyeṇāpi karma kartavyamiti pratinidhinyāyaḥ //40//

/blockquote

END BsCom_3,3.26.40

START BsCom_3,3.26.41

ata uttaraṃ paṭhati -

upasthite 'tastadvacanāt | BBs_3,3.41 |

upasthite bhojane 'tastasmādeva bhojanadravyātprathamopanipatitātprāṇāgnihotraṃ nirvartayitavyam / kasmāt / tadvacanāt / tathāhi - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyam' (chā. 5.19.1) iti / siddhavadbhaktopanipātaparāmarśena parārthadravyasādhyatāṃ prāṇāhutīnāṃ vidadhāti / tā aprayojakalakṣaṇāpannāḥ satyaḥ kathaṃ bhojanalope dravyāntaraṃ pratinidhāpayeyuḥ / nacātra prākṛtāgnihotradharmaprāptirasti / kuṇḍapāyināmayane hi māsāgnihotraṃ juhotīti vidhyuddeśagato 'gnihotraśabdastadvadbhāvaṃ vidāpayediti yuktā taddharmaprāptiḥ / iha punarartavādagato 'gnihotraśabdo na tadvadbhāvaṃ vidhāpayitumarhati / taddharmaprāptau cābhyupagamyamānāyāmagnyuddharaṇādayoṣa-pi prāpyeran / nacāsti saṃbhavaḥ / agnyuddharaṇaṃ tāvaddhomādhikaramabhāvāya / nacāyamagnau homo bhojanārthatāvyāghātaprasaṅgāt / bhojanopanītadravyasaṃbandhāccāsya evaiṣa homaḥ / tathāca jābālaśrutiḥ pūrvo 'tithibhyo 'śnīyādityāsyādhārāmevemāṃ homanirvattiṃ darśayati / ata eva cehāpi sāṃpādikānyevāgnihotrāṅgāni darśayati - 'ura eva vedirlomāni bahurhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāhavanīyaḥ' (chā. 5.18.2) iti / vediśrutiścātra sthaṇḍilamātropalakṣaṇārthā draṣṭavyā / mukhyāgnihotre vedyābhāvāt / tadaṅgānāṃ ceha saṃpipādayiṣitatvāt / bhojanenaiva ca kṛtakālena saṃyogānnāgnihotrakālāvarodhasaṃbhavaḥ / evamanye 'pyupasthānādayo dharmāḥ kecitkathañcidvirudhyante / tasmādbhojanapakṣa evaite mantradravyadevatāsaṃyogātpañca homā nirvartayitavyāḥ /

yattvādaradarśanavacanaṃ tadbhojanapakṣe prāthamyavidhānārtham /
nahyasti vacanasyātibhāraḥ /
na tvanenāsya nityatā śakyate darśayitum /
tasmādbhojanalopa eva prāṇāgnihotrasyeti // 41 //

blockquote

siddhāntayati-upasthite 'tastadvacanāditi / taddhomīyamiti tacchabdena bhojanārthasiddhabhaktamāśritya homavidhānādityarthaḥ / siddhavadbhaktopanipātaḥ prakṛtabhaktāgamanaṃ, tasya tacchabdena parāmarśenetyarthaḥ / āśritya vihitāhutīnāmāśrayalope lopa eva na dravyāntarākṣepakatvaṃ, yathā kratuprayuktātpraṇayanāśritasya godohanasya kratulope lope na tvāśrayāntaraprayojakatvaṃ tatheti phalitamāha-tā itiyaduktamagnihotraśabdāddravyāntaraprāptiriti, tatrāha-na cātreti / tadvadbhāvo nityāgnihotrasādṛśyamarthavādasthaśabdasya stutitvenopapatterityarthaḥ / dharmaprāpakatve doṣamāha-taddharmaprāptau ceti / ava eveti taddharmaprāptyabhāvādevetyarthaḥ / prāptau saṃpādanaṃ vṛthā syāditi bhāvaḥ / mukhyāgnihotrāṅgāni saṃpādyante cetkathaṃ tadanaṅgaṃ vediratra saṃpādyate tatrāha-vediśrutiśceti / mukhyāgnihotrasyāgnyuddharaṇavatsāyaṃprātaḥkāladvayasyāpi na prāptiriti-bhojaneneti / upasthānaparistaraṇādayo 'pyagnyabhāvānna prāpnuvantītyāha-evamiti / yasmāttaddharmaprāptyabhāvastasmādbhojanadravyeṇaiva homa ityusaṃhāraḥ / prāṇāya svāhā ityādayo mantrāḥ / nanu svāmibhojanasyottarakālatvaṃ śrutyādivihitaṃ kathaṃ pūrvo 'tidhibhyo 'śnīyāditivacane bādhyate tatrāha-na hyastīti / upāsakānyasvāmiviṣayamuttarakālatvavidhānamityarthaḥ / na tviti prāthamyamātreṇetyarthaḥ / prāṇopāsakasya prāpte bhojane prāthamyārthatayādarasyānyathāsiddhau phalitamāha-tasmāditi //41//

/blockquote

END BsCom_3,3.26.41

START BsCom_3,3.27.42

27 tannirdhāraṇādhikaraṇam / sū. 42

tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | BBs_3,3.42 |

santi karmāṅgavyapāśrayāṇi vijñānāni - 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityevamādīni / kiṃ tāni nityānyeva syuḥ karmasu parṇamayītvādivadutānityāni godohanādivaditi vicārayāmaḥ / kiṃ tāvatprāptaṃ - nityānīti / kutaḥ - prayogavacanaparigrahāt / anārabhyādhītānyapi hyetānyudgīthādidvāreṇa kratusaṃbandhātkratuprayogavacanenaivāṅgāntaravatsaṃspṛśyante / yattveṣāṃ svavākyeṣu phalaśravaṇam 'āpayitā ha vaikāmānāṃ bhavati' (chā. 1.1.7) ityādi tadvartamānāpadeśarūpatvādarthavādamātramevāpāpaślokaśravaṇādivanna phalapradānam / tasmādyathā yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti ityevamādīnāmaprakaraṇapaṭhitānāmapi juhvādidvāreṇa kratupraveśātprakaraṇapaṭhitavannityataivamudgīthādyupāsanānāmapīti / evaṃ prāpte brūmaḥ - tannirdhāraṇaniyama iti / yānyetānyudgīthādikarmaguṇayāthātmyanirdhāraṇāni rasatama āptiḥ samṛddhirmukhyaprāṇa āditya ityevamādīni naitāni nityavatkarmasu niyamyeran / kutaḥ - taddṛṣṭeḥ / tathāhyaniyatatvamevañjātīyakānāṃ darśayati śrutiḥ - 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.110) ityaviduṣo 'pi kriyābhyanujñānāt / prastāvādidevatāvijñānavihīnānāmapi prastotrādīnāṃ yājanādhyavasānadarsanāt 'prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi' (chā. 1.10.9) 'tāṃ cedavidvānudgāsyasi' (chā. 1.10.10) 'tāṃ cedavidvānpratihariṣyasi' (chā. 1.10.11) iti ca / api caivañjātīyakasya karmavyapāśrayasya vijñānasya pṛthageva karmaṇaḥ phalamupalabhyate karmaphalasiddhiddyapratibandhastatsamṛddhiratiśayaviśeṣaḥ kaścit 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda / nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti / tatra nānā tviti vidvadavidvatprayogayoḥ pṛthakkaraṇādvīyarvattaramiti ca tarappratyayaprayogādvidyāvihīnamapi karmaviryavaditi gamyate / taccānityatve vidyāyā upapadyate / nityatve tu kathaṃ tadvihīnaṃ karmaviryavadityanujñāyeta / sarvāṅgopasaṃhāre hi vīryavatkarmeti sthitiḥ / tathā lokasāmādiṣu pratiniyatāni pratyupāsanaṃ phalāni śiṣyante 'kalpante hāsmai lokā ūrdhvāścāvṛttāśca' (chā. 2.2.3) ityevamādīni, nacedaṃ phalaśravaṇamarthavādamātraṃ yuktaṃ pratipattum / tathāhi guṇavāda āpadyeta / phalopadeśe tu mukhyavādopapattiḥ / prayājādiṣu tvitikartavyatākāṅkṣasya kratoḥ prakṛtatvāttādarthye sati yuktaṃ phalaśruterarthavādatvam / tathānārabhyādhīteṣvapi parṇamayītvādiṣu / nahi parṇamayītvādīnāmakriyātmakānāmāśrayamantareṇa phalasaṃbandho 'vakalpate / godohanādīnāṃ hi prakṛtāppraṇayanādyāśrayalābhādupapannaḥ phalavidhiḥ / tathā bailvādīnāmapi prakṛtayūpādyāśrayalābhādupapannaḥ phalavidhiḥ / natu parṇamayītvādiṣvevaṃvidhaḥ kaścidāśrayaḥ prakṛto 'sti /

vākyenaiva tu juhvādyāśrayatāṃ vivakṣitvā phale 'pi vidhiṃ vivakṣato vākyabhedaḥ syāt /
upāsanānāṃ tu kriyātmatvādviśiṣṭavidhānopapatterudgīthādyāśrayāṇāṃ phale vidānaṃ na virudhyate /
tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityānyevamudgīthādyupāsanānyapīti draṣṭavyam /
ata eva ca kalpasūtrakārā naivañjātīyakānyupāsanāni kratuṣu kalpayāñcakruḥ // 42 //

blockquote

tannirdhāraṇā / ubhayathā dṛṣṭāntadarśanātsaṃśayamāha-kiṃ tānīti / yathānārābhyādhītaparṇamayītvaṃ juhūdvārā kratvaṅgatayā karmasu nityaṃ prayujyate, tathāṅgāśritopāsanānyudrīthādidvārāṅgatayā nityāni, uta kratvaṅgāppraṇayanaśrayo godohanasaṃyogaḥ paśuphalārthatvādanityatvena yathā prayujyate yathā vā paśvaṅgayūpāśrayaṃ bailvatvamannādyaphalatvādanityaṃ tathā karmasamṛdyādiphalakatvādupāsanānyanaṅgatvenānityānīti saṃśayārthaḥ / pūrvapakṣe upāsanānāṃ prayoganityatvaṃ, siddhānte tvanityatvamiti phalabhedaḥ / anityabhojanāśrayaprāṇāgnihotrasyānityatvavannityakarmāṅgopāstīnāṃ nityatvamiti pratyudāharaṇadṛṣṭāntena pūrvapakṣamāha-kiṃ tāvaditi / upāsanāni karmāṅgāni, aphalatve sati karmāṅgāśritatvātparṇamayītvādivat / tathā cāṅgatayā prayogavidhinā nityena prayujyanta iti prāpte siddhāntasūtraṃ vyācaṣṭe-yānītyādinā / udgīthādayaḥ karmaṇāṃ guṇāḥ aṅgāni teṣāṃ yāthātmayaṃ rasatamatvādikaṃ tannirdhāraṇānyupāsanāni yāni tāni karmasu nityaparṇamayītvādivanna niyamyerannityarthaḥ / eṣāṃ karmāṅgatve taddhīnasyāviduṣaḥ karma na syādaṅgalopāt, tasmādaviduṣo 'pi karmakartṛtvaśrutiliṅgairaṅgatvānumānabādha ityāha-taddṛṣṭeriti / tasyāniyamasya darśanādityarthaḥ / tāṃ cedavidvānprastoṣyasi mūrdhā te vyapatiṣyatīti cākrāyaṇenartvijāmākṣiptatvādanupāsakānāmapi karmaprayogo 'stītyāha-prastāvādīti / upāstīnāṃ karmaphalāt pṛthakphalaśruterna karmāṅgatvamityāha-apiceti / tenomityakṣareṇa yaścaitadakṣaramevaṃ rasatamatvādirūpeṇa vedopāste yaśca na veda tāvubhau karma kuruta eva yadyapi tu vidyāvidyayornānātvaṃ bhinnaphalatvam / dṛṣṭaṃ hi maṇivikraye jñānājñānābhyāṃ vaṇikśabarayoḥ phalavaiṣamyaṃ, tasmādyadeva karma vidyayodgīthādyupāstyā śraddhayāstikyabuddhyopaniṣadā rahasyadevatādhyānena karoti tadeva karma phalātiśayavadityarthaḥ / karmaṇo vīryavattvaṃ nāma phalavattvaṃ vidyāhīnasyāpi gamyamānaṃ vidyāyā anaṅgatve liṅgamiti bhāvaḥ / sāmni lokādidṛṣṭyupāsaneṣu karmasamṛdyatiriktalokādiphalaśruteśca nāṅgatvamityāha-tatheti / asmai viduṣe kalpante bhogāya samarthā bhavanti bhūmerūrdhvā lokā āvṛttā adhastanāścetyarthaḥ / tathāhi guṇavāda iti / phalaśruterarthavādamātratve stutilakṣaṇā syāt, sā na yuktā, mukhyavṛttyā phalaparatvasaṃbhavāt /

prayājānuyājakarmaṇāṃ tu prakaraṇāddarśādyaṅgatvalābhādbhātṛvyābhibhūtiphalaśruteragatyā stutilakṣakatvaṃ, yadyapi parṇamayītvādīnāmaṅgatvabodhakaṃ prakaraṇaṃ nāsti tathāpi teṣu phalaśruteḥ stutitvaṃ, teṣāmakriyātvena kriyāsaṃbandhaṃ vinā phalahetutvānupapatteratasteṣāṃ phalārthaṃ kriyāpekṣitvātkratośca juhūprakṛtidravyākāṅkṣitvāt parṇamayī juhūrityādivākyenaiva prakṛtidravyārpakeṇa juhūdvārā saṃnihitakratvaṅgatvasiddheryuktaṃ phalaśruterarthavādatvamiti bhāvaḥ / akriyātmakagodohanāderapi phalaśrutirarthavādaḥ syādata āha-godohanādīnāṃ hīti / yadapaḥ praṇayettat paśukāmasya sato godohanena brahmavarcasakāmasya kaṃsnyeti phalārthavidhireva nārthavādaḥ godohanādeḥ kratvanākāṅkṣitatvenāṅgatvābhāvāt, camasena nirākāṅkṣakriyāsaṃbandhitayā svaphalasādhakatvasaṃbhavāt / tathā khādiratvena nirākāṅkṣakratvaṅgayūpamāśritya bailvamannādyakāmasya khādiraṃ vīryakāmasyeti phalārthavidhirevārthaḥ / parṇamayītvādiṣu phalavidhiḥ kiṃ na syādata āha-na tviti / evaṃvidho yūpādivannirākāṅkṣa ityarthaḥ / juhurevāśraya ityata āha-vākyeneti / juhvāḥ prakṛtidravyāpekṣitvādanenaiva vākyena kratvaṅgatayā juhūprakṛtidravyasaṃbandho vidheyaḥ paścānnirākāṅkṣajuhūmāśritya tasyaiva prakṛtidravyasya phalasaṃyogo vidheya iti vākyabheda ityarthaḥ / parṇatādivailakṣaṇyamupāsanānāmāha-upāsanānāṃ tviti /

svayaṃ kriyātvādyāgādivatphalaviśiṣṭatvena vidhānopapattirityarthaḥ /
tasmāditi aṅgatvāvedakamānābhāvādityarthaḥ /
ata eveti anaṅgatvādevetyarthaḥ /
tasmādaṅgopāstyabhāve 'pi karmādhikāra iti siddham //42//

/blockquote

END BsCom_3,3.27.42

START BsCom_3,3.28.43

28 pradānādhikaraṇam / sū. 43

pradānavadeva taduktam | BBs_3,3.43 |

vājasaneyake - 'vadiṣyāmyevāhamīti vāgdadhre' (bṛ. 1.5.21) ityatrādhyātmaṃ vāgādīnāṃ śreṣṭho 'vadhārito 'dhidaivatamagnyādīnāṃ vāyuḥ tathā chāndogye - 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityatrādhidaivatamagnyādīnāṃ vāyuḥ sarṅgo 'vadhāritaḥ 'prāṇo vāva saṃvargaḥ' (chā. 4.3.2) ityatrādhyātmaṃ vāgādīnāṃ prāṇaḥ /

tatra saṃśayaḥ - kiṃ pṛthagevemau vāyuprāṇāvupagantavyau syātāmapṛthagveti / apṛthageveti tāvatprāptaṃ tattvabhedāt / nahyabhinne tattve pṛthaganucintanaṃ nyāyyam / darśayati ca śrutiradhyātmamadhidaivataṃ ca tattvābhedam - 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai. 2.4) ityārabhya / tathā 'ta ete sarva eva samāḥ sarvo 'nantāḥ' (bṛ. 1.5.13) ityādhyātmikānāṃ prāmānāmādhidaivikīṃ vibūtimātmabhūtāṃ darśayati / tathānyatrāpi tatra tatrādhyātmamadhidaivataṃ ca bahudhā tattvabhedadarśanaṃ bhavati / kvacicca 'yaḥ prāṇaḥ sa vāyuḥ iti spaṣṭameva vāyuṃ prāṇaṃ caikaṃ karoti / tathodāhṛte 'pi vājasaneyibrāhmaṇe yataścedeti sūryaḥ (bṛ. 1.5.23) ityasminnupasaṃhāraśloke 'prāṇādvā eṣa udeti prāṇe 'stameti' (bṛ. 1.5.23) iti prāṇenaivopasaṃharannetvaṃ darśayati / tasmādekameva vrataṃ caretprāṇyāccaivāpāyānyācca' (bṛ. 1.5.23) iti ca prāṇavratenaikenopasaṃharennetadeva draḍhayati / tathā chāndogye 'pi parastāt 'mahātmanaścaturo deva ekaḥ kaḥ sa jāgara bhuvanasya gopāḥ' (chā. 4.3.6) ityekameva saṃvargaṃ gamayati na bravītyeka ekeṣāṃ caturṇāṃ saṃvargo 'paro 'pareṣāmiti / tasmādapṛthaktvamupagamanasyeti / evaṃ prāpte brūmaḥ - pṛthageva vāyuprāṇāvupagantavyāviti / kasmāt / pṛthagupadeśāt / ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśaḥ so 'satyādhyānapṛthaktve 'narthaka eva syāt /

nanūktaṃ na pṛthaganucintanaṃ tattvābhedāditi /

naiṣa doṣaḥ / tattvābhede 'pyavasthābhedādupadeśabhedavaśenānucintanabhedopapatteḥ / ślokopanyāsasya ca tattvābhedābhiprāyeṇāpyupapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt / 'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyuḥ' (bṛ. 1.5.22) iti copamānopameyakaraṇāt / etena vratopadeśo vyākhyātaḥ / 'ekameva vratam' (bṛ. 1.5.23) iti caivakāro vāgādivratanivartanena prāṇavratapratipattyarthaḥ / bhagnavratāni hi vāgādīnyuktāni 'tāni mṛtyuḥ śramo bhūtvopayeme' (bṛ. 1.5.21) iti śruteḥ / 'na vāyuvratanivṛttyarthaḥ athāto vratamīmāṃsā' (bṛ. 1.5.21) iti prastutya tulyavadvāyuprāṇayorabhagnavratatvasya nirdhāritatvāt / 'ekameva vrataṃ caret' (bṛ. 1.5.23) iti cektvā 'teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati (bṛ. 1.5.23) iti vāyuprāptiṃ phalaṃ bruvanvāyuvratamanivartitaṃ darśayati / dvatetyatra vāyuḥ syādapariccinnātmakatvasya prepsitatvāt / purastātprayogācca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) iti / tathā 'tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu' (chā. 4.3.4) iti bhedena vyapadiśati 'te vā ete pañcānye pañcānye daśa santastatkṛtam' (chā. 4.3.8) iti ca bhedenaivopasaṃharati / tasmātpṛthagevopagamanam / pradānavat / yathendrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājña ityasyāṃ tripuroḍāśinyāmiṣṭau sarveṣāmabhigamayannavadyatyachaṃbaṭkāramiti / ato vacanādindrābhedācca sahapradānāśaṅkāyāṃ rājādiguṇabhedādyājyānuvākyavyatyāsavidhānācca yathānyasameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati / evaṃ tattvābhede 'pyādhyeyāṃśapṛthaktvādādhyānapṛthaktvamityarthaḥ / taduktaṃ saṃkarṣe 'nānā vā devatā pṛthagjñānāt' iti /

tatra tu dravyadevatābhedādyāgabhedo vidyate naivamiha vidyābhedo 'sti /
upakramopasaṃhārābhyāmadhyātmādhidaivopadeśeṣvekavidyāvidhānapratīteḥ /
vidyaikasthe 'pi tvadhyātmādhidaivabhedātpravṛttibhedo bhavati agnihotra iva sāyaṃprātaḥkālabhedāt /
ityetāvadabhipretya pradānavadityuktam // 43 //

blockquote

pradānavadeva taduktam / vāyuprāṇayorbhedābhedavākyābhyāṃ saṃśayamāha-tatreti / astu karmāṅgānāṃ tatsaṃbaddhopāstīnāṃ ca phalabhedānnityatvānityatvarūpaḥ prayogabhedaḥ, iha tu vāyuprāṇayoḥ svarūpābhedāttatsvarūpaprāptilakṣaṇaphalaikyācca dhyānaprayogaikyamiti pūrvapakṣayati-apṛthagiti / 'agnirvāgbhūtvā'ityārabhyaḥ 'vāyuḥ prāṇo bhūtvā nāsike prāviśat'ityabhedaṃ darśayatītyarthaḥ / 'yataścodeti sūryastaṃ vada'iti praśne sūtrātmakavāyurvācyo vāyusthāne prāṇaṃ vadannekatvaṃ tayordarśayatītyāha-tatheti / kiñca yadi vāyuprāṇayoḥ pṛthagdhyānaṃ syāttarhi dhyānāṅgavratabhedo 'pi syādiha tu prāṇāpānanirodhātmakavrataikyaśruterdhyānaikyamityāha-tasmāditi / vrataikyasya praśastatvādityarthaḥ / kiñca vāyuprāṇo saṃvargau bhedenopakramya parastādvākyaśeṣe saṃvargadevaikyaśruteḥ prayogaikyamityāha-tatheti / mahātmana iti dvitīyābahuvacanam / caturaścatuḥ saṃkhyākānagnisūryodakacandrānaparāṃśca vākcakṣuḥśrotramanorūpāneko devaḥ kaḥ prajāpatiḥ jagāra gīrṇavānupasaṃhṛtavānityarthaḥ / na bravīti bhedamiti śeṣaḥ / yathā 'agnihotraṃ juhoti'ityutpannāgnihotrasyaikasyaiva dadhitaṇḍulādiguṇabhedena sāyaṃprātaḥkālabhedena prayogabhedastathā 'annādo bhavati ya evaṃ veda'ityutpannāyāḥ saṃvargavidyāyā ekatve 'pyutpannaśiṣṭavāyuprāṇākhyaguṇabhedātprayogabheda ityutsūtraṃ siddhāntayati-pṛthageveti / 'tau vā etau dvau saṃvargau'ityupāsyabhedavākyasya prayogabhedaparatvādvākyādeva bhedasiddhirityarthaḥ / pūrvapakṣyuktamanūdya pratyāha-nanūktamityādinā / upāsyatayā pradhānabhūtasaṃvargaguṇaviśiṣṭopāsyabhedavākyaprāṇāttāvuktau / tato 'dhyātmādhidaivāvasthābhedenoktasya dhyeyabhedasya nirāse 'yataścodeti'iti ślokasya na śaktirityāha-śloketi / asāmarthye liṅgamāha-sa yatheti / ślokopanyāsavadbrataikyopanyāso 'pi tattvābhedābhiprāyeṇetyāha-eteneti / nanvevakārādvāyuvratanivṛtteḥ prāṇa evaiko dhyeyo bhātītyata āha-ekameveti / vadanadarśanādīni vākcakṣurādīnāṃ vratāni śramarūpamṛtyunā bhagnānītyuktvā prāṇasyābhagnavratatvaṃ nirdhāritaṃ, tathā jvalanatāpādīnyagnyādityādīnāṃ vratāni bhagnānītyuktvā vāyorabhagnavratatvaṃ nirdhāritaṃ, 'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇaḥ sthiravrata evametāsāṃ devanāṃ vāyurlocanti hyanyā devatā na vāyuḥsaiṣānastamitā devatā yadvāyiḥ'iti śruteḥ / ato bhagnavatanirāsārtha evakāro na vāyuvratanivṛttyartha ityarthaḥ / atraivārthe liṅgamāha-ekamiti / ukāraścārthaḥ / tena vratena vāyoḥ sāyujyaṃ samānadehatvaṃ salokatāṃ ca jayatītyarthaḥ / nanvatra vāyuprāptirna śrutetyatrāha-devateti / tasmāttattvābhedadṛṣṭyā vrataikyamiti sthitaṃ, saṃprati pūrvoktaṃ pṛthagupadeśaṃ vivṛṇoti-tathā tau vā iti / sautraṃ dṛṣṭāntaṃ vyācaṣṭe-pradānavaditi / trayaḥ puroḍāśā asyāṃ santīti tripuroḍāśinīṣṭistasyāṃ kiṃ sahapradānamuta bhedeneti saṃdehe pūrvapakṣamāha-sarveṣāmiti / sarveṣāṃ devānāmābhimukhyena prāpyanhaviravadyati gṛhṇāti, acchaṃvaṭkāraṃ vaṣaṭkārākhyadevabhāgamityarthaḥ / yadvā sarvadevārthaṃ yugapadavadānaṃ kāryamityatra heturacchaṃvaṭkāramiti avyarthatvāyetyarthaḥ / ekārthamavatte haviṣi śeṣo yāgānarhatayā vṛthā syāditi bhāvaḥ / evaṃ sahāvadānaśruterdevaikyācca puroḍāśānāṃ sahaprakṣepe prāpte pṛthakprakṣepa iti siddhāntamāha-rājeti / rājādhirājasvarājaguṇabhedena viśiṣṭadevatābhedādityarthaḥ / kiñcādhvaryuṇā yajeti praiṣe kṛte hotrā yo mantraḥ paṭhyate sā yājyā, anubrūhīti praiṣānantaramantraḥ puronuvākyeti bhedo 'sti, tatrāsyāmiṣṭau prathamapuroḍāśapradāne yā kḷptā yājyā sa dvitīyapradāne puronuvākya, yā ca pūrvamanuvākya, sa paścādyājyeti vyatyāsamanvāheti śrutyā vidhānāt, yathāśruti prakṣepapṛthaktvamityāha-yājyeti / saṃkarṣo devatākāṇḍam / vāśabdo 'vadhāraṇe, nānaiva devatā rājādiguṇabhedena bhedāvagamāditi sūtrārthaḥ / dṛṣṭānte devatābhedātkarmabhedavadvidyābhedaḥ syādityata āha-tatra tviti / karmotpattivākyasthadevatābhedaḥ karmabhede heturiha tvannādo bhavati ya evaṃ vedetyutpattāvekatvena jñātavidyāyāḥ paścācchrutavāyuprāṇabhedo na bhedakaḥ, agnihotrasyeva dadhyādidravyabheda ityarthaḥ / tarhi kenāṃśena pradānasya dṛṣṭāntatvamityata āha-vidyaikye 'pīti /

avasthābhedāddevatābhedaḥ prayogabhedaścetyaṃśenāyaṃ dṛṣṭānta ityarthaḥ //43//

/blockquote

END BsCom_3,3.28.43

START BsCom_3,3.29.44

29 liṅgabhūyastvādhikaraṇam / sū. 44-52

liṅgabhūyastvāttaddhi balīyastadapi | BBs_3,3.44 |

vājasaneyino 'gnirahasye - 'naiva idamagre sadāsīt' ityetasminbrāhmaṇe mano 'dhikṛtyādhīyate 'tatṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayāmanaścitaḥ' ityādi / tathaiva 'vākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito 'gnicitaḥ' iti pṛthagagamanīnāmananti sāṃpādikān / teṣu saṃśayaḥ - kimete manaścidādayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti /

tatra prakaraṇākriyānupraveśe prāpte svātantryaṃ tāvatpratijānīte liṅgabhayastvāditi /
bhūyāṃsi hiliṅgānyasminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ iti, 'tānhaitānevaṃvide sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti caivañjātīyakāni /
taddhi liṅgaṃ prakaraṇādbalīyaḥ /
tadapyuktaṃ pūrvasminkāṇḍe - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāyepāradaurbalyamarthaviprakarṣāt' (jai.sū. 3.3.13) iti // 44 //

blockquote

liṅgabhūyastvāt / utpatteḥ prāgidaṃ sarvaṃ naiva sadāsīnnāpyasadityupakramya manaḥ sṛṣṭimuktvā tanmana ātmānamaikṣatetīkṣaṇapūrvakamagnīnapaśyaditi mano 'dhikṛtya paṭhantītyarthaḥ / puruṣāyuṣṭvena kḷptaśatavarṣāntargataiḥ ṣaṭratriṃśatsahasrairahorātrairavacchinnatayā manovṛttīnāmasaṅkhyeyānāmapi ṣaṭtriṃśatsahasratvam / tābhiriṣṭakātvena kalpitābhirmanasaiva saṃpāditā agnayo manaścitasthānarkānpūjyānmanovṛttiṣusaṃpāditānātmanaḥ svasya saṃbandhitvena mano 'paśyat, tathā vākprāṇādayo 'pi svasvavṛttirūpānagnīnapaśyannityāha-tatheti / prāṇo ghrāṇaṃ karmendriyeṇa hastādinā citaḥ karmacitaḥ agnistvak pūrvatrāgnicayanaprakaraṇātkimete 'gnayaḥ kratvarthā uta prādhānyajñāpakaliṅgādibhūyastvātpuruṣārthā veti saṃśayamāha-teṣviti / kevalavidyātmakāḥ kriyāṅgatvaṃ vinā bhāvanāmayā ityarthaḥ / ekaprayogāsaṃbhavādvāyuprāṇayordhyānaprayogabhedo 'stu, iha tu manaścidādyagnīnāṃ prakaraṇātkarmāṅgatvenaikaprayogatvamiti prāpayya siddhāntamupakramate-tatretyādinā / pūrvapakṣe bhāvanāgnīnāṃ kratvaṅgatvamiṣṭaṃ teṣāṃ kriyāṅgatvaṃ vikalpaḥ samuccayo vāstu / siddhānte puruṣārthatvamiti phalam / tattatra sarvaprāṇimanovṛttibhirmama sadāgnayaḥ cīyanta iti dhyānadārḍhye sati sarvabhūtāni yatkiñcit manasā saṃkalpayanti teṣāmevāgnīnāṃ sā kṛtiḥ karaṇamityekaṃ liṅgaṃ, kriyāṅgasya yatkiñcitkaraṇena sidyadarśanādityāha-tadyaditi /

evaṃvide svapate jāgrate 'pi tadīyāgnīnbhūtāni sarvadā cinvantīti liṅgāntaraṃ, kriyāṅgasya coditakālānuṣṭheyasya sadā sarvairanuṣṭhīyamānatvāyogādityarthaḥ /
ṣaṭtriṃśatsahasrasaṃkhyāpyanaṅgatve liṅgaṃ evañjātīyakapadenoktam //44//

/blockquote

END BsCom_3,3.29.44

START BsCom_3,3.29.45

pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | BBs_3,3.45 |

naitaduktaṃ svatantrā ete 'gnayo 'nanyaśeṣabhūtā iti / pūrvasya kriyāmayasyāgneḥ prakaraṇāttadviṣaya evāyaṃ vikalpaviśeṣopadeśaḥ syānna svatantraḥ /

nanu prakaraṇālliṅgaṃ balīyaḥ /

satyametat / liṅgamapi tvevañjātīyakaṃ na prakaraṇādbalīyo bhavati / anyārthadarśanaṃ hyetat / sāṃpādikāgnipraśaṃsārūpatvāt / anyārthadarśanaṃ cāsatyāmanyasyāṃ prāptau guṇavādenāpyupapadyamānaṃ na prakaraṇaṃ bādhitumutsahate /

tasmātasāṃpādikā apyete 'gnayaḥ prakaraṇātkriyānupraveśina eva syuḥ /
mānasavat /
yathā daśarātrasya dasaṇe 'hanyavivākye pṛthivyā pātreṇa samudrasya somasya prajāpataye devatāyai guhyamāṇasya grahaṇāsādanahavanāharaṇopahvānabhakṣaṇāni mānasānyevāmnāyante /
sa ca mānaso 'pi grahakalpaḥ kriyāprakaraṇātkriyāśeṣa eva bhavatyevamayamapyagnikalpa ityarthaḥ // 45 //

FN: avivākyamiti daśamasyāhno nāmadheyam /

blockquote

evaṃ siddhāntamupakramya pūrvapakṣayati-pūrveti / pūrvasyeṣṭakābhiragniṃ cinuta ityuktasya sa eṣa tviṣṭakāgniriti saṃnihitasyāyaṃ vikalpaviśeṣopadeśaḥ saṃkalpamayatvākhyaprakārabhedopadeśaḥ kriyāgnivatsāṃkalpikāgnayo 'pyaṅgamiti yāvat / kiṃ vidhivākyasthaṃ liṅgaṃ prakaraṇādbalīyaḥ, arthavādasthaṃ vā / ādyamaṅgīkaroti-satyamiti / na dvitīya ityāha-liṅgamiti / mānasāgnividhyarthavādasthaliṅgānāṃ svārthaprāpakamānābhāvāddaurbalyamityarthaḥ / sūtrasthakriyāpadaṃ vyācaṣṭe-tasmāditi / nanu akriyārūpāgnīnāṃ dhyānamayānāṃ kathaṃ kriyāṅgatvaṃ tatrāha-mānasavaditi / dvādaśāhasyādyantāhardvayaṃ tyaktvā madhyasthadaśarātrasyaiva dvirātrādiṣu prakṛtitvaṃ, taddharmamāṇāmeva teṣvatideśāttasya madhyadaśarātrasya daśame 'hanyarthādekādaśe 'hani mānasagrahaḥ śrūyate-'anayā tvā pātreṇa samudraṃ rasayā prājāpatyaṃ manograhaṃ gṛhṇāti'iti / anayā rasayā pṛthivyā pātreṇa samudraṃ tvāṃ prajāpatidevatākaṃ manograhaṃ gṛhyate iti grahaḥ somarasaḥ, manasā rasatvena bhāvitamadhvaryurgṛhṇātītyarthaḥ / ata evartvijāṃ dhyāyitayā vividhavākyoccāraṇābhāvādavivākyasaṃjñā ahnaḥ prāptaḥ / grahaṇaṃ nāma somapātrasyopādānaṃ, gṛhītasya svasthāne sthāpanamāsādanaṃ somasya homo havanaṃ hutaśeṣādānamāharaṇaṃ śeṣabhakṣaṇāyartvijāṃ mitho 'nujñānakaraṇamupahvānaṃ tato bhakṣaṇamityetāni mānasānyevetyarthaḥ / sa ca mānaso graho dvādaśāhādaharantaraṃ svatantramityāśaṅaḍkya dvādaśāhasaṃjñāvirodhānnāharantaraṃ kintu prakaraṇādavivākyasyāhno 'ṅgamiti siddhāntamāha-sa ceti /

kalpaḥ kalpanāprakāraḥ /
kecittvatra bhāṣye daśarātraśabdo vikṛtiparaḥ, tatrāpi daśame 'hanyavivākyasaṃjñake mānasagrahasyātideśaprāptatayāṅgatvādityāhuḥ //45//

/blockquote

END BsCom_3,3.29.45

START BsCom_3,3.29.46

atideśāc ca | BBs_3,3.46 |

atideśaścaiṣāmagnīnāṅkriyānupraveśamupodbalayati - 'ṣaṭtriṃśatsahasasrāṇyagnayor'kāsteṣāmekaika eva tāvanyāvānasau pūrvaḥ' iti /
sati hi sāmānye 'tideśaḥ pravartate /
tataśca pūrveṇeṣṭakācitena kriyānupraveśināgninā saṃpādikānagnīnatidiśankriyānupraveśamevaiṣāṃ dyotayati // 46 //

blockquote

manaścidādīnāṃ kriyāṅgatve prakaraṇamuktvā liṅgamāha-atideśācceti /

kriyāṅgatvasādṛśyādatideśa ityarthaḥ //46//

/blockquote

END BsCom_3,3.29.46

START BsCom_3,3.29.47

vidyaiva tu nirdhāraṇāt | BBs_3,3.47 |

tuśabdaḥ pakṣaṃ vyāvartayati /
vidyātmakā evaite svatantrā manaścidādayo 'gnayaḥ syurna kriyāśeṣabhūtāḥ /
tathāhi nirdhārayati - 'te haite vidyācita eva' iti /
vidyayā haivaita evaṃvidaścitā bhavanti iti ca // 47 //

blockquote

siddhāntamāha-vidyeti //47//

/blockquote

END BsCom_3,3.29.47

START BsCom_3,3.29.48

darśanāc ca | BBs_3,3.48 |

dṛśyate caiṣāṃ svātantrye liṅgam /
tatpurastāddarśitam liṅgabhūyastvāt (bra. sū. 3.3.44) ityatra // 48 //

blockquote

na śrutiliṅgavākyaiḥ prakaraṇaṃ bādhyamiti sūtratrayārthaḥ //48//

/blockquote

END BsCom_3,3.29.48

START BsCom_3,3.29.49

nanu liṅgamapyasatyāṃmanyasyāṃ prāptāvasādhakaṃ kasyacidarthasyetyapāsya tatprakaraṇasāmarthyātkriyāśeṣatvamadhyavasitamityata uttaraṃ paṭhati -

śrutyādibalīyastvāc ca na bādhaḥ | BBs_3,3.49 |

naivaṃ prakaraṇasāmarthyātkriyāśeṣatvamadhyavasāya svātantrayapakṣo bādhitavyaḥ / śrutyāderbalīyastvāt / balīyāṃsi hi prakaraṇācchrutiliṅgavākyānīti sthitaṃ śrutiliṅgasūtre / tāni ceha svātantryapakṣaṃ sādhayanti dṛśyante / katham / śrutistāvat 'te haite vidyācita eva' iti / tathā liṅm 'sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti / tathā vākyamapi 'vidyayā haivaita evaṃvidāśritābhavanti' iti / 'vidyācita eva' iti hi sāvadhāraṇeyaṃ śrutiḥ kriyānupraveśe 'mīṣāmabhyupagamyamāne pīḍitā syāt /

nanvabāhyasādhanatvābhiprāyamidavadhāraṇaṃ bhaviṣyati /

netyucyate / tadabhiprāyatāyāṃ hividyocita itīyatā svarūpasamakīrtanenaiva kṛtatvādanarthakamavadhāraṇaṃ bhavet / svarūpameva hyeṣāmabāhyasādhanamiti / abāhyasādhanatve 'pi tu mānasagrahavatkriyānupraveśaśaṅkāyāṃ tannivṛttiphalamavadhāraṇarthavadbhaviṣyati / tathā 'svapate jāgrate caivaṃvide sarvadā sarvāṇi bhūtānyetānyetānagniṃścinvanti' iti sātatyadarśanameṣāṃ svātantrye 'vakalpate / yathā sāṃpādike vākyaprāṇamaye 'gnihotre 'prāṇaṃ tadā vāci juhoti - vācaṃ tadā prāṇe juhoti' (kau. 2.5) iti coktvocyate - 'ete anante āhutī jāgracca svapaṃśca satataṃ - juhoti' (kauṣī. 2.5) iti / tadvat / kriyānupraveśe tu kriyāprayogasyālpakālatvena na sātatyeṣāṃ prayogaḥ kalpeta / nacedamarthavādamātramiti nyāyyam / yatra hi vispaṣṭo vidhāyako liṅgādirupalabhyate yuktaṃ tatra saṃkīrtanamātrasyārthavādatvam / iha hi vispaṣṭovidhyantarānupalabdheḥ saṃkīrtanādevaiṣāṃ vijñānavidhānaṃ kalpanīyam / tacca yathāsaṃkīrtanameva kalpayituṃ śakyata iti sātatyadarśanāttathābhūtameva kalpyate /

tataśca sāmarthyādeṣāṃ svātantryasiddhiḥ /
etena tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ ityādi vyākhyātam /
tathā vākyamapi evaṃvide iti puruṣaviśeṣasaṃbandhamevaiṣāmācakṣaṇaṃ na kratusaṃbandhaṃ mṛṣyate /
tasmātsvātantryapakṣa eva jyāyāniti // 49 //

blockquote

tatrāvadhāraṇaśruteranyathāsiddhiṃ śaṅkate-nanvabāhyeti / vidyācita itipadenaivābāhyasādhanatvasya labdhatvādavadhāraṇaṃ vyarthamityāha-neti / tarhi kathamasyārthavattvaṃ tatrāha-abāhyeti / liṅgaṃ vyanakti-tatheti / agnīnāṃ sarvakālavyāpitvenānaṅgatve dṛṣṭāntaramāha-tatheti / tadā dhyānakāla ityarthaḥ / home yathā sātatyamucyate tadvadagnīnāṃ sātatyadarśanamityanvayaḥ / yaduktamarthavādasthatvālliṅgaṃ durbalamiti tanna / sarvadā sarvabhūtāni madarthamagnīn cinvantīti dhyāyedityapūrvārthatayā vidhikalpanāt / tathāca vidhivākyasthatvālliṅgaṃ prakaraṇādbalavādityāha-na cedamityādinā / eteneti vidhitvenetyarthaḥ / vākyaṃ vivṛṣoti-tatheti //49//

/blockquote

END BsCom_3,3.29.49

START BsCom_3,3.29.50

anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | BBs_3,3.50 |

itaśca prakaraṇamupamṛdya svātantryaṃ manaścidādīnāṃ pratipattavyam / yatkriyāvayavānmana-ādivyāpāreṣvanubadhnāti 'te manasaivādhīyanta manasācīyanta manasaiva grahā agṛhyanta manasāstuvanmanasāśaṃsanyatkiñca yajñe karma kriyate yatkiñca yajñiyaṃ karma manasaiva teṣu tanmanomayeṣu manaścitsu manomayameva kriyate' ityādinā / saṃpatphalo hyayamanubandhaḥ / naca pratyakṣāḥ kriyāvayavāḥ santaḥ saṃpadā lipsitavyāḥ / nacātrodgīthādyupāsanavatkriyāṅgasaṃbandhāttadanupraveśitvamāśaṅkitavyaṃ śrutivairūpyāt / nahyatra kriyāṅgaṃ kiñcidādāya tasminnado nāmādhyavasitavyamiti vadati / ṣaṭtriṃśatsahasrāṇi tu manovṛttibhedānādāya teṣvagnitvaṃ grahādīṃśca kalpayati puruṣayādivat / saṃkhyā ceyaṃ puruṣāyuṣasyāhaḥsu dṛṣṭā satī tatsaṃbandhinīṣu manovṛttiṣvāropyata iti draṣṭavyam / evamanubandhātsvātantryaṃ manaścidādīnām / ādiśabdādatideśādyapi yathāsaṃbhavaṃ yojayitavyam / tathāhi - 'teṣāmekaika eva tāvānyānānasau pūrvaḥ' iti kriyāmayasyāgnermāhātmyaṃ jñānamayānāmekaikasyātidiśankiriyāyāmanādaraṃ darśayati / naca satyeva kriyāsaṃbandhe vikalpaḥ pūrveṇottareṣāmiti śakyaṃ vaktum / nahi yena vyāpāreṇāhanīyadhāraṇādinā pūrvaḥ kriyāyāmupakaroti tenottara upakartuṃ śaknuvanti / yattu pūrvapakṣe 'pyatideśa upodbalaka ityuktaṃ sati hi sāmānye 'tideśaḥ pravartata iti tadasmātpakṣe 'gnitvasāmānyenātideśasaṃbhavātpratyuktam / asti hi sāṃpādikānāmapyagnīnāmagnitvamiti / śrutyādīni ca kāraṇāni darśitāni / evamanubandhādibhyaḥ kāraṇebhyaḥ svatāntryaṃ manaścidādīnāma /

prajñāntarapṛthaktvavat /
yathā prajñāntarāṇi śāṇḍilyavidyāprabhṛtīni svena svenānubadhyamānāni pṛthageva karmabhyaḥ prajñāntarebhyaśca svatantrāṇi bhavantyevamiti /
dṛṣṭaścāveṣṭe rājasūyaprakaraṇapaṭhitāyāḥ prakaraṇādutkarṣo varṇatrayānubandhādrājayajñatvācca rājasūyasya /
taduktaṃ prathame kāṇḍe - 'kratvarthāyāmiti cenna varṇatrayasaṃyogāt' (jai.sū. 11.4.7) iti // 50 //

FN: aveṣṭiretannāmnī iṣṭiḥ /

blockquote

saṃpadupāstyai manovṛttiṣu kriyāṅgānāṃ yojanamanubandhaḥ śrutyā kriyate tadanyathānupapattyāpyagnīnāṃ puruṣārthatvaṃ kratvarthatve 'ṅgānāṃ siddhatvena saṃpādanānupapatterityāha-itaścetyādinā / te agnayaḥ, adhīyanta teṣāmādhānaṃ manasaiva kuryādityarthaḥ / kālasya chandasyaniyamāt / acīyanta iṣṭakāścetavyā ityarthaḥ / grahāḥ pātrāṇi, astuvan, udgātāraḥ stuvanti, aśaṃsan hotāraḥ śaṃsanti, kiṃ bahūktyā yatkiñcidyajñe karmārādupakārakaṃ yajñiyaṃ yajñasvarūpotpādakaṃ ca tatsarvaṃ manomayaṃ kuryāditi śrutyarthaḥ / vṛttiṣvagnidhyānasya kriyānaṅgatve 'pyudgīthadhyānavatkriyāṅgāśritatvaṃ syānnetyāha-na cātrodgītheti / aṅgāvabaddhaśrutito 'syāḥ śrutervairūpyaṃ sphuṭayati-nahīti / anaṅgavṛttiṣu sāṅgakratusaṃpādanaṃ puruṣasya yajñatvadhyānavat svatantramityarthaḥ / anādarārtho 'tideśo na bhavati kintu vikalpārtha ityata āha-naceti / ekasminmādhye nirapekṣasādhanayorvikalpo bhavati yathā vrīhiyavayoratra tu kriyāgnerdhyānāgnīnāṃ sādhyabhedānna vikalpa ityarthaḥ / ata eva samuccayo 'pi nirastaḥ / yaduktaṃ kriyāṅgatvasāmānyenātideśa iti tannetyāha-yattviti / sūtre bahuvacanārthamāha-śrutyādīni ceti / anubandhātideśaśrutiliṅgavākyebhya ityarthaḥ / evamiti / artha iti śeṣaḥ manaścidādīnāṃ svātantraye kriyāprakaraṇādutkarṣaḥ syādityāśaṅkya sa iṣṭa ityāha-dṛṣṭaśceti / ekādaśe cintitaṃ 'rājā svārājyakāmo rājasūyena yajeta'iti prakṛtyāveṣṭirnāma kācidiṣṭirāmnātā-'āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇā',bārhaspatyaṃ caruṃ śitipṛṣṭho dakṣiṇā', 'aindramekādaśakapālamṛṣabho dakṣiṇā'iti / tasyāṃ varṇabhedena prayogabhedaḥ, śrūyate-'yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutimāhutiṃ hutvābhighārayedyadi vaiśyo vaiśvadevaṃ caruṃ madhye nidadhyādyadi rājanyastadaindram'iti / āgneyaindrapuroḍāśayormadhye bārhaspatyaṃ caruṃ nidhāyetyarthaḥ / tatrāgneyādicaruṣu aṅgānāṃ tantreṇa prayogo bhavati madhyenidhānaliṅgātprayogabhede madhye nidhānāyogādetayānnādyakāmaṃ yājayedityekavacanācca / sa ca tantraprayogo rājasūyakratubāhyāyāmannādyakāmavarṇatrayakartṛkāyāmevāveṣṭau jñeyo na tu kratvantargatāyām / nanu kimatra niyāmakaṃ kratvarthāyāmapyaveṣṭau tantraprayogaḥ kiṃ na syāditi cet / na /

varṇatrayasaṃyuktānāṃ kāmyāyāmevāṅgatantraikyasādhakasya madhye nadhānādiliṅgasya sattvādato liṅgaikavacanābhyāṃ tantraikye sati hiraṇyādikā militaikaivā dakṣiṇādheyā, anyathā prayogaikyāyogāt /
rājamātrakartṛkakratvantargateṣṭau tu varṇatrayasaṃyogābhāvānmadhye nidhānādiliṅgaṃ nāsti tataśca tantraikyasādhakābhāvāddakṣiṇābhedena tantrabheda ityaṅgānāmāvṛttireva caruṣviti sūtrārthaḥ /
atra caikaprayogaliṅgasya kratvartheṣṭāvasaṃbhavaṃ kāmyeṣṭau ca saṃbhavaṃ vadatānena sūtreṇa kāmyeṣṭeḥ kratvartheṣṭivilakṣaṇatvātkratuprakaraṇādutkarṣa iti sūcitam /
sa cotkarṣo yukta eva, rājamātrakartṛkarājasūyakratau varṇatrayakartṛkeṣṭerantarbhāvāyogāditi sthitaṃ, tathā manaścidādīnāmutkarṣa iti bhāvaḥ //50//

/blockquote

END BsCom_3,3.29.50

START BsCom_3,3.29.51

na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | BBs_3,3.51 |

yaduktaṃ mānasāvaditi tatpratyucyate / na mānasagrahasāmānyādapi manaścidādīnāṃ kriyāśeṣatvaṃ kalpyam / pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ / nahi kiñcitkasyacitkenacitsāmānyaṃ na saṃbhavati /

naca tāvatā yathātvaṃ vaiṣamyaṃ nivartate /
mṛtyuvat /
yathā 'sa vā eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥ' iti 'agnirvai mṛtyuḥ' (bṛ. 3.2.10) iti cāgnyādityapuruṣayoḥ samāne 'pi mṛtyuśabdaprayoge nātyantasāmyāpattiḥ /
yathā ca 'asau vāva loko gautamāgnistasyāditya eva samit' (chā. 5.4.1) ityatra na samidādisāmānyāllokasyāgnibhāvāpattistadvat // 51 //

blockquote

evaṃ dṛṣṭāntaṃ vighaṭayati-na sāmānyāditi /

kratvarthatvapuruṣārthatvavaiṣamye 'pi mānasatvasāmānyaṃ na virudhyate viṣamayorapi sāmyadarśanādityarthaḥ //51//

/blockquote

END BsCom_3,3.29.51

START BsCom_3,3.29.52

pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | BBs_3,3.52 |

parastādapi 'ayaṃ vāva loka eṣo 'gniścittaḥ' ityasminnanantare brāhmaṇe tāvadvadhyaṃ kevalavidyāvidhitvaṃ śabdasya prayojanaṃ lakṣyate na śuddhakarmāṅgavidhitvam / tatra hi -' vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /

na tatra dakṣīṇā yanti nāvidvāṃsastapasvinaḥ' ityanena ślokena kevalaṃ karmanindanvidhyāṃ ca praśaṃsannidaṃ gamayati /
tathā purastādapi yadetanmaṇḍalaṃ tapati ityasminbrāhmaṇe vidyāpradhānatvameva lakṣyate so 'mṛto bhavati mṛtyurhyasyātmā bhavati iti vidyāphalenaivopasaṃhārānna karmapradhānatā tatsāmānyādihāpi tathātvam /
bhūyāṃsastvagnyavayavāḥ saṃpādayitavyā vidyāyāmityetasmātkāraṇādagninānubadhyate vidyā na karmāṅgatvāt /
tasmānmanaścidādīnāṃ kevalavidyātmakatvasiddhiḥ // 52 //

blockquote

kiñca pūrvottarabrāhmaṇayoḥ svatantravidyāvidhānāttanmadhyasthasyāpi brāhmaṇasya svatantravidyāvidhiparatvamityāha-pareṇa ceti / cite 'gnau lokadṛṣṭividhānaṃ svatantramuttaratra gamyate pūrvatra maṇḍalapuruṣopāstistatsāṃnidhyānmadhye 'pi mānasāgnayaḥ svatantrā ityarthaḥ / tarhi kriyāgninā saha pāṭhaḥ kimarthamityata āha-bhūyāṃsastviti //52//

/blockquote

END BsCom_3,3.29.52

START BsCom_3,3.30.53

30 aikātmyādhikaraṇam / sū. 53-54

eka ātmanaḥ śarīre bhāvāt | BBs_3,3.53 |

iha dehavyatiriktasyātmanaḥ sadbhāvaḥ samarthyate bandhamokṣādhikārasidamadhayo / nahyasati dehavyatiriktātmani paralokāścodanā upapajadyerankasya vā brahmātmatvamupadiśyeta /

nanu śāstrapramukha eva prathame pāde śāstraphalopabhogyasya dehāvyatiriktasyātmano 'stitvamuktam /

satyamuktaṃ bhāṣyakṛcā natu tatrātmāstitve sūtramasti / iha tu svayameva sūtrakṛtā tadastitvamākṣepapuraḥsaraṃ pratiṣṭhāpitam / ita eva cākṛṣyācāryeṇa śabarasvāminā pramāṇalakṣaṇe varṇitam / ata eva ca bhagavatopavarṣeṇa prathame tantra ātmāstitvābhidhānaprasaktau śārīrake vakṣyamāḥ ityuddhāraḥ kṛtaḥ / iha cedaṃ codanālakṣaṇeṣūpāsaneṣu vicāryamāṇeṣvātmāstitvaṃ vicāryate kṛtsnaśāstraśeṣatvapradarśanāya / apica pūrvasminnadhikaraṇe prakaraṇotkarṣābhyupagamena manaścidādīnāṃ puruṣārthatvaṃ varṇitaṃ ko 'sau puruṣo yadarthā ete manaścidādaya ityasyāṃ prasaktāvidaṃ dehavyatiriktasyātmano 'stitvamucyate / tadastitvākṣepārthaṃ cedamādimaṃ sūtram / ākṣepapūrvikā hi parihāroktirvivakṣiter'the sthūṇānikhanananyāyena dṛḍhāṃ buddhimutpādayati / atraike dehamātrātmadarśino lokāyatikā dehavyatiriktasyātmano 'bhāvaṃ manyamānāḥ samastavyasteṣu bāhyeṣu pṛthivyādiṣvadṛṣṭamapi caitanyaṃ śarīrākārapariṇateṣu bhūteṣu syāditi saṃbhāvayantastebhyaścaitanyaṃ madaśaktivadvijñānaṃ caitanyaviśiṣṭaḥ kāyaḥ puruṣa iti cāhuḥ / na svargagamanāyāpavargagamanāya vā samartho dehavyatirikta ātmāsti /

hetuṃ cācakṣataśarīre bhāvāditi /
yaddhi yasminsati bhavatyasati ca na bhavati tattaddharmatvenādhyavasīte yathāgnidharmāvauṣṇyaprakāśau /
prāṇaceṣṭācaitanyasmṛtyāścātmadharmatvenābhimatā ātmavādināṃ te 'pyantareva deha upalabhyamānā bahiścānupalabhyamānā asiddhe dehavyatirikte dharmiṇi dehadharmā eva bhavitumarhanti /
tasmādavyatirikto dehādātmana iti // 53 //

FN: uddhāraḥ uparamaḥ /

blockquote

manaścidādīnāṃ puruṣārthatvamuktaṃ tadayuktaṃ dehātiriktapuruṣābhāvādityākṣipati-eka ātmanaḥ śarīre bhāvāt / siddhāntaphalamāha-bandheti / pūrvapakṣe tu paralokārthakarmasu mokṣārthavidyāyāṃ cāpravṛttiriti vyatirekamukhena phalamāha-na hyasatīti / vyatiriktātmavicārasya pūrvatantre kṛtatvātpaunaruktyamityāśaṅkya tatratyavicārasyāpīdameva sūtraṃ mūlaṃ jaiminisūtrābhāvādataḥ kva punaruktirityāha-nanu śāstretyādinā / 'yajñāyudhī yajamānaḥ svargaṃ lokameti'ityādivākyasya bhokturabhāvādaprāmāṇyaprāptāvita evākṛṣya bhokturvicāraḥ kṛta ityatra vṛttikāravacanaṃ liṅgamāha-ata eveti / tatra sūtrābhāvādevetyarthaḥ / uddhāra uparamaḥ / asyādhikaraṇasyāsminpāde prasaṅgasaṃgatirityāha-iha ceti / āmuṣmikaphalopāsanānirṇayaprasaṅgena tadapekṣitātmāstitvamucyata ityarthaḥ / etatsiddhavatkṛtya prathamasūtre 'thaśabdenādhikārī cintitastasmādidamadhikaraṇaṃ sarvaśāstrāṅgamiti śāstrasaṃgatimāha-kṛtsneti / ākṣepalakṣaṇāmavāntarasaṃgatimāha-apiceti / dehātirikta ātmāsti na veti vādivipratipatteḥ saṃśaye pūrvapakṣamāha-atraika iti / yadyapi samasteṣu militeṣu bhūteṣu caitanyaṃ na dṛṣṭaṃ taptodakumbhasya jñānābhāvādvyasteṣu tu nāstyeva tathāpi dehātmakabhūteṣu syāditi tebhyo bhūtebhyaścaitanyaṃ saṃbhāvayanto madaśaktivadvijñānaṃ saṃghātajaṃ tadviśiṣṭasaṃghāta ātmetyāhurityanvyaḥ / yathā mādakadravyeṣu tāmbūlapatrādiṣu pratyekamadṛṣṭāpi madaśaktistatsaṃghātājjāyate tadvadityārthaḥ / nanu dehaḥ svayaṃ na cetanaḥ ghaṭavadbhautikatvāt kintu cetanaḥ kaścitsvargādibhoktāsti tatsāṃnidhyāddehasya caitanyavibhrama ityata āha-na svargeti //53//

/blockquote

END BsCom_3,3.30.53

START BsCom_3,3.30.54

evaṃ prāpte brūmaḥ -

vyatirekastadbhāvabhāvitvānna tūpalabdhivat | BBs_3,3.54 |

natvedamasti yaduktamavyatireko dehādātmana iti / vyatireka evāsya dehādbhavitumarhati tadbhāvābhvitvāt / yadi dehabhāve bhāvāddehadharmatvamātmadharmāṇāṃ manyeta tato dehabhāve 'pyabhāvādataddharmatvamevaiṣāṃ kiṃ na manyeta / dehadharmavailakṣaṇyāt / yehi dehadharmā rūpādayaste yāvaddehaṃ bhavati / prāṇaceṣṭādayastu satyapi dehe mṛtāvasthāyāṃ na bavanti / dehadharmāśca rūpādayaḥ parairapyupalabhyante natvātmadharmāścaitanyasmṛtyādayaḥ / apica sati hi tāvaddehe jīvadavasthāyāmeṣāṃ bhāvaḥ śakyate niścetuṃ natvasatyabhāvaḥ / patite 'pi kadācidasmindehe dehāntarasaṃcāreṇātmadharmā anuvarteran / saṃśayamātreṇāpi parapakṣaḥ pratiṣidhyate / kimātmakaṃ ca punaridaṃ caitanyaṃ manyate yasya bhūtebhya utpattimicchatīti paraḥ paryanuyoktavyaḥ / nahi bhūtacatuṣṭayavyatirekeṇa lokāyatikaḥ kiñcittattvaṃ pratyeti / yadanubhavanaṃ bhūtabhautikānāṃ taccaitanyamiti cet / tarhi viṣayatvātteṣāṃ na taddharmatvamaśnuvīta svātmani kriyāvirodhāt / nahyagniruṣṇaḥ sansvātmānaṃ dahati / nahi naṭaḥ śikṣitaḥ sansvaskandhamadhirokṣyati / nahi bhūtabhautikadharmeṇa satā caitanyena bhūtabhautikāni viṣayīkriyeran / nahi rūpādibhiḥ svarūpaṃ pararūpaṃ vāviṣayīkriyate / viṣayīkriyante tu bāhyādhyātmikāni bhūtabhautikāni caitanyena / ataśca yathaivāsyā bhūtabhautikaviṣayāyā upalabdherbhāvo 'bhyupagantavyaḥ / upalabdhisvarūpa eva ca na ātmetyātmano dehavyatiriktatvam / nityatvaṃ copalabdheraikarūpyāt / ahamidamadrākṣamiti cāvasthāntarayoge 'pyupalabdhṛtvena pratyabhijñānāt / smṛtyādyupapatteśca / yattūktaṃ śarīre bhāvāccharīradharma upalabdairiti tadvarṇitena prakāreṇa pratyuktam / apica satsupradīpādiṣūpakaraṇeṣūpalabdhirbhavatyasatsu na bhavati / nacaitāvatā pradīpādidharma evopalabdhirbhavati /

evaṃ sati deha upalabdhirbhavatyasati ca na bhavatīti na dehadharmau bhavitumarhati /
upakaraṇatvamātreṇāpi pradīpādivaddehopayogopapatteḥ /
nacātyantaṃ dehasyopalabdhāvupayogo 'pi dṛśyate niśceṣṭe 'pyasmindehe svapne nānāvidhopalabdhidarśanāt /
tasmādanavadyaṃ dehavyatiriktasyātmano 'stitvam // 54 //

blockquote

manuṣyo 'haṃ jānāmiti dehasya jñātṛtāyāḥ pratyakṣatvādātmadharmatvena prasiddhānāṃ dharmāṇāṃ dehānvyavyatirekānubhavāttadanyātmani pratyakṣābhāvādapratyakṣasyāprāmāṇikatvāddeha evātmeti prāpte sūtrasthanatvitipadena siddhāntaṃ pratijānīte-natvetaditi / anumānasya tāvatprāmāṇyamanicchitāpyāstheyamanyathā vyavahārāsiddheḥ / na hyanāgatapākādāviṣṭasādhanatānumitaṃ vinā pravṛttiḥ saṃbhavati / tathāca jñānādayo dehavyatiriktāśrayā dehasattve 'pyasattvādvyatirekeṇa deharūpādivadityāha-vyatireka evāsyeti / nacādau śyāmadehasya paścādrūpāntare vyabhicāraḥ, guṇatvasākṣādvyāpyajātyavacchedena asattvasya vivakṣitatvāt dehe 'vasthite sadā rūpatvāvacchinnamastyeva / jñānatvāvacchinnaṃ tu nāstīti na jñānaṃ dehadharmaḥ / kiñca ete na dehaguṇāḥ parairadṛśyatvādityāha-dehadharmāśceti / kiñca dehavyatirike teṣāmabhāvasya saṃdigdhatvānna dehadharmatvaniścaya ityāha-apiceti / na cānupalambhātteṣāmabhāvaniścayastavānupalabdheramānatvāt, taddharmyātmano dehāntaraprāptyāpyanupalambhopapatteśceti bhāvaḥ / upalabdhivaditi sūtrasthaṃ padaṃ vyākhyātumupakramate-kimātmakamiti / tatkiṃ bhūtātiriktaṃ tattvamuta rūpādivadbhūtadharmaḥ / nādyaḥ, apasiddhāntādityuktvā dvitīyamāśaṅkya niṣedhati-yadanubhavanamityādinā / dehātmakabhūtānāṃ caitanyaṃ prati viṣayatvātkartṛkarmavirodhena viṣayasya kartṛtvā yogānna bhūtakartṛkatvaṃ caitanyasyetyarthaḥ / kiñca jñānasya bhūtadharmatve rūpādivajjāḍyāpatterna taddharmatvamityāha-nahīti / phalitaṃ sūtrapadārthamāha-ataśceti / yā dehātiriktā sadrūpopalabdhiḥ sa evātmā cedanityaḥ syādupalabdheranityatvādityata āha-nityatvaṃ ceti / ghaṭaḥ sphurati paṭaḥ sphuratīti sarvatra sphūrterabhedānnityatvaṃ viṣayoparāganāśe tu nāśabhrama ityarthaḥ / evamātmā dehādbhinna upalabdhirūpatvādupalabdhivadityuktam / kiñca jāgratsvapnayordehabhede 'pyātmaikatvapratyabhijñānādātmabhede cānyānubhūte 'nyasya smṛtīcchānupapatteḥ svapnasmṛtyādimānātmā dehādbhinna ityāha-ahamiti / nirastamapyadhikābhidhitsayānuvadati-yattūktamiti / upalabdherdehānvayavyatirekau na dehadharmatvasādhakau tannimittatvenānyathāsiddherityadhikamāha-apiceti / upalabdhimātre dehasya nimittatvamapyasiddhamityāha-na cātyantamiti / svapnopalabdhirna dehajanyā, dehavyāpāraṃ vināpi bhāvādvṛkṣavat / ata eva tanvabhāve 'pi svapnavadyogināṃ bhogaṃ sūtrakṛdvakṣyati / jāgradupalabdherdehajatvamastītyatyantamityuktam / tasmāduktānumānugṛhītānmama śarīramiti bhedānubhāvādahaṃ manuṣya ityabhedajñānaṃ bhrama ityupasaṃharati-tasmāditi //54//

/blockquote

END BsCom_3,3.30.54

START BsCom_3,3.31.55

31 aṅgāvabaddhādhikaraṇam / sū. 55-56

aṅgāvabaddhāstu na śākhāsu hi prativedam | BBs_3,3.55 |

samāptā prāsaṅgikī kathā, saṃprati tu prakṛtāmevānuvartāmahe - 'omtyetadakṣaramudgīthamupāsīta' (chā.

1.1.1) 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.1.1), 'ukthamukthamiti vai prajā vadanti tadidamevoktham', 'iyameva pṛthivī', 'ayaṃ vāva loka eṣo 'gniścitaḥ' ityevamādyā ya udgīthādikarmāṅgāvabaddhāḥ pratyayāḥ prativedaṃ śākhābhedeṣu vihitāste tattacchākhāgateṣvevodgīthādiṣu bhaveyurathavā sarvaśākhāgateṣviti viśayaḥ / pratiśākhaṃ na svarādibedādudgīthādiṣu vidhīyeranniti / kutaḥ - saṃnidhānāt / 'udgīthamupāsīta' (chā. 1.1.1) iti hi sāmānyavihitānāṃ viśṣākāṅkṣāyāṃ saṃnikṛṣṭenaiva svaśākhāgatena viśeṣaṇākāṅkṣādinivṛtteḥ / tadatilaṅghanena śākhāntaravihitaviśeṣopādāne kāraṇaṃ nāsti / tasmātpratiśākhaṃ vyavastheti / evaṃ prāpte bravītyaṅgāvabaddhāstviti / tuśabdaḥ pakṣaṃ vyavartayati / naite prativedaṃ svaśākhāsveva vyavatiṣṭheran / apitu sarvaśākhāsvanuvarteran / kutaḥ - udgīthādiśrutyaviśeṣāt / svaśākhāvyavasthāyāṃ hyudgīthamupāsīteti sāmnyaśrutiraviśeṣapravṛttā satī saṃnidhānavaśena viśeṣe vyavasthāpyamānā pīḍitā syāt /

nacaitannyāyyam /
saṃnidhānāttu śrutirbalīyasī /
naca sāmānyāśrayaḥ pratyayo nopapadyate /
tasmātsvarādibhede satyapyudgīthatvādyaviśeṣātsarvaśākhāgateṣvevodgīthādiṣvevañjātīyakāḥ pratyayāḥ syuḥ // 55 //

blockquote

aṅgāvabaddhāḥ / udgīthāvayavoṅkāre prāṇadṛṣṭiḥ, 'pṛthivī hiṅkāre 'gniḥ prastāvo 'ntarīkṣamudgītha ādityaḥ pratihāro dyaurnidhanam / 'iti hiṅkārādipañcavidhe sāmni pṛthivyādilokadṛṣṭiḥ, ukthākhyaśastre pṛthivīdṛṣṭiḥ, iṣṭakācitāgnau lokadṛṣṭirityevaṃ karmāṅgāśritopāstayaḥ santi, tāsūdgīthādisādhāraṇaśrutyā viśeṣasaṃnidhinā ca saṃśayaḥ / nanūdgīthādīnāṃ sarvaśākhāsvekatvādupāstayaḥ sarvatreti vedyaikyānniścaye kathaṃ saṃśaya ityata āha-pratiśākhaṃ ceti / yathā dehātmanorbhedādātmadharmā dehe na saṃbhavanti tathā prativedamudgīthādīnāṃ bhinnatvādekasminvede vihitodgīthādyupāstayo vedāntarasthodgīthādiṣu na saṃbhavantīti dṛṣṭāntena pūrvapakṣayati-svaśākheti / udgīthamupāsīteti vidhivākyasthodgīthatvāsāmānyasya vyaktyapekṣatvāstvaśākhāsaṃnihitavyaktigraha ityarthaḥ / sāmānyaśruteḥ saṃnihitavyaktigrahākhyasaṃkocastatra kartavyo yatra vyaktimātragraho nopapadyate, yathā śuklaṃ gāmānayetyatra gośruteḥ saṃnihitaśuklavyaktiparatayā saṃkocaḥ, atra nānupapattyabhāvādvyaktimātrasaṃbandhasāmānyamupāsyamiti siddhāntayati-evamityādinā //55//

/blockquote

END BsCom_3,3.31.55

START BsCom_3,3.31.56

mantrādivadvāvirodhaḥ | BBs_3,3.56 |

athavā naivātra virodhaḥ śaṅkitavyaḥ / kathamanyaśākhāgateṣūdgīthādiṣvanyaśākhāvihitā pratyayā bhaveyuriti / mantrādivavirodhopapatteḥ / tathāhi mantrāṇāṃ karmaṇāṃ guṇānāṃ ca śākhāntarotpannānāmapi śākhāntara upasaṃgraho dṛśyate / yeṣāmapi hi śākhināṃ kuṭarurasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭarasītyaśmādānamantro nāmnātasteṣāmapyasau viniyogo dṛśyate kukkuṭo 'sītyaśmādānamādatte kudarurasīti veti / yeṣāmapi samidādayaḥ prayājaḍā nāmnātasteṣāmapi teṣu guṇavidhirāmnāyate - ṛtavo vai prayājāḥ samānatra hotavyāḥ iti /

tathā yeṣāmapi ajo 'gnīṣomīyaḥ iti jātiviśeṣopadeśo nāsti teṣāmapi tadviṣayo mantravarṇa upalabhyate - chāgasya vapāyā medaso 'nurbrūhi iti /
tathā vedāntarotpannānāmapi 'agnerverhetraṃ veradhvaram' ityevamādimantrāṇāṃ vedāntare parigraho dṛṣṭaḥ /
tathābahvṛcapaṭhitasya sūktasya yo jāta eva prathamo manasvān (ṛ.saṃ 2.6.7) ityasya adhvaryave sajanīyaṃ śasyam ityatra parigraho dṛṣṭaḥ /
tasmādyathāśrayāṇāṃ karmāṅgānāṃ sarvatrānuvṛttirevamāśritānāmapi pratyayānāmityavirodhaḥ // 56 //

blockquote

pūrvaṃ śākhāntaravihitopāstīnāṃ śākhāntarasthāṅgasaṃbandhe yaḥ pratīto virodhastamaṅgīkṛtya saṃbandha uktaḥ, saṃprati virodha eva nāsti, śākhāntaravihitāṅgānāṃ śākhāntarasthāṅgisaṃbandhavaduktasaṃbandhopapatterityāha-athavetyādinā / yajurvedināṃ kukkuṭo 'sīti mantro 'sti kuṭarurasīti nāsti tathāpi taṇḍulapeṣaṇārthāśmādāne mantradvayasya vikalpena viniyogātso 'pi prāpnotītyarthaḥ / sūtrasthādipadopāttakarmaṇāmudāharaṇamāha-yeṣāmiti / maitrāyaṇīyānāmityarthaḥ / hemantaśiśirayoraikyādṛtavaḥ pañca tadvatpañcasaṃkhyākāḥ prayājāḥpḍha.da.1-samānadeśe / phsamānatratulyakarmasthale hotavyā iti pañcatvaguṇavidhānādguṇinaḥ śākhāntaravihitāḥ saṃbadhyanta iti bhāvaḥ / guṇamudāharati-tathā yeṣāmiti / yajurvedināmagnīṣomīyaḥ paśuḥ śruto nāja iti jātiviśeṣastathāpi praiṣamantraliṅgājjātiviśeṣasaṃgraha ityarthaḥ / mantrāṇamudāharaṇāntaramāha-tatheti /

sāmavedasthānāṃ yajurvede parigraha ityarthaḥ /
tatheti 'sa janāsa indra'ityanenopalakṣitaṃ sūktaṃ sajanīyaṃ tasya yājuṣādhvaryukartṛkaprayoge śaṃsanaṃ dṛṣṭamityarthaḥ /
yo jāto bāla eva prathamo guṇaiḥ śroṣṭho manasvānvivekavānsa indra evaṃvidho he jānaso janā iti śrutyarthaḥ //56//

/blockquote

END BsCom_3,3.31.56

START BsCom_3,3.32.57

32 bhūmajyāyastvādhikaraṇam / sū. 57

bhūmnaḥ kratuvajjyāyastvaṃ tathā hi darśayati | BBs_3,3.57 |

'prācīnaśāla aupamanyavaḥ' (chā. 5.11.1) ityasyāmākhyāyikāyāṃ vyastasya samastasya ca vaiśvānarasyopāsanaṃ śrūyate / vyastopāsanaṃ tāvat 'aupamanyava kaṃ tvamātmānamupāḥsa iti devameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ tvamātmānamupāḥse' (chā. 5.12.1) ityādi / tathā samastopāsanamapi 'tasya ha vā etasyātmano vaiśvānarasyamūrdhaiva sutejāścakṣurviśvarūpa prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādau' (chā. 5.18.2) ityādi / tatra saṃśayaḥ - kimihobhayathāpyupāsanaṃ syādvyastasya samastasya cota smastasyaiveti / kiṃ tāvatprāptam / pratyavayavaṃ sutejaḥprabhṛtiṣūpāḥsa iti kriyāpadaśravaṇāt 'tasmāttava sutaṃ prasutamāsutaṃ kule dṛśyate' (chā. 5.12.1) ityādiphalabhedaśravaṇācca vyastānyapyupāsanāni syuriti prāptam / tato 'bidhīyate - bhūnnaḥ padārthopacayātmakasya samastasya vaiśvānaropāsanasya jyāyastvaṃ prādhānyamasminvākye vivakṣitaṃ bhavitumarhati na pratyekamavayavopāsanānāmapi / kratuvat / yathā kratuṣu darśapūrṇamāsāprabhṛtiṣu sāmastyena sāṅgapradhānaprayoga evaikovivakṣyate na vyastānāmapi prayogaḥ prayājādīnām / nāpyekadeśāṅgayuktasya pradhānasya tadvat / kuta etadbhūmaiva jyāyāniti / tathāhi śrutirbhūmno jyāyastvaṃ darśayati ekavākyatāvagamāt / ekaṃ hīdaṃ vākyaṃ vaiśvānaravidyāviṣayaṃ paurvāparyālocanātpratīyate / tathāhi - prācīnaśālaprabhṛtaya uddālakāvasānāḥ ṣaḍṛṣayo vaiśvānaravidyāyāṃ pariniṣṭhamapratipadyamānā aśvapatiṃ kaikeyaṃ rājānamabhyājagmurityupakramyaikaikasyarṣerupāsyaṃ dyuprabhṛtīnāmekaikaṃ śrāvayitvā 'mūrdhā tveṣa ātmana iti hovāca' (chā. 5.12.2) ityādinā mūrdhādibhāvaṃ teṣāṃ vidadhāti / 'mūrdhā tevyapatiṣyadyanmāṃ nāgamiṣyaḥ' (chā. 5.12.2) ityādinā ca vyastopāsanamapavadati / punaśca vyastopāsanaṃ vyāvartya samastopāsanamevānuvartya 'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' (chā. 5.18.1) iti bhūmāśrayameva phalaṃ darśayati / yattu pratyekaṃ sutejaḥprabhṛtiṣu phalabhedaśravaṇaṃ tadevaṃ satyaṅgaphalāni pradhāna evābhyupagatānīti draṣṭavyam / tathopāḥsa ityapi pratyavayavamākhyātaśravaṇaṃ parābhiprāyānuvādārthaṃ na vyastopāsanavidhānārtham / tasmātsamastopāsanapakṣa eva śreyānīti / kecittvatra samastopāsanapakṣaṃ jyāyāṃsaṃ pratiṣṭhāpya jyāyastvavacanādeva kila vyastopāsanapakṣamapi sūtrakāro 'numanyata iti kathayanti tadayuktam /

ekavākyatāvagatau satyāṃ vākyabhedakalpanasyānyāyyatvāt /
'mūrdhā te vyapatiṣyat' (chā. 5.12.2) iti caivamādinindāvacanavirodhāt /
spaṣṭo copāsaṃhārasthe samastopāsanāvagame tadabhāvasya pūrvapakṣe vaktumaśakyatvāt /
sautrasya ca jyāyastvavacanasya pramāṇavattvābhiprāyeṇāpyupapadyamānatvāt // 57 //

blockquote

bhūmnaḥ kratuvat / dyulokādiṣu pratyekaṃ vaiśvānaratvopāstirvyastopāstistadavayavyupāstiḥ samastopāstiriti bhedaḥ / ākhyāyikā pūrvameva vyākhyātā / atrobhayatra vidhiphalayoḥ śravaṇādekavākyatvopapatteśca saṃśayamāha-tatreti / 'saiva hi satyādayaḥ'ityatra tadyattatsatyamiti prakṛtākarṣādvidyaikyamuktaṃ tadvadatraikyahetvabhāvādagatārthatvaṃ matvā pūrvatrodgīthādiśrutyā saṃnidhibādhenodgīthādyupāstīnāṃ sarvaśākhāsūpasaṃhāravadvyastopāstīnāṃ vidhiśruteḥ phalaśravaṇasya ca samastopāstisaṃnidhiprāptaṃ stutyarthatvaṃ bādhitvā tadvidheyatvamiti pūrvapakṣamāha-pratyavayavamiti / phalānuktau pūrvottarapakṣasiddhireva phalaṃ mantavyam / sutaṃ khaṇḍitaṃ somadravyaṃ tasyaiva prastutvamāsamantāt sutatvamavasthābhedaḥ / somayāgasaṃpattistava kule dṛśyata iti yāvat / ātmano vaiśvānarasya mūrdheva sutejā iti vākyaprakaraṇābhyāṃ vyastopāstīnāṃ samastopāstyantarbhāvena prayājadarśavadekaprayogatve siddhe pradhānatadaṅgaphalānāmarthavādagatānāmekapradhānaphalatayopasaṃhārādvākyabhedo na yukta iti siddhāntyāśayaḥ / ekadeśivyākhyāmanūdya dūṣayati-keciditi / yadyubhayathopāsanaṃ siddhāntastarhi vyastopāsameveti pūrvapakṣo vaktavyaḥ, sa ca na saṃbhavatītyāha-spaṣṭe ceti / kathaṃ tarhi sūtre jyāyastvoktistatrāha-sautrasyoti /

vyastopāstīnāmaprāmāṇikatvadyotanārthaṃ taduktiriti bhāvaḥ //57//

/blockquote

END BsCom_3,3.32.57

START BsCom_3,3.33.58

33 śabdādibhedādhikaraṇam / sū. 58

nānā śabdādibhedāt | BBs_3,3.58 |

pūrvasminnadhikaraṇe satyamapi sutejaḥprabhṛtīnāṃ phalabhedaśrutau samastopāsanaṃ jyāya ityuktam / ataḥ prāptā buddhiranyānyapi bhinnaśrutīnyupāsanāni samasyopāśiṣyanta iti / apica naiva vedyābhede vidyābhedo vijñātuṃ śakyate /

vedyaṃ hi rūpaṃ vidyāyā dravyadaivatamiva yāgasya / vedyaścaika evesvaraḥ śrutinānatve 'pyavagamyate 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā. 4.10.5) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityevamādiṣu / tathā eka eva prāṇaḥ prāṇo vāva saṃvargaḥ' (chā. 4.3.3) 'prāṇo vāva jyeṣṭhaśca śreṣṭhaśca' (chā. 5.1.1) 'prāṇo ha pitā prāṇo mātā' (chā. 7.15.1) ityevamādiṣu /

vaidyaikatvāccavidyaikatvam / śrutinānātvamapyasminpakṣe guṇāntaraparatvānnānārthakam / tasmātsvaparaśākhāvihitamekadyavyapāśrayaṃ guṇajātaṃmupasaṃhartavyaṃ vidyākārtsnyāyeti / evaṃ prāpte pratipadyate nāneti / vedyābhede 'pyevañjātīyakāvidyā bhinnā bhavitumarhati / kutaḥ śabdādibhedāt / bhavati hi śabdabhedaḥ 'veda' 'upāsīta' 'sa kratuṃ kurvati' (chā. 3.14.1) ityevamādiḥ / śabdabhedāśca karmabhedahetuḥ samadhigataḥ purastācchabdāntare karmabhedaḥ kṛtānubandhatvāditi / ādigrahaṇādguṇādayo 'pi yathāsaṃbhavaṃ bhedahetavo yojayitavyāḥ /

nanu vedetyādiṣu śabdabheda evāvagamyate na yajatītyādivadarthabhedaḥ sarveṣāmevaiṣāṃ manovṛttyarthatvābhedāt arthāntarāsaṃbhavācca / tatkathaṃ śabdabhedādvidyābheda iti /

naiṣa doṣaḥ / manovṛttyarthatvābhede 'pyanubandhabhedādvedyabede sati vidyābhedopapatteḥ / ekasyāpīśvarasyopāsyasya pratiprakaraṇaṃ vyāvṛttā guṇāḥ śiṣyante / tathaikasyāpi prāṇasya tatra tatropāsyasyabhede 'pyanyādṛgguṇo 'nyatropāsitavyo 'nyādṛgguṇaścāntretyevamanubandhabhedādvedyabhede sati vidyābhedo vijñāyate / nacātraiko vidyāvidhiritare guṇavidhaya iti śakyaṃ vaktum / viniyogamanāyāṃ hetvabhāvāt / anekatvācca pratiprakaraṇaṃ guṇānāṃ prāptavidyānuvādena vidhānānupapatteḥ / nacāsminpakṣe samānāḥ santaḥ satyakāmādayo guṇā asakṛcchrāvayitavyāḥ / pratiprakaraṇaṃ cedaṅkāmenedamupāsitavyamidaṅkāmena cedamiti nairākāṅkṣyāvagamānnaikavākyatāpattiḥ /

nacātra vaiśvānaravidyāyāmiva samastacodanāparāsti yadbalena pratiprakaraṇavartinyavayavopāsanāni bhūtvaikavākyatāmiyuḥ /
vidyaikatvanimitte ca vidyaikatve sarvatra niraṅ kuśe pratijñāyamāne samastaguṇopasaṃhāro 'śakyaḥ pratijñāyeta /
tasmātsuṣṭhūcyate nānā śabdādibhedāditi /
sthite cetasminnadhikaraṇe sarvavedāntapratyayamityādi draṣṭavyam // 58 //

blockquote

nānā śabdādibhedāt / śāṇḍilyādibrahmavidyaikā nānā vā tathā saṃvargādi prāṇavidyaikā nānā veti rūpaikyabhāvābhāvābhyāṃ saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-pūrvasminniti / rūpaikyācca vidyaikyamityāha-apiceti / vidyaikyaṃ cedekaśrutyuktavidyāyāḥ śrutyantare 'pyuktirvṛthetyata āha-śrutinānātvamapīti / pūrvapakṣaphalamāha-tasmāditi / siddhānte tu guṇānupasaṃhāra iti matvā sūtraṃ yojayati-vedyābhede 'pīti / nanu bhinnabhāvārthavācakaśabdaḥ śabdāntaraṃ yathā 'yajati dadāti juhoti'iti tasmiñśabdabhede karmaśabditavidhyarthabhāvānāyā bhedo yuktastasyāḥ kṛtānubandhatvādbhedena svīkṛtaviṣayatvādbhāvārthabhedāditi yāvat / prakṛte tu vedopāsītetyādiśabdārthopāsteryāgadānahomavatsvato bhedābhāvātsiddhaguṇakabrahmaṇā ekatvena viṣayato 'pi bhedābhāvātkathamupāstibheda iti śaṅkate-nanviti / atra sūtre śabdabhedo 'bhyuccayamātratayoktaḥ, vidyānānātve samyagghetavastvādipadopāttā guṇādaya eva / tathāhi siddhasyāpi guṇasya kāryānvayitayā kāryatvamasti / yathā āruṇyādiguṇānāṃ krayaṇabhāvanānvayitayā kāryatvaṃ tathāca tattatprakaraṇeṣūtpattiśiṣṭairupāstibhāvanānvayitayā sādhyaistattadguṇairviśiṣṭatayopāsyarūpābhedādupāsanābhedaḥ / yathā chatracāmarādiguṇabhedena rājopāstibhedaḥ, yathāvāmikṣāvājinaguṇabhedena yāgabhedastadvat / tathā pratividyaṃ phalasaṃyogabhedāddaharaśāṇḍilyādisamākhyābhedādbheda iti samādhatte-naiṣa doṣa ityādinā / yaduktaṃ śrutinānātvaṃ guṇāntaravidhyarthamiti tannetyāha-na cātraika iti / kiñca prāptavidyānuvādenāprāptānekaguṇavidhāne vākyabhedaḥ syādityāha-anekatvācceti / kiñca vidyaikyapakṣe guṇānāṃ punaruktirvṛthā, naca pratyabhijñānārthā brahmaikyādeva tatsiddheḥ, vidyānānātvapakṣe tu guṇānāmaprāpteḥ sā prāpyarthetyāha-na cāsminpakṣa iti / phalabhedāccodanaikyābhāvātsarvaguṇadhyānasyāśakyatvācca vidyā nānetyāha-pratiprakaraṇaṃ cetyādinā / daharadhyātuḥ sarveṣu lokeṣu kāmacāro bhavati vaiśvānaradhyātā sarvatrānnamattītyādiphalabheda ityarthaḥ / nanu vidyānānātve siddhe paścāddaharādividyā prativedāntamekānekā veti cintocitā tatkathamādau sā kṛtetyata āha-sthite ceti /

vidyānānātvādhikaraṇaṃ pādādāveva saṃgatamatra prāsaṅgikamiti bhāvaḥ //58//

/blockquote

END BsCom_3,3.33.58

START BsCom_3,3.34.59

34 vikalpādhikaramam / sū. 59

vikalpo 'viśiṣṭaphalatvāt | BBs_3,3.59 |

sthite vidyābhede vicāryate kimāsāmicchayā samuccayo vikalpo vā syāt, athavā vikalpa eva niyameneti / tatra sthitatvāttāvadvidyābhedasya na samuccayaniyame kiñcitkāraṇamasti /

nanu bhinnānāmapyagnihotradarśapūrṇamāsādīnāṃ samuccayaniyamo dṛśyate /

naiṣa doṣaḥ / nityatāśrutirhi tatra kāraṇaṃ naivaṃ vidyānāṃ kācinnityatāśrutirasti / tasmānna samuccayaniyamaḥ / nāpi vikalpaniyamaḥ / vidyāntarādhikṛtasya vidyāntarāpratiṣedhāt / pāriśeṣyādyāthākāmyamāpadyate /

nanvaviśiṣṭaphalatvādāsāṃ vikalpo nyāyyaḥ / tathāhi - manomayaḥ prāṇaśarīraḥ (chā. 3.14.2) 'kaṃ brahma khaṃ brahma' (chā.4.105) 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8 1.5) ityevamādyāstulyavadīśvaraprāptiphalā lakṣyante /

naiṣa doṣaḥ / samānaphaleṣvapi svargādisādhaneṣu karmasu yatākāmyadarśanāt / tasmādyathākāmyaprāptāvucyate vikalpa evāsāṃ bhavitumarhati na samuccayaḥ / kasmāt / aviśiṣṭaphalatvāt / aviśiṣṭaṃ hyāsāṃ phalamupāsyaviṣayasākṣātkaraṇam / ekena copāsanena sākṣātkṛ upāsye viṣaya īśvarādau dvitīyamanarthakam / api cāsaṃbhavaḥ / sākṣātkaraṇasya samuccayapakṣe cittavikṣepahetutvāt / sākṣātkaraṇasādyaṃ ca vidyāphalaṃ darśayanti śrutayaḥ -

'yasya syādaddhā na vicikitsāsti' (chā. 3.14.4) iti 'devo bhūtvā devānapyeti' (bṛ. 4.1.2) iti caivamādyāḥ /
tasmādaviśiṣṭaphalānāṃ vidyānāmanyatamāmādāya tatparaḥ syādyāvadupāsyaviṣayasākṣātkaramena tatphalaṃ prāptamiti // 59 //

blockquote

vikalpaḥ / vidyānāṃ svarūpamuktvānuṣṭhānaprakāro 'tra nirūpyata ityupajīvyatvasaṃgatimāha-sthita iti / vidyāstrividhāḥ ahaṅgrahāstaṭasthā aṅgāśritāśceti / tatrāhaṅgrahavidyāsu yāthākāmyavikalpayorvidyānānātvasāmyātsaṃśayamāha-kimiti / pūrvapakṣe yathecchamanuṣṭhānamityaniyamaḥ siddhānte vikalpenānuṣṭhānamiti niyama iti phalabhedaḥ tatrāniyamaṃ sādhayati-tatra sthitatvādityādinā / ekapuroḍāśaphalatvādyathā vrīhiyavayorvikalpastathā vikalpaniyama evāsāṃ vidyānāṃ nyāyyaḥ, tulyaphalatvāt / naca phalabhūyastvārthinaḥ kāmyakarmasamuccayo 'pi dṛṣṭa iti vācyam, īśvarasākṣātkārātparaṃ phalabhede 'pyāsāmahaṅgrahopāstīnāṃ sākṣātkārātmakaphalasya tulyatvāt, tasya caikayākṛtatve anyasyāḥ kṛtyābhāvāccittavikṣepakatayā tadvighātakatvācceti siddhāntabhāṣyārthaḥ / māstu sākṣātkāra ityata āha-sākṣātkaraṇasādhyaṃ ceti / yasya puṃsaḥ, addhā īśvaro 'hamiti sākṣātkāraḥ syādvicikitsā ca nāsti ahamīśvaro na veti tasyaiveśvaraprāptirityarthaḥ / jīvanneva bhāvanayā devatvaṃ sākṣātkṛtya dehapātottarakālaṃ devānprāpnotīti śrutyantarārthaḥ /

ahaṅgrahāṇāmanuṣṭhānaprakāramupasaṃharati-tasmāditi //59//

/blockquote

END BsCom_3,3.34.59

START BsCom_3,3.35.60 35 kāmyādhikaraṇam / sū. 60

kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | BBs_3,3.60 |

aviśiṣṭaphalatvādityasya pratyudāharaṇam /
yāsu punaḥ kāmyāsu vidyāsu 'sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi' (chā. 3.15.2) 'sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya yatākāmacāro bhavati' (chā. 7.1.5) iti caivamādyāsu kriyāvadadṛṣṭenātmanātmīyaṃ phalaṃ sādhayantīṣu sākṣātkaraṇāpekṣā nāsti /
tā yatākāmaṃ samuccīyeranna vā samuccīyeranpūrvahetvābhāvāt /
pūrvasyāviśiṣṭaphalatvādityasya vikalpahetorabhāvāt // 60 //

36 yathāśrayabhāvādikaraṇam / sū. 61-66

blockquote

kāmyāstu / taṭasthopāstayo 'tra viṣayastāsu kiṃ vikalpa uta yathākāmamanuṣṭhānamiti pūrvavatsaṃśaye satyupāstitvāviśeṣādahaṅgrahavadvikalpa iti prāptāvapavādaṃ siddhāntayati-aviśiṣṭeti /

sa yaḥ kaścidetaṃ vāyumevaṃ gotvena kalpitānāṃ diśāṃ vatsaṃ vedopāste nāsau putramaraṇanimittaṃ rodanaṃ roditi labhate nityameva jīvatputro bhavatītyarthaḥ /
ahaṅgrahadṛṣṭānte sākṣātkāradvāratvamupādhiriti bhāvaḥ //60//

/blockquote

END BsCom_3,3.35.60

START BsCom_3,3.36.61

aṅgeṣu yathāśrayabhāvaḥ | BBs_3,3.61 |

karmāṅgeṣūdgīthādiṣu ya āśritāḥ pratyayā vedatrayavihitāḥ kiṃ te samuccīyerankiṃvā yathākāmaṃ syuriti saṃśaye yathāśrayabhāva ityāha /
yataivaiṣāmāśrayāḥ stotrādayaḥ saṃbhūya bhavantyevaṃ pratyayā api āśrayatantratvātpratyayānām // 61 //

blockquote

saṃpratyaṅgāvabaddhopāstīnāmanuṣṭhānakramaṃ vaktuṃ pūrvapayati-aṅgeṣviti / aṅgāśritatvātsaphalatvācca saṃśayamāha-kimiti /

yathā kratvanuṣṭhāne tadāśritāṅgānāṃ samuccityānuṣṭhānaniyamastathāṅgānuṣṭhāne tadāśritopāstīnāṃ tanniyama iti sūtrārthaḥ /
nanu tannirdhāraṇāniyama ityatrāṅgāśritānāṃ godohanavadanaṅgatvamuktaṃ tatkathamanaṅgānāmaṅgavatsamuccayaśaṅketyucyate /
aṅgānyanuṣṭhāpayanprayogavidhiryadyupāsanāni nānuṣṭhāpayettarhi teṣāṃ tadāśritatvaṃ vyarthamiti manvānasya śaṅketi bhāvaḥ //61//

/blockquote

END BsCom_3,3.36.61

START BsCom_3,3.36.62

śiṣṭeś ca | BBs_3,3.62 |

yathā vāśrayāḥ stotrādayastriṣu śiṣyanta evamāśritā api pratyayāḥ /
nopadeśakṛto 'pi kaścidviśeṣo 'ṅgānāṃ tadāśrayāṇāṃ ca pratyayānāmityarthaḥ // 62 //

blockquote

tarhi godohanasyāpi samuccayaḥ syādityata āha-śiṣṭeśceti /

śiṣṭiḥ śāsanaṃ vidhānamiti yāvat /
vihitatvāviśeṣātsamuccayo 'ṅgatvādityarthaḥ /
godohanasya tu nānuṣṭhānaniyamaḥ, camasasthāne vihitatvāttanniyame camasavidhivaiyarthyāt /
upāsanānāṃ tu na kasyacidaṅgasya sthāne vihitatvamiti samuccayaniyamo na virudhyata iti bhāvaḥ //62//

/blockquote

END BsCom_3,3.36.62

START BsCom_3,3.36.63

samāhārāt | BBs_3,3.63 |

hotṛṣadanāddhaivāpi durudgīthamanusamāharati (chā. 1.5.5) iti ca praṇavodgīthaikatvāvijñānamāhātmyādudgātāsvakarmaṇayutpannaṃ kṣataṃ hotrātkarmaṇaḥ pratisamādadhātīti bruvanvedāntaroditasya pratyayasya vedāntaroditapadārthasaṃbandhasāmānyātsravavedoditapratyayopasaṃhārasūcayatīti liṅgadarśanam // 63//

blockquote

samuccaye liṅgam-samāhārāditi / 'ṛgvedināṃ yaḥ praṇavaḥ sa sāmavedināmudgīthaḥ'iti chāndogye prāṇavodgīthayoraikyadhyānavidhirasti, tasya phalārthavādo hotṛṣadanādityādiḥ / hotuḥ śaṃsanasthalavācinā hotṛṣadanaśabdena śaṃsanaṃ lakṣyate-udgātā svarādipramādādduṣṭamapyudgīthaṃ samyakkṛtāddhotṛśaṃsanādanusamāhāratyeva nirdeṣaṃ karotyeva kila, śaṃsyamānapraṇavena svīyodgīthasyaikyadhyānabalādityarthaḥ / tataḥ kiṃ tatrāha-iti bruvanniti /

sāmavedasthodgīthadhyānasya ṛgvedoktapraṇavasaṃbandho yo dṛṣṭaḥ sa evāṅgānāṃ sarvavedāntavihitopāstisamuccaye liṅgaṃ praṇavarūpapadārthasyopāstīnāṃ ca vedāntaroktatvasādṛśyādvedāntaroktāṅgasaṃbandhasyāpi samānatvādityarthaḥ //63//

/blockquote

END BsCom_3,3.36.63

START BsCom_3,3.36.64

guṇasādhāraṇyaśruteś ca | BBs_3,3.64 |

vidyāyāṃ ca vidyāśrayaṃ santamoṅkāraṃ vetrayasādhāraṇāṃśrāvayati- 'teneyaṃ trayī vidyā vartata omityāśrāyatyomiti śaṃsatyomityudgāyati' (chā. 1.1.9) iti ca / tataścāśrayasādāraṇyādāśritasādhāramyamiti liṅgadarśanameva /

athavā guṇasādhāraṇyaśruteśceti /
yadīme karmaguṇā udgīthādayaḥ sarve sarvaprayogasādhāraṇā na syurna syāttatastadāśrayāṇāṃ pratyayānāṃ sahabhāvaḥ /
te tūdgīthādayaḥ sarvāṅgagrāhiṇā prayogavacanena sarve sarvaprayogasādhāraṇāḥ śrāvyante /
tathaścāśrayasahabhāvātpratyayasahabhāva iti // 64 //

blockquote

oṅkārasya dhyeyasya sādhāraṇyādapi tadāśritadhyānānāṃ samuccityānuṣṭhānaṃ gamyata iti liṅgāntaramāha-guṇeti / tenoṅkāreṇa, vedatrayoktaṃ karma pravartata ityarthaḥ anvayamukhenoktamevārthaṃ vyatirekato 'pi vyācaṣṭe-athaveti //64//

/blockquote

END BsCom_3,3.36.64

START BsCom_3,3.36.65

na vā tatsahabhāvāśruteḥ | BBs_3,3.65 |

na veti pakṣavyāvartanam / na yatāśrayabhāva āśritānāmupāsanānāṃ bhavitumarhati / kutaḥ - tatsahabhāvāśruteḥ / yathā hi trivedīvihitānāmaṅgānāṃ stotrādīnāṃ sahabhāvaḥ śrūyate - 'grahaṃ vā gṛhītvā camasaṃ vonnīya stotramupākaroti stotramanuśaṃsati prastotaḥ sāma gāya hotaretadyaja' ityādinā / naivamupāsanānāṃ sahabhāvaśrutirasti /

nanu prayogavacana eṣāṃ sahabhāvaṃ prāpayet /

neti brūmaḥ - puruṣārthatvādupāsanānām / prayogavacano hi ṛtvartānāmudgīthādīnāṃ sahabhāvaṃ prāpayet / udgīthādyupāsanāni ṛtvarthāśrayāṇyapi godohanādivatpuruṣārthanītvocāma 'pṛthagghyapratibandhaḥ phalam' (bra.saba. 3.3.42) ityatra / ayameva copadeśāśrayo viseṣo 'ṅgānāṃ tadālambanānāṃ copāsanānāṃ yadekeṣāṃ kratvarthatvamekeṣāṃ puruṣārthatvamiti / paraṃ ca liṅgadvayamakāraṇamupāsanasahabhāvasya śrutinyāyābāvāt /

naca pratiprayogamāśrayakārtsnyopasaṃhārādāśritānāmapi tathātvaṃ vijñātuṃ śakyam /
atatpratyuktatvādupāsanānām /
āśrayatantrāṇyapi hyupāsanāni kāmamāśrayābhāve mā bhūvanna tvāśrayasahabhāvena sahabhāvaniyamamarhanti tatsahabhāvāśrutereva /
tasmādyathākāmamevopāsanānyanuṣṭhīyeran // 65 //

blockquote

phalecchāyā aniyamādupāstyaniyama eva yuktaḥ, aṅgatsamuccayaniyame mānābhāvāditi siddhāntayati-na veti / prayogavidhiḥ khalu sāṅgapradhānānuṣṭhānaniyāmako na tvanaṅgānāṃ saṃgrahaka ityāha-neti brūma iti / vimatopāstayaḥ kratau na samuccityānuṣṭhoyāḥ, bhinnaphalatvādgodohanavaditi bhāvaḥ / śiṣṭeścetyuktaṃ nirasyati-ayameveti / samāhārādguṇasādhāraṇyaśruteścetyuktaṃ liṅgadvayamapi mānāntaraprāptasya dyotakaṃ na svayaṃ sādhakamarthavādasthatvādityāha-paraṃ ceti / guṇasādhāraṇyasūtrasya dvitīyāṃ vyākhyāṃ dūṣayati-naceti / tatprayuktatvābhāve tadāśritatvaṃ kathamityata āha-āśrayeti /

idameva teṣāṃ aṅgāśritatvaṃ yadaṅgābhāve satyasattvaṃ na tvaṅgavyāpakatvamityarthaḥ //65//

/blockquote

END BsCom_3,3.36.65

START BsCom_3,3.36.66

darśanāc ca | BBs_3,3.66 |

darśayati ca śrutisahabhāvaṃ pratyayānam - 'evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃścartvijo 'bhirakṣati'

(chā. 4.17.10) iti /
sarvapratyayopasaṃhāre hi sarve sarvavidaḥ iti na vijñānavatā brahmaṇā paripālyatvamitareṣāṃ saṃkīrtyeta /
tasmādyathākāmamupāsanānāṃ samuccayo vikalpo veti // 66 //

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādyāyasya tṛtīyaḥ pādaḥ // 3 //

blockquote

kiñca viduṣā brahmaṇānyeṣāmṛtvijāṃ pālyatvavacanānna sarvopāstīnāṃ sahaprayoga ityāha-darśanācceti /

ṛgvedādivihitāṅgalope vyāhṛtihomaprāyaścittādivijñānavattvamevaṃvittvaṃ brahmaṇa ityarthaḥ //66//

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakavyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //3//

// iti tṛtīyādhyāyasya parāparabrahmavidyāguṇopasaṃhārākhyastṛtīyaḥ pādaḥ //

/blockquote

END BsCom_3,3.36.66

tṛtīyādhyāye caturthaḥ pādaḥ /

atra nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicāraḥ

tṛtīyādhyāye caturthaḥ pādaḥ /

START BsCom_3,4.1.1

1 puruṣārthādhikaraṇam / sū. 1-17

puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | BBs_3,4.1 |

athedānīmaupaniṣadamātmajñānaṃ kimadhikāridvāreṇa karmaṇyevānupraviśatyāhosvitsvatantrameva puruṣārthasādhanaṃ bhavatīti mīmāṃsamānaḥ siddhāntenaiva tādupakramate puruṣārtho 'ta iti / asmadvedāntavihitādātmajñānātsvatanatrātpuruṣārthaḥ siddyatīti bādarāyaṇa ācāryo manyate / kuta etadavagamyate śabdādityāha /

tathāhi - 'tarati śokamātmavit' (chā. 7.1.3) 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmavidāpnoti param' (tai. 2.1.1) 'ācāryavānpuruṣo veda tasya tāvadeva ciraṃ yāvannavimokṣye 'tha saṃpatsye' (chā /
6.14.2) iti /
'ya ātmāpahatapāpmā' (chā. 8.7.1) ityupakramya 'sarvāṃśca lokānāpnoti sarvāṃśca kāmānyastamātmānamanuvidya vijānāti (chā. 8.7.1) iti /
'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityupakramya 'etāvadare khalvamṛtatvam' (bṛ. 4.5.15) ityevañjātīyakā śrutiḥ kevalāyā vidyāyāḥ puruṣārthahetutvaṃ śrāvayati // 1 //

blockquote

karmāṅgavidyāprasaṅgādbrahmajñānasya karmāṅgatvamāśaṅkyāha-puruṣārtho 'taḥ śabdāditi bādarāyaṇaḥ / pūrvapāde parāparavidyānāṃ guṇopasaṃhāroktyā svarūpaṃ niścitamasminpāde tāsāṃ karmānaṅgatayā puruṣārthahetutvaṃ nirūpyate / tato 'ṅgākāṅkṣāyāṃ yajñādīni bahiraṅgāni śamāddīnyantaraṅgāni ca nirūpyanta ityekavidyāviṣayatvaṃ pādayoḥ saṃgatiḥ tatrādau tattvajñānaṃ viṣayīkṛtya vādivipratipattyā saṃśayamāha-atheti /

pūrvapakṣe jñānakarmaṇoraṅgāṅgitvena samuccayaḥ /
siddhānte kevalajñānānmuktiriti phalabhedaḥ /
'ya ātmeti'prajāpatyuktabrahmavidyāyāṃ lokādikaṃ saguṇavidyāphalaṃ mokṣānande 'ntarbhāvābhiprāyeṇoktamiti mantavyam //1//

/blockquote

END BsCom_3,4.1.1

START BsCom_3,4.1.2

athātra pratyavatiṣṭhate -

śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | BBs_3,4.2 |

kartṛtvamātmanaḥ karmaśeṣatvāttadvijñānamapi vrīhiprokṣaṇādivadviṣayadvāreṇa karmasaṃbandhyevetyatastasminnavagataprayojana ātmajñāne yā phalaśrutiḥ sārthavāda iti jaiminirācāryo manyate yathānyeṣu dravyasaṃskārakarmasu 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti / yadaṅ ke cakṣureva bhrātṛvyasya vṛṅ kte / yatprayājānuyājā ijyante varma vā etadyajñasya kriyate karma yajamānasya bhrātṛvyābhibhūtyai' ityevañjātīyakā phalaśrutirarthavādaḥ / tadvat /

kathaṃ punarasyānarabhyādhītasyātmajñānasya prakaraṇādīnāmanyatamenāpi hetunā vinā kratupraveśa āśaṅkyate / kartṛdvāreṇa vākyāttadvijñānasya kratusaṃbandha iti cet /

na / vākyāttadviniyogānupapatteḥ / avyabhicāriṇā hi kenaciddvāreṇānārabhyādhītānāmapi vākyanimittaḥ kratusaṃbandho 'vakalpate / kartā tu vyabhicāri dvāraṃ lokikavaidikakarmasādhāraṇyāt / tasmānna taddvāreṇātmajñānasya kratusaṃbandhasiddhiriti / na / vyatirekavijñānasya vaidikebhyaḥ karmabhyo 'nyatrānupayogāt / nahi dehavyatiriktātmajñānaṃ lokikeṣu karmasūpayujyate / sarvathā dṛṣṭārthapravṛttyupapatteḥ / vaidikeṣu tu dehapātottarakālaphaleṣu dehavyatiriktātmajñānamantareṇa pravṛttirnopapadyata ityupayujyate vyatirekavijñānam /

nanvapahatapāpmatvādiviśeṣaṇādasaṃsāryātmaviṣayamaupaniṣadaṃ darśanaṃ na pravṛttyaṅgaṃ syāt /

na / priyādisaṃsūcitasya saṃsāriṇa evātmano draṣṭavyatvenopadeśāt / apahatapāpmatvādi viśeṣaṇaṃ tu stutyarthaṃ bhaviṣyati /

nanu tatra tatra prasīdhitametadadhikamasaṃsāri brahma jagatkāraṇaṃ tadeva ca saṃsāriṇa ātmanaḥ pāramārthikaṃ svarūpamupaniṣatsūpadiśyata iti /
satyaṃ prasāditaṃ tasyaiva tu sthūṇānikhananavatphaladvāreṇākṣepasamādhāne kriyete dārḍhyāya // 2 //

blockquote

evaṃ siddhāntamupakramya pūrvapakṣayati-śeṣatvāditi / sūtrer'thavādapadamāvartanīyam / jñānātpuruṣārthavādor'thavāda ityarthaḥ / jñānaṃ karmāṅgam, aphalatve sati karmeśeṣāśrayatvātprokṣaṇaparṇamayītvādivaditi bhāvaḥ / tattvanirṇayārthaṃ guruśiṣyayoḥ kathāvādo 'yamiti jñāpanārthaṃ jaiminigrahaṇam / aṅgiphalenāṅgabhūta ātmāvagataprayojanastadāśraye tatsaṃskāre jñāne phalaśrutirarthavāda ityatra dṛṣṭāntaḥ-yatheti / parṇamayī dravyaṃ, yajamānasyāñjanaṃ saṃskāraḥ, prayājādīni karmāṇi teṣvityarthaḥ / varma kavacam / ātmajñānaṃ na karmāṅgaṃ mānābhāvāditi siddhāntī śaṅkate-kathamiti / pūrvapakṣyāha-kartriti / yukto hyanārabhyādhītāyāḥ parṇatāyā juhūdvāreṇa vākyātkratvaṅgabhāvo juhvāḥ kratuvyāpyatayā kratūpasthāpakatvāt, na tathātmavijñānasya 'ātmā draṣṭavyaḥ'iti vākyātkratusaṃbandha upapadyate, ātmanaḥ kratuvyāptyabhāvāditi siddhāntī dūṣayati-neti / dehabhinnatvena jñātātmanaḥ kratuvyāpyatvamastīti pūrvapakṣī samādhatte-na vyatireketi / sarvatheti / dehātmatvenāpītyarthaḥ / dehabhinnakartṛjñānasyāṅgatve 'pyakartṛbrahmātmajñānasya nāṅgatvamiti śaṅkate-nanvapahateti / yasyārthe jāyādikaṃ priyaṃ bhogyaṃ sa ātmā draṣṭavya iti bhogyaliṅgena sūcitabhoktṛbhinnamakartṛsvarūpaṃ nāstīti samādhyarthaḥ / janmādisūtramārabhya sādhitaṃ svarūpaṃ kathaṃ nāstīti śaṅkate-nanviti / svarūpajñānaṃ vedāntānāṃ phalaṃ, tasya kratvarthatvapuruṣārthatvavicāreṇa dārḍhyaṃ kriyata ityāha-satyamiti //2//

/blockquote

END BsCom_3,4.1.2

START BsCom_3,4.1.3

ācāradarśanāt | BBs_3,4.3 |

'janako ha vaideho bahudakṣiṇena yajñeneje' (bṛ. 3.1.1) 'yakṣyamāṇo vai bhagavanto 'hamasmi' (chā. 5.11.5) ityevamādīni brahmavidāmapyanyapareṣu vākyeṣu karmasaṃbandhadarśanāni bhavanti /
tathoddālakādīnāmapi putrānuśāsanādidarśanādgārhasthyasaṃbandho 'vagamyate /
kevalāccejjñānātpuruṣārthasiddhiḥ syātkimarthamanekāyāsasamanvitāni karmāṇi te kuryuḥ 'arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet' iti nyāyāt // 3 //

blockquote

brahmavidāṃ karmācāradarśanaṃ brahmavidyāyāḥ karmāṅgatve liṅgamityāha-ācāreti / īje yāgaṃ kṛtavānityarthaḥ / he bhagavanta iti brāhmaṇānsaṃbodhya brahmavitkaikeyarājo brūte ahaṃ yakṣyamāṇo yāgaṃ kariṣyamāṇo 'smi vasantvatra bhagavanta ityarthaḥ / anyapareṣviti vidyāvidhipareṣvityarthaḥ / alpāyāsaṃ mukterūpāyaṃ jñānaṃ labdhvā bahvāyāsaṃ karma na kuryurityatra dṛṣṭāntamāha-akva iti / samīpa ityarthaḥ //

arka iti pāṭhe 'pyayamevārthaḥ //3//

/blockquote

END BsCom_3,4.1.3

START BsCom_3,4.1.4

tacchruteḥ | BBs_3,4.4 |

'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca karmaśeṣatvaśravaṇādvidyāyā na kevalāyāḥ puruṣārthahetutm // 4 //

blockquote

brahmavidyāyāḥ karmāṅgatve tṛtīyā śrutirapyastītyāha-tacchruteriti //4//

/blockquote

END BsCom_3,4.1.4

START BsCom_3,4.1.5

samanvārambhaṇāt | BBs_3,4.5 |

'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) iti ca vidyākarmaṇoḥ phalārambhe sahakāritvadarśanānna svātantryaṃ vidyāyāḥ // 5 //

blockquote

liṅgāntaramāha-samiti /

taṃ paralokaṃ gacchantaṃ vidyākarmaṇī anugacchata ityarthaḥ //5//

/blockquote

END BsCom_3,4.1.5

START BsCom_3,4.1.6

tadvato vidhānāt | BBs_3,4.6 |

'ācāryakulādvedamadhītya yathāvidānaṃ guroḥ karmātiśeṣeṇābhisamāvṛttya kuṭumbe śucau deśe svādhyāyamadhīyānaḥ' (chā. 8.15.1) iti caivañjātīyakā śrutiḥ samastavedārthavijñānavataḥ karmādhikāraṃ darśayati tasmādapi na vijñānasya svātantryeṇa phalahetutvam /

nanvatrādhītyetyadhyayanamātraṃ vedasya śrūyate nārthavijñānam /

naiṣa doṣaḥ /
dṛṣṭārthatvādvedādhyayanamarthāvabodhaparyantamitisthitam // 6 //

blockquote

guroḥ śuśrūṣārūpaṃ karma kurvannatiśeṣeṇāvaśiṣṭena kālena yathāvidhānaṃ vedamadhītyānantaramācāryasya kulādgṛhāt / brahmacaryāditi yāvat /

abhisamāvartanaṃ kṛtvā kuṭumbe gārhasthye sthitaḥ pratyahaṃ śucau deśe svādhyāyādhyayanaṃ kurvannanyāṃśca nityādidharmānanutiṣṭhanbrahmalokaṃ prāpnotīti śrutyarthaḥ /
yathāvaghātastuṣavimokaparyanta evamadhyayanamarthāvabodhāntam /
dṛṣṭer'thāvabodhākhye phale saṃbhavati adhyayanasyādṛṣṭārthatvāyogāditi pūrvatantre sthitam /
tataśca brahmāpi vedārtha iti tadavabedhavataḥ karmavidhānamityarthaḥ //6//

/blockquote

END BsCom_3,4.1.6

START BsCom_3,4.1.7

niyamāc ca | BBs_3,4.7 |

'kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ /
evaṃ tvayi nānyatheto 'sti na karma lipyate nare' (īśa. 2) iti /
tathā 'etadvai jarāmaryaṃ satraṃ yadagnihotraṃ jarayā vā hyevāsmānmucyate mṛtyunā vā' ityevañjātīyakānniyamādapi karmaśeṣatvameva vidhyayā iti // 7 //

blockquote

yāvajjīvaṃ karmaniyamo 'pyatra liṅgamityāha-niyamācceti /

iha dehe karmāṇi kurvanneva śataṃ saṃvatsarāñjīvitumicchedevaṃ karmitvena jīvati tvayi nare karma pāpaṃ na lipyate /
itaḥ karmaṇo 'nyathā nāsti /
karma vinā śreyo nāstītyarthaḥ /
jarāmaryaṃ jarāmaraṇāvadhikamityarthaḥ //7//

/blockquote

END BsCom_3,4.1.7

START BsCom_3,4.1.8

evaṃ prāpte pratividhatte -

adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | BBs_3,4.8 |

tuśabdātpakṣo viparivartate / yaduktam - 'śeṣatvātpuruṣārthavādaḥ' (bra. sū. 3.4.2) iti tannopapadyate / kasmāt / adhikopadeśāt / yadi saṃsāryevātmā śārīraḥ kartā bhoktā ca śarīramātravyatirekeṇa vedānteṣūpadiṣṭaḥ syāttato varṇitena prakāreṇa phalaśruterarthavādatvaṃ syāt /

adhikastāvaccharīrādātmano 'saṃsārīśvaraḥ kartṛtvādisaṃsāridharmarahito 'pahatapāpmatvādiviśeṣaṇaḥ paramātmā vedyatvenopadiśyate vedānteṣu / naca tadvijñānaṃ karmaṇāṃ pravartakaṃ bhavati pratyuta karmāṇyucchinattīti vakṣyati 'upamardaṃ ca' (bra.sū. 3.4.16) ityatra / tasmāt 'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) iti yanmataṃ bhagavato bādarāyaṇasya tattathaiva tiṣṭhati na śeṣatvaprabhṛtibhirhetvābhāsaiścālayituṃ śakyate / tathāhi tamadhikaṃ śārīrādīśvaramātmānaṃ darśayanti śrutayaḥ - 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.19) 'bhīṣāsmādvātaḥ pavate' (tai. 2.8.1) 'mahadbhayaṃ vajramudyatam' (kaṭha. 6.2) 'etasya vā akṣarasya praśāsane gārgi' (bṛ. 3.8.9) 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chā. 6.2.3) ityevamādyāḥ / yattu priyādisaṃsūcitasya saṃsāriṇa evātmano vedyatayānukarṣaṇam 'ātmanastu kāmāya sarvaṃ priyaṃ bhavati /

ātmā vā are draṣṭavyaḥ' (bṛ. 2.4.5) 'yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ya eṣo 'kṣīṇi puruṣo dṛśyate' (chā. 8.7.4) ityupakramya 'etaṃ tveva te bhūyo 'nuvyākhyasyāmi' (chā. 8.9.3) iti caivamādi tadapi 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛ. 2.4.10) 'yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti' (bṛ. 3.5.1) 'paraṃ jyotirupasaṃpadya svenarūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' (chā. 8.12.3) ityevamādibhirvākyaśeṣaiḥ satyāmevādhikopadidikṣāyāmatyantābhedābhiprāyamityavirodhaḥ /
pārameśvarameva hi śārīrasya pāramārthikaṃ svarūpam /
upādhikṛtaṃ tu śārīratvam 'tatvamasi' (chā. 6.8.7) 'nānyodato 'sti draṣṭṛ' (bṛ. 3.8.11) ityādiśrutibhyaḥ /
sarvaṃ cātadvistareṇāsmābhiḥ purastāttatra tatra varṇitam // 8 //

blockquote

karturadhikasyāsaṃsāryātmanaḥ karmaśeṣatvābhāvāttattvajñānaṃ karmāṅgaṃ neti siddhāntayati-adhiketi / asya mahata iti vākyaśeṣātpriyasaṃsūcita ātmā para eva draṣṭavyaḥ / yaḥ prāṇādi prerayati so 'pyaśanāyādyatyayavākyaśeṣātpara eva / tathākṣipuruṣo 'pyavasthāsākṣi parañjyotiriti vākyaśeṣātpara iti vibhāgaḥ jīvānukarṣaṇamabhedābhiprāyamityaṅgīkāre na virodha iti katham, abhede jīvatvavirodhādityata āha-pārameśvaramiti /

jñānaṃ karmāṅgamaphalatve sati karmaśeṣāśrayatvādityukto heturasiddha iti bhāvaḥ //8//

/blockquote

END BsCom_3,4.1.8

START BsCom_3,4.1.9-10

tulyaṃ tu darśanam | BBs_3,4.9 |

yattūktamācāradarśanātkarmaśeṣo vidyeti / atra brūmaḥ - tulyāmācāradarśanamakmaśeṣitve 'pi vidyāyāḥ / tathāhi śrutirbhavati - 'etadvā sma vai tadvidvāṃsa āhurṛṣayaḥ kāvaṣeyāḥ kimarthā vayamadhyeṣyāmahe kimarthāvayaṃ yakṣyāmahe / etaddha sma vai tatpūrve vidvāṃso 'gnihotraṃ na juhavāñcakrire' 'etaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇayāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti' (bṛ. 3.5.1) ityevajātīyakā / yājñavalkyādīnāmapi brahmavidāmarmaniṣṭhatvaṃ dṛśyate - 'etāvadare khalvamṛtatvamiti hoktvā yājñavalkyo vijahāra' (bṛ. 4.5.15) ityādiśrutibhyaḥ /

apica yakṣyamāṇo vai bhagavanto 'hamasami (chā. 5.11.5) ityetalliṅgadarśanaṃ vaiśvānaravidyāviṣayam /
saṃbhavati ca sopādhikāyāṃ brahmavidyāyāṃ karmasāhityadarśanam /
natvatrāpi karmāṅgatvamasti /
prakaraṇādyabhāvāt // 9 //

yatpunaruktam - 'tacchruteḥ' (bra.sū. 3.4.4) iti atra brūmaḥ -

asārvatrikī | BBs_3,4.10 |

'yadeva vidyayā karoti' (chā. 1.1.10) ityeṣā śrutirna sarvavidyāviṣayā / prakṛtavidyābhisaṃbandhāt /

prakṛtā codgīthavidyā 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatra // 10 //

blockquote

brahmavidāṃ karmavatsaṃnyāsasyāpi darśanātteṣāṃ karmadarśanātmakaṃ liṅgaṃ lokasaṃgrahārthatvenānyathāsiddhamityāha-tulyaṃ tviti / kiñca yasya karma sa na brahmavidityāha-apiceti / tarhi vaiśvānaravidyāyāḥ karmāṅgatvaṃ syādityata āha-natviti / brahmavidāṃ lokasaṃgrahārthaṃ kriyamāṇamapi karma na bhavati abhimānābhāvenānadhikāritvāditi bhāvaḥ //9 // //10//

/blockquote

END BsCom_3,4.1.9-10

START BsCom_3,4.1.11

vibhāgaḥ śatavat | BBs_3,4.11 |

yadapyuktam - 'taṃ vidyākarmaṇī samanvārabhete' (bṛ. 4.4.2) ityetatsamānvārambhavacanamasvatantrye vidyāyā liṅgamiti tatpratyucyate / vibhāgo 'tra draṣṭavyo vidyānyaṃ puruṣamanvārabhate karmānyamiti / śatavat / yathā śatamābhyāṃ dīyatāmityukte vibhajya dīyate pañcāśadekasmai pañcāśadaparasmai tadvat / nacedaṃ samanvāramabhavacanaṃ mumukṣuviṣayam 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti saṃsāriviṣayatvopasaṃhārāt /

'athākāmayamānaḥ' (bṛ. 4.4.6) iti ca mumukṣoḥ pṛthagupakramāt /
tatra saṃsāriviṣaye vidyā vihitā pratiṣiddhā ca parigṛhyate viśeṣābhāvāt /
karamāpi vihitaṃ pratiṣiddhaṃ ca yathāprāptānuvāditvāt /
evaṃ satyavibhāgenāpīdaṃ samanvārambhavacanamavakalpate // 11 //

blockquote

samanvārambhavacanasya mumukṣuviṣayatvamaṅgīkṛtya vidyā anyaṃ mumukṣuṃ muktatvenānvārabhata iti vibhāga uktaḥ sūtrakṛtāḥ vastutastu tannāstītyāha-nacedaṃ samanvārambhavacanamiti / tatra saṃsāriviṣaye taṃ vidyetyādivākye yathāprāptānuvādini vidyādipadārthamāha-tatreti /

vihitodgīthādividyā pratiṣiddhā nagnistrīdhyānādirūpā //11//

/blockquote

END BsCom_3,4.1.11

START BsCom_3,4.1.12-13

yaccaitat 'tadvato vidhānāt' (bra. sū. 3.4.6) ityata uttaraṃ paṭhati -

adhyayanamātravataḥ | BBs_3,4.12 |

'ācāryakulādvedamadhītya' (chā. 8.15.1) ityadhyayanamātrasya śravaṇādadhyayanamātravata eva karmavidhirityadhyavasyāmaḥ /

nanvevaṃ satyāvidyatvānadhikāraḥ karmasu prajyeta /

naiṣa doṣaḥ /
na vayamadhyayanaprabhavaṃ karmāvabodhanamadhikārakāraṇaṃ vārayāmaḥ kiṃ tarhyeniṣadamātmajñānaṃ svātantryeṇaiva prayojanavatpratīyamānaṃ na karmādhikārakāraṇatāṃ pratipadyata ityetāvatpratipādayāmaḥ /
yathāca na kratvantarajñānaṃ kratvantarādhikāreṇāpekṣyata evametadapi draṣṭavyamiti // 12 //

yadapyuktaṃ niyamacca (bra. sū. 3.4.7) ityatrābhidhīyate -

nāviśeṣāt | BBs_3,4.13 |

'kurvanneveha karmāṇi jijīviṣet' (īśā. 2) ityelamādiṣu niyamaśravaṇeṣu na viduṣa iti viśeṣo 'sti /
aviśeṣeṇa niyamavidhānāt // 13 //

blockquote

yaccaitaditi / uktamiti śeṣaḥ avidyatvādvedārthajñānaśūnyatvādityarthaḥ / mātrapadamātmajñānasya vyāvartakaṃ na karmajñānasyetyāha-naiṣa doṣa iti //12 // //13//

/blockquote

END BsCom_3,4.1.12-13

START BsCom_3,4.1.14

stutaye 'numatirvā | BBs_3,4.14 |

'kurvanneveha karmāṇi' (īśā. 2) ityatrāparo viśeṣa ākhyāyate yadyapyatra prakaraṇasāmarthyādvidvāneva kurvanniti saṃbadhyate tathāpi vidyāstutaye karmānujñānametaddraṣṭavyam / 'na karma lipyate nare' (īśā. 2) iti hi vakṣyati /

etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣi puruṣe hi vakṣyati /
etaduktaṃ bhavati /
yāvajjīvaṃ karma kurvatyapi viduṣupuruṣe na karma lepāya bhavati vidyāsāmarthyāditi tadevaṃ vidyā stūyate // 14 //

blockquote

niyamavākyamajñaviṣayamityuktaṃ viduṣo jñānastutyarthaṃ vetyāha-stutaya iti /

evaṃ karma kurvityapi tvayi nare neto vidyālabdhādbrahmabhāvādanyathāsti karmaṇā saṃsāro nāstīti yāvat /
yataḥ karma na lipyate /
apūrvarūpalepāya na bhavatītyarthaḥ śruteriti bhāvaḥ //14//

/blockquote

END BsCom_3,4.1.14

START BsCom_3,4.1.15

kāmakāreṇa caike | BBs_3,4.15 |

apicaike vidvāṃsaḥ pratyakṣīkṛtavidyāphalāḥ santastadavaṣṭabhyātphalāntarasādhaneṣu prajādiṣu prayojanābhāvaṃ parāmṛśanti /
kāmakāreṇeti śrutirbhavati vājasaneyinām 'etaddha sma vai tatpūrve vidvāṃsaḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti anubhavārūḍhameva ca vidyāphalaṃ na kriyāphalavatkālāntarabhāvītyasakṛdavocāma /
ato 'pi na vidyāyāḥ karmaśeṣatvaṃ nāpi tadviṣayāyāḥ phalaśruterayathārthatvaṃ śakyamāśrayitum // 15 //

blockquote

svecchātaḥ karmasādhanaprajādityāliṅgācca vidyā svatantraphaletyāha-kāmeti / tadetadbrahma yeṣāṃ no 'smākaṃ ayamaparokṣa ātmā ayameva lokaḥ puruṣārthaste vayaṃ kiṃ prajādinā kariṣyāma ityālocya karma tyaktavanta ityarthaḥ / nanvayaṃ loka iti jñānaphalasya pratyakṣatvoktirayuktā karmaphalavadadṛṣṭatvādityata āha-anubhaveti //15//

/blockquote

END BsCom_3,4.1.15

START BsCom_3,4.1.16

upamardaṃ ca | BBs_3,4.16 |

apica karmākārahetoḥ kriyākārakaphalalakṣaṇasya samastasya prapañcasyāvidyākṛtasya vidyāsāmarthyātsvarūpopamardamāmananti - 'yatra vā asya sarvamātmatmaivābhūttatkena kaṃ paśyettatkena kaṃ jighret' (bṛ. 2.4.14) ityādinā /
vedāntoditātmajñānapūrvikāṃ tu karmādhikārasiddhiṃ pratyāśāsanasya karmādhikārocchittireva prasajyeta /
tasmādapi svātantryaṃ vidyāyāḥ // 16 //

blockquote

na kevalamanupayogājjñānasya karmānaṅgatvaṃ kintu karmanāśakatvāccetyāha-upamardaṃ ceti //16//

/blockquote

END BsCom_3,4.1.16

START BsCom_3,4.1.17

ūrdhvaretassu ca śabde hi | BBs_3,4.17 |

ūrdhvaretaḥsu cāśrameṣu vidyā śrūyate / naca tatra karmāṅgatvaṃ vidyāyā upapadyate / karmābhāvāt / nahyagnihotrādīni vaidikāni karmāṇi teṣāṃ santi / syādetat /

ūrdhvaretasa āśramā na śrūyante veda iti tadapi nāsti /
te 'pi hi vaidikeṣu śabdeṣvavagamyante 'trayo dharmaskandhāḥ' (chā. 2.23.1) 'ye ceme 'raṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe yo hyupavasantyaraṇye' (mu. 1.2.11) 'etameva pravājino lokamicchantaḥ pravajanti' (bṛ. 4.4.22) 'brahmacaryādeva pravrajet' (jā. 4) ityevamādiṣu /
pratipannāpratipannagārhasthyānāmapākṛtānāpākṛtarṇatrayāṇāṃ cordhvaretastvaṃ śrutismṛtiprasiddham /
tasmādapi svātantryaṃ vidyāyāḥ // 17 //

blockquote

kiñca karmatattvajñāne nāṅgāṅgibhūte bhinnādhikāristhatvādrājasūyabṛhaspatisavavadityāha-ūrdhveti / trayo dharmaskandhāḥ karmapradhānā āśramāścaturtho brahmasaṃstha ityarthaḥ / 'brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eva vā anṛṇaḥ'iti śruteḥ / 'ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet / anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ'iti smṛteśca prāptagārhasthyasyaiva nirastarṇatrayasya pārivrājyamityapi śaṅkā na kāryā / brahmacaryādeva pravrajediti dvitīyamāśramamicchettamāvasediti ca vidhiśrutismṛtivirodhena arthavādaśrutismṛtyoraviraktaviṣayatvāgamādityāha-pratipanneti /

tasmādi ti saṃnyāsaniṣṭhatvādityarthaḥ //17//

/blockquote

END BsCom_3,4.1.17

START BsCom_3,4.2.18

2 parāmarśādhikaraṇam / sū. 18-20

parāmarśaṃ jaiminiracodanāccāpavadati hi | BBs_3,4.18 |

'trayo dharmaskandhāḥ' (chā. 2.2.3.1) ityādayo ye śabdā ūrdhvaretasāmāśramāṇāṃ sadbhāvāyodāhṛtā na te tatpratipādanāya prabhavanti / yataḥ parāmarśameṣu śabdeṣvāśramāntarāṇāṃ jaiminirācāryo manyate na vidim / kutaḥ - nahyatra liṅgādīnāmanyatamaścodanāśabdo 'sti / arthāntaraparatvaṃ caiṣu pratyekamupalabhyate / trayo dharmaskandhā ityatra tāvadyajño 'dhyayanaṃ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo 'tyantamātmānamācāryakule 'vasādayansarva ete puṇyalokā bhavantīti parāmarśapūrvakamāśramāṇāmanātyantikaphalatvaṃ saṃkīrtyātyantikaphalatayā brahmasaṃsthatā stūyate - 'brahmasaṃstho 'mṛtatvameti' (chā. 2.23.1) iti /

nanu parāmarśe 'pyāśramā gamyanta eva /

satyaṃ gamyante / smṛtyācārābhyāṃ tu teṣāṃ prasiddhirna pratyakṣaśruteḥ / ataśca pratyakṣaśrutivirodhe satyanādaraṇīyāste bhaviṣyanti / anadhikṛtaviṣayā vā /

nanu gārhasthyamapi sahaivordhvaretobhiḥ parāmṛṣṭaṃ yajño 'dhyayanaṃ dānamiti prathama iti /

satyamevaṃ tathāpi tu gṛhasthaṃ pratyevāgnihotrādīnāṃ karmaṇāṃ vidhānācchrutiprasiddhameva hi tadastitvam / tasmātstutyartha evāyaṃ paramarśo na codanārthaḥ / apicāpavadati hi pratyakṣā śrutirāśramāntar 'vīrahā vā eṣa devānāṃ yo 'gnimudvāsayate', 'ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ' (tai. 1.11.1) 'nāputrasya loko 'stīti tatsarve paśavo viduḥ' ityevamādyā / tathā 'ye cemeraṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe ye hyupāsantyaraṇye' (muṇḍa. 1.2.11) iti ca devayānopadeśo nāśramāntaropadeśaḥ / saṃdigdhaṃ cāśramāntarābhidhānam 'tapa eva dvitīyaḥ' (chā. 2.2.3.1) ityevamādiṣu / tathā etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) iti lokasaṃstavo 'yaṃ na pārivrājyavidhiḥ /

nanu brahmacaryādeva pravrajeditivispaṣṭamidaṃ pratyakṣaṃ privrājyavidhānaṃ jābālānām /

satyametat /
anapekṣya tvetāṃ śrutimayaṃ vicāra iti draṣṭavyam // 18 //

blockquote

saṃnyāso nāstītyākṣipati-parāmarśaṃ jaiminiriti / ūrdhvaretaḥ śabditaṃ pārivrājyamanuṣṭheyaṃ na veti mānabhrāntimūlatvābhyāṃ saṃdehe bhrāntimūlatvānnānuṣṭheyamityāha-traya iti /

āśramāṇāmavāntarabhedāpekṣayā bahuvacanam / tathāca kāṇvāyanasmṛtirarthato 'nukramyate / gāyatro brāhmaḥ prājāpatyo bṛhanniti brahmacārīcaturvidhaḥ / tatropanayanādūrdhvaṃ yastrirātramakṣārālavaṇāśī gāyatrīmadhīte sa gāyatraḥ / yastu vedasya grahaṇāntaṃ brahmacaryaṃ carati sa brāhmaḥ / ṛtukāle svadāragāmī nityaṃ parastrīvimukhaḥ prājāpatyaḥ, saṃvatsaraṃ vedavratakṛdvaṭurvā prājāpatyaḥ / āmaraṇaṃ gurukulavāsī naiṣṭhiko bṛhannityucyate / gṛhastho 'pi caturvidhaḥ vārtāko yāyāvaraḥ śālīno ghorasaṃnyasikaśceti / tatra kṛṣigorakṣādikayā vaiśyādivṛttyā jīvannityādikriyāparo vārtākavṛttiḥ / yāyāvarastvayācitavṛttiryājanādhyāpanapratigrahavimukhaḥ / śālīnastu ṣaṭkarmanirato yājanādivṛttiḥ saṃcayī / uddhṛtaparipūtābhiradbhiḥ kāryaṃ kurvanpratyahaṃ kṛtoñchavṛttirgrāmavāsī ghorasaṃnyasika ityucyate, hiṃsāvimukhatvāt / vānaprastho 'pi caturvidhaḥ vaikhānasa audumbaro vālakhilyaḥ phenapaśceti / tatrākṛṣṭapacyauṣadhībhirgrāmabahiṣkṛtābhiragnihotrādikurvanvaikhānasa ucyate / yastu prātaruthāya yāṃ diśaṃ paśyati tatratyaudumbarabadarīnīvāraśyāmākaiḥ karmaparaḥ sa audumbaraḥ / yastu jaṭāvalkaladhārī aṣṭau prātasānvṛttyupārjanaṃ kṛtvā cāturmāsye saṃgṛhītāśī kārtikyāṃ saṃgṛhītapuṣpaphalatyāgī sa vālakhilyaḥ / phenapāstu śīrṇaparṇaphalavṛttayo yatra kvacidvasantaḥ karmaparā iti / tathā parivrājākāścaturvidhāḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāśceti / tatra svaputragṛhe bhikṣāṃ carantastridaṇḍinaḥ kuṭīcakāḥ / bahūdakāstu tridaṇḍinaḥ śikyajalapavitrapādukāsanaśikhāyajñopavītakaupīnakāṣāyaveṣadhārāstīrthānyaṭanto bhaikṣaṃ caranta ātmānaṃ prārthayante /

haṃsāstu ekadaṇḍinaḥ śikhāvarjaṃ yajñopavītadharāḥ śikyakamaṇḍalupāṇayaḥ grāmaikarātravāsinaḥ kṛcchracāndrāyaṇaparāḥ / paramahaṃsāstvekadaṇḍadharā muṇḍā ayajñopavītinaḥ tyaktasarvakarmāṇa ātmaniṣṭhā iti / atra pūrvapakṣe saṃnyāsābhāvāñjñānasya svatantraphalatvāsiddhiḥ siddhānte tadbhāvāttatsiddhiriti phalabhedaḥ / skandhā āśramāḥ ātmānaṃ śarīramācāryasya kule gṛhe karśayannaiṣṭhika ityarthaḥ / skandhaśrutāvāśramā na vidhīyante kintu brahmasaṃsthatāsturthamanūdyanta ityukte śaṅkate-nanu parāmarśe 'pīti / anuvādāpekṣitapurovādātpratītimaṅgīkaroti-satyamiti / pratyakṣā skandhaśrutireva purovādo 'stu nānuvāda ityata āha-smṛtīti / tayorapi iyameva śrutirmūlamastu / kḷptaśrutau vidhimātrakalpanālāghavāt / asyā anuvādatve tu mūlatvena sāgnikānagnikāśramaśrutistatra vidhiśceti dvayakalpanāgauravādityata āha-ataśceti / smārtatvādāśramāḥ pratyakṣayāvajjīvakarmavidhiśrutyaviruddhā grāhyāḥ / viruddhāstvanagnikāśramā upekṣyāḥ karmānadhikṛtairandhādibhirvā anuṣṭheyā ityarthaḥ / yāvajjīvaśrutivirodhāllāghavaṃ tyājyamiti bhāvaḥ / skandhaśrutāvanuvādyatvāviśeṣādgārhasthyavaditareṣāmanuṣṭheyatvamāśaṅkya tasya śrautatvādanuṣṭhānaṃ netareṣāmaśrautatvādato brahmasaṃsthatāstutiparamidaṃ skandhavākyamityāha-nanvityādinā / tantuṃ saṃtatim / tathā ye ceti / te 'rciṣamabhisaṃbhavantīti vākyaśeṣādityarthaḥ / skandhaśabdasya āśrameṣvarūḍhatvāccātra nāśramividhirityāha-saṃdigdhaṃ ceti / tarhi pravrajantītyāśramavidhirītyata āha-tathaitamiti / ātmaloko mahīyān yadarthamaśakyāṃ pravrajyāmapi kurvantīti stutirvartamānāpadeśādityarthaḥ / saṃprati pūrvapakṣamākṣipyeyaṃ śrutirnāstītikṛtvā cintyata ityāha-nanvityādinā //18//

/blockquote

END BsCom_3,4.2.18

START BsCom_3,4.2.19

anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | BBs_3,4.19 |

anuṣṭheyamāśramāntaraṃ bādarāyaṇa ācāryo manyate / vede śravaṇāt / agnihotrādīnāṃ cāvaśyānuṣṭhoyatvāttadvirodhādanadhikṛtānuṣṭheyamāśramāntaramitihīmāṃ matiṃ nirākaroti gārhasthyavadevāśramāntaramapyanicchatā pratipattavyamiti manyamānaḥ / kutaḥ sāmyaśruteḥ / samā hi gārhastyenāśramāntarasya parāmarśaśrutirdṛśyate 'trayo dharmaskandhāḥ' (chā. 2.2.3.1)ityādyā / yatheha śrutyantaravihitameva gārhastyaṃ parāmṛṣṭamevāśramāntaramapīti pratipattavyam / yathāca śāstrāntaraprāptayoreva nivītaprācīnavītayoḥ parāmarśa upavītavidhipare vākye / tasmāttulyamanuṣṭheyatvaṃ gārhasthyenāśramāntarasya / tathā 'etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) ityasya vedānuvacanādibhiḥ samabhivyāhāraḥ / 'ye ceme 'ramye śraddā tapa ityupāsate' (chā. 5.101) ityasya ca pañcāgnividyayā / yattūktam 'tapa eva dvitīyaḥ (chā. 2.2.3.1) ityādiṣvāśramāntarābhidhānaṃ saṃdigdhamiti / naiṣa doṣaḥ / niścayakāraṇasadbhāvāt / 'trayo dharmaskandhāḥ' (chā. 2.23.1) iti hi dharmaskandhatritvaṃ pratijñātam /

naca yajñādayo bhūyāṃso dharmā utpattibhinnāḥ santo 'nyatrāśramasaṃbandhātritve 'ntarbhāvayituṃ śakyante /
tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho nirdiṣṭo brahmacārīti ca spaṣṭa āśramanirdeśastapaityapi ko 'nyastapaḥpradhānādāśramāddharmaskandho 'bhyupagamyeta /
'ye ceme 'raṇye' (chā. 5.10.1) iti cāraṇyaliṅgācchraddhātapobhyāmāśramagṛhītiḥ /
tasmātparāmarśe 'pyanuṣṭheyamāśramāntaram // 19 //

blockquote

skandhaśrutāvitarāśramāḥ śrutyantaravihitā anūdyante etadvākyānuvādyatvādgārhasthyavaditi siddhāntayati-anuṣṭheyamiti / anuvādasya kvacidvidhipūrvakatve dṛṣṭāntamāha-yathāceti / nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṛṇāmupavītaṃ devānāmiti vākye daive karmaṇyupavītaṃ vidhīyate / tatstutaye dvayamanūdyate / mānuṣakriyāsu dehārdhavastrabandhanākhyanivītasya saukaryārtatayā prāptatvāt pitrye karmaṇi prācīnāvītasyāpi vidhyantaraprāptatvādityarthaḥ / vākyāntare ca sākṣādeva pārivrājyavidhirvidheyaiḥ sāhityādityāha-tathaitameveti / asyeti pārivrājyoktiḥ / vidheyavedānuvacanādisāhityātpārivrājyasya vidheyatetyarthaḥ / vākyāntare 'pi sāmyaśrutimāha-ya ceti / asyeti vānaprasthoktiḥ / vidheyapañcāgnividyayā tānaprasthasya sahoktyā tadapi vidheyamityarthaḥ / śrutatritvānyathānupapattyā skandhaśabdasya āśramaparatvaniścaya ityāha-yattūktamityādinā / utpattibhinnā iti /

yajetādhyetavyaṃ dadyādīti pṛthagutpannā ityarthaḥ //19//

/blockquote

END BsCom_3,4.2.19

START BsCom_3,4.2.20

vidhir vā dhāraṇavat | BBs_3,4.20 |

vidhirivāyamāśramāntarasya na parāmarśamātram /

nanu vidhitvābhyupagama ekavākyatāpratītiruparudhyeta pratīyate cātraikavākyatā puṇyalokaphalāstrayo dharmaskandhā brahmasaṃsthātā tvamṛtatvaphaleti /

satyametat / satīmapi tvekavākyatāpratītiṃ parityajya vidhirevābhyupagantavyo 'pūrvatvāt / vidhyantarasyādarśanāt /

vispaṣṭāccāśramāntarapratyayādguṇavādakalpanayaikavākyatvāyojanānupapatteḥ / dhāraṇavat / yathā 'adhastatsamidhaṃ dhārayannanudravedupari hi devebhyo dhārayati' ityatra satyāmapyavirodhodhāraṇainaikavākyatāpratītau vidhīyata evoparidhāraṇamapūrvatvāt / tathācoktaṃ śeṣalakṣaṇe - 'vidhistu dhāraṇe 'pūrvatvāt' iti / tadvadihāpyāśramaparāmarśaśrutirvidhiriveti kalpyate / yadāpi parāmarśa evāyamāśramāntarāṇāṃ tadapi brahmasaṃsthatā tāvatsaṃstavasāmarthyādavaśyaṃ vidheyābhyupagantavyā / sā ca kiṃ caturṣvāśrameṣu yasya kasyacidāhosvitparivrājakasyaiveti vivektavyam / yadi ca brahmācāryanteṣvāśrameṣu parāmṛśyamāneṣu parivrājako 'pi parāmṛṣṭastaścaturṇāmapyāśramāṇāṃ parāmṛṣṭatvāviśeṣādanāśramitvānupapatteśca yaḥ kaściccaturṣvāśrameṣu brahmasaṃstho bhaviṣyati / atha na parāmṛṣṭastataḥ pariśiṣyamāṇaḥ parivrāḍeva brahmasaṃstha iti saṃtsyati / tatra tapaḥśabdena vaikhānasagrāhiṇāparāmṛṣṭaḥparivrāḍapīti kecit / tadapyuktam / nahi satyāṃ gatau vānaprasthaviśeṣaṇena parivrājako grahaṇamiti / yathātra brahmacārigṛhamedhināvasādāraṇenaiva svena svena viśeṣaṇena viśeṣitāvevaṃ bhikṣuvaikhānasāvapīti yuktam / tapaścāsādhāraṇodharmo vānaprasthānāṃ kāyakleśapradhānatvāt / tapaḥśabdasya tatra rūḍheḥ / bhikṣostu dharma indriyasaṃyamādilakṣaṇo naiva tapaḥśabdenābhilapyate / catuṣṭhvena ca prasiddhā āśramāstritvena parāmṛśyanta ityanyāyyam / apica bhedavyapadeśo 'tra bhavati 'traya ete puṇyalokabhāja eko 'mṛtatvabhāk' iti / pṛthaktveva caiṣa bhedavyapadeśo 'vakalpate / nahyevaṃ bhavati devadattayajñadattau mandaprajñāvanyastvanayormahāprajña iti / bhavati tvevaṃ devadattayajñadattau mandaprajñau viṣṇumitrastu mahāprajña iti / tasmātpūrvo traya āśramiṇaḥ puṇyalokabhājaḥ pariśiṣyamāṇaḥ parivrāḍevāmṛtatvabhāk / kathaṃ punarbrahmasaṃsthaśabdo yogātpravartamānaḥ sarvatra saṃbhavanparivrājaka evāvatiṣṭheta / rūḍhyabhyupagame cāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga iti /

atrocyate - brahmasaṃstha iti hi brahmaṇi parisamptirananyavyāpāratārūpaṃ tanniṣṭhatvamabhidhīyate / tacca trayāṇāmā8māṇāṃ na saṃbavati / svāśramavihitakarmānanuṣṭhāne pryavāyaśravaṇāt / parivrājakasya tu sarvakarmasaṃnyāsātapratyavāyo na saṃbhavatyananuṣṭhānanimittaḥ / śamadamādistu tadīyo dharmo brahmasaṃsthatāyā upodbalako na virodhī / brahmaniṣṭhatvameva hi tasya śamadamādyupabṛṃhitaṃ svāśramavihitaṃ karma yajñādīni cetareṣāṃ tadvyatikrame ca tasya pratyavāyaḥ tathāca 'nyāsa iti brahmā brahmā hi paraḥ paro hi brahma tāni vā etānyavarāṇi tapāṃsi nyāsa evātyarecayat' (nārā. 78) 'vedāntavijñānasuniṣcitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ' (muṇḍa. 3.2.6. nārā. 1.2.3. kaivalya. 3) ityādyāḥ śrutayaḥ / smṛtayaśca -'tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ' (gī. 5.17) ityādyā brahmasaṃsthasya karmābhāvaṃ darśayanti / tasmātaparivrājakasyāśramamātrādamṛtatvaprāpterjñānānarthakyaprasaṅga ityeteṣo 'pi doṣo nvatarati / tadevaṃ parāmarśo 'pītareṣāmāśramāṇāṃ pārivrājyaṃ tāvadbrahmasaṃsthatālakṣaṇaṃ labhyetaiva / anapekṣyaiva jābālaśrutimāśramāntaravidhāyinīmayamācryoṇa vicāraḥ pravartitaḥ / vidyata eva tvāśramāntaravidhiśrutiḥ pratyakṣā / 'brahmacaryaṃ parisampya gṛhī bhavedgṛhī bhūtvā vanībhavedvanī bhūtvā pravrajet / yadi vetarathā brahmacaryādeva brahmacaryādeva pravrajedgṛhādvā vanādvā' (jābā. 4) iti / na ceyaṃ śrutiranadikṛtāviṣayā śakyā vaktum / aviśeṣaśravaṇāt / pṛthagnidhānāccānadhikṛtānāma 'atha punareva vratī vāvratī vā snātako vāsnātako votsannāgniranagniko vā' (jābā. 4) ityādinā /

brahmadānaparipākāṅgatvācca pārivrājyasya nānadhikṛtaviṣayatvam /
tacca darśayati - 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ śuciradrohī bhaikṣāṇo brahmabhūyāya bhavati' (jābā. 5) iti /
tasmātsiddhā ūrdhvaretasāmāśramāḥ /
siddhaṃ cordhvaretaḥsu vidānādvidyāyāḥ svātantryamiti // 20 //

blockquote

skandhaśruteranuvādakatvamaṅgīkṛtya vidhyantarakalpanenāśramā anuṣṭheyā ityuktam / idānīṃ vidhitvaṃ tasyā eva kalpyaṃ lāghavādityāha-vidhirveti / yāvajjīvādiśruteraviraktaviṣayatvānna lāghavabādhakatvamiti bhāvaḥ / alpaphalatvenāśramatrayanindayā brahmasaṃsthatāstutiparamekamidaṃ vākyaṃ bhāti / tatrāśramavidhicatuṣṭayamayuktamiti śaṅkate-nanviti / āśramāṇāṃ vidhyantaraprāptyabhāvādanuvādāyogāt / stutilakṣaṇādoṣācca varaṃ vispaṣṭāśramavidhibhedakalpanamapūrvatvādityāha-satyamityādinā / pratītaikavākyatvabhaṅgena bhedakalpane dṛṣṭāntamāha-dhāraṇavaditi / mahāpitṛyajñe pretāgnihotre ca sruci prakṣiptaṃ havirāhavanīyaṃ prati yadā nīyate tasya haviṣaḥ 'adhastātsamidhaṃ dhārayannanudravet'iti vihitādhodhāraṇastāvakatayopari hītyasyaikavākyatvabhāne 'pi daive home srugdaṇḍopari samiddhāraṇe vidhirevāpūrvatvāditi vākyabhedastṛtīyādhyāye jaiminyācāryeṇokta ityarthaḥ / evaṃ catvāra āśramā vidhīyanta iti pakṣa uktaḥ / saṃpratyāśramatrayānuvādena pārivrājyamekameva vidhīyata iti pakṣāntaramāha-yadāpītyādinā / brahmasaṃsthatāvidhau kathaṃ pārivrājyavidhirityāśaṅkya vicārayati-sā ceti / nanu traya iti vākya āśramacatuṣṭayasyāprāpternirbījo 'yaṃ vicāra ityāśaṅkya tadvākye parivrājakaḥ parāmṛṣṭo na veti saṃdihyādye pūrvapakṣaprāptimāha-yadiceti / nanvanāśramyeva brahmasaṃsthaḥ kiṃ na syādata āha-anāśramitveti / anāśramī na tiṣṭheteti niṣedhāditi bhāvaḥ / dvitīye siddhānprāptimāha-atheti / evaṃ parāmarśatadabhāvābhyāṃ saṃśayamuktvā pūrvapakṣayati-tatreti /

vanasthasya hyasādhāraṇaṃ kṛcchrādikaṃ tapa iti prasiddham /
tenaikena tapaḥ śabdenobhayagrahaṇamanyāyyaṃ bhikṣostapasvitvaprasiddhyābhāvācca //

tathāca yajñādyasādhāraṇadharmadvārā gṛhasthādyāśramatrayavadbrahmasaṃsthaśabdenaiva brahmaniṣṭhāpradhānaścaturthāśramo gṛhyate / sa ca stutisāmarthyāt saha brahmasaṃsthayā vidhīyata iti siddhāntayati-tadayuktamityādinā / pṛthagvyapadeśācca brahmasaṃsthaḥ pūrvoktebhya āśramibhyaḥ pṛthagbhūta ityāha-apiceti / nacāvasthābhedena teṣāmeva brahmasaṃsthā syāditi vācyam / kālabhedenāpi sati mandaprajñatve prajñādhikyavatsati karmitve teṣāṃ vikṣiptacetasāṃ brahmasaṃsthānupapatteḥ / karmatyāge ca parivrāḍeva brahmasaṃstha ityasmadiṣṭasiddhiriti bhāvaḥ / imamevārthaṃ spaṣṭayituṃ śaṅkate-kathaṃ punariti / yadyapi brahmasaṃsthaśabdaḥ saṃnyāsāśrame na rūḍhastathāpi yogāttamevopasthāpayati / anyāśrameṣu yaugikārthāsamavāyādityāha-atrocyata iti / sarvakarmatyāginaḥ praṇavārthabrahmaniṣṭhātirekeṇānuṣṭheyaṃ nāstītyatra mānamāha-tathāceti / nyāsaḥ saṃnyāso brahmeti stutau hetumāha-brahmā hīti / hiraṇyagarbho hi para iti prasiddhaḥ ato brahmatvena stutaḥ saṃnyāsaḥ para eveti stutvā karmāṇi nindati tānīti / tato nyāsa eva jñānadvārā mocakatvādadhika ityarthaḥ / tadbuddhaye brahmacittāstadātmāno brahmasvarūpāstanniṣṭhāḥ śravaṇādiparāstatparāyaṇāḥ brahmaprepsavaḥ niṣkāmā iti yāvat / evaṃ brahmasaṃsthaśabdasya jñānapradhānāśramavācitvādamṛtatvakāmastvamumāśramamanutiṣṭhediti vidhiḥ pariṇamyate / ato na jñānānarthakyadoṣa ityupasaṃharati-tasmāditi / saṃprati kṛtvācintāmuddhāṭayati-anapekṣyeti / śiṣyabuddhivaiśadyārthaṃ skandhaśrutimādāya cintā kṛteti bhāvaḥ / yadivetaratheti / brahmacarye sthitasyaiva pūrvasukṛtaparipākādvairāgyaṃ yadi syādityarthaḥ / yaduktaṃ karmānadhikṛtāndhādiviṣayaḥ saṃnyāsa iti tannetyāha-naceti / sāmānyaśruteḥ saṃkocahetvabhāvāditi bhāvaḥ / pṛthagiti / saṃnyāsasyeti śeṣaḥ / vratī godānādivedavratavān / gurukulānnivṛttirūpasnānānantaramakṛtagārhasthyo gurusevī snātakaḥ utsannāgnirvidhuraḥ agṛhītāgniranagnikaḥ pravrajedityanvayaḥ / sakalāṅgānameva kathañcitkarmānadhikṛtānāṃ saṃnyāso yuktaḥ vikalāṅgānāṃ tvandhādīnāṃ na jñānapradhānasaṃnyāsādhikāra ityāha-brahmeti / dṛṣṭipūtasaṃcāraśravaṇādikaṃ vinā jñānānutpatteḥ / 'śarīraṃ me vicarṣaṇaṃ jihvā me madhumattamā / karṇābhyāṃ bhūriviśruvam'ityaṅgasākalyaprārthanāliṅgācca nāndhapaṅgumūkabadhiradīnāmadhikāra ityarthaḥ / tacceti /

pārivrājyasya brahmajñānāṅgatvaṃ cetyarthaḥ /
brahmabhūyāya brahmasākṣātkārāyeti yāvat //20//

/blockquote

END BsCom_3,4.2.20

START BsCom_3,4.3.21

stutimātrādhikaraṇam / sū. 21-22

stutimātram upādānād iti cen nāpūrvatvāt | BBs_3,4.21 |

'sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ' (chā. 1.1.3) 'ityevamāgniḥ sāma' ( chā. 1.6.1) ayaṃ vāva loka eṣo 'gniścitaḥ / tadidamevokthamiyameva pṛthivī' ityevañjātīkāḥ śrutayaḥ kimudgīthādeḥ stutyarthā āhosvidupāsanāvidyarthā ityasminsaṃśaye stutyarthā iti yuktam / udgīthādīni karmāṅgānyupādāya śravaṇāt / yathā 'iyameva juhūrādityaḥ kūrmaḥ svargo loka āhavanīyaḥ' ityādyā juhvādistutyarthāstadvaditi cet /

netyāha / nahi stutimātramāsāṃ śrutīnāṃ prayojanaṃ yuktamapūrvatvāt / vidhyarthatāyāṃ hyapūrvor'tho vihito bhavati stutyarthatāyāṃ tvānarthakyameva syāt /

vidhāyakasya hi śabdasya vākyaśeṣabhāvaṃ pratipadyamānā stutirupayujyata ityuktam 'vidhinā tvekavākyatvātstutyarthena vidhīnāṃ syuḥ ityatra /
pradeśāntaravihitānāṃ tūdgīthādīnāmiyaṃ pradeśāntarapaṭhitā stitirvākyaśeṣabhāvamapratipadyamānānarthikaiva syāt /
iyameva juhūrityādi tu vidhisaṃnidhāvevāmnatamiti vaiṣamyam /
tasmādvidhyarthā evaivañjātīyakāḥ śrutayaḥ // 21 //

blockquote

stutimātraṃ / pṛthivyaboṣadhipuruṣavāgṛksāmnāṃ saptānāṃ rasānāṃ rasatamo 'ṣṭama udgīthāvayava oṅkāraḥ paramaḥ paramātmapratīkatvātparasya brahmaṇor'dhaṃ sthānaṃ tadarhatīti parārdhyaṃ ityarthaḥ / āsu śrutīṣvaṅgopādānādapūrvārthatvācca saṃśayamāha-kimiti / yathānuṣṭheyagārhasthyasāmyaśruteḥ pārivrājyasyānuṣṭheyatvaṃ tadvadāsāṃ śrutīnāṃ juhvādistutiśrutisāmyātstutitvamiti pūrvapakṣayati-stutyarthā iti / juhūriyameva pṛthivīti stūyate / cayanasthaḥ kūrma āditya iti / āhavanīyaḥ svargaloka iti stutiḥ / tathodgīthādīnāṃ rasatamatvādiguṇaiḥ stutirityarthaḥ / stutilakṣaṇāto varaṃ vidhikalpanamanuṣṭhānaphalalābhāditi siddhāntayati-nahi stutīti / pūrvapakṣe svananuṣṭhānaṃ phalaṃ siddhānte tvanuṣṭhānaṃ phalamiti mantavyam / stāvakatvenārthavattvaṃ kiṃ na syādityata āha-vidhāyakasyeti /

yuktamiyameva juhūrityādiśrutīnāṃ phalavajjuhvādividhiprakaraṇasthatayā stāvakatvenārthavattvaṃ;rasatamādiśrutīnāṃ tu kratvaṅgavidhiprakaraṇasthatvābhāvātphalavadapūrvopāstividhāyakatvameva yuktaṃ kratvantaraśrutivaditi bhāvaḥ //21//

/blockquote

END BsCom_3,4.3.21

START BsCom_3,4.3.22

bhāvaśabdāc ca | BBs_3,4.22 |

'udgīthamupāsīta' (chā. 1.1.1) 'sāmopāsīta' (chā. 2.2.1) 'ahamukthamasmīti vidyāt' ityādayaśca vispaṣṭā vidhiśabdāḥ śrūyante te ca stutimātraprayojanatāyāṃ vyāhanyeran /

tathāca nyāyavidāṃ smaraṇam -'kuryātkriyeta kartavyaṃ bhavetasyāditi pañcamam /
etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam' iti liṅgādyartho vidhiriti manyamānāsta evaṃ smaranti /
pratiprakaraṇaṃ ca phalāni śrāvyate - 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) 'eṣa hyeva kāmāgānasyeṣṭe' (chā. 1.7.9) 'kalpante hāsmai lokā ūrdhvaścāvṛttāśca' (chā. 2.2.3) ityādīni /
tasmādapyupāsanāvidhānārthā udgīthādiśrutayaḥ // 22 //

blockquote

kiñcātra vidhikalpya iti kṛtvācintayoktaṃ vastutastu na kalpyaḥ kḷptatvādityāha-bhāveti / na caivamupāsānāvidhistāvakatvaṃ rasatamādiśrutīnāmiti sāṃpratam / vidhyapekṣitaviṣayārpakatvasaṃbhave stutilakṣaṇayogāditi bhāvaḥ / devo madiṣṭaṃ kuryāditi prārthanādāvapi liṅgādiprayogādupāsītetyādiśabdānāṃ kathaṃ vidhiparatvaniścaya ityata āha-tathāceti / etalliṅgādikaṃ vedeṣūtsargato niyameneṣṭasādhanatvākhyavidherlakṣaṇaṃ jñāpakaṃ syāt / upapadādibādhake tvanyārthaparamityarthaḥ / tadidamāha-liṅādīti / naca śloke pañcamamityukteḥ pañcapadānāmeva vidhilakṣaṇatvaṃ nopāsītetyādīnāmiti bhramitavyam / kriyāsāmānyavācināṃ kṛbhvastīnāmudāharaṇena sarvadhātūparaktaliṅādīnāṃ vidhilakṣaṇatvasya vivakṣitatvātpañcamapadaṃ tūktāpekṣayā ślokapūraṇārthaṃ mṛtyurdhāvati pañcama itivat / yadyapi ḍukṛñ karaṇa iti dhātereva karaṇaśabditabhāvanākhyakriyāsāmānyavācitvaṃ netarayordhātvorbhū sattāyāmas bhuvītyarthāntarokteḥ tathāpi janmākhyabhavanasya tatphalasyāstitvasya ca prayojyaniṣṭhasya prayojakavyāpārātmakabhāvanāvyāptatvāttayoḥ kriyāsāmānyavācitvavyavahāraḥ / tatra kuryāditi prakṛtyarthabhāvanākhyātenānūdyate yathā dvāviti prayoge prakṛtyartho dvitvaṃ pratyayenānūdyate / tadvalliṅā ca tasyā iṣṭasādhanatvākhyavidhirbodhyate / kartā tu tayākṣipyata ityākṣiptakartṛkā bhāvanodāhṛtā / tathā kriyetetyatrāpi prakṛtipratyayārthau vyākhyātau / karmātra prādhānyenākṣipyata ityākṣiptakarmikābhāvanodāhṛtā / ākhyātānāṃ kartrādikārake śaktya bhāvātkartṛkarmaṇorākṣepa eveti mīmāṃsakamatam / kartavyamiti kṛtyapratyayena karmakārakamucyate / tasyopasarjanatvena prakṛtyā bhāvanokteti bhedaḥ / tathā daṇḍī bhavet bhūyate daṇḍinā bhavitavyamityudāhartavyam / tathā syādbhūyeta bhavitavyamityastidhātorapyudāharaṇaṃ draṣṭavyam / asterbhūrādeśāt / etaddhātutrayoparaktaliṅādibhiḥ sarvadhātvarthoparaktabhāvanāgateṣṭasādhānatvarūpo vidhireka evocyate / dhātūnāṃ pratyayānāṃ kartrādikārakāṇāṃ ca bhede 'pi vidhibhedo nāstīti jñāpanārthaṃ pratidhātūdāharaṇatrayaṃ darśitamiti sarvamavadātam / evaṃ sūtre bhāvo vidhiriti vyākhyāya caśabdātphalamiti vyācaṣṭe-pratiprakaraṇaṃ iti /

eṣa ṛtvigupāsakaḥ kāmāgānasya gānena phalasaṃpādanasyeṣṭe samartha ityarthaḥ /
evamaṅgāśritavidyā api svatantraphalāḥ kimu vaktavyamanaṅgātmavidyāyāḥ svātantryamiti /
ātmavidyāsvātantryo cintāyā asyāḥ paryavasānātpādasaṃgatirbodhyāḥ //22//

/blockquote

END BsCom_3,4.3.22

START BsCom_3,4.4.23

4 pāriplavādhikaraṇam / sū. 23-24

pāriplavārthā iti cen na viśeṣitatvāt | BBs_3,4.23 |

'atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyayanī ca' (bṛ. 4.5.1) 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma' (kauṣī. 3.1) 'jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa' (chā. 4.1.1) ityevamādiṣu vedāntapaṭhiteṣvākhyāneṣu saṃśayaḥ - kimimāni pāriplavaprayogārthānyohosvitsaṃnihitavidyāpratipattyarthānīti / pāriplavārthā imā ākhyānaśrutayaḥ / ākhyānasāmānyāt / ākhyānaprayogasya ca pariplave coditatvāt / tataśca vidyāpradhānatvaṃ vedāntānāṃ na syāt, mantravatprayogaśeṣatvāditi cet /

tanna / kasmāt /

viśeṣitatvāt /
'pāriplavamācakṣīta' iti hi prakṛtya 'manurvaivasvato rājā' ityevamādīni kānicidevākhyānāni tatra viśeṣyante /
ākhyānasāmānyāccetsāmānyāccetsarvagṛhītiḥ syādanarthakamevedaṃ viśeṣaṇaṃ bhavet /
tasmānna pāriplavārthā etā ākhyānaśrutayaḥ // 23 //

blockquote

pāriplavārthāḥ / aśvamedhe putrādiparivṛtāya rājñe pāriplavamācakṣīteti nānāvidhākhyānakathanātmakaḥ pāriplavaprayogo vihitaḥ / tathāca vedāntasthakathānāmākhyānatvasāmānyādvidyāsaṃnidhānācca saṃśayamāha-kimiti / pūrvaṃ stutyapekṣayā vijhirjyāyānanuṣṭhānalābhādityuktam / tathaiva kathānāṃ na vidyāstāvakatvaṃ pāriplavānuṣṭhānalābhāditi pūrvapakṣaḥ / tatra phalamāha-tataśceti / yathā devasya tvā saviturityādimantre kasyacitpadasya prayogasamavetārthatayā śeṣasya prayogāṅgatvaṃ tathā vedāntasthakathānāṃ prayogaśeṣatvam / tadekavākyatayā sarvavedāntānāṃ karmaśeṣatvānna vidyāprādhānyamityarthaḥ / kathānāṃ guruśiṣyasamācārapradarśanena buddhisaukaryadvārā saṃnihitavidyāśeṣatvaṃ sāmardhyaliṅgādato vidyāprādhānyamiti phalaṃ matvā siddhāntayati-tannetyādinā /

aśvamedhe prathama'hani manurvaivasvata iti kathāṃ brūyāddvitīye 'hani yamo vaivasvata iti tṛtīye 'hani varuṇa āditya iti vākyaśeṣe kathānāṃ viśiṣyoktatvādupakramasya saṃkoco yukta iti bhāvaḥ //23//

/blockquote

END BsCom_3,4.4.23

START BsCom_3,4.5.24

tathā caikavākyatopabandhāt | BBs_3,4.24 |

asati ca pariplavārthatva ākhyānānāṃ saṃnihitavidyāpratipādanopayogitaiva nyāyyā / ekavākyatobandhāt / tathāhi ta6 tatra saṃnihitābhirekavākyatā dṛśyate prarocanopayogātpratipattisaukaryopayogācca / maitreyībrāhmaṇe tāvat - 'ātmā vā are draṣṭavyaḥ' (bṛ. 4.5.6) ityādyā vidyayaikavākyatā dṛśyate /

prātardane 'pi prāṇo 'smi prajñātmā ityādyayā /
jānaśrutiriyyatrāpi 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityādyā /
yathā 'sa ātmāno vapāmudakhidat' ityevamādīnāṃ karmaśrutigatānāmākhyānāṃ saṃnihitavidhistutyarthatā tadvat /
tasmānna pāriplavārthatvam // 24 //

blockquote

kva tarhi kathānāṃviniyoga ityāśaṅkya saṃnidhānādvidyāsvityāha-tathāceti /

prarocanaṃ prītijananaṃ sa prajāpatirvapāmudakhidat homāyoddhṛtavānityasya prājāpatyamajaṃ tūparamālabheteti vidhiśeṣatve evamanyeṣāṃ tattadvidhiśeṣatvaṃ draṣṭavyam //24//

/blockquote

END BsCom_3,4.5.24

START BsCom_3,4.5.25

5 agnīndhanādyadhikaraṇam / sū. 25

ata eva cāgnīndhanādyanapekṣā | BBs_3,4.25 |

'puruṣārtho 'taḥ śabdāt' (bra.sū. 3.4.1) ityetadvyavahitamapi saṃbhavādata iti parāmṛśyate /
ateva ca vidyāyāḥ puruṣārthahetutvādagnīndhanādīnyāśramakmāṇi vidyayā svārthasiddhau nāpekṣitavyānītyādyasyaivādhikaraṇasya phalamupasaṃharatyadhikavivakṣayā // 25 //

blockquote

evamādyādhikaraṇaprameyaṃ vidyāsvātantryamadhikaraṇatrayeṇa dṛḍhīkṛtyādyādhikaraṇasya phalamāha-ata eva ceti / brahmavidyā svaphale mokṣe janayitavye sahakāritvena karmāṇyapekṣate na veti vādivivādātsaṃśaye tenaiti brahmavitpuṇyakṛttaijasa ityādiśrutyā jñānakarmasamuccayena mokṣaprāptikathanādapekṣata iti prāpte vidyāyā muktihetutvādavidyānivṛttyākhyamuktau na karmāpekṣeti siddhāntayati-puruṣārtha iti / agnīndhanapadena tatsādhyakarmāṇi lakṣyante / puṇyakṛttaijasaḥ śuddhasatve brahmavidbhūtvā tena vedanenaiti brahma prāpnotīti śrutirvyākhyeyeti bhāvaḥ / muktāveva karmaṇāmasāmarthyādanapekṣā vidyāyāṃ tvasti cittaśuddhidvārā teṣāmapekṣetyadhikaṃ vaktumayamupasaṃhāra ityupasaṃhārasūtrasya phalamāha-adhiketi //25//

/blockquote

END BsCom_3,4.5.25

START BsCom_3,4.6.26

6 sarvāpekṣādhikaraṇam / sū. 26-27

sarvāpekṣā ca yajñādiśruter aśvavat | BBs_3,4.26 |

idamidānīṃ cintyate kiṃ vidyāyā atyantamevānapekṣāśramakarmamāmutāsti kācidapekṣeti / tatrāta evāgnīndhanādīnyāśramakarmāṇi vidyā svārthasiddhau nāpekṣyanta evamatyantamevānapekṣāyāṃ prāptāyāmidamucyate sarvāpekṣā ceti / apekṣata ca vidyā sarvāṇyāśramakarmāṇi nātyantamanapekṣaiva /

nanu viruddhamidaṃ vacanamapekṣate cāśramakarmāṇi vidyā nāpekṣate ceti /

neti brūmaḥ / utpannā hi vidyā phalasiddhiṃ prati na kiñcidanyadapekṣata utpattiṃ prati tvapekṣate / kutaḥ - yajñādiśruteḥ / tathāhi śrutiḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena' (bṛ. 4.4.22) iti yajñādīnāṃ vidyāsādhanabhāvaṃ darśayati / vividiṣāsaṃyogāccaiṣāmutpattisādhanabhāvoṣavasīyate / 'atha yadyajña ityācakṣate brahmacaryasya yajñādibhiḥ yaṃstavādyajñādīnāmapi hi sādhanabhāvaḥ sūcyate / 'sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti / yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa bravīmi' (kaṭha. 2.15) ityevamādyā ca śrutirāśramakarmaṇāṃ vidyāsādhanabhāvaṃ sūcayati / smṛtirapi - 'kaṣāyapakatiḥ karmāṇi jñānaṃ tu paramā gatiḥ /

kaṣāye karmabhiḥ pakke tato jñānaṃ pravartate' ityevamādyā /
aśvavaditi yogyatānidarśanam /
yathāca yogyatāvaśenāśvo na lāṅgalākarṣaṇe yujyate rathacaryāyāṃ tu yujyate /
evamāśramakarmāṇi vidyayā phalasiddhau nāpekṣyanta utpattau cāpekṣyanta iti // 26 //

blockquote

adhikamāha-sarvāpekṣā / yathā pramāphalatvādavidyānivṛttau karmānapekṣā tathā pramātvādvidyāyāmapi pramākaraṇamātrasādhyāyāṃ nāsti karmāpekṣeti pūrvapakṣaḥ / tatra vidyārthaṃ karmānuṣṭhānāsiddhiḥ / phalaṃ siddhānte tatsiddhiriti bhedaḥ / atra vividiṣāyāmiṣyamāṇajñāne vā yajñādīnāṃ karmaṇāṃ hetutvamapūrvatvādvidhīyate / pramāyā apyutpattipratibandhakaduritakṣayākhyaśuddhidvārā karmasādhyatvasaṃbhavāt / naca pāraṃparye tṛtīyāśrutivirodhaḥ / jvālādvārā pāraṃparye 'pi kāṣṭhaiḥ pacatīti prayogāt, dvārasyāvyavadhāyakatvāt / naca śuddherdvāratve mānābhāvaḥ / 'jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ / kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate'iti smṛteḥ / 'avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute'ityādiśrutyā karmaṇā pāpanivṛttau jñānena muktyabhidhānācceti siddhāntayati-idamiti / nanvatra vividiṣantīti pañcamalakāreṇa vividiṣāṃ bhāvayeyuriti sanarthecchaiva bhāvyatayā bhāti / tāṃ viṣayasaundaryalabhyatayollaṅghya vedanaṃ cedbhāvyamucyate tarhi vedanamapyullaṅghya tatphalaṃ mokṣa eva karmabhirbhāvyaḥ kiṃ na syādityata āha-vividiṣāsaṃyogācceti / iṣyamāṇatayā vidyāyāḥ śabdataḥ phalatvabhānādaśrutamokṣo na phalamanyathā kāṣṭhaiḥ pacatītyatrāpi kāṣṭhānāṃ pākaphalatṛptihetutvaprasaṅgāditi bhāvaḥ / karmaṇāṃ jñānārthatve liṅgavākyānyāha-athetyādinā /

kaścidvedabhāgaḥ sākṣādbrahmākhyaṃ padaṃ brūte / kaścittu jñānārthakarmadvāreti matvā sarve vedāntā ityuktam /

spaṣṭamanyat //26//

/blockquote

END BsCom_3,4.6.26

START BsCom_3,4.6.27

śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | BBs_3,4.27 |

yadikaścinmanyeta yajñādīnāṃ vidyāsādhanabhāvo na nyāyyo vidhyabāvāt / 'yajñena vividiṣanti' ityevañjātīyakā hi śrutiranuvādasvarūpāvidyābhiṣṭavaparā na yajñādividhiparā / itthaṃ mahābhāgā vidyā syādvidyārthī 'tasmādevaṃvicchanto dānta uparatastitikṣuḥ samāhito bhūtvātmaneyevātmānaṃ paśyati' (bṛ. 4.4.23) iti vidyāsādhanatvena śamadamādīnāṃ vidhānādvihitānāṃ cāvaśyānuṣṭheyatvāt /

nanvatrāpi śamādyupeto bhūtvā paśyatīti vartamānāpadeśa upalabhyate na vidhiḥ /

neti brūmaḥ / tasmāditi prakṛtapraśaṃsāparigrahādvidhitvapratīteḥ / paśyediti na mādhyandinā vispaṣṭameva vidhimadhīyate / tasmādyajñādyanapekṣāyāmapi śamadīnyapekṣitavyāni / yajñādīnyapi tvapekṣitavyānīti yajñādiśrutereva /

nanūktaṃ yajñādibhirvividiṣantītyatra na vidhirupalabhyata iti / satyamuktaṃ tathāpi tvatpūrvatvātsaṃyogasya vidhiḥ parikalpyate / nahyayaṃ yajñādīnāṃ vividiṣāsaṃyogaḥ pūrvaṃ prāpto yenānūdyeta / 'tasmātpūṣā prapiṣṭabhāgo 'dantako hi ityevamādiṣu cāśrutavidhikeṣvapi vākyeṣvapūrvatvādvidhiṃ parikalpya pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetyādivicāraḥ prathame tantre pravartitaḥ /

tathācoktam 'vidhirvā dhāraṇavat' (bra, sū. 3.4.20) iti /
smṛtirapi bhagavadgītādyāsvanabhisaṃdhāya phalamanutiṣṭhitāni yajñādīni mumukṣorjñānasādhanāni bhavantīti prapañcitam /
tasmādyajñādīni śamadamādīni ca yathāśramaṃ sarvāṇyevāśramakarmāṇi vidyotpattāvapekṣitavyāni /
tatrāpyevaṃviditi vidyāsaṃyogātpratyāsannāni vidyāsādhanāni śamādīni, vividiṣāsaṃyogāttu brahyatarāṇi yajñādīnīti vivektavyam // 27 //

blockquote

evaṃ vidyotpattau bahiraṅgāni karmāṇyuktvāntaraṅgaṇyāha-śameti / vidyāstutyarthatvenaikavākyatvasaṃbhave vartamānoktibhaṅgena vidhikalpanamayuktaṃ vidyāvākyādbhedaprasaṅgāt / atastattvamasīti śabdamātralabhyā vidyeti parābhiprāyamanūdyāṅgīkaroti-tathāpi tviti / śamāderāvaśyakatvānna śabdamātralabhyā vidyetyarthaḥ yasmādevaṃvinna lipyate karmaṇā pāpakena tasmādeva vidyārthī śamādyupeto bhūtvā vicārayediti vidhirgamyata ityāha-neti brūma iti / atroparatapadena saṃnyāsa uktastasya śravaṇāṅgatvamate śamādiviśiṣṭaśravaṇamatra vidhīyate / yadi tu 'lokamicchantaḥ pravrajanti', 'jñānaṃ puraskṛtya saṃnyaset'ityādi śrutismṛtiṣu phalavattvenotpannasaṃnyāsasyāṅgatvāyogāt, śrotavya iti vihitaśravaṇānuvādenānekaśamādividhāne vākyabhedāpātāt, paśyediti ca prakṛtyā śravaṇalakṣaṇādoṣācca saṃnyāso na śravaṇasyāṅgaṃ kintu tataḥ prāganuṣṭhoyatve 'pi śravaṇavajjñānārtha iti mataṃ tadā śamādisamuccayena jñānaṃ bhāvayediti jñānārthaṃ śamādisamuccayavidhirityanavadyam / yaḥ pūrvaṃ yajñādiśruteḥ stutyarthatvāṅgīkāraḥ āpātato guḍajihvikānyāyena śamādisvīkārārthaṃ kṛtastamidānīṃ tyajati-yajñādīnyapīti / yajñādīnāṃ vidyāsādhanatvarūpasaṃyogasyāpūrvatvādavāntaravākyabhedena vidhiḥ svīkriyata / brahmavidyāvākyena mahāvākyaikavākyatā cetyarthaḥ / paramaprakaraṇe 'pyavāntaravidhirityatra pūrvatantrasaṃmatimāha-tasmātpūṣeti / darśapūrṇamāsaprakaraṇe śrutaṃ pūṣā prapiṣṭabhāga iti / tatra pūṣā devatā piṣṭabhāgo vā darśapūrmamāsayornāsti / ataḥ samāsātpratītasya kālatrayānavamṛṣṭasya dravyadevatāsaṃbandhasyāvinābhāvena yāgavidhyupasthāpakatvāt prayogajñānāya vidhipadamadhyāhṛtya prakaraṇādutkarṣeṇa pūṣoddeśena piṣṭabhāgaḥ kartavya iti vikṛtau saṃbandhaḥ / pauṣṇaṃ peṣaṇamiti sūtre vicāritamityarthaḥ / 'svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ'ityādyāḥ smṛtyaḥ / karmaṇāṃ jñānahetutve śamādivadyāvajjñānodayamanuvṛttiḥ syāttathāca saṃnyāsābhāva ityata āha-tatrāpīti /

dṛṣṭavikṣepanivṛttidvārā śamādīnāṃ śānārthatvādanuvṛttirna karmaṇāmadṛṣṭadvārā jñānārthatvāditi bhāvaḥ //27//

/blockquote

END BsCom_3,4.6.27

START BsCom_3,4.7.28-29

7 sarvānnānumatyadhikaraṇam / sū. 28-31

sarvān nānumatiś ca prāṇātyaye taddarśanāt | BBs_3,4.28 |

prāṇasaṃvāde śrūyate chandogānām - 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti / tathā vājasaneyinām - 'na ha vā asyānnaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītam' (bṛ. 6.1.14) iti / sarvamevāsyādanīyameva bhavatītyarthaḥ / kimidaṃ sarvānnānujñānaṃ śamādivadvidyāṅgaṃ vidhīyata uta stutyarthaṃ saṃkārtyata iti saṃśaye vidhiriti tāvatprātm / tathāhi - pravṛttiviśeṣakara upadeśo bhavatyataḥ prāṇavidyāsaṃnidhānāttadaṅgatveneyaṃ niyamanivṛttirupadiśyate /

nanvevaṃsati bhakṣyābhakṣyavibhāgaśāstravyāghātaḥ syāt /

naiṣa doṣaḥ / smānyaviśeṣabhāvādbādhopapatteḥ / yathā prāṇihiṃsāpratiṣedhasya paśusaṃjñāpanavidhinā bādhaḥ / yathāca 'na kāñcana pariharettadvratam' (chā. 2.13.2) ityanena vāmadevyāvidyāviṣayeṇa sarvastrayaparihāravacanena tatsāmānyaviṣayaṃ gamyāgamyavibhāgaśāstraṃ bādhyate / evamanenāpi prāṇavidyāviṣayeṇa sarvānnabhakṣaṇavacanena bhakṣyābhakṣyavibhāgaśāstraṃ bādhyateti / evaṃ prāpte brūmaḥ - nedaṃ sarvānnānujñānaṃ vidhīyata iti / nahyatra vidhāyakaḥ śabda upalabhyate 'na ha vā evaṃvidi kiñcanānannaṃ bhavati' (chā. 5.2.1) iti vartamānāpadeśāt / nacāsatyāmapi vidhipratītau pravṛttiviśeṣakaratvalobhenaiva vidhirabhyupagantuṃ śakyate / apica śvādimaryādaṃ prāṇasyānnamityuktvedamucyate 'naivaṃvidaḥ kiñcidanannaṃ bhavati' iti / naca śvādimaryāmannaṃ mānuṣeṇa dehenopabhoktuṃ śakyate / śakyate tu prāṇasyānnamidaṃ sarvamiti vicintayitum / tasmātprāṇānnavijñānapraśaṃsārtho 'yamarthavādo na sarvānnānujñānavidhiḥ / taddarśayati 'sarvānnānumatiśca prāṇātyaye' iti / etaduktaṃ bhavati- prāṇātyaya eva hi parasyāmāpadi sarvamannamadīyatvenābhyanujñāyate taddarśanāt / tathāhi śrutiścākrāyaṇasyerṣeḥ kaṣṭāyāmavasthāyāmabhakṣyabhakṣaṇe pravṛttiṃ darśayati - 'maṭacīhateṣu kuruṣu' (chā. 1.10.1) ityasminbrāhmaṇe / cākrāyaṇaḥ kilarṣirāpadgata ibhyena sāmikhādintānkulmāṣāṃścakhāda / anupānaṃ tu tadīyamucchiṣṭadoṣātpratyācacakṣe / kāraṇaṃ cātrovāca 'na vā ajīviṣyamimānakhādan' (chā. 1.10.4) iti, 'kāmo ma udapānam' (chā. 1.10.4) iti ca /

pinaścottaredyustāneva svaparocchiṣṭānparyuṣitānkulmāṣānbhakṣayāṃbabhūveti /
tadetaducchiṣṭaparyuṣitabhakṣaṇaṃ darśayantyāḥ śruterāśayātiśayo lakṣyate prāṇātyayaprasaṅge prāṇasaṃdhāraṇāyābhakṣyamapi bhakṣayitavyamiti /
svasthāvasthāyāṃ tu tanna kartavyaṃ vidyāvatāpītyanupānapratyākhyānādgamyate /
tasmādarthavādo 'na ha vā evaṃvidi' (cā. 5.2.1) ityevamādiḥ // 28 //

abādhāc ca | BBs_3,4.29 |

evañca satyāhāraśuddhau sattvaśuddhirityevamādi bhakṣyābhakṣyavibhāgaśāstramabādhitaṃ bhaviṣyati // 29 //

blockquote

sarvānnānumatiḥevaṃvidi prāṇasyānnaṃ sarvamiti dhyānavatītyarthaḥ / jagdhaṃ bhakṣitam / apūrvatvādvidhyaśruteśca saṃśayaḥ / apūrvatvādyajñādivadvidhiḥ kalpya iti iti pūrvapakṣayati-vidhiriti / atra bhakṣyābhakṣyaniyamatyāgasya vidyāṅgatvasiddhiḥ phalaṃ siddhānte tu vidyāstutiriti vivekaḥ / na kalañjaṃ bhakṣyediti śāstraṃ prāṇavidvyatiriktaviṣayam / yathā grāmyakarmaṇi vāmadevyasāmopāsakavyatiriktaviṣayaṃ parastrīniṣedhaśāstraṃ tadvaditi prāpte siddhāntaṃ sūtrādbahireva darśayati-nedamiti / prāṇavidyāvidhisaṃnidheraśakyatvācca stutireva na vidhiḥ kalpyaḥ niṣedhaśāstravirodhāt kḷpto hi vidhiḥ sāmānyaśāstrabādhako natu kalpya iti bhāvaḥ / svasthasya prāṇavido na sarvānnānumatirityatra liṅgaṃ vadan sūtraṃ yojayati-taddarśayatīti / maṭacyo raktakṣudrapakṣiṇastairhateṣu kurudeśasthasasyeṣu durbhikṣe jāte bālayā saha jāyayā munirdeśāntaraṃ gacchannibhyāgrāme sthitavānibhyo hastipālakastena sāmikhāditānardhabhakṣitān kutsitamāṣān yācayitvā bhakṣitavān / ibhvena jalaṃ gṛhāṇetyukte satyucchiṣṭaṃ vai me pītaṃ syāditi pratiṣidhya māṣāḥ kiṃ nocchiṣṭā itībhyenokte sati māṣabhakṣaṇe jalatyāge ca kāraṇamuvāca / annāṃśe mama āpadasti / jalapānaṃ tu svecchātastaḍāgādau labhyata iti māṣān khāditvāvaśiṣṭāñjāyāyai dattavān / sā cānāpadgatā patyurāpadaṃ jñātvā māṣānsaṃrakṣya prātastasmai dadau / sa ca tān khāditvā rājño yajñaṃ gatvā prastotrādīnākṣipya prāṇādikāṃ prāstāvādidevatāmupadīśya dhanaṃ prāpya sthita iti bhāvaḥ / atrocchiṣṭabhakṣaṇajalatyāgātmakaśiṣṭācāraliṅgācchrautādanāpadi viduṣāpyabhakṣyaṃ na bhakṣaṇīyamiti sūcyata iti bhāvaḥ //28 // //29//

/blockquote

END BsCom_3,4.7.28-29

START BsCom_3,4.7.30

api ca smaryate | BBs_3,4.30 |

apicāpadi sarvānnabhakṣaṇamapi smaryateviduṣo.viduṣaścāviśeṣeṇa - 'jīvitātyayamāpanno yo 'nnamatti yatastataḥ /
lipyate na sa pāpena padmapatramivāmbhasā' iti /
tathā 'madyaṃ nityaṃ brāhmaṇaḥ', 'surāpasya brāhmaṇasyoṣṇāmasiṃceyuḥ', 'surāpāḥ kṛmayo bhavantyabhakṣyabhakṣaṇāt' iti ca smaryatevarjanamannasya // 30 //

FN: uṣṇamatitaptām /

blockquote

surāpānenāpi jīvanamāśaṅkya kadāpi tanna kāryamityāha-tathā madyaṃ nityaṃ brahmaṇa iti / varjayoditi śeṣaḥ / kuta ityāśaṅkya maraṇāntaprāyaścittavidhānādityāha-surāpasyeti / uṣṇāmatitaptāṃ surāmiti śeṣaḥ / itaśca sā na peyetyāha-surāpā iti //30//

/blockquote

END BsCom_3,4.7.30

START BsCom_3,4.7.31

śabdaś cāto 'kāmakāre | BBs_3,4.31 |

śabdaścānannasya pratiṣedhakaḥ kāmakāranivṛttiprayojanaḥ kāṭhakānāṃ saṃhitāyāṃ śrūyate - 'tasmādbrahmaṇaḥ surāṃ na pibet' iti /
so 'pi 'na ha vā evaṃvidi' (chā. 5.2.1) ityasyārthavādatvādupapannataro bhavati /
tasmādevañjātīyakā arthavādā na vidhaya iti // 31 //

blockquote

udāhṛtasmṛtīnāṃ mūlaśrutimāha-śabdaśceti /

kāmakāro yatheṣṭapravṛttiḥ so 'pi niṣedho 'pi upapannataro bhavati /
na ha vā evaṃvidītyasyārthavādatvāt /
yadyayamapi vidhiḥ syāttarhi vihitapratiṣiddhatvātṣoḍaśigrahaṇāgrahaṇavatsurāpāne vikalpaḥ syātsa ca sarvasmṛtibhiḥ śiṣṭācāreṇa ca viruddha iti tātparyārthaḥ //31//

/blockquote

END BsCom_3,4.7.31

START BsCom_3,4.8.32

8 āśramakarmādhikaraṇam / sū. 32-36

vihitatvāc cāśramakarmāpi | BBs_3,4.32 |

'sarvāpekṣā ca -' (bra. sū. 3.4.23) ityatrāśramakarmaṇāṃ vidyāsādhanatvamavadhāritam / idānīṃ tu kimamumukṣorapyaśramamātraniṣṭhasya vidyāmakāmamayamānasya tānyanuṣṭheyānyutāho neti cintyate /

tatra 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādināśramakarmaṇāṃ vidyāsādhanatvena vihitatvādvidyāmanicchataḥ phalāntaraṃ kāmayamānasya nityanyananuṣṭheyāni /
atha tasyāpyanuṣṭheyāni na tarhyeṣāṃ vidyāsādhanatvaṃ nityānityasaṃyogavirodhāditi /
asyāṃ prāptau paṭhati - 'āśramamātraniṣṭhasyāpyamumukṣoḥ kartavyanyeva nityāni karmāṇi yāvajjīvamagnihotraṃ juhoti' ityādinā vihitatvāt /
nahi vacanasyātibhāro nāma kaścidasti // 32 //

blockquote

vihitatvāccāśramakarmāpi / nityāgnihotrādikarmasu vihitatvādviniyuktaviniyogavirodhācca saṃśaye śāstrāntaravirodhātsarvānnatvokteḥ stutitvavannityaviniyuktatvaśrutivirodhādvividiṣāyāṃ viniyogaśruteḥ stutitvamiti pūrvapakṣamāha-tatreti /

jñānakāmanayānuṣṭhāne karmaṇāmanityatvamanāvaśyakatvam /
tasyā anityatvādyāvajjīvādividhinā tu nityatvaṃ ceti viruddhadharmadvayāpātādvividiṣāśruteḥ stutitvamiti phalaṃ pūrvapakṣe /
siddhānte tūbhayathānuṣṭhānaṃ phalam //32//

/blockquote

END BsCom_3,4.8.32

START BsCom_3,4.8.33

atha yaduktaṃ naivaṃ sati vidyāsādhanatveṣāṃ syādityata uttaraṃ paṭhati -

sahakāritvena ca | BBs_3,4.33 |

vidyāsahakārīṇi caitāni syurvihitatvādeva 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) ityādinā / taduktam - 'sarvāpekṣā ca yajñādiśruteraśvavat' (bra. sū. 3.4.26) iti / nacedaṃ vidyāsahakāritvāvacanamāśramakarmaṇāṃ prayājādivadvidyāphalaviṣayaṃ mantavyam / avidhilakṣaṇatvādvidyāyāḥ / asādhyatvācca vidyāphalasya / vidhilakṣaṇaṃ hi sādhanaṃ darśapūrṇamāsādi svargaphalasiṣādhayiṣayā sahakārisādhanāntaramapekṣate naivaṃ vidyā / tathācoktam 'ata eva cāgnīndhanādyanapekṣā' (bra. sū. 3.4.25) iti / tasmāduttpattisādhanatva evaiṣāṃ sahakāritvavācoyuktiḥ / nacātra nityānityasaṃyogavirodha āśaṅkayaḥ, karmābhede 'pi saṃyogabhedāt / nitye hyekaḥ saṃyogo yāvajjīvādivākyakalpito na tasya vidyāphalatvam / anityastvaparaḥ saṃyogaḥ 'tametaṃ vedānuvacanena' (bṛ. 4.4.22)

ityādivākyakalpitastasya vidyāphalatvam /
yathaikasyāpi khādiratvasya nityena saṃyogena kratvarthatvamanityena saṃyogena puruṣārthatvaṃ tadvat // 33 //

blockquote

saha militvā śuddhidvārā vidyāṃ kurvantīti sahakārīṇi karmāṇi / teṣāṃ bhāvastatvaṃ tenetyarthaḥ / vidyayā saha phalakāritvaṃ sahakāripadātprāptaṃ nirasyati-nacedamiti / vidyāyā avihitatvānnāṅgapekṣāsti / ato vihitāni karmāṇi avihitāyā na sahakāryaṅgāni mokṣasyāsādhyatvācca na karmāṇāṃ sahakāritvasaṃbhava ityarthaḥ / tulyabalaśrutidvayena viniyogapṛthaktvaṃ saṃyogabhedastato na virodhaḥ / kāmanāyā anityatve 'pi karmaṇāṃ nānityatvaṃ nityavidhinā prayogasya nityatvāt /

satyāṃ kāmanāyāṃ kāmyaprayogenaiva nityatvasiddherna kaścidvirodhaḥ /
idañca 'ekasya tūbhayatve saṃyogapṛthaktvam'iti sūtre cintitam /
yathā 'khādiro yūpo bhavati'iti śrutyā khādiratvasya kratvarthatā khādiraṃ vīryakāmasyeti śrutyā puruṣārthatā ceti /
ataḥ sati vākyadvaye viniyuktaviniyogo na virudhyata ityarthaḥ //33//

/blockquote

END BsCom_3,4.8.33

START BsCom_3,4.8.34

sarvathāpi ta evobhayaliṅgāt | BBs_3,4.34 |

sarvathāpyāśramakarmapakṣe vidyāsahakāritvapakṣe ca ta evāgnihotrādayo dharmā anuṣṭoyāḥ / ta evetyavadhārayannācryaḥ kiṃ nivartayati / karmabhedaśah kāmiti brūmaḥ / yathā kuṇḍapāyināmayane 'māsamagnihotraṃ jihoti' ityatra nityādagnihotrātkarmāntaramupadiśyate naivamiha karmabhedo 'stītyarthaḥ /

kutaḥ -ubhayaliṅgāt / śrutiliṅgātsmṛtiliṅgācca /

śrutiliṅgaṃ tāvat 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) iti siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuṅ kte natu juhvatītyādivadapūrvameṣāṃ rūpamutpādayatīti /
smṛtiliṅgamapi 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ' (6.1) iti vijñātakartavyatākameva karma vidyotpattyarthaṃ darśayati /
yasyaite 'ṣṭācatvāriṃśatsaṃskārā ityādyā ca saṃskāratvaprasiddhirvaidikeṣu karmasu tatsaṃskṛtasya vidyotpattimabhipretya smṛtau bhavati /
tasmātsādvidamabhedāvadhāraṇam // 34 //

blockquote

nanu nityāgnihotrādibhyo bhinnā evāpūyarvajñādayo vividiṣāyāṃ viniyujyantāṃ tatra kuto viniyuktaviniyogastatrāha-sarvathāpīti / nityatve kāmyatve cetyarthaḥ / kuṇḍapāyināmayane māsamagnihotraṃ juhvatītyākhyātasya sādhyahomavācitvāttadekārthakāgnihotrapadasya vyavahitasiddhāgnihotraparāmarśakatvāyogānmāsaguṇaviśiṣṭaṃ karmāntaraṃ vidhīyata iti yuktamiha tu yajñenetyādi subantānāmākhyātenaikārthatvābhāvātsiddhavyavahitakarmānuvādakatvātteṣāmeva karmaṇāṃ jñānārthatvavidhiriti bhāvaḥ / siddhakarmasu saṃskāratvaprasiddhirapi śuddhākhyasaṃskāradvārā jñānārthakakarmābhede liṅgamityāha-yasyaita iti //34//

/blockquote

END BsCom_3,4.8.34

START BsCom_3,4.8.35

anabhibhavaṃ ca darśayati | BBs_3,4.35 |

sahakāritvasyaivaitadupodbalakaṃ liṅgadarsanamanabhibhavaṃ ta darśayati śrutirbrahmacaryādisādhanasaṃpannasya rāgadibhiḥ kleśaiḥ 'eṣa hyātmā na naśyati yaṃ brahmacaryeṇānuvindate' (chā. 8.5.3) ityādinā /
tasmādyajñādīnyāśramakarmāṇi ca bhavanti vidyāsahakārīṇi ceti niścitam // 35 //

blockquote

brahmacaryādikarmaṇāṃ pratibandhadhvaṃsadvārā vidyārthatve liṅgamāha-anabhibhavaṃ ceti //35//

/blockquote

END BsCom_3,4.8.35

START BsCom_3,4.9.36-37

9 vidhurādikaraṇam / sū. 36 -39

antarā cāpi tu taddṛṣṭeḥ | BBs_3,4.36 |

vidhurādīnāṃ dravyādisaṃpadrahitānāṃ cānyatamāśramapratipattihīnānāmantarālavartināṃ kiṃ vidyāyāmadhikāro 'sti kiṃvā nāstīti saṃśaye nāstīti tāvatprāptam /

āśramakarmaṇāṃ vidyāhetutvāvadhāraṇādāśramakarmāsaṃbhavāccaiteṣāmiti /
evaṃ prāpta idamāha - antarā cāpi tvanāśramitvena vartamāno 'pi vidyāyāmadhikriyate /
kutaḥ taddṛṣṭeḥ /
raikvavācaknavīprabhṛtīnāmevaṃbhūtānāmapi brahmatvaśrutyupalabdheḥ // 36 //

api ca smaryate | BBs_3,4.37 |

saṃvartaprabhṛtīnāṃ ca nagnacaryādiyogādanapekṣitāśramakarmāṇāmapi mahāyogitvaṃ smaryata itihāse // 37 //

blockquote

antarā cāpi tu taddṛṣṭeḥ / anāśramiṇāṃ japādikarmasattvānninditatvācca saṃśaye sati āśramakarmaṇāmeva vidyāhetutvaśruteranāśramasya ninditatvāccānadhikāra iti pūrvapakṣaḥ / tatrānāśramakarmaṇāṃ vidyāhetutvāsiddhiḥ / siddhānte tatsiddhiriti phalam //36 // //37//

/blockquote

END BsCom_3,4.9.36-37

START BsCom_3,4.9.38

nanu liṅgamidaṃ śrutismṛtidarśanamipanyastaṃ kā nu khalu prāptiriti sābhidhīyate -

viśeṣānugrahaś ca | BBs_3,4.38 |

teṣāmapi ca vidhurādīnāmaviruddhaiḥ puruṣamātrasaṃbandhibhirjapopavāsadevatārādhanādibhirdharmaviśeṣairanugraho vidyāyāḥ saṃbhavati / tathāca smṛtiḥ - 'japyenaiva tu saṃsiddhyedbrāhmaṇo nātra saṃśayaḥ / kuryādantra vā kuryānmantro brāhmaṇa ucyate' ityasaṃbhavadāśramakarmāṇo 'pi japye 'dhikāraṃ darśayati /

janmāntarānuṣṭhitairapi cāśramakarmabhiḥ saṃbhavatyeva vidyāyā anugrahaḥ /
tathāca smṛtiḥ - 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (6.45) iti janmāntarasaṃcitānāmapi saṃskāraviśeṣānanugrahītṛnvidyāyāṃ darśayati /
dṛṣṭārthā ca vidyā pratiṣedhābhāvamātreṇāpyartinamadhikaroti śravaṇādiṣu /
tasmādvidhurādīnāmapyadhikāro na virudhyate // 38 //

blockquote

raikvādīnāṃ vidyāvattvaliṅgasya janmāntarāśramakarmaṇānyathāsiddheranāśramakarmaṇo vidyārthatvaprāpakaṃ mānāntaraṃ vācyamiti śaṅkate-nanu liṅgamiti / anāśramitvāviruddhānāṃ varṇamātraprāptadharmāṇāṃ vidyārthatve mānamāha-tathāceti / maitro dayāvānityarthaḥ / nanvanāśramiṇāṃ karma bhavatu vidyāhetustathāpi teṣāṃ na śravaṇādāvadhikāraḥ saṃnyāsābhāvādityata āha-dṛṣṭārthā ceti /

bandhakājñānadhvastiphalakavidyākāmasya śravaṇe 'dhikāraḥ /
saṃnyāso 'pi kadācitkṛto jñāna upakaroti śravaṇaṃ pratyanaṅgatvāditi bhāvaḥ //38//

/blockquote

END BsCom_3,4.9.38

START BsCom_3,4.9.39

atas tv itarajjyāyo liṅgāc ca | BBs_3,4.39 |

atastvantarālavartitvāditaradāśramavartitvaṃ jyāyo vidyāsādhanam /

śrutismṛtisaṃdṛṣṭatvāt /
śrutiliṅgācca 'tenaiti brahmavitpūṇyakṛttejasaśca' (bṛ. 4.4.1) iti /
'anāśramī na tiṣṭheta dinamekamapi dvijaḥ /
saṃvatsaramanāśramī sthitvā kṛcchramekaṃ caret' iti ca smṛtiliṅgāt // 39 //

blockquote

tarhyāśramitvaṃ vṛthetyata āha-atastviti / puṇyakṛttaijasaḥ śuddhasatvastena jñānamārgeṇaiti brahma prāpnotītyarthaḥ //

atra puṇyakṛttvaliṅgādāśramitvaṃ jyāyaḥ puṇyopacaye śīghraṃ vidyālābhādanāśramasya ninditatvācceti bhāvaḥ //39//

/blockquote

END BsCom_3,4.9.39

START BsCom_3,4.10.40

10 tadbhūtādhikaraṇam / sū. 40

tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | BBs_3,4.40 |

santyūrdhvaretasā āśramā iti sthāpitam / tāṃstu prāptasya kathañcittataḥ pracyutirasti nāsti veti saṃśayaḥ / pūrvakarmasvanuṣṭhānacikīrṣayā vā rāgādivaśena vā pracyuto 'pi syādviśeṣābhāvāditi / evaṃ prāpta ucyate - tadbhūtasya tu pratipannordhvaretobhāvasya na kathañcidapyatadbhāvo na tataḥ pracyutiḥ syāt / kutaḥ - niyamātadrūpābhāvebhyaḥ / tathāhi - 'atyantamātmānamācāryakule 'vasādayan' (chā. 2.23.1) iti 'araṇyamiyāditi padaṃ tato na punareyādityupaniṣat' iti 'ācāryeṇābhyanujñātaścaturṇāmekamāśramam / ā vimokṣāccharīrasya so 'nutiṣṭhedyathāvidi' iti caivañjātīyake niyamaḥ pracyutyaprabhāvaṃ darśayati / yathāca 'brahmacaryaṃ samāpya gṛhī bhavet' (jā. 4) 'brahmacaryādeva pravrajet' (jā. 4) iti caivamādīnyāroharūpāṇi vacāṃsyupalabhyante naivaṃ pratyavaroharūpāṇi / nacaivamācārāḥ śiṣṭhā vidyante / yattu pūrvakarmasvanuṣṭhānacikīrṣayā pratyavarohaṇamiti tadasat 'śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt' (3.35) iti smaraṇāt / nyāyācca / yo hi yaṃ prati vidhīyate sa tasya dharmo natu yo yena svanuṣṭhātuṃ śakyate /

codanālakṣaṇatvāddharmasya /
naca rāgādivaśātpracyutiḥ /
niyamaśāstrasya balīyastvāt /
jaiminerapītyapiśabdena jaiminibādarāyaṇayoratra saṃpratipattiṃ śāsti pratipattidārḍhyāya // 40 //

blockquote

tadbhūtasya tu / uttamāśramātpūrvāśramaṃ prāptasya pracyutasya karmāpi vidyāheturanāśramikarmavaditi saṃgatiḥ, pūrvapakṣaphalaṃ caitat / siddhānte tu bhraṣṭasya karma na heturiti phalam / rāgādiprābalyātpracyutiniṣedhācca pracyutiḥ prāmāṇikī na veti saṃśayamāhaḥ / siddhāntasūtre niyamaṃ vyācaṣṭe-tathāhīti / atyantamiti naiṣṭhikatvaniyamaḥ / araṇyamityekāntopalakṣitaṃ pārivrājyaṃ gṛhyate / tadiyādgacchediti padaṃ śāstramārgastatastasmātpārivrājyānna punareyānna pracyavediti uniṣadrahasyamityarthaḥ / atadrūpaṃ pracyutau pramāṇābhāvaṃ vyācaṣṭe-yathāceti / śiṣṭācārābhāvamāha-nacaivamiti /

'caṇḍālāḥ pratyavasitāḥ'iti smṛteśca patitānāṃ karma niṣphalamiti bhāvaḥ //40//

/blockquote

END BsCom_3,4.10.40

START BsCom_3,4.11.41

11 adhikārādhikaraṇam / sū. 41 - 42

na cādhikārikam api patanānumānāt tadayogāt | BBs_3,4.41 |

yadi naiṣṭhiko brahmacārī pramādādavakīryeta kiṃ tasya 'brahmacaryāvakīrṇī nairṛtaṃ gardabhamālabhet' ityetatprāyaścittaṃ syāduta neti /

netyucyate / yadapyadhikāralakṣaṇe nirṇītaṃ prāyaścittam 'avakīrṇipaśuśca tadvadādhānasyāprāptakālatvāt' (jai. sū /

6.8.21) iti tadapina naiṣṭhikasya bhavitumarhati /
kiṃ kāraṇam - 'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate pinaḥ /
prāyaścittaṃ na paśyāmi yena śuddhyetsa ātmahā' ityapratisamādheyapatanasmaraṇācchinnaśirasa iva pratikriyānupapatteḥ /
upakurvāṇasya tu tādṛkpatanasmaraṇābhāvādupapadyate tatprāyaścittam // 41 //

blockquote

nacādhikārikam / avakīryeta vyabhicaredityarthaḥ / avakīrṇaṃ yonau niṣiktaṃ reto 'syāstītyavakīrṇī / atra pracyutasya prāyaścittaṃ syānnaveti upapātakatvātpatanasmṛteśca saṃśayaḥ / pracyutasya yajñādikaṃ niṣphalamityuktaṃ tadvatprāyaścittamāpi niṣphalamiti pūrvapakṣayati-netyucyata iti /

atra kṛtaprāyaścittasya karma jñānaheturna bhavatīti phalaṃ siddhānte tu bhavatītidaḥ /
yathopanayanakāle homo laukikāgnāveva kāryaḥ /
dārasaṃbandhottarakālavihitādhānasya saṃpratyaprāptakālatvenāhavanīyābhāvāttadvadavakīrṇino brahmacāriṇaḥ prāyaścittapaśurgardabho laukikāgnau hotavya ityadhikāralakṣaṇe ṣaṣṭhādhyāye nirṇītaṃ prāyaścittamādhikārikaṃ tadupakurvāṇasyaiva na naiṣṭhikasyeti prāpte siddhāntayati //41//

/blockquote

END BsCom_3,4.11.41

START BsCom_3,4.11.42

upapūrvam api tv eke bhāvamaśanavat tad uktam | BBs_3,4.42 |

apitveka ācāryā upapātakamevaitaditi manyate / yannaiṣṭhikasya gurudārādibhyo 'nyatra brahmacaryaṃ viśīryeta na tanmahāpātakaṃ bhavati gurutalpādiṣu mahāpātakeṣvaparigaṇanāt / tasmādupakurvāṇavannaiṣṭhikasyāpi prāyaścittasya bhāvamicchanti brahmacāritvāviśeṣādavakīrṇitatvāviśeṣācca / aśanavat / yathā brahmacāriṇo madhumāṃsāśane vratalopaḥ punaḥsaṃskāraścaivamiti / ye hi prāyaścittasyābhāvamicchanti teṣāṃ na mūlamupalabhyate / ye tu bhāvamicchanti teṣāṃ brahmacāryavakīrṇetyadaviśeṣaśravaṇaṃ mūlam /

tasmādbhāvo yuktataraḥ /
taduktaṃ pramāṇalakṣaṇe - 'samā vipratipattiḥ syāt' (jai. sū. 1.3.8) 'śāstrasthā vā tannimittatvāt' (jai. sū. 1.3.9) iti /
prāścittābhāvasmaraṇaṃ tvevaṃ sati yatnagauravotpādanārthamiti vyākhyātam /
evaṃ bhikṣuvaikhānasayorapi vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣaṃ vardhayet bhikṣurvānaprasthavatsomavalliṅgavarjaṃ svaśāstrasaṃskāraśca ityavamādi prāyaścittasmaraṇamanuvartavyam // 42 //

blockquote

upapūrvamiti / upapadaṃ pūrvaṃ yasya pātakasya tadupapātakamityarthaḥ / 'prāyaścittaṃ na paśyāmi'iti darśanābhāvasmṛteḥ prāyaścittābhāvāparatvaṃ kalpayitvā tanmūlaśrutikalpanātprāgeva kḷptasādhāraṇaśrutyā prāyaścittasadbhāvasiddheḥ / kalpanaṃ nodeti kḷptaśrutivirodhāditi bhāvaḥ / prāyaścittasya bhāvābhāvasiddhyoḥ samatve 'pi bhāvaprasiddhiḥ śrutimūlatvādādartavyetyatra saṃmatimāha-taduktamiti / yavamayaścarūrityatra yavaśabdaṅkeciddīrghaśūke prayuñjate keciddeśaviśeṣe priyaṅguṣu / ataḥ kasya caruḥ kārya iti saṃdehe vṛddhaprayogasāmyātsamā tulyā vikalpena pratipattiḥ syāditi prāpte siddhāntaḥ-śāstramūlā pratipattirgrāhyā śāstranimittatvāddharmādijñānasya / tathāca 'yadānyā oṣadhayo mlāyantyathaite yavā modamānāstiṣṭhanti, iti śāstramūlatvāddīrghaśūkaprayogasyaivādara ityarthaḥ / smṛtergatimāha-prāyaścitteti / brahmacaryarakṣārthaṃ yatnādhikyaṃ kāryamiti jñāpanārthaṃ prāyaścittaṃ spaṣṭamapi na paśyāmītyuktaṃ bhagavadatriṇetyarthaḥ / naiṣṭhikavadyativanasthayorapi pramādādbrahmacaryabhaṅge prāyaścittamastītyāha-evamiti / kṛcchraṃ prājāpatyaṃ mahākakṣaṃ bahutṛṇakāṣṭhadeśaṃ jaladānādinā vardhayeta / yatistu somalatāvarjaṃ vardhayet /

'sarvapāpaprasakto 'pi dhyāyannimiṣamacyutam /
bhūyastapasvī bhavati paṅktipāvana eva ca /
upāpātakasaṅgheṣu pātakeṣu mahatsu ca /
praviśya rajanīpādaṃ brahmadhyānaṃ samācaret //

'ityādisvaśāstravihitadhyānaprāṇāyāmādisaṃskāro 'pi bhikṣuṇā kārya ityarthaḥ /

ādipadāt 'manovākkāyajāndoṣānajñānotthānpramādajān /

sarvāndahati yogāgnistūlarāśimivānalaḥ /
nityameva tu kurvīta prāṇāyāmāṃstu ṣoḍaśa /
api bhrūṇahanaṃ māsātpunantyaharahaḥ kṛtāḥ /
'ityādivākyaṃ grāhyam //42//

/blockquote

END BsCom_3,4.11.42

START BsCom_3,4.12.43

12 bahiradhikaramam / sū. 43

bahis tūbhayathāpi smṛter ācārāc ca | BBs_3,4.43 |

yadūrdhvaretasāṃ svaśramebhyaḥ pracyavanaṃ mahāpātakaṃ yadi vopapātakamubhayathāpi śiṣṭhaiste bahirkartavyāḥ / 'ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate punaḥ /

prāyaścittaṃ na paśyāmi yena śudhyetsa ātmahā' iti 'ārūḍhapatitaṃ vipraṃ maṇḍalācca viniḥsṛtam /
udbaddhaṃ kṛmidaṣṭaṃ ca spṛṣṭvā cāndrāyaṇaṃ caret' iti caivamādinindātiśayasmṛtibhyaḥ /
śiṣṭācārācca /
nahi yajñādhyayanavivāhādīni taiḥ sahācaranti śiṣṭāḥ // 43 //

blockquote

bahistūbhayathāpi / kṛtaprāyaścittaistaiḥ saha kṛtaśravaṇādikaṃ jñānasādhanaṃ na veti saṃdehe teṣāṃ śuddhatvātsādhanamiti prāpte prāyaścittātparaloke teṣāṃ śuddhatve 'pyatra śuddhabhāvānna sādhanamiti siddhāntayati-yadyūrdhveti /

sugamaṃ bhāṣyam //43//

/blockquote

END BsCom_3,4.12.43

START BsCom_3,4.13.44

13 svāmyadhikaraṇam / sū. 44 -46

svāminaḥ phalaśruter ity ātreyaḥ | BBs_3,4.44 |

aṅgeṣūpāsaneṣu saṃśayaḥ / kiṃ tāni yajamānakarmāṇyāhosvidṛtvikkarmāṇīti / kiṃ tāvatprāptam yajamānakarmāṇīti / kutaḥ - phalaśruteḥ / phalaṃ hi śrūyate - 'varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau pañcavidhaṃ sāmopāste' (chā. 2.3.2) ityādi / tacca svāmigāmi nyāyyam / tasya sāṅge prayoge 'dhikṛtatvāt / adhikṛtādhikāratvāccaivañjātīyakasya / phalaṃ ca kartaryupāsanānāṃ śrūyate - 'varṣatyasmai ya upāste' ityādi /

nanvṛtvijo 'pi phalaṃ dṛṣṭam 'ātmane vā yaṃ kāmaṃ kāmayate tamāgāyati' (bṛ. 1.3.28) iti /

na /
tasya vācanikatvāt /
tasmātsvāmina eva phalavatsūpāsaneṣu kartṛtvamityātreya ācāryo manyate // 44 //

blockquote

svāminaḥ phalaśruteḥ / aṅgāśritopāstiṣūbhayakartṛkatvasaṃbhavātsaṃśayaḥ / yaḥ kṛtaprāyaścittaḥ sa saṃvyavahārya ityutsargasya nindātiśayasmṛtyā naiṣṭhikādiṣu bādhavadyo yadaṅgakartā sa tadāśritasya kartetyutsargasya kartuḥ phalaśrutyā bādha iti pūrvapakṣamāha-kimiti / atra kartṛtvabhoktṛtvayoraikādhikaraṇyaṃ phalaṃ siddhānte tvaṅgāśritā ṛtvikkartṛkā apyupāstayo yajamānagāmisvatantraphalāḥ kimu vācyaṃ svaniṣṭhabrahmavidyāyāḥ svātantryamiti phalaṃ vivektavyam / ataḥ pādasaṃgatiḥ hiṅkāraprastāvodgīthapratihāranidhanākhyapañcaprakāre sāmni vṛṣṭidhyāturvarṣasamṛddhiḥ phalamiti śrutyarthaḥ / śrutaṃ phalaṃ ṛtviggataṃ kiṃ na syādityata āha-tacceti / yathāsāṅgakratvadhikṛtādhikāratvādgodohanasya phalaṃ kratvadhikārigataṃ tadvadaṅgopāsanasyāpi phalaṃ tadgatamevetyarthaḥ / astu tasya phalaṃ tadgataṃ kartātvanyaḥ kiṃ na syādityata āha-phalaṃ ceti / yaduktaṃ yajamānāgāmi phalamiti tasyāpavādaṃ śaṅkate-nanviti /

udgānena sādhayatītyarthaḥ /
yājamānaṃ phalamityutsargasyāsati bādhakavacane siddhiriti samādhyarthaḥ /
tasmātphalabhoktṛtvādityarthaḥ //44//

/blockquote

END BsCom_3,4.13.44

START BsCom_3,4.13.45-46

ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | BBs_3,4.45 |

naitadasti svāmikarmāṇyupāsanānīti / ṛtvikkarmāṇyetāni syurityauḍulomirācāryo manyate / kiṃ kāraṇaṃ, tasmai hi sāṅgāya karmaṇe yajamānenartvikparikrīyate / tatprayogāntaḥpātīni codgīthādyupāsanānyadhikṛtādhikārakatvāt / tasmādgodohanādiniyamavadevartvigbhirnirvartyetan / tathāca 'taṃ ha bako dālbhyo vidāñcakāra sa ha naimiśīyānāmudgātā babhūva (chā. 1.2.13) ityudgātṛkatṛrkatāṃ vijñānasya darśayati / yattūktaṃ kartrāśrayaṃ phalaṃ śrūyata iti /

naiṣa doṣaḥ /
parārthatvādṛtvijo 'nyatra vacanātphalasaṃbandhānupapatteḥ // 45 //

śruteśca | BBs_3,4.46 |

yāṃ vai kāñcana yajña ṛtvija āśiṣamāśāsata iti yajamānāyaiva tāmāśāsata iti hovāceti tasmādu haivaṃvidudgātā brūyātkaṃ te kāmamāgāyāni (chā. 1.7.8 - 9) iti / taccarvitvakkartṛkasya vijñānasya yajamānagāmi phalaṃ darśayati /

tasmādaṅgopāsanānāmṛtvikkarmatvasiddhiḥ // 46 //

blockquote

upāsanamārtvijyaṃ ṛtvikkartṛkamityata śrautaṃ liṅgamāha-tathāceti / tamudgīthākhyaṃ praṇavaṃ prāṇadṛṣṭyā dhyātavāndhyātvā ca naimiśīyānāṃ satriṇāmudgātāsīdityarthaḥ / yajamānena svagāmiphalakasāṅgaprayogakaraṇāyartvijāṃ krītatvātkartṛtve 'pi na tatphalabhāktvamutsargasya bādhakābhāvādityuktatvāt / krayaṇadvārā kartṛtvabhoktṛtvasāmānādhikaraṇyaṃ copapadyate bhṛtyakartṛke yuddhe rājā yudhyate jayati cetivaditi bhāvaḥ //45 // //46//

/blockquote

END BsCom_3,4.13.45-46

START BsCom_3,4.14.47

14 sahakāryantaravidhyadhikaraṇam / sū. 47 - 49

sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | BBs_3,4.47 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca monaṃ ca nirvidyātha brāhmaṇaḥ' (bṛ. 3.5.1) iti bṛhadāraṇyake śrūyate / tatra saṃśayaḥ maunaṃ vidīyate na veti / na vidīyata iti tāvatprāptam / bālyena tiṣṭhāsedityatraiva vidheravasitatvāt / nahyatha munirityatra vidāyakā vibhaktirupalabhyate tasmādayamanuvādo yuktaḥ / kutaḥ prāptiriti cet /

munipaṇḍitaśabdayorjñānārthatvātpāṇḍityaṃ nirvidyetyevaṃ prāptaṃ maunam / apicāmaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa ityatra tāvanna brāhmaṇatvaṃ vidhīyate prāgeva prāptatvāt / tasmādatha brāhmaṇa iti praśaṃsāvadastathaivātha munirityapi bhavitumarhati samānanirdeṣatvāditi / evaṃ prāpte brūmaḥ - sahakāryantaravidhiriti / vidyāsahakāriṇo maunasya bālyapāṇḍityavadvidhirevāśrayitavyo 'pūrvavat /

nanu pāṇḍityaśabdenaiva maunasyāvagatatvamuktam /

naiṣa doṣaḥ / muniśabdasya jñānātiśayārthatvāt / mananānmuniriti ca vyutpattiriti ca vyutpattisaṃbhavāt / 'munīnāmapyahaṃ vyāsaḥ' (gī. 10.37) iti ca prayogadarśanāt /

nanu muniśabda uttamāśramavacano 'pi śrūyate 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham' ityatra /

na / 'vālmīkirmunipuṅgavaḥ' ityādiṣu vyabicāradarśanāt / itarāśramasaṃnidhānāttu pāriśeṣyāttatrottamāśramopādānaṃ jñānapradhānatvādutmāśramasyaṣa tasmādbālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidīyate / yattu bālya eva vidheḥ paryavasānamiti tathāpyapūrvatvānmunitvasya vidheyatvāmāśrīyate muniḥ syāditi / nirvedanīyatvanirdeśādapi maunasya bālyapāṇḍityavadvidheyatvāśrayaṇam / tadvato vidyāvataḥ sanyāsinaḥ / kathañca vidyāvaḥ saṃnyāsina ityavagamyate / tadadhikārāt 'ātmānaṃ viditvā putrādyeṣaṇābhyo vyutthāyātha bhikṣācaryaṃ caranti' iti /

nanu sati vidyāvattve prāpnotyeva tatrātiśayaḥ kiṃ monavidhinetyata āha - pakṣeṇeti / etaduktaṃ bhavati -

yasminpakṣe bhedadarśanaprābalyānna prāpnoti tasminneṣa vidhiriti /
vidhyādivat /
yathā - 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityevañjātīyake vidhyādau sahakāritvenāgnyanbādhānādikamaṅgajātaṃ vidhīyate /
evamavipradhāne 'pyasminvidyāvākye maunavidhirityarthaḥ // 47 //

blockquote

sahakāryantaravidhiḥ / yasmātpūrve brāhmaṇā ātmānaṃ viditvā saṃnyasya bhikṣācaryaṃ caranti tasmādadyatano 'pi brāhmaṇa āpātajñānarūpapaṇḍāvānpaṇḍitastasya kṛtyaṃ pāṇḍityaṃ śravaṇaṃ tannirvidya niścayena labdhvā bālyena śravaṇajajñānasya balabhāvena mananenāsaṃbhāvanānirāsena bālasya bhāvena vā śuddhacittatvena sthātumicchedevaṃ mananaśravaṇe kṛtvādānantaraṃ munirnididhyāsanakṛtsyādevamamaunaṃ ca maunādanyadbālyapāṇḍityadvayaṃ maunaṃ ca nididhyāsanaṃ labdhvā atha jñānasāmagrīpauṣkalyānantaraṃ brahmāhamiti sākṣātkāravān brāhmaṇo bhavatītyarthaḥ / maunaśabdasya siddharūpe pārivrājye anuṣṭheye ca dhyāne prayogātsaṃśayaḥ / yathā taṃ ha baka ityādivākyaśeṣādudgīthādyupāsanasyārtvijyatvanirṇayastadvadatha brāhmaṇa iti vidhihīnavākyaśeṣānmaunasyāpyavidheyatvaniścaya iti pūrvapakṣamāha-na vidhīyata iti / atra dhyānasyānanuṣṭhānaṃ siddhānte tvanuṣṭhānamiti phalam / yadi maunaṃ pārivrājyaṃ tadā vākyāntaraprāptamanūdyate bālyavidhipraśaṃsārtham / yadi jñānaṃ tadā pāṇḍityaśabdātprāptamiti pūrvapakṣagranthārthaḥ / muniśabdādvijñānātiśayaḥ pratīyate tasya jñānamātravācipāṇḍityaśabdānna prāptiḥ / nāpi muniśabdaḥ parivrāḍvācakaḥ vālmīkyādiṣu prayujyamānatvāt / tasmādaprāptaṃ maunamapūrvatvādvidhiṃ kalpyatīti siddhāntayati-evamityādinā / āpastambaprayogasya gatimāha-itarāśrameti / kiñcāmaunaṃ ca maunaṃ ca nirvidyeti śravaṇamananavadanuṣṭheyatvoktermaunasya vidheyatetyāha-nirvedanīyatveti / naca trayāṇāṃ vidhāne vākyabhedo doṣaḥ / uparidhāraṇavadiṣṭatvāttadvākyabhedasyeti bhāvaḥ / kasyedaṃ dhyānaṃ vidhīyata ityāha-tadvata iti / ātmānaṃ viditveti parokṣajñānavataḥ saṃnyāsinaḥ prakṛtatvādityarthaḥ / sūkṣmārthasākṣātkārasādhanatvena dhyānādeḥ ṣaḍjādau lokataḥ prāptiṃ śaṅkitvā niyamavidhimāha-nanvityādinā / nanu brahmavidyāpare vākye kathaṃ jñānāṅgamiti cetsaphalakratuparavākye 'ṅgavidhivadityāha-vidhyādivaditi /

pradhānamārabhyāṅgaparyanto vidhiḥ /
tatra pradhānaḥ kraturvidhyādirata evāṅgaṃ vidhyanta ityucyata ityarthaḥ /
etatsūtrabhāṣyabhāvānabhijñāḥ saṃnyāsāśramadharmaśravaṇādau vidhirnāstīti vadanti /
vidhau hyaprāptimātramapekṣitaṃ tacca bhedadarśanaprābalyāddarśitamiti saṃpradāyavidaḥ //47//

/blockquote

END BsCom_3,4.14.47

START BsCom_3,4.14.48

evaṃ bālyādiviśiṣṭe kaivalyāśrame śrutimati vidyamāne kasmācchāndogye gṛhiṇopasaṃhāraḥ 'abhisamāvṛtya kuṭumbe' (chā. 8.15.1) ityatra / tena hyupasaṃharaṃstadviṣayamādaraṃ darśatīti / ata uttaraṃ paṭhati -

kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | BBs_3,4.48 |

tuśabdo viśeṣaṇārthaḥ /
kṛtsnabhāvo 'sya viśeṣyate /
bahulāyāsāni hi bahūnyāśramakarmāṇi yajñādīni taṃ prati kartavyatayopadiṣṭānyāśramāntarakarmāṇi ca yathāsaṃbhavamahiṃsendriyasaṃyamādīni tasya vidyante /
tasmādgṛhamedhinopasaṃhāro na virudhyate // 48 //

blockquote
samāvartanānantaraṃ kuṭumbe sthito brahmalokaṃ prāpnoti naca punarāvartata ityupasaṃhārātsaṃnyāso nāstīti śaṅkārthaḥ /
āyāsaviśiṣṭakarmabāhulyādgṛhiṇopasaṃhāraḥ kṛto na saṃnyāsābhavāditi samādhyarthaḥ //48//

/blockquote

END BsCom_3,4.14.48

START BsCom_3,4.14.49

maunavad itareṣām apy upadeśāt | BBs_3,4.49 |

yathā maunaṃ gārhasthyaṃ caitāvāśramau śrutimantāvevamitarāvapi vānaprasthagurukulavāsau /
darśitā hi purastācchrutiḥ- 'tapaḥ eva dvitīyo brahmacaryācāryakulavāsī tṛtīyaḥ' (chā. 2.23.1) ityādyā /
tasmāccaturṇāmapyāśramāṇāmupadeśāviśeṣāttulyavadvikalpasamuccayābhyāṃ pratipattiḥ /
itareṣāmiti dvayorāśramayorbahuvacanaṃ vṛttibhedāpekṣayānuṣṭhātṛbhedāpekṣayā veti draṣṭavyam // 49 //

blockquote

saṃnyāsagārhasthyadvayamatra sūtrakṛtoktam / tato 'nyadāśramadvayaṃ nāstīti kasyacidbhramaḥ syāttaṃ nirasyati-maunavaditi /

āśramadvayavadityarthaḥ /
itarayorapīti vācye bahūktiravāntarabhedamapekṣya /
sa cāsmābhiḥ prāgdarśitaḥ //49//

/blockquote

END BsCom_3,4.14.49

START BsCom_3,4.15.50

15 anāviṣkārādhikaraṇam / sū. 50

anāviṣkurvann anvayāt | BBs_3,4.50 |

'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvedya bālyena tiṣṭhāset' (bṛ. 3.5.1) iti bālyamanuṣṭheyatayā śrūyate / tatra bālasya bhāvaḥ karma vā bālyamitiraddhite sati bālabhāvasya vayoviśeṣasyecchāyā saṃpādayitumaśakyatvādyathopapādaṃ mūtrapurīṣatvādibālacaritantargatā vā bhāvaviśuddhiraprarūḍhendriyatvaṃ dambhadarpādirahitatvaṃ vā bālyaṃ syāditi saṃśayaḥ / kiṃ tāvatprāptaṃ kāmacāravādabhakṣaṇatā yathopapādamūtrapurīṣatvaṃ ca prasiddhataraṃ loke bālyamiti tadgrahaṇaṃ yuktam /

nanu patitatvādidoṣaprāpterna yuktaṃ kāmacāratādyāśrayaṇam /

na / vidyāvataḥ saṃnyāsino vacanasmarthyāddoṣanivṛtteḥ paśuhiṃsādiṣviveti / evaṃ prāpte 'bhidhīyate / na / vacanasya gatyantarābhāvāt / aviruddhe hyanyasminbālyaśabdābhilapye labhyamāne na vidhyantaravyāghātakalpanā yuktā / pradhānopakārāya cāṅgaṃ vidhīyate / jñānābhyāsaśca pradhānamiha yatīnāmanuṣṭheyam / naca sakalāyāṃ bālacaryāyāmaṅgīkriyamāṇāyāṃ jñānābhyāsaḥ saṃbhāvyate / tasmādāntaro bhāvaviśeṣo bālyasyāprarūḍhendriyatvādiriha bālyamāśrīyate / tadāha - anāviṣkurvanniti / jñānādhyayanadhārmikatvādibhirātmānamavikhyāpayandambhadarpādirahito bhavet /

yathā bālo 'prarūḍhendriyatayā na pareṣāmātmānamāviṣkartumīhate tadvat /
evaṃ hyasya vākyasya pradhānopakāryārthānugama upapadyate /
tathācoktaṃ smṛtikāraiḥ - 'yaṃ na santaṃ na cāsantaṃ nāśrutaṃ na bahuśrutam /
na suvṛttaṃ na durvṛttaṃ veda kaścitsa brāhmaṇaḥ //

gūḍhadharmāśrito vidvānajñātacaritaṃ caret /
andhavajjaḍavaccāpi mūkavacca mahīṃ caret' //

'avyaktaliṅgo 'vyaktācāraḥ' iti caivamādi // 50 //

blockquote

anāviṣkurvannanvayāt / tatra bālye viṣaye taddhitasya bhāvārthatvāsaṃbhavātkarmārthatvaṃ gṛhītvā tiṣṭhanmūtratvādikarmaṇo 'prarūḍhendriyatvādirūpabhāvaśuddheśca bālakarmatvāviśeṣātsaṃśayamāha-tatreti / pūrvapakṣe vidyāṅgatvena tiṣṭhanmūtratvāderapyanuṣṭhānaṃ siddhānte bhāvaśuddhereveti phalam / pūrvatra maunaśabdasya jñānātiśaye dhyāne prasiddhatvāt dhyānaṃ vidheyamityuktam, tadvadbālyaśabdasya kāmacārādau prasiddhestadvidhigrahaṇamityāha-kiṃ tāviditi / kāmataścaraṇavadanabhakṣaṇāni yasya sa kāmacāravādabhakṣaṇastasya bhāvastattetyarthaḥ / yathopapādaṃ yathāsaṃbhavaṃ mūtrādi yasya tadbhāvastattvaṃ bālyavidhibalātpātityaśāstramanyaviṣayamiti bhāvaḥ / 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi śaucabhikṣādiniyamavidhiśāstrāviruddhasya bhāvaśuddhākhyabālyasya vidhisaṃbhavānna yatheṣṭaceṣṭāvidhiriti siddhāntayati-evamiti / pradhānavirodhitvācca na tadvidhirityāha-pradhāneti /

bhāvaśuddhervidyopakārakatvenānvayādanāviṣkurvanbhavediti bālyavidhyartha iti sūtrayojanā //50//

/blockquote

END BsCom_3,4.15.50

START BsCom_3,4.16.51

16 aihikādhikaraṇam / sū. 51

aihikam apy aprastutapratibandhe taddarśanāt | BBs_3,4.51 |

'sarvāpekṣā ca yajñādiśruteraśvavat (bra.sū. 3.4.23) ityata ārabhyoccāvacaṃ vidyāsādhanamavadhāritaṃ, tatphalaṃ vidyā siddhyantī kimihaiva janmani siddhyatyuta kadācidamutrāpīti cnavtyate / kiṃ tāvatprāptam / ihaiveti /

kiṃ kāraṇam / śravaṇādipūrvikā hi vidyā / naca kaścidamutra me vidyā jāyatāmityabhisaṃdhāya śravaṇādiṣu pravartate / samāna eva tu janmani vidyājanmābhisaṃdhāyaiteṣu pravartamāno dṛśyate / yajñādīnyapi śravaṇādidvāreṇaiva vidyāṃ janayanti prāmāṇajanyatvādvidyāyāḥ / tasmādaihikameva vidyājanmeti / evaṃ prāpte vadāmaḥ - aihikaṃ vidyājanma bhavatyasati prastutapratibandha iti / etadapaktaṃ bhavati - yadā prakrāntasya vidyāsādhanasya kaścitpratibandho na kriyata upasthitavipākena karmāntareṇa tadehaiva vidyotpadyate, yadā tu khalu tatpratibandhaḥ kriyate tadāmutreti / upasthitavipākatvaṃ ca karmaṇo deśakālanimittopaninipātādbhavati / yāni cākasya karmaṇo vipācakāni deśakālanimittāni tānyevānyasyāpīti na niyantuṃ śakyate / yato viruddhaphalānyapi karmāṇi bhavanti / śāstramapyasya karmaṇa idaṃ phalaṃ bhavatītyetāvati paryavasitaṃ na deśakālanimittaviśeṣamapi saṃkārtayati / sādhanavīryaviśeṣāttvatīndriyā kasyacicchaktirāvirbhavati tatpratibaddhā parasya tiṣṭhati / nacāviśeṣeṇa vidyāyāmabhisaṃdhirnotpadyata ihāmutra vā me vidyā jāyatāmityabhisaṃdherniraṅ kuśatvāt / śravaṇādi dvāreṇāpi vidyotpadyamānā pratibandhakṣayāpekṣayaivotpadyate / tathācaśrutirdurbodhatvamātmano darśayati - 'śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / āścaryo 'sya vaktā kuśalo 'sya labdhāścaryo jñātā kuśalānuśiṣṭaḥ' (ka. 2.7) iti / garbhasya eva ca vāmadevaḥ pratipede brahmabhāvamiti vadantī janmāntarasaṃcitātsādhanājjanmāntare vidyotpattiṃ darśayati / nahi garbhasyaivaihikaṃ kiñcitsādhanaṃ saṃbhāvyate / samṛtāvapi - 'aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati' (gī. 6.36) ityarjunena pṛṣṭo bhagavānvāsudevaḥ 'nahi kalyāṇakṛtkaściddurgatiṃ tāta gacchati' (gī. 6.40) ityuktvā punastasya puṇyalokaprāptiṃ sādhukule saṃbūtiṃ cābhidhāyānantaram 'tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam' (gī.

6.43) ityādinā 'anekajanmasaṃsiddhastato yāti parāṃ gatim' (gī. 6.45) ityetenaitadeva darśayati /
tasmādaihikamāmuṣmikaṃ vā vidyājanma pratibandhakṣayāpekṣayeti sthitam // 51 //

blockquote

aihikamapi saṃnyāsādibālyāntaṃ sādhanajātamuktvā tatsādhyavidyājanma vicāryata iti saṃgatiṃ vadan sādhanasya dvidhā phalasaṃbhavātsaṃśayamāha-sarvetyādinā / kārīrīṣṭivadaihikaphalatvaniyamaḥ śravaṇādīnāmiti pūrvapakṣamāha-tintāvaditi / nanvāmuṣmikaphalakayajñādisādhyavidyāyāḥ kathamaihikatvaniyama ityata āha-yajñādīnyapīti / śuddhidvārā yajñādibhiḥ śravaṇādiṣu sākṣādvidyāhetuṣu ghaṭiteṣu vidyāvilambo na yuktaḥ / dṛśyate ca vilambaḥ ataḥ śravaṇādervidyāhetutvamasiddhamiti pūrvapakṣe phalam / pratibandhakavaśādvilambe 'pi hetutvasiddhiriti siddhānte phalaṃ matvā citrādivadaniyataphalaṃ śravaṇādikamiti siddhāntayati-evamiti / nanu prārabdhakarmaviśeṣeṇa śravaṇādiphalapratibandhaḥ kimiti kriyate śravaṇādinaiva karmavipākapratibandhaḥ kiṃ na syādityata āha-upasthitavipākatvaṃ ceti / deśādimahimnā karmāṇi vipacyanta ityarthaḥ / tena śravaṇādikameva kimiti na vipacyante, tatrāha-yāni ceti / vipācakatvaṃ palaunmukhyahetutvam / nanu tarhi śravaṇādivipācakadeśādikaṃ kīdṛśamityata āha-śāstramapīti / phalabalāddeśādijñānamiti bhāvaḥ / tathāpi karmaṇaiva śravaṇādipratibandho na vaiparītyamityatra ko hetustamāha-sādhaneti / pratibandhakatvaśaktirapi phalabalājjñātavyeti bhāvaḥ / pratibandhakasadbhāve śrautaṃ smārtaṃ ca liṅgamāha-tathācetyādinā /

śṛṇvanto 'pi na vidyurityukteḥ pratibandhasiddhiḥ /
ātmano yathāvadvaktāpyāścaryaḥ adbhutavat kaścideva bhavati /
tiṣṭhatu labdhā sākṣātkāravān, parokṣato jñātāpyāścaryaḥ /
kuśalenācāryeṇānuśiṣṭo 'pītyarthaḥ //51//

/blockquote

END BsCom_3,4.16.51

START BsCom_3,4.17.52

17 muktiphalādhikaraṇam / sū. 52

evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | BBs_3,4.52 |

yathā mumukṣorvidyāsādhanāvalambinaḥ sādhanavīryaviśeṣādvidyalakṣaṇe phala aihikāmuṣmikaphalatvakṛto viśeṣapratiniyamo dṛṣṭaḥ / evaṃ muktilakṣaṇe 'pyutkarṣīpakarṣakṛtaḥ kaścidviśeṣapratiniyamaḥ / syādityāśaṅkyāha - evaṃ muktiphalāniyama iti / na khalu muktiphale kaścidevaṃbhūto viśeṣapratiniyama āśaṅkitavyaḥ / kutaḥ - tadavasthāvadhṛteḥ / muktyavasthā hi sarvavedānteṣvekarūpaivāvadhāryate / brahmaiva hi muktyavasthā naca brahmaṇo 'nekākārayogo 'sti / ekaliṅgatvāvadhāraṇāt 'astūlamanaṇu' (bṛ. 3.8.8) 'sa eṣa neti netyātmā' (bṛ. 3.9.23) 'yatra nānyatpaśyati' (chā. 7.24.1) 'brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutibhyaḥ / apica vidyāsādhanaṃ svavīryaviśeṣāsvaphala eva vidyāyāṃ kañcidatiśayamāsañjayenna vidyāphale muktau / taddhyasādhyaṃ nityasiddhasvabhāvameva vidyāyādhigamyata ityasakṛdavādiṣma / naca tasyāmapyutkarṣanikarṣātmako 'tiśaya upapadyate nikṛṣṭāyā vidyātvābhāvādutkṛṣṭaiva hi vidyā bhavati / tasmāttasyāṃ cirācirotpattirūpo 'tiśayo bhavanbhavet / natu muktau kaścidatiśayasaṃbhavo 'sti / vidyābhedābhāvādapi tatphalabhedaniyamābhāvaḥ karmaphalavat / nahi muktisādhanabhūtāyā vidyāyāḥ karmaṇāmiva bhedo 'stīti / saguṇāsu tu vidyāsu - 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādyāsu guṇāvāpodvāpavaśādbhedopapattau satyāmupapadyate yathāsvaṃ phalabhedaniyamaḥ karmaphalavat /

tathāca liṅgadarśanam - 'taṃ yathā yathopāsate tadeva bhavati' iti /
naivaṃ nirguṇāyāṃ vidyāyāṃ guṇābhāvāt /
tathāca smṛtiḥ - 'nahi gatiradhikāsti kasyacitsati hi guṇe pravadantyatulyatām' iti /
tadavasthāvadhṛtestadavasthādhṛteriti padābhyaso 'dhyāyaparisamāptiṃ dyotayati // 52 //

blockquote

asati prārabdhakarmapratibandhe śravaṇādinehaiva vidyodayaḥ yajñādibhiḥ saṃcitapāpapratibandhasya nirastatvāt / sati tu bhogena tannirāsādamutreti vidyāyā aihikāmuṣmikatvaviśeṣaniyama uktastadvatphale 'pi mokṣe kaścidutkarṣādiviśeṣaḥ syādityata āha-evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ / muktiratra viṣayaḥ / tasyāṃ vidyāvadviśeṣaniyamo 'sti na veti phalasyobhayathāsaṃbhavātsaṃśaye pūrvapakṣamāha-yatheti / muktiḥ saviśeṣā, phalatvādvidyāvadataḥ karmasādhyā muktiriti phalam / siddhānte tu nirviśeṣatvāvadhāraṇaśrutibādhitamanumānamato jñānaikavyaṅgyā muktiriti phalam / kiñca śravaṇāditāratamyādvidyāyāṃ kañcidatiśayamaṅgīkṛtya vidyālabhyamuktau nātiśaya ityāha-apica vidyāsādhanamiti / nanu brahmaṇo nityasiddhatvādavidyānivṛtteścānyatve dvaitāpatteḥ, ananyatve cāsādhyatvādikaṃ vidyāphalamityata āha-taddhīti / vidyayābhivyaktatvena brahmānanda eva mukhyaphalamabhivyaktiravidyānivṛttirānandasvarūpasphūrtipratibandhakābhāvatayā vidyayā sādhyate sā cānirvācyeti na dvaitāpattiḥ / anye tu sā brahmānanyetyāhuḥ / naca sādhyatvānupapattestatra vidyāvaiyarthyamiti vācyam / yadabhāve yadabhāvastattatsādhyamiti jñānātsarvo lokaḥ pravartate / yathāca vidyāyā abhāve brahmasvarūpamukterabhāvo 'nartharūpā avidyaivāsti / asyā avidyāyā eva muktirnāstītivyavahāraviṣayatvena muktyabhāvatvāt / tathāca vidyāṃ vinā muktirnāstīti niścayādvidyāmupādatte / vidyodaye ca svataḥsiddhanityanivṛttānarthasvaprakāśabrahmānandātmanavatiṣṭhata ityanavadyam / saṃprati vidyāyāmatiśayāṅgīkāra tyajati-naceti / ekarūpe viṣaye pramāyāṃ tāratamyānupapatterityarthaḥ / kathaṃ tarhi pūrvādhikaraṇe vidyāyā viśeṣa uktaḥ, tatrāha-tasmāditi / satyāmapi sāmagryāṃ jñāne vilamba ukto na tāratamyamityarthaḥ / tarhi satyapi jñāne muktau vilambaḥ kiṃ na syādityata āha-natviti / vāyvādipratibandhāddipotpattivilambe 'pyutpanne tamonivṛttivilambādarśanātsati jñāne nājñānanivṛttau vilamba iti bhāvaḥ / kiñca karmaṇāmupāsanānāṃ ca guṇabhedena tāratamyātphalatāratamyaṃ yuktam /

nirguṇavidyāyāstvekarūpatvāttatphalaikarūpyamityāha-vidyābhedetyādinā /

smṛtau kasyacinnirguṇavida ityarthaḥ /
tasmādvidyāsamakālaiva muktiriti siddham //52//

/blockquote

END BsCom_3,4.17.52

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya caturthaḥ pādaḥ // 4 //

blockquote

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau śārīrakavyākhyāyā bhāṣyaratnaprabhāṭīkāyāṃ tṛtīyasyādhyāyasya caturthaḥ pādaḥ //4//

// iti tṛtīyādhyāyasya nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicārākhyaścaturthaḥ pādaḥ //

/blockquote

// iti śrīmadbrahmasūtraśāṅkarabhāṣye sādhanākhyastṛtīyodhyāyaḥ //

atha caturtho 'dhyāyaḥ /

[atra asmin phalādhyāye prathamapāde jīvanmuktinirūpaṇam]

blockquote

atha caturtho 'dhyāyaḥ /

yajjñānājjīvato muktirukrāntigativarjitā /
labhyate tatparaṃ brahma rāmanāmāsmi nirbhayam //1//

/blockquote

START BsCom_4,1.1.1

1 āvṛtti adhikaraṇam / sū. 1-2

āvṛttir asakṛdupadeśāt | BBs_4,1.1 |

tṛtīye adhyāye parā aparāsu vidyāsu sādhana āśrayo vicāraḥ prāyeṇātyagāt / atha iha caturthe phalāśraya āgamiṣyati / prasaṅgāgataṃ ca anyadapi kiñcit cintayiṣyate / prathamaṃ tāvat katibhiḥ cidadhikaraṇaiḥ sādhana āśrayavicāraśeṣameva anusarāmaḥ / 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.4.21) 'tameva dhīro vijñāya prajñāṃ kurvīta'(bṛ. 4.5.6) 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) iti ca evamādiśravaṇeṣu saṃśayaḥ - kiṃ sakṛt pratyayaḥ kartavya āhosvit āvṛttya iti / kiṃ tāvat prāptaṃ sakṛt pratyayaḥ syāt prayājādivat / tāvatā śāstrasya kṛtārthatvāt / aśrūyamāṇāyāṃ kriyamāṇāyām aśāstrārthaḥ kṛto bhavet /

nanu asakṛt upadeśā udāhṛtāḥ śrotavyo mantavyo nididhyāsitavya iti evamādayaḥ / evam api yāvat śabdam āvartayet sakṛt śravaṇaṃ sakṛt mananaṃ sakṛt nididhyāsanaṃ ca iti na atiriktam / sakṛt upadeśeṣu tu veda upāsīta iti evamādiṣu anāvṛttiḥ iti /

evaṃ prāpte brūmaḥ - pratyayāvṛttiḥ kartavyā / kutaḥ - asakṛt upadeśāt / 'śrotavyo mantavyo nididhyāsitavyaḥ' iti evañjātīyako hi asakṛt upadeśaḥ pratyayāvṛttiṃ sūcayati /

nanu uktaṃ yāvat śabdameva āvartayet na adhikam iti /

na /
darśanaparyavasitatvāt adoṣam /
darśanaparyavasānāni hi śravaṇādīni āvartyamānāni dṛṣṭārthāni bhavanti /
yathā avaghātādīni taṇḍulādi niṣpattiparyasānāni tadvat //

api ca upāsanaṃ nididhyāsanaṃ ca iti atyantarṇītāvṛttiguṇa eva kriyābhidhīyate / tathā hi - loke gurum upāste rājānam upāsta iti ca yaḥ tātparyeṇa gurvādīn anuvartate sa evam ucyate / tathā dhyāyati proṣitanāthā patim iti yā nirantara smaraṇā patiṃ prati sā utkaṇṭhā sā evam abhidhīyate / vidyupāstyoḥ ca vedānteṣu avyatirekeṇa prayogo dṛśyate /

kvacit vidinā upakramya upāsina upasaṃharati yathā - 'yastadveda yatsa veda sa mayaitaduktaḥ' (chā. 4.1.4) iti atra 'anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatāmupāḥse' (chā. 5.2.2) iti /
kvacit ca upāsina upakramya vidinā upasaṃharati yathā - 'mano brahmetyupāsīta' (chā. 3.18.1) iti atra 'bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda' (chā. 3.18.3) iti /
tasmat sakṛt upadeśeṣu api āvṛttisiddhiḥ /
asakṛt upadeśaḥ tu āvṛtteḥ sūcakaḥ // 1 //

blockquote

oṃ / āvṛttirasakṛdupadeśāt / sādhanaṃ nirūpya phalaṃ nirūpyata ityadhyāyayorhatuphalabhāvaṃ saṃgatimāha-tṛtīya iti / phalaprāsaṅgenotkrāntirarcirādimārgaśca vicāryata ityāha-prasaṅgeti / pūrvaṃ sākṣādeva śrutyuktaṃ saṃnyāsādi sādhanaṃ cintitaṃ, saṃprati phalārthāpattigamyamāvṛttyādikamadyāśleṣādhikaraṇātprāk cintyate, tadārabhya jīvanmuktistato dvitīyapāde utkrāntistṛtīye arcirādimārgasya gantavyasya ca nirṇayaścaturthe jñānopāsanayoḥ phalanirṇaya iti pādārthavivekaḥ / ādyādhikaraṇasya śravaṇādisādhanaṃ viṣayamanūdya dvedhānuṣṭhānadarśanātsaṃśayamāha-ātmā vā iti / śrautātmadhīsādhanaphalavicārātmakatvātsarvādhikaraṇānāṃ śrutiśāstrādhyāyasaṃgataya uktāḥ / tattatpadārthasaṃbandhāttattatpādasaṅgatiḥ / mokṣe viśeṣābhāvavacchravaṇādāvāvṛttiviśeṣo nāstīti dṛṣṭāntalakṣaṇāvāntarasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi / atra pūrva pakṣe śravaṇādeḥ prayājavadadṛṣṭārthatvātsakṛdanuṣṭhānaṃ phalaṃ, siddhānte tvavaghātavaddṛṣṭārthatvādyāvatphalamāvṛttiriti bhedaḥ / asakṛdupadeśānyathānupapattyā sādhanāvṛttau śāstrasya tātparyamiti śaṅkate-nanvasakṛditi / śravaṇādīnāṃ samuccayasidhyarthatvenāsakṛdukteranyathopapatternāvṛttau tātparyamityāha-evamapīti / saguṇasākṣātkārasādhaneṣvapyanāvṛttimāha-sakṛditi / yadyapyasakṛdupadeśa āvṛttisamuccayayoranyatarasūcakatvenānyathāsiddhaḥ, tathāpi dṛṣṭe saṃbhavatyadṛṣṭamātrakalpanānupapatteḥ śravaṇāderāvṛttidvārā sākṣātkāraphalasya ṣaḍjādau dṛṣṭatvādasakṛduktirāvṛttiṃ sūcayati dṛṣṭārthatvāditi nyāyānugrahādityāha-na darśanaparyavasānatvāditi / dhyānasya tvāvṛttervedopāsīteti śabde śrutatvānna kevalārthikatvamityāha-apiceti / astyupāstiśabdasyāvṛttivācitvaṃ tathāpi vedetiśabdoktavedaneṣvahaṅgraheṣu kathamāvṛttisiddhirityata āha-vidyupāstyośceti / śabdayorekārthatvamudāharati-kvaciditi /

sa raikvo yadveda tatprāṇatattvaṃ raikvādanyo 'pi yaḥ kaścidveda tatphale sarvamantarbhavatītyetadukte itthaṃ mayotkṛṣṭatvena sa raikva ukta iti haṃsaṃ prati haṃsāntaravacanaṃ, tacchrutvā raikvaṃ gatvovāca jānaśrutiḥ, he bhagavaḥ, etāṃ raikvaviditāṃ devatāṃ me 'nuśādhi mahyamupadiśetyarthaḥ /
evaṃ saguṇanirguṇasākṣātkārasādhanadhyānasyāvṛttiḥ śrautī cārthasiddhā ca dṛṣṭārthatvāt, śravaṇamananayostvasakṛdupadeśādarthasiddhaivāvṛttiriti viśeṣaḥ //1//

/blockquote

END BsCom_4,1.1.1

START BsCom_4,1.1.2

liṅgāc ca | BBs_4,1.2 |

liṅgam api pratyayāvṛttiṃ pratyāyayati / tathā hi udgīthavijñānaṃ prastutya 'āditya udgīthaḥ' (chā. 1.5.1) iti etat ekaputratādoṣeṇa āpodya 'raśamīṃstavaṃ paryāvartayāt' (chā. 1.5.2) iti raśmibahutva vijñānaṃ bahuputratāyai vidadhat siddhavat pratyayāvṛttiṃ darśayati / tasmāt tat sāmānyāt sarvapratyayeṣu āvṛttisiddhiḥ / atra āha - bhavatu nāma sādhyaphaleṣu pratyayeṣu āvṛttiḥ / teṣu āvṛttisādyasya atiśayasya saṃbhavāt / yaḥ tu parabrahmaviṣayaḥ pratyayo nitya śuddha buddha mukta svabhāvameva ātmabhūtaṃ paraṃ brahma samarpayati tatra kim arthāvṛttiḥ iti /

sakṛt śrutau ca brahma ātmatvapratīti anupapatteḥ āvṛtti abhyupagama iti cet /

na / āvṛttau api tat anupapatteḥ / yadi hi 'tattvamasi' (chā. 6.8.7) iti evañjātīyakaṃ vākyaṃ sakṛt śrūyamāṇaṃ brahmātmatva pratītiṃ na utpādayet tataḥ tadeva āvartyamānam utpādayiṣyati iti kā pratyāśā syāt / atha ucyeta na kevalaṃ vākyaṃ kañcidarthaṃ sākṣātkartuṃ śaknoti ato yuktyapekṣaṃ vākyam anubhāvayiṣyati brahmātmatvam iti / tathā api āvṛtti ānarthakyameva / sā api hi yuktiḥ sakṛt pravṛttaiva svam artham anubhāvayiṣyati / athāpi syāt uktyā vākyena ca sāmānyaviṣayameva vijñānaṃ kriyate na viśeṣaviṣayam / yathā asti me hṛdaye śūlam ityato vākyāt gātra kampādi liṅgāt ca śūlasadbhāva sāmānyameva paraḥ pratipadyate na viśeṣam anubhavati yathā sa eva śūlī /

viśeṣa anubhavaḥ ca avidyāyā nivartakaḥ tataḥ tadartha āvṛttiḥ iti cet /

na / asakṛt api tāvat mātre kriyamāṇe viśeṣavijñāna utpatti asaṃbhavāt / na hi sakṛt prayuktābhyāṃ śāstrayuktibhyām anavagato viśeṣaḥ śatakṛtvaḥ api prayujyamānābhyām avagantuṃ śakyate / tasmāt yadi śāstrayuktibhyāṃ viśeṣaḥ pratipādyate yadi vā sāmānyameva ubhayathā api sakṛt pravṛtte eva te svakāryaṃ kuruta iti āvṛtti anupayogaḥ / na ca sakṛt prayukte śāstrayuktī kasyacit api anubhavaṃ na utpādayata iti śakyate niyantuṃ vicitraprajñatvāt pratipattṛṇām / api ca aneka aṃśopete laukike padārthe sāmānya viśeṣavat ekena avadhānena ekam aṃśam avadhārayati apareṇa aparam iti syāt api abhyāsa upayogo yathā dīrghaprapāṭhakagrahaṇādiṣu / na tu nirviśeṣe brahmaṇi sāmānya viśeṣarahite caitanyamātrātmake pramā utpattau abhyāsāpekṣā yukta iti /

atra ucyate - bhavet āvṛtti ānarthakyaṃ taṃ prati yaḥ tattvamasi iti sakṛt uktameva brahmātmatvam anubhavituṃ śaknuyāt / yastu na śaknoti taṃ pratyupayujyata eva āvṛttiḥ / tathā hi chāndogye 'tattvamasi śvetaketo' (chā. 6.8.7) iti udiśya 'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.8.7) iti punaḥ paricodyamānaḥ tat tat

ādāśaṅkā kāraṇaṃ nirākṛtya tattvamasi iti eva asakṛt upadiśate / tathā ca 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.5.6) ityādi darśitam /

nanu uktaṃ sakṛt śrutaṃ cet tattvamasi vākyaṃ svam artham anubhāvayituṃ na śaknoti tata āvartyamānam api na eva śakṣyati iti /

na eṣa doṣaḥ / nahi dṛṣṭe anupapannaṃ nāma / dṛśyante hi sakṛt śrutāt vākyāt mandapratītaṃ vākyārtham āvartayantaḥ tat tat ābhāsavyudāsena samyak pratipadyamānāḥ / api ca tattvamasi iti etat vākyaṃ tvaṃ padārthasya tat padārthabhāvam ācaṣṭe / tat padena ca prakṛtaṃ sat brahma īkṣitṛ jagato janmādikāraṇam abhidhīyate 'satyaṃ jñānamananta brahma' (tai. 2.1.1) 'vijñānamānandaṃ brahma' (bṛ. 3.8.11) 'adṛṣṭaṃ draṣṭṛ' (bṛ. 3.8.11) 'avijñātaṃ vijñātṛ' (bṛ. 3.8.11) 'ajamajaramamaram asthūlamanaṇvahrasvamadīrgham' (bṛ. 3.8.8) ityādi śāstra prasiddham / tatra ajādiśabdaiḥ janmādayo bhāvavikārā nivartitāḥ / asthūlādiśabdaiḥ ca sthaulyādayo dravyadharmāḥ / vijñānādiśabdaiḥ ca caitanyaprakāśātmakatvam uktam / eṣa vyāvṛttasarvasaṃsāradharmakaḥ / anubhāvātmako brahmasaṃjñakaḥ tat padārtho vedānta abhiyuktānāṃ prasiddhaḥ / tathā tvaṃpadārthaḥ api pratyagātmā śrotā dehāt ārabhya pratyagātmatayā saṃbhāvyamānaḥ caitanyaparyantatvena avadhāritaḥ / tatra yeṣām etau padārthau ajñāna saṃśaya viparyaya pratibaddhau teṣāṃ tatvamasi ityetat vākyaṃ svārthe pramāṃ na utpādayituṃ śaknoti padārthajñānapūrvakatvāt vākyārthasya iti atastāt pratyeṣṭavyaḥ padārthavivekaprayojanaḥ śāstrayuktyabhyāsaḥ / yadyapi ca pratipattavya ātmā niraṃśaḥ tathā api adhyāropitaṃ tasmin bahu aśatvaṃ deha indriya mano buddhi viṣaya vedanādi lakṣaṇaṃ tatra ekena avadhānena ekam aṃśam apohati apareṇa aparam iti yujyate tatra kramavatī pratipattiḥ / tat tu pūrvarūpameva ātmapratipatteḥ / yeṣāṃ punaḥ nipuṇamatīnāṃ na ajñānasaṃśayaviparyayalakṣaṇaḥ padārthaviṣayaḥ pratibandhaḥ asti te śaknuvanti sakṛt uktameva tattvamasi vākyārtham anubhavitum iti tān pratyāvṛtti ānarthakyam iṣṭameva / sakṛt utpanna eva hi ātmapratipattiḥ avidyāṃ nivartayati iti na atra kaścit api kramaḥ abhyupagamyate / satyamevaṃ yujyeta yadi kasyacit evaṃ pratipattiḥ bhavet / balavatī hi ātmano duḥkhatvādi pratipattiḥ /

ato na duḥkhitvādi abhāvaṃ kaścit pratipadyata iti cet /

na / dehādi abhimānavat duḥkhitvādi abhimānasya mithyā abhimānatva upapatteḥ / pratyakṣaṃ hi dehe chidyamāne dahyamāne vā ahaṃ chidye dahya iti ca mithyā abhimāno dṛṣṭaḥ / tathā bāhyatareṣu api putramitrādiṣu saṃtapyamāneṣu ahameva saṃtapya ityadi āropo dṛṣṭaḥ / tathā duḥkhitvādi abhimānaḥ api syāt / dehādivat eva caitanyāt bahiḥ upalabhamānatvāt duḥkhitvādīnāṃ suṣuptādiṣu ca ananuvṛtteḥ / caitanyasya tu suṣupte api anuvṛttim āmananti 'yadvai tanna paśyati paśyanvai tanna paśyati' (bṛ. 4.3.23) ityādinā / tasmāt sarvaduḥkhavinirmukta ekacaitanyātmakaḥ aham ityeṣa ātmānubhavaḥ / na ca evam ātmānam anubhavataḥ kiñcit anyat kṛtyam avaśiṣyate / tathā ca śrutiḥ - 'kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti ātmavidaḥ kartavya abhāvaṃ darśayati / smṛtiḥ api - 'yastvātmaratireva syādātmatṛptaśca mānavaḥ / ātmanyeva ca saṃtuṣṭasya kāryaṃ na vidyate' (gī. 3.17) iti / yasya tu na eṣaḥ anubhavo drāgiva jāyate taṃ pratyanubhavārtha eva āvṛtti abhyupagamaḥ / tatra api na tattvamasi vākyārthāt pracyāvyāvṛttau pravartayet /

na hi varaghātāya kanyām udvāhayanti /
niyuktasya ca asmin adhikṛtaḥ ahaṃ kartā mayā idaṃ mandam apratibhānāt taṃ brahmapratyayāt viparītapratyaya utpadyate /
yaḥ tu svayameva mandamatiḥ apratibhānāt taṃ vākyārthaṃ jihāset tasya etasmin eva vākyārthe sthirīkāra āvṛttyādi vāco yuktyā abhyupeyate /
tasmāt parabrahmaviṣaye api pratyaye tat upāya upadeśeṣu āvṛttisiddhiḥ // 2 //

blockquote

ādityasyaikasyaivodgīthe saṃpādyopāsanānmama tvameka eva putro 'sīti kauṣītakiḥ putramuvāca, atastvaṃ tathā mākṛthāḥ kintu bahūn raśmīnādityaṃ ca paryāvartayatāt pṛthagāvartayasvetyarthaḥ / talopaśchāndasaḥ / atra paryāvṛttiśabdātsiddhavadudgīthadhyānasyāvṛttiruktā tato dhyānatvasāmānyātphalaparyantatvasāmānyādvā liṅgātsarvatra śravaṇamananadhyāneṣvāvṛttisiddhirityāha-liṅgācceti / evaṃ tāvatsaguṇanirguṇasākṣātkārasādhaneṣvāvṛttiruktā tatra saguṇadhyānāderāvṛttimaṅgīkṛtya nirguṇaśravaṇādiṣvāvṛttimākṣipati-atrāhetyādinā / vākyaṃ nirguṇasākṣātkārajanane śaktaṃ na vā, ādye sakṛcchrutavākyātsākṣātkārasiddherāvṛttirvṛthetyuktvā dvitīyaṃ śaṅkate-sakṛditi / aśaktasyāvṛttāvapi phalānupapattirityāha-neti / tathāpīti svato 'śaktasya yuktisāhityācchaktāvapītyarthaḥ / vākyayuktibhyāṃ parokṣajñāne jāte 'pyaparokṣajñānārthamāvṛttiriti śaṅkate-athāpi syāditi / tayoḥ parokṣajñānahetutvasvābhāvyādāvṛttāvapi na sākṣātkāraḥ syāditi pariharati-nāsakṛdapīti / yadi tayoḥ sākṣātkārasāmarthyaṃ yadi vā parokṣajñānasāmarthyamubhayathāpyāvṛttyanapekṣetyāha-tasmāditi / pramātṛvaicitryādapyāvṛttyaniyama ityāha-naceti / prameyasyānaṃśatvācca tathetyāha-apiceti / dvividho hyadhikārī syātkaścijjanmāntarābhyāsānnirastasamastāsaṃbhāvanādipratibandhaḥ kaścittu pratibandhavāniti / tatrādyaṃ pratyāvṛtterānarthakyamiṣṭaṃ, dvitīyasya tu pratibandhanirāsāya tadapekṣeti samādhatte-atrocyata iti / āvṛtteḥ pratibandhānirāsārthatve liṅgamāha-tathāhīti / yathā ṣaḍjādisvarabhedasākṣātkāraśaktamapi śrotramabhyāsamapekṣate tathā brahmātmasākṣātkāraśaktaṃ vākyaṃ tadapekṣamityanubhavamāśrityāha-nahi dṛṣṭe 'nupapannaṃ nāmeti / tattvaṃpadalakṣyārthasya durbodhatvādajñānaprayuktasaṃśayādipratibandhasaṃbhavāttaddhvaṃsāyāvṛtt ireṣṭavyeti vācyalakṣyavivekapūrvakamāha-apicetyādinā / yaduktamanaṃśatvātprameyasyāvṛttyānarthakyamiti, tatrāha-yadyapīti / āropitāṃśanirāsāya na me deho nendriyamityabhyāso yukta ityarthaḥ / vākyārthajñāne sati kathamabhyāsaniyamaḥ, pramāṇajñānasyābhyāsāyogājjñāninaḥ śravaṇādiniyamāyogāccetyata āha-tattviti / jñānātprāgeva śravaṇādivyāpāraniyamanaṃ kriyata ityarthaḥ / adhikaṃ śaṅkitumuktamanuvadati-yeṣāmiti / adhikaṃ śaṅkate-satyamiti / duḥkhitvapratyakṣavirodhādvākyādaikyadhīrnodetītyarthaḥ / pratyakṣasya bhrāntitvādavirodha ityāha-netyādinā / duḥkhādayo nātmadharmāḥ dṛśyatvāddehādivat, nāpyātmasvarūpāḥ ātmani satyapyananuvṛttitvādvyatirekeṇa caitanyavadityarthaḥ / nirduḥkhe cidātmani duḥkhādidhiyo bhrāntitvādvākyārthānubhavo na virudhyata ityāha-tasmāditi / anubhave jāte 'pyāvṛttyādyanuṣṭhānaṃ kiṃ na syādityata āha-na caivamiti / ratiḥ kāmaḥ ātmakāmatayā tṛptirviṣayatṛṣṇākṣayaḥ tena saṃtoṣe ātmānandānubhava iti bhedaḥ / nanvāvṛttau niyogātpravṛttirvācyā tathā ca niyuktatvabuddherakartrātmadhīrna syādityata āha-tatrāpīti / āvṛttyabhyupagame 'pyakartāhamityanubhavātpracyāvya gururanyo vā niyogānna pravartayeduktadoṣādityarthaḥ / kathaṃ tarhi pravṛttirityata āha-yastviti /

apratibhānādasaṃbhāvanādinetyarthaḥ /
śiṣyabuddhyanusāreṇa trotavyādivacobhiḥ pradhānasiddhyarthamāvṛttyādau pravartayedityarthaḥ //2//

/blockquote

END BsCom_4,1.1.2

START BsCom_4,1.2.3

2 ātmatva upāsana adhikaraṇam / sū. 3

ātmeti tūpagacchanti grāhayanti ca | BBs_4,1.3 |

yaḥ śāstroktaviśeṣaṇa paramātmā sa kim aham iti grahītavyaḥ kiṃvā mat anya iti etat vicārayati / kathaṃ punaḥ ātmaśabde pratyagātmaviṣaye śrūyamāṇe saṃśaya iti / ucyate - ayam ātmaśabdo mukhyaḥ śakyate abhyupagantuṃ sati jīva īśvarayoḥ abhedasaṃbhava itarathā tu gauṇaḥ ayam abhyupagantavya iti manyate / kiṃ tāvat prāptaṃ na aham iti grāhyaḥ / na hi apahatapāpmatvādi guṇo viparīta guṇatvena śakyate grahītuṃ viparīta guṇo ca apahatapāpmatvādi guṇatvena / apahatapāpmatvādi guṇaḥ ca parameśvaraḥ tadviparītaguṇaḥ tu śārīraḥ / īśvarasya ca saṃsāri ātmatva īśvara abhāvaprasaṅgaḥ / tataḥ śāstra ānarthakyam / saṃsāriṇaḥ api īśvara ātmatve adhikāri abhāvāt śāstra ānarthakyameva, pratyakṣādi virodhaḥ ca / anyatve api tādātmya darśanaṃ śāstrāt kartavyaṃ pratimādiṣu iva viṣṇu ādidarśanam iti cet kāmamevaṃ bhavatu / na tu saṃsāriṇo mukhya ātma īśvara ityetat naḥ prāpayitavyam / evaṃ prāpte brūmaḥ - ātma ityeva parameśvaraḥ pratipattavyaḥ / tathā hi parameśvara prakriyāyāṃ jābālā ātmatvena eva etam upagacchanti - 'tvaṃ vā ahamasmi bhagavo devato 'haṃ vai tvamasi bhagavo deveti' iti / tathā anye api 'ahaṃ brahmāsmi' ityevam ādaya ātmatva upagamā draṣṭavyāḥ / grāhayanti ca ātmatvena eva īśvaraṃ vedāntavākyāni 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) 'tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7) iti evamādīni / yat uktaṃ pratīka darśanam idaṃ viṣṇupratimā nyāyena bhaviṣyati iti tat ayuktaṃ gauṇatva prasaṅgāt / vākya vairūpyāt ca / yatra hi pratīkadṛṣṭiḥ abhipreyate sakṛdeva tatra vacanaṃ bhavati yathā - 'mano brahma' (chā. 3.18.1) 'ādityo brahma' (chā. 3.19.1) ityādi / iha punaḥ tvam aham asmi ahaṃ ca tvam asi iti āha, ataḥ pratīka śruti vairūpyāt abhedapratipattiḥ / bhedadṛṣṭi apavādāt ca / tathā hi - 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamīti na sa veda' (bṛ. 1.4.10) 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.5.7) iti evamādyā bhūyasī śrutiḥ bhedadarśanam apavadati /

yat tu uktaṃ na viruddhaguṇayoḥ anyonya ātmasaṃbhava iti /

na ayaṃ doṣaḥ / viruddhaguṇatāyā mithyātva upapatteḥ / yatpunaḥ uktam īśvara abhāvaprasaṅga iti / tat asat /

śāstraprāmāṇyāt anabhyupagamāt ca / na hi īśvarasya saṃsāri ātmatvaṃ pratipādyata iti abhyupagacchāmaḥ kiṃ tarhi saṃsāriṇaḥ saṃsāritva apohena īśvarātmatvaṃ pratipipāyiṣitam iti / evaṃ ca sati advaita īśvarasya apahatapāpmatvādiguṇatā viparītaguṇatā tu itarasya mithyā iti vyavatiṣṭhate / yat api uktam adhikāri abhāvaḥ pratyakṣādivirodhaḥ ca iti / tat api asat / prākprabodhāt saṃsāritva abhyupagamāt / tadviṣayatvāt ca pratyakṣādi vyavahārasya / 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) ityādinā hi prabodhe pratyakṣādi abhāvaṃ darśayati /

pratyakṣādi abhāve śruteḥ api abhāvaprasaṅga iti cet /

na / iṣṭatvāt / 'atra pitāpitā bhavati' (bṛ. 4.3.22) iti upakramya 'vedā avedāḥ' (bṛ. 4.3.22) iti vacanāt iṣyata eva asmābhiḥ śruteḥ api abhāvaḥ prabodhe /

kasya punaḥ ayam aprabodha iti cet /

ya- tvaṃ pṛcchasi tasya ta iti vadāmaḥ /

nanu aham īśvara eva uktaḥ śrutyā, yadi evaṃ pratibuddhaḥ asi na asti kasyacit aprabodhaḥ /
yaḥ api doṣaḥ codyate kaiścit avidyā kila ātmanaḥ sadvitīyatvāt advaita anupapattiḥ iti saḥ api etena pratyuktaḥ /
tasmāt ātma iti eva īśvare mano dadhīta // 3 //

blockquote

ātmeti tūpagacchanti grāhyanti ca / pūrvatra dhyānāderāvṛttiruktā tāmupajīvya tattvajñānārthaṃ dhyānāvṛttikāle kimahaṃ brahmeti dhyātavyamuta matsvāmīśvara ityaikyabhedamānābhyāṃ saṃśayamāha-ya iti / śabdādeva pramita ityādāvayamātmā brahmetyādyabhedaśrutibhiraikyanirṇayātsaṃśayamākṣipati-kathamiti / bhedaśrutyanugrahādbhedapratyakṣādiprābalyamālambya saṃśaya ityāha-ucyata iti / abhedaśrutīnāṃ gauṇatvamukhyatve ubhayatra phalaṃ, yadyapyayaṃ pratyakṣādivirodhaparihāro dvitīyādhyāyasaṃgatastathāpyaikyaśruteraviruddhatvaniścayasya samādhāvantaraṅgatvādiha saṃgatiḥ / viruddhayoraikyadṛṣṭirasiddhetyāha-nāhamiti / kiñca kimīśvarasya jīvamātratvamaikyaṃ jīvasyeśvaramātratvaṃ veti vikalpya krameṇa dūṣayati-īśvarasya cetyādinā / ekatvaśrutiprāmāṇyāyaikyadhyānaṃ kāryamiti śaṅkate-anyatve 'pīti / ekatvadhyānamasmadiṣṭameva / ekatvaṃ tu nāstītyāha-kāmamiti / abhedaśrutīnāṃ phalavadapūrvārthatātparyeṇa gauṇatvāyogādbhedaśrutīnāṃ kalpitabhedānuvāditvātpratyakṣāderapi tadviṣayatvādvimbapratibimbayoriva viruddhadharmāṇāṃ mithyātvānmukhyamaikyamiti siddhānyayati-evamityādinā / īśvarasya jīvatvaṃ na pratipādyaṃ yeneśvarābhāvaḥ syātkintu jīvasyeśvaratvam / na caivamadhikāryabhāvaḥ / ekatvaprabodhātprāgadhikāribhedāṅgīkārādityāha-yatpunaruktamityādinā / vedḥasatyatvaśraddhāluḥ śaṅkate-pratyakṣādyabhāva iti / varṇeṣu kramasvarayorabhāvādupalabdhadhvanisthayorāropo vācyastathā cāropitakramasvaraviśiṣṭavarṇātmakavedasya mithyātvaṃ durvāraṃ, vādināṃ satyatvāgrahastvavidyāvijṛmbhita iti vedasatyatvābhāvo na doṣa ityāha-neti / avidyāmākṣipati-kasyeti / praśnaliṅgena tvayyeva tasyāḥ siddhestvadākṣepānupapattirityāha-yastvamiti / ajñānamūlatvātpraśnāderiti bhāvaḥ / sarvajñābhinne mayi kathamajñānamiti śaṅkate-nanviti / abhedajñānātprāk cinmātrasya tavaivājñānāśrayatvamanubhavasiddhājñānasyāpalāpāyogāt / jñāne tvanirvācyasya tasya bādhānnāśrayāpekṣetyāha-yadyevamiti / anirṣācyatvena doṣāntaramapi nirastamityāha-yo 'pīti //3//

/blockquote

END BsCom_4,1.2.3

START BsCom_4,1.3.4

3 pratīka adhikaraṇam / sū. 4

na pratīke na hi saḥ | BBs_4,1.4 |

'mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo brahmeti' (chā. 3.18.1) 'tathā ādityo brahmetyādeśaḥ' (chā. 3.19.1) 'sa yo nāma brahmetyupāste' (chā. 7.1.5) iti evamādiṣu pratīka upāsaneṣu saṃśayaḥ - kiṃ teṣu api ātmagrahaḥ kartavyo na vā iti / kiṃ tāvat prāptam / teṣu api ātmagraha eva yuktaḥ / kasmāt / brahmaṇaḥ śrutiṣu ātmatvena prasiddhatvāt pratīkānām api brahmavikāratvāt brahmatve satyām ātmatva upapatteḥ iti / evaṃ prāpte brūmaḥ - na pratīkeṣu ātma matiṃ badhnīyāt / na hi sa upāsakaḥ pratīkāni vyastāni ātmatvenākalayet / yat punaḥ brahmavikāratvāt pratīkānāṃ brahmatvaṃ tataḥ ca ātmatvam iti / tat asat / pratīka abhāvaprasaṅgāt / vikārasvarūpa upamardena hi nāmādi jātasya brahmatvameva āśrite bhavati / svarūpa upamarde ca nāmādīnāṃ kutaḥ pratīkatvam ātmagraho vā / na ca brahmaṇa ātmatvāt brahmadṛṣṭi upadeśeṣu ātmadṛṣṭiḥ kalpyā / kartṛtvādi anirākaraṇāt / kartṛtvādi saṃvarga saṃsāra dharmanirākaraṇe hi brahmaṇa ātmatva upadeśaḥ / tat anirākaraṇena ca upāsanavidhānam /

ataḥ ca upāsakasya pratīkaiḥ samatvāt ātmagraho na upapadyate /
na hi rūcaka svastikayoḥ itaretara ātmatvam asti /
suvarṇa ātmatvena iva tu brahma ātmatvena ekatve pratīka abhāvaprasaṅgam avocāma /
ato na pratīkeṣu ātmadṛṣṭiḥ kriyate // 4 //

blockquote

na pratīke nahi saḥ / ubhayathā dhyānasaṃbhavātsaṃśayaḥ / yathā brahmaṇyabhedasattavādahaṅgraha ukta evaṃ pratīkeṣvapi brahmavikāratayā jīvābhinnabrahmābhinnatvājjīvābhedasattvenāhaṅgrahaḥ kārya iti dṛṣṭāntena pūrvapakṣaḥ / atra pratīkopāstīnāmahaṅgrahopāstibhiraviśeṣaḥ / siddhānte tu viśeṣasiddhiriti phalam / etadārabhyādhikaraṇatrayasya prāsaṅgikī pādasaṅgatiḥ, brahmaikyadhyānaprasaṅgāgatatvāditi vivekaḥ / kiṃ pratīkeṣvātmatvānubhavabalādahaṅgraha uta vastuto jīvābhedasattvāt / nādya ityāha-nahi sa iti / nānubhavatītyarthaḥ / dvitīyamapyasiddhyā dūṣayati-yatpunariti / vikārasya brahmaṇā svarūpaikyāyogādbādhenaikyaṃ vācyaṃ pratīkabādhe copāstividhirna syādityarthaḥ / kiñca kartṛtvādyabādhenopāstividhipravṛttirvācyā bādhe tadayogāt / tathāca bādhamūlabrahmaikyajñānaṃ dvārīkṛtya pratīkeṣvahaṅgrahopāstikalpanā na yuktā, bādhavirodhādityāha-naca brahmaṇa iti / ato jīvapratīkayoḥ svarūpabhedādahaṅgrahe vidhyaśravaṇācca nāhaṅgraha iti phalitamāha-ataśceti /

yathā rucakasvastikayoḥ suvarṇātmanaikye 'pi mitho naikyaṃ tathā jīvapratīkayoḥ brahmātmanaikye 'pi bhedaḥ samaḥ /
yadica dharmivyatirekeṇa tayorabhāvaniścayādvastvaikyaṃ tadopāsanoccheda ukta ityarthaḥ //4//

/blockquote

END BsCom_4,1.3.4

START BsCom_4,1.4.5

4 brahma dṛṣṭi adhikaraṇam / sū. 5

brahmadṛṣṭir utkarṣāt | BBs_4,1.5 |

teṣu eva udāharaṇeṣu anyaḥ saṃśayaḥ - kim ādityādi dṛṣṭayo brahmaṇi adhyasitavyāḥ kiṃvā brahmadṛṣṭiḥ ādityādiṣu iti / kutaḥ saṃśayaḥ -sāmānādhikaramye kāraṇa anavadhāraṇāt / atra hi brahmaśabdasya ādityādiśabdaiḥ sāmānādhikaraṇyam upalabhyate / ādityo brahma prāṇo brahma vidyut brahma ityādi samāna vibhakti nirdeśāt / na ca atra āñjasaṃ sāmānādhikaraṇyam avakalpate / arthāntaravacanatvāt brahma ādityādiśabdānām / na hi bhavati gauḥ aśva iti sāmānādhikaraṇyam /

nanu prakṛtivikārabhāvāt brahma ādityānāṃ mṛt śarāvādivat sāmānādhikaraṇyaṃ syāt /

na iti ucyate / vikārapravilayo hi evaṃ prakṛtisāmānādhikaraṇyāt syāt / tataḥ ca pratīka abhāvaprasaṅgam avocāma / paramātma vākyaṃ ca idaṃ tadānīṃ syāt tataḥ ca upāsana adhikāro bādhyeta / parimitavikāra upādānaṃ ca vyartham / tasmāt brāhmaṇaḥ agniḥ vaiśvānara ityādivat anyatra anyadṛṣṭi adhyāse sati kva kindṛṣṭiḥ adhyasyatām iti saṃśayaḥ / tatra aniyamo niyamakāriṇaḥ śāstrasya abhāvāt ityevaṃ prāptam / athavā ādityādi dṛṣṭaya eva brahmaṇi kartavyā iti evaṃ prāptam / evaṃ hi ādityādi dṛṣṭibhiḥ brahma upāsitaṃ bhavati brahma upāsanaṃ ca phalavat iti śāstramaryādā / tasmāt na brahmadṛṣṭiḥ ādityādiṣu iti / evaṃ prāpte brūmaḥ - brahmadṛṣṭiḥ eva ādityādiṣu syāt iti / kasmāt / utkarṣāt / evam utkarṣeṇa ādityādayo dṛṣṭā bhavanti / utkṛṣṭadṛṣṭeḥ teṣu adhyāsāt / tathā ca laukiko nyāyo anugato bhavati / utkṛṣṭadṛṣṭiḥ hi nikṛṣṭe adhyasitavya iti laukiko nyāyaḥ / yathā rājadṛṣṭiḥ kṣattari / sa ca anusartavyaḥ / viparyaye pratyavāya prasaṅgāt / na hi kṣattṛdṛṣṭiparigṛhīto rājā nikarṣaṃ nīyamānaḥ śreyase syāt /

nanu śāstraprāmāṇyāt anāśaṅkanīyaḥ atra pratyavāya prasaṅgo na ca lokikena nyāyena śāstrīyā dṛṣṭiḥ niyantuṃ yukta iti /

atra ucyate - nirdhārite śāstrārtha etat evaṃ syāt / saṃdigdhe tu tasmin nirṇayaṃ prati lokikaḥ api nyāya āśrīyanāṇo na virudhyate / tena ca utkṛṣṭadṛṣṭi adhyāse śāstrārthe avadhāryamāṇe nikṛṣṭadṛṣṭim adhyasyan pratyaveyāt iti śliṣyate / prāthamyāt ca ādityādi śabdānāṃ mukhyārthatvam avirodhāt gṛhītavyam / taiḥ svārthavṛttibhiḥ avaruddhāyāṃ buddhau paścāt avatarato brahmaśabdasya mukhyayā vṛttyā sāmānādhikaraṇya asaṃbhavāt brahmadṛṣṭividhānārthata eva avatiṣṭhate / itiparatvāt api brahmaśabdasya eṣa eva artho nyāyyaḥ / tathā hi 'brahmetyādeśaḥ' 'brahmetyupāsīta' 'brahametyupāste' iti ca sarvatra itiparaṃ brahmaśabdam uccārayati śuddhān tu ādityādi śabdān / tata- ca yathā śuktikāṃ rajatam iti pratyeti ityatra śuktivacana eva śuktikā śabdo rajataśabdaḥ tu rajatapratīti lakṣaṇārthaḥ / pratyetyeva hi kevalaṃ rajatam iti na tu tatra rajatam asti / evam atra api ādityādīn brahma iti pratīyāt iti gamyate / vākyaśeṣaḥ api ca dvitīyānirdeśena ādityādīneva upāstikriyayā vyāpyamānān darśayati - 'sa ya etamevaṃ vidvānādityaṃ brahmetyupāste' (chā. 3.19.4), 'yo vācaṃ brahmetyupāste' (chā. 7.2.2), 'yaḥ saṃkalpaḥ brahmetyupāste' (chā. 7.4.3) iti ca / yat tu uktaṃ brahma upāsanām eva atra ādaraṇīyaṃ phalatvāya iti / tat ayuktam /

uktena nyāyena ādityādīnām eva upāsyatva avagamāt /
phalaṃ tu atithyādi upāsana iva ādityādi upāsane 'pi brahma eva dāsyati sarva adhyakṣatvāt /
varṇitaṃ ca etat 'phalamata upapatteḥ' (bra.sū. 3.2.38) iti atra /
īdṛśaṃ ca atra brahmaṇa upāsyatvaṃ yat pratīkeṣu tat dṛṣṭi adhyāropaṇaṃ pratimādiṣu iva viṣṇu ādīnām // 5 //

blockquote

brahmadṛṣṭirutkarṣāt / ekaviṣayatvaṃ saṃgatiḥ / praśnapūrvakaṃ saṃśayabījamāha-kuta ityādinā / sāmānādhikaraṇyaṃ śrutaṃ tanna tāvanmukhyaṃ, brahmavikārayorgavāśvayorivābhedāyogāt / nāpi prakṛtivikārabhāvanibandhanaṃ, vākyasya vikārabādhena brahmaparatvāpātāt / na ceṣṭāpattiḥ / nāma brahmetyupāsīteti vidhiśrutivirodhāt, parimitanāmagrahaṇānarthakyāpātācca / brahmaparatve sarvaṃ brahmeti vaktavyatvāt / ataḥ pariśeṣādadhyāsa eva sāmānādhikaraṇyakāraṇam adhyāse ca niyāmakābhāvātsaṃśaya ityarthaḥ / utkṛṣṭanikṛṣṭayornikṛṣṭamapyupāsyaṃ phalavattvāditi nyāyo niyāmaka ityarucerāha-athaveti / atra vikāradṛṣṭibhirbrahmopāstisiddhiḥ phalaṃ, siddhānte tu vikāradṛṣṭyā brahmaṇa upāsyatve nikarṣaprāptau satyāṃ phalavattvāsiddhervikārā evotkṛṣṭabrahmadṛṣṭyopāsyā iti phalam / kiñca laukikanyāyāviruddhārthasaṃbhave viruddhārtho na grāhyaḥ pratyavāyaprasaṅgāt / kiñca prathamaśrutānāmādityādipadānāmasaṃjātavirodhitayā mukhyārthatvagraho nyāyyaḥ, brahmaśabde ca dṛṣṭilakṣaṇāgrahaḥ, tathā cādityādayo brahmadṛṣṭyopāsyā ityeva vākyārtha ityāha-prāthamyācceti / brahmaśabdasyaiva dṛṣṭyarthatve hetvantaramāha-itiparatvāditi / itiśabdaśiraskaḥ śabdaḥ samabhivyāhṛtakriyālakṣaka iti loke prasiddhamityarthaḥ / dvitīyāśruteścādityādīnāmevopāstikarmatvamityāha-vākyaśeṣo 'pīti / utkṛṣṭamevopāsyamiti nyāyamuktamanuvadati-yattūktamiti / dvitīyetiśrutibhyāṃ laukikanyāyāccoktanyāyabādha ityāha-taditi / brahmaṇo 'nupāsyatve kathaṃ phaladātṛtvaṃ, tatrāha-phalaṃ tviti / kiñca yaddṛṣṭyā vikārasyotkarṣaḥ tasya brahmaṇo viśeṣaṇatve 'pyupāsyatvaṃ cātītyāha-īdṛśaṃ ceti //5//

/blockquote

END BsCom_4,1.4.5

START BsCom_4,1.5.6

ādityādimati adhikaraṇam / sū. 6

ādityādimatayaś cāṅga upapatteḥ | BBs_4,1.6 |

'ya evāsau tapati tamudgīthamupāsīta' (chā. 1.3.1), 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1), 'vāci saptavidhaṃ sāmopāsīta' (chā. 2.8.1), 'iyamevargagniḥ sāma' (chā. 1.6.1) iti evamādiṣu aṅgāvabaddheṣu upāsaneṣu saṃśayaḥ kim ādityādiṣu udgīthādi dṛṣṭayo vidhīyante kiṃ vā udgīthādiṣu eva ādityādi dṛṣṭaya iti / tatra aniyamo niyamakāraṇa abhāvāt iti prāptam / na hi atra brahmaṇa iva kasyacit utkarṣaviśeṣaḥ avadhāryate 'brahma hi samasta jagat kāraṇatvāt apahatapāpmatvādi guṇayogāt ca ādityādibhya utkṛṣṭam iti śakyam avadhārayituṃ na tu āditya udgīthādīnāṃ vikāratva aviśeṣāt kañcit utkarṣaviśeṣa avadhāraṇe kāraṇam asti / athavā niyamena udgīthādimataya ādityādiṣu adhyasyeran / kasmāt / karmātmakatvāt udgīthādīnāṃ karmaṇaḥ ca phalaprāptiprasiddheḥ / udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmātmakāḥ santaḥ phalahetavo bhaviṣyanti / tathā ca 'iyamevargagniḥ sāma'(chā. 1.6.1) iti atra 'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti ṛkśabdena pṛthivīṃ nirdiśati sāmaśabdena agniṃ tat ca pṛthivi agnyoḥ rṛk sāmadṛṣṭicīkīrṣāyām avakalpate na ṛk sāmayoḥ pṛthivi agnidṛṣṭi cikīrṣāyām / kṣattari hi rājadṛṣṭikaraṇāt rājaśabda upacaryate na rājani kṣattṛśabdaḥ / api ca 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti adhikaraṇanirdeśāt lokeṣu sāma adhyasitavyam iti pratīyate / 'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) iti ca etadevaṃ darśayati / prathamanirdiṣṭeṣu ca ādityādiṣu caramanirdiṣṭaṃ brahma adhyastam 'ādityo brahmetyādeśaḥ' (chā. 3.19.1) ityādiṣu / prathamanirdiṣṭāḥ ca pṛthivyādayaḥ caramanardiṣṭā hiṅkārādayaḥ 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādi śrutiṣu / ataḥ

anaṅgeṣu ādityādiṣu aṅgam atinikṣepa iti / evaṃ prāpte brūmaḥ - ādityādimataya eva aṅgeṣu udgīthādiṣu kṣipyeran / kutaḥ - upapatteḥ / upapadyate hi evam apūrvasaṃnikarṣāt ādityādimatibhiḥ saṃskriyamāṇeṣu udgīthādiṣu karmasamṛddhiḥ / 'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca vidyāyāḥ karmasamṛddhihetutvaṃ darśayati / bhavatu karmasamṛddhiphaleṣu evaṃ, svatantraphaleṣu tu katham 'ya etadevaṃ vidvāṃllokeṣu pañcavidhaṃ sāmopāste' (chā. 2.2.3) ityādiṣu / teṣu api adhikṛta adhikārāt prakṛta apūrvasaṃnikarṣeṇa eva phalakalpanā yuktā godohanādīniyamavat / phalātmakatvāt ca ādityādīnām udgīthādibhyaḥ karmātmakebhya utkarṣa upapattiḥ ādityādiprāptilakṣaṇaṃ hi karmaphalaṃ śiṣyate śrutiṣu / api ca 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) 'khalvetasyaivākṣarasyopavyākhyātaṃ bhavati' (chā. 1.1.10)

iti ca udgīthameva upāsyatvena upakramya ādityādimatīḥ vidadhāti / yat tu uktam udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmabhūyaṃ bhūtvā phalaṃ kariṣyanti iti / tat ayuktam / svayameva upāsanasya karmatvāt phalavattva upapatteḥ / ādityādibhāvena api ca dṛśyamānānām udgīthādīnāṃ karmātmakatvān apāyāt / 'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti tu lākṣaṇika eva pṛthivī agnyoḥ ṛk sāmaśabdaprayogaḥ / lakṣaṇā ca yathāsaṃbhavaṃ saṃnikṛṣṭena viprakṛṣṭena vā svārthasaṃbandhena pravartate / tatra yadi api ṛk sāmayoḥ pṛthivī agnyoḥ ca saṃnidhānayoreva eṣa ṛk sāmaśabdaprayoga ṛk sāmasaṃbandhāt iti niścīyate / kṣattṛśabdaḥapi hi kutaścit kāraṇāt rājānam upasarpan na nivārayituṃ pāryate / 'iyamevarka'(chā. 1.6.1) iti ca yathā akṣaranyāsam ṛca eva pṛthivītvam avadhārayati / pṛthivyā hi aktve avadhāryamāṇa iyam ṛk eva ityakṣaranyāsaḥ syāt / 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.7) iti ca aṅgāśrayameva vijñānam upasaṃharati na pṛthivyādi āśrayam / tathā 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti yadi api saptamīnirdiṣṭā lokāḥ tathāpi sāmnyeva te adhyasyeran dvitīyānirdeśena sāmna upāsyatva avagamāt / sāmani hi lokeṣu adhyasyamāneṣu sāma lokātmana upāsitaṃ bhavati / anyathā punaḥ lokāḥ sāmā ātmana upāsitāḥ syuḥ /

etena 'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) ityādi vyākhyātam /
yatra api tulyo dvitīyanirdeśaḥ - 'atha khalvamumādityaṃ saptavidhaṃ sāmopāsīta' (chā. 2.9.1) iti, tatra api 'samastasya khalu sāmna upāsanaṃ sādhu' (chā. 2.8.1) 'iti ca pañcavidhasya' (chā. 2.7.2 ) 'atha saptavidhasya' (chā. 2.8.1) iti ca sāmna eva upāsyatva upakramāt tasmin eva ādityādi adhyāsaḥ /
etasmāt eva ca sāmna upāsyatva avagamāt 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādinirdeśaviparyaye api hiṅkārādiṣu eva pṛthivyādi dṛṣṭiḥ /
tasmāt anaṅgāśrayā ādityādimatayaḥ aṅgeṣu udgīthādiṣu kṣipyeran iti siddham // 6 //

blockquote

ādityādi / pṛthivyagnyantarīkṣādityadyusaṃjñeṣu lokeṣu hiṅkāraprastāvodgīthapratīhāranidhanairaṃśaiḥ pañcāṃśaṃ, sāma, tairevādiriti upadrava iti ca bhaktidvayādhikaiḥ saptāṃśa sāmeti bhedaḥ / ata viśeṣājñānātsaṃśayaḥ / pūrvavadutkarṣanavadhāraṇādaniyama iti pratyudāharaṇena pūrvapakṣamāha-tatreti / siddharūpādityādibhyaḥ karmarūpodgīthādīnāṃ phalasaṃnikarṣeṇotkarṣādbrahmavadviśeṣaṇatve niyama iti dṛṣṭāntena mukhyaṃ pūrvapakṣamāha-athaveti / tattatpakṣasiddhireva pūrvottarapakṣaphalaṃ mantavyam / kiñcānaṅgeṣvevāṅgadṛṣṭirityatra teṣvaṅgavācipadaprayogaṃ liṅgamāha-tathāceyameveti / tadetadagnyākhyaṃ sāma etasyāṃ pṛthivīrūpāyāmṛcyadhyūḍhamuparisthitamityarthaḥ / ṛci sāmavatpṛthivyāmagnirdṛśyate, ataḥ sāmyātpṛthivyevargagniḥ sāmeti dhyānaṃ vihitaṃ, tatra yadi ṛksāmātmakayoḥ karmāṅgayoḥ pṛthivyagnidṛṣṭhiḥ syāt, tadā pṛthivyagnyorṛksāmapadaprayogo na syādityatra dṛṣṭāntamāha-kṣattarīti / ataḥ prayogānyathānupapattya pṛthivyagnyorṛsāmadṛṣṭirityarthaḥ / viṣayasaptamyā caivamevetyāha-apiceti / gāyatrasaṃjñaṃ sāma / kiñca pūrvādhikaraṇasiddhāntanyāyenāpyevamityāha-prathameti / anaṅgabuddhyāṅgānyupāsyānīti siddhāntayati-evamiti / upāstīnāṃ hi karmasamṛddhiḥ phalaṃ śrūyate, sā ca tābhiraṅgeṣu saṃskriyamāṇeṣūpapadyate, aṅgānāṃ samṛddhyanukūlaprakṛtakarmāpūrvajanakatvādityarthaḥ / nanu yatropāstīnāṃ prakṛtakarmāpūrvasaṃnikṛṣṭāṅgadvārāpekṣaṃ phalaṃ śrutaṃ tatra phalopapattaye 'ṅgānāmupāsyatvaṃ bhavatu tadanapekṣalokādiphaleṣu tūpāsaneṣu kathamupāsyaviveka iti śaṅkate-bhavatviti / yathā svatantrapaśuphalasyāpi godohanasya aṅgadvārāpekṣayaiva phalamiṣṭaṃ tadvallokādiphaleṣūpāsaneṣvapi karmāpūrvāṅgadvāraiva phalakalpanā yuktā, karmādhikṛtasyaivāṅgāśritopāsaneṣvadhikārāt, ato 'ṅgānāmevopāsyatvamiti samādhatte-teṣvapīti / utkarṣānavadhāraṇādaniyama ityuktaṃ nirasyati-phalātmeti / upakramabalāccāṅgamupāsyamityāha-apiceti / rasatamatvādḥiguṇādyupasaṃkhyānamityarthaḥ / dvitīyaṃ pūrvapakṣaṃ dūṣayati-yattūktamityādinā / karmabhūyaṃ karmātmakatvaṃ prāpyetyarthaḥ / siddhādityādyātmanā karmaṇāṃ dṛṣṭau karmatvahāniḥ syādityata āha-ādityādibhāveneti / māṇavake 'gnidṛṣṭivadudgīthādiṣvādityādidhiyāṃ gauṇatvānna karmatvābhibhāvakatvamityaṅgeṣvanaṅgatvadhīraviruddhetyāśayaḥ / prayogānupapattimuktāṃ nirasyati-tadetaditi / lakṣaṇābījaṃ saṃbandhamāha-lakṣaṇā ceti / gaṅgāyāṃ ghoṣa ityatra saṃnikṛṣṭasaṃyogasaṃbandhena tīralakṣaṇā, agnirmāṇavaka ityatrāgniniṣṭhaśucitvādiguṇavattvarūpaparamparāsaṃbandhena lakṣaṇā dṛṣṭā, tathā cātra ṛksāmayoḥ pṛthivyāgnidṛṣṭipakṣe 'pi ṛksāmapadābhyāṃ svavācyārthe draṣṭavyatākhyaparamparāsaṃbandhena pṛthivyagnilakṣaṇā yuktetyarthaḥ / nanu pratīkavācipadasya dhyeye arthe lakṣaṇā na yuktā, kṣatṛpadasya rājanyaprayogāditi śaṅkate-tatra yadyapīti / tathāpi ṛksāmasaṃbandhātpṛthivyagnyorevaitasyāmṛcyadhyūḍhaṃ sāmeti mukhyayoḥ pṛthaguktestadetasyāmityatrāpi tayorgrahe punaruktiḥ syāt, ataḥ pratīkābhedadṛṣṭyā pṛthivyagnyoḥ pratīkasaṃnidhānāttayoreva pratīkapadaprayogaḥ kṛtastabhedadārḍhyāyetyarthaḥ / tarhi kṣattṛśabdo 'pi rājani syādityata āha-kṣatriti / sthitaprayogasya nimittaṃ kimapi vācyaṃ na tu nimittamastīti prayoga āpādya iti bhāvaḥ / kṣattā sūtaḥ, tasya kāryaṃ rathacaryādi yadā rājeva karoti tadā kṣattṛśabdo rājanyapyastītyakṣarārthaḥ / ṛgādāveva pṛthivyādidṛṣṭirityatra hetvantaramāha-iyamiti / saptamyā lokānāmupāsyatvamuktaṃ nirasyati-tathā lokeṣviti / sāmātmanā lokānupāsīteti dvitīyāsaptamyorbhaṅgastvayā kāryastato varaṃ lokātmanā sāmopāsīteti saptamīmātrabhaṅga ityarthaḥ / eteneti ekavibhaktibhaṅgalāghavena prāṇātmanā gāyatraṃ sāmopāsyamiti vyākhyātamityarthaḥ / nanu vibhaktisāmye kathaṃ nirṇayastatrāha-yatrāpīti / 'sāmna upāsanaṃ sādhu'ityupakramya pṛthivī hiṅgāra ityādinā hiṅgārādipañcāvayavasya sāmna upāsanamuktvā 'iti tu pañcavidhasyopāsanam'ityupasaṃhṛtya, atheti saptavidhasya sāmna upāsanaṃ prakramya prapañcitamataḥ sāmna evopāsyatvamityarthaḥ / yaduktaṃ prāthamyātpṛthivyāderūpāsyatvamiti, tatrāha-etasmādeveti /

yadyapi hiṅkāroddeśena pṛthivītvavidheruddeśyasya prathamanirdeśo vācyastathāpyuktanyāyabalādvyatyayo grāhya ityarthaḥ //6//

/blockquote

END BsCom_4,1.5.6

START BsCom_4,1.6.7

6 āsīna adhikaraṇam / sū. 7-10

āsīnaḥ saṃbhavāt | BBs_4,1.7 |

karmāṅgasaṃbaddheṣu tāvat upāsaneṣu karmatantratvāt na āsanādicintā na api samyak darśane vastutantratvāt vijñānasya / itareṣu tu upāsaneṣu kim aniyamena tiṣṭhan āsīnaḥ śayāno vā pravarteta uta niyamena āsīna eva iti cintayati / tatra mānasatvāt upāsanasya aniyamaḥ śarīrasthiteḥ iti / evaṃ prāpte bravīti - āsīna eva upāsīta iti / kutaḥ - saṃbhavāt /

upāsanaṃ nāma samānapratyayapravāhakaraṇaṃ na ca tat gacchato dhāvato vā saṃbhavati gatyādīnāṃ cittavikṣepakatvāt /
tiṣṭhataḥ api dehadhāraṇe vyāpṛtaṃ mano na sūkṣmavastunirīkṣaṇakṣamaṃ bhavati /
śayānasya api akasmāt eva nidrayā abhibhūyeta /
āsīnasya tu evañjātīyako bhūyān doṣaḥ suparihara iti saṃbhavati tasya upāsanam // 7 //

blockquote

āsīnaḥ saṃbhavāt / karmaṇa utthitenopaviṣṭena vānekadhānuṣṭhānadarśanātsaṃśayaḥ karmāṅgāśritopāsanānāmāsananiyamānapekṣāṇāmanuṣṭhānaprakāra uktastadvadaṅgānāśritopāsaneṣvapyaniyama iti pūrvapakṣayati-tatreti /

atrāsanābhyāsāsiddhiḥ, siddhānte tu manodehayorbhinnatve 'pi dehacāñcalye manaso 'navasthānasya anubhavasiddhatvānmanovyāpāreṣūpāsaneṣu dehasthairyārthamāsananiyamāpekṣeti phalabhedaḥ /
tiṣṭhata utthitasya //7//

/blockquote

END BsCom_4,1.6.7

START BsCom_4,1.6.8

dhyānāc ca | BBs_4,1.8 |

api ca dhyāyati arthaṃ eṣa yat samānapratyayapravāhakaraṇam /
dhyāyatiḥ ca praśithila aṅgaceṣṭeṣu pratiṣṭhitadṛṣṭiṣu ekaviṣaya ākṣiptacitteṣu upacaryamāṇo dṛśyate dhyāyati bako dhyāyati proṣitabandhuḥ iti /
āsīnaḥ ca anāyāso bhavati /
tasmāt api āsīnakarma upāsanam // 8 //

blockquote

kiñca dhyātāra āsīna eva syuḥ dhyāyatiśabdārhatvādbakādivadityāha-dhyānācceti //8//

/blockquote

END BsCom_4,1.6.8

START BsCom_4,1.6.9

acalatvaṃ cāpekṣya | BBs_4,1.9 |

api ca 'dhyāyatīva pṛthivī' (chā. 7.6.1) iti atra pṛthivyādiṣu acalatvameva apekṣya dhyāyativādo bhavati tat ca liṅgam upāsanasya āsīnakarmatve // 9 //

blockquote

atraiva śrautaṃ dṛṣṭāntamāha-acalatvaṃ ceti //9//

/blockquote

END BsCom_4,1.6.9

START BsCom_4,1.6.10

smaranti ca | BBs_4,1.10 |

smaranti api ca śiṣṭā upāsana aṅgatvena āsanam - 'śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ' (gī. 6.11) ityādinā /
ata eva padmakādīnām āsanaviśeṣāṇām upadeśo yogaśāstre // 10 //

blockquote

brahmasya śārīrasya cāsanasya smaraṇānniyama ityāha-smaranti ceti //10//

/blockquote

END BsCom_4,1.6.10

START BsCom_4,1.7.11

7 ekāgratā adhikaraṇam / sū. 11

yatraikāgratā tatrāviśeṣāt | BBs_4,1.11 |

dik deśakāleṣu saṃśayaḥ - kim asti kaścit niyamo na asti vā iti / prāyeṇa vaidikeṣu ārambheṣu digādiniyamadarśanāt syāt iha api kaścit niyama iti yasya matiḥ taṃ prati āha dik deśakāleṣu arthalakṣaṇa eva niyamaḥ / yatra eva asya diśi deśe kāle vā manasaḥ sokaryeṇa ekāgratā bhavati tatra eva upāsīta prācīdik pūrvāhna prācīna pravaṇādivat viśeṣa aśrāvaṇāt / ekāgratayā iṣṭāyāḥ sarvatra aviśeṣāt /

nanu viśeṣam api kecit āmananti - 'same śucau kharkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ /

manonukūle natu cakṣupīḍane guhānivātāśrayaṇe prayojayet' (śve. 2.10) iti yathā iti /
ucyate - satyam asti evañjātīyako niyamaḥ /
sati tu etasmin tadgateṣu viśeṣaniyama iti suhṛt bhūtvā ācārya ācaṣṭe /
'manonukūle' iti ca eṣā śrutiḥ yatra ekāgratā tatra eva iti etat eva darśayati // 11 //

blockquote

yatraikāgratā tatrāviśeṣāt / teṣvevāṅgānāśritopāsaneṣu prācyādidiśi tīrthādideśe pradoṣādikāle niyamo 'sti na vetyubhayathāsaṃbhavātsaṃśayaḥ / ekaviṣayatvaṃ saṃgatirūpāstīnāṃ vihitatvādyāgādivadasti digādiniyama iti pūrvapakṣaḥ / atra digādiṣvādaraḥ phalaṃ siddhānte tvanādaraḥ / dhyeye cittaikāgryasya prādhānyātpradhānākṣiptadeśādigrahaṇasyocitatvādivivekaḥ / arthalakṣaṇa eveti / aikāgryaphalaliṅgaka evetyarthaḥ / prācīnapravaṇe prāgdeśe nimnasthāne vaiśvadevaṃ kuryāditivadatra digādiviśeṣo na śrūyate ato 'numānamaprayojakamiti bhāvaḥ / viśeṣāśravaṇamasiddhamiti śaṅkate-nanu viśeṣamapīti / śarkarāḥ sūkṣmapāṣāṇāḥ /

jalāśrayavarjanaṃ śītanivṛttyartham /
cakṣuḥpīḍano maśakaḥ /
vācanikaṃ samadeśādiniyamamaṅgīkṛtya cittaikāgryaviruddheṣu deśādigateṣu prācīnapravaṇatvādiṣvanādara iti suhṛdbhāvena sūtrakṛdupadiśati /
deśādyāgrahe cittavikṣepātsamādhibhaṅgaḥ syātsa mābhūditi //11//

/blockquote

END BsCom_4,1.7.11

START BsCom_4,1.8.12

8 āprāyaṇa adhikaraṇam / sū. 12

ā prayāṇāt tatrāpi hi dṛṣṭam | BBs_4,1.12 |

āvṛttiḥ sarva upāsaneṣu ādartavya iti sthitam ādye adhikaraṇe / tatra yāni tāvat samyak darśanārthāni upāsanāni tāni avaghātādivat kāryaparyavasānāni iti jñātameva eṣām āvṛttiparimāṇam / na hi samyak darśane kārye niṣpanne yatnāntaraṃ kiñcit śāsituṃ śakyam / aniyojyabrahmātmatvapratipatteḥ śāstrasya aviṣayatvāt / yāni punaḥ abhyudayaphalāni teṣu eṣā cintā kiṃ kiyantañcit kālaṃ pratyayam āvartya uparamet uta yāvajjīvam āvartayet iti / kiṃ tāvat prāptam / kiyantañcit kālaṃ pratyayam abhyasya utsṛjet āvṛttiviśiṣṭasya upāsanaśabdārthasya kṛtatvāt iti / evaṃ prāpte brūmaḥ - āprāyaṇāt eva āvartayet pratyayam / antyapratyayavaśāt adṛṣṭaphalaprāpteḥ / karmāṇi api hi janmāntara upabhogyaṃ phalam ārabhamāṇāni tat anurūpaṃ bhāvanāvijñānaṃ prāyaṇakāla ākṣipanti, 'savijñāno bhavati savijñānamevānvavakrāmati' 'yaccittastenaiṣa prāṇamāyāti, prāṇastejasā yuktaḥ sahātmanā yathāsaṃkalpitaṃ lokaṃ nayati' iti ca evamādiśrutibhyaḥ / tṛṇajalūkānidarśanāt ca / pratyayāḥ tu ete svarūpa anuvṛttiṃ muktvā kim anyat prāyaṇakālabhāvi bhāvanāvijñānam apekṣeran / tasmāt ye pratipattavyaphalabhāvanātmakāḥ pratyayaḥ teṣu aprāyaṇāt āvṛttiḥ /

tathā ca śrutiḥ -'sa yāvatkraturayamasmāllokātpraiti' iti prāyaṇakāle api pratyaya anuvṛttiṃ darśayati /
smṛtiḥ api - 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ' (gī. 8.6) iti 'prayāṇakāle manasācalena' (gī. 8.10) iti ca /
'so 'ntavelāyāmetattrayaṃ pratipadyeta' iti ca maraṇavelāyām api kartavyaśeṣaṃ śrāvayati // 12 //

blockquote

āprāyaṇāt / vyavahitenāsya saṃbandhamāha-āvṛttiriti / aniyojye brahmaṇyātmatvapratipattiryasya tasya viduṣa ityarthaḥ / ahaṅgrahopāsaneṣvanuṣṭhānasyobhayathādṛṣṭeḥ saṃśayamāha-yāni punariti / yathā digādiniyamasyāvidheranādarastadvadāmaraṇamupāsyāvṛtteravidhānādiniyamḥa iti pūrvapakṣaḥ / maraṇaparyantamāvṛttiriti siddhāntayati-evamiti / upāstīnāṃ karmaṇāṃ cāntyakāle prāptavyaphalasphūrtidvārā phalahetutve mānamāha-savijñāna iti / bhāvanāmayaṃ vijñānaṃ phalasphuraṇaṃ tena sahitaḥ savijñāno vijñānasphuritaphalaṃ vijñānamityarthaḥ / yasmiṃlloke cittaṃ saṃkalpo 'syeti yaccittastena saṃkalpitena lokena saha phalasphūrtyanantaraṃ manaḥ prāṇe līyate iti yāvat / teja udānaḥ / ātmā jīvaḥ / jalaukādṛṣṭāntaśruteśca bhāviphalasphūrtirastītyarthaḥ / astvidamantyaphalaṃ vijñānaṃ karmaṇamivādṛṣṭadvāropāstīnāṃ tataḥ kuta āmaraṇamāvṛttirityata āha-pratyayāstviti /

upāstipratyayānāṃ dhārāvāhikatayā svarūpānivṛttirevāntyaṃ vijñānaṃ, natvadṛṣṭadvārakamanyadapekṣitaṃ sarvabhāvānāmeva svasāmānajātīyadvārānapekṣatayā pratyayānāṃ pratyayāntarapekṣāyogāt, karmaṇāṃ tu dṛṣṭadvārāntyadhīphalatvānupapatteḥ adṛṣṭadvārakalpaneti bhāvaḥ /
kraturdhyānam /
upāsaka etantrayam 'akṣitamasi', 'acyutamasi', 'prāṇasaṃśitamasi'iti mantratrayaṃ maraṇakāle 'pi smaredityarthaḥ //12//

/blockquote

END BsCom_4,1.8.12

START BsCom_4,1.9.13

9 tat adhigama adhikaraṇam / sū. 13

tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | BBs_4,1.13 |

gataḥ tṛtīyaśeṣaḥ / atha idānīṃ brahmavidyāphalaṃ prati cintā pratāyate / brahma adhigame sati tat viparītaphalaṃ duritaṃ kṣīyate na kṣīyate vā iti saṃśayaḥ / kiṃ tāvat prāptam / phalārthatvāt karmaṇaḥ phalam adatvā na saṃbhāvyate kṣayaḥ / phaladāyinī hi asya śaktiḥ śrutyā samadhigatā / yadi tadantareṇa eva phala upabhogam apavṛjyeta śrutiḥ kadarthitā syāt / smaranti ca 'nahi karma kṣīyate' iti /

nanu evaṃ sati prāyaścitta upadeśaḥanarthakaḥ prāpnoti /

na eṣa doṣaḥ / prāyaścittānāṃ naimittikatva upapatteḥ gṛhadāha iṣṭyādivat / api ca prāyaścittānāṃ doṣasaṃyogena vidānāt bhavet api doṣakṣapaṇārthatā na tu evaṃ brahmavidyāyāṃ vidhānam asti /

nanu anabhyupagamyamāne brahmavidaḥ karmakṣaye tatphalasya avaśyaṃ bhoktavyatāvāt anirmokṣaḥ syāt /

na iti ucyate / deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhaviṣyati / tasmāt na brahma adhigame duritanivṛttiḥ iti / evaṃ prāpte brūmaḥ- tat adhigame brahma adhigame sati uttarapūrvayoḥ aghayoḥ aśleṣavināśau bhavataḥ uttarasya aśleṣaḥ pūrvasya vināśaḥ / kasmāt / tat vyapadeśāt / tathā hi brahmavidyā prakriyāyāṃ saṃbhāvyamānasaṃbandhasya āgāmino duritasya anabhisaṃbandhaṃ viduṣo vyapadiśati - 'yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā.4.14.3) iti / tathā vināśam api pūrva ucitasya duritasya vyapadiśati - 'tadyatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti / ayam aparaḥ karmakṣayavyapadeśo bhavati - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) iti / yat uktam anupabhuktaphalasya karmaṇaḥ kṣayakalpanāyāṃ śāstraṃ kadarthitaṃ syāt iti /

na eṣa doṣaḥ / na hi vayaṃ karmaṇaḥ phaladāyinīṃ śaktim avajānīmahe, vidyata eva sā, sā tu vidyādinā kāraṇāntareṇa pratibadhyata iti vadāmaḥ / śaktisadbhāvamātre ca śāstraṃ vyāpriyate na pratibandha apratibandhayoḥ api / na hi karma kṣīyata iti etat api smaraṇam autsargikaṃ na bhogāt ṛte karma kṣīyata tadarthatvāt iti / iṣyata eva tu prāyaścittādinā tasya kṣayaḥ 'sarvaṃ pāpmānaṃ tarati' 'tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainameva vada' ityādi śrutismṛtibhyaḥ / yat tu uktaṃ naimittikāni prāyaścittāni bhaviṣyanti iti / tat asat / doṣasaṃyogena codyamānānām eṣāṃ doṣanirghātaphalasaṃbhave phalāntarakalpanā anupapatteḥ / yatpunaḥ etat uktaṃ na prāyaścittavat doṣakṣaya uddeśena vidyāvidānam asti iti / atra brūmaḥ - saguṇāsu tāvat vidyāsu vidyata eva vidhānam / tāsu ca vākyaśeṣa aiśvaryaprāptiḥ pāpanivṛttiḥ ca vidyāvata ucyate / tayoḥ ca avivakṣākāraṇaṃ na asti iti ataḥ pāpmaprahāṇapūrvaka aiśvaryaprāptiḥ tāsāṃ phalam iti niścīyate / nirguṇāyāṃ tu vidyāyāṃ yadi api vidhānaṃ na asti tathā api akartṛ ātmatvabodhāt karmapradāhasiddhiḥ / aśleṣa iti ca āgāmiṣu karmasu kartṛtvameva na pratipadyate brahmavit iti darśayati / atikrānteṣu tu yadi api mithyājñānāt kartṛtvaṃ pratipeda iva tathā api vidyāsāmarthyāt mithyājñānanivṛtteḥ tāni api pravilīyanta iti āha vināśa iti / pūrvasiddhakartṛtva bhoktṛtva viparītaṃ hi triṣu api kāleṣu akartṛtva abhoktṛtvasvarūpaṃ brahma aham asmi na itaḥ pūrvam api kartā bhoktā vā aham āsaṃ na idānīṃ na api bhaviṣyatkāla iti brahmavit avagacchati / evam eva ca mokṣa upapadyate / anyathā hi anādikālapravṛttānāṃ karmāṇāṃ kṣayābhāve mokṣa abhāvaḥ syāt /

na ca deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhavitum arhati /
anityatva prasaṅgāt /
parokṣatva anupapatteḥ ca jñānaphalam /
tasmāt brahma adhigame duritakṣaya iti sthiram // 13 //

blockquote

yathopāsakānāṃ yāvajjīvaṃ kartavyamasti na tathātmavidāmiti karmakṣayalakṣaṇāṃ jīvanmuktimāha-tadadhigama iti / jñānasādhaneṣu phalādhikyārthaṃ phalādhyāye 'pi sādhanavicāraḥ kṛtaḥ, saṃprati phalādhyāyasthā phalacintā kriyata ityāha-gata iti / karmaṇāṃ phalāntatvaśāstrājjñānanāśyatvaśāstrācca saṃśayaḥ, pūrvapakṣe jñānino 'pi saṃcitapāpabhogānantaraṃ muktiḥ, siddhānte tu jñānasamakālaṃ pāpanāśājjīvanmuktiriti phalam / na hiṃsyādityādiniṣedhaśrutyā duritādṛṣṭasya duḥkhadāyinī śaktiradhigatā / 'nābhuktaṃ kṣīyate karma'iti ca smaranti / ataḥ phalāntameva pāpaṃ na madhye naśyatīti pūrvapakṣaḥ / nanu tarhi tannāśārthaṃ prāyaścittavidhirna syāditi cet / na / yathā āhitāgnergṛhadāhe nimitte sati 'agnaye kṣāmavate puroḍāśamaṣṭākapālaṃ nirvapet'iti iṣṭividhistadvaddoṣe nimittamātre sati prāyaścittavidherdeṣanāśārthatvāsiddheḥ / nanu viṣama upanyāsaḥ, yuktaṃ gṛhadāhasya siddhatvādayogyatvāccāphalatayā nimittamātratvaṃ doṣavānprāyaścittaṃ kuryādityatra tu malinaḥ snāyāditivaddoṣapadasya nivṛttidvārā phalaparatvasaṃbhavāt 'tarati brahmahatyāṃ yo 'śvamedhena yajate'iti prāyaścittātpāpanivṛttiśruteścāyuktaṃ prāyaścittasya naimittikatvamityata āha-apiceti / jñānasya doṣanāśārthatayā vidhānaṃ nāsti 'kṣīyante cāsya karmāṇi'ityāderjñānastāvakamātratvādityarthaḥ / karmabhogānantaraṃ deśakālāntare mokṣo bhaviṣyati śāstraprāmāṇyādityāha-netyucyata iti / jñānātkarmakṣayasyāpūrvatvānmānāntaraviruddhatvācca tatparānekavākyānāṃ stāvakatvāyogāttasyāstitvamiti siddhāntayati-evamityādinā / pāpakriyāto 'pūrvānutpattiraśleṣaḥ / saguṇabrahmavidyāyāṃ vyapadeśamuktvā nirguṇāyāṃ tamāha-ayamapara iti / paroktaṃ dūṣayati-yaduktamityādinā / vidhiniṣedhaśāstraṃ 'nābhuktaṃ kṣīyate'ityādi, smṛtiśca karmaṇaḥ phalaśaktau pramāṇamataḥ śaktasyāpi kutaścinnāśāṅgīkāreṇa śāstravirodha ityarthaḥ / tattvajñānamātmanyaśeṣaduritanāśakaṃ tanmūladhyāsabādhakatvātsvapnaduritamūlakartṛtvādhyāsabādhakajāgradbodhḥavadityāha-tathāpyakartrātmabodhāditi / śrutārthameva yuktyā draḍhayati-aśleṣa iti ceti / mūlādhyāsānutpatteḥ pāpasyāśleṣaḥ, tannāśāttadvināśa ityarthaḥ / adhyāsābhāve vidvadanubhavamāha-pūrveti / mokṣaśāstrabalācca jñānātkarmakṣayasiddhirityāha-evameveti / jñānātkarmakṣaye satyevetyarthaḥ / mokṣasya karmaphalasāmyamuktaṃ nirasyati-naceti //12//

/blockquote

END BsCom_4,1.9.13

START BsCom_4,1.10.14

10 itara asaṃśleṣa adhikaraṇam / sū. 14

itarasyāpy evam asaṃśleṣaḥ pāte tu | BBs_4,1.14 |

pūrvasmin adhikaraṇe bandhahetoḥ aghasya svābhāvikasya aśleṣavināśau jñānanimittau śāstravyapadeśāt nirūpitau / dharmasya punaḥ śāstrīyatvāt śāstrīyeṇa jñānena avirodha iti āśaṅkya tat nirākaraṇāya pūrva adhikaraṇanyāya atideśaḥ kriyate / itarasya api puṇyasya karmaṇa evam aghavat asaṃśleṣo vināśaḥ ca jñānavato bhavataḥ / kutaḥ - tasya api svaphalahetutvena jñānaphalapratibandhitvaprasaṅgāt / 'ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) ityādiśrutiṣu ca duṣkṛtavat sukṛtasya api praṇāśavyapadeśāt / akartṛ ātmatvabodhanimittasya ca karmakṣayasya sukṛtaduṣkṛtayoḥ tulyatvāt 'kṣīyante cāsya karmāṇi' (mu. 2.2.8) iti ca aviśeṣaśruteḥ / yatra api kevala eva pāpmaśabdo dṛśyate tatra api tena eva puṇyam api akalitam iti draṣṭavyam /

jñānaphala apekṣayā nikṛṣṭaphalatvāt /
asti ca śrutau puṇye api pāpmaśabdaḥ 'nainaṃ setumahorātre tarataḥ' (chā. 8.4.1) iti atra saha duṣkṛtena sakṛtamapi anukramya sarve pāpmānaḥ ato nivartanta iti aviśeṣeṇa eva prakṛte puṇye pāpmaśabdaprayogāt /
pāte tu iti tu śabdaḥ avadhāraṇārthaḥ /
evaṃ dharma adharmayoḥ bandhahetvoḥ vidyāsāmarthyāt aśleṣavināśasiddheḥ avaśyaṃbhāvinī viduṣaḥ śarīrapāte muktiḥ iti avadhārayati // 14//

blockquote

itarasyāpi-tu / atideśatvānna saṃgatyādyapekṣā / jñānātpuṇyaṃ kṣīyate na veti pūrvavatsaṃdehe jñānaṃ tu na puṇyanāśakaṃ śāstrīyatvātpuṇyavadityadhikāśaṅkāmuktvātideśaṃ vyācaṣṭe-dharmasyetyādinā / jñānaṃ puṇyanāśakaṃ samūlavidyāghātitvāditi nyāyopetāgamabādhitamanumānamiti bhāvaḥ / nanu kṣīyante cetyaviśeṣaśrutiḥ pāpaviṣayā sarvaṃ pāpmānaṃ taratīti viśeṣaśruterityata āha-yatrāpi kevala iti / pāpapuṇyakṣayaparādhikaraṇadvayasya phalamāha-pāte tviti //14//

/blockquote

END BsCom_4,1.10.14

START BsCom_4,1.11.15

11 anārabdha adhikaraṇam / sū. 15

anārabdhakārye eva tu pūrve tadavadheḥ | BBs_4,1.15 |

pūrvayoḥ adhikaraṇayoḥ jñānanimittaḥ sukṛtaduṣkṛtayoḥ vināśaḥ avadhāritaḥ sa kim aviśeṣeṇa ārabdhakāryayoḥ anārabdhakāryayoḥ ca bhavati uta viśeṣeṇa anārabdhakāryayoḥ eva iti vicāryate / 'tatra ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) iti evamādiśrutiṣu aviśeṣaśravaṇāt aviśeṣeṇa eva kṣaya iti / evaṃ prāpte pratyāha - anārabdhakārye eva tu iti / apravṛttaphale eva pūrve janmāntarasaṃcite asmin api ca janmani prāk jñāna utpatteḥ saṃcite sukṛtaduṣkṛte jñāna adhigamāt kṣīyete na tu ārabdhakārye sāmibhuktaphale yābhyām etat brahmajñāna āyatanaṃ janma nirmitam / kuta etat - 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śarīrapātau adhikaraṇāt kṣemaprāpteḥ / itarathā hi jñānāt aśeṣakarmakṣaye sati sthitihetu abhāvāt jñānaprāpti anantarameva kṣemamśnu avīta, tatra śarīrapātapratīkṣāṃ na ācakṣīta /

nanu vastubalena eva ayam akartṛ ātmāvabodhaḥ karmāṇi kṣapayan kathaṃ kānicit kṣapayet kānicit ca upekṣeta / na hi samāne agnibījasaṃparke keṣāñcit bījaśaktiḥ kṣīyate keṣāñcit na kṣīyata iti śakyam aṅgīkartum iti /

ucyate - na tāvat anāśritya ārabdhakāryaṃ karmāśayaṃ jñāna utpattiḥ upapadyate / āśrite ca tasmin kulālacakravat pravṛttavegasya antarāle pratibandha asaṃbhavāt bhavati vegakṣayapratipālanam / akartṛ ātmabodhaḥ api hi mithyājñānabādhanena karmāṇi ucchinatti / bādhitam api tu mithyājñānaṃ dvicandrajñānavat saṃskāravaśāt kañcitkālam anuvartata eva /

api ca na eva atra vivaditavyaṃ brahmavidā kañcitkālaṃ śarīraṃ dhriyate na vā dhriyata iti /
kathaṃ hi ekasya svahṛdayapratyayaṃ brahmavedanaṃ dehadhāraṇaṃ ca apareṇa pratikṣeptuṃ śakyeta /
śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśena etadeva nirucyate /
tasmāt anārabdhakāryayoḥ eva sukṛtaduṣkṛtayoḥ vidyāsāmarthyāt kṣaya iti nirṇayaḥ // 15 //

blockquote

anārabdhakārye eva tu / uktakarmakṣayaṃ viṣayīkṛtya kṣīyante cetyaviśeṣaśrutestasya tāvadeva ciramiti śruteśca saṃśayamāha-pūrvayoriti / jīvanmuktyasiddhistatsiddhiścetyubhayatra phalam / pūrvasiddhāntanyāyena pūrvapakṣaprāptau uktotsargataḥ karmakṣatiḥ prārabdhānyakarmaviṣayetyapavādaṃ siddhānyati-evamiti / sāmiśabdor'dhavācakaḥ / prārabdhādyāvanna vimucyate tāvāneva vilambastanmokṣe brahma saṃpadyata iti śrutyarthaḥ / dehapātāvadhiliṅgāttattvavidāṃ yājñavalkyādīnāṃ dehadhāraṇaśrutismṛtiliṅgācca prārabdhakarmaṇastattvajñānaṃ prati hetutvenopajīvyatvācca prābalyasiddhestatpratibaddhaṃ tattvajñānaṃ tatsiddhyarthamavidyāṃśaṃ vikṣepaśaktyākhyaṃ vihāyāvarakāvidyāṃśaṃ nāśayatītyāha-ucyate-na-tāvaditi / vikṣepakāvidyāleśa eva tatsaṃskāraḥ / śiṣyānprati jīvanmuktau svānubhavamāha-apica naiveti //15//

/blockquote

END BsCom_4,1.11.15

START BsCom_4,1.12.16

12 agnihotrādi adhikaraṇam / sū. 16-17

agnihotrādi tu tatkāryāyaiva taddarśanāt | BBs_4,1.16 |

puṇyasya api aśleṣavināśayoḥ aghanyāyaḥ atidiṣṭaḥ saḥ atideśaḥ sarvapuṇyaviṣaya iti āśaṅkya prativakti - agnihotrādi tu iti / tu śabda āśaṅkām upanudati / yat nityaṃ karma vaidikam agnihotrādi tat tat kāryāya eva bhavati, jñānasya yatkāryaṃ tadeva asya api kāryam ityarthaḥ / kutaḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena' (bṛ. 4.4.22) ityādidarśanāt /

nanu jñānakarmaṇoḥ vilakṣaṇakāryatvāt kārya ekatva anupapattiḥ /

na eṣa doṣaḥ / jvaramaraṇakāryayoḥ api dadhiviṣayoḥ guḍamantrasaṃyuktayoḥ tṛptipuṣṭikāryadarśanāt / tadvat karmaṇaḥ api jñānasaṃyuktasya mokṣakārya upapatteḥ /

nanu anārabhyo mokṣaḥ katham asya karmakāryatvam ucyate /

na eṣa doṣaḥ / ārāt upakārakatvāt karmaṇaḥ / jñānasya eva hi prāpakaṃ satkarma prāṇāḍyā mokṣakāraṇam iti upacaryate / ata eva ca atikrāntaviṣayam etat kārya ekatva abhidhānam /

na hi brahmavida āgāmi agnihotrādi saṃbhavati /
aniyojyabrahmātmatva pratipatteḥ śāstrasya aviṣayatvāt /
saguṇāsu tu vidyāsu kartṛtva anativṛtteḥ saṃbhavati āgāmi api agnihotrādi /
tasya api nirabhisaṃdhinaḥ kāryāntara abhāvāt vidyāsaṃgati upapattiḥ // 16 //

blockquote

agnihotrādi tu / nityaṃ naimittikaṃ karma jñānānnaśyati na veti saṃdehe ubhe puṇyapāpe taratītyaviśeṣaśruternaśyatītyāśaṅkyottarasyāpītyuktātideśasya nityādyatiriktakāmyapuṇyaviṣayatvenātrāpavādaṃ siddhāntayati-puṇyasyetyādinā / atra pūrvapakṣe jñānārthaṃ nityādyanuṣṭhānāsiddhiḥ paṅkakṣālananyāyāt, siddhānte tu jñānetpattyarthatvāttatsiddhiriti vivekaḥ / atra bhāṣye jñānakarmaṇoḥ sākṣādekakāryatvaṃ paramatenoktvā sākṣātpāramparyābhyāṃ mokṣahetutvaṃ svamatamuktamiti mantavyam / ata eveti jñānādūrdhvaṃ karmābhāvātpūrvakarmaviṣayamityarthaḥ / nirguṇavidyāyāḥ karmasāhityaṃ tṛptiṃ prati bhojanasya lāṅgaleneva darśitaṃ, saṃprati saguṇavidyāparatvena sūtrasyāñjasyamāha-saguṇāsviti //16//

/blockquote

END BsCom_4,1.12.16

START BsCom_4,1.12.17

kiṃviṣayaṃ punaḥ idam aśleṣavināśa vacanaṃ kiṃviṣayaṃ vā ado viniyogavacanam ekeṣāṃ śākhinām 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti / ata uttaraṃ paṭhati -

ato 'nyāpi hy ekeṣām ubhayoḥ | BBs_4,1.17 |

ataḥ agnihotrādeḥ nityātkarmaṇaḥ anyāpi hi asti sādhukṛtyā yā phalam abhisaṃdhāya kriyate tasyā eṣa viniyoga ukta ekeṣāṃ śākhinām 'suhṛdaḥ sādhukṛtyāmupayanti' iti /
tasyā eva ca idam aghavat aśleṣavināśanirūpaṇam itarasya api evam aśleṣa iti /
tathā jātīyakasya kāmyasya karmaṇo vidyāṃ prati anupakārakatve saṃpratipattiḥ ubhayoḥ api jaiminibādarāyaṇayoḥ ācāryayoḥ // 17 //

blockquote

uttarasūtrārthaṃ gṛhṇāti-kimityādinā /

yatprārabdhādanyatkāmyaṃ puṇyaṃ pāpaṃ ca tadeva vidvatsuhṛddviṣatoḥ svasamānajātīyaṃ karma janayati svayaṃ ca jñānānnaśyatīti bhāvaḥ //17//

/blockquote

END BsCom_4,1.12.17

START BsCom_4,1.13.18

13 vidyājñānasādhana adhikaraṇam / sū. 18

yad eva vidyayeti hi | BBs_4,1.18 |

samadhigatam etat anantara adhikaraṇe nityam agnihotrādikaṃ karma mumukṣuṇā mokṣaprayojana uddeśena kṛtam upāttaduritakṣayahetutvadvāreṇa sattvaśuddhikāraṇatāṃ pratipadyamānaṃ mokṣaprayojanabrahma adhigamanimittatvena brahmavidyayā saha ekakāryaṃ bhavati iti / tatra agnihotrādi karmāṅgavyapāśrayavidyāsaṃyuktaṃ kevalaṃ ca asti / 'ya evaṃ vidvānayajati' 'ya evaṃ vidvāñjuhoti' 'ya evaṃ vidvāñchaṃsati' 'ya evaṃ vidvāngāyati' 'tasmādevaṃvidameva brahmāṇaṃ kurviti nānevaṃ vidaṃ' (chā. 4.17.10) 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.1.10) ityādivacanebhyo vidyāsaṃyuktam asti kevalam api asti / tatra idaṃ vicāryate - kiṃ vidyāsaṃyuktameva agnihotrādikaṃ karma mumukṣoḥ vidyāhetutvena tayā saha ekakāryatvaṃ pratipadyate na kevalam uta vidyāsaṃyuktaṃ kevalaṃ ca aviśeṣeṇa iti / kutaḥ saṃśayaḥ - 'tametamātmānaṃ yajñena vividiṣanti' iti yajñādīnāmvi aśeṣeṇa ātmavedanāṅgatvena śravaṇāt / vidyāsaṃyuktasya ca agnihotrādīnām aviśeṣatva avagamāt / kiṃ tāvat prāptaṃ vidyāsaṃyuktam eva karmāgnihotrādi ātmavidyāśeṣatvaṃ pratipadyate na vidyāhīnam / vidyā upetasya viśiṣṭatva avagamāt vidyāvihīnāt / 'yadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṃvidvān' ityādiśrutibhyaḥ / 'buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi' (gī. 2.39) 'dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya' (gī. 2.49)

ityādismṛtibhya- ca iti / evaṃ prāpte pratipadyate - yadeva vidyayā iti hi / satyam etat / vidyāsaṃyuktaṃ karmāgnihotrādikaṃ vidyāvihīnāt karmaṇaḥ agnihotrāt viśiṣṭaṃ vidvāniva brāhmaṇo vidyāvihīnāt brāhmaṇāt / tathā api na atyantam anapekṣaṃ vidyāvihīnaṃ karmāgnihotrādikam / kasmāt - 'tametamātmānaṃ yajñena vividiṣanti' iti aviśeṣeṇa agnihotrādeḥ vidyāhetutvena śrutatvāt /

nanu vidyāsaṃyuktasya agnihotrādeḥ vidyāvihīnāt viśiṣṭatva avagamāt vidyāvihīnam agnihotrādi ātmavidyāhetutvena anapekṣameva iti yuktam /

na etat evam / vidyāsahāyasya agnihotrādeḥ vidyānimittena sāmarthya atiśayena yogāt ātmajñānaṃ prati kaścit kāraṇa atiśayo bhaviṣyati na tathā vidyāvihīnasya iti yuktaṃ kalpayitum /

natu 'yajñena vividiṣanti' iti atra aviśeṣeṇa ātmajñānāṅgatvena śrutasya agnihotrādeḥ anaṅgatvaṃ śakyam abhyupagantum /
tathā hi śrutiḥ - 'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti vidyāsaṃyuktasya karmaṇaḥ agnihotrādeḥ vīryavattaratva abhidhānena svakāryaṃ prati kañcit atiśayaṃ bruvāṇā vidyāvihīnasya tasya eva tat prayojanaṃ prati vīryavattvaṃ darśayati /
karmaṇa- ca vīryavattvaṃ tat yat svaprayojanasādhanaprasahatvam /
tasmāt vidyāsaṃyuktaṃ nityam agnihotrādi vidyāvihīnaṃ ca ubhayam api mumukṣuṇā mokṣaprayojana uddeśena iha janmani janmāntare ca prāk jñāna utpatteḥ kṛtaṃ yat tat yathāsāmarthyaṃ brahma adhigamapratibandhakāraṇa upāttaduritakṣayahetutvadvāreṇa brahma adhigamakāraṇatvaṃ pratipadyamānaṃ śravaṇa manana śraddhā tātparyādi antaraṅgakāraṇāpekṣaṃ brahmavidyayā saha ekakāryaṃ bhavati iti sthitam // 18 //

blockquote

yadeva vidyayeti hi / uktanityādikaṃ viṣayamupajīvya sabījaṃ saṃśayamuktvā pūrvapakṣamāha-vidyāsaṃyuktameveti / atra pūrvapakṣe karmāṅgopāstihīnakarmaṇo jñānārthatvāsiddhiḥ, siddhānte tatsiddhiriti bhedaḥ / bhavatu vidyāviśiṣṭasya karmaṇo jñānaṃ prati śīghrakāritvākhyaḥ kaścidatiśayo vidyāsāmarthyāt /

naitāvatā kevalasya vaiyarthyaṃ vividiṣāśrutivirodhāt /
naca tatra śrutau yajñādiśabdānāṃ vidyopetakarmaparatayā saṃkoco yuktaḥ /
hi yataḥ /
'yadeva vidyayā'iti śrutiḥ kevalasyāpi vīryavattvaṃ gamayatīti siddhāntagranthārthaḥ //18//

/blockquote

END BsCom_4,1.13.18

START BsCom_4,1.14.19

14 itarakṣapaṇa adhikaraṇam / sū. 19

bhogena tv itare kṣapayitvātha saṃpadyate | BBs_4,1.19 |

anārabdhakāryayoḥ puṇyapāpayoḥ vidyāsāmarthyāt kṣaya uktaḥ itare tu ārabdhakārye puṇyapāpe upabhogena kṣapayitvā brahma saṃpadyate 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti 'brahmaiva sanbrahmāpyeti' iti ca evamādiśrutibhyaḥ /

nanu sati api samyak darśane yathā prāk dehapātāt bhedadarśanaṃ dvicandradarśananyāyena anuvṛttamevaṃ paścāt api anuvarteta /

na / nimitta abhāvāt / upabhogaśeṣakṣapaṇaṃ hi tatra anuvṛttinimittaṃ na ca tādṛśamātra kiñcit asti /

nanu aparaḥ karmāśayoḥ abhinavam upabhogm ārapsyate /

na /
tasya dagdhabījatvāt /
mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tat ca mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tatca mithyājñānaṃ samyak jñānena dagdham ityataḥ sādhu etat ārabdhakāryakṣaye viduṣaḥ kaivalyam avaśyaṃ bhavati iti // 19 //

blockquote

bhogena tvitare kṣapayitvā saṃpadyate / tattvavidatra viṣayaḥ, sa kiṃ prārabdhakṣayānantaraṃ saṃsaratyuta neti nimittabhāvābhāvābhyāṃ saṃśaye siddhāntamupakramate-anārabdheti / anārabdhakarmaṇaḥ kṣayoktāvārabdhasya kathaṃ kṣaya ityākāṅkṣāyāmasyotthānātsaṅgatiḥ / pūrvapakṣe videhakaivalyāsiddhiḥ siddhānte tatsiddhiriti bhedaḥ / dehapātottaramapi tattvavitsaṃsarati saṃsārayogyatvādyathā dehapātātpūrvamityanārabdhādhikaraṇadṛṣṭāntena pūrvapakṣamāha-nanviti / bhoganimittakarmābhāvāddhetvasiddhiḥ /

yattu saṃcitaṃ karmāntaraṃ tanna nimittaṃ phalasya, dagdhamūlatvāt /
avidyādayo hi kleśāḥ karmaṇastatphalasya ca mūlam /
taduktaṃ yogaśāstre 'kleśamūlaḥ karmāśayaḥ sati mūle tādvipākaḥ'iti /
tacca mūlaṃ jñānāgninā dagdhamiti kutaḥ punaḥ saṃsārastasmāddehapāte kaivalyamiti siddham //19//

/blockquote

END BsCom_4,1.14.19

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya prathamaḥ pādaḥ // 1 //

blockquote

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau bhāṣyaratnaprabhāyāṃ caturthasyādhyāyasya prathamaḥ pādaḥ //1//

// iti caturthasyādhyāya jīvanmukti nirūpaṇākhyaḥ prathamaḥ pādaḥ //

/blockquote

caturthādhyāye dvitīyaḥ pādaḥ /

START BsCom_4,2.1.1

caturthādhyāye dvitīyaḥ pādaḥ /

atra pāde utkrāntigatinirūpaṇam

1 vāgādhikaraṇam / sū. 1-2

vāṅmanasi darśanāc chabdāc ca | BBs_4,2.1 |

atha aparāsu vidyāsu phalaprāptaye devayānaṃ panthānam avatārayiṣyan prathamaṃ tāvat yathāśāstram utkrāntikramam anvācaṣṭe / samānā hi vidvat aviduṣoḥ utkrāntiḥ iti vakṣyati / asti prāyaṇaviṣayā śrutiḥ 'asya somya puruṣasya prayato vāk manasi saṃpadyate manaḥ prāṇe prāṇa- tejasi tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti / kim iha vāca eva vṛttimattyā manasi saṃpattiḥ ucyata uta vāgvṛtteḥiti viśayaḥ / tatra vāk eva tāvat manasi saṃpadyata iti prāptam / tathā hi śrutiḥ anugṛhītā bhavati / itarathā lakṣaṇā syāt / śrutilakṣaṇa aviśaye ca śrutiḥ nyāyyā na lakṣaṇā / tasmāt vāca eva ayaṃ manasi pralaya iti / evaṃ prāpte brūmaḥ - vāk vṛttiḥ iti vyākhyāte yāvatā vāk menasi iti eva ācāryaḥ paṭhati / satyam etat / paṭhiṣyati tu purastāt 'avibhāgo vacanāt' (bra. sū. 4.2.16) iti / tasmāt atra vṛtti upaśamamātraṃ vivakṣitam iti gamyate / tattvapralayavivakṣāyāṃ tu sarvatra eva avibhāgasāmyāt kiṃ paratra eva viśiṣyāt avibhāga iti / tasmāt atra vṛtti upasaṃhāravivakṣā / vāk vṛttiḥ pūrvam upasaṃhriyate manovṛttau avasthitāyām iti arthaḥ / kasmāt / darśanāt / dṛśyate hi vāk vṛtteḥ pūrva upasaṃhāro manovṛttau vidyamānāyām /

nanu śrutisāmarthyāt vāca eva ayaṃ manasi apyayo yukta iti uktam /

na iti āha / atatprakṛtitvāt / yasya hi yata utpattiḥ tasya tatra pralayo nyāyyo mṛdīva śarāvasya / na ca manaso vāk utpadyata iti kiñcana pramāṇam asti / vṛttyutti udbhava abhibhavau tu aprakṛtisamāśrayau api dṛśyete /

pārthivebhyo hi indhanebhyaḥ taijasasya agneḥ vṛttiḥ udbhavati apsu ca upaśāmyati /
kathaṃ tarhi asmin pakṣe śabdo vāk manasi saṃpadyata iti /
ata āha śabdāt ca iti /
śabdaḥ api asmin pakṣe avakalpate vṛttivṛttimatoḥ abheda upacārāt iti arthaḥ // 1 //

FN: prayato mriyamāṇasya /

blockquote

vāṅmanasi darśanācchabdhācca / jñānaphaloktyanantaramupāsanaphalaṃ brahmalokasthaṃ vaktavyaṃ taccārcirādimārgaprāpyaṃ, mārgaprāptiścotkrāntisādhyā tasmādupāstiphalakṣiptotkrāntipādasyāstyādhyāyasaṃgatiḥ / yuktaṃ cāsya pūrvapādānantaryaṃ jñānaphaloktyanantaraṃ vaktavyopāstiphalenākṣiptatvādityāha-atheti / jñānina ivopāsakasyāpyutkrāntirnetyata āha-samāneti / vidvānupāsakaḥ, tasyānupāsakavadutkrāntirasti, ajñatvāditi vakṣyata ityarthaḥ / prayato mriyamāṇasyetyarthaḥ / vākpadasya karaṇabhāvavyutpattibhyāṃ karaṇatadvṛttyorlayabhānātsaṃśayaḥ / pūrvapakṣe karaṇānāṃ svarūpalayānmṛtamātrasya muktiḥ, siddhānte tu saṃsārasiddhiḥ / anupādāne manasi vācastattvalayāyogena vyāpāramātropaśamāditi vivekaḥ / sūtre vṛttipadādhyāhāraḥ kathamiti śaṅkate-kathamiti / uttaratra hi sūtrakṛttattvavida indriyāṇāṃ svarūpalayaṃ vakṣyati tadbalādihādhyāhāra ucitaḥ / ajñasyāpi indriyalayasāmye vakṣyamāṇaviśeṣoktyayogāditi samādhyarthaḥ / prakṛtāveva vikāralaya iti nyāyaviruddhārthaṃ śrutirapi na brūta iti siddhāntayati-atatprakṛtitvāditi /

nyāyasya niravakāśatvādbalīyastvaṃ śabdasya tūktirvāgitivyutpattyā lakṣaṇayā vā sāvakāśatvamiti dyotayituṃ śabdāccetyuktam //1//

/blockquote

END BsCom_4,2.1.1

START BsCom_4,2.1.2

ata eva ca sarvāṇyanu | BBs_4,2.2 |

'tasmādupaśāntatejāḥ /
punarbhavamindriyairmanasi saṃpadyamānaiḥ' (praśna. 3.9) iti atra aviśeṣeṇa sarveṣām eva indriyāṇāṃ manasi saṃpattiḥ śrūyate /
tatra api ata eva vāca iva cakṣurādīnām api savṛttike manasi avasthite vṛttilopadarśanāt tattvapralaya asaṃbhavāt śabda upapatteḥ ca vṛttidvāreṇa eva sarvāṇi indriyāṇi manaḥ anuvartante /
sarveṣāṃ karaṇānāṃ manasi upasaṃhāra aviśeṣe sati vācaḥ pṛthak grahaṇaṃ vāk manasi saṃpadyata iti udāharaṇa anurodhena // 2 //

blockquote

vācyuktaṃ nyāyaṃ cakṣurādiṣvatidiśati-eta eveti / upaśāntadehauṣṇyastasmādutkramaṇādūrdhvaṃ punarbhavaṃ pratipadyata iti śrutyarthaḥ / indriyaśabdasya śrutisthasya vṛttiparatayopapatteḥ / sarvendriyavṛttilayaścediṣṭastarhi vāṅmanasīti pṛthaksūtraṃ kimarthamityata āha-sarveṣāṃ karaṇānāmiti //2//

/blockquote

END BsCom_4,2.1.2

START BsCom_4,2.2.3

manodhikaraṇam / sū. 3

tanmanaḥ prāṇa uttarāt | BBs_4,2.3 |

samadhigatametat 'vāṅmanasi saṃpadyate' (chā. 6.8.6) iti atra vṛttisaṃpattivivakṣa iti / atha yat uttaravākyam 'manaḥ prāṇe' (chā. 6.8.6) iti kim atra api vṛttisaṃpattiḥ eva vivakṣyata uta vṛttimat saṃpattiḥ iti vicikitsāyāṃ vṛttimat saṃpattiḥ eva atra iti prāptam / śruti anugrahāt tat prakṛtikatva upapatteḥ ca / tathā hi - 'annamayaṃ hi somya mana āpomayaḥprāṇaḥ' (chā. 6.5.4) iti annayoni mana ātmananti ap yoniṃ ca prāṇam / 'āpaścānnamasṛjanta' iti śrutiḥ / ata- ca yat manaḥ prāṇe prakṛtivikāra abhedāt iti / evaṃ prāpte brūmaḥ - tat api agṛhīta bāhya indriyavṛtti mano vṛttidvāreṇa eva prāṇe pralīyate iti uttarāt vākyāt avagantavyam / tathā hi suṣupso- mumūrṣoḥ ca prāṇavṛttau parispanda ātmikāyām avasthitāyāṃ manovṛttīnām upaśamo dṛśyate / na ca manasaḥ svarūpa apyayaḥ prāṇe saṃbhavati / atat prakṛtitvāt /

nanu darśitaṃ manasaḥ prāṇaprakṛtitvam /

na etat sāram /

na hi īdṛśena prāṇāḍikena tat prakṛtitvena manaḥ prāṇe saṃpattum arhati /
evam api hi anne manaḥ saṃpadyeta apsu ca annam apsu eva ca prāṇaḥ /
na hi etasmin api pakṣe prāṇabhāvapariṇatābhyaḥ adbhyo mano jāyata iti kiñcana pramāṇam asti tasmāt na manasaḥ prāṇe svarūpa apyayaḥ /
vṛtti apyaye api tu śabdaḥ avakalpate vṛttivattimatoḥ abheda upacārāt iti darśitam // 3 //

blockquote

tanmanaḥ prāṇa uttarāt / vākyakramādarthakramāccādhikaraṇakramaḥ / śrutinyāyābhyāṃ saṃśayaḥ pūrvaṃ prabalanyāyavirodhādvāgiti śruterbādhaḥ / kṛtaḥ iha tvabātmakaprāṇasya annātmakamanaḥprakṛtitvena prakṛtau vikāralaya iti nyāyānugrahānna manaḥśrutirbādhyeti pūrvapakṣaphalaṃ pūrvavat, siddhāntastvabannayoḥ prakṛtivikṛtibhāve 'pi na tadvikārayoḥ prāṇamanasostadbhāvo himaghaṭayorapi tadbhāvaprasaṅgādato nyāyavirodhātpūrvavacchrutirbādhyeti vivekaḥ /

āgṛhītā bāhyendriyavṛttayo yena tattathā līnendriyavṛttikaṃ mano 'pi vṛttilayenaiva prāṇe līyata ityarthaḥ /
evamapīti /
prāṇasyābvikāratvapakṣe 'pītyarthaḥ /
tasmāditi prāṇasya sākṣānmanaḥprakṛtibhāvānmanaḥśabdo vṛttiṃ lakṣayatītyarthaḥ //3//

/blockquote

END BsCom_4,2.2.3

START BsCom_4,2.3.4

3 adhyakṣa adhikaraṇam / sū. 4-6

so 'dhyakṣe tadupagamādibhyaḥ | BBs_4,2.4 |

sthitam etat yasya yato na utpattiḥ tasya tasmin vṛttipralayo na svarūpapralaya iti / idam idānīṃ prāṇaḥ tejasi iti atra cintyate -

kiṃ yathāśruti prāṇasya tejasi eva vṛtti upasaṃhāraḥ kiṃvā deha indriyapañjara adhyakṣe jīva iti / tatra śruteḥ anatiśaṅkyatvāt prāṇasya tejasi eva saṃpattiḥ syāt aśrutakalpanāyā anyāyyatvāt iti / evaṃ prāpte pratipadyate saḥ adhyakṣa iti / sa prakṛtaḥ prāṇaḥ adhyakṣe avidyākarmapūrvaprajña upādhike vijñāna ātmani avatiṣṭhate / tat pradhānā prāṇavṛttiḥ bhavati iti arthaḥ / kutaḥ - tat upagamādibhyaḥ / evam eva imam ātmānam antakāle sarve prāṇā abhisāmayanti yatra etat ūrdhva ucchvāsī bhavati iti hi śrutyantaram adhyakṣa upagāminaḥ sarvān prāṇān aviśeṣeṇa darśayati / viśeṣeṇa ca 'tamutkrāmantaṃ prāṇo 'nūtkrāmati' (bṛ. 4.4.2) iti pañcavṛtteḥ prāṇasya adhyakṣa anugāmitāṃ darśayati tat anuvṛttitāṃ ca itareṣām / 'prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmati' (bṛ. 4.4.2) iti / 'savijñāno bhavati' iti ca adhyakṣasya antarvijñānavattva pradarśanena tasmin apītakaraṇagrāmasya prāṇasya avasthānaṃ gamayati /

nanu prāṇaḥ tejasi iti śrūyate kathaṃ prāṇaḥ adhyakṣa iti adhikāvāpaḥ kriyate /

na eṣa doṣaḥ /
adhyakṣapradhānatvāt utkramaṇādivyavahārasya śrutyantaragatasya api ca viśeṣasya apekṣaṇīyatvāt // 4 //

blockquote

so 'dhyakṣe tadupagamādibhyaḥ / uktanyāyasiddhaṃ prāṇasyāpi vṛttilayamupajīvya 'prāṇastejasi'iti śruterūpagamādiśruteśca saṃśayamuktvā jīve layaṃ vināpi upagamādisaṃbhava iti pūrvapakṣayati-sthitamityādinā / atra tejaḥśabdasya mukhyatvaṃ, siddhānte tu bhūtopahita jīvalakṣakatvamiti matvā sūtraṃ yojayati-sa prakṛta ityādinā / ajñānakarmavāsanopādhika ityarthaḥ / taṃ jīvaṃ prati prāṇānāmupagamānugamanāvasthānaśrutibhya iti hetvarthaḥ / yathā yātrecchāvantaṃ rājānaṃ bhṛtyā upagacchantyevameva paralokaṃ jigamiṣuṃ jīvaṃ sarve prāṇā abhimukhyenāyāntītyupagamaḥ śrutaḥ / tamutkrāmantamityanugamanaṃ śrutam / jīve prāṇāvasthānaśrutimāha-savijñāna iti /

jīvasya prāptavyaphalāvagamāya hi vijñānasāhityaśrutyāḥ mukhyaprāṇasahitakaraṇānāṃ jīve sthitirbhātītyarthaḥ //4//

/blockquote

END BsCom_4,2.3.4

START BsCom_4,2.3.5

kathaṃ tarhi prāṇaḥ tejasi iti śrutiḥ iti ata āha -

bhūteṣu tacchruteḥ | BBs_4,2.5 |

sa prāṇasaṃpṛktaḥ adhyakṣaḥ tejaḥsahacariteṣu bhūteṣu dehabījabhūteṣu sūkṣmeṣu avatiṣṭhata iti avagantavyam / prāṇaḥ tejasi iti śruteḥ /

nanu ca iyaṃ śrutiḥ prāṇasya tejasi sthitiṃ darśayati na prāṇasaṃpṛktasya adhyakṣasya /

na eṣa doṣaḥ /
saḥ adhyakṣa iti adhyakṣasya api antarāle api upasaṃkhyātatvāt /
yaḥ api hi srughnānmathurāṃ gatvā mathurāyāḥ pāṭaliputraṃ vrajati saḥ api srughnātpāṭaliputraṃ yāti iti śakyate vaditum /
tasmāt prāṇaḥ tejasi iti prāṇasaṃpṛktasya adhyakṣasya eva etat tejaḥ sahacariteṣu bhūteṣu avasthānam // 5 //

blockquote

yadyapi prāṇasya tejasyavyavadhānena layaḥ śrutastathāpyubhayaśrutyanugrahāya prāṇo jīve līyate, jīvadvārā ca tadupādhiṣu tejaādibhūteṣviti śrutyarthasphuṭīkaraṇārthaṃ sūtraṃ gṛhṇāti-kathaṃ tarhīti / naca layaṃ vināpi jīvaṃ pratyipagamādisaṃbhavāttejaḥ śrutirmukhyāstviti vācyaṃ, jīvaṃ pratyāgatya prāṇasya nirvyāpāratvena sthiterevātra layatvāditi bhāvaḥ / bhūteṣu jīvasthitiḥ kiṃ balādvyākhyāyata ityāśaṅkya 'so 'dhyakṣe'iti sūtrodāhṛtaśrutibalādityāha-nanvityādinā / prāṇasya jīvadvārā bhūtaprāptau dṛṣṭāntamāha-yo 'pi hīti //

/blockquote

END BsCom_4,2.3.5

START BsCom_4,2.3.6

kathaṃ tejaḥsahacariteṣu bhūteṣu iti ucyate yāvat ekameva śrūyate prāṇaḥ tejasi iti / ata āha -

naikasmin darśayato hi | BBs_4,2.6 |

na ekasmin eva tejasi śarīrāntaraprepsāvelāyāṃ jīvaḥ avatiṣṭhate kāryasya śarīrasya anekātmakatvadarśanāt / darśayataḥ ca etam arthaṃ praśnaprativacane 'āpaḥ puruṣavacasaḥ' (chā. 5.3.3) iti / tat vyākhyātam 'tryātmakatvāttu bhūyastvāt' (bra.sū. 3.1.2) iti atra / śrutismṛtī ca etamarthaṃ darśayataḥ / śrutiḥ 'pṛthvīmaya āpomayo vāyumaya ākāśamayastojomayaḥ' ityādyā / smṛtiḥ api 'aṇvyo mātrāvināśinyo daśārdhānāṃ tu yāḥsmṛtāḥ / tābhiḥ sārdhamidaṃ sarvaṃ saṃbhavatyanupūrvaśaḥ' ityādyā /

nanu ca upasaṃhṛteṣu vāk ādiṣu karaṇeṣu śarīrāntaraprepsāvelāyāṃ 'kvāyaṃ tadā puruṣo bhavati' (bṛ. 3.2.13) iti upakramya śrutyantaraṃ karmāśrayatāṃ nirūpayati - 'tau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaṃsatuḥ karma haiva tatpraśaśaṃsatuḥ' (bṛ. 3.2.13) iti /

atra ucyate - tatra karmaprayuktasya graha atigrahasaṃjñakastha indriyaviṣayātmakasya bandhanasya pravṛttiḥ iti karmāśrayatā uktā /
iha punaḥ bhūta upādānāt dehāntara utpattiḥ iti bhūtāśrayatvam uktam /
praśaṃsāśabdāt api tatra prādhānyamātraṃ karmaṇaḥ pradarśitaṃ na tu āśrayāntaraṃ nivāritam /
tasmāt avirodhaḥ // 6 //

FN: daśārdhānāṃ pañcabhūtānāṃ , aṇvyaḥ sūkṣmāḥ , mīyanta iti mātrāḥ /

blockquote

sthūladehārambhāya pañcīkṛtabhūtānyāvaśyakānīti raṃhatyadhikaraṇe vyākhyātam / aṇvyaḥ sūkṣmāḥ, mīyanta iti mātrāḥ paricchinnāḥ, prāṅmokṣādavināśinyaḥ, daśārdhānāṃ pañcānāṃ bhūtānāṃ sūkṣmabhāgā iti yāvat / jīvasya bhūtāśrayatvaṃ karmāśrayatvaśrutiviruddhamityāśaṅkya karma nimittatvenāśrayaḥ, bhūtāni tu dehopādānatvenetyubhayamaviruddhamityāha-nanu cetyādinā /

tau yājñavalkyārtabhāgau yajjīvādhāramūcatustatkarmeti śrutervacanam //6//

/blockquote

END BsCom_4,2.3.6

START BsCom_4,2.4.7

4 āsṛtyupakrama adhikaraṇam / sū. 7

samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | BBs_4,2.7 |

sā iyam utkrāntiḥ kiṃ vidvat aviduṣoḥ samānā kiṃvā viśeṣavati iti viśayānānāṃ viśeṣavati iti tāvat prāptam / bhūtāśrayaviśiṣṭā hi eṣā / punaḥ bhavāya ca bhūtāni āśrīyante / na ca viduṣaḥ punarbhavaḥ saṃbhavati / 'amṛtatvaṃ hi vidvānaśnute' iti sthitiḥ / tasmat aviduṣa eva eṣa utkrāntiḥ /

nanu vidyāprakaraṇe samāmnānāt viduṣa eva eṣā bhavet /

na / svāpādivat yathāprāpta anukīrtanāt / tathā hi 'yatraitatpuruṣaḥ svapiti nāma' 'aśiśiṣati nāma' 'pipāsati nāma' (chā. 6.8.3,5) iti ca sarvaprāṇisādhāraṇā eva svāpādayaḥ anukīrtyante vidyāprakaraṇe api pratipādayiṣitavastupratipādana anuguṇyena na tu viduṣo viśeṣavanto vidhitsyante / evam iyam api utkrāntiḥ mahājanagata eva anukīrtyate yasyāṃ parasyāṃ devatāyāṃ puruṣasya prayataḥ tejaḥ saṃpadyate sa ātmā tattvamasi iti etat pratipādayitum / pratiṣiddhā ca eṣā viduṣaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti / tasmāt aviduṣa eva eṣa iti / evaṃ prāpte brūmaḥ - samānā ca eṣa utkrāntiḥ vāk manasi ityādyā vidvat aviduṣoḥ āsṛti upakramāt bhavitum arhati / aviśeṣaśravaṇāt / aviruddhān dehabījabhūtāni bhūtasūkṣmāṇi āśritya karmaprayukto dehagrahaṇam anubhavituṃ saṃsarati / vidvān tu jñānaprakāśitaṃ mokṣanāḍīdvāram āśrayate / tat etat āsṛti upakramāt iti uktam /

nanu amṛtatvaṃ hi viduṣā prāptavyaṃ na ca tat deśāntara āyattaṃ tatra kṛto bhūta āśrayatvaṃ sṛti upakramo vā iti /

atra ucyate - anupoṣya ca idam, adagdhvā atyantam avidyādīn kleśān aparavidyāsāmarthyāt āpekṣikam amṛtatvaṃ prepsate saṃbhavati tatra sṛti upakramo bhūta āśrayatvaṃ ca /
ne hi nirāśrayāṇāṃ prāṇānāṃ gatiḥ upapadyate /
tasmāt adoṣaḥ // 7 //

blockquote

evaṃ bāhyendriyāṇāṃ manasi prathamaṃ vṛttilayalābhāttato manovṛtteḥ prāṇe layaḥ prāṇavṛtterbhūtopahitajīve laya ityutkrāntivyavasthoktā / sāca sarvaprāṇiṣu tulyetyāha-samānā cānupoṣya / 'puruṣasya prayato vāṅmanasi'ityaviśeṣaśruteḥ 'vidyayāmṛtamaśnute'iti śruteśca saṃśayamāha-seyamiti / viśayānānāṃ saṃdihānānāmityarthaḥ / pūrvapakṣe saguṇabrahmavidasaṃbandhitvamutkrānterviśeṣaḥ sādhyate / tato 'nūtkrānta upāsako muktimaśnuta iti phalaṃ, siddhānte tūtkrānto brahmalokabhāgīti phalabhedaḥ / pūrvapakṣamākṣipya samādhatte-nanu vidyetyādinā /

vidyayāmṛtamiti śrutinirguṇavidyāvatparā / na tasya prāṇā utkrāmantīti pratiṣedho 'pi tadviṣayaḥ / ataḥ saguṇavido 'pyajñasyaivotkrāntiriti siddhāntayati-evamiti / sṛtirmārgastasyopakramo 'rciḥprāptistataḥ prāktanā utkrāntistulyā, tata upāsako mūrdhanyanāḍīdvārārcirādimārgaṃ prāpnoti nānya iti viśeṣaḥ / yattu daharopāsakasyāmṛtatvaṃ śrutaṃ 'tayordhvamāyannamṛtatvameti'iti tadāpekṣikameva na mukhyaṃ 'yaṃ kāmaṃ kāmayate so 'sya saṃkalpādeva samuttiṣṭhati'iti bhogaśravaṇādityāha-anupoṣya cedamiti /

uṣa dāha iti dhātoridaṃ rūpam //7//

/blockquote

END BsCom_4,2.4.7

START BsCom_4,2.5.8

5 saṃsāravyapadeśa adhikaraṇam // sū. 8-11

tadāpīteḥ saṃsāravyapadeśāt | BBs_4,2.8 |

'tejaḥ parasyāṃ devatāyām' (chā. 6.8.6) iti atra prakaraṇasāmarthyāt tat yathāprakṛtaṃ tejaḥ sādhyakṣaṃ saprāṇaṃ sakaraṇagrāmaṃ bhūtāntarasahitaṃ prayataḥ puṃsaḥ parasyāṃ devatāyāṃ saṃpadyata iti etat uktaṃ bhavati / kīdṛśī punaḥ iyaṃ saṃpattiḥ syāt iti cintyate / tatra ātyantika eva tāvat svarūpapravilaya iti prāptam / tat prakṛtitva upapatteḥ / sarvasya hi janimato vastujātasya prakṛtiḥ parā devatā iti pratiṣṭhāpitam / tasmāt ātyantikīyam avibhāgāpattiḥ iti / evaṃ prāpte brūmaḥ - tat teja ādi bhūtasūkṣmaṃ śrotrādikaraṇāśrayabhūtamāpīterā saṃsāramokṣāt samyak jñānanimittāt avatiṣṭhate / 'yonimanye prapadyante śarīratvāya dehinaḥ / sthāṇumanye 'nusaṃyanti yathākarmayathāśrutam' (ka. 5.7) ityādi saṃsāravyapadeśāt /

anyathā hi sarvaḥ prāyaṇasamaya eva upādhipratyastamayāt atyantaṃ brahma saṃpadyeta /
tatra vidhiśāstram anarthakaṃ syāt vidyāśāstraṃ ca /
mithyājñānanimittaḥ ca bandho na samyak jñānāt ṛte visraṃsitum arhati /
tasmāt tat prakṛtitve api suṣuptapralayavat bījabhāva avaśeṣa eva eṣā saṃtsapattiḥ iti // 8 //

blockquote

tadāpīteḥ / pūrvodāhṛtotkrāntivākyaśeṣaṃ vyākhyāya liṅgāśrayapañcabhūtānāṃ kimātyantiko brahmaṇi laya utānātyantika iti layasyobhayathādarśanātsaṃśayamāha-kīdṛśī punariyamiti /

pūrvatrāpekṣikamamṛtatvamityuktaṃ tadayuktamityākṣepātsaṃgatiḥ pūrvapakṣe mṛtamātrasya muktisiddhiḥ, siddhānte tu karmavidyāśāstrabalātsāvaśeṣalayasiddhiriti vivekaḥ //8//

/blockquote

END BsCom_4,2.5.8

START BsCom_4,2.5.9

sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | BBs_4,2.9 |

tat ca itarabhūtasahitaṃ tejo jīvasya asmāt śarīrāt pravasata āśrayabhūtaṃ svarūpataḥ pramāṇataḥ ca sūkṣmaṃ bhavitum arhati /

tathā hi - nāḍīniṣkramaṇaśravaṇādibhyaḥ asya saukṣmyam upalabhyate /
tatra tanutvāt saṃcāra upapattiḥ /
svacchatvāt ca apratīghāta upapattiḥ /
ata eva ca dehāt nirgacchan pārśvasthaiḥ na upalabhyate // 9 //

blockquote

nanu liṅgātmakasya tejasaḥ kathaṃ sūkṣmatamanāḍīdvārā gatiḥ kuto vā kenacinmūrtena pratighāto nāsti kuto vā na dṛśyata ityata āha-sūkṣmamiti //9//

/blockquote

END BsCom_4,2.5.9

START BsCom_4,2.5.10

nopamardenātaḥ | BBs_4,2.10 |

ata eva sūkṣmatvāt na asya sthūlasya śarīrasya upamardena dāhādinimittena itarat sūkṣmaṃ śarīram upapadyate // 10 //

blockquote

pramāṇasaukṣmyādgatiranudbhūtasparśarūpavattvākhyasvacchatvādapratighātānupalabdhī ityarthaḥ //10//

/blockquote

END BsCom_4,2.5.10

START BsCom_4,2.6.11

asyaiva copapatter ūṣmā | BBs_4,2.11 |

asya eva ca sūkṣmasyā śarīrasya eṣa ūṣmā yam etasmin śarīre saṃsparśena ūṣmāṇaṃ vijānanti /
tathā hi mṛtāvasthāyām avasthite api dehe vidyamāneṣu api ca rūpādiṣu dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata dehaguṇeṣu na ūṣma upalabhyate jīvat avasthāyām eva tu upalabhyata iti ata upapadyate prasiddhaśarīravyatiriktavyapāśraya eva eṣa ūṣma iti /
tathā ca śrutiḥ - 'uṣṇa eva jīviṣyañśito mariṣyan iti' // 11 //

blockquote

liṅgasadbhāve cauṣṇyaliṅgakānumānamāha-asyaiva ceti //11//

/blockquote

END BsCom_4,2.6.11

START BsCom_4,2.6.12

6 pratiṣedha adhikaraṇam / sū. 12-14

pratiṣedhād iti cen na śārīrāt | BBs_4,2.12 |

'amṛtatvaṃ cānupoṣya' iti ato viśeṣaṇāt ātyantike amṛtatve gati utkrāntyoḥ abhāvo abhyupagataḥ / tatra api kenacit kāraṇena utkrāntim āśaṅkya pratiṣedhati - 'athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo bhavati na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ataḥ paravidyāviṣayāt pratiṣedhāt na parabrahmavido dehāt prāṇānām utkrāntiḥ asti iti cet /

na iti ucyate / yataḥ śārīrāt ātmana eṣa utkrāntipratiṣedhaḥ prāṇānāṃ na śarīrāt / katham avagamyate 'na tasmātprāṇā utkrāmanti' iti śākhāntare pañcamī prayogāt /

saṃbandhasāmānyaviṣayā hi ṣaṣṭhī śākhāntaragatayā pañcamyā saṃbandhaviśeṣe vyavasthāpyate /
tasmāt iti ca prādhānyāt abhyudayaniḥśreyasa adhikṛto dehī saṃbadhyate na dehaḥ /
na /
tasmāt uccikramiṣoḥ jīvāt prāṇā apakrāmanti saha eva tena bhavanti iti arthaḥ // 12 //

blockquote

pratiṣedhāditi cenna śārīrāt / pūrvamanupoṣyeti padena dagdhāśeṣakleśasya nirguṇajñānina utkrāntyādyabhāvaḥ / sūcitastasyātrākṣipya samādhānādvyavahitenāsya saṃgatirityāha-amṛtatvaṃ ceti / sakāmasya saṃsāroktyanantaraṃ niṣkāmasya muktiprakaraṇārtho 'thaśabdaḥ ātmakāmatvāt pūrṇānandātmavittvādāptakāmaḥ prāptaparamānandaḥ, ato niṣkāmaḥ anabhivyaktāntaravāsanātmakakāmaśūnyaḥ, tasmādakāmaḥ vyaktabahiṣkāmarahitaḥ, īdṛśo yo 'kāmayamānastasyetyanvayaḥ / jñānina utkrāntirasti na veti pañcamīṣaṣṭhīśrutibhyāṃ saṃdehe siddhāntiśaṅkānirāsapūrvakaṃ pūrvapakṣayati-netyādinā //12//

/blockquote

END BsCom_4,2.6.12

START BsCom_4,2.6.13-14

saprāṇasya ca pravasato bhavati utkrāntiḥ dehāt iti evaṃ prāpte prati ucyate -

spaṣṭo hyekeṣām | BBs_4,2.13 |

na tat asti yat uktaṃ parabrahmavidaḥ api dehāt asti utkrāntiḥ utkrāntipratiṣedhasya deha upādānatvāt iti / yato deha upādāna eva utkrāntipratiṣedha ekeṣāṃ samāmnātṛṇāṃ spaṣṭa upalabhyate / tathā hi - ārtabhāgapraśne 'yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ krāmantyāho neti' (bṛ. 3.2.11) iti atra 'neti hovāca yājñavalkyaḥ' (bṛ. 3.211) iti anutkrāntipakṣaṃ parigṛhya na tarhi ayam anutkrānteṣu prāṇeṣu mriyata iti asyām āśaṅkāyām 'atraiva samavanīyanta' iti pravilayaṃ prāṇānāṃ pratijñāya tat siddhaye 'sa ucchvayatyādhyātmāyatyādhmāto mṛtaḥ śete' (bṛ. 3.2.11) iti saśabdaparāmṛṣṭasya prakṛtasya utkrānti avadheḥ ucchvayanādīni samāmananti / dehasya ca etāni syuḥ

na dehinaḥ / tat sāmānyāt 'na tasmātprāṇā utkrāmantyatraiva samavanīyante' iti atra api abheda upacāreṇa dehāpādānasya eva utkramaṇasya pratiṣedhaḥ / yadi api prādhānyaṃ dehina iti vyākhyeyaṃ yeṣāṃ pañcamī pāṭhaḥ / yeṣāṃ tu ṣaṣṭhīpāṭhaḥ teṣāṃ vidvat saṃbandhini utkrāntiḥ pratiṣidhyata iti prāpta utkrāntipratiṣedhārthatvāt asya vākyasya dehapādāna eva sā pratiṣiddhā bhavati, dehāt utkrāntiḥ prāptā na dehinaḥ /

api ca 'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyastamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇo 'nūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) iti evam avidvat viṣayaṃ saprapañcam utkramaṇaṃ saṃsāragamanaṃ ca darśayitvā 'iti nu kāmayamānaḥ' (bṛ. 4.4.6) iti upasaṃhṛtya avidvat kathām 'athākāmayamānaḥ' (bṛ. 4.4.6) iti vyapadiśya vidvāṃsaṃ yadi tat viṣaye api utkrāntameva prāpadeyasamañjasa eva vyapadeśaḥ syāt /
tasmāt avidviṣaye prāptayoḥ gati utkrāntyoḥ vidvat viṣaye pratiṣedha iti evameva vyākhyeyaṃ vyapadeśārthavattvāya /
na ca brahmavidaḥ sarvagatabrahmātmabhūtasya prakṣīṇakāmakarmaṇa utkrāntiḥ gatiḥ vā upapadyate nimitta abhāvāt /
'atra brahma samaśnute' iti ca evañjātīyakāḥ śrutayo gati utkrāntyoḥ abhāvaṃ sūcayanti // 13 //

smaryate ca | BBs_4,2.14 |

smaryate api ca mahābhārate gati utkrāntyoḥ abhāvaḥ - 'sarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ / devā api mārge muhyantyapadasya padaiṣiṇaḥ' iti /

nanu gatiḥ iti brahmavidaḥ sarvagatabrahmātmabhūtasya smaryate 'śukaḥ kila vaiyāsakirmumukṣurādityamaṇḍalamabhipratasthe pitrā cānugamyāhūto bho iti pratiśuśrāva' iti /

na / saśarīrasya eva ayaṃ yogabalena viśiṣṭadeśaprāptipūrvakaḥ śarīra utsarga iti draṣṭavyam / sarvabhūtadṛśyatvādi upanyāsāt / na hi aśarīraṃ gacchantaṃ sarvabhūtāni draṣṭuṃ śaknuyuḥ /

tathā ca tatra evaupasaṃhṛtam- 'śukastu mārutācchīghrāṃ gatiṃ kṛtvāntarikṣagaḥ /
darśayitvā prabhāvaṃ svaṃ sarvabhūtagato 'bhavat' iti /
tasmāt abhāvaḥ parabrahmavido gati utkrāntyoḥ /
gatiśrutīnāṃ tu viṣayam upariṣṭāt vyākhyāsyāmaḥ // 14 //

blockquote

kāṇvaśrutau tāvattasyeti sarvanāmnā prakṛtaṃ jñāninaṃ parāmṛśya saṃbandhasāmānyamuktaṃ tatra mādhyandinaśākhāyāṃ tasmādityapādānatvarūpaviśeṣa ukto grāhyastathāca jīvātprāṇotkrāntipratiṣedho bhāti na dehāttacchabdena dehasyānuktestasmājjñānino 'pyutkrāntirastīti jñānavaiyarthyamiti pūrvapakṣaphalam / siddhānte tatsārthakyamāha-spaṣṭo hīti / atra puruṣaśabdavācyo deha evasmādityutkrāntyavadhirucyate / saśabdaparāmṛṣṭasya prakṛtasya puruṣasyocchvayanādidharmakasya jīvatvāyogādityarthaḥ / ucchvayati bāhyavāyupūraṇādvardhate, ādhmāyati ārdrabherīvacchabdaṃ karotītyarthaḥ / yeṣāṃ pañcamīpāṭhasteṣāṃ yadyapi dehinaḥ prādhānyaṃ tathāpi dehadehinorabhedāttasmāditi dehaṃ parāmṛśya tadāpādana evotkrāntipratiṣedha iti vyākhyeyam / tatsāmānyaduktaśrutyāsya pāṭhasyaikārthatvāditi yojanā / idānīṃ kāṇvapāṭhasyānuguṇyamāha-yeṣāṃ tu ṣaṣṭhīpāṭha iti / saṃbandhaviśeṣākāṅkṣāyāṃ bhoktā prāṇānāṃ bhogopakaraṇatvaviśeṣo 'traiva prāṇamayo manomayaḥ iti pūrvaśrutyukto grāhyaḥ / na śākhāntarasthamapādānatvaṃ grāhyaṃ jīvādutkrānteraprāptāyāḥ pratiṣedhāyogāt / ato vidvatsaṃbandhiprāṇānāmutkrāntyapādānāpekṣāyāṃ cakṣuṣṭo vā mūrdhnovetyuktadehapradeśā eva grāhyaḥ / tathācāyamarthaḥ-tasya viduṣo bhogopakaraṇātmakāḥ prāṇāḥ dehapradeśebhyo notkrāmantīti / evaṃ ca prāptotkrāntiniṣedhārthatvaṃ vākyasyeti sarvaṃ caturasram / apiceti spaṣṭārtham / samyagātmabhāvena bhūtāni paśyataḥ apadasya prāpyapadarahitasya padaiṣiṇo devā api mārge muhyanti mārgaṃ na jānanti tadabhāvāditi smṛtiyojanā / samṛtyantaravirodhaṃ śaṅkate-nanu gatirapīti / saguṇavidyābalenaiṣā gatiriti pariharati-saśarīrasyeti / nanu tarhi 'tayordhvamāyannamṛtatvameti', 'sa evaitānbrahma gamayati'ityādiśrutīnāṃ kā gatiḥ, tatrāha-gatīti //13 // //14//

/blockquote

END BsCom_4,2.6.13-14

START BsCom_4,2.7.15

7 vāgādilaya adhikaraṇam / sū. 15

tāni pare tathā hy āha | BBs_4,2.15 |

tāni punaḥ prāṇaśabdoditāni indriyāṇi bhūtāni ca parabrahmavidaḥ tasmin eva parasmin ātmani pralīyante / kasmāt / tathā hi āha śrutiḥ - 'evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti (praśna. 6.5) iti.

nanu 'gatāḥ kalāḥ pañcadaśa pratiṣṭhāḥ' (mu. 3.2.7) iti vidvat viṣaya eva aparā śrutiḥ parasmāt ātmanaḥ anyatra api kalānāṃ pralayam āha sma /

na /
sā khalu vyavahārāpekṣā, pārthivādyāḥ kalāḥ pṛthivyādiḥ eva svaprakṛtīḥ apīyanti iti /
itarā tu vidvat pratipatti apekṣā, kṛtsnaṃ kalājātaṃ parabrahmavido brahma eva saṃpadyata iti /
tasmāt adoṣaḥ // 15 //

blockquote

tāni pare tathāhyāha / pūrvatra gatiniṣedhena vidvatkalānāṃ ghrāṇādīnāmatraiva laya uktaḥ / tamupajīvya sa kiṃ tattatkalāprakṛtiṣu pṛthivyādiṣu syāduta paramātmanīti śrutidvayadarśanātsaṃśayaḥ kāryaḥ / tatra sākṣātprakṛtau vikāralaya iti nyāyānugṛhītayā 'gatāḥ kalāḥ'iti śrutyā pūrvapakṣamagre vadannādau siddhāntamāha-tānīti / yathā nadyaḥ samudraṃ prāpya līyante evamevāsya paritaḥ sarvatra brahmadraṣṭurimāḥ prāṇaśraddhādyāḥ puruṣāyaṇāḥ puruṣe kalpitāḥ puruṣameva jñeyaṃ prāpya layaṃ gacchantītyarthaḥ / manaḥprāṇayorekīkaraṇena kalānāṃ pañcadaśatvam /

pratiṣṭhā iti dvitīyābahuvacanam /
svasya prakṛtīḥ pṛthivyādyā ityarthaḥ /
vastugatyā vidvaddṛṣṭyā paramātmani kalālaye 'pi lokadṛṣṭyā pratiṣṭhāsu layoktiraviruddhā /
tathāca kalāḥ svaprakṛtiṣu vilāpya tābhiḥ saha puruṣe līyante iti śrutidvayatātparyam //15//

/blockquote

END BsCom_4,2.7.15

START BsCom_4,2.8.16

8 avibhāga adhikaraṇam / sū. 16

avibhāgo vacanāt | BBs_4,2.16 |

sa puna- viduṣaḥ kalāpralayaḥ kim itareṣām iva sāvaśeṣo bhavati āhosvit niravaśeṣa iti / tatra pralayasāmānyāt śakti avaśeṣatāprasaktau bravīti - avibhāgāpattiḥ eva iti /

kutaḥ - vacanāt /
tathā hi kalāpralayam uktvā vakti - 'bhidyate tāsāṃ nāmarūpe puruṣa ityevaṃ procyate sa eṣo 'kalo 'mṛto bhavati' (pra. 6.5) iti /
avidyā nimittānāṃ ca kalānāṃ na vidyānimitte pralaye sāvaśeṣatva upapattiḥ /
tasmāt avibhāga eva iti // 16 //

blockquote

avibhāgo vacanāt / uktalayamupajīvya layasya dvedhādarśanātsaṃśayamāha-sa punariti / muktyasiddhistatsiddhiścetyubhayatra phalam / avaśeṣo mūlakāraṇe śaktyātmanā sthitiḥ / punarjanmayogyateti yāvat / vimataḥ kalālayaḥ sāvaśeṣaḥ, kalālayatvātsuṣuptivaditi pūrvapakṣaḥ / vimato niravaśeṣaḥ, vidyākṛtatvādrajjvā vidyayā sarpalayavaditi yuktyupetaśrutyā siddhāntayati-bravītīti /

nāmarūpe śaktyātmake api bhidyete ityarthaḥ //16//

/blockquote

END BsCom_4,2.8.16

START BsCom_4,2.9.17

9 tadokaḥ adhikaraṇam / sū. 17

tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā | BBs_4,2.17 |

samāptā prāsaṅgikī paravidyāgatā cintā / saṃpratitu aparavidyāviṣayām eva cintām anuvartayati / samānā ca asṛti upakramāt vidvat aviduṣoḥ utkrāntiḥiti uktaṃ tam idānīṃ sati upakramaṃ darśayati / tasya upasaṃhṛtavāgādi kalāpasya uccikramiṣato vijñānātmana oka āyatanaṃ hṛdayam 'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' iti śruteḥ / tat agraprajvalanapūrvikā cakṣurādisthāna apādānā ca utkrāntiḥ śrūyate - 'tasya haitasya hṛdayasyāgraṃ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti / sā kim aniyamena eva vidvat aviduṣoḥ bhavati atha asti kaścit viduṣo viśeṣaniyama iti vicikitsāyāṃ śruti aviśeṣāt aniyamaprāptau ācaṣṭe - samā api hi vidvat aviduṣoḥ hṛdayāgrapradyotane tat prakāśitadvāratve ca mūrdhasthānāt eva vidvān niṣkrāmati sthānāntarebhyaḥ tu itare / kutaḥ - vidyāsāmarthyāt / yadi vidvān apītaravat yataḥ kutaścit dehadeśāt utkrāmeta na eva utkṛṣṭaṃ lokaṃ labheta / tatra ānarthikā eva vidyā syāt /

tat śeṣagati anusmṛtiyogāt ca vidyāśeṣabhūtā ca mūrdhani anāḍīsaṃbaddhā gatiḥ anuśīlayitavyā vidyāviśeṣeṣu vihitā tām abhyasyan tasya eva pratiṣṭhita iti yuktam /
tasmāt hṛdayālayena brahmaṇā su upāsitena anugṛhītaḥ tadbhāvaṃ samāpanno vidvān mūrdhanyayā eva śatādhikayā śatāt atiriktayā ekaśatatamyā nāḍyā niṣkrāmati itarābhiḥ itare /
tathā hi hārdavidyāṃ prakṛtya samāmananti - 'śataṃ caikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhiniḥsṛtaikā /
tayordhvamāyannamṛtatvameti viṣvaṅṅnyā utkrameṇa bhavanti' (chā. 8.6.6) iti // 17 //

blockquote

tadokograjvalanam / sṛtermārgasyopakramo nāḍīpraveśaniyamastaṃ vaktuṃ sūtrabhāgavyākhyādvārādhikaraṇaviṣayamāha-tasyeti / sa mumūrṣustejomātrā indriyāṇi / tasya hṛdayasyāgraṃ nāḍīmukhaṃ tasya jvalanaṃ bhāviphalasphuraṇaṃ pradyotākhyam / cakṣuṣo vetyaniyamaśrutestayorghvamāyanniti viśeṣaśruteśca saṃśayaḥ-kimupāsako 'pyanupāsakavadyena kenaciddvāreṇa nirgacchati uta mūrdhanyanāḍyaiveti / atra pūrvapakṣe vidyākṛtātiśayāsiddhiḥ, siddhānte tatsiddhiriti vivekaḥ / vacanādavibhāgavadaniyama iti prāpte siddhāntayati-ācaṣṭa iti /

yena kenacinmārgeṇa nirgatasyāpi brahmalokaprāptau vidyaśeṣatvena mārgānusmṛtividheḥ kevalādṛṣṭārthatvaṃ syādato 'nvahaṃ smṛtenaiva mārgeṇa gamanaṃ yuktamiti bhāvaḥ /
hārdaṃ brahma /
viṣvaṅ nānāvidhā anyā nāḍyo 'nyeṣāmityarthaḥ /
suṣumnākhyā nāḍī hṛdayāt nirgatā dakṣiṇākṣitālukaṇṭhāntastananāsikāmadhyābhittidvārā brahmarandhraṃ prāptā sūryaraśmibhirekīkṛtā brahmalokamārga upāsakasyeti sthitam //17//

/blockquote

END BsCom_4,2.9.17

START BsCom_4,2.10.18

raśmi adhikaraṇam / sū. 18

raśmyanusārī | BBs_4,2.18 |

asti hārdavidyā - 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti upakramya vihitā /

tat prakriyāyām 'atha yā etā hṛdayasya nāḍyaḥ' (chā. 8.6.1) iti upakramya saprapañcaṃ nāḍīraśmisaṃbandham uktvā uktam 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti /
punaḥ ca uktam 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6) iti /
tasmāt śatādhikayā nāḍyā niṣkrāman raśmi anusārī niṣkrāmati iti gamyate /
tat kiṃm aviśeṣeṇa eva ahani rātrau vā mriyamāṇasya raśmi anusāritvam āhosvit ahani eva iti saṃśaye sati aviśeṣaśravaṇāt aviśeṣeṇa eva tāvat raśmi anusāri iti pratijñāyate // 18 //

blockquote

raśmyanusārī / prakaraṇaśodhanapūrvakamupāsakasya raśmyanusāritvaṃ viṣayamāha-astītyādinā / atha prārabdhānte etadutkramaṇaṃ yadā syādatha tadā etaireva nāḍīsaṃbaddhai raśmibhirutkrāmatītyarthaḥ / atra saṃbandhasya kālaviśeṣāśravaṇādrātrau raśmyabhāvācca saṃśayamāha-tatkimiti / pūrvoktanāḍīsaṃbaddharaśmīnāmatropajīvyatvātsaṃgatiḥ / pūrvapakṣe rātrau mṛtasya raśmiprāptyarthaṃ sūryodayapratīkṣāsti, siddhānte nāstīti matvā siddhāntaṃ pratijānīte-aviśeṣeṇeti //18//

/blockquote

END BsCom_4,2.10.18

START BsCom_4,2.10.19

niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | BBs_4,2.19 |

asti ahani nāḍīraśmisaṃbandha iti ahani mṛtasya syāt raśmi anusāritvaṃ rātrau tu pretasya na syāt / nāḍīraśmisaṃbandhavicchedāt iti cet /

na / nāḍīraśmisaṃbandhasya yāvat dehabhāvitvāt / yāvat dehabhāvī hi śirākiraṇasaṃparkaḥ / darśayati ca etamarthaṃ śrutiḥ - 'amuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te 'muṣminnāditye sṛptāḥ' (chā. 8.6.2) iti nidāghasamaye ca niśāsu api kiraṇa anuvṛttiḥ upalabhyate pratāpādikāryadarśanāt / stoka anuvṛtteḥ tu durlakṣyatvam ṛtvantararajanīṣu śaiśireṣu iva durdineṣu / 'aharevaitadrātrau dadhāti' iti ca etadeva darśayati / yadi ca rātrau preto vinā eva raśmi anusāreṇa ūrdhvam ākrameta raśmi anusāra ānarthakyaṃ bhavet / na hi etat viśiṣya adhīyate yo divā praiti sa raśmīn apekṣya ūrdvam ākramate yaḥ tu rātrau saḥ anapekṣya eva iti / atha tu vidvān api rātriprāyaṇa aparādhamātreṇa na ūrdhvam ākrameta pākṣikaphalā vidyā iti apravṛttiḥ eva tasyāṃ syāt / mṛtyukālāniyamāt /

atha api rātrau uparataḥ aharāgamam udīkṣeta /
aharāgame api asya kadācit araśmisaṃbandhārhaṃ śarīraṃ syāt pāvakādisaṃparkāt /
'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti ca śrutiḥ anudīkṣāṃ darśayati /
tasmāt tat aviśeṣeṇa eva idaṃ rātridivaṃ raśmi anusāritvam // 19 //

blockquote

pūrvapakṣabījamupanyasya dūṣayati-niśītyādinā / śirā nāḍyaḥ pratāyante vistṛtā bhavanti sṛptāḥ saṃbaddhāḥ / śrutasaṃbandhasya rātrau sattve yuktimāha-nidāgheti / tarhi hemantādirātriṣvauṣṇyopalabdhiḥ syādityata āha-stoketi /

savitā rātrāvapyahardadhātīti dhāraṇābhidhānaṃ stokaraśmyanuvṛttyabhiprāyamevetyarthaḥ /
kiñca yadi rātrau mṛtasya raśmiyogaṃ vinaivordhvagatiḥ syāttadā raśmiśruterdivāmṛtaviṣayatayā saṃkocaḥ syādūrdhvagatyabhāve ca vidyāyāmapravṛttiḥ syāt /
naca pratīkṣayordhvagatiriti vācyaṃ, raśmyudayātprāgdehadāhe ādityapratīkṣāvaiyardhyāpātādapratīkṣāśrutivirodhācca /
tasmādyadākadācinmṛtasya raśmiprāptyā jhaṭiti brahmalokaprāptiriti //19//

/blockquote

END BsCom_4,2.10.19

START BsCom_4,2.10.20

11 dakṣiṇāyana adhikaraṇam / sū. 20-21

ataś cāyane 'pi dakṣiṇe | BBs_4,2.20 |

ata eva ca udīkṣā anupapatteḥ apākṣikaphalatvāt ca vidyāyā aniyatakālatvāt ca mṛtyoḥ dakṣiṇa ayane api mriyamāṇo vidvān prāpnoti eva vidyāphalam /

uttarāyaṇa maraṇa prāśasti aprasiddherbhīṣmasya ca pratīkṣādarśanāt 'āpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāṃstān' (chā. 4.15.5) iti ca śruteḥ apekṣitavyam uttarāyaṇam iti imām āśaṅkām anena sūtreṇa apanudati /
prāśastyaprasiddhiḥ avidvat viṣayā /
bhīṣmasya pratipālanam ācārapratipālanārthaṃ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthaṃ ca /
śruteḥ tu arthaṃ vakṣyati 'ātivāhikāstalliṅgāt' (bra. sū. 4.3.4) iti // 20 //

blockquote

evaṃ dakṣiṇāyane mṛto vidvānvidyāphalamāpnoti na veti vidyāyā nityavatphalaśruteruttarāyaṇaprāśastyaśāstrācca saṃdehe pūrvoktahetūnatidiśati-ataścāyane 'pi dakṣiṇe / pūrvapakṣamāśaṅkyāpanudati-uttarāyaṇetyādinā /

ajñānāmuttarāyaṇe daivānmaraṇaṃ cetpraśastamityabhijñābhivacanarūpācāraparipālanārthaṃ bhīṣmasya pratīkṣā /
ṣaṇmāsāniti śrutistūttarāyaṇadevatāpareti vakṣyate /
tathāca devatāyāḥ sadā sattvādvidyayā dakṣiṇāyanakāle 'pi tatprāptiraviruddheti bhāvaḥ //20//

/blockquote

END BsCom_4,2.10.20

START BsCom_4,2.11.21

nanu ca - 'yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ / prayātā yānti taṃ phalaṃ vakṣyāmi bharatarṣabha' (gī. 8.23) iti kālaprādhānyena upakramya aharādikālaviśeṣaḥ smṛtau apunarāvṛttaye niyamitaḥ kathaṃ rātrau dakṣiṇāyane vā prayāto anāvṛttiṃ yāyāditi /

atra ucyate -

yoginaḥ prati ca smaryete smārte caite | BBs_4,2.21 |

yoginaḥ prati ca ayam aharādikālaviniyogaḥ anāvṛttaye smaryate / smārte ca ete yogasāṃkhye na śraute / ato viṣayabhedāt pramāṇāviśeṣāt ca na asya smārtasya kālaviniyogasya śrauteṣu vijñāneṣu avatāraḥ /

nanu - 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam' / 'dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam' (gī. 8. 24,25) iti ca śrautau etau devayānapitṛyāṇau pratyabhijñāyete smṛtau api iti /

ucyate - 'taṃ kālaṃ vakṣyāmi' (gī. 8.23) iti smṛtau kālapratijñānāt virodham āśaṅkya parihāra uktaḥ /
yadā punaḥ smṛtau api agnyādyā devatā eva ativāhikyo gṛhyante tadā na kaścit virodha iti // 21 //

blockquote

smṛtibalātkālaprādhānyaṃ śaṅkate-nanu ceti / śrautadaharādyupāsakasyāsmābhiḥ kālānapekṣoktā, smārtayogināṃ tu kālāpekṣā smṛtāvucyata ityavirodhamāha-yogina iti / yogī daharādyupāsaka eva smṛtyuktaḥ kiṃ na syādityata āha-smārte ceti / bhagavadārādhanabuddhyānuṣṭhitaṃ karma yogaḥ 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ / sa saṃnyāsī ca yogī ca'iti smṛteḥ / dhāraṇāpūrvako 'kartṛtvānubhavaḥ sāṃkhyaṃ, 'indriyāṇīndriyārtheṣu vartanta iti dhārayan'iti smṛteḥ / nanu śrutismṛtyorbhinnārthatvamayuktaṃ pratyabhijñāvirodhāditi śaṅkate-nanvagniriti /

kālāgrahiṇaṃ prati bhinnārthatvamuktam /
yadi tu śrautārthapratyabhijñayā kālaśabdo devatāparastarhyaikārthyameveti samādhyarthaḥ /
tasmādvidyāsāmarthyātsarvadaiva diṣṭhaṅgatasya upāsakasya phalaprāptiriti siddham //21//

/blockquote

END BsCom_4,2.11.21

iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya dvitīyaḥ pādaḥ // 2 //

blockquote

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthadhyāyasya dvitīyaḥ pādaḥ //2//

// iti caturthasyādhyāyasyotkrāntigatinirūpaṇākhyo dvitīyaḥ pādaḥ //

/blockquote

caturthe 'dhyāye tṛtīyaḥ pādaḥ /

START BsCom_4,3.1.1

caturthe 'dhyāye tṛtīyaḥ pādaḥ /

atra pāde saguṇavidyāvato mṛtasya uttaramārga abhidhānam

1 arcirādi adhikaraṇam / sū. 1

arcirādinā tatprathiteḥ | BBs_4,3.1 |

āsṛti upakramāt samāna utkrāntiḥ iti uktam / sṛtistu śrutyantareṣu anekadhā śrūyate / nāḍīraśmisaṃbandhena ekadhā 'athaitaireva raśmibhirūrdhva ākramate' (chā. 8.6.5) iti / arcirādika ekā 'te 'rciṣamabhisaṃbhavantyarciṣo 'haḥ' (bṛ. 6.2.15) iti / 'sa etaṃ devayānaṃ panthānamāsādyāgnilokamāgacchati' (kau. 1.3) iti anyā / 'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati' (bṛ. 5.10.1) iti aparā / 'sūryadvāreṇa te virajāḥ prayānti' (muṇḍa, 1.2.11) iti ca aparā / tatra saṃśayaḥ - kiṃ parasparaṃ bhinnā etāḥ sṛtaya kiṃ va eka eva anekaviśeṣaṇa iti / tatra prāptaṃ tāvat bhinnāḥ etāḥ sṛtaya iti / bhinnaprakaraṇatvāt / bhinna upāsanāśeṣatvāt ca / api ca 'athaitaireva raśmibhiḥ'(chā. 8.6.5) iti avadhāraṇam arcirādi apekṣāyām uparudhyeta / tvarāvacanaṃ ca pīḍyeta 'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti / tasmāt anyonyabhinnā eva ete panthāna iti / evaṃ prāpte abhidadhmahe - arcirādina iti - sarvo brahmaprepsuḥ arcirādina eva adhvanā raṃhati iti pratijānīmahe / kutaḥ - tat prathiteḥ / prathito hi eṣa mārgaḥ sarveṣāṃ viduṣām / tathā hi pañcāgnividyāprakaraṇe 'ye 'cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti vidyāntaraśīlinām api arcirādikā sṛtiḥ śrāvyate / syāt etat / yāsu vidyāsu na kācit gatiḥ ucyate tāsu iyam arcirādika upatiṣṭhatāṃ yāsu tu anyā śrāvyate tāsu kim iti arcirādi āśrayaṇam iti /

atra ucyate - bhavet etadevaṃ yadi atyantabhinnā eva etāḥ sṛtayaḥ syuḥ / eka eva tu eṣā sṛtiḥanekaviśeṣaṇā brahmalokaprapadanī kvacit kenacit viśeṣaṇena upalakṣita iti vadāmaḥ / sarvatra ekadeśapratyabhijñānāt itaretara viśeṣaṇaviśeṣyabhāva upapatteḥ / prakaraṇabhede api hi vidyā ekatve bhavati itaretara viśeṣaṇa upasaṃhāravat gativiśeṣaṇānām api upasaṃhāraḥ / vidyābhede api tu gati ekadeśapratyabhijñānāt gantavya abhedāt ca gati abheda eva / tathā hi 'te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) 'tasminvasanti śāśvatīḥ samāḥ' (bṛ. 5.101) 'sā yā brahmaṇo jitiryā vyuṣṭistāṃ jitiṃ jayati tāṃ vyuṣṭiṃ vyaśnute' (kauṣī. 1.4) 'tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindati' (chā. 8.4.3) iti ca tatra tatra tat eva ekaṃ phalaṃ brahmalokaprāptilakṣaṇaṃ pradarśyate / yat tu etaiḥ eva iti avadhāraṇam arcirādi āśrayaṇe na syāt iti /

na eṣa doṣaḥ / raśmiprāptiparatvāt asya / na hi eka eva śabdo raśmīn ca prāpayitum arhati arcirādīn ca vyāvartayitum / tasmāt raśmisaṃbandha eva ayamavadhāryata iti draṣṭavyam / tvarāvacanaṃ tu arcirādi apekṣāyām api gantavyāntarāpekṣā śaighryārthatvāt na uparudhyate /

yathā nimiṣamātreṇa atra āgamyata iti /
api ca 'athaitayoḥ pathornakatareṇācana' (chā. 5.108) iti mārgadvayabhraṣṭānāṃ kaṣṭaṃ tṛtīyaṃ sthānam ācakṣāṇā pitṛyāṇavyatiriktam ekameva devayānam arcirādiparvāṇaṃ panthānaṃ prathayati /
bhūyāṃsi arcirādisṛtau mārgaparvāṇi alpīyāṃsi tu anyatra /
bhūyasāṃ ca anuguṇyena alpīyasāṃ nayanaṃ nyāyyam iti ataḥ api arcirādinā tat prathiteḥ iti uktam // 1 //

blockquote

evamutkrāntiṃ nirūpya tatsādhyaṃ mārgaṃ gantavyaṃ ca nirūpayituṃ pādamārabhate-arcirādinā tatprathiteḥ / vṛttānuvādapūrvakamādyādhikaraṇasya viṣayaṃ mārgamāha-āsṛtīti / virajā virajasaḥ niṣpāpā ityartha / śrutivipratipattyā saṃśayaḥ / pūrvaṃ yadākadācinmṛtasyāpi phalaprāptiruktā tadvadyena kenacinmārgeṇa gatiriti pūrvapakṣaphalaṃ vikalpaḥ, siddhānte mārgaikyamiti vivekaḥ / upāsanābhedāttaccheṣatvena dhyeyānāṃ mārgāṇāṃ bhedaḥ, evakārācca / kiñca mārgabhede satyasmādayaṃ mārgastvarayā prāpaka iti yuktaṃ na mārgaikya ityarthaḥ / upāsanābhede 'pyupāsyabrahmaikyavanmārgaikyaviruddhamiti siddhāntayati-evamiti / tasya mārgasya prasiddhatvāditi hetvarthaḥ / ye cetyaviśeṣaśrutiraśrutagatividyāviṣayayeti mārgabhedaṃ śaṅkate-syādetaditi / ekasyaiva mārgasyānekānyāgnyādīni viśeṣaṇānītyukte lāghavānna mārgabhedaḥ / pratyabhijñānācceti samādhyarthaḥ / gantavyaikyaṃ vivṛṇoti-tathāhīti / parāvato dīrghāyuṣo hiraṇyagarbhasya parā dīrghāḥ samāḥ saṃvatsarānvasanti kāryabrahmaṇo yā jitiḥ sarvatra jayaḥ, vyuṣṭirvyāptistāṃ labhata ityarthaḥ / evaṃ gantavyaikyavatpratyabhijñayā mārgaikyaniścayātprakaraṇabhedo 'prayojaka ityuktaṃ saṃpratyevakāratvarāvacanayorgatimāha-yattvityādinā / rātrau spaṣṭaraśmyabhāvādviduṣo raśmyayogaprāptau tannirāsārthamevakāro nānyavyāvṛttyarthaḥ / yathā laukikamārge vilambastathā arcirādau neti tvarāvacanopapattirityarthaḥ / mārgaikye liṅgamāha-apiceti / śubhamārgabāhulye tṛtīyasthānoktirna syāditi bhāvaḥ / uttaramārgaikye 'pyarcirādineti / viśeṣaṇe ko heturityata āha-bhūyāṃsīti //1//

/blockquote

END BsCom_4,3.1.1

START BsCom_4,3.2.2

2 vāyu adhikaraṇam / sū. 2

vāyum abdād aviśeṣaviśeṣābhyām | BBs_4,3.2 |

kena punaḥ saṃniveśaviśeṣeṇa gativiśeṣāṇānām itaretara viśeṣaṇaviśeṣyabhāva iti tat etat suhṛt bhūtvā ācāryo grathayati / 'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa indralokaṃ sa prajāpatilokaṃ sa brahmalokam'(kau. 1.3) iti kauṣītakīnāṃ devayānaḥ panthāḥ paṭhyate / tatra arciḥ agnilokaśabdau tāvat ekārthau jvalanavacanatvāt iti na atra saṃniveśakramaḥ kvacit anveṣyaḥ / vāyuḥ tu arcirādau vartmani na śrutaḥ katam asmin sthāne niveśayitavya iti /

ucyate - 'te 'rciṣamevābhisaṃbhavantyarciṣo 'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māṃsāstān māsebhyaḥsaṃvatsaraṃ saṃvatsarādityam' (chā. 5.10.1,2) iti atra saṃvatsarāt parāñcam ādityāt arvāñcaṃ vāyum abhisaṃbhavanti / kasmāt / aviśeṣaviśeṣābhyām / tathā hi - 'sa vāyulokam '(kau. 1.3) iti atrāviśeṣa upadiṣṭasya vāyoḥ śrutyantare viśeṣa upadośo dṛśyate 'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhvamākramate sa ādityamāgacchati' (bṛ. 5.101) iti / etasmāt ādityāt vāyoḥ pūrvatvadarśanāt viśeṣāt abda ādityayoḥ antarāle vāyuḥ niveśayitavyaḥ / kasmāt punaḥ agneḥ paratvadarśanāt viśeṣāt arciṣaḥ anantaraṃ vāyuḥ na niveśyate / na eṣaḥ asti viśeṣa iti vadāmaḥ /

nanu udāhṛtā śrutiḥ - 'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa varuṇalokam' (kauṣī. 1.3) iti /

ucyate - kevala- atra pāṭhaḥ paurvāparyeṇāvasthito na atra kramavacanaḥ / kaścit śabdaḥ asti / padārtha upadarśanamātraṃ hi atra kriyate etam etaṃ ca āgacchati iti itaratra punaḥ vāyuprattena rathacakramātreṇa cchidreṇa ūrdhvam ākramya ādityam āgacchati iti avagamyate kramaḥ / tasmāt sūktam aviśeṣaviśeṣābhyām iti / vājasaneyinaḥ tu 'māsebhyo devalokaṃ devalokādādityam' (bṛ. 6.2.15) iti samāmananti / tatra ādityān antaryāya devalokāt vāyum abhisaṃbhaveyuḥ /

vāyum abdāt iti tu chandogaśruti apekṣayā uktam /
chāndogya vājasaneyakayoḥ tu ekatra devaloko na vidyate paratra saṃvatsaraḥ /
tatra śrutidvayapratyayāt ubhau api ubhayatra grathayitavyau /
tatra api māsasaṃbandhāt saṃvatsaraḥ pūrvaḥ paścimo devaloka iti vivektavyam // 2 //

blockquote

uktaṃ mārgasyaikyamupajīvya parvakramamāha-vāyumabdāt / arcirādiṣvasmādayamanantara iti krameṇa viśeṣaṇaviśeṣyabhāva ucyata ityadhikaraṇasya tātparyamuktvā viṣayamāha-sa etamiti / atrāgnyanantaraṃ paṭhito vāyurviṣayaḥ / sa kiṃ arcirātmakāgneranantaramuta saṃvatsarātpara iti pāṭhādvakṣyamāṇaviśeṣaśruteśca saṃśaye siddhāntamevopakramate-ucyata iti / puruṣaḥ upāsako 'smāllokāddehātpraiti nirgacchati tasmai prāptāya puruṣāya sa vāyustatra svātmani vijihīte chidraṃ karoti, tena vāyudattena rathacakrachidratulyena dvāreṇordhvamādityaṃ gacchatīti śrutyarthaḥ / idānīṃ pūrvapakṣamāha-kasmātpunariti / pāṭhabalādarciṣo 'nantaro vāyurityarthaḥ / kauṣītakināṃ pāṭhamātraṃ, na kramaviśeṣavācī kaścicchabdo 'sti / kāṇvānāṃ tu tenetyūrdhvamiti ca śabdābhyāṃ kramaniścayātpāṭhabādha iti siddhāntārthaḥ / astvarcirādimārge chāndogyasthe saṃvatsarapāṭhādvāyorabdātparatvaṃ, vājiśrutisthe tu saṃvatsarasyāśruteḥ kathamabdātparo vāyurityata āha-vājeti / tarhi devalokādvāyumiti sūtraṃ syādityata āha-vāyumabdāditi tviti /

saṃvatsarasya māsāvayavitvānmāsānantaryaṃ saṃvatsarātparo devalokastataḥ paro vāyurvāyoḥ para āditya iti śrutidvaye kramo niṣpannaḥ /
teneti tṛtīyāśrutyā vāyorādityapūrvatvāvagamāditi, sūtre tu vāyupadaṃ devalokapūrvakavāyuparamiti sthitam //2//

/blockquote

END BsCom_4,3.2.2

START BsCom_4,3.3.3

3 taḍidadhikaraṇam / sū. 3

taṭito 'dhi varuṇaḥ saṃbandhāt | BBs_4,3.3 |

'ādityāccandramasaṃ candramaso vidyutam' (chā. 4.15.5) iti asyā vidyuta upariṣṭāt sa varuṇalokam iti ayaṃ varuṇaḥ saṃbadhyate / asti hi saṃbandho vidyut varuṇayoḥ / yadā hi viśāla avidyutaḥ tīvraḥ tanitaniḥ ghoṣā jīmūta udareṣu pranṛtyanti āthāpaḥ prapatanti /

vidyotate stanayati 'varṣiṣyati vā' (chā. 7.11.1) iti ca brāhmaṇam /
apāṃ ca adhipatiḥ varuṇa iti śrutismṛtiprasiddhiḥ /
varuṇāt adhīndraprajāpatī sthānāntara abhāvāt pāṭhasāmarthyāt ca /
ānantukatvāt api varuṇādīnām anta eva niveśo vaiśeṣikasthānābhāvāt vidyut ca antya arcirādau vartmani // 3 //

blockquote

evaṃ kauṣītakibhiragnyanantaraṃ paṭhitasya vāyoḥ sthānamuktvā vāyvanantaraṃ paṭhitasya varuṇasyārcirādimārge sthānamāha-taḍito 'dhi varuṇaḥ saṃbandhāt / paṭhito varuṇādirmārgaparvatvena saṃbadhyate na veti saṃdehe 'rciṣo 'harityādi pañcamyārcirādīnāṃ krameṇa mārgaparvatayā baddhatvādvāyoriva sthānaviśeṣaśrutyabhāvādalabdhasthāno varuṇādirna saṃbadhyata iti prāpte siddhāntamāha-ādityāditi / apāṃ vidyutkāryatvena saṃbandhe mānamāha-vidyotata iti /

varuṇasyābdvārā vidyusaṃbandhāt 'āgantukānāmante niveśaḥ'iti nyāyāycca vidyudānantarye sati yathāpāṭhamindraprajāpatyoḥ krama ityarthaḥ //3//

/blockquote

END BsCom_4,3.3.3

START BsCom_4,3.4.4

4 ātivāhika adhikaraṇam / sū. 4-6

ātivāhikās talliṅgāt | BBs_4,3.4 |

teṣu eva arcirādiṣu saṃśayaḥ - kim etāni mārgacihnāni uta bhogabhūmayaḥ athavā netāro gantṛṇām iti / tatra mārgalakṣaṇabhūtā arcirādaya iti tāvat prāptam / tatsvarūpatvāt upadeśasya / yathā hi loke kaścit grāmaṃ nagaraṃ vā pratiṣṭhāsamānaḥ anuśiṣyate gacchetaḥ tvam amuṃ giriṃ tato nyagrodhaṃ tato nadīṃ tato grāmaṃ tato nagaraṃ vā prāpsyasi iti evam iha api arciṣo aharahna āpūryamāṇapakṣim ityādi āha / athavā bhogabhūmaya iti prāptam / tathā hi - 'lokaśabdenāgnyādīnanubadhnāti agnilokamāgacchati' (kauṣī. 1.3) ityādi / lokaśabdaḥ ca prāṇināṃ bhogāyataneṣu bhāṣyate - 'manuṣyalokaḥ pitṛloko devalokaḥ' (bṛ. 1.5.16) iti ca / tathā ca brāhmaṇam - 'ahorātreṣu te lokeṣu sajjante' ityādi / tasmāt na ativāhikā arcirādayaḥ / acetanatvāt api eteṣām ativāhikatva anupapattiḥ / cetanā hi loke rājaniyuktāḥ puruṣā durgeṣu mārgeṣu ativāhyān ativāhayanti iti / evaṃ prāpte brūmaḥ - ātivāhikā eva ete bhavitum arhanti / kutaḥ - talliṅgāt / tathā hi 'candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa etānbrahma gamayati' (chā. 4.15.5) iti siddhat gamayitṛtvaṃ darśayati /

tat vacanaṃ tat viṣayam eva upakṣīṇam iti cet /

na /
prāptamānavatva nivṛttiparatvāt viśeṣaṇasya /
yadi arcirādiṣu puruṣā gamayitāraḥ prāptāḥ te ca mānavāḥ tato yuktaṃ tat nivṛttyarthaṃ puruṣaviśeṣaṇam amānava iti // 4 //

blockquote

evamarcirādīnāṃ kramaṃ nirūpya svarūpaṃ nirūpayati-ātivāhikāstalliṅgāt / cihnanirdeśasāmyāllokaśabdānnetṛtvaliṅgācca saṃśayaḥ / ādyapakṣadvayaṃ pūrvapakṣaḥ / arcirādayo vidyudantāścetanā netāraścāmānavapurūṣeṇa netrā saha paṭhitatvāditi siddhāntayati-evamityādinā / yathāśrutyamānavasyāstu netṛtvaṃ nārcirādīnāmiti śaṅkate-tadvacanamiti / puruṣasyāmānavatvaṃ netṛtvaṃ cetyubhayaparatve vākyabhedaḥ syādato 'rcirādipadairnetāra eva mānavāḥ prakṛtāḥ prakaraṇabalādvidyudanantaraṃ mānavasya netuḥ prāptau prakaraṇaprāptanetṛtvānuvādenāmānavatvamekameva pratipādyata iti vaktavyamityāha-neti / netṛprakaraṇānaṅgīkāre tvamānavaḥ puruṣo gamayatīti vākyaṃ bhidyeta amānavatvavannetṛtvasyāpyaprāpteriti bhāvaḥ / netṛtvānuvādaliṅgasyānugrāhakanyāyaparaṃ sūtraṃ gṛhṇāti-nanviti //4//

/blockquote

END BsCom_4,3.4.4

START BsCom_4,3.4.5

nanu talliṅgamātram agamakaṃ nyāya abhāvāt /

na eṣa doṣaḥ /

ubhayavyāmohāt tat siddheḥ | BBs_4,3.5 |

ye tāvat arcirādimārgāḥ te dehaviyogāt saṃpiṇḍitakaraṇagrāmā iti asvatantrā arcirādīnām api acetanatvāt asvātantryam iti ataḥ arcirādi abhimāninaḥ cetanā devatāviśeṣā atiyātrāyāṃ niyuktā iti gamyate / loke api hi matta mūrcchitādayaḥ saṃpiṇḍitakaraṇāḥ paraprayuktavartmāno bhavanti /

anavasthitatvāt api arcirādīnāṃ na mārgalakṣaṇatva upapattiḥ / na hi rātrau pretasya ahaḥsvarūpa abhisaṃbhava upapadyate / na ca pratipālanamasti iti uktaṃ purastāt / dhruvatvāt tu devatā ātmānāṃ na ayaṃ doṣo bhavati / arcirādi śabdatā ca eṣām arcirādi abhimānāt upapadyate 'arciṣo 'haḥ'(chā. 4.15.5, 5,10.1) ityādinirdeśaḥ tu ativāhikatve api na virudhyate arciṣā hetunā ahaḥ abhisaṃbhavati / ahnā hetunā āpūryamāṇapakṣam iti / tathā ca loke prasiddheṣu api ativāhikeṣu evañjātīyaka upadeśo dṛśyate / gaccha tvam ito balavarmāṇaṃ tato jayasiṃhaṃ tataḥ kṛṣṇaguptam iti / api ca upakrame 'te 'rcirabhisaṃbhavanti' (bṛ. 6.2.15) iti saṃbandhamātramuktaṃ na saṃbandhaviśeṣaḥ kaścit / upasaṃhāre tu 'sa etānbrahma gamayati (chā. 4.15.6) iti saṃbandhaviśeṣaḥ ativāhi ativāhakatva lakṣaṇa uktaḥ tena sa eva upakrame api iti nirdhāryate /

saṃpiṇḍitakaraṇatvāt eva ca gantṛṣu na tatra upabhogasaṃbhavaḥ /
lokaśabdaḥ tu anupabhuñjāneṣu api gantṛṣu gamayituṃ śakyate /
anyeṣāṃ tat lokavāsināṃ bhogabhūmitvāt /
ataḥ agnisvāmikaṃ lokaṃ prāptaḥ agninā ativāhyate vāyusvāmikaṃ prāpto vāyunā iti yojayitavyam // 5 //

blockquote

yadyanetāro 'cetanā evārcirādayastarhi mārgatadgantrorubhayorapi vyāmohādajñatvādūrdhvagatirna syādataḥ svayaṃ prayatnaśūnyaścetanāntareṇa neya iti laukikanyāyānugrahāttatsiddhernetṛtvasiddheruktaliṅgaṃ nyāyopedamiti sūtrārthaḥ / pūrvapakṣadvayaṃ dūṣayati-anavasthitatvādityādinā / arciraharādīnāmasthiratvādrātryādau mṛtasya pratīkṣā nāstītyuktatvācca na mārgacihnatvaṃ bhogyatvaṃ vā, devatātve tvasthiratvadoṣo nāstītyarthaḥ / yattūpadeśasvārasyāccihnatvaṃ bhātīti, tatrāha-arciṣo 'hariti / cihnatvanetṛtvasaṃśayācca vākyaśeṣānnirṇaya ityāha-apiceti / yaduktaṃ lokaśabdādbhogyatvamiti tannetyāha-saṃpiṇḍiteti / sūtrāntaraṃ gṛhṇāti-kathaṃ punariti //5//

/blockquote

END BsCom_4,3.4.5

START BsCom_4,3.4.6

kathaṃ punaḥ ativāhikatvapakṣe varuṇādiṣu tatsaṃbhavaḥ / vidyuto hi adhi varuṇādaya upakṣiptā vidyutaḥ tu anantaramā brahmaprāpteḥ amānavasya eva puruṣasya gamayitṛtvaṃ śrutam iti / ata uttaraṃ paṭhati -

vaidyutenaiva tatas tacchruteḥ | BBs_4,3.6 |

tato vidyut abhisaṃbhavanāt ūrdhvaṃ vidyut anantaravartina eva amānavena puruṣeṇa varuṇalokādiṣu ativāhyamānā brahmalokaṃ gacchanti iti avagantavyam /
'tānvaidyutātpuruṣo 'mānavaḥ sa etya brahmalokaṃ gamayati' iti tasya eva gamayitṛtvaśruteḥ /
varuṇādayaḥ tu tasya eva apratibandhakaraṇena sāhāyya anuṣṭhānena vā kenacit anugrāhakā iti avagantavyam /
tasmāt sādhu uktam ativāhikā devatātmānaḥ arcirādaya iti // 6 //

blockquote
āmānavo vidyullokamāgato vaidyutastenetyarthaḥ /
śrutau vaidyutāllokādityarthaḥ /
śrutyā varuṇādīnāṃ netṛtvābhāve 'pyanugrāhakatvena mārgāntarbhāva iti bhāvaḥ //6//

/blockquote

END BsCom_4,3.4.6

START BsCom_4,3.5.7

5 kārya adhikaraṇam / sū. 7-14

kāryaṃ bādarirasya gatyupapatteḥ | BBs_4,3.7 |

'sa enānbrahma gamayati (chā. 4.15.5) iti atra vicikitsyate - kiṃ kāryam aparaṃ brahma gamayati āhosvit param eva avikṛtaṃ mukhyaṃ brahma iti / kutaḥ saṃśayaḥ / brahmaśabdaprayogāt gatiśruteḥ ca / tatra kāryameva saguṇam aparaṃ brahma enān gamayati amānavaḥ puruṣa iti bādariḥ ācāryo manyate / kutaḥ - asya gati upapatteḥ /

asya hi kāryabrahmaṇo gantavyatvam upapatteḥ /
asya hi kāryabrahmaṇo gantavyatvam upapadyate pradeśavattvāt /
na tu parasmin brahmaṇi gantṛtvaṃ gantavyatvaṃ gatiḥ vā avakalpate /
sarvagatatvāt pratyagātmatvāt ca gantṛṇām // 7 //

blockquote

evaṃ mārgaṃ nirūpya gantavyaṃ cintayati-kāryaṃ bādarirasya gatyupapatteḥ / paraṃ brahma gantavyamiti pūrvapakṣe mārgasya muktyarthatā kāryaṃ brahmeti siddhānte bhogārthateti matvā prathamaṃ siddhāntamāha-tatra kāryameveti /

sarvagatasyāpi pradeśāntaraviśiṣṭatvenākāśasya gantavyatvaṃ, dṛṣṭaṃ, brahmaṇastu pratyaktvānna kathamapi gantavyatetyarthaḥ //7//

/blockquote

END BsCom_4,3.5.7

START BsCom_4,3.5.8

viśeṣitatvāc ca | BBs_4,3.8 |

brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) iti ca śrutyantare viśeṣitatvāt kāryabrahmaviṣaya eva gatiḥ iti gamyate / nahi bahuvacanena viśeṣaṇaṃ parasmin brahmaṇi avakalpate / kārye tu avasthābheda upapatteḥ saṃbhavati bahuvacanam / lokaśrutiḥ api vikāragocarāyāma eva saṃniveśaviśiṣṭāyāṃ bhogabhūmāvau āñjasī / gauṇī tu anyatra 'brahmaiva loka eṣa samrāṭ' ityādiṣu / adhikaraṇa adhikartavyanirdeśaḥ api parasmin brahmaṇi anāñjasaḥ syāt /

tasmāt kāryaviṣayameva idaṃ nayanam // 8 //

blockquote

brahmalokeṣviti bahuvacanalokaśabdādhārasaptamīśrutibhirgantavyasya parasmādvyāvṛttatvācca na paraṃ gantavyamityāha-viśeṣitatvācceti /

parabrahmaṇi bhogyatvopacārādgauṇī lokaśrutirityarthaḥ /
napuṃsakabrahmaśabdena kāraṇavācinā kāryaṃ lakṣyate gantavyatvanyāyopetabahuvacanādyanekaśrutyanugrahāyaḥ /
na cānāvṛttiliṅgātparasya gantavyatā, kramamuktyā liṅgasyānyathāsiddheriti bhāvaḥ //8//

/blockquote

END BsCom_4,3.5.8

START BsCom_4,3.5.9-12

nanu kāryaviṣaye api brahmaśabdo na upapadyate samanvaye hi samastasya jagato janmādikāraṇaṃ sthāpitam iti /

atra ucyate -

sāmīpyāt tu tadvyapadeśaḥ | BBs_4,3.9 |

tu śabda āśaṅkā vyāvṛttyarthaḥ /
parabrahmasāmīpyāt aparasya brahmaṇaḥ tasmin api brahmaśabdaprayogo na virudhyate /
param eva hi brahma viśuddha upādhisaṃbandhaṃ kvacit kaiścit vikāradharmaiḥ manomayatvādibhiḥ upāsanāya upadiśyamānam aparam iti sthitiḥ // 9 //

nanu kāryaprāptau anāvṛttiśravaṇaṃ na ghaṭate / na hi parasmāt brahmaṇaḥ anyatra kvacit nityatāṃ saṃbhāvayanti / darśayati ca devayānena pathā prasthitānām anāvṛttim / 'etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante' (chā. 4.15.6) iti teṣām iha na punarāvṛttiḥ asti 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6), ka. 6.16) iti cet / atra brūmaḥ -

kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | BBs_4,3.10 |

kāryabrahmalokapralayapratyupasthāne sati tatra eva utpannasamyagdarśanāḥ santaḥ tat adhyakṣeṇa hiraṇyagarbheṇa sahātaḥ paraṃ pariśuddhaṃ viṣṇoḥ paramaṃ padaṃ pratipadyanta iti /
kramamuktiḥ anāvṛttyādi śruti abhidhānebhyo abhyupagantavyā /
na hi āñjasa eva gatipūrvikā paraprāptiḥ saṃbhavati iti upapaditam // 10 //

smṛteś ca | BBs_4,3.11 |

smṛtiḥ api etam artham anujānāti - 'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam'iti /
tasmāt kāryabrahmaviṣayā gatiḥ śrūyata iti siddhāntaḥ // 11 //

kaṃ puna- pūrvapakṣam āśaṅkya ayaṃ siddhāntaḥ pratiṣṭhāpitaḥ 'kāryaṃ bādariḥ' (bra.sū. 4.3.7) ityādina iti / sa idānīṃ sūtraiḥ eva upadarśyate -

paraṃ jaiminir mukhyatvāt | BBs_4,3.12 |

jaiminiḥ tu ācāryaḥ 'sa enānbrahma gamayati'(chā. 4.15.6) iti atra parameva brahma prāpayati iti manyate /
kutaḥ - mukhyatvāt /
paraṃ hi brahma brahmaśabdasya mukhyam ālambanaṃ, gauṇam aparaṃ, mukhyagauṇayogaḥ ca mukhye saṃpratyayo bhavati // 12 //

blockquote

pratisaṃcaro mahāpralayaḥ, tasminprāpte parasya hiraṇyagarbhasyānte samaṣṭiliṅgaśarīrarūpavikārāvasāne brahmalokanivāsinaḥ kutātmānaḥ śuddhadhiyastatrotpannasamyagdhiyaḥ sarve brahmaṇā mucyamānena saha paraṃ padaṃ praviśantīti yojanā / evaṃ siddhāntamuktvā tena nirastaṃ pūrvapakṣamāha-kaṃ punarityādinā //9 // //10 // //11 // //12//

/blockquote

END BsCom_4,3.5.9-12

START BsCom_4,3.5.13

darśanāc ca | BBs_4,3.13 |

'tayordhvamāyannamṛtatvameti' (chā. 8.6.6, ka. 6.16) iti ca gatipūrvakam amṛtatvaṃ darśayati /

amṛtatvaṃ ca parasmin brahmaṇi upapadyate na kārye, vināśitvāt kāryasya /
'atha yatrānyatpaśyati tadalpaṃ tanmartyam' (chā. 7.24.1) iti pravacanāt /
paraviṣaya eva ca eṣā gatiḥ kaṭhavallīṣu paṭhyate /
na hi tatra vidyāntaraprakramaḥ asti 'anyatra dharmādanyatrādharmāt' (ka. 2.14) iti parasya eva brahmaṇaḥ prakrāntatvāt // 13 //

blockquote

daharavidyāyāṃ kaṭhavallīṣu parabrahmaprakaraṇe ca tayordhvamāyanniti gatirdarśitā //13//

/blockquote

END BsCom_4,3.5.13

START BsCom_4,3.5.14

na ca kārye pratipattyabhisaṃdhiḥ | BBs_4,3.14 |

api ca 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti na ayaṃ kāryaviṣayaḥ pratipatti abhisaṃdhiḥ 'nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti kāryavilakṣaṇasya parasya eva brahmaṇaḥ prakṛtatvāt / 'yaśo 'haṃ bhavāmi brāhmaṇānām' (chā. 8.14.1) iti ca sarvātmatvena upakramaṇāt / 'na tasya pratimā asti, yasya nāmamahadyaśaḥ' (śvetā. 4.19) iti ca parasya eva brahmaṇo yaśonāmatva prasiddheḥ / 'sā ceyaṃ veśmapratipattirgatipūrvikā hārdavidyāyāmuditā tadaparājitā pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam' (chā. 8.5.3) iti atra / paderapi ca gatyarthatvāt mārga apekṣā avasīyate / tasmāt parabrahmaviṣayā gatiśrutaya iti pakṣāntaram / tau etau dvau pakṣau ācāryeṇa sūtritau gati upapattyādibhiḥ

eko mukhyatvādibhiḥ aparaḥ / tatra gati upapattyādayaḥ prabhavanti mukhyatvādīna ābhāsayituṃ na tu mukhyatvādayo gati upapattyādīn ityādya eva siddhānto vyākhyāto dvitīyaḥ pūrvapakṣaḥ / na hi asati api saṃbhave mukhyasya eva arthasya grahaṇam iti kaścit ājñāpayitā vidyate / paravidyāprakaraṇe api ca tat stutyarthaṃ vidyāntara āśrayagati anukīrtanam upapadyate 'viṣvaṅṅanyā utkramaṇe bhavanti' (chā. 8.6.6) itivat / 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti tu pūrvavākyavicchedena kārye api pratipatti abhisaṃdhiḥ na virudhyate / saguṇe api ca brahmaṇi sarvātmatva saṃkīrtanaṃ sarvakarmā sarvakāma ityādivat avakalpate / tasmāt aparaviṣayā eva gatiśrutayaḥ / kecit punaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇi iti etāṃ vyavasthānam anurudhyamānāḥ paraviṣayā eva gatiśrutīḥ pratiṣṭhāpayanti tat anupapannaṃ gantavyatva anupapatteḥ brahmaṇaḥ / yat sarvagataṃ sarvāntaraṃ sarvātmakaṃ ca paraṃ brahma 'ākāśavatsarvagataśca nityaḥ' 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) 'ya ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2) 'brahmaivedaṃ viśvamidaṃ variṣṭham' (mu. 2.2.11) ityādi śrutinirdhārita viśeṣaṃ tasya gantavyatā na kadācit api upapadyate / na hi gatameva gamyate / anyo hi anyat gacchati iti prasiddhaṃ loke /

nanu loke gatasya api gantavyatā deśāntaraviśiṣṭā dṛṣṭā / yathā pṛthivīstha eva pṛthivīṃ deśāntaradvāreṇa gacchati iti / tathā ananyatve api sarvaśakti upetatvāt kathañcit gantavyatā syāt iti /

na / pratiṣiddhasarvaviśeṣatvāt brahmaṇaḥ / 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam'(śvetā. 6.19) 'asthūlamanaṇvahrasvamadīrgham'(bṛ. 3.8.8) 'sabāhyābhyantaro hyajaḥ'(mu. 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) 'sa eṣa neti netyātmā'(bṛ. 3.9.23) ityādi śruti smṛti nyāyebhyo na deśakālādi viśeṣayogaḥ paramātmani kalpayituṃ śakyate / yena bhūpradeśa vayovasthā nyāyena asya gantavyatā syāt / bhūvayasoḥ tu pradeśa avasthādi viśeṣayogāt upapadyate deśa kāla viśiṣṭā gantavyatā / jagat utpatti sthiti pralayahetutva śruteḥ anekaśaktitvaṃ brahmaṇa iti cet /

na / viśeṣanirākaraṇaśrutīnām ananyārthatvāt /

utpattyādiśrutīnām api samānam ananyārthatvam iti cet /

na / tāsām ekatvapratipādanaparatvāt / mṛdādi dṛṣṭāntaiḥ hi sato brahmaṇa ekasya satyatvaṃ vikārasya ca āvṛtatvaṃ pratipādayat śāstraṃ na utpattyādiparaṃ bhavitum arhati / kasmāt punaḥ utpattyādi śrutīnāṃ viśeṣatvaṃ na punaḥ itara śeṣatvam itarāsām iti /

ucyate - viśeṣanirākaraṇaśrutīnāṃ nirākāṅkṣārthatvāt / na hi ātmana ekatva nityatva śuddhatvādi avagatau satyāṃ bhūyaḥ kācit ākāṅkṣā upajāyate puruṣārthasamāptibuddhi upapatteḥ / 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) 'vidvānna bibheti kutaścana / etaṃ ha vāva na tapati kimahaṃ sādhu nākaravaṃ kimahaṃ pāpamakaravam' (taitti. 2.9.1) ityādiśrutibhyaḥ / tathā eva ca viduṣāṃ tuṣṭi anubhavādi darśanāt / vikāra anṛta abhisaṃdhi apavādāt ca 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' iti / ato na viśeṣanirākaraṇa śrutīnām anyaśeṣatvam avagantuṃ śakyate / na evam utpattyādi śrutīnāṃ nirākāṅkṣārtha pratipādanasāmarthyam asti / pratyakṣaṃ tu tāsām anyārthatvaṃ samanugamyate / tathā hi 'tatraitacchruṅgamutpatitaṃ somya vijānīhi nedamamūlaṃ bhaviṣyati' (chā. 6.8.3) iti upanyasya udarke sata eva ekasya jagat mūlasya vijñeyatvaṃ darśayati / 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti yatprayantyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti' (tai. 3.1.1) iti ca / evam utpattyādiśrutīnām aikātmya avagamaparatvāt na anekaśaktiyogo brahmaṇaḥ / ataḥ ca gantavyatva anupapattiḥ / 'na tasya prāṇā utkramanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ca parasmin brahmaṇi gatiṃ nivārayati / tat vyākhyātaṃ 'spaṣṭo hyekeṣām' (bra. sū. 4.2.13) ityatra / gatikalpanāyāṃ ca gantā jīvo gantavyasya brahmaṇaḥ avayavo vikāro vā tataḥ syāt / atyanta tādātmye gamana anupapatteḥ / yadi evaṃ tataḥ kiṃ syāt / ucyate / yadi ekadeśaḥ tena ekadeśino nityaprāptatvāt na punaḥ brahmagamanam upapadyate / ekadeśitva kalpanā ca brahmaṇi anupapannā niravayavatva prasiddheḥ / vikārapakṣe api etat atulyaṃ vikāreṇa api vikāriṇo nityaprāptatvāt / na hi ghaṭo mṛdātmatāṃ parityajya avatiṣṭhate parityāge vā abhāvaprāpteḥ / vikāra avayavapakṣayoḥ ca tadvataḥ sthiratvāt brahmaṇaḥ saṃsāragamanam api anavakḷptam / atha anya eva jīvo brahmaṇaḥ / saḥ aṇuḥ vyāpī madyama parimāṇo vā bhavitum arhati / vyāpitve gamana anupapattiḥ / madhyama parimāṇatve ca anityatvaprasaṅgaḥ / aṇutve kṛtsnaśarīravedanā anupapattiḥ / pratiṣiddhe ca aṇutva madhyama parimāṇatve vistareṇa purastāt / parasmāt ca anyatve jīvasya 'tattvamasi' (chā. 6.8.7) ityādi śāstra bādha prasaṅgaḥ / vikāra avayavapakṣayoḥ api samānaḥ ayaṃ doṣaḥ /

vikāra avayavayoḥ tadvatoḥ ananyatvāt adoṣa iti cet /

na / mukhya ekatva anupapatteḥ / sarveṣu eteṣu pakṣeṣu anirmokṣaprasaṅgaḥ / saṃsāri ātmatva anivṛtteḥ / nivṛttau vā svarūpanāśaprasaṅgaḥ / brahmātmatva anabhyupagamāt ca / yat tu kaiścit jalpyate nityāni naimittikāni karmāṇi anuṣṭhīyante pratyavāya anutpattaye kāmyāni pratiṣiddhāni ca parihriyante svarganarakān avāptaye sāṃpratadeha upabhogyāni ca karmāṇi upabhogena eva kṣapyanta ityato vartamānadehapātāt ūrdhvaṃ dehāntara pratisaṃdhāna kāraṇa abhāvāt svarūpa avasthānalakṣaṇaṃ kaivalyaṃ vinā api brahmātmataya evaṃvṛttasya setsyati iti / tat asat / pramāṇa abhāvāt / na hi etat śāstreṇa kenacit pratipāditaṃ mokṣārthi itthaṃ samācaret iti / svamanīṣayā tu etat tarkitaṃ yasmāt karmanimittaḥ saṃsāraḥ tasmāt nimitta abhāvāt na bhaviṣyati iti / na ca etat tarkayitum api śakyate nimitta abhāvasya durjñānatvāt / bahūni hi karmāṇi jātyantarasaṃcitāni iṣṭa aniṣṭavipākāni ekaikasya jantoḥ saṃbhāvyante / teṣāṃ viruddha phalānāṃ yugapat upabhoga asaṃbhavāt kānicit labdha avasarāṇi idaṃ janma nirmimate kānicit tu deśakālanimittapratīkṣāṇi asata iti ataḥ teṣām avaśiṣṭānāṃ sāṃpratena upabhogena kṣapaṇāsaṃbhavāt na yathāvarṇitacaritasya api vartamānadehapāte dehāntaranimitta abhāvaḥ śakyate niścetum / karmaśeṣasadbāvasiddhaḥ ca 'tadya iha ramaṇīyacaraṇāstataḥ śeṣeṇa' ityādi śruti smṛtibhyaḥ / syāt etat / nitya naimittikāni teṣāṃ kṣepakāṇi bhaviṣyanti iti / tat na / virodha abhāvāt / sati hi virodhe kṣepyakṣepakabhāvo bhavati / na ca janmāntara saṃcitānāṃ sukṛtānāṃ nitya naimittikaiḥ asti virodhaḥ / śuddharūpatva aviśeṣāt / duritānāṃ tu aśuddhirūpatvāt sati virodhe bhavatu kṣapaṇaṃ na tu tāvatā dehāntara nimitta abhāvasiddhiḥ / sukṛtanimittatva upapatteḥ / duścaritasya api aśeṣakṣapaṇa anavagamāt / na ca nitya naimittikānuṣṭhānāt pratyavāya anutpattimātraṃ na punaḥ phalāntara utpattiḥ iti pramāṇam asti phalāntarasya api anuniṣpādinaḥ saṃbhavāt / smarati hi āpastambaḥ - 'tadyathāmre phalārte nimitte chāyāgandhāvanūtpadyete evaṃ dharmaṃ caryamāṇārthā anūtpadyante' iti / na ca asati samyak darśane sarvātmanā kāmyapratiṣiddhavarjanaṃ janmaprāyaṇāntarālaṃ kenacit pratijñātuṃ śakyam / sunipuṇānam api sūkṣma aparādhadarśanāt / saṃśayitavyaṃ tu bhavati tathā api nimitta abhāvasya durjñānatvameva / na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtva bhoktṛtva svabhāvasya ātmanaḥ kaivalyam ākāṅkṣituṃ śakyam / agni auṣṇyavat svabhāvasya aparihāryatvāt /

syāt etat / kartṛtva bhoktṛtva kāryam anartho na tat śaktiḥ tena śakti avasthāne 'pi kāryaparihārat upapanno mokṣa iti / tatca na / śaktisadbhāve kāryaprasavasya durnivāratvāt / atha api syāt na kevalā śaktiḥ kāryam ārabhate anapekṣya anyāni nimittāni / ata ekākinī sā sthitāpi na aparādhyati iti / tat ca na / nimittānām api śaktilakṣaṇena saṃbandhena nityasaṃbaddhatvāt / tasmāt kartṛtva bhoktṛtva svabhāve satyām anyasatyāṃ vidyāgamyāyāṃ brahmātmatāyāṃ na kathañcana mokṣaṃ pratyāśā asti / śrutiḥ ca - 'nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) iti jñānāt anyaṃ mokṣamārgaṃ vārayati / parasmāt ananyatve api jīvasya sarvavyavahāra lopaprasaṅgaḥ /

pratyakṣādi pramāṇa apravṛtteḥ iti cet /

na / prāk prabodhāt svapnavyavahāravat tat upapatteḥ / śāstraṃ ca 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati (bṛ. 2.4.14, 4.5.15) ityādinā aprabuddhaviṣaye pratyakṣādi vyavahāram uktvā punaḥ prabuddhaviṣaye 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14, 4.5.15) ityādinā tat abhāvaṃ darśayati / tat evaṃ parabrahmavido gantavyādi vijñānasya bādhitatvāt na kathañcana gatiḥ upapādayituṃ śakyā / kiṃviṣayāḥ punaḥ gatiśrutaya iti / ucyate - saguṇavidyāviṣayā bhaviṣyanti / tathā hi kvacit pañcāgnividyāṃ prakṛtya gatiḥ ucyate yathā 'prāṇo brahma kaṃ brahma khaṃ brahma' (chā. 4.10.5) iti 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti ca tatra api vāmanītvādibhiḥ satyakāmādibhiḥ ca guṇaiḥ saguṇasya eva upāsyatvāt saṃbhavati gatiḥ / na kvacit parabrahmaviṣayā gatiḥ śrāvyate yathā gatipratiṣedhaḥ śrāvitaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti / 'brahmavidāpnoti param'(tai. 2.1.1) ityādiṣu tu satyapi āpnoteḥ gatyarthatve varṇitena nyāyena deśāntaraprāpti asaṃbhavāt svarūpapratipattiḥ eva iyam avidyā adhyāropita nāma rūpa pravilaya apekṣayā abhidhīyate 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.7) ityādivat iti draṣṭavyam / api ca paraviṣayā gatiḥ vyākhyāyamānā prarocanāya vā syāt anucintanāya vā / tatra prarocanaṃ tāvat

brahmavido na gati uktyā kriyate / svasaṃvedyena eva avyavahitena vidyāsamarpitena svāsthyena tat siddheḥ / na ca nityasiddhaniḥśreyasanivedanasya asādhyaphalasya vijñānasya gati anucintane kācit apekṣā upapadyate / tasmāt aparabrahmaṇi vartamānā gatiḥ /

tatra para aparabrahmaviveka anavadhāraṇena aparasmin brahmaṇi vartamānā gatiśrutayaḥ parasmin adhyāropyante / kiṃ dve brahmaṇī param aparaṃ ca iti / bāḍhaṃ dve 'etadvai satyakāma paraṃ cāparaṃ brahmayadoṅkāraḥ' (pra. 5.2) ityādi darśanāt / kiṃ punaḥ paraṃ brahma kim aparam iti /

ucyate / yatra avidyākṛta nāma rūpādi viśeṣapratiṣedhāt asthūlādiśabdaiḥ brahma upadiśyate tat param / tat eva yatra nāmarūpādiviśeṣeṇa kenacit viśiṣṭam upāsanāya upadiśyate 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādiśabdaistadaparam /

nanu evam advitīyaśrutiḥ uparudhyeta /

na / avidyākṛta nāma rūpa upādhikatayā parihṛtatvāt / tasya ca aparabrahma upāsanasya tat saṃnidhau śrūyamāṇam 'sa yadi pitṛlokakāmo bhavati' (chā. 8.2.1) ityādi jagat aiśvaryalakṣaṇaṃ saṃsāragocaram eva phalaṃ bhavati / anivartitatvāt avidyāyāḥ /

tasya ca deśaviśeṣa avabaddhatvāt tatprāptyarthaṃ gamanam aviruddham /
sarvagatatve api ca ātmana ākāśasya iva ghaṭādigamane budhyādi upādhigamane gamanaprasiddhiḥ iti avādiṣma 'tadguṇasāratvāt' (bra.sū. 2.3.29) ityatra /
tasmāt 'kāryaṃ bādariḥ (bra. sū. 4.3.7) ityeṣa eva sthitaḥ pakṣaḥ /
'paraṃ jaiminiḥ' (bra.sū. 4.3.12) iti tu pakṣāntarapratibhānamātrapradarśanaṃ prajñāvikāsanāya iti draṣṭavyam // 14 //

blockquote

evaṃ brahmaśrutyamṛtatvaliṅgābhyāṃ prakaraṇācca paraviṣayā gatirityuktaṃ, saṃprati prajāpateḥ sabhāṃ veśma prāpnuyāmiti upāsakasya maraṇakāle kāryaprāptisaṃkalpaśruterna paraṃ gantavyamiti śaṅkāṃ nirasyati-naca kārya iti / parasya prakṛtatvāt, yaśaḥpadasya paramātmanāmatvaprasiddhyā yaśaḥpadenātmoktiḥ / yaśa ātmā brāhmaṇānāmahaṃ bhavāmi, tathā rājñāṃ yaśo viśāṃ yaśa iti sārvātmyaliṅgācca paraprāptisaṃkalpa evāyamityarthaḥ / astu veśmapratipattīcchā parabrahmaviṣayā tathāpi sā kathaṃ gatipūrvikā syādityata āha-sā ceti / tattatra brahmaloke vidyāvidhīnenāparājitā pūrasti brahmaṇo hiraṇyagarbhasya tenaiva prabhuṇāṃ vimitaṃ nirmitaṃ hiraṇmayaṃ veśmāsti tatpratipadyate vidvāniti daharavidyāyāṃ gatipūrvikā veśmaprāptiruktā / tena parabrahmaṇyapi veśmapratipattiśabdasāmānyādgatipūrvakatvaṃ tasyāḥ sidhyatītyarthaḥ / kiñca pada gatāviti dhātupāṭhādveśma prapadye ityatra mārgāpekṣā bhātītyāha-paderapīti / pūrvapakṣamupasaṃharati-tasmāditi / ādya eva siddhāntapakṣa iti dṛḍhīkartumupasaṃkramate-tāviti / brahmaśabdamukhyatvādihetūnāmābhāsatvḥaṃ sphuṭayati-nahīti / gantavyatvasya brahmalokeṣviti bahuvacanādeḥ saṃkalpādeva gandhādidivyabhogaśruteśca parabrahmaṇyasaṃbhavānmukhyārthatyāga ityarthaḥ / yadyapyetadvai satyakāma paraṃ cāparaṃ ca brahmetyādiśrutiṣu prayogasāmyādbrahmaśabda ubhayatra rūḍhatayā mukhyaḥeva tathāpi pūrṇe parasminnavayavārthasya niratiśayamahattvasya lābhādaparabrahmaṇyamukhya ityaṅgīkṛtamiti mantavyam / yaduktaṃ kaṭhavallīṣu prakaraṇabalādgatiḥ paraviṣayeti, tatrāha-pareti / yathā vidyāsaṃbaddhasuṣumnāstutyarthaṃ tadasaṃbaddhanāḍyantarakīrtanaṃ tathā paravidyāstutyarthaṃ tatprakaraṇe 'pyaparavidyāśrayagatikīrtanaṃ yujyate, gatiṃ vināpi hi paravidyā niratiśayaphalā tasyāṃ tvaparavidyāphalaṃ gatisādhyamantarbhavatīti stutilābhādityarthaḥ / yadapyuktaṃ prāptisaṃkalpo 'pi prakṛtaparaviṣaya iti tannetyāha-prajāpateriti / prajāpatisabhāveśmaśrutibhistatsaṃghātātmakavākyena ca prakaraṇaṃ, bādhyaṃ, yaśo 'hamiti sārvātmyaṃ tūpāsanārthamaparabrahmaṇyupayujyata ityartha / svapakṣamuktvā paramataṃ dūṣayati-kecidityādinā / sarvagatasya svātmabhūtasyāpi brahmaṇaḥ saṃsāradeśāddeśāntareṇa tatkālātkālāntareṇa viśiṣṭatayā gantavyatvaṃ syāditi pṛthivīvayodṛṣṭāntābhyāṃ śaṅkate-nanviti / yatnaṃ vinaiva prāptamananyatvam, avasthātadvatorabhedātsvātmabhūtatvam / nanu yuktaṃ bhūvayasoḥ prāptayorapi deśāntarakālāntaraviśiṣṭatvena gantavyatvaṃ tayorgantṛbhinnatvāt, brahmaṇastu gantrabhinnasya kathaṃ gantavyatvaṃ tatrāha-sarvaśaktīti / yā prāptā bhūḥ sā na gantavyā yacca gantavyaṃ deśāntaraṃ tattvaprāptamiti kutaḥ prāptasya gantavyatā vayaso 'pi kālāntare 'bhivyaktimātraṃ na gantavyatvamiti vastugatiḥ / aṅgīkṛtya viśiṣṭabhūvayasorgantavyatāṃ parabrahmaṇo deśakālavaiśiṣṭyābhāvānna kathañcidapi gantavyatetyāha-netyādinā / 'anādimatparaṃ brahma'ityādyā smṛtirdṛśyaviśeṣasya dṛśi kalpitatvāddṛgātmano nirviśeṣateti nyāyaḥ / saguṇameva brahma sūtrātmāpekṣayā paraṃ gantavyaṃ, nirviśeṣaṃ tu nāstyeveti śaṅkate-jagadutpattīti / kiṃ nirviśeṣasyāsattvaṃ mānabhāvātsaviśeṣaśrutivirodhādvā / nādya ityāha-neti / dvitīyaṃ śaṅkate-utpattyādīti / saviśeṣaśrutīnāṃ nirviśeṣaśrutiśeṣatvānna virodha ityāha-neti / nirviśeṣaśrutīnāmeva saviśeṣaśrutiśeṣatvaṃ kiṃ na syādityāha-kasmāditi / tāsāṃ svārthe phalavattvena nirākāṅkṣatvāccheṣitā viśeṣaśrutīnāṃ tvaphalatvānniṣedhyaviśeṣasamarpaṇādidvāreṇa śeṣatvaṃ phalavatsaṃnidhāvaphalaṃ tadaṅgamiti nyāyādityāha-ucyata ityādinā / na kevalaṃ nyāyāccheṣatā kintu śrutyāpītyāha-pratyakṣaṃ tviti / tatra mūlakāraṇe brahmaṇyetacchuṅgaṃ jagadātmakaṃ kāryamutpannamityupakramya tena śuṅgena tanmūlamanvicchetyupasaṃhāre sata eva jñeyatvamuktaṃ chāndogye / tathā taittirīyake 'pi jagajjanmādyanuvādena brahmaṇa eva jñeyatvaṃ darśitamataḥ sṛṣṭiśrutīnāṃ śrutyaiva nirviśeṣadhīśeṣatā bhātītyarthaḥ / evaṃ brahmaṇo nirviśeṣatvānna gantavyateti phalitamāha-evamiti / spaṣṭaniṣedhācca parasya na gantavyatetyāha-na tasyeti / evaṃ gantavyālocanayā gatiṃ nirasya gantrālocanayāpi nirasyati-gatikalpanāyāṃ cetyādinā / bhedābhedena dvau kalpāvatyantabhedastṛtīyaḥ kalpaḥ / nanvatyantābhedakalpaḥ kimiti noktaḥ, tatrāha-atyanteti / kalpatraye kiṃ dūṣaṇamiti pṛcchati-yadyevamiti / kalpadvaye 'pi doṣāntaramāha-vikārāvayavapakṣayośceti / vikārāvayavarūpajīvaviśiṣṭasyaḥ brahmaṇaḥ sthiratvājjīvānāṃ gatyāgatī na syātām / nahyacalātisthūlapāṣāṇasthayormaṇḍūkapāṣāṇāvayavayoścalanamastītyathraḥ / asmākaṃ tvajñānātkalpitopādhibhirgatyāgativibhrama iti bhāvaḥ / tṛtīyakalpamanūdya vikalpya dūṣayati-athetyādinā / abhedaśrutivirodharūpo doṣo mama nāstīti bhedābhedavādyāha-vikārāvayavayoriti / bhinnayorabhedo mukhyo na yukto virodhāditi pariharati-neti / kiñca pakṣatrayamapyayuktaṃ saṃsāritvasya tāttvikajīvabhāvasya nāśe tāttvivajīvasvarūpanāśaprasaṅgāt / nacāsmābhiriva tvayā brahmātmatvaṃ jīvasya tāttvikarūpamaṅgīkṛtaṃ yadasya saṃsāranāśe 'pi na naśyedityāha-sarveṣviti / nanu kiṃ brahmatvena, saṃsārābhāvaḥ kila mokṣaḥ sa ca karmābhāvamātreṇa setsyatīti kramajaḍānāṃ matamudbhāvya nirasyati-yattvityādinā / taditi / evaṃvṛttaṃ mokṣaheturityasminnarthe mānābhāvādityarthaḥ / tarka eva mānamityata āha-na caitattarkayitumiti / nanu tavāpyetattarkamātramekasmiñjanmanyanekaviruddhaphalānāṃ karmaṇāṃ bhogāyogādastyavaśiṣṭaṃ karma janmāntarasya nimittamityāśaṅkya tatra mānamāha-karmaśeṣasadbhāvasiddhiśceti / santvanārabdhaphalāni puṇyapāpāni teṣāṃ nityādyanuṣṭhānena kṣayānna janmāntaramiti śaṅkate-syādetaditi / puṇyena puṇyasya na nāśaḥ avirodhādanyathātiprasaṅgāt / pāpasyāpi sarvātmanā puṇyanāśyatve mānaṃ nāstīti saṃcitapuṇyapāpābhyāṃ janmāntaraṃ durvāramityāha-tannetyādinā / kriyamāṇanityādināpi janma syāt, karmaṇā pitṛloka ityaviśeṣaśruteḥ, smṛteścetyāha-naca nityeti / pratyavāyanirāsārthe nityādyācāre satyanu paścātphalāntaraṃ niṣpadyata ityatra dṛṣṭāntaḥ / tadyatheti / nirmite āropite satītyarthaḥ / tathāpi kāmyādikarmasattāniścayo nāstyata āha-saṃśayitavyaṃ tviti / jñānaṃ vinā dehapāte mokṣa eveti niścayālābhāttvatpakṣe kṣatiriti bhāvaḥ / brahmabhinnasya jīvasyaṃ kartṛtvādisvabhāvasya mokṣāśāpi na yuktetyāha-naceti / kartṛtvādirūpaṃ kāryaṃ na svabhāvaḥ kintu tacchaktiriti śaṅkate-syādetaditi / kāryagamyāyāḥ śakteḥ kāryasyātyantānutpāde sattvamayuktamataḥ śaktisattve tadviṣayasya kāryasyādṛṣṭadeśakālādinimittānāṃ cātmanā śaktidvārā nityasaṃbaddhatvānmokṣo na syāditi pariharati-taccetyādinā /

mokṣasiddhyarthaṃ jīvasya brahmatvāṅgīkāre saṃsārānupapattimāśaṅkyājñānādupapattimasakṛduktāṃ smārayati-parasmādityādinā / prāsaṅgikaṃ parihṛtya paramaṃ prakṛtamupasaṃharati-tadevamiti / nanu paravidyāyāmapyāpnotipadena gatiḥ śrutetyata āha-brahmavidāpnotīti / vaiphalyācca gaterna paraviṣayatvamityāha-apiceti / anucintanapakṣaṃ pratyāha-naca nityasiddhati / kathaṃ tarhi kaiścitparaviṣayatvaṃ gateruktamityāśaṅkya bhrāntetyāha-tatra parāpareti / praśnapūrvakaṃ parāparabrahmavibhāgaṃ vadannaparabrahmaṇi gaterarthavattvamāha-kiṃ dve ityādinā / vyāpino jīvasya kathaṃ gatistatrāha-sarvagatatve 'pīti //14//

/blockquote

END BsCom_4,3.5.14

START BsCom_4,3.6.15

6 apratīka ālambana adhikaraṇam / sū. 15-16

apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | BBs_4,3.15 |

sthitam etat kāryaviṣayā gatiḥ na paraviṣayā iti / idam idānīṃ saṃdihyate kiṃ sarvān vikāra ālambanān aviśeṣeṇa eva amānavaḥ puruṣaḥ prāpayati brahmalokam uta kāṃścit eva iti / kiṃ tāvat prāptaṃ sarveṣām eva eṣāṃ viduṣām anyatra parasmāt brahṇaṇo gatiḥ syāt / tathā hi - 'aniyamaḥ sarvāsām' - (bra. sū. 3.3.31) iti atrāviśeṣeṇa eva eṣāṃ vidyāntareṣu avatārita iti / evaṃ prāpte pratyāha - apratīka ālambanān iti / pratīka ālambanān varjayitvā sarvān anyān vikāra ālambanān nayati brahmalokam iti bādarāyaṇa ācāryo manyate / na hi evam ubhayathā

abhāva abhyupagame kaścit doṣaḥ asti / aniyama nyāyasya pratīkavyatirikteṣu api upāsaneṣu upapatteḥ / tatkratuḥ ca asya ubhayathābhāvasya samarthako hetuḥ draṣṭavyaḥ / yo hi brahmakratuḥ sa brāhmam aiśvaryam āsīdediti śliṣyate 'taṃ yathā yatopāsate tadeva bhavati' iti śruteḥ / na tu pratīkeṣu brahma akratutvam asti pratīkapradhānatvāt upāsanasya /

nanu abrahmakratuḥ api brahmagacchati iti śrūyate yathā pañcāgni vidyāyām 'sa enānbrahma gamayati' (chā. 4.15.5) iti bhavatu yatra evam āhatyavāda upalabhyate tat abhāve tu autsargikeṇa tat kratunyāyena brahmakratūnām eva tatprāptiḥ na itareṣām iti gamyate // 15 //

blockquote

evaṃ gantavyaṃ nirūpya gantṛnnirdhārayati-apratīketi / 'sa evainān brahma gamayati'ityaviśeṣaśruteḥ tatkratunyāyācca / saṃśayamāha-idamiti / aniyamādhikaraṇe tattvavido 'nyatra sarvopāsakānāṃ mārgopasaṃhāra uktaḥ, idānīmapatīkopāsakānāmeva mārgo na sarveṣāṃ vikāropāsakānāmityubhayathābhāvoktau pūrvoktavirodhaḥ syāt, tasmādupāsakamātrasyottaramārgasiddhiriti pūrvapakṣaphalaṃ, siddhānte tūbhayathābhāvasiddhiḥ / adoṣāditi sūtre paracchedaḥ, avirodhādityarthaḥ / aniyamaḥ sarvāsāmiti sūtre sarvaśabdasya pratīkopāsakānyaparatvāditi bhāvaḥ /

yadyapi pratīkadhyāyināṃ pitṛyāṇatṛtīyasthānayorapraveśādarcirādimārgo vācyastathāpi teṣāṃ vidyutparyantameva gamanamastu na brahmaprāptirbrahmakratutvābhāvāt /
yo yat dhyāyati sa tatprāpnoti hi tatkratunyāyaḥ śrutimūlaḥ /
pratīkeṣu ca nāmādiṣu dhyeyeṣu brahmaṇo guṇatvāt, na brahmadhyāyitvamasti /
asya ca nyāyasya pañcāgnividyāyāmāhatyavādātpratyakṣavacanādbādha iṣṭa iti sūtrabhāṣyārthaḥ //15//

/blockquote

END BsCom_4,3.6.15

START BsCom_4,3.6.16

viśeṣaṃ ca darśayati | BBs_4,3.16 |

nāmādiṣu pratīka upāsaneṣu pūrvasmāt pūrvasmāt phalaviśeṣam uttarasmin uttarasmin upāsane darśayati - 'yāvannāmno gataṃ tatrāsya yathākāmacāro bhavati' (chā. 7.1.5) 'vāgvāva nāmno bhūyasī' (chā. 7.2.1) 'yāvadvāco gataṃ tatrāsya yathākāmacāro bhavati'(chā. 7.2.2) 'mano vāva vāco bhūyaḥ' (chā. 7.3.1)

ityādinā /
sa ca ayaṃ phalaviśeṣaḥ pratīka tantratvāt upāsanānām upapadyate /
brahma tantratve tu brahmaṇaḥ aviśiṣṭatvāt kathaṃ phalaviśeṣaḥ syāt /
tasmāt na pratīka ālambanānām itaraiḥ tulyaphalatvam iti // 16 //

blockquote

kiñca pratīkatāratamyena phalatāratamyaśruterna pratīkadhyāyināṃ brahmaprāptirityāha-viśeṣaṃ ceti /

tasmādasati vacane brahmadhyāyina eva brahmagantāra iti siddham //16//

/blockquote

END BsCom_4,3.6.16

iti śrīgovindabhagavatpūjyapādaśiṣyaśrīśaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye caturthādhyāyasya tṛtīyaḥ pādaḥ // 3 //

blockquote

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau bhāṣyaratnaprabhāyāṃ caturthādhyāyasya tṛtīyaḥ pādaḥ //3//

// iti caturthasyādhyāyasya saguṇavidyāvato mṛtasyottaramārgāmidhānākhyastṛtīyaḥ pādaḥ //

/blockquote

caturthe 'dhyāye caturthaḥ pādaḥ /

START BsCom_4,4.1.1

caturtho 'dhyāye caturthaḥ pādaḥ /

[atra pāde brahmaprāpti-brahmalokasthitinirūpaṇam]

1 saṃpadyāvirbhāva adhikaraṇam / sū. 1-3

saṃpadyāvirbhāvaḥ svena śabdāt | BBs_4,4.1 |

evam eva eṣa saṃprasādaḥ asmāt śarīrāt samutthāya paraṃ jyotiḥ upasaṃpadya svena rūpeṇa abhiniṣpadyata iti śrūyate / tatra saṃśayaḥ - kiṃ devalokādi upabhogasthāneṣu iva āgantukena kenacit viśeṣeṇa abhiniṣpadyata āhot ātmamātreṇa iti / kiṃ tāvat prāptam / sthānāntareṣu iva āgantukena kenacit rūpeṇa abhiniṣpattiḥ syāt / mokṣasya api phalatvaprasiddheḥ / abhiniṣpadyata iti ca utpattiparyāyatvāt / svarūpamātreṇa cet abhiniṣpattiḥ pūrvāsu api avasthāsu svarūpa anāpāyāt vibhāvyeta / tasmāt viśeṣeṇa kenacit abhiniṣpadyata iti / evaṃ prāpte brūmaḥ - kevalena eva ātmana āvirbhavati na dharmāntareṇa iti / kutaḥ - svena rūpeṇa abhiniṣpadyata iti svaśabdāt / anyathā hi svaśabdena iti viśeṣaṇam anavakḷptaṃ syāt /

nanu ātmīya abhiprāyaḥ svaśabdo bhaviṣyati /

na /
tasya avacanīyatvāt /
yena eva hi kenacit rūpeṇa abhiniṣpadyate tasya eva ātmīyatva upapatteḥ svena iti viśeṣaṇamna arthakaṃ syāt /
ātmavacanatāyāṃ tu arthavat kevalena eva ātmarūpeṇa abhiniṣpadyate na āgantukena apararūpeṇāpi iti // 1 //

blockquote

pūrvapāde brahmopāsakānāṃ kāryabrahmaprāptiruktā, saṃprati teṣāmaiśvaryaviśeṣaṃ brāhmalaukikaṃ pādasyottarārdhena prapañcayiṣyannādāvabhyarhitaparavidyāprāpyaṃ nirviśeṣabrahmabhāvamāha-saṃpadyāvirbhāvaḥ svenaśabdāt / nirguṇavidyāphalavākyamudāhṛtya svaśabdasya svīyāgantukarūpasvātmarūpavācitvābhyāṃ saṃśayamāha-evamiti / pūrvapakṣe mokṣasya svargādaviśeṣaḥ, siddhānte viśeṣa iti phalaṃ, tatra mokṣa āgantukaḥ, phalatvātsvargavaditi nyāyopetayābhiniṣpattiśrutyā pūrvapakṣamāha-kimityādinā / svaśabdaśrutibādhito nyāyaḥ abhiniṣpattiśca sākṣātkāravṛttyabhiprāyā bandhadhvaṃsajanmanyaupacārikveveti matvā siddhāntayati-evamiti /

mokṣasya phalatvena prāptāgantukatvanirāsārthaḥ svaśabda iti yuktaṃ svīyavācitve 'tvanarthakānuvādaḥ syādityarthaḥ //1//

/blockquote

END BsCom_4,4.1.1

START BsCom_4,4.1.2

kaḥ punaḥ viśeṣaḥ pūrvāsu avasthāsu iha ca svarūpa anapāyasāmye sati ityata āha -

muktaḥ pratijñānāt | BBs_4,4.2 |

yaḥ atra abhiniṣpadyata iti uktaḥ sa sarvabandha vinirmuktaḥ śuddhena eva ātmanā avatiṣṭhate / pūrvatra tu andho bhavati api roditi iva vināśameva apīto bhavati iti ca avasthātraya kaluṣitena ātmana iti ayaṃ viśeṣaḥ / kathaṃ punaḥ avagamyate muktaḥ ayam idānīṃ bhavati iti - pratijñānāt ityāha / tathā hi 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3, 8.10.4, 8.11.3) iti avasthātraya doṣavihīnam ātmānaṃ vyākhyeyatvena pratijñāya 'aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ (chā. 8.12.1) iti ca upanyasya 'svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' (chā. 8.12.3) iti ca upasaṃharati /

tathā ākhyāyika upakrame api 'ya ātmāpahatapāpmā' (chā. 8.7.1) ityādi mukta ātmaviṣayam eva pratijñānam /
phalatvaprasiddhiḥ api mokṣasya bandhanivṛttimātra apekṣā na apūrva upajanana apekṣā /
yat api abhiniṣpadyata iti utpattiparyāyatvaṃ tat api pūrva avasthāpekṣaṃ yathā roganivṛttau arogaḥabhiniṣpadyata iti tadvat /
tasmāt adoṣaḥ // 2 //

blockquote

sūtrāntaraṃ gṛhṇāti-kaḥ punariti /

jāgarite hyāndhyādidehadharmavānbhavati svapne tu hata eva kenacit /
apica putrādināśādroditīva bhavati, suṣuptau tu viśeṣājñānādvinaṣṭa iveti, bandhadaśāyāṃ kaluṣitātmanā tiṣṭhati mokṣe tu vigalitākhiladuḥkhaḥ paritaḥ pradyotamānapūrṇānandātmanāvatiṣṭhata iti mahān viśeṣa ityarthaḥ //2//

/blockquote

END BsCom_4,4.1.2

START BsCom_4,4.1.3

ātmā prakaraṇāt | BBs_4,4.3 |

kathaṃ punaḥ mukta iti ucyate - yāvatā 'paraṃ jyotirupasaṃpadya' (chā. 8.12.3) iti kāryagocaram eva enaṃ śrāvayati / jyotiḥśabdasya bhautike jyotiṣi rūḍhatvāt / na ca anativṛtto vikāraviṣayāt kaścit mukto bhavitum arhati / vikārasya ārtatvaprasiddheḥ iti /

na eṣa doṣaḥ /

yata jyotiḥ śabdena āvedyate prakaraṇāt 'ya ātmāpahatapāpmā vijaro vimṛtyuḥ' (chā. 8.7.1) iti hi prakṛte parasmin ātmani na akasmāt bhautikaṃ jyotiḥ śakyaṃ grahītum /
prakṛtahāna aprakṛtaprakriyā prasaṅgāt /
jyotiḥśabdaḥ tu ātmani api dṛśyate 'taddevā jyotiṣaṃ jyotiḥ (bṛ. 4.4.16) iti /
prapañcitaṃ caitat'(bra. sū. 1.3.40) ityatra // 3 //

blockquote

kāryagocaramiti / kāryaṃ jyotiḥprāptamityarthaḥ / kāryaṃ prāpto 'pi muktaḥ kiṃ na syādityata āha-na cānativṛtta iti //3//

/blockquote

END BsCom_4,4.1.3

START BsCom_4,4.2.4

2 avibhāgena dṛṣṭatva adhikaraṇam / sū. 4

avibhāgena dṛṣṭatvāt | BBs_4,4.4 |

paraṃ jyotiḥ upasaṃpadya svena rūpeṇa abhiniṣpadyate yaḥ sa kiṃ parasmāt ātmanaḥ pṛthageva bhavati uta avibhāgena eva avatiṣṭhata vīkṣāyām sa 'tatra paryeti' ( 8.12.3) iti adhikaraṇa adhikartavya nirdeśāt jyotiḥ upasaṃpadya (chā. 8.12.3) iti ca kartṛkarmanirdeśāt bhedena eva avasthānam iti yasya matiḥ taṃ vyutpādayati avibhakta eva pareṇa ātmanā muktaḥ avatiṣṭhate / kutaḥ - dṛṣṭatvāt / tathā hi 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'yatra nānyatpaśyati' (chā. 7.24.1) 'na tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) iti evamādīni vākyāni avibhāgena eva paramātmānaṃ darśayanti / yathādarśanam eva ca phalaṃ yuktaṃ tatkratu nyāyāt / 'yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati /

evaṃ muneḥ vijānata ātmā bhavati gautama' (ka. 4.15) iti ca evamādīni muktasvarūpanirūpaṇaparāṇi vākyāni avibhāgameva darśayanti /
nadī samudrādi nidarśanāni ca /
bhedanirdeśaḥ tu abhede api upacaryate /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti 'ātmaratirātmakrīḍaḥ' (chā. 7.25.2) iti ca evamādidarśanāt // 4 //

blockquote

avibhāgena dṛṣṭatvāt / svarūpasthitamuktamupajīvya vādivivādāt brahmabhedābhedasaṃśaye satyatyantabhedaṃ pūrvapakṣamuktvā siddhāntamāha-yasyeti //4//

/blockquote

END BsCom_4,4.2.4

START BsCom_4,4.3.5

3 brāhma adhikaraṇam / sū. 5-7

brāhmeṇa jaiminir upanyāsādibhyaḥ | BBs_4,4.5 |

sthitam etat 'svena rūpeṇa'(chā. 8.3.4) iti atra ātmamātrarūpeṇa abhiniṣpadyata na āgantukena apararūpeṇa iti / adhunā tu tat viśeṣabubhutsāyām abhidhīyate svam asya rūpaṃ brāhmam apahatapāpmatvādi satyasaṃkalpatva avasānaṃ tathā sarvajñatvaṃ sarveśvaratvaṃ ca tena svarūpeṇa abhiniṣpadyata iti jaiminiḥ ācāryo manyate / kutaḥ - upanyāsādibhyaḥ tathātva avagamāt /

tathā hi - 'ya ātmāpahatapāpmā' (chā. 8.7.1) ityādinā 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1) iti evam antena upanyāsena evam ātmakatām ātmano bodhayati /
tathā 'sa tatra paryeti jakṣankrīḍanramamāṇaḥ' (chā. 8.12.3) iti aiśvaryarūpam āvedayati /
'tasya sarveṣu lokeṣu kāmacāro bhavati' (chā. 7.25.2) iti ca /
'sarvajñaḥ sarveśvaraḥ' ityādi vyapadeśāḥ ca evam upapannā bhaviṣyanti iti // 5 //

blockquote

brāhmeṇa jaiminiḥuktaṃ brahma svarūpamupajīvya sa kiṃ satyena sarvajñatvādidharmeṇa yuktastiṣṭhati uta dharmasya śaśaśṛṅgavadatyantāsattvāccinmātrātmanā tiṣṭhati kiṃ vā vastutaścinmātro 'pi jīvāntaravyavahāradṛṣṭyā kalpitasarvajñatvādimāniti munivipratipatteḥ saṃśaye satyādyaṃ pūrvapakṣamāha-adhunetyādinā / tattatpakṣasiddhireva phalaṃ draṣṭavyam / so 'nveṣṭavya itividhyartha uddeśo ya ātmetyādirūpanyāsaśabdārthaḥ / ādipadādvidhivyapadeśagrahaḥ / tatrājñātajñāpako vidhistamāha-tathā sa tatreti /

sarvajña ityādistu vyapadeśo 'yaṃ hi noddeśaḥ vidhyabhāvānnāpi vidhiḥ siddhavannirdeśādityarthaḥ //5//

/blockquote

END BsCom_4,4.3.5

START BsCom_4,4.3.6

cititanmātreṇa tadātmakatvād ity auḍulomiḥ | BBs_4,4.6 |

yadyapi apahapāpmatvādayobhedena eva dharmā nirdiśyante tathā api śabdavikalpajā eva ete / pāpmādinivṛttimātraṃ hi tatra gamyate / caitanyameva tu asya ātmanaḥ svarūpam iti tanmātreṇa svarūpeṇa abhiniṣpattiḥ yuktā / tathā ca śrutiḥ - 'evaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti evañjātīyakā anugṛhītā bhaviṣyati / satyakāmatvādayaḥ tu yadi api vastusvarūpeṇa eva dharmā ucyante satyāḥ kāmā asya iti / tathā api upādhisaṃbandha adhīnatvāt teṣāṃ na caitanyavat svarūpasaṃbhavaḥ / aneka ākāratvapratiṣedāt /

pratiṣiddhaṃ hi brahmaṇaḥ aneka ākāratvam 'na sthānato 'pi parasyobhayaliṅgam' (bra.sū, 3.2.11) ityatra /
ata eva ca jakṣaṇādi saṃkīrtanam api duḥkha abhāvamātra abhiprāyaṃ stutyartham ātmaratiḥ ityādivat /
na hi mukhyāni eva ratikrīḍāmithunāni ātmani śakyante varṇayituṃ dvitīya viṣayatvāt teṣām /
tasmāt nirasta aśeṣaprapañcena prasannena avyapadeśyena bodhātmanā abhiniṣpadyata iti auḍulomiḥ ācāryo manyate // 6 //

blockquote

satyatvādidharmāṇāṃ satyatvaṃ dūṣayannatyantāsattvapakṣamāha-cititanmātreṇeti / citiścaitanyaṃ, śabdajñānādyo vikalpo 'sanpratyayastajjāḥ atyantāsanta iti yāvat / astvabhāvadharmāṇāmasattvaṃ bhāvadharmāṇāṃ tu sattvamityāśaṅkya teṣāmapyaupādhikatvādasattvamityāha-satyakāmeti / cinmātre mukte jakṣaṇādiśrutiḥ kathaṃ tatrāha-ata eva ceti /

sarvadharmaniṣedhādevetyarthaḥ //6//

/blockquote

END BsCom_4,4.3.6

START BsCom_4,4.3.7

evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | BBs_4,4.7 |

evam api pāramārthika caitanyamātrasvarūpa abhyupagame api vyavahāra apekṣayā pūrvasya api upanyāsādibhyaḥ avagatasya brāhmasya aiśvaryarūpasya apratyayākhyānāt avirodhaṃ bādarāyaṇa ācāryo manyate //7 //

blockquote

dharmāṇāṃ satyatvamatyantāsattvaṃ ceti pakṣadvayamayuktam / advaitaśrutīnāṃ sarvajñatvādiśrutivyavahārayośca bādhāpātādatastṛtīyapakṣaḥ śreyāniti siddhāntayati-evamapīti / atra kecinmuhyanti-akhaṇḍacinmātrajñānānmuktasyājñānābhāvātkuta ājñānikadharmayoga iti, te itthaṃ bodhanīyāḥ / ye īśvaradharmāsta eva cidātmani mukte jīvāntarairvyavahriyante iti /

naca mūlāvidyaikyāttannāśe kuto jīvāntaramiti vācyaṃ, na vayaṃ tannāśe jīvāntaravyavahāraṃ brūmaḥ, kintu tadaṃśanāśenāṃśārabdhādhyātmikaśarīradvayābhimānino muktāvaṃśāntaropādhikā jīvā vyavahartāra iti vadāmaḥ /
tarhi nānavidyāpakṣa eva kuto nādriyate jīvabhedasyāvaśyakatvāditi cet /
na /
prakṛtinānātvaṃ pratijīvaṃ prapañcabheda ityādyaprāmāṇikānekārthagauravāditi sarvavṛddhasaṃmata ekāvidyāpakṣa eva śreyān, aṃśabhedena ca bandhamuktivyavastheti saṃkṣepaḥ //7//

/blockquote

END BsCom_4,4.3.7

START BsCom_4,4.4.8

4 saṃkalpa adhikaraṇam / sū. 8-9

saṃkalpād eva tu tacchruteḥ | BBs_4,4.8 |

hārdavidyāyāṃ śrūyate - 'sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādi / tatra saṃśayaḥ kiṃ saṃkalpa eva kevalaḥ pitrādisamutthāne hetuḥ uta nimittāntara sahita iti / tatra sati api saṃkalpādeva iti śravaṇe lokavat nimittāntara apekṣatā yuktā / yathā loke asmadādīnāṃ saṃkalpāt gamanādibhyaḥ ca hetubhyaḥ pitrādi saṃpattiḥ bhavati evaṃ muktasya api syāt / evaṃ dṛṣṭaviparītaṃ na kalpitaṃ bhaviṣyati / saṃkalpādeva iti tu rājña iva saṃkalpitārthasiddhikarīṃ sādhanāntarasāmagrīṃ sulabhām apekṣya ucyate / na ca saṃkalpamātrasam utthānāḥ pitrādayo manorathāvijṛmbhitavat calatvāt puṣkalaṃ bhogaṃ samarpayituṃ paryāptāḥ syuḥ iti /

evaṃ prāpte brūmaḥ saṃkalpādeva tu kevalāt pitrādisamutthānam iti / kutaḥ - tat śruteḥ / 'saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādikā hi śrutiḥ nimittāntara apekṣāyāṃ pīḍyeta /

nimittāntaram api tu yadi saṃkalpa anuvidhāyi eva syāt bhavatu na tu prayatnāntarasaṃpādyaṃ nimittāntaram iti iṣyate /
prāk tat saṃpatteḥ vandhyasaṃkalpatva prasaṅgāt /
na ca śruti avagamye arthe lokavat iti sāmānyato dṛṣṭaṃ kramate /
saṃkalpabalāt eva ca eṣāṃ yāvat prayojanaṃ sthairya upapattiḥ. prākṛtasaṃkalpavilakṣaṇatvāt muktasaṃkalpasya // 8 //

blockquote

evaṃ paravidyāphalamuktamidānīmaparavidyāphalaṃ prapañcayati-saṃkalpādeva tu tacchruteḥ / evakārasyāyogānyayogavyavacchedasādhāraṇyātsaṃśayaḥ, brahmalokaṃ gatasyopāsakasya saṃkalpo yatnāntarasāpekṣaḥ, bhogasāmagrīsaṃkalpatvādasmadādisaṃkalpavat / na caivakāravirodhaḥ saṃkalpena sāmagryā ayogavyavacchedena saulabhyārthatvāt, yatnānaṅgīkāre bhogapuṣṭyasiddheśceti pūrvapakṣārthaḥ / atra lokavṛttānusaraṇaṃ phalaṃ, siddhānte tu vidyābalena saṃkalpasyaiva bhogapuṣṭikaratvasiddhiriti bedaḥ / kiñca yadi bhogasaṃkalpānantaramapi yatnāntarasādhyanimittāpekṣā syāttarhi nimittaprāpteḥ prāgjātasaṃkalpasya vandhyatvaṃ syādbhoge vilambāttataḥ satyasaṃkalpaśruterna yatnāntarāpekṣetyāha-nimittāntaramapi tviti //8//

/blockquote

END BsCom_4,4.4.8

START BsCom_4,4.4.9

ata eva cānanyādhipatiḥ | BBs_4,4.9 |

ata eva ca avandhyasaṃkalpatvāt ananya adhipatiḥ vidvān bhavati na asya anyaḥ adhipatiḥ bhavati ityarthaḥ /

na hi prākṛto api saṃkalpayan anyasvāmikatvam ātmanaḥ satyāṃ gatau saṃkalpayati /
śrutiḥ ca etat darśayati - 'atha ya ihātmānamanuvidya vrajantyeśca satyānkāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati' (chā. 8.1.6) iti // 9 //

blockquote

nanvīśvarādhīnasya viduṣaḥ kathaṃ saṃkalpamātrādbhogasiddhistatrāha-ata eveti /

īśvaradharma eva viduṣyāvirbhūta iti na saṃkalpabhaṅga iti bhāvaḥ //9//

/blockquote

END BsCom_4,4.4.9

START BsCom_4,4.5.10-11

abhāva adhikaraṇam / sū. 10-14

abhāvaṃ bādarir āha hy evam | BBs_4,4.10 |

'saṃkalpādevāsya pitaraḥ samuttiṣṭhanti' (chā. 8.2.1) ityādi śruteḥ manaḥ tāvat saṃkalpasādhanaṃ siddham / śarīra indriyāṇi punaḥ prāpta aiśvaryasya viduṣaḥ santi na vā santi iti samīkṣyate /

tatra bādariḥ tāvat ācāryaḥ śarīrasya indriyāṇāṃ ca abhāvaṃ mahīyamānasya viduṣo manyate /
kasmāt /
evaṃ hi āha āmnāyaḥ 'manasaitānkāmānpaśyanramate' (chā. 8.12.5) 'ya ete brahmaloke' (chā. 8.13.1) iti /
yadi manasā śarīra indriyāṇāṃ mokṣe // 10 //

bhāvaṃ jaiminir vikalpāmananāt | BBs_4,4.11 |

jaiminiḥ tu ācāryo manovat śarīrasya api sendriyasya bhāvaṃ muktaṃ prati manyate /
yataḥ 'sa ekadhā bhavati tridhā bhavati'(chā. 7.23.2) ityādinā anekadhā abhāvavikalpam āmananti /
na hi anekavidhatā vinā śarīrabhedena āñjasī syāt /
yadi api nirguṇāyāṃ bhūmavidyāyām ayam anekadhā abhāvavikalpaḥ paṭhyate tathā api vidyamānameva idaṃ saguṇāvasthāyām aiśvaryaṃ bhūmavidyā stutaye saṃkīrtyata iti ataḥ saguṇavidyāphalabhāvena upatiṣṭhata iti // 11 //

blockquote

evakāravanmanaseti viśeṣaṇenānyayogavyavacchedāddehādyabhāva iti pūrvapakṣayati-abhāvaṃ bādarirāha hyevam / atrāpi vādivivādātsaṃśayaḥ, tatra dehādayo na santyeva sadā santyeveti ca pakṣadvayaṃ pūrvapakṣaḥ /

kālabhedenecchayā santi na santi ceti siddhāntapakṣo draṣṭavyaḥ / phalaṃ tu tattacchrutermukhyatvamiti vivekaḥ //10 // //11//

/blockquote

END BsCom_4,4.5.10 /blockquote

END BsCom_4,4.5.11

START BsCom_4,4.5.12-14

ucyate -

dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | BBs_4,4.12 |

bādarāyaṇaḥ punaḥ ācāryaḥ ata eva ubhayaliṅgaśrutidarśanāt ubhayavidhatvaṃ sādhu manyate yadā saśarīratāṃ saṃkalpayati tadā saśarīro bhavati yadā tu aśarīratāṃ tadā aśarīra iti / satyasaṃkalpatvāt /

saṃkalpa vaicitryāt ca /
dvādaśa ahavat /
yathā dvādaśa ahaḥsatram ahīnaḥ ca bhavati /
ubhayaliṅga śrutidarśanāt evam idam api iti // 12 //

tanvabhāve sandhyavad upapatteḥ | BBs_4,4.13 |

yadā tanoḥ sendriyasya śarīrasya abhāvaḥ tadā yathā saṃdhye sthāne śarīra indriyaviṣayeṣu avidyamāneṣu api upalabdhimātrā eva pitrādikāmā bhavati evaṃ mokṣe api syuḥ evaṃ hi etat upapadyate // 13 //

bhāve jāgradvat | BBs_4,4.14 |

bhāve punaḥ tanoḥ yathā jāgarite vidyamānā eva pitrādikāmā bhavanti evaṃ muktasya api upapadyate // 14 //

blockquote

dvādaśāhavaditi / ya evaṃvidvāṃsaḥ satramupayanti ityupāyicodanāgamyatvaśruterdvādaśāhasya satratvaṃ, āsateti copayantīti vā coditatvaṃ satralakṣaṇamiti sthitiḥ / tathā dvādaśāhena prajākāmaṃ yājayediti yajaticodanādarśanānniyatakartṛkatvāvagamena dvirātrādivadahīnatvaṃ cetyarthaḥ //12 // //13 // //14//

/blockquote

END BsCom_4,4.5.12-14

START BsCom_4,4.5.15

6 pradīpa adhikaraṇam / sū. 15-16

pradīpavadāveśas tathā hi darśayati | BBs_4,4.15 |

bhāvaṃ 'jaiminirvikalpāmananāt' ( bra.sū. 4.4.11) iti atra saśarīratvaṃ muktasya uktam / tatra tridhābhāvādiṣu anekaśarīrasarge kiṃ nirātmakāni śarīrāṇi dāruyantrāṇi iva sṛjyante kiṃ vā sātmakāni asmadādi śarīravat iti bhavati vīkṣā / tatra ca ātma manasoḥ bheda anupapatteḥ ekena śarīreṇa yogāt itarāṇi śarīrāṇi nirātmakāni iti / evaṃ prāpte pratipadyate - pradīpavat āveśa iti / yathā pradīpa ekaḥ anekapradīpabhāvam āpadyate vikāraśaktiyogāt / evam ekaḥ api san vidvāna aiśvaryayogāt anekabhāvam āpadya sarvāṇi śarīrāṇi āviśati / kutaḥ, tathā hi darśayati śāstram ekasya anekabhāvam - 'sa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā' (chā. 7.26.2) ityādi /

na etat dāruyantra upamā abhyupagame avakalpate na api jīvāntarāveśe / na ca nirātmakānāṃ śarīrāṇāṃ pravṛttiḥ saṃbhavati / yat tu ātma manasoḥ bheda anupapatteḥ anekaśarīrayoga asaṃbhava iti /

na eṣa doṣaḥ /
ekamanonuvartini samanaskāni eva aparāṇi śarīrāṇi satyasaṃkalpatvāt srakṣyati /
sṛṣṭeṣu ca teṣu upādhibhedāt ātmanaḥ api bhedena adhiṣṭhātṛtvaṃ yokṣyate /
eṣa eva ca yogaśāstreṣu yoginām anekaśarīraprayogakriyā // 15 //

blockquote

pradīpavadāveśaḥ / saṃkalpamātrānnirmitadehānupajīvya teṣūbhayathādarśanātsaṃśayamāha-bhāvamiti / anādiliṅgaśarīrasyaikasminneva śarīre bhāvānnirmitānekadeheṣu bhogāsiddhiḥ pūrvapakṣaphalaṃ, siddhānte tatsiddhiriti matvā sūtraṃ vyācaṣṭe-yathetyādinā / sa ekadhā tridhā pañcadhetyādiśrutyā viduṣa evānekadhābhāva uktaḥ / vidvāṃstu na deho nāpi cinmātraḥ / kintu liṅgopahitātmā / naca tasya liṅgabhedaṃ vinānekatvaṃ saṃbhavati / ataḥ śrutibalādekasyaivānādiliṅgasyānekadeheṣu praveśena bheda eṣṭavyaḥ / yadyapi mūlapradīpasya vartyantareṣūtpannadīpānāṃ cātyantabhedo 'sti liṅgasya tu dehabhedakṛto bhedo na svataḥ, svato liṅgabhede tadupahitajīvabhedādanusaṃdhānānupapatteḥ / āgantukānekaliṅgasṛṣṭāvasatkāryavādāpātācca / tathāpi pradīpatvajātyaikyena vyaktiṣvaikyāropāt dṛṣṭāntadārṣṭāntikayoḥ sāmyaṃ dṛṣṭavyam / tathāca yathā pradīpo 'naikavartiṣu praviśati evaṃ vidyāyogabalādvidvaliṅgasya vyāpitvādanekadeheṣu yugapadāveśa iti sūtrārthaḥ / viduṣo 'nekadhātvaṃ śrutamanyathā na ghaṭata ityāha-naitaditi / itaśca sātmakatvamityāha-naca nirātmakānāmiti / yadanādi mana ekadehasthaṃ tadanusārīṇi dehāntarasthāpi manāṃsi bhavanti tadavasthānāṃ tanniyamyatvasaṃbhavāditi / atra yogaśāstrasaṃmatimāha-eṣaiveti /

nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti hi bhagavatpatañjalinā sūtritam /
yogino 'bhimānamātrānnirmāṇacittāni nirmāṇadeheṣu bhavanti, teṣāṃ niyāmakamanādicittamityarthaḥ //15//

/blockquote

END BsCom_4,4.5.15

START BsCom_4,4.6.16

kathaṃ punaḥ muktasya anekaśarīra āveśādilakṣaṇam aiśvaryam abhyupagamyate yāvatā 'tatkena kaṃ vijānīyāt' (bṛ. 4.5.15) 'na tu taddvitīyamasti tato 'nyadvibhaktaṃ yadvijānīyāt' (bṛ. 4.3.30) 'salila eko draṣṭādvaito bhavati' (bṛ. 4.3.32) iti ca evañjātīyakā śrutiḥ viśeṣavijñānaṃ vārayati ityata uttaraṃ paṭhati -

svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi | BBs_4,4.16 |

svāpyayaḥ suṣuptam 'svamapīto bhavati tasmādenaṃ svapitītyācakṣate' (chā. 6.8.1) iti śruteḥ / saṃpattiḥ kaivalyam, 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti śruteḥ / tayoḥ anyatarām avasthām apekṣya etat viśeṣasaṃjñābhāva vacanam /

kvacit suṣupta avasthām apekṣya ucyate kvacit kaivalya avasthām /
katham avagamyate yataḥ tatra eva etat adhikāravaśāt āviṣkṛtam 'etebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāstīti' (bṛ. 2.4.14) 'yatra tvasya sarvamātmaivābhūt' (bṛ. 2.4.14) 'yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati' (bṛ. 4.3.19, māṇḍū. 5) ityādi śrutibhyaḥ /
saguṇavidyāvipāka avasthānaṃ tu etat svargādivat avasthāntaraṃ yatra etat aiśvaryam upavarṇyate /
tasmāt adoṣaḥ // 16 //

blockquote

uttarasūtravyāvartyaśaṅkāmāha-kathaṃ punariti / salilavatsalilaḥ, svaccha ityarthaḥ / na tu taddvitīyamastīti kvacitsuṣuptimadhikṛtyoktaṃ 'tatkena kam'ityādi kvacinmuktiṃ prakṛtyoktam / evaṃ viśeṣajñānābhāvavacanaṃ suṣuptimuktyanyatarāpekṣaṃ saguṇopāsakasya bhogoktau na virudhyate bhinnaviṣayatvādityāha-svāpyayeti /

tatraiva śrutau tadadhikāravaśātsuṣuptyādiprakaraṇabalāt, uktavacanānāmanyatarāpekṣatvamāviṣkṛtaṃ hi yatastato 'vagamyata ityarthaḥ /
atra samutthānādivākyaṃ muktiviṣayaṃ yatra suptā iti suptiviṣayamiti vibhāgaḥ //16//

/blockquote

END BsCom_4,4.6.16

START BsCom_4,4.7.17

7 jagat vyāpāra adhikaraṇam / sū. 17-22

jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | BBs_4,4.17 |

ye saguṇabrahma upāsanāt saha eva manasā īśvarasāyujyaṃ vrajanti kiṃ teṣāṃ niravagraham aiśvaryaṃ bhavati āhosvit sāvagraham iti saṃśayaḥ / kiṃ tāvat prāptam / niraṅ kuśameva eṣām aiśvaryaṃ bhavitum arhati 'āpnoti svārājyam' (tai. 1.6.2) 'sarve 'smai devā balimāvahanti' (tai. 1.5.3) 'teṣāṃ sarveṣu lokeṣu kāmacāro bhavati' (chā. 7.25.2, 8.1.6) ityādi śrutibhya iti / evaṃ prāpte paṭhati - jagat vyāpāravarjam iti / jagat utpattyādi vyāpāraṃ varjayitvā anyat aṇimādi ātmakam aiśvaryaṃ muktānāṃ bhavitum arhati jagat vyāpāraḥ tu nityasiddhasya eva īśvarasya / kutaḥ - tasya tatra prakṛtatvāt asaṃnihitatvāt ca itareṣām / para eva hi īśvaro jagat vyāpāre adhikṛtaḥ / tam eva prakṛtya utpattyādi upadeśāt / nityaśabdanibandhanatvāt ca /

tat anveṣaṇavijijñāsanapūrvakaṃ tu itareṣām aṇimādi aiśvaryaṃ śrūyate /
tena asaṃnihitāḥ te jagat vyāpāre /
samanaskatvāt eva ca eteṣām anaikamatye kasyacit sthiti abhiprāyaḥ kasyacit saṃhāra abhiprāya iti evaṃ virodhaḥ api kadācit syāt /
atha kasyacit saṃkalpam anvayasya saṃkalpa iti avirodhaḥ samarthyeta tataḥ parameśvara ākūtatantratvam eva itareṣām iti vyavatiṣṭhate // 17 //

blockquote

jagadvyāpāravarjam / saṃkalpādevetyādinoktaiśvaryasya jagatsṛṣṭyādivyatiriktaviṣayatvenātrāpavādātsaṃgatiḥ / ubhayathā darśanātsaṃśayaḥ / īśvaranānātvaṃ pūrvapakṣaphalaṃ, siddhānte tu vidyāyogināmīśvaraniyamyatvādekasya nityasiddhasyeśvarasyaiva jagatkartṛtvasiddhiriti vivekaḥ / pralayātsargasamaye yasyekṣaṇapūrvaṃ kartṛtvaṃ śrutau prakṛtaṃ tasyaiva niyantṛtvādirjagadvyāpāraḥ / naddhyupāsakānāṃ dehaṃ vinekṣaṇaṃ saṃbhavati / kiñceśvarasya nityasiddhatvācchabdaikasamadhigamyatvācca jagatsraṣṭṛtvaṃ yuktaṃ, na tu tatprasādalabdhasiddhīnāṃ jīvānāmityāha-nityaśabdanibandhanatvācceti / kiñca viduṣāṃ samaprādhānye mitho virodhaḥ / ekaṃ pratyanyeṣāṃ guṇatve tveka eveśvara ityāha-samanaskatvāditi //17//

/blockquote

END BsCom_4,4.7.17

START BsCom_4,4.7.18

pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | BBs_4,4.18 |

atha yat uktam 'āpnoti svārājyam' (tai. 1.6.2) ityādi pratyakṣa upadeśāt niravagraham aiśvaryaṃ viduṣāṃ nyāyyam iti tatparihartavyam /

atra ucyate / na ayaṃ doṣaḥ / ādhikārikamaṇḍalastha ukteḥ / ādhikāriko yaḥ savitṛmaṇḍalādiṣu viśeṣa āyataneṣu avasthitaḥ para īśvaraḥ tadāyatta eva iyaṃ svārājyaprāptiḥ ucyate /

yatkāraṇam anantaram 'āpnoti manasaspatim' (tai. 1.6.2) ityāha /
yo hi sarvamanasāṃ patiḥ pūrvasiddha īśvaraḥ taṃ prāpnoti iti etat uktaṃ bhavati /
tat anusāreṇa eva ca anantaram 'vākpatiścakṣuṣpatiḥ śrotrapatirvijñānapatiśca bhavati' (tai. 1.6.2) ityāha /
evam anyatra api yathāsaṃbhavaṃ nityasiddha īśvara āyattam eva itareṣām aiśvaryaṃ yojayitavyam // 18 //

blockquote

adhikāre niyojayatyādityādīnityādhikārikaḥ, sa cāsau maṇḍalasthaśca tasya prāpyatvokterityarthaḥ / manasaspatiḥ sūryamaṇḍalāntaḥsthaḥ paramātmā 'tat saviturvareṇyaṃ bhargo devasya dhīmahi / dhiyo yo naḥ pracodayāt'iti śruteḥ / tathāca yadi pūrvaṃ niraṅkuśaṃ svārājyamuktaṃ syāttarhi īśvarasyāgre prāpyatāṃ na brūyāt / ato bhoge svārājyaṃ na jagajjanmādiṣviti bhāvaḥ / vākpatitvādikamapīśvarādhīśvarādhīnamityāha-tadanusāreṇeti / uktanyāyaṃ kāmacārādivākyeṣvatidiśati-evamiti //18//

/blockquote

END BsCom_4,4.7.18

START BsCom_4,4.7.19

vikārāvarti ca tathā hi sthitim āha | BBs_4,4.19 |

vikārāvartyapi ca nityamuktaṃ pārameśvaraṃ rūpaṃ na kevalaṃ vikāramātragocaraṃ savitṛmaṇḍalādi adhiṣṭhānam /

tathā hi asya dvirūpāṃ sthitim āha āmnāyaḥ 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ /
pādo 'sya sarvā bhūtāni, tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti evamādiḥ /
na ca tat nirvikāraṃ rūpam itara ālambanāḥ prāpnuvanti iti śakyaṃ vaktum atatkratutvāt teṣām /
ataḥ ca yathā eva dvirūpe parameśvare nirguṇaṃ rūpam anavāpya saguṇa eva avatiṣṭhanta evaṃ saguṇaḥ api niravagraham aiśvaryam anavāpya sāvagraha eva avatiṣṭhanta iti draṣṭavyam // 19 //

blockquote

jagadvyāpāra upāsakaprāpyaḥ tadupāsyaniṣṭhatvātsaṃkalpasiddhyādivadityāśaṅkyopāsyasthanirguṇasvarūpe vyabhicāramāha-vikārāvarti ceti //19//

/blockquote

END BsCom_4,4.7.19

START BsCom_4,4.7.20

darśayataś caivaṃ pratyakṣānumāne | BBs_4,4.20 |

darśayataḥ ca vikāra āvartitvaṃ parasya jyotiṣaḥ śruti smṛtī /
'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamagniḥ' (kaṭha. 5.15, śvetā. 6.14, muṇḍa. 2.2.10) iti /
'na tadbhāsayate sūryo na śaśāṅ ko na pāvakaḥ' (gī. 15.6) iti ca /
tat evaṃ vikāra āvartitvaṃ parasya jyotiṣaḥ prasiddham iti abhiprāyaḥ // 20 //

blockquote

nirguṇasvarūpe pramāṇamāha-darśayataśceti /

yathā jñānābhāvānnirguṇaṃ na prāptaṃ tathā dhyānābhāvājjagatsraṣṭṛtvādi na prāpyate /
dhyānābhāvaśca vidhyabhāvāditi bhāvaḥ //20//

/blockquote

END BsCom_4,4.7.20

START BsCom_4,4.7.21

bhogamātrasāmyaliṅgāc ca | BBs_4,4.21 |

itaḥ ca na niraṅ kuśaṃ vikāra ālambanānām aiśvaryaṃ yasmāt bhogamātram eva eṣām anādisiddhena īśvareṇa samānam iti śrūyate - 'tamāhāpo vai khalu mīyante loko 'sau' iti 'sa yathaitāṃ devatāṃ sarvāṇi bhūtānyavantyevaṃ haivaṃvidaṃ sarvāṇi bhūtānyavanti teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati'(bṛ. 1.5.23) ityādibhedavyapadeśaliṅgebhyaḥ // 21 //

blockquote

tamupāsakaṃ brahmalokagatamāha-hiraṇyagarbhaḥ mayā khalvimā āpo amṛtarūpā mīyante bhujyante tavāpyasau loko 'mṛtodakalakṣaṇa ityarthaḥ / śrutyantaramāha-sa yatheti /

bhogasāmye sa dṛṣṭānto yathetyarthaḥ /
teno ityuśabdo 'pyarthaḥ /
salokatāmapītyanvayaḥ /
sāyujyaṃ samānadehatvaṃ krameṇa muktirvā //21//

/blockquote

END BsCom_4,4.7.21

START BsCom_4,4.7.22

nanu evaṃ sati sātiśayatvāt antavattvam aiśvaryasya syāt tataḥ ca eṣām āvṛttiḥ prasajyeta ityata uttaraṃ bhagavān bādarāyaṇa ācāryaḥ paṭhati -

anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | BBs_4,4.22 |

nāḍīraśmisamanvitena arcirādiparvaṇā devayānena pathā ye brahmalokaṃ śāstroktaviśeṣaṇaṃ gacchanti yasminnaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi yasminnaśvatthaḥ somasavano yasminnaparājitā pūrbrahmaṇo yasmiṃśca prabhuvimitaṃ hiraṇmayaṃ veśma yaścānekadhā mantrārthavādādipradeśeṣu prapañcyate te taṃ prāpya na candralokādivabhuktabhogā āvartante / kutaḥ /

'tayordhvamāyannamṛtatvameti' (chā. 8.6.6, kaṭha. 6.16) 'teṣāṃ na punarāvṛttiḥ' (bṛ. 6.2.15) 'brahmalokamabhisaṃpadyate' (chā. 8.15.1) 'na ca punarāvartate' (chā. 8.15.1) ityādi śabdebhyaḥ /
antavattve api tu aiśvaryasya yathā anāvṛttiḥ tathā varṇitam 'kāryātyaye tadadhyakṣeṇa sahātaḥparam' (bra.sū. 4.3.10) ityatra /
samyak darśanavidhvasta tamasāṃ tu nityasiddhanirvāṇaparāyaṇānāṃ siddha eva anāvṛttiḥ tadāśrayaṇena eva hi nityasiddhanirvāṇaparāyaṇānāṃ siddhā eva anāvṛttiḥ tadāśrayaṇena eva hi saguṇaśaraṇānām api anāvṛttisiddhiḥ iti /
anāvṛttiḥ śabdāt anāvṛttiḥ śabdāt iti sūtra abhyāsaḥ śāstraparisamāptiṃ dyotayati // 22 //

blockquote

śāstrasamāptiṃ sūcayantsūtrakāraṃ pūjayati-bhagavāniti / bhagavattvaṃ sarvajñatvam / sūtradvārā śiṣyāṇāmācāre sthāpanādācāryatvam / bādarāyaṇapadena badarikāśramavāsoktyā nityasarvajñasya paramagurornārāyaṇasya prasādadyotanāttapraṇītaśāstre niravadyatāṃ dyotayati / saguṇavidyāyāḥ sātiśayaphalatve 'pi tato nirguṇavidyānāvṛttirityāha-anāvṛttiḥ śabdādanāvṛttiḥ śabdāt / ye brahmalokaṃ gacchanti te taṃ prāpya nāvartante iti saṃbandhaḥ / lokaṃ viśinaṣṭi-yasminniti / ito 'smātpṛthivīlokāttṛtīyasyāṃ divi yo brahmalokastasminnara iti ṇya iti cārṇakatulyau sudhāhṛdāvityarthaḥ / airamannamayaṃ, madīyaṃ madakaraṃ saraḥ, somasavanaḥ amṛtavarṣī / yadyapi teṣāmiha na punarāvṛttirimaṃ mānavamiti ca śrutiṣvihemamiti viśeṣaṇādasminkalpe brahmalokaṃ gatānāṃ kalpāntare āvṛttirbhāti, tathāpīśvaropāstiṃ vinā pañcāganividyāśvamedhadṛḍhabrahmacaryādisādhanairye gatāsteṣāṃ tattvajñānaniyamābhāvādāvṛttiḥ syāt, ye tu daharādīśvaropāstyā gatāsteṣāṃ saguṇavidyāphalakṣaye 'pi niravagraheśvarānugrahalabdhātmajñānānmuktiriti niyama ityabhipretyāha-antavattve 'pi tviti / nanvatra sūtrakṛtā saguṇavidāmevānāvṛttikrama ukto na nirguṇavidāṃ tatra ko heturityāśaṅkya teṣāmāvṛttiśaṅkābhāvādityāha-samyagiti / tadāśrayaṇeneti / saguṇavidāmāvṛttiprāptau samyagdarśanāśrayaṇenaivānāvṛttiḥ sādhitā, ataḥ svata eva samyagdarśināmāvṛttiśaṅkā neti kimu vācyamityarthaḥ / yatrādhyāyasamāptistatra padamātrasyābhyāso darśitaḥ, iha sūtrasyaivābhyāsācchāstrasamāptirdyetyata ityāha-anāvṛttiḥ śabdāditi /

evaṃ samanvayoktyā brahmātmaikyasya vedāntapramāṇakatvamavadhārayituṃ vākyārthajñāne smṛtitarkādisarvaprakāravirodhaḥ parihṛtaḥ, sādhanasaṃpattiśca darśitā, tasmādvivekādisādhanasaṃpannasya śravaṇādyāvṛttinirastasamastapratibandhasyākhaṇḍātmasaṃbodhātsamūlabandhadhvaṃse satyāvirbhūtaniṣkalaṅkānantarasvaprakāśacidānandātmanāvasthānamiti siddham //22//

/blockquote

END BsCom_4,4.7.22

iti śrīmacchārīrakamīmāṃsābhāṣye śrīmatparamahaṃsaparivrājakācāryaśrīmadgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau caturthādhyāyasya caturthaḥ pādaḥ // 4 //

samāptamidaṃ brahmasūtraśāṅ karabhāṣyam //

blockquote
nānāvidhagranthajātaṃ vīkṣya samyagyathāmati /
śārīkasya bhāṣyasya kṛtā vyākhyā satāṃ mude //1//

antaryāmī jagatsākṣī sarvakartā raghūdvahaḥ /
ato 'tra doṣo 'śaṅkyaḥ syādeṣa hyevetiśāsanāt //2//

vakṣasyakṣṇośca pārśve karatalayugale kaustubhābhāṃ dayāṃ ca sītāṃ kodaṇḍadīkṣāmabhayavarayutāṃ vīkṣya rāmāṅgasaṅgaḥ /
svasyāḥ kva syāditīyaṃ hṛdi kṛtamananā bhāṣyaratnaprabhākhyā, svātmānandaikalubdhā raghuvaracaraṇāmbhojayugmaṃ prapannā //3//

iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgopālasarasvatīpūjyapādaśiṣyaśrīgovindānandabhagavatkṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthādhyāyasya caturthaḥ pādaḥ samāptaḥ //

// iti caturthasyādhyāyasya brahmaprāpti-brahmalokasthitinirūpaṇākhyaścaturthaḥ pādaḥ //

/blockquote

// iti śrīmadbrahmasūtraśāṅkarabhāṣye phalākhyaścaturtho 'dhyāyaḥ //

// oṃ tatsat //