Badarayana: Brahmasutra, Adhyaya 1
with:
1. Samkara's Sarirakamimamsabhasya
2. Govindananda's Ratnaprabhavyakhya (subcommentary)


Input by members of the Sansknet project
(www.sansknet.org)



This GRETIL version integrates a multitude of files
into a single structure in order to facilitate word search
across the entire corpus of commentaries.
The files have been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM:
BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra
BsCom_n,n.n.n = Brahmasutra-Commentaries_Adhyaya,Pada.Adhikarana.Sutra

INDENTED text = Brahmasutra-Ratnaprabhavyakhya



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








prathamādhyāye prathamaḥ pādaḥ /

(atra pāde spaṣṭabrahmaliṅgayuktānāṃ vākyānāṃ vicāraḥ)



brahmasūtraśāṅkarabhāṣyam


bhāṣyaratnaprabhāvyākhyā śrīrāmānandayatipraṇītā /


yamiha kāruṇikaṃ śaraṇaṃ gato 'pyarisahodara āpa mahatpadam /
tamahamāśu hariṃ paramāśraye janakajāṅkamanantasukhākṛtim //1//

śrīgauryā sakalārthadaṃ nijapadāmbhojena muktipradaṃ prauḍhaṃ vighnavanaṃ harantamanaghaṃ śrīḍhuṇḍhituṇḍāsinā /
vande carmakapālikopakapaṇairvairāgyasaukhyātparaṃ nāstīti pradiśantamantavidhuraṃ śrīkāśikeśaṃ śivam //2 //

yatkṛpālavamātreṇa mūko bhavati paṇḍitaḥ /
vedaśāstraśarīrāṃ tāṃ vāṇīṃ vīṇākarāṃ bhaje // 3 //

kāmākṣīdattadugdhapracurasuranutaprājyabhojyādhipūjyaśrīgaurīnāyakābhitprakaṭanaśivarāmāryalabdhātmabodhaiḥ /
śrīmadgopālagīrbhiḥ prakaṭitaparamādvaitabhāsāsmitāsyaśrīmadgovindavāṇīcaraṇakamalago nivṛto 'haṃ yathāliḥ //4//

śrīśaṅkaraṃ bhāṣyakṛtaṃ praṇamya vyāsaṃ hariṃ sūtrakṛtaṃ ca vacmi /
śrībhāṣyatīrthe parahaṃsatuṣṭyai vāgjālabandhacchidamabhyupāyam //5//

vistṛtagranthavīkṣāyāmalasaṃ yasya mānasam /
vyākhyā tadarthamārabdhā bhāṣyaratnaprabhābhidhā //6 //

śrīmacchārīrakaṃ bhāṣyaṃ prāpya vāk śuddhimāpnuyāt /
iti śramo me saphalo gaṅgāṃ rathyodakaṃ yathā //7 //

yadajñānasamudbhūtamindrajālamidaṃ jagat /
satyajñānasukhānantaṃ tadahaṃ brahma nirbhayam //8//


____________________________________________________________________________________________

START BsCom_1,1.1.1



1 jijñāsādhikaraṇam / sū. 1

vedāntamīmāṃsāśāstrasya vyācikhyāsitasyedamādimaṃ sūtram-

athāto brahmajijñāsā | BBs_1,1.1 |

tatrāthābda ānantaryārthaḥ parigṛhyate nādhikārārthaḥ, brahmajijñāsāyāḥ anadhikāryatvāt /
maṅgalasya ca vākyārthe samanvayābhāvāt /
arthāntaraprayukta eva śrutyā maṅgalaprayojano bhavati /
pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt /
sati cānantaryārthatve yathā dharmajijñāsā pūrvavṛttaṃ vedādhyayanaṃ niyamenāpekṣata evaṃ brahmajijñāsāpi yatpūrvavṛttaṃ niyamenāpekṣate tadvaktavyam /
svādhyāyānantaryaṃ tu samānam /

nanviha karmāvabodhanārthaṃ viśeṣaḥ /

na /
dharmajijñāsāyāḥ prāgapyadhītavedāntasya brahmajijñāsopapatteḥ /
yathāca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvānna tatheha kramo vivakṣitaḥ, śeṣaśeṣitve 'dhikṛtādhikāre vā pramāṇābhāvāt, dharmabrahmajijñāsayoḥ phalajijñāsasyabhedācca /
abhyudayaphalaṃ dharmajñānaṃ taccānuṣṭhānāpekṣam /
niḥśreyasaphalaṃ tu brahmavijñānaṃ na cānuṣṭhānāntarāpekṣam /
bhavyaśca dharmo jijñāsyo na jñānakāle 'sti, puruṣavyāpāratantratvāt /
iha tu bhūtaṃ brahma jijñāsyaṃ nityatvānna puruṣavyāpāratantram /
codanāpravṛttibhedācca /
yā hi codanā dharmasya lakṣaṇaṃ sā svaviṣaye niyuñjānaiva puruṣamavabodhayati /
brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ, avabodhasya codanājanyatvānna puruṣo 'vabodhe niyujyate /
yathākṣārthasaṃnikarṣeṇārthāvabodhe tadvat /
tasmātkimapi vaktavyaṃ yadanantaraṃ brahmajijñāsopadiśyata iti /

ucyate- nityānityavastuvivekaḥ, ihāmutrārthabhogavirāgaḥ, śamadamādisādhanasaṃpat, mumukṣutvaṃ ca /
teṣu hi satsu prāgapi dharmajijñāsāyā ūrdhvaṃ ca śakyate brahmajijñāsituṃ jñātuṃ ca na viparyaye /
tasmādathābdena yathoktasādhanasaṃpattyānantaryamupadiśyate /
ataḥśabdo hetvarthaḥ /
yasmādveda evāgnihotrādīnāṃ śreyaḥsādhanānāmanityaphalatāṃ darśayati- 'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chāndo.8.1.6) ityādiḥ /
tathā brahmavijñānādapi paraṃ puruṣārthaṃ darśayati- 'brahmavidāpnoti param' ityādiḥ (taitti.2.1) tasmādyathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā kartavyā /
brahmaṇo jijñāsā brahmajijñāsā /
brahma ca vakṣyamāṇalakṣaṇaṃ 'janmādyasya yataḥ' iti /
ata eva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam /

brahmaṇa iti karmaṇiṣaṣṭhī na śeṣe, jijñāsāpekṣyatvājjijñāsāyāḥ, jijñāsyāntarānirdeśācca /

nanu śeṣaṣaṣṭhīparigrahe 'pi brahmaṇo jijñāsākarmatvaṃ na virudhyate, saṃbandhasāmānyasya viśeṣaniṣṭhatvāt /
evamapi pratyakṣaṃ brahmaṇaḥ karmatvamutsṛjya sāmānyadvāreṇa parokṣaṃ karmatvaṃ kalpayato vyartha prayāsaḥ syāt /

na vyarthaḥ, brahmāśritāśeṣavicārapratijñānārthatvāditi cenna, pradhānaparigrahe tadapekṣitānāmarthākṣiptatvāt /
brahma hi jñānenāptumiṣṭatamatvātpradhānam /
tasminpradhāne jijñāsākarmaṇi parigṛhīte yairjijñāsitairvinā brahma jijñāsitaṃ na bhavati tānyarthākṣiptānyeveti na pṛthaksūtrayitavyāni /
yathā rājāsau gacchatītyukte saparivārasya rājño gamanamuktaṃ bhavati tadvat /
śrutyanugamācca /
'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityādyāḥ śrutayaḥ, 'tadvijijñāsasva tadbrahma'

iti pratyakṣameva brahmaṇo jijñāsākarmatvaṃ darśayanti /
tacca karmaṇi ṣaṣṭhīparigrahe sūtreṇānugataṃ bhavati /
tasmādbrahmaṇa iti karmaṇiṣaṣṭhī //
jñātumicchā jijñāsā /
avagatiparyantaṃ jñānaṃ sanvācyāyā icchāyāḥ /
karmaphalaviṣayatvādicchāyāḥ /
jñānena hi pramāṇenāvagantumiṣṭaṃ brahma /
brahmāvagatirhi puruṣārthaḥ, niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt /
tasmādbrahma vijijñāsitavyam //


tatpunarbrahma prasiddhamaprasddhaṃ vā syāt /
yadi prasiddhaṃ na jijñāsitavyam /
athāprasiddhaṃ naiva śakyaṃ jijñāsitumiti /

ucyate- asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṃ, sarvajñaṃ, sarvaśaktisamanvitam /
brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayor'thāḥ pratīyante, bṛhaterdhātorarthānugamāt /
sarvasyātmatvācca brahmāstitvaprasiddhiḥ /
sarvo hyātmāstitvaṃ pratyeti, na nāhamasmīti /
yadi hi nātmāstitvaprasiddhiḥ syāt sarvo loko nāhamasmīti pratīyāt /
ātmā ca brahma /

yadi tarhi loke brahmātmatvena prasiddhamasti tato jñātamevetyajijñāsyatvaṃ punarāpannam /

na /
tadviśeṣaṃ prati vipratipatteḥ /
dehamātraṃ caitanyaviśiṣṭamātmeti prakṛtā janā laukāyatikāśca pratipannāḥ /
indriyāṇyeva cetanānyātmetyapare /
mana ityanye /
vijñānamātraṃ kṣaṇikamityeke /
śūnyamityapare /
asti dehādivyatiriktaḥ saṃsārī kartā, bhoktetyapare /
bhoktaiva kevalaṃ na kartetyeke /
asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvāktiriti kecit /
ātmā sa bhokturityapare /
evaṃ bahavo vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ /
tatrāvicārya yatkiñcitpratipadyamāno niḥśreyasātpratihanyetānarthaṃ ceyāt /
tasmātbrahmajijñāsopanyāsamukhena vedāntavākyamīmāṃsā tadavirodhitarkopakaraṇā niḥśreyasaprayojanā prastūyate // 1 //



----------------------

FN: adhikaraṇamiti- viṣayaḥ saṃdehaḥ saṃgatiḥ pūrvapakṣaḥ siddhānta ityekaikamadhikaraṇaṃ pañcāvayavaṃ jñeyam /
tataśca jñānajanyacikīrṣayā yatnesati yāgādidharmo bhavati /
brahmaṇo hi nivṛttāvaraṇatvena phalarūpatvaṃ tajjñānopayogitayā caturthisamāsa eṣitavyaḥ 'caturthī tadarthe' ityādineti kecit /
yaccāpnoti yadādatte yaccātti viṣayāniha /
yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate /
vipratipattṛparigaṇanam-śūnyavādo mādhyamikānāṃ, kṣaṇikijñānavādo yogācārāṇāṃ, jñānākārānumeyakṣaṇikabāhyārthavādaḥ sautrāntikānāṃ, kṣaṇikabāhyārthavādo vaibhāṣikāṇāṃ, dehārthavādaścārvākāṇāṃ, dehātiriktadehapariṇāmavādo digambarāṇāmityādyūhyam /



iha khalu 'svādhyāyo 'dhyetavyaḥ'iti nityādhyayanavidhinādhītasāṅgasvādhyāye 'tadvijijñāsasva','so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ', 'ātmā vā are draṣṭavyaḥ śrotavyaḥ'itiśravaṇavidhirupalabhyate /
tasyārthaḥ--amṛtatvakāmenādvaitātmavicāra eva vedāntavākyaiḥ kartavya iti /
tena kāmyena niyamavidhinārthādbhinnātmaśāstrapravartiḥ, vaidikānāṃ purāṇādiprādhānyaṃ vā nirasyata iti vastugatiḥ /
tatra kaścidiha janmani janmāntare vānuṣṭitayajñādibhirnitāntavimalasvānto 'sya śravaṇavidheḥ ko viṣayaḥ, kiṃ phalaṃ, ko 'dhikārī, kaḥ saṃbandha iti jijñāsate /
taṃ jijñāsumupalabhamāno bhagavānbādarāyaṇastadanubandhacatuṣṭayaṃ śravaṇātmakaśāstrārambhaprayojakaṃ nyāyena nirṇetumidaṃ sūtraṃ racayāñcakāra 'athāto brahmajijñāsā'iti //
nanvanubandhajātaṃ vidhisaṃnihitārthavādavākyaireva jñātuṃ śakyam /
tathāhi-'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate'iti śrutyā 'yatkṛtakaṃ tadanityaṃ'iti nyāyavatyā 'na jāyate mṛyate vā vipaścit''yo vai bhūmā tadamṛtamato 'nyadārtam'ityādi śrutyā ca bhūmātmā nityastato 'nyadanityamajñānasvarūpamiti viveko labhyate /
karmaṇā kṛṣyādinā citaḥ saṃpāditaḥ sasyādilokaḥ-bhogya ityarthaḥ /
vipaścinnityajñānasvarūpaḥ /
'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena''ātmanastu kāmāya sarvaṃ priyaṃ bhavati'ityādiśrutyānātmamātre dehendriyādisakalapadārthajāte vairāgyaṃ labhyate /
parīkṣyānityatvena niścitya, akṛto mokṣaḥ kṛtena karmaṇā nāstīti karmatatphalebhyo vairāgyaṃ prāpnuyādityarthaḥ /
'śānto dānta uparatastitikṣuḥ samāhitaḥ śraddhāvitto bhūtvātmanyevātmānaṃ paśyet'iti śrutyā śamādiṣaṭkaṃ labhyate /
'samāhito bhūtvā iti kāṇvapāṭhaḥ /
uparatiḥ saṃnyāsaḥ /
'na sa punarāvartate'iti svayañjyotirānandātmakamokṣasya nityatvaśrutyā mumukṣā labhyate /
tathā ca vivekādiviśeṣaṇavānadhikārīti jñātuṃ śakyam /
yathā 'ya etā rātrīrupayanti'iti rātrisatravidhau 'pratitiṣṭhanti'ityarthavādasthapratiṣṭhākāmastadvat /
tathā 'śrotavyaḥ'ityatra pratyayārthasya niyogasya prakṛtyartho vicāro viṣayaḥ vicārasya vedāntā viṣaya iti śakyaṃ jñātum, 'ātmā draṣṭavyaḥ'ityadvaitātmadarśanamuddiśya 'śrotavyaḥ'iti vicāravidhānāt /
na hi vicāraḥ sākṣāddarśanahetuḥ, apramāṇatvāt, api tu pramāṇaviṣayatvena /
pramāṇaṃ cādvaitātmani vedāntā eva, 'taṃ tvaupaniṣataṃ puruṣaṃ', 'vedāntavijñānasuniścitārthāḥ'iti śruteḥ /
vedāntānāṃ ca pratyagbrahmaikyaṃ viṣayaḥ, 'tattvamasi', 'ahaṃ brahmāsmi'iti śruteḥ /
evaṃ vicāravidheḥ phalamapi jñānadvārāmuktiḥ, 'tarati śokamātmavit',brahmavidbrahmaiva bhavati'ityādiśruteḥ /
tathā saṃbandho 'pyadhikāriṇā vicārasya kartavyatārūpaḥ, phalasya prāpyatārūpa iti yathāyogyaṃ subodhaḥ /
tasmādidaṃ sūtraṃ vyarthamiti cet /
na /
tāsāmadhikāryādiśrutīnāṃ svārthe tātparyanirṇāyakanyāyasūtrābhāve kiṃ vivekādiviśeṣaṇavānadhikārī utānyaḥ, kiṃ vedāntāḥ pūrvatantreṇa agatārthā vā, kiṃ brahma pratyagabhinnaṃ na vā, kiṃ muktiḥ svargādivallokāntaraṃ, ātmasvarūpā veti saṃśayanivṛtteḥ /
tasmādāgamavākyairāpātataḥ pratipannādhikāryādinirṇayārthamidaṃ sūtramāvaśyakam /
taduktaṃ prakāśātmaśrīcaraṇaiḥ--'adhikāryādīnāmāgamikatvepi nyāyena nirṇayārthamidaṃ sūtraṃ'iti /
yeṣāṃ mate śravaṇe vidhirnāsti teṣāmavihitaśravaṇe 'dhikāryādinirṇayānapekṣaṇātsūtraṃ vyarthamityāpatatītyalaṃ prasaṅgena //
tathā cāsya sūtrasya śravaṇavidhyapekṣitādhikāryādiśrutibhiḥ svārthanirṇayāyotthāpitatvāddhetuhetumadbhāvaḥ śrutisaṃgatiḥ, śāstrārambhahetvanubandhanirṇāyakatvenopoddhātatvācchāstrādau saṃgatiḥ, adhikāryādiśrutīnāṃ svārthe samanvayokteḥ samanvayādhyāyasaṃgatiḥ, 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi'ityādiśrutīnāṃ sarvātmatvādispaṣṭabrahmaliḍgānāṃ viṣayādau samanvayokteḥ pādasaṃgatiḥ, evaṃ sarvasūtrāṇāṃ śrutyarthanirṇāyakatvācchrutisaṃgatiḥ, tattadadhyāye tattatpāde ca samānaprameyatvena saṃgatirūhanīyā /
prameyaṃ ca kṛtsnaśāstrasya brahma /
adhyāyānāṃ tu samanvayavirodhasādhanaphalāni /
tatra prathamapādasya spaṣṭabrahmaliḍgānāṃ śrutīnāṃ samanvayaḥ prameyaḥ /
dvitīyatṛtīyayoraspaṣṭabrahmaliḍgānām /
caturthapādasya padamātrasamanvaya iti bhedaḥ /
asyādhikaraṇasya prātamyānnādhikaraṇasaṃgatirapekṣitā //
athādhikaraṇamāracyate-'śrotavyaḥ'iti vihitaśravaṇātmakaṃ vedāntamīmāṃsāśāstraṃ viṣayaḥ /
tatkimārabdhavyaṃ na veti viṣayaprayojanasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ /
tatra nāhaṃ brahmeti bhedagrāhipratyakṣeṇa kartṛtvākartṛtvādiviruddhadharmavattvaliḍgakānumānena ca virodhena brahmātmanoraikyasya viṣayasyāsaṃbhavāt, satyabandhasya jñānānnivṛttirūpaphalāsaṃbhavānnārambhaṇīyamiti prāpte siddhāntaḥ 'athāto brahmajijñāsā'iti /
atra śravaṇavidhisamānārthatvāya 'kartavyā'iti padamadhyāhartavyam /
adhyāhṛtaṃ ca bhāṣyakṛtā 'brahmajijñāsā kartavyā'iti /
tatra prakṛtipratyayārthayorjñānecchayoḥ kartavyatvānanvayātprakṛtyā phalībhūtaṃ jñānamajahallakṣaṇayocyate /
pratyayenecchāsādhyo vicāro jahallakṣaṇayā /
tathā ca brahmajñānāya vicāraḥ kartavya iti sūtrasya śrautor'thaḥ saṃpadyate /
tatra jñānasya svataḥ phalatvāyogātpramātṛtvakartṛtvabhoktṛtvātmakānarthanivartakatvenaiva phalatvaṃ vaktavyam /
tatrānarthasya satyatve jñānamātrānnivṛttyayogādadhyastatvaṃ vaktavyamiti bandhasyādhyastatvamarthātsūcitam /
tacca śāstrasya viṣayaprayojanavattvasiddhihetuḥ /
tathā hi śāstramārabdhavyaṃ, viṣayaprayojanavattvāt, bhojanādivat /
śāstraṃ prayojanavat, bandhanivartakajñānahetutvāt, rajjuriyamityādivākyavat /
bandhojñānanivartyo 'dhyastatvāt, rajjusarpavat /
iti prayojanasiddhiḥ /
evamarthābrahmajñānājjīvagatānarthabhramanivṛttiṃ phalaṃ sūtrayajjīvabrahmaṇoraikyaṃ viṣayamapyarthātsūcayati, anyajñānādanyatra bhramānivṛtteḥ /
jīvo brahmābhinnaḥ, tajjñānanivartyādhyāsāśrayatvāt /
yaditthaṃ tattathā, yathā śuktyabhinna idamaṃśa iti viṣayasiddhiheturadhyāsaḥ /
ityevaṃ viṣayaprayojanavatvācchāstramārambhaṇīyamiti /
atra pūrvapakṣe bandhasya satyatvena jñānādanivṛtterupāyāntarasādhyā muktiriti phalam /
siddhānte jñānādeva muktiriti vivekaḥ /
iti sarvaṃ manasi nidhāya brahmasūtrāṇi vyākhyātukāmo bhagavān bhāṣyakāraḥ sūtreṇa vicārakartavyatārūpaśrautārthānyathānupapatyārthātsūtritaṃ viṣayaprayojanavatvamupoddhātatvāttatsiddhihetvadhyāsākṣepasamādhānabhāṣyābhyāṃ prathamaṃ varṇayati-yuṣmadasmatpratyayagocarayoriti /
etena sūtrārthāsparśitvādadhyāsagrantho na bhāṣyamiti nirastam, ārthikārthasparśitvāt //
yattu maḍgalācaraṇābhāvādavyākhyeyamidaṃ bhāṣyamiti tanna /
'sutarāmitaretarabhāvānupapattiḥ'ityantabhāṣyaracanārthaṃ tadarthasya sarvopaplavarahitasya vijñānaghanapratyagarthasya tattvasya smṛtatvāt /
ato nirdeṣatvādidaṃ bhāṣyaṃ vyākhyeyam //
loke śuktāvidaṃ rajatamiti bhramaḥ, satyarajate idaṃ rajatamityadhiṣṭhānasāmānyāropyaviśeṣayoraikyapramāhitasaṃskārajanyo dṛṣṭa ityatrāpyātmānyanātmāhaṅkārādhyāse pūrvapramā vācyā, sā cātmanātmanorvāstavaikyamapekṣate, na hi tadasti /
tathā hi--ātmānātmanāvaikyaśūnyau, parasparaikyāyogyatvāt, tamaprakāśavat /
iti matvā hetubhūtaṃ virodhaṃ vastutaḥ pratītito vyavahārataśca sādhayati-yuṣmadasmatpratyayagocarayoriti /
na ca 'pratyayottarapadayośca'iti sūtreṇa 'pratyayecottarapade ca parato yuṣmadasmadormaparyantasya tvamādeśau staḥ'iti vidhānāt, tvadīyaṃ madīyaṃ tvatputro matputra itivat 'tvanmatpratyayagocarayoḥ'iti syāditi vācyam /
'tvamāvekavacane'ityekavacanādhikārāt /
atra ca yuṣmadasmadorekārthavācitvābhāvādānātmanāṃ yuṣmadarthānāṃ bahutvādasmadarthacaitanyasyāpyupādhito bahutvāt //
nanvevaṃ sati kathamatra bhāṣye vigrahaḥ /
na ca yūyamiti pratyayo yuṣmatpratyayaḥ, vayamiti pratyayosmatpratyastadgocarayoriti vigraha iti vācyam, śabdasādhutve 'pyarthāsādhutvāt /
na hyahaṅkārādyanātmano yūyamiti pratyayavipayatvamastīti cet na /
gocarapadasya yogyatāparatvāt /
cidātmā tāvadasmatpratyayayogyaḥ, tatprayuktasaṃśayādinivṛttiphalabhāktvāt, 'na tāvadayamekāntenāvipayaḥ, asmatpratyayaviṣayatvāt'iti bhāṣyokteśca /
yadyapyahaṅkārādirapi tadyogyastathāpi cidātmanaḥ sakāśādatyantabhedasiddhyarthaṃ yuṣmatpratyayayogya ityucyate // //
āśramaśrīcaraṇāstu ṭīkāyojanāyāmevamāhuḥ-'saṃbodhyacetano yuṣmatpadavācyaḥ, ahaṅkārādiviśiṣṭacetano 'smatpadavācyaḥ, tathā ca yuṣmajasmadoḥ svārthe prayujyamānayoreva tvamādeśaniyamo na lākṣaṇikayoḥ, 'yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānāvau'iti sūtrāsāṃgatyaprasaḍgāt /
atra śabdalakṣakayoriva cinmātrajaḍamātralakṣakayorapi na tvamādeśo lakṣakatvāviśeṣāt iti /
yadi tayoḥ śabdabodhakatve satyeva tvamādeśābhāva ityanena sūtreṇa jñāpitaṃ tadāsminbhāṣye yuṣmatpadena yuṣmacchabdajanyapratyayayogyaḥ parāgartho lakṣyate, asmacchabdena asmacchabdajanyapratyayayogyaḥ pratyagātmā /
tathā ca lakṣyatāvacchedakatayā śabdo 'pi bodhyata iti na tvamādeśaḥ /
na ca parāktvapratyaktvayoreva lakṣyatāvacchedakatvaṃ, na śabdayogyatvāṃśasya, gauravāditi vācyam /
parākpratīcorvirodhasphuraṇārthaṃ viruddhaśabdayogyatvasyāpi vaktavyatvāt /
ata evedamasmatpratyayagocarayoriti vaktavye 'pīdaṃśabdo 'smadarthe loke vede ca bahuśaḥ, ime vayamāsmahe, ime videhāḥ, ayamahamasmīti ca prayogadarśanānnāsmacchabdavirodhīti matvā yuṣmacchabdaḥ prayuktaḥ, idaṃśabdaprayoge virodhāsphūrteḥ /
etena cetanavācitvādasmacchabdaḥ pūrvaṃ prayoktavyaḥ 'abhyarhitaṃ pūrva'iti nyāyāt, 'tyadādīni sarvaurnityam'iti sūtreṇa vihita ekaśeṣaśca syāditi nirastam /
'yuṣmadasmadoḥ'iti sūtra ivātrāpi pūrvanipātaikaśeṣayoraprāpteḥ, ekaśeṣe vivakṣitavirodhāsphūrteśca /
vṛddhāstu 'yuṣmadarthādanātmano niṣkṛṣya śuddhasya ciddhātoropāpavādanyāyena grahaṇaṃ dyotayitumādau yuṣmadgrahaṇaṃ'ityāhuḥ /
tatra yuṣmadasmatpadābhyāṃ parākpratyaktvenātmānātmanorvastuto virodha uktaḥ /
pratyayapadena pratītito virodha uktaḥ /
pratīyata iti pratyayo 'haṅkārādiranātmā dṛśyatayā bhāti /
ātmā tu pratītitvātpratyayaḥ svaprakāśatayā bhāti /
gocarapadena vyavahārato virodha uktaḥ /
yuṣmadarthaḥ pratyagātmatiraskāreṇa kartāhamityādivyavahāragocaraḥ, asmadarthastvanātmapravilāpena, ahaṃ brahmeti vyavahāragocara iti tridhā virodhaḥ sphuṭīkṛtaḥ /
yuṣmaccāsmacca yuṣmadasmadī, te eva pratyayau ca tau gocarau ceti yuṣmadasmatpratyayagocarau, tayostridhā viruddhasvabhāvāyoritarebhāvo 'tyantābhedastādātmyaṃ vā tadanupapattau siddhāyāmityanvayaḥ /
aikyāsaṃbhave 'pi śuklo ghaṭa itivattādātmayaṃ kiṃ na syādityata āha-viṣayaviṣayiṇoriti /
cijjaḍayorviṣayaviṣayitvāddīpaghaṭayoriva na tādātmyamiti bhāvaḥ /
yuṣmadasmadī parāpratyagvastunī, te eva pratyayaśca gocaraśceti vā vigrahaḥ /
atra pratyayagocarapadābhyāmātmanātmanoḥ pratyakparāgbhāve cidacittvaṃ heturuktastatra hetumāha-viṣayaviṣayiṇoriti /
anātmano grāhyatvādacitvaṃ, ātmanastu grāhakatvāccitvaṃ vācyam /
acitve svasya svena grahasya karmakartṛtvavirodhenāsaṃbhavādapratyakṣatvāpatterityarthaḥ /
yatheṣṭaṃ vā hetuhetumadbhāvaḥ /
nanvevamātmānātmanoḥ parākpratyaktvena, cidacittvena grāhyagrāhakatvena ca virodhāttamaḥprakāśavadaikyasya tādātmyasya vānupapattau satyāṃ, tatpramityabhāvenādhyāsābhāve 'pi taddharmāṇāṃ caitanyasukhajāḍyaduḥkhādīnāṃ vinimayenadhyāso 'stvityata āha--taddhārmāṇāmapīti /
tayorātmānātmanordharmāstaddharmāsteṣāmapītaretarabhāvānupapattiḥ /
itaratra dharmyantare itareṣāṃ dharmāṇāṃ bhāvaḥ saṃsargastasyānupapattiritityarthaḥ /
na hi dharmiṇoḥ saṃsargaṃ vinā dharmāṇāṃ vinimayo asti /
sphaṭike lohita vastu sāṃnidhyāllauhityadharmasaṃsargaḥ /
asaṅgātmadharmiṇaḥ kenāpyasaṃsargāddharmisaṃsargapūrvako dharmasaṃsargaḥ kutastya ityabhipreyoktam-sutarāmiti /
nanvātmānātmanostādātmyasya taddharmasaṃsargasya cābhāve 'pyadhyāsaḥ kiṃ na syādityata āha--ityata iti /
ityuktarītyā tādātmyādyabhāvena tatpramāyā abhāvādataḥ pramājanyasaṃskārasyādhyāsahetorabhāvāt 'adhyāso mithyeti bhavituṃ yuktaṃ'ityanvayaḥ /
mithyāśabdo hyarthaḥ apahnavavacanaḥ, anirvacanīyatāvacanaśceti /
atra cāpahnavārthaḥ /
nanu kutra kasyādhyāso 'pahnūyata ityāśaṅkya, ātmanyanātmataddharmāṇāmanātmanyātmataddharmāṇāmadhyāso nirasyata ityāha--asmatpratyayagocara ityādinā /
ahamitipratyayayogyatvaṃ buddhyāderapyastīti matvā tata ātmānaṃ vivecayati--viṣayaṇīti /
buddhyādisākṣiṇītyarthaḥ /
sākṣitve hetuḥ--cidātmaka iti /
ahamiti bhāsamāne cidaṃśātmanītyarthaḥ /
yuṣmatpratyayagocarasyeti /
tvaṅkārayogyasya /
idamarthasyetiyāvat /
nanvahamiti bhāsamānabuddhyādeḥ kathamidamarthatvamityata āha--viṣayasyeti /
sākṣibhāsyasyetyarthaḥ /
sākṣibhāsyatvarūpalakṣaṇayogādbuddhyāderghaṭādivadidamarthatvaṃ na pratibhāsata iti bhāvaḥ /
athavā yadātmano mukhyaṃ sarvāntaratvarūpaṃ pratyaktvaṃ pratītatvaṃ brahmāsmīti vyavahāragocaratvaṃ coktvaṃ tadasiddhaṃ, ahamiti pratīyamānatvāt, ahaṅkāravadityāśaṅkyāha--asmatpratyayagocara iti /
asmaccāsau pratyayaścāsau gocaraśca tasminnityarthaḥ /
ahaṃvṛttivyaṅyasphuraṇatvaṃ sphuraṇaviṣayatvaṃ vā hetuḥ /
ādye dṛṣṭānte hetvasiddhiḥ /
dvitīye tu pakṣe tadasiddhirityātmano mukhyaṃ pratyaktvādi yuktamiti bhāvaḥ /
nanu yadātmano viṣayatvaṃ tadasiddhaṃ, anubhavāmīti śabdavatvāt, ahaṅkāravadityata āha--viṣayaṇīti /
vācyatvaṃ lakṣyatvaṃ vā hetuḥ /
nādyaḥ, pakṣe tadasiddheḥ /
nāntyaḥ, dṛṣṭānte tadvaikalyāditi bhāvaḥ /
dehaṃ jānāmīti dehāhaṅkārayorviṣayaviṣayitve 'pi manuṣyo 'hamityabhedādhyāsavadātmāhaṅkārāyorapyabhedādhyāsaḥ syādityata āha--cidātmaka iti /
tayorjāḍyālpatvābhyāṃ sādṛśyādadhyāse 'pi cidātmanyanavacchinne jaḍālpāhaṅkārādernādhyāsa iti bhāvaḥ /
ahamiti bhāsyatvādātmavadahaṅkārasyāpi pratyaktvāditaṃ mukhyameva, tataḥ pūrvoktvaparāktvādyasiddhirityāśaṅkyāha--yuṣmaditi /
ahaṃvṛttibhāsyatvamahaṅkāre nāsti kartṛkarmatvavirodhāt, cidbhāsyatvaṃ cidātmani nāstīti hetvasiddhiḥ /
ato buddhyādeḥ pratibhāsataḥ pratyaktve 'pi parāktvādikaṃ mukhyameveti bhāvaḥ /
yuṣmatparāktaccāsau pratiyata iti pratyayaścāsau kartṛtvādivyavahāragocaraśca tasyeti vigrahaḥ /
tasya heyatvārthamāha--viṣasyeti /
piñ bandhane /
visinoti badhnāti iti viṣayastasyetyarthaḥ /
ātmanyanātmataddharmādhyāso mithyā bhavatu, anātmanyātmataddharmādhyāsaḥ kiṃ na syāt, ahaṃ sphurāmi sukhītyādyanubhavādityāśaṅkyāha--tadviparyayeṇeti /
tasmādanātmano viparyayo viruddhasvabhāvaścaitanyam /
itthaṃbhāve tṛtīyā /
caitanyātmanā viṣayiṇastaddharmāṇāṃ ca yo 'haṅkārādau viṣaye 'dhyāsaḥ sa mithyeti nāstīti bhavituṃ yuktam, adhyāsasāmagryabhāvāt /
na hyatra pūrvapramāhitasaṃskāraḥ sādṛśyamajñānaṃ vāsti /
niravayavanirguṇasvaprakāśātmani guṇāvayavasādṛśyasya cājñānasya cāyogāt //
nanvātmanonirguṇatve taddharmāṇāmiti bhāṣyaṃ kathamiti cet, ucyate--buddhivṛttyabhivyaktaṃ caitanyaṃ jñānaṃ, viṣayābhedenābhivyaktaṃ sphuraṇam, śubhakarmajanyavṛttivyaktamānanda ityevaṃ vṛttyupādhikṛtabhedāt jñānādīnāmātmadharmatvavyapadeśaḥ /
taduktaṃ ṭīkāyāṃ-'ānando viṣayānubhavo nityatvaṃ ceti santi dharmā apṛthaktve 'pi caitanyatvāt pṛthagivāvabhāsante'iti /
ato nirguṇabrahmātmatvamate, ahaṃ karomīti pratīterarthasya cādhyāsatvāyogātpramātvaṃ satyatvaṃ ca ahaṃ nara iti sāmānādhikaraṇyasya gauṇatvamiti matamāstheyam /
tathā ca bandhasya satyatayā jñānānnivṛttirūpaphalāsaṃbhavādbaddhamuktayorjīvabrahmaṇoraikyāyogena viṣayāsaṃbhavāt śāstraṃ nārambhaṇīyamiti pūrvapakṣabhāṣyatātparyam /
yuktagrahaṇāt pūrvapakṣasya durbalatvaṃ sūcayati /
tathāhi--kimadhyāsasya nāstitvamayuktatvādabhānādvā kāraṇābhāvādvā?ādya iṣṭa ityāha--tathāpīti /
etadanurodhādādau yadyapīti paṭhitavyam /
adhyāsasyāsaṅgasvaprakāśātmanyayuktatvamalaṅkāra iti bhāvaḥ /
na dvitīya ityāha--ayamiti /
ajñaḥ kartā manuṣyo 'hamiti pratyakṣānubhavādadhyāsasyābhānamasiddhamityarthaḥ /
na cedaṃ pratyakṣaṃ kartṛtvādau prameti vācyam /
apauruṣeyatayā nirdeṣeṇa, upakramādiliṅgāvadhṛtatātparyeṇa ca tatvamasyādivākyenākartṛtvabrahmatvabodhanenāsya bhramatvaniścayāt /
na ca jyeṣṭhapratyakṣavirodhādāgamajñānasyaiva bādha iti vācyaṃ, dehātmavādaprasaṅgāt, manuṣyo 'hamiti pratyakṣavirodhena 'athāyamaśarīraḥ'ityādiśrutyā dehādanyātmāsiddheḥ /
tasmādidaṃ rajatamitivatsāmānādhikaraṇyapratyakṣasya bhramatvaśaṅkākalaṅkitasya nāgamātprābalyamityāstheyam /
kiñca jyeṣṭhatvaṃ pūrvabhāvitvaṃ vā āgamajñānaṃ pratyupajīvyatvaṃ vā?ādye na prābalyam, jyeṣṭhasyāpi rajatabhramasya paścādbhāvinā śuktijñānena bādhadarśanāt /
na dvitīyaḥ āgamajñānotpattau pratyakṣādimūlavṛddhavyavahāre saṃgatigrahadvārā, śabdopalabdhidvārā ca pratyakṣādervyāvahārikaprāmāṇyasyopajīvyatve 'pi tāttvikaprāmāṇyasyānapekṣitatvāt, anapekṣitāṃśasyāgamena bādhāsaṃbhavāditi /
yattu kṣaṇikayāgasya śrutibalātkālāntarabhāviphalahetutvavat 'tathā vidvānnāmarūpādvimuktaḥ'iti śrutibalātsatyasyāpi jñānānnivṛttisaṃbhavādadhyāsavarṇanaṃ vyarthamiti, tanna /
jñānamātranivartyasya kvāpi satyatvādarśanāt, satyasya cātmano nivṛtyadarśanācca, ayogyatāniścaye sati satyabandhasya jñānānnivṛttiśruterbodhakatvāyogāt /
na ca setudarśanātsatyasya pāpasya nāśarśanānnāyogyatāniścayā iti vācyaṃ, tasya śriddhāniyamādisāpekṣajñānanāśyatvāt /
bandhasya ca 'nānyaḥ panthā'iti śrutyā jñānamātrānnivṛttipratīteḥ, ataḥ śrutajñānanivartyatvanirvāhārthamadhyastatvaṃ varṇaniyam /
kiṃ ca jñānaikanivartyasya kiṃ nāma satyatvam, na tāvadajñānājanyatvam /
'māyāṃ tu prakṛtim'iti śruti virodhānmāyāvidyayoraikyāt /
nāpi svādhiṣṭhāne svābhāvaśūnyatvaṃ 'asthūlam'ityādiniṣedhaśrutivirodhāt /
nāpi brahmavadbādhāyogyatvaṃ, jñānānnivṛttiśrutivirodhāt /
atha vyavahārakāle bādhaśūnyatvam, tarhi vyavahārikameva satyatvamityāgatamadhyastatvam /
tacca śrutyarthe yogyatā jñānārthaṃ varṇanīyameva, yāgasyāpūrvadvāratvavat /
na ca tadanyatvādhikaraṇe tasya varṇanātpaunaruktyam, tatroktādhyāsasyaiva pravṛttyaṅgaviṣayādisiddhyarthamādau smāryamāṇatvāditi dik //
adhyāsaṃ dvedhā darśayati --lokavyavahāra iti /
lokyate manuṣyo 'hamityabhimanyata iti lokor'thādhyāsaḥ, tadviṣayo vyavahāro 'bhimāna iti jñānādhyāso darśitaḥ /
dvividhādhyāsasvarūpalakṣaṇamāha--anyonyasminityādinādharmadharmiṇoḥ ityantena /
jāḍyacaitanyādidharmāṇāṃ dharmiṇāvahaṅkārātmānau, tayoratyantaṃ bhinnayoritaretarabhedāgraheṇānyonyasmin anyonyatādātmyaṃ anyonyadharmāṃśca vyatyāsenādhyasya lokavyavahāra iti yojanā /
ataḥ so 'yamiti pramāyā nādhyāsatvam, tadidamarthayoḥ kālabhedena kalpitabhede 'pyatyantabhedābhāvāditi vaktumatyantetyuktam /
na ca dharmitādātmyādhyāse dharmādhyāsasiddheḥ 'dharmāṃśca'iti vyarthamiti vācyam, andhatvādīnāmindriyadharmāṇāṃ dharmyadhyāsāsphuṭatve 'pyandho 'hamiti sphuṭo 'dhyāsa iti jñāpanārthatvāt /
nanvātmānātmanoḥ parasparādhyastatve śūnyavādaḥ syādityāśaṅkyāha--satyānṛte mithunīkṛtyeti /
satyamanidaṃ caitanyaṃ tasyānātmani saṃsargamātrādhyāso na svarūpasya /
anṛtaṃyuṣmadarthaḥ tasya svarūpato 'pyadhyāsāttayormithunīkaraṇamadhyāsa iti na śūnyatetyarthaḥ //
nanvadhyāsamithunīkaraṇalokavyavahāraśabdānāmekārthatve 'dhyasya midhunīkṛtyeti pūrvakālatvavāciktvāpratyayādeśasya lyapaḥ kathaṃ prayoga iti cenna, adhyāsavyaktibhedāt /
tatra pūrvapūrvādhyāsasyottarottarādhyāsaṃ prati saṃskāradvārā pūrvakālatvena hetutvadyotanārthaṃ lyapaḥ prayogaḥ /
tadeva spaṣṭayati--naisargika iti /
pratyagātmani hetuhetumadbhāvenādhyāsapravāho 'nādirityarthaḥ /
nanu pravāhasyāvastutvāt, adhyāsavyaktīnāṃ sāditvāt, kathamanāditvamiti cet /
ucyate--adhyāsatvāvacchinnavyaktīnāṃ madhye 'nyatamayā vyaktyā vinānādikālasyāvartanaṃ kāryānāditvamityaṅgīkārāt /
etena kāraṇābhāvāditi kalpo nirastaḥ, saṃskārasya nimittasya naisargikapadenoktatvāt /
na ca pūrvapramājanya eva saṃskāro heturiti vācyam, lāghavena pūrvānubhavajanyasaṃskārasya hetutvāt /
ataḥ pūrvādhyāsajanyaḥ saṃskāro 'stīti siddham /
adhyāsasyopādānamāha--mithyājñānanimitta iti /
mithyā ca tadajñānaṃ ca mithyājñānaṃ tannimittamupādānaṃ yasya sa tannimittaḥ /
tadupādānaka ityarthaḥ /
ajñānasyopādānatve 'pi saṃsphuradātmatatvāvarakatayā doṣatvenāhaṅkārādhyāsakarturīśvarasyopādhitvena saṃskārakālakarmādinimittapariṇāmitvena ca nimittatvamiti dyotayituṃ nimittapadam /
svaprakāśātmanyasaṅge kathamavidyāsaṅgaḥ, saṃskārādisāmagryabhāvāt, iti śaṅkānirāsārthaṃ mithyāpadam /
pracaṇḍamārtaṇḍamaṇḍale pecakānubhavasiddhāndhakāravat, ahamajña ityanubhasiddhamajñānaṃ durapahnavama, kalpitasyādhiṣṭhānāsparśitvāt, nityasvarūpajñānasyāvirodhitvācceti /
yadvā ajñānaṃ jñānābhāva iti śaṅkānirāsārthaṃ mithyāpadam /
mithyātve sati sākṣājjñānanivartyatvamajñānasya lakṣaṇaṃ mithyājñānapadenoktam /
jñānenecchāprāgabhāvaḥ sākṣānnivartyata iti vadantaṃ prati mithyātve satītyuktam /
ajñānanivṛttidvārā jñānanivartyabandhe 'tivyāptinirāsāya sākṣāditi /
anādyupādānatve sati mithyātvaṃ vā lakṣaṇam /
brahmanirāsārthaṃ mithyātvamiti /
mṛdādinirāsārthamanādīti /
avidyātmanoḥ saṃbandhanirāsārthamupādānatve satīti /
saṃprati adhyāsaṃ draḍhayitumabhilapati--āhamidaṃ mamedamiti /
ādhyātmikakāryādhyāseṣvahamiti prathamo 'dhyāsaḥ /
na cādhiṣṭhānāropyāṃśadvayānupalambhāt nāyasadhyāsa iti vācyam, ayo dahatītivadahamupalabha iti dṛgdṛśyāṃśayorupalambhāt /
idaṃ padena bhogyaḥ saṃghāta ucyate /
atrāhamidamityanena manupyo 'hamiti tādātmyādhyāso darśitaḥ /
mamedaṃ śarīramiti saṃsargādhyāsaḥ //
nanu dehātmanostādātmyameva saṃsarga iti tayoḥ ko bheda iti cet /
satyam /
sattaikye sati mitho bhedastādātmyam /
tatra manuṣyo 'hamityaikyāṃśabhānaṃ mamedamiti bhedāṃśarūpasaṃsargabhānamiti bhedaḥ /
evaṃ sāmagrīsattvādanubhavasattvādadhyāso 'stītyato brahmātmaikye virodhābhāvena viṣayaprayojanayoḥ sattvāt śāstramārambhaṇīyamiti siddhāntabhāṣyatātparyam /
evañca sūtreṇārthātsūcite viṣayaprayojane pratipādya taddhetumadhyāsaṃ lakṣaṇasaṃbhāvanāpramāṇaiḥ sādhayituṃ lakṣaṇaṃ pṛcchati--āheti /
kiṃlakṣaṇako 'dhyāsa ityāha /
pūrvavādītyarthaḥ /
asya śāstrasya tattvanirṇayapradhānatvena vādakathātvadyotanārthaṃ āheti paroktiḥ /
'āha'ityādi 'kathaṃ punaḥpratyagātmani'ityataḥ prāgadhyāsalakṣaṇaparaṃ bhāṣyam /
tadārabhya saṃbhāvanāparam /
'tametamavidyākhyam'ityārabhya 'sarvalokapratyakṣaḥ'ityantaṃ pramāṇaparamiti vibhāgaḥ /
lakṣaṇamāha--ucyate-smṛtirūpa iti /
adhyāsa ityanuṣaṅgaḥ /
atra paratrāvabhāsa ityeva lakṣaṇam, śiṣṭaṃ padadvayaṃ tadupapādanārtham /
tathāhi avabhāsyata ityavabhāso rajatādyarthaḥ tasyāyogyamadhikaraṇaṃ paratrapadārthaḥ /
adhikaraṇasyāyogyatvaṃ āropyātyantābhāvatvaṃ tadvatvaṃ vā /
tathā caikāvacchedena svasaṃsṛjyamāne svātyantābhāvavati avabhāsyatvamadhyastatvamityarthaḥ /
idaṃ ca sādyanādyadhyāsasādhāraṇaṃ lakṣaṇam /
saṃyoge 'tivyāptinirāsāyaikāvacchedeneti /
saṃyogasya svasaṃsṛjyamāne vṛkṣe svātyantābhāvavatyavabhāsyatve 'pi svātyantābhāvayormūlāgrāvacchedakabhedānnātivyāptiḥ /
pūrvaṃ svābhāvavati bhūtale paścādānīto ghaṭo bhātīti ghaṭe 'tivyāptinirāsāya svasaṃsṛjyamāna iti padam, tena svābhāvakāle pratiyogisaṃsargasya vidyamānatocyate iti nātivyāptiḥ /
bhūtvāvacchedenāvabhāsyagandhe 'tivyāptivāraṇāya svātyantābhāvavatīti padam /
śuktāvidantvāvacchedena rajatasaṃsargakāle 'tyantābhāvo 'stīti nāvyāptiḥ /
nanvasya lakṣaṇasyāsaṃbhavaḥ, śuktau rajatasya sāmagryabhāvena saṃsargāsatvāt /
na ca smaryamāṇasatyarajatasyaiva paratra śuktāvavabhāsyatvenādhyastatvoktiriti vācyam, anyathākhyātiprasaṅgādityata āha-smṛtirūpa iti /
smaryate iti smṛtiḥ satyarajatādiḥ tasya rūpamiva rūpamasyeti smṛtirūpaḥ /
smaryamāṇasadṛśa ityarthaḥ /
sādṛśoktyā smaryamāṇādāropyasya bhedāt, nānyathākhyātirityuktaṃ bhavati /
sādṛśamupapādayati-pūrvadṛṣṭeti /
dṛṣṭaṃ darśanaṃ, saṃskāradvārā pūrvadarśanādavabhāsyata iti pūrvadṛṣaṭāvabhāsaḥ /
tena saṃskārajanyajñānaviṣayatvaṃ smaryamāṇāropyayoḥ sādṛśyamuktaṃ bhavati, smṛtyāropayoḥ saṃskārajanyatvāt /
na ca saṃskārajanyatvādāropasya smṛtitvāpattiriti vācyam, doṣasaṃprayogajanyatvasyāpi vivakṣitatvena saṃskāramātrajanyatvābhāvāt /
atra saṃyogaśabdena adhiṣṭhānasāmānyajñānamucyate, ahaṅkārādhyāse indriyasaṃprayogālābhāt /
evaṃ ca doṣasaṃprayogasaṃskārabalācchuktyādau rajatamutapannamastīti paratrāvabhāsyatvalakṣamamupapannamiti smṛtirūpapūrvadṛṣṭapadābhyāmupapādim /
anye tu tābhyāṃ doṣāditrayajanyatvaṃ kāryādhyāsalakṣaṇamuktamityāhuḥ /
apare tu smṛtirūpaḥ smaryamāṇasadṛśaḥ, sādṛsyaṃ ca pramāmājanyajñānaviṣayatvaṃ smṛtyāropayoḥ pramāṇājanyatvāt /
pūrvadṛṣṭapadatajjātīyaparaṃ, abhinavarajatādehe pūrvadṛṣṭatvābhāvāt /
tathā ca pramāṇājanyajñānaviṣayatve sati pūrvadṛṣṭajātīyatvaṃ prātītikādhyāsalakṣaṇaṃ tābhyāmuktam /
paratrāvabhāsaśabdābhyāmadhyāsamātralakṣaṇaṃ vyākhyātameva /
tatra smaryamāṇagaṅgādau abhinavaghaṭe cātivyāptinirāsāya pramāṇetyādi padadvayamityāhuḥ /
tatrārthādhyāse smaryamāṇasadṛśaḥ paratra pūrvadarśanādavabhāsyata iti yojanā /
jñānādhyāse tu smṛtisadṛśaḥ paratra pūrvadarśanādavabhāsa iti vākyaṃ yojanīyamiti saṃkṣepaḥ /
nanu adhyāse vādivipratipatteḥ kathamuktalakṣaṇasiddhirityāśaṅkyādhiṣṭhānāropyasvarūpavivāde 'pi paratra parāvabhāsa iti lakṣaṇe saṃvādyuktibhiḥ satyādhiṣṭhāne mithyārthāvabhāsasiddheḥ sarvatantrasiddhānta idaṃ lakṣaṇamiti matvā anyathātmakhyātivādinormatamāha-taṃ keciditi /
kecidanyathākhyātivādino 'nyatra śuktyādāvanyadharmasya svāvayavadharmasya deśāntarastharūpyāderadhyāsa iti vadanti /
ātmakhyātivādinastu bāhyaśuktyādau buddhirūpātmano dharmasya rajatasyādhyāsaḥ, āntarasya rajatasya bahirvadavabhāsa iti vadantītyarthaḥ /
akhyātimatamāha-keciditi /
yatra yasyādhyāso lokasiddhastayorarthayostaddhiyośca bhedāgrahe sati tanmūlo bhramaḥ, idaṃ rūpyamiti viśiṣṭavyavahāra iti vadantītyarthaḥ /
tairapi viśiṣṭavyavahārānyathānupapattyā viśiṣṭabhrānteḥ svīkāryatvāt, paratra parāvabhāsasaṃmatiriti bhāvaḥ /
śūnyamatamāha-anye tviti /
tasyaivādhiṣṭhānasya śuktyāderviparītadharmatvakalpanāṃ viparīto viruddho dharmo yasya tadbhāvastasya rajatāderatyantāsataḥ kalpanāmācakṣata ityarthaḥ /
eteṣu mateṣu paratra parāvabhāsatvalakṣaṇasaṃvādamāha-sarvathāpi tviti /
anyathākhyātitvādiprakāravivāde 'pyadhyāsaḥ paratra parāvabhāsatvalakṣaṇaṃ na jahātītyarthaḥ /
śuktāvaparokṣasya rajatasya deśāntare buddhau vā sattvāyogāt śūnyatve pratyakṣatvāyogāt, śuktau satte bādhāyogāt mithyātvameveti bhāvaḥ /
āropyamithyātve na yuktyapekṣā, tasyānubhavasiddhatvādityāha-tathā ceti /
bādhānantarakālīno 'yamanubhavaḥ, tatpūrvaṃ /

śuktikātvajñānāyogāt, rajatasya bādhāpratyakṣasiddhaṃ mithyātvaṃ vacchabdenocyate /
ātmani nirūpādhike 'haṅkārādhyāse dṛṣṭāntamuktvā brahmajīvāvāntarabhedasyāvidyādyupādhikasyādhyāse dṛṣṭāntamāha-eka iti /
dvitīyacandrasahitavadeka evāṅgulyā dvidhā bhātītyarthaḥ /
lakṣaṇaprakaraṇopasaṃhārārtha iti śabdaḥ /
bhavatvadhyāsaḥ śuktyādau, ātmani tu na saṃbhavatītyākṣipati-kathaṃ punariti /
yatrāparokṣādhyāsādhiṣṭhānatvaṃ tatrendriyasaṃyuktatvaṃ viṣayatvaṃ ceti vyāptiḥ śuktyādau dṛṣṭā /
tatra vyāpakābhāvādātmano 'dhiṣṭhānatvaṃ na saṃbhavatītyabhipretyāha-pratyagātmanīti /
pratīci pūrṇa indriyāgrāhye viṣayasyāhaṅkārādestaddharmāṇāṃ cādhyāsaḥ kathamityarthaḥ /
uktavyāptimāha-sarvo hīti /
purovasthitatvamindriyasaṃyuktatvam /
nanyātmano 'pyadhiṣṭhānatvārthaṃ viṣayatvādikamastvityata āha-yuṣmaditi /
idaṃpratyayānarhasya pratyagātmano 'na cakṣuṣā gṛhyate'ityādi śrutimanusṛtya tvamaviṣayatvaṃ bravīṣi /
saṃpratyāsalobhena viṣayatvāṅgīkāre śrutisiddhāntayorbādhaḥ syādityarthaḥ /
ātmanyadhyāsasaṃbhāvanāṃ pratijānīte-ucyata iti /
adhiṣṭhānāropyayorekasmin jñāne bhāsamānatvamātramadhyāsavyāpakaṃ, tacca bhānaprayuktasaṃśayanivṛttyādiphalabhāktvaṃ, tadeva bhānabhinnatvaghaṭitaṃ viṣayatvaṃ, tanna vyāpakaṃ, gauravāditi matvāha-na tāvaditi /
ayamātmā niyamenāviṣayo na bhavati /
tatra hetumāha-asmaditi /
asmapratyayo 'hamityadhyāsastatra bhāsamānatvādityarthaḥ /
asmadarthacidātmā pratibimbitatyena yatra pratīyate so 'smatpratyayo 'haṅkārastatra bhāsamānatvāditi vārthaḥ /
na cādhyāse sati bhāsamānatvaṃ tasminsati sa iti parasparāśraya iti vācyam, anāditvāt, pūrvābhyāse bhāsamānātmana uttarādhyāsādhiṣṭhānatvasaṃbhavāt //
nanvahamityahaṅkāraviṣayakabhānarūpasyātmano bhānamānatvaṃ kathaṃ, tadviṣayatvaṃ vinā tatphalabhāktvāyogādityata āha-aparokṣatvācceti /
caśabdaḥ śaṅkānirāsārthaḥ /
svaprakāśatvādityarthaḥ /
svaprakāśatvaṃ sādhayati-pratyagiti /
ābālapaṇḍitamātmanaḥ saṃśayādiśūnyatvena prasidhdeḥ svaprakāśatvamityarthaḥ /
ataḥ svaprakāśatvena bhāsamānatvādātmano 'dhyāsādhiṣṭhānatvaṃ saṃbhavatīti bhāvaḥ /
yaduktamaparokṣādhyāsādhiṣṭhānatvasyendriyasaṃyuktatayā grāhyatvaṃ vyāpakamiti tatrāha-na cāyamiti /
tatra hetumāha-apratyakṣe 'pīti /
indriyagrāhye 'pītyarthaḥ /
bālā avivekinaḥ talamindranīlakaṭāhakalpaṃ nabho malinaṃ pitamityevamaparokṣamadhyasyanti, tatrendriyagrāhyatvaṃ nāstīti vyabhicārānna vyāptiḥ /
etenātmānāmānātmanoḥ sādṛśyābhāvānnādhyāsa ityapāstam, nīlanabhasostadabhāve 'pyadhyāsadarśanāt /
siddhānte ālokākāracākṣuṣavṛttyabhivyaktasākṣivedyatvaṃ nabhasi iti jñeyam /
saṃbhāvanāṃ nigamayati-evamiti /
nanu brahmajñānanāśyatvena sūtritāmavidyāṃ hitvā adhyāsaḥ kimiti varṇyata ityata āha-tametamiti /
ākṣiptaṃ samāhitamuktalakṣaṇalakṣitamadhyāsamavidyākāryatvādavidyeti manyanta ityarthaḥ /
vidyānivartyatvāccāsyāvidyātvamityāha-tadvivekeneti /
adhyastaniṣedhenādhiṣṭhānasvarūpanirdhāraṇaṃ vidyāmadhyāsanivartikāmāhurityarthaḥ /
tathāpi kāraṇāvidyāṃ tyaktvā kāryāvidyā kimiti varṇyate tatrāha-tatreti /
tasminnadhyāse uktanyāyenāvidyātmake satītyarthaḥ /
mūlāvidyayāḥ saṣuptāvanarthatvādarśanāt kāryātmanā tasyā anarthatvajñāpanārthaṃ tadvarṇanamiti bhāvaḥ /
adhyastakṛtaguṇadoṣābhyāmadhiṣṭhānaṃ na lipyata ityakṣarārthaḥ /
evamadhyāsasya lakṣaṇasaṃbhāvane uktvā pramāṇamāha-tametamiti /
taṃ varṇitamevaṃ sākṣipratyakṣasidhyaṃ puraskṛtya hetuṃ kṛtvā laukikaḥ karmaśāstrīyo mokṣaśāstrīyaśceti trividho vyavahāraḥ pravartata ityarthaḥ /
tatravidhiniṣedhaparāṇi karmaśāstrāṇyṛgvedādīni, vidhiniṣedhaśūnyapratyagbrahyaparāṇi mokṣaśāstrāṇi vedāntavākyānīti vibhāgaḥ /
evaṃ vyavahārahetutvenādhyāse pratyakṣasiddhe 'pi pramāṇāntaraṃ pṛcchati--kathaṃ punariti /
avidyāvānahamityadhyāsavānātmā pramātā sa viṣaya āśrayo yeṣāṃ tāni avidyāvadviṣayāṇīti vigrahaḥ /
tattatprameyavyavahārahetubhūtāyāḥ pramāyā adhyāsātmakapramātrāśritatvāt pramāṇānāmavidyāvadviṣayatvaṃ yadyapi pratyakṣaṃ tathāpi punarapi kathaṃ kenapramāṇenāvidyāvadviṣayatvamiti yojanā /
yadvāvidvāvatadviṣayāṇi kathaṃ pramāṇāni syuḥ, āśrayadoṣādaprāmāṇyāpatterityākṣepaḥ /
tatra pramāṇapraśne vyavahārārthāpattiṃ, talliṅgānumānaṃ cāha-ucyateityādinātasmātityantena /
devadattakartṛko vyavahāraḥ, tadīyadehādiṣvahaṃmamādhyāsamūlaḥ tadanvayavyatirekānusāritvāt yaditthaṃ tattathā, yathā mṛnmūlo ghaṭa iti prayogaḥ /
tatra vyatirekaṃ darśayati-deheti /
devadattasya suṣuptāvadhyāsābhāve vyavahārābhāvo dṛṣṭaḥ, cāgratsvapnayoradhyāse sati vyavahāra ityanvayaḥ sphuṭatvānnoktaḥ /
anena liṅgena kāraṇatayādhyāsaḥ sidhyati vyavahārarūpakāryānupapatyā veti bhāvaḥ /
nanu manuṣyatvādijātimati dehe 'hamityābhimānamātrādvyavahāraḥ sidhyatu kimindriyādiṣu mamābhimānenetyāśaṅkyāha-nahīti /
indriyapadaṃ liṅgāderapyupalakṣaṇaṃ, pratyakṣādītyādipadaprayogāt /
tathā ca pratyakṣaliṅgādiprayukto yo vyavahāro draṣṭā anumātā śrotāhamityādirūpaḥ sa indriyādīni mamatāspadānyagṛhītvā na saṃbhavatītyarthaḥ /
yadvā tāni mamatvenānupādāyayo vyavahāraḥ sa neti yojanā /
pūrvatrānupādānāsaṃbhavakriyayoreko vyavahāraḥ kartā iti ktvāpratyayaḥ sādhuḥ /
uttaratrānupādānavyavahārayorekātmakartṛkatvāt, tatsādhutvamiti bhedaḥ /
indriyādiṣu mametyadhyāsabhāve 'ndhāderiva draṣṭṛtvādivyavahāro na syāditi bhāvaḥ /
indriyādhyāsenaiva vyavahārādalaṃ dehādhyāsenetyata āha-na ceti /
indriyāṇāmadhiṣṭhānaṃ āśrayaḥ /
śarīramityarthaḥ /
nanvastvātmanā saṃyuktaṃ śarīraṃ teṣāmāśrayaḥ kimadhyāsenetyatrāha-na cānadhyastātmabhāveneti /
anadhyasta ātmabhāvaḥ ātmatādātmyaṃ yasmin tanetyarthaḥ /
'asaṅgo hi'iti śruteḥ, ādhyāsika eva dehātmanoḥ saṃbandho na saṃyogādiriti bhāvaḥ /
nanvātmano dehādibhirādhyāsikasaṃbandho 'pi māstu, svataścetanatayā pramātṛtvopapatteḥ /
na ca suṣuptau pramātṛtvāpattiḥ karaṇoparamāditi tatrāha-na caitasminniti /
pramāśrayatvaṃ hi pramātṛtvam /
pramā yadi nityacinmātraṃ tarhyāśrayatvāyogaḥ karaṇavaiyarthyaṃ ca /
yadi vṛttimātraṃ, jagadāndhyaprasaṅgaḥ, vṛtterjaḍatvāt /
ato vṛttīdvo bodhaḥ pramā, tadāśrayatvamasaṅgasyātmano vṛttimanmanastādātmyādhyāsaṃ vinā na saṃbhavatīti bhāvaḥ /
dehādhyāse, taddharmādhyāse cāsatītyakṣarārthaḥ /
tarhyātmanaḥ pramātṛtvaṃ māstu iti vadantaṃ pratyāha-na ceti /
tasmādātmanaḥ pramātṛtvādivyavahārārthamadhyāso 'ṅgīkartavya ityanumānārthāpattyoḥ phalamupasaṃharati-tasmāditi /
pramāṇasattvādityarthaḥ /
yadvā pramāṇapraśnaṃ samādhāyākṣepaṃ pariharati-tasmāditi /
ahamityadhyāsasya pramātrantargatatvenādoṣatvāt, avidyāvadāśrayāṇyapi pramāṇānyeveti yojanā /
sati pramātari paścādbhavan doṣa ityucyate, yathā kācādiḥ /
avidyā tu pramātrantargatatvānna doṣaḥ, yena pratyakṣādīnāmaprāmāṇyaṃ bhavediti bhāvaḥ /
nanu yaduktamanvayavyatirekābhyāṃ vyavahāro 'dhyāsakārya iti, tadayuktaṃ viduṣāmadhyāsābhāve 'pi vyavahāradṛṣṭerityata āha-paśvādibhiśceti /
caśabdaḥ śaṅkānirāsārthaḥ, kiṃ vidvattvaṃ brahmāsmīti sākṣātkāraḥ uta yauktikamātmānātmabhedajñānam /
ādye bādhitādhyāsānuvṛttyā vyavahāra ithi samanvayasūtre vakṣyate /
dvitīye parokṣajñānasyāparokṣabhrāntyanivartakatvāt, vivekināmapi vyavahārakāle paśvādibhiraviśeṣāt adhyāsavattvena tulyatvādvyavahāro 'dhyāsakārya iti yuktamityarthaḥ /
atrāyaṃ prayogaḥ-vivekino 'dhyāsavantaḥ vyavahāravattvāt, paśvādivaditi /
tatra saṃgrahavākyaṃ vyākurvan dṛṣṭānte hetuṃ sphuṭayati-yathāhīti /
vijñānasyānukūlatvaṃ pratikūlatvaṃ ceṣṭāniṣṭasādhanagocaratvaṃ, tadevodāharati-yatheti /
ayaṃ daṇḍo madaniṣṭasādhanaṃ, daṇḍatvāt, anubhūtadaṇḍavat, idaṃ tṛṇaṃ iṣṭasādhanaṃ, anubhūtatṛṇavadityanumāya vyavahārantītyarthaḥ /
adhunā hetoḥ pakṣadharmatāmāha-evamiti /
vyutpannacittā apītyanvayaḥ /
vivekino 'pītyarthaḥ /
phalitamāha-ata iti /
anubhavabalādityartaḥ /
samāna iti /
adhyāsakāryatvenatulyaityarthaḥ /
nanvasmākaṃ pravṛttiradhyāsāditi na paśvādayo bruvanti, nāpi pareṣāmetatpratyatraṃ ataḥ sādhyavikalo dṛṣṭānta iti netyāha-paśvādīnāṃ ceti /
teṣāmātmānātmanorjñānamātramasti na vivekaḥ, upadeśābhāvāt /
ataḥ sāmagrīsattvādadhyāsasteṣāṃ prasiddha ityarthaḥ /
nigamayati-tatsāmānyeti /
taiḥ paścādibhiḥ sāmānyaṃ vyavahāravattvaṃ tasya darśanādvivekināmapyayaṃ vyavahāraḥ samāna iti niścīyata iti saṃbandhaḥ /
samānatvaṃ vyavahārasyādhyāsakāryatvenetyuktaṃ purastāt /
tatroktānvayavyatirekau smārayati-tatkā iti /
tasyādhyāsasya kāla eva kālo yasya sa tatkālaḥ /
yadvā adhyāsastadā vyavahāraḥ, tadabhāve suṣuptau tadabhāva ityuktānvayādimāniti yāvat /
ato vyavahāraliṅgādvivekināmapi dehādiṣvahaṃmamābhimāno 'stītyanavadyam /
nanu laukikavyavahārasyādhyāsikatveṣa'pi jyotiṣṭomādivyavahārasya nādhyāsajanyatvaṃ, tasya dehātiriktātmajñānapūrvakatvādityāśaṅkya hetumaṅgīkaroti-śāstrīye tviti /
tarhi kathaṃ vaidikakarmaṇo 'dhyāsajanyatvasiddhirityāśaṅkya kiṃ tatra dehānyātmadhīmātramapekṣitamuta, ātmatattvajñānaṃ, ādye tasyādhyāsābādhakatvāttatsiddhirityāha-tathāpīti /
na dvitīya ityāha-na vedānteti /
kṣutpipāsādigrasto jātiviśeṣavānahaṃ saṃsārīti jñānaṃ karmaṇyapekṣitaṃ na tadviparītātmatattvajñānaṃ, anupayogāt pravṛttibādhāccetyarthaḥ /
śāstrīyakarmaṇo 'dhyāsajanyatvaṃ nigamayati-prākveti /
adhyāse āgamaṃ pramāṇayati-yathā hīti /
yathā pratyakṣānumānārthāpattayo 'dhyāse pramāṇaṃ tathāgamo 'pītyarthaḥ /
'brāhmaṇo yajeta''na ha vai snātvā bhikṣeta''aṣṭavarṣaṃ brāhyaṇamupanayīta' 'kṛṣṇakeśo 'gnīnādadhīta'ityāgamo brāhmaṇādipadairadhikāriṇaṃ varṇadyabhimāninamanuvadan adhyāsaṃ gamayatīti bhāvaḥ /
evamadhyāse pramāṇasiddhe 'pi kasya kutrādhyāsa iti jijñāsāyāṃ tamudāhartuṃ lakṣaṇaṃ smārayati-adhyaso nāmeti /
udāharati-tadyatheti /
tallakṣaṇaṃ yathā spaṣṭaṃ bhavati tathodāhriyata ityarthaḥ /
svadehādbhedena pratyakṣāḥ putrādayo bāhyāḥ taddharmānsākalyādīndehaviśiṣṭātmanyadhyasyati, taddharmajñānāt svasmiṃstattulyadharmānadhyasyatītyarthaḥ /
bhedāparokṣajñāne taddharmādhyāsāyogāt, anyathākhyātyanaṅgīkārācceti draṣṭavyam /
dehendriyadharmānmanoviśiṣṭātmanyadhyasyatītyāha-tatheti /
kṛśatvādidharmavato dehāderātmani tādātmyena kalpitatvāttaddharmāḥ sākṣādātmanyadhyastā iti mantavyam /
ajñātapratyagrūpe sākṣīṇi manodharmādhyāsamāha-tathāntaḥkaraṇeti /
dharmādhyāsamuktvā tadvadeva dharmyadhyāsamāha-evamiti /
antaḥkaraṇaṃ sākṣiṇyabhedenādhyasya taddharmān kāmādīn adhyasyatīti

mantavyam /
svapracārā manovṛttayaḥ /
prati-prātilomyenāsajjaṅaduḥkhātmākāhaṅkārādivilakṣaṇatayā saccitsukhātmakatvenāñcati prakāśata iti pratyak /
evamātmanyanātmataddharmādhyāsamudāhṛtyānātmanyātmano 'pi saṃsṛṣṭatvenādhyāsamāha-tañceti /
ahamityadhyāse cidātmano bhānaṃ vācyaṃ, anyathā jagadāndhyāpatteḥ /
na cānadhyastasyādhyāse bhānamasti /
tasmādrajatādāvidama ivātmanaḥ saṃsargādhyāsa eṣṭavyaḥ /
tadviparyayeṇepi /
tasyādhyāstasya jaḍasya viparyayodhiṣṭhānatvaṃ, caitanyaṃ ca tadātmanā sthitamiti yāvat /
tatrājñāne kevalātmanā saṃsargaḥ, manasyajñānopahitasya dehādau manaupahitasyeti viśeṣaḥ /
evamātmani buddhyādyadhyāsāt kartṛtvādilābhaḥ, buddhyādau cātmādhyasāccaitanyalābha iti bhāvaḥ /
varṇitādhyāsamupasaṃharati-evamayamiti /
anādyavidyātmakatayā kāryādhyāsasyānāditvamadhyāsāt saṃskārastato 'dhyāsa iti /
pravāhato naisargigatvaṃ /
evamupādānaṃ nimittaṃ coktaṃ bhavati /
jñānaṃ vinā dhvaṃsābhāvādānantyam /
taduktaṃ bhagavadgītāsu-'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā'iti /
hetumuktā svarūpamāha-mithyeti /
mithyā māyā tayā pratīyata iti pratyayaḥ kāryaprapañcaḥ tatpratītiścetyevaṃsvarūpa ityarthaḥ /
tasya kāryamāha-kartṛtveti /
pramāṇaṃ nigamayati-sarveti /
sākṣipratyakṣamevādhyāsadharmigrāhakaṃ mānaṃ, anumānādikaṃ tu saṃbhāvānārthamityabhipretya pratyakṣopasaṃhāraḥ kṛtaḥ /
evamadhyāsaṃ varṇayitvā tatsādhye viṣayaprayojane darśayati-asyeti /
kartṛtvādyanarthahetoradhyāsasya samūlasyātyantikanāśo mokṣaḥ sa kenetyata āha-ātmeti /
brahmātmaikyasākṣātkārasya pratipattiḥ śravaṇādibhirapratibandhena lābhastasyā ityarthaḥ /
vidyāyāṃ kāraṇamāha-sarva iti /
ārabhyante adhītya vicāryante ityarthaḥ /
vicāritavedāntānāṃ brahmātmaikyaṃ viṣayaḥ, mokṣaḥ phalamityuktaṃ bhavati /
arthāttadvicārātmakaśāstrasyāpi te eva viṣayaprayojane iti jñeyam /
nanu vedānteṣu prāṇādyupāstīnāṃ bhānādātmaikyameva teṣāmartha iti kathamityata āha-yathā ceti /
śarīrameva śārīrakaṃ, kutsitatvāt, tannivāsī śārīrako jīvastasya brahmatvavicāro mīmāṃsā tasyāmityarthaḥ /
upāstīnāṃ citaikāgryadvārātmaikyajñānārthatvāttadvākyānāmapi mahātātparyamaikye iti vakṣyate /
evamadhyāsoktyā brahmātmaikye virodhābhāvena viṣayaprayojanavatvācchāstramārambhaṇīyamiti darśim //* //
iti prathamavarṇakam //*//


vicārasya sākṣādviṣayā vedāntāḥ;teṣāṃ gatārthatvāgatārthatvābhyāmārambhasaṃdehe kṛtsnasya vedasya vidhiparatvāt, vidheśca 'adhāto brahmajijñāsā'ityādinā pūrvatantreṇa vicāritatvāt, avagatārthā eva vedāntā ityavyavahitaviṣayābhāvānnārambha iti prāpte brūte-vedānteti /
vedāntaviṣayakapūjitavicārātmakaśāstrasya vyākhyātumiṣṭasya sūtrasaṃdarbhasyedaṃ prathamasūtramityarthaḥ /
yadi vidhireva vedārthaḥ syāttadā sarvajño bādarāyaṇo brahmajijñāsāṃ na brūyāt, brahmaṇi mānābhāvāt /
ato brahmaṇo jijñāsyatvoktyā kenāpi tantreṇānavagatabrahmaparavedāntavicāra ārambhaṇīya iti sūtrakṛddarśayati /
tacca 'vyācikhyāsitasya'iti padena bhāṣyakāro babhāṣe //* //
iti dvitīyavarṇakam //* //


evaṃ varṇakadvayena vedāntavicārasya kartavyatāyāṃ viṣayaprayojanavattvamagatārthatvaṃ ceti hetudvayaṃ sūtrasyārthikārthaṃ vyākhyāyākṣaravyākhyāmārabhamāṇaḥ punarapyadhikāribhāvābhābhyāṃ śāstrārambhasaṃdehe sati athaśabdasyānantaryārthakatvoktyā adhikāriṇaṃ sādhayati-tatrāthaśabda iti /
sūtra ityarthaḥ /

'maṅgalānantarārambhapraśnakārtsnyeṣvatho atha'ityathaśabdasya yahavorthāḥ santi /
tatra 'atha yogānuśāsanam'ityatra, sūtre yathā athaśabda ārambhārthakaḥ yogaśāstramārabhyata iti

tadvadatra kiṃ na syādityata āha-nādhikārārtha iti /
ayamāśayaḥ-kiṃ jijñāsāpadaṃ jñānecchāparamuta vicāralakṣakam?ādye 'thaśabdasyārambhārthatve brahmajñānecchārabhyata iti sūtrārthaḥ syāt sa cāsaṃgataḥ, tasyā anārabhyatvāt /
nahi pratyathikaraṇaṃ icchā kriyate kintu tayā vicāraḥ /
na dvitīyaḥ, kartavyapadādhyāhāraṃ vinā vicāralakṣakatvāyogāt, adhyāhṛte ca tenaivārambhokterathaśabdavaiyarthyāt /
kintvadhikārisiddhyarthamānāntaryārthataiva yukteti adhunā saṃbhāvitamarthāntaraṃ dūṣayati-maṅgalasyeti /
vākyārtho vicārakartavyatā na hi tatra maṅgalasya kartṛtvādinānvayo 'stītyarthaḥ /
nanu sūtrakṛtā śāstrādau maṅgalaṃ kāryamityathaśabdaḥ pratyukta iti cet satyaṃ, na tasyārtho maṅgalaṃ kintu ca tacchravaṇamuccāraṇaṃ ca maṅgalakṛtyaṃ karoti /
tadarthastvānantaryamevetyaha-arthānatareti /
arthāntaramānantaryam /
śrutyā śravaṇena śaṅkhavīṇādinādaśravaṇavadoṅkārāthaśabdayoḥ śravaṇaṃ maṅgalaphalakam /
'oṅkāścāthaśabdaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvimau //
'iti smaraṇāditi bhāvaḥ /
nanu prapañco mithyeti prakṛte sati, atha mataṃ prapañcaḥ satya ityatra pūrvaprakṛtārthāduttarārthasyārthāstaratvārtho 'thaśabdo dṛṣṭaḥ, tathātra kiṃ na syādityata āha-pūrveti /
phalataḥ phalasyetyarthaḥ /
brahmajijñāsāyāḥ pūrvaṃ arthaviśeṣaḥ prakṛto nāsti yasmāttasyā arthāntaratvamathaśabdenocyeta /
yataḥ kutaścitadardhāntaratvaṃ sūtrakṛtā na vaktavyaṃ, phalābhāvāt /
yadi phalasya jijñāsāpadoktakartavyavicārasya hetutvena yatpūrvaṃ prakṛtaṃ tadapekṣāstītyapekṣābalātprakṛtahetumākṣipya tator'thāntaratvamucyate, tadārthāntaratvamānantarye 'ntarbhavati hetuphalabhāvajñānāyānantaryasyāvaśyaṃ vācyatvāt /
tasmādidamarthāntaramityukte tasya hetutvāpratīteḥ /
tasmādidamanantaramityukte bhavatyeva hetutvapratītiḥ /
na cāśvādanantaro gaurityatra hetutvabhānāpattiriti vācyaṃ, tayordeśataḥ kālato vā vyavadhānenānantaryasyāmukhyatvāt /
ataḥ sāmagrīphalayoreva mukhyamānantaryaṃ, avyavadhānāt /
tasminnukte satyarthāntaratvaṃ na vācyaṃ jñānatvādvaiphalyācceti bhāvaḥ /
phalasya vicārasya pūrvaprakṛtahetvapekṣāyā balādyadarthāntaratvaṃ tasyānantāryabhedāt na pṛthagathaśabdārthatvamityadhyāhṛtya bhāṣyaṃ yojanīyam /
yadvā pūrvaprakṛter'the 'pekṣā yasyā arthāntaratāyāstasyāḥ phalaṃ jñānaṃ taddvārānantaryāvyatirekāttajjñāne tasyāḥ jñānatonatarbhāvānnāthaśabdārthatetyarthaḥ /
nanvānantaryārthakatve 'pyānantaryasyāvadhiḥ ka ityāśaṅkyāha-sati ceti /
yanniyamena pūrvavṛttaṃ pūrvabhāvi asādhāraṇakāraṇaṃ puṣkalākāraṇamiti yāvat, tadevāvadhiriti vaktavyamityarthaḥ /
nanvastu dharmavicāra iva brahmavicāre 'pi vedādhyayanaṃ puṣkalakāraṇamityāha-svādhyāyeti /
samānaṃ brahmavicāre sādhāraṇakāraṇaṃ na puṣkalakāraṇamityarthaḥ /
nanu saṃyogapṛthaktvanyāyena 'yajñena dānena'ityādiśrutyā 'yajñādikarmāṇi jñānāya vidhīyante'iti sarvāpekṣādhikaraṇe vakṣyate /
tathā ca pūrvatantreṇa tadavabodhaḥ puṣkalakāraṇamiti śaṅkate-nanviti /
iha brahmajijñāsāyāṃ viśeṣo 'sādhāraṇaṃ kāraṇam /
['ekasya tūbhayārthatve saṃyogapṛthaktvam'iti jaiminīsūtraṃ, tadarthastu-ekasya karmaṇa ubhayārthatve 'nekaphalasaṃbandhe saṃyogaḥ ubhayasaṃbandhabodhakaṃ vākyaṃ tasya pṛthaktvaṃ bhedaḥ sa hetuḥ /
tataśacātrāpi jyotiṣṭomādikarmaṇāṃ svargādiphalakālāmapi 'yajñena dānena'ityādi vacanāt jñānārthatvaṃ ceti /
ṭapariharati-netyādinā /
ayamāśayaḥ--na tāvat pūrvatantrasthaṃ nyāyasahasraṃ brahmajñāne tadvicāre vā puṣkalaṃ kāraṇaṃ, tasya dharmanirṇamātrahetutvāt /
nāpi karmanirṇayaḥ, tasyānuṣṭhānahetutvāt /
na hi dhūmāgnyoriva dharmabrahmaṇorvyāptirasti, yayā dharmajñānāt brahmajñānaṃ bhavet /
yadyapi śuktivivekādidvārā karmāṇi hetavaḥ, tathāpi teṣāṃ nādhikāriviśeṣaṇatvaṃ, ajñātānāṃ teṣāṃ janmāntarakṛtānāmapi phalahetutvāt /
adikāriviśeṣaṇaṃ jñāyamānaṃ pravṛttipuṣkalakāraṇamānantaryāvadhitvena vaktavyam /
ataḥ karmāṇi, tadavabodhaḥ, tannāyavicāro vā nāvadhiriti na brahmajijñāsāyādharmajijñāsānantaryamiti /
nanu dharmabrahmajijñāsayoḥ kāryakāraṇatvābhāve 'pyānantaryoktidvārā kramajñānārtho 'thaśabdaḥ /
'hṛdayasyāgre 'vadyatyatha jihvayā atha vakṣasaḥ'itiyavadānānāṃ kramajñānārthāthaśabdavadityāśaṅkyāha--yatheti /
avadānānāmānantaryaniyamaḥ kramo yathāthaśabdārthastasya vivakṣitatvāt na tatheha dharmabrahmajijñāsayoḥ kramo vivakṣitaḥ, ekakartṛkatvābhāvena tayoḥ kramānapekṣaṇāt /
ato na kramārtho 'thaśabda ityarthaḥ /
nanu tayorekakartṛtvaṃ kuto nāstītyata āha--śeṣeti /
yeṣāmekapradhānaśeṣatā, yathāvadānānāṃ prayājādīnāṃ ca /
yayośca śeṣaśeṣitvaṃ, yathā prayājadarśayoḥ /
yasya cādhikṛtādhikāratvaṃ, yathā apāṃ praṇayanaṃ darśapūrṇamāsāṅgamāśritya 'godohanena paśukāmasya'iti vihitasya godohanasya /
yathā vā 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'iti darśātyuttarakāle vihitasya somayāgasya darśādyadhikṛtādhikāratvaṃ teṣāmekakartṛkatvaṃ bhavati /

tataścaikaprayogavacanagṛhītānāṃ teṣāṃ yugapadanuṣṭhānasaṃbhavāt kramākāṅkṣāyāṃ śrutyādibhirhi kramo bodhyate, naivaṃ jijñāsayoḥ śeṣaśeṣitve śrutiliṅghādikaṃ mānamasti /
nanu 'brahmacaryaṃ samāpya gahī bhavet gṛhādvanī bhūtvā pravrajecca'iti śrutyā, adhītya vidhivadvedān putrānutpādya dharmataḥ /
iṣṭvā ca śaktito yajñairmano mokṣoniveśayet' /
iti smṛtyā cāthikṛtādhikāratvaṃ bhātīti tanna /
'brahmacaryādeva pravrajet' /
'āsādayati śuddhātmā mokṣaṃ vai prathamāśrame /
'iti śrutismṛtibhyāṃ tvayodāhṛtaśrutismṛtyoraśuddhacittaviṣayatvāvagamāt /
etaduktaṃ bhavati-yadi janmāntarakṛtakarmabhiḥ śuddhaṃ cittaṃ tadā brahmacaryādeva saṃnyasyabrahma jijñāsitavyaṃ, yadā na śuddhamiti rāgeṇa jñāyate tadā gṛhī bhavet, tatrāpyaśuddhau vanībhavet tatrāpyaśuddhau tathaiva kālamākalayet, vane śuddhaupravrajediti /
tathā ca śrutiḥ-'yadahareva virajettadahareva pravrajet'iti /
tasmānnānayoradhikṛtādhikāratve kiñcinmānamiti bhāvaḥ /
nanu mīmāṃsayoḥ śeṣaśeṣitvamathikṛtādhikāratvaṃ ca māstu /
ekamokṣaphalakatvenaikakartṛkatvaṃ syādeva /
vadanti hi-'jñānakarmābhyāṃ muktiḥ'iti samuccayavādinaḥ /
ekamekavedārthajijñāsyakatvāccaikakartṛtve /
tathā cāgneyādiṣaḍyāgānāmekasvargaphalakānāṃ, dvādaśādhyāyānāṃ caikadharmajijñāsyakānāṃ kramavattayoḥ kramo vivakṣita iti kramārtho 'thaśabda ityaśaṅkyāha-phaleti /
phalabhedājjijñāsyabhedācca na kramo vivakṣita ityanuṣaṅgaḥ /
yathā sauryāryamṇaprājāpatyacarūṇāṃ brahmavarcasasvargāyuḥphalabhedāt, yathā vā kāmacikitsātantrayorjijñāsyabhedānna kramāpekṣā tadvanmīmāṃsayorna kramāpekṣeti bhāvaḥ /
tatraphalabhedaṃ vivṛṇoti-abhyudayeti /
viṣayābhimukhyenodetītyabhyudayo viṣayādhīnaṃ sukhaṃ svargādikaṃ tacca dharmajñānahetormīmāṃsayāḥ phalamityarthaḥ /
na kevalaṃ phalasya svarūpato bhedaḥ kintu hetuto 'pītyāha-tacceti /
brahmajñānahetormīmāṃsāyāḥ phalaṃ tu tadviruddhamityāha-niśreyaseti /
nitya nirapekṣaṃ śreyo niśreyaṃ mokṣastatphalamityarthaḥ /
brahmajñānaṃ ca svotpattivyatiriktamanuṣṭhānaṃ nāpekṣata ityāha-na ceti /
svarūpato hetutaśca phalabhedānna samuccaya iti bhāvaḥ /
jijñāsyabhedaṃ vivṛṇoti-bhavyaśceti /
bhavatīti bhavyaḥ /
sādhya ityarthaḥ /
sādhyatve hetumāhaḥneti /
tarhi tucchatvaṃ, netyāha-puruṣeti /
puruṣavyāpāraḥ prayatnastantraṃ heturyasyatattvādityarthaḥ /
kṛtisādhyatvāt kṛtijanakajñānakāle dharmasyāsatvaṃ na tucchatvādityarthaḥ /
brahmaṇo dharmādvailakṣaṇyamāha-iha tviti /
uttaramīmāṃsāyāmityarthaḥ /
bhūtamasādhyam /
tatra hetuḥ-nityeti /
sadā satvādityarthaḥ /
sādhyāsādhayatvena dharmabrahmaṇoḥ svarūpabhedamuktvā hetuto 'pyāha-neti /
dharmavat kṛtyadhīnaṃ netyarthaḥ /
mānato 'pi bhedamāha-codaneti /
ajñātajñāpakaṃ vākyamatra codanā /
tasyāḥ pravṛttirbodhakatvaṃ tadvailakṣaṇyācca jijñāsyabheda ityarthaḥ /
saṃgrahavākyaṃ vivṛṇoti-yā hīti /
lakṣaṇaṃ pramāṇaṃ 'svargakāmo yajeta'ityādivākyaṃ hi svaviṣaye dharme yāgādikaraṇasvargādiphalakabhāvanārūpe phalahetuyāgādigocaraniyoge vā hitasādhane yāgādau vā puruṣaṃ pravartayadevāvabodhayati /
'ayamātmā brahma'ityādi tvamarthaṃ kevalamaprapañcaṃ brahma bodhayatveva na pravartayati viṣayābhāvādityarthaḥ /
nanvavabodha eva viṣayastatrāha-na puruṣa iti /
brahmacodanayā puruṣo 'vabodhe na pravartata ityatra hetuṃ pūrvavākyenāha-avabodhasyeti /
svajanyajñāne svayaṃ pramāṇaṃ na pravartakamityatra dṛṣṭāntamāha-yatheti /
mānādeva bodhasya jātatvāt, jāte ca vidhyayogāt, na vākyārthajñāne puruṣapravṛttiḥ /
tathā ca pravartakamānameyo dharmaḥ, udāsīnamānameyaṃ brahma, iti jijñāsyabhedāt, na tanmīmāṃsayoḥ kramārtho 'thaśabda iti bhāvaḥ /
evamathaśabdasyārthāntarāsaṃbhavāt ānantaryavācitve sati tadavadhitvena puṣkalakāraṇaṃ vaktavyamityāha-tasmāditi /
upadiśyate /

sūtrakṛteti śeṣaḥ /
tatkimityata āha-ucyata iti /
vivekādīnāmāgamikatvena prāmāṇikatvaṃ purastādevoktam /
laukikavyāpārāt manasa uparamaḥ śamaḥ bāhyakaraṇānāmuparamo damaḥ /
jñānārthaṃ vihitanityādikarmasanyāsa uparatiḥ /
śītoṣṇādidvandvasahanaṃ titikṣā /
nidrālasyapramādatyāgena manaḥsthitiḥ samādhānam /
sarvatrāstikatā śraddhā /
etatṣaṭkaprāptiḥ śamādisaṃpat /
atra vivekādīnāmuttarottarahetutvenādhikāriviśeṣaṇatvaṃ mantavyam /
teṣāmanvayavyatirekābhyāṃ brahmajijñāsāhetutvamāha-teṣviti /
yathākathañcit kutūhalitayā brahmavijārapravṛttasyāpi phalaparyantaṃ tajjñānānudayādvyatirekasiddhiḥ /
athaśabdavyākhyānamupasaṃharati-tasmāditi /
nanūktavivekādikaṃ na saṃbhavati, 'akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtam'ityādiśrutyā karmaphalasya nityatvena tato vairāgyasiddheḥ /
jīvasya brahmasvarūpamokṣaścāyuktaḥ, bhedāt tasya loṣṭādivat puruṣārthatvāyogācca /
tato mumukṣāsaṃbhava ityākṣepaparihārārtho 'taḥśabdaḥ taṃ vyācaṣṭe-ataḥśabda iti /
athaśabdenānantaryavācinā tadavadhitvenārthādvivekādicatuṣṭayasya brahmajijñāsāhetutvaṃ yaduktaṃ tasyārthikahetutvāsyākṣepanirāsāyānuvādako 'taḥśabda ityarthaḥ /
uktaṃ vivṛṇoti-yasmāditi /
tasmādityuttareṇa saṃbandhaḥ /
'yadalpaṃ tanmartyam''yatkṛtakaṃ tadanityam'iti nyāyavatī 'tadyatheha'ityādiśrutiḥ karmaphalākṣayatvaśruterbādhakā /
tasmāt 'ato 'nyadārtam'iti śrutyā anātmamātrasyānityatvavivekāt vairāgyalābha iti bhāvaḥ /
mumukṣāṃ saṃbhāvayati-tatheti /
yathā vedaḥ karmaphalānityatvaṃ darśayati, tathā brahmajñānāt praśāntaśokānilamapāraṃ svayañjyotirānandaṃ darśayatītyarthaḥ /
jīvatvāderadhyāsoktyā brahmatvasaṃbhava ukta eveti bhāvaḥ /
evamathātaḥśabdābhyāṃ puṣkalakāraṇavato 'dhikāriṇaḥ samarthanāt śāstramārabdhavyamityāha-tasmāditi /

sutravākyapūraṇārthamadhyāhṛtakartavyapadānvayārthaṃ brahmajijñāsāpadena vicāraṃ lakṣayituṃ tasya svābhimatasamāsakathanenāvayavārthaṃ darśayati-bahmaṇa iti /
nanu dharmāya jijñāsā itivat brahmaṇe jijñāseti caturthīsamāsaḥ kiṃ na syāditi cet /
ucyate-jijñāsā padasya hi mukhyārthaṃ icchā, tasyāḥ prathamaṃ karmakārakamapekṣitaṃ paścāt phalaṃ, tataścādau karmajñānārthaṃ ṣaṣṭhisamāso yuktaḥ /
karmaṇyukte satyarthāt phalamuktaṃ bhavati, icchāyāḥ karmaṇa evaphalatvāt /
yathā svargasyecchā ityukte svargasya phalatvaṃ labhate tadvat /
ata eva 'dharmajijñāsā'ityatrāpi 'sā hi tasya jñātumicchā'iti icchāṃ gṛhītvā ṣaṣṭhīsamāso darśitaḥ /
vicāralakṣaṇāyāṃ tu vicārasya kleśātmakatayā prathamaṃ phalākāṅkṣatvāt dharmāya jijñāse caturthasamāsa uktaḥ, tathā vṛttikārairbrahmaṇe jijñāsā ityuktaṃ cedastu jñānatvena brahmaṇaḥ phalatvāditi /
adhunā brahmapadārthamāha-brahma ceti /
nanu 'brahmakṣatramidaṃ brahma āyāti brahma svayambhūrbrahma prajāpatiḥ'iti śrutiṣu loke ca brāhmaṇatvajātau jīve vede kamalāsane ca brahmaśabdaḥ prayujyata ityāśaṅkāha-ata eveti /
jagatkāraṇatvalakṣaṇapratipādakasūtrāsāṃgatyaprasaṅgādevetyarthaḥ /
vṛttyantare śeṣe ṣaṣṭhītyuktaṃ dūṣayati-brahmaṇa itīti /
saṃbandhasāmānyaṃ śeṣaḥ /
jijñāsetyatra sanpratyavācyāyā icchāyā jñānaṃ karma, tasya jñānasya brahma karma /
tatra sakarmakakriyāyāḥ karmajñānaṃ vinā jñātumaśakyatvāt, icchāyā viṣayajñānajanyatvācca prathamāpekṣitaṃ karmaiva ṣaṣṭhyā vācyaṃ na śeṣa ityarthaḥ /
nanu pramāṇādikamanyadeva tatkarmāstu brahma tu śeṣitayā saṃbadhyatāṃ tatrāha-jijñāsyāntareti /
śrutaṃ karma tyaktvānyadaśrutaṃ kalpayan 'piṇḍamutsṛjya karaṃ leḍhi'iti nyāyamanusaratīti bhāvaḥ /
gūḍhābhisaṃdhiḥ śaṅkyate--nanviti /
'ṣaṣṭhī śeṣe'iti vidhānāt, ṣaṣṭhyā saṃvandhamātraṃ pratītamapi viśeṣākāṅkṣāyāṃ sakarmakakriyāsaṃnidhānāt karmatve paryavasyatītyarthaḥ /
abhisaṃdhimajānannivottaramāha-evamapīti /
karmalābhepi pratyakṣaṃ 'kartṛkarmaṇoḥ kṛti'iti sūtreṇa jijñāsāpadasyākārapratyayāntatvena kṛdantasya yoge vihitaṃ prathamāpekṣitaṃ ca karmatvaṃ tyaktvā parokṣamaśābdaṃ kalpayata ityarthaḥ /
śeṣavādī svābhisaṃdhimuddhāṭayati-na vyartha iti /
śeṣaṣaṣṭhyāṃ brahmasaṃbandhinī jijñāsā pratijñātā bhavati /
tatra yāni brahmāśritāni lakṣaṇapramāṇayuktijñānasādhanaphalāni teṣāmapi vicāraḥ pratijñāto bhavati /
tajjijñāsāyā api brahmajñānārthatvena brahmasaṃbandhitvāt /
karmaṇiṣaṣṭhyāṃ tu brahmakarmaka eva vicāraḥ pratijñāto bhavatītyabhisaṃdhinā śeṣaṣaṣṭhītyucyate /
ato matprayāso na vyarthaḥ /
brahmatatsaṃbandhināṃ sarveṣāṃ vicārapratijñānamarthaḥ phalaṃ yasya tattvādityarthaḥ /
tvatprayāsasyedaṃ phalaṃ na yuktaṃ, sūtreṇa mukhataḥ pradhānasya brahmaṇo vicāre pratijñāte sati tadupakaraṇānāṃ vicārasyārthikapratijñāyā uditatvādityāha siddhāntī-na pradhāneti /
saṃgṛhītamarthaṃ saṃdṛṣṭāntaṃ vyākaroti--brahmahītyādinā /
'tadvijijñāsasva'iti mūlaśrutyanusārācca karmaṇi ṣaṣṭhītyāha-śrutyanugamācceti /
śrutisūtrayorekārthatvalābhāccetyarthaḥ /
jijñāsāpadasyāvayavārthamāha-jñātumiti /
nanvanavagate vastunīcchāyā adarśanāt tasyā mūlaṃ viṣayajñānaṃ vaktavyam /
brahmajñānaṃ tu jijñāsāyāḥ phalaṃ, tadeva mūlaṃ kathamityāśaṅkyāha-avagatīti /
āvaraṇanivṛttirūpābhivyaktimaccaitanyamavagatiḥ paryanto 'vadhiryasyākhaṇḍasākṣātkāravṛttijñānasya tadeva jijñāsāyāḥ karma, tadeva phalam /
mūlaṃ tvāpātajñānamityadhunā vakṣyata iti phalamūlajñānayorbhedānna jijñāsānupapattirityarthaḥ /
nanu gamanasya grāmaḥ karma, tatprāptiḥ phalamiti bhedāt karma eva phalamityuktaṃ tatrāha-phaleti /
kriyāntare tayorbhede 'pi icchāyāḥ phalaviṣayatvāt karmaiva phalamityarthaḥ /

nanu jñānāvagatyoraikyādbhedoktirayuktetyata āha-jñāneneti /
jñānaṃ vṛttiḥ avagatistatphalaṃ iti bheda iti bhāvaḥ /
avagantumabhivyañjayitum /
avagateḥ phalatvaṃ sphuṭayati-brahmeti /
hiśabdoktaṃ hetumāha-niḥśeṣeti /
bījamavidyā ādiryasyānarthasya tannāśakatvādityarthaḥ /
avayavārthamuktvā sūtrāvākyārthamāha-tasmāditi /
atra sanpratyayasya vicāralakṣakatvaṃ tavyapratyayena sūcayati /
athātaśabdābhyāmadhikāriṇaḥ sādhitattvāttena brahmajñānāya vicāraḥ kartavya ityarthaḥ //
iti tṛtīyaṃ varṇakam //

prathamavarṇake bandhasyādhyasatvoktyā viṣayādiprasiddhāvapi brahmaprasiddhyaprasiddhyorviṣayādisaṃbhavāsaṃbhavābhyāṃ śāstrārambhasaṃdehe pūrvapakṣamāha-tatpunariti /
punaḥśabdo varṇakāntaradyotanārthaḥ /
yadi vedāntavicārātprāgeva brahmajñānaṃ tarhyajñātatvarūpaviṣayatvaṃ nāsti, ajñānābhāvena tannivṛttirūpaphalamapi nāstīti na vicārayitavyam /
athajñātaṃ kenāpi tarhi taduddeśena vicāraḥ kartuṃ na śakyate, ajñātasyoddeśāyogāt /
tathā ca buddhāvanārūḍhasya vicārātmakaśāstreṇa vedānteśca pratipādanāyogāt /
tatpratipādyatvarūpaḥ saṃbandho nāstīti jñānānutpatteḥ phalamapi nāstītyanārabhyaṃ śāstramityarthaḥ //
āpātaprasiddhyā viṣayādilābhādārambhaṇīyamiti siddhāntayati-ucyataityādinā /
prasiddhaṃ tāvadityarthaḥ /
astitvasyāprakṛtatvenāstipadasya prasiddhiparatvāt /
nanu kena mānena brahmaṇaḥ prasiddhiḥ /
na ca 'satyaṃ jñānamanantaṃ brahma'iti śrutyā seti vācyam /
brahmapadasya loke saṃgatigrahābhāvena tadghaṭitavākyasyābodhakatvādityāśaṅkyabrahmapadavyutpatyā prathamaṃ tasya nirguṇasya saguṇasya ca prasiddhirityāha-brahmaśabdasya hīti /
asyārthaḥ-śrutau sūtre ca brahmapadasya prayogānyathānupapattyā kaścidartho 'stīti jñāyate, pramāṇavākye nirarthakaśabdaprayogādarśanāt /
sa cārtho mahatvarūpa iti vyākaraṇānniścīyate, 'bṛhi vṛddhau'iti smaraṇāt /
sā ca vṛddhirniravadhikamahatvamiti saṃkocakābhāvāt, śrutāvanantapadena saha prayogācca jñāyate /
niravadhikamahatvaṃ cāntavattvādidoṣavatve sarvajñatvādiguṇahīnatve ca na saṃbhavati, loke guṇahīnadoṣavatoralpatvaprasiddheḥ /
ato bṛṃhaṇādbrahmeti vyutpatyā deśakālavastutaḥ paricchedābhāvarūpaṃ nityatvaṃ pratīyate /
avidyādidoṣaśūnyatvaṃ śuddhatvam /
jāḍyarāhityaṃ buddhatvam /
bandhakāle 'pi svatobandhabhāvo muktatvaṃ ca pratīyate /
evaṃ sakala doṣaśūnyaṃ nirguṇaṃ prasiddham /
tathā sarvajñatvādigumakaṃ ca tatpadavācyaṃ prasiddham /
jñeyasya kāryasya vā pariśeṣe 'lpatvaprasaṅgena sarvajñatvasya sarvakāryaśaktimattvasya ca lābhāditi /
evaṃ tatpadātprasiddherapramāṇatvenāpātatvādajñānānivartakatvājjijñāsopapattirityuktvā tvaṃpadārthātmanāpi brāhmaṇaḥ prasiddhyā tadupapattiratyāha-sarvasyeti /
sarvasya lokasya yo 'yamātmātadabhedādrahmaṇaḥ prasiddhirityarthaḥ /
nanvātmanaḥprasiddhiḥ ketyata āha-sarvo hīti /
ahamasmīti na pratyetīti na kintu pratyetyeva /
saiva saccidātmanaḥ prasiddhirityarthaḥ /
ātmanaḥ kutaḥ satteti śūnyamatamāśaṅkyāha-yadi hīti /
ātmanaḥ śūnyasya pratītau ahaṃ nāsmīti loko jānīyāt /
lokastu ahamasmīti jānāti tasmādātmano 'stitvaprasiddhirityarthaḥ /
ātmaprasiddhāvapi brahmaṇaḥ kimāyātaṃ tatrāha-ātmā ceti /
'ayamātmā brahma'ityādiśruteriti bhāvaḥ /
prasiddhipakṣoktaṃ doṣaṃ pūrvapakṣeṇa smārayati-yadīti /
ajñātatvābhāvena viṣayādyabhāvādavicāryatvaṃ prāptamityarthaḥ /
yathā idaṃ rajatamiti vastutaḥ śuktiprasiddhistadvat ahamasmīti sattvacaitanyarūpatvasāmānyena vastuto brahmaṇaḥ prasiddhiḥ neyaṃ pūrṇānandabrahmatvarūpaviśeṣagocarā vādināṃ vivādābhāvaprasaṅgāt /
na hi śuktitvaviśeṣadarśane sati rajataṃ raṅgamanyadveti vipratipattirasti /
ato vipratipattyanyathānupapatyā sāmānyataḥ prasiddhāvapi viśeṣasyājñātatvādviṣayādisiddhiriti siddhāntayati na ityādinā /
sāmānyaviśeṣabhāvaḥ svatmani saccitpūrṇādipadavācyabhedāt kalpita iti mantavyam /
tatra sthūlasūkṣmakrameṇa vipratipattīrupanyasyati-dehamātramityādinā /
śāstrajñānaśunyāḥ prākṛtāḥ /
vedabāhyamatānyuktvā tārkikādimatamāhaḥ-astīti /
sāṃkhyamatamāha-bhokteti /
kimātmā dehādirūpaḥ uta tadbhinna iti vipratipattikoṭitvena dehendriyamanobuddhiśūnyānyuktva tadbhinno 'pi kartṛtvādimānna veti vipratipattikoṭitvena tārkikasāṃkhyapakṣāvupanyasyākartāpīśvarādbhinno na veti vivādakoṭitvena yogimatamāha-asti tadvyatirikta īśvara iti /
niratiśayatvaṃ gṛhītvā īśvaraḥ sarvajñatvādisaṃpanna iti yogino vadanti /
bhedakoṭimuktvā siddhāntakoṭimāha-ātmā sa bhokturiti /
bhokturjīvasyākartuḥ sākṣiṇaḥ sa īśvara ātmāsvarūpamiti vedāntino vadantītyarthaḥ /
vipratipattīrupasaṃharati-evaṃ bahavaḥ iti /
vipratipattīnāṃ prapañco nirāsaśca vivaraṇopanyāsena darśitaḥ sukhabodhāyetīhoparamyate /
tatra yuktivākyāśrayaḥ siddhāntinaḥ jīvo brahmaiva ātmatvāt, brahmavat ityādi yukteḥ, 'tattvamasi'ityādiśruteścābādhitāyāḥ sattvāt /
anye tu dehādirātmā, ahaṃpratyayagocaratvāt, vyatirekeṇa ghaṭādivadityādiyuktyābhāsaṃ, 'sa vā eṣa puruṣonnarasamayaḥ'indriyasaṃvāde 'cakṣurādayaste havācamūcuḥ''mana uvāca', 'yo 'yaṃ''vijñānamayaḥ', 'asadevedamagra āsīt','kartā boddhā anaśnannanyaḥ', 'ātmānamantaro yamayati'iti vākyābhāsaṃ cāśritā iti vibhāgaḥ /
dehādiranātmā, bhautikatvāt, dṛśyatvāt ityādinyāyaiḥ, 'ānandamayo 'bhyāsāt'

ityādisūtraiścābhāsatvaṃ vakṣyate /
nanu santu vipratipattayastathāpi yasya yanmate śraddhā tadāśrayaṇāttasyasvārthaḥ setsyati kiṃ brahmavicārārambheṇetyata āha-tatrāvicāryeti /
brahmātmaikyavijñānādeva muktiriti vastugatiḥ /
matāntarāśrayaṇe tadabhāvānmokṣasiddhiḥ /
kiñcātmānamanyathā jñātvā tatpāpena saṃsārāndhakūpe patet,'andhaṃ tamaḥpraviśanti''ye ke cātmahano janāḥ'iti śruteḥ, 'yo 'nyathā santamātmānamanyathā pratipadyate /
ki tena na kṛtaṃ pāpaṃ caureṇātmāpahāriṇā //
'iti vacanāccetyarthaḥ /
ataḥ sarveṣāṃ mumukṣūṇāṃ niśreyasaphalāya vedāntavicāraḥ kartavya itisūtrārthamupasaṃharati-tasmāditi /
bandhasyādhyastatvena viṣayādisadbhāvādagatārthatvāt, adhikārilābhādāpādaprasiddhyā viṣayadisaṃbhavīcca vedāntaviṣayā mīmāṃsāpūjitā vicāraṇā, vedāntāvirodhino ye tarkāstantrāntarasthāstānyupakaraṇāni yasyāḥ sā niśreyasāyārabhyata ityarthaḥ /
nanu sūtre vicāravācipadābhāvāttadārambhaḥ kathaṃ sūtrārtha ityata āha-brahmeti /
brahmajñānecchoktidvārā vicāraṃ lakṣayitvā tatkartavyatāṃ bravītīti bhāvaḥ /
evaṃ prathamasūtrasya catvāror'thā vyākhyānacatuṣṭayena darśitāḥ /
sūtrasya cānekārthatvaṃ bhūṣaṇam /
nanvidaṃ sūtraṃ śāstrādbahiḥ sthitvā śāstramārambhayati antarbhūtvā vā /
ādye tasya heyatā, śāstrāsaṃbandhāt /
dvitīye tasyārambhakaṃ vācyam /
na ca svayamevārambhakaṃ, svasmāt svotpatterityātmātmāśrayāt /
na cārambhakāntaraṃ paśyāma iti /
ucyate-śravaṇavidhinā ārabdamidaṃ śāstraṃ śāstrāntargatameva śāstrārambhaṃ pratipādayati /
yathādhyayanavidhirvedāntargata eva kṛtsnavedasyādhyayane prayuṅkte tadvadityanavadyam //1//


END BsCom_1,1.1.1

____________________________________________________________________________________________

START BsCom_1,1.2.2



2 janmādyādhikaraṇam / sū. 2.

brahmajijñāsitavyamityuktam /
kiṃlakṣaṇaṃ punastadbrahmetyata āha bhagavānsūtrakāraḥ-

janmādyasya yataḥ | BBs_1,1.2 |

janmotpattirādirasyeti tadguṇasaṃvijñāno bahuvrīhiḥ /
janmasthitibhaṅgaṃ samāsārthaḥ /
janmanaścāditvaṃ śrutinirdeśāpekṣaṃ vastuvṛttāpekṣaṃ ca /
śrutinirdeśastāvat 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityasminvākye janmasthitipralayānāṃ kramadarśanāt /
vastuvṛttamapi, janmanā labdhasattākasya dharmiṇaḥ sthitiprayasaṃbhavāt /
asyeti pratyakṣādisaṃnidhāpitasya dharmiṇa idamā nirdeśaḥ /
ṣaṣṭhī janmādidharmasaṃbandhārthā /
yata iti kāraṇanirdeśaḥ asya jagato nāmarūpābhyāṃ vyākṛtasyānekakartṛbhoktṛsaṃyuktasya pratiniyatadeśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṃ yataḥ sarvajñātsarvaśakteḥ kāraṇādbhavati tadbrahmeti vākyaśeṣaḥ /
anyeṣāmapi bhāvavikārāṇāṃ triṣvevāntarbhāva iti janmasthitināśānāmiha grahaṇam /
yāskaparipaṭhitānāṃ tu 'jāyate 'sti' ityādīnāṃ grahaṇe teṣāṃ jagataḥ sthitkāle saṃbhāvyamānatvānmūlakāraṇādutpattisthitināśāṃ jagato na gṛhītāḥ syurityāśaṅkyeta, tanmā śaṅkīti yotpattirbrahmastatraiva sthitiḥ pralayaśca ta eva gṛhyante //
na yathoktaviśeṣaṇasya jagato yathoktaviśeṣaṇamīśvaraṃ muktvānyataḥ pradhānādacetanādaṇubhyo 'bhāvātsaṃsāriṇo vā utpattyādi saṃbhāvayituṃ śakyam /
naca svabhāvataḥ, viśiṣṭadeśakālanimittānāmihopādānāt /
etadevānumānaṃ saṃsārivyatirikteśvarāstitvādisādhanaṃ manyanta īśvarakāraṇinaḥ /

nanvihāpi tadevopanyastaṃ janmādisūtre /

na /
vedāntavākyakusumagrathanārthatvātsūtrāṇām /
vedāntavākyāni hi sūtrairudāhṛtya vicāryante /
vākyārthavicāraṇādhyavasānanivṛttā /
satsu tu vedāntavākyeṣu jagato janmādikāraṇavādiṣu tadarthagrahaṇadārḍhāyānumānamapi vedāntavākyāvirodhi pramāṇaṃ bhavanna nivāryate, śrutyaiva ca sahāyatvena tarkasyābhyupetatvāt /
tathāhi- 'śrotavyo mantavyaḥ' (bṛha. 2.4.5) iti śrutiḥ 'paṇḍito medhāvī gandhārānevopasaṃpadyetaivamevehācāryavānpuruṣo veda' (chāndo.6.14.2) iti ca puruṣabuddhisāhāyyamātmanor dāyati /
na dharmajijñāsāyāmiva śrutyādayo 'nubhavādayaśca yathāsaṃbhavamiha pramāṇaṃ anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya /
kartavye hi viṣaye nānubhavāpekṣāstīti śrutyādīnāmeva prāmāṇyaṃ syātpuruṣādhīnātmalābhatvācca kartavyasya /
kartumakartumanyathā vā kartuṃ śakyaṃ laukikaṃ vaidikaṃ ca karma, yathāśvena gacchati, padbhyāmanyathā vā, na vā gacchatīti /
tathā 'atirātre ṣoḍaśinaṃ gṛhṇāti, nātirātre ṣoḍaśinaṃ gṛhṇāti', 'udite juhoti, anudite juhoti' iti vidhipratiṣedhāścātrārthavantaḥ syuḥ, vikalpotsargāpavādāśca /
natu vastvevaṃ naivamasti nāstīti vā vikalpyate /
vikalpanāstu puruṣabuddhyapekṣāḥ /
na vastuyāthātmyajñānaṃ puruṣabuddhyapekṣam /
kiṃ tarhi vastutantrameva tat /
nahi sthāṇāvekasmisthāṇurvā puruṣo 'nyo veti tattvajñānaṃ bhavati /
tatra puruṣo 'nyo veti mithyājñānam /
sthāṇureveti tattvajñānaṃ,vastutantratvāt /
evaṃ bhūtavastuviṣayāṇāṃ prāmāṇyaṃ vastutantram /
tatraivaṃ sati brahmajñānamapi vastutantrameva, bhūtavastu viṣayatvāt /

nanu bhūtavastutve brahmaṇaḥ pramāṇāntaraviṣayatvameveti vedāntavākyavicāraṇānarthikaiva prāptā /

na /
indriyāviṣayatvena saṃbandhāgrahaṇāt /
svabhāvato viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi /
sati hīndriyaviṣayatve brahmaṇa-, idaṃ brahmaṇā saṃbaddhaṃ kāryamiti gṛhyeta /
kāryamātrameva tu gṛhyamāṇaṃ kiṃ brahmaṇā saṃbaddhaṃ kimanyena kenacidvā saṃbaddhamiti na śakyaṃ niścetum /
tasmājanmādisūtraṃ nānumānopanyāsārthaṃ, kiṃ tarhi vedāntavākyaprardānārtham /
kiṃ punastadvedāntavākyaṃ yatsūtreṇaiha lilakṣayiṣitam /
'bhṛgurvai vāruṇiḥ /
varuṇaṃ pitaramupasasāra /
adhīhi bhagavo brahmeti' /
ityupakramya- 'yato vā imāni bhūtāni jāyante /
yena jātāni jīvanti /
yatprayantyabhisaṃviśanti /
tadvijijñāsasva /
tadbrahmeti' /
(taitti. 3.1) /
tasya ca nirṇayavākyam- 'ānandāddhyeva khalvimāni bhūtāni jāyante /
ānandena jātāni jīvanti /
ānandaṃ prayantyabhisaṃviśanti' /
(taitti. 3.6) anyānyāpyevañjātīyakāni vākyāni nityāśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇyudāhartavyāni // 2 //



----------------------

FN: 'idaṃ sarvamasṛjata yadidaṃ kiñca' iti pratyakṣam /



prathamasūtreṇa śāstrārambhamupapādya śāstramārabhamāṇaḥ pūrvottarādhikaraṇayoḥ saṃgatiṃ vaktuṃ vṛttaṃ kīrtayati-brahmeti /
mumukṣuṇā brahmajñānāya vedāntavicāraḥ kartavya ityuktam /
brahmaṇo vicāryatvoktvā arthāt pramāṇādi vicārāṇāṃ pratijñātatve 'pi brahmapramāṇaṃ vinā kartumaśakyatvāt, tatsvarūpajñānāyādau lakṣaṇaṃ vaktavyaṃ, tanna saṃbhavatītyākṣipya sūtrakṛtaṃ pūjayannevalakṣaṇasūtramavadhārayati-kiṃlakṣaṇakamiti /
kimākṣepe /
nāstyeva lakṣaṇamityarthaḥ /
ākṣepeṇāsyotthānādākṣepasaṃgatiḥ /
lakṣaṇadyotivedāntānāṃ spaṣṭabrahmaliṅgānāṃ lakṣye brahmaṇi samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ /
tathā hi-'yato vā imāni bhūtāni jāyante'ityādi vākyaṃ viṣayaḥ /
tatkiṃ brahmaṇo lakṣaṇaṃ na veti saṃdehaḥ /
tatra pūrvapakṣe brahmasvarūpasiddhyā muktyasiddhiḥ phalaṃ siddhānte tatsiddhiriti bhedaḥ /
yadyapyākṣepasaṃgatau pūrvādhikaraṇaphalameva phalamiti kṛtvā pṛthaṅna vaktavyam /
taduktam-'ākṣepe cāpavāde ca prāsyāṃ lakṣaṇa karmaṇi /
prayojanaṃ na vaktavyaṃ yacca kṛtvā pravartate'iti /
tathāpi spaṣṭārthamuktamiti mantavyam /
yatra pūrvādhikaraṇasiddhāntena parvapakṣaḥ tatrāpavādikī saṃgatiḥ prāptistadarthā cintā /
tatra neti prāptaṃ, janmāderjagaddharmatvena brahmalakṣaṇatvāyogāt /
na ca jagadupādānatve sati kartṛtvaṃ lakṣaṇamiti vācyaṃ, karturupādānatve dṛṣṭāntābhāvenānumānāpravṛtteḥ /
na ca śrautasya brahmaṇaḥ śrutyaiva lakṣaṇasiddheḥ kimanumāneneti vācyaṃ, anumānasya śrutyanugrāhakatvena tadabhāve tadvirodhe vā śrutyarthāsiddheḥ /
na ca jagatkartṛtvamupādānatvaṃ vā pratyekaṃ lakṣaṇamastviti vācyaṃ, kartṛmātrasyopādānādbhinnasya brahmatvāyogāt, vastutaḥ paricchedāditi prāpte puruṣābhyūhamātrasyānumānasyāpratiṣṭhitasyātīndriyārthe svātantryāyogāt apauruṣeyatayā nirdeṣaśrutyuktobhayakāraṇatvasya sukhādidṛṣṭāntena saṃbhāvayituṃ śakyatvāt, tadeva vakṣaṇamiti siddhāntayati-janmādyasya yataḥ iti /
atra adyapi jagajjanmasthitilayakāraṇatvaṃ lakṣaṇaṃ pratipādyate tathāpyagre 'prakṛtiśca'-ityadhikaraṇe tatkāraṇatvaṃ na kartṛtvamātraṃ kintu kartṛtvopādānatvobhayarūpatvamiti vakṣyamāṇaṃ siddhavatkṛtyobhayakāraṇatvaṃ lakṣaṇamityucyata iti na paunaruktyam /
nanu jijñāsyanirguṇabrahmaṇaḥ kāraṇatvaṃ kathaṃ lakṣaṇamiti ucyate-yathā rajataṃ śukterlakṣaṇaṃ yadrajataṃ sā śuktiriti tathā yajjagatkāraṇaṃ tadbrahmeti kalpitaṃ kāraṇatvaṃ taṭasthaṃ sadeva brahmaṇo lakṣaṇamityanavadyam //
sūtraṃ vyācaṣṭe--janmetyādinā /
bahuvrīhau padārthāḥ sarve vākyārthasyānyapadārthasya viśeṣaṇāni /
yathā citragordevadattasya citrā gāvaḥ tadvadatrāpi janmādīti napuṃsakaikavacanadyotitasya samāhārasya janmasthitibhaṅgasya janma viśeṣaṇaṃ, tathā ca janmanaḥ samāsārthaikadeśasya guṇatvena saṃvijñānaṃ yasmin bahuvrīhau sa tadguṇasaṃvijñāna ityarthaḥ /
tatra yajjanmakāraṇaṃ tadbrahmatvavidhānamayuktaṃ, sthitilayakāraṇādbhinnatvena jñāte brahmatvasya jñātumaśakyatvāt /
ato janmasthitibhaṅgairnirūpitāni trīṇi kāraṇatvāni militānyeva lakṣaṇamiti matvā sūtre samāhāro dyotita iti dhyeyam /
nanvāditvaṃ janmanaḥ kathaṃ jñātavyaṃ, saṃsārasyānāditvādityata āha-janmanaśceti /
mūlaśrutyā vastugatyā cāditvaṃ jñātvā tadapekṣya sūtrakṛtā janmana ādityamuktamityarthaḥ /
idamaḥ pratyakṣārthamātravācitvamāśaṅkyopasthitasarvakāryavācitvamāha-asyetīti /
viyadādijagato nityatvāt na janmādisaṃbandha ityata āhaḥ-ṣaṣṭhīti /
viṣayādimahābhūtānāṃ janmādisaṃbandho vakṣyata iti bhāvaḥ /
nanu jagato janmādervā brahmasaṃbandhābhāvānna lakṣaṇatvamityāśaṅkya tatkāraṇatvaṃ lakṣaṇamiti pañcamyarthamāha-yata itīti /
yacchabdena satyaṃ jñānamanantaṃ ānandarūpaṃ vastūcyate 'ānandāddhyeva'iti nirṇītatvāt /
tathā ca svarūpalakṣaṇasiddhiriti mantavyam /
padārthamuktvā pūrvasūtrasthabrahmapadānuṣaṅgeṇa tacchabdādhyāhāreṇa ca sūtrāvākyārthamāha-asyetyādinā /
kāraṇasya sarvajñatvādisaṃbhāvānārthāni jagato viśeṣāṇāni /
yathā kumbhakāraḥ prathamaṃ kumbhaśabdābhedenāvikalpitaṃ pṛthubudhnodarākārasvarūpaṃ buddhāvālikhya tadātmanā kumbhaṃ vyākaroti-bahiḥ prakaṭayati, tathā paramakāraṇamapi svetsitanāmarūpātmanā vyākarotītyanumīyata iti matvāha-nāmarūpābhyāmiti /
itthaṃbhāve tṛtīyā /
ādyakāryaṃ cetanajanyaṃ, kāryatvāt, kumbhavaditi pradhānaśūnyayornirāsaḥ /
hiraṇyagarbhādijīvajanyatvaṃ nirasyati-aneketi /
śrāddhavaiśvānareṣṭyādau pitāputrayoḥ kartṛbhoktrorbhedātpṛthaguktiḥ /
'yo brahmāṇaṃ vidadhāti pūrvam'sarva eta ātmano vyuccaranti"iti śrutyā sthūlasūkṣmadehopādhidvārā jīvānāṃ kāryatvena jaganmadhyapātitvānna jagatkāraṇatvamityarthaḥ /
kāraṇasya sarvajñatvaṃ saṃbhāvayati-pratiniyateti /
pratiniyatāni vyavasthitāni deśakālanimittāni yeṣāṃ kriyāphalānāṃ tadāśrayasyetyarthaḥ /
svargasya kriyāphalasya merupṛṣṭhaṃ deśaḥ /
dehapātādūrdhvaṃ kāla uttarāyaṇamaraṇādinimittaṃ ca pratinitam /
evaṃ rājasevāphale grāmāderdaiśādivyasthā jñeyā /
tathā ca yathā sevāphalaṃ deśādyabhijñadātṛkaṃ tathā karmaphalaṃ, phalatvāditisarvajñatvasiddhiriti bhāvaḥ /
sarvaśaktitvaṃ sābhāvayati--manasāpīti /
nanvanyepi vṛddhipariṇāmadayo bhāvavikārāḥ santīti kimiti janmādityāditipadena na gṛhyante tatrāha-anyeṣāmiti /
vṛddhipariṇāmayorjanmani apakṣayasya nāśe 'ntarbhāvaḥ iti bhāvaḥ /
nanu deho 'jāyate, asti, vardhate, vipariṇamate, apakṣīyate, vinaśyati'iti yāskamunivākyaṃ etatsūtramūlaṃ kiṃ na syādata āha-yāsketi /
yāskamuniḥ kila mahābhūtānāmutpannānāṃ sthitikāle bhautikeṣu pratyakṣeṇa janmādiṣaṭkamupalabhya niruktavākyaṃ cakāra /
tanmūlīkṛtya janmādiṣaṭkakāraṇatvaṃ lakṣaṇaṃ sūtrārtha iti grahaṇe sūtrakṛtā brahmalakṣaṇaṃ na saṃgṛhītaṃ kintu mahābhūtānāṃ lakṣaṇamuktamiti śaṅkā syāt sā mā bhūtiti ye śrutyuktā janmādayasta eva gṛhyanta ityarthaḥ /
yadi niruktasyāpi śrutirmūlamiti mahābhūtajanmādijanmādikamarthastarhi sā śrutireva sūtrasya mūlamastu, kimantargaḍunā nirukteneti bhāvaḥ /
yadi jagato brahmātiriktaṃ kāraṇaṃ syāt tadā brahmalakṣaṇasya tatrātivyāptyādidoṣaḥ syāt, atastannirāsāya lakṣaṇasūtreṇa brahma vinā jagajjanmādikaṃ na saṃbhavati, kāraṇāntarāsaṃbhavāditi yuktiḥ sūtritā /
sā tarkapāde vistareṇa vakṣyate /
adhunā saṃkṣepeṇa tāṃ daryati-na yathoktetyādinā /
nāmarūpābhyāṃ vyākṛtatyetyādināṃ ca caturṇāṃ jagadviśeṣaṇānāṃ vyākhyānāvasare pradhānaśūnyayoḥ saṃsāriṇaśca nirāso darśitaḥ /
paramāṇūnāmacetanānāṃ svataḥ pravṛttyayogāt, jīvānyasya jñānaśūnyatvaniyamenānumānāt sarvajñeśvarāsiddhau teṣāṃ prārakābhāvāt, jagadārambhakatvāsaṃbhava iti bhāvaḥ /
svabhāvādeva vicitraṃ jagaditi lokāyatastaṃ pratyāha-na ceti /
jagata utpattyādi saṃbhāvayituṃ na śakyamityanvayaḥ /
kiṃ svayameva svasya heturiti svabhāva uta kāraṇānapekṣatvam /
nādyaḥ, ātmāśrayāt /
na dvitīya ityāha-viśiṣṭeti /
viśiṣṭānyasādhāraṇāni deśakālanimittāni /
teṣāṃ kāryārthibhirupādīyamānatvāt kāryasya kāraṇānapekṣatvaṃ na yuktamityarthaḥ /
anepekṣatve dhānyārthināṃ bhūviśeṣe varṣādikāle bījādinimitte ca pravṛttirna syāditi bhāvaḥ /
pūrvoktasarvajñatvādiviśeṣaṇakamīśvaraṃ muktvā jagata utpatyādikaṃ na saṃbhavatīti bhāṣyeṇa kartāraṃ vinā kāryaṃ nāstīti vyatireka uktaḥ /
tena yatkāryaṃ tatsakartṛkamiti vyāptirjñāyate /
etadeva vyāptijñānaṃ jagati pakṣe kartāraṃ sādhayat sarvajñeśvaraṃ sādhayati kiṃ śrutyeti tārkikāṇāṃ bhrāntimupanyasyati-etadeveti /
etadevānumānameva sādhanaṃ na śrutiriti manyanta iti yojanā /
athavā etadvyāptijñānameva śrutyanugrāhakayuktimātratvenāsmatsaṃmataṃ sadanumānaṃ svatantramiti manyanta ityarthaḥ /
sarvajñatvamādiśabdārthaḥ /
yadvā vyāptijñānasahakṛtametallakṣaṇamevānumānaṃ svatantraṃ manyanta ityarthaḥ /
tatrāyaṃ vibhāgaḥ-vyāptijñānāt jagataḥ kartastītyastitvasiddhiḥ /
paścāt sa kartā, sarvajñaḥ, jagatkāraṇatvāt,

vyatirekeṇa kulālādivaditi sarvajñatvasiddhirlakṣaṇāditi /
atra manyanta ityanumānasyabhāsatvaṃ sūcitam /
tathāhi-aṅkurādau tāvajjīvaḥ kartā na bhavati jīvādbhinnasya ghaṭavadacetanatvaniyamādanyaḥ kartā nāstyeveti vyatirekaniścayāt, yatkāryaṃ tatsakartṛkatamiti vyāptijñānāsiddhiḥ /
lakṣaṇaliṅkānumāne tu bādhaḥ aśarīrasya janmajñānāyogāt, yajñānaṃ tanmanojanyamiti vyāptivirodhena nityajñānāsiddherjñānācabhāvaniścayāt, tasmādatīndriyārthe śrutireva śaraṇam /
śrutyarthasaṃbhāvanārthatvenumānaṃ yuktimātraṃ na svatantramiti bhāvaḥ /
nanvidamayuktaṃ śruteranumānāntarbhāvamabhipretya bhavadīyasūtrakṛtānumānasyaivopanyasyatvāditi vaiśeṣikaḥ śaṅkate-nanviti /
ato manyante ityanumānasyābhāsoktirayukteti bhāvaḥ /
yadi śrutīnāṃ svatantramānatvaṃ na syāttarhi 'tattu samanvayāt'ityādinā tāsāṃ tātparyaṃ sūtrakṛnna vicārayet, tasmāduttarasūtrāṇāṃ śrutivicārārthatvāt janmādisūtre 'pi śrutireva svātantryeṇa vicāryate nānumānamiti pariharati-neti /
kiṃ ca mumukṣorbrahmāvagatirabhīṣaṭā yadarthamasya śāstrasyārambhaḥ, sā ca nānumānāt, 'taṃ tvaupaniṣadam'iti śruteḥ /
ato nānumānaṃ vicāryamityāha-vākyārtheti /
vākyasya tadarthasyaca vicārādyadhyavasānaṃ tātparyaniścayaḥ prameyasaṃbhavaniścayaśca tena jātā brahmāvagatirmuktaye bhavatītyarthaḥ /
saṃbhavo bādhābhāvaḥ /
nanu kimanumānamupekṣitameva nityāha-satsu tviti /
vimatamabhinnanimittopādānakaṃ, kāryatvādūrṇanābhyārabdhatantvādivat, vimataṃ cetanaprakṛtikaṃ, kāryatvāt, sukhādivadityanumānaṃ śrutyarthadārḍhyāpekṣitamityarthaḥ /
dārḍhyaṃ saṃśayaviparyāsanivṛttiḥ /
'mantavyaḥ'iti śrutārthastarkeṇa saṃbhāvanīya ityarthaḥ /
yathā kaścit gandhāradeśebhyaścorairanyatrāraṇye baddhanetra eva tyaktaḥ kenacinmuktabandhastaduktamārgagrahaṇasamarthaḥ paṇḍitaḥ svayaṃ tarkakuśalo medhāvī svadeśāneva prāpnuyāt evamevehāvidyākāmādibhiḥsvarūpānandātprācyāvyāsminnaraṇye saṃsāre kṣiptaḥ kenaciddayāparavaśenācāryeṇa nāsi tvaṃ saṃsārī kintu 'tatvamasi'ityupadiṣṭasvarūpaḥ svayaṃ tarkakuśalaścet svarūpaṃ jānīyānnānyatheti /
śrutiḥ svasyāḥ puruṣamatirūpatarkāpekṣāṃ darśayatītyāha-paṇḍita iti /
ātmanaḥ śruterityarthaḥ /
nanu brahmaṇo mananādyapekṣā na yuktā, vedārthatvāt, dharmavat /
kintu śrutiliṅgavākyādaya evāpekṣitā ityata āha-neti /
jijñāsye dharma iva jijñāsye brahmaṇīti vyākhyeyam /
anubhavo brahmasākṣātkārākhyo vidvadanubhavaḥ /
ādipadānmanananididhyāsanayorgrahaḥ /
tatra hetumāha-anubhaveti /
muktyarthaṃ brahmajñānasya śābdasya sākṣātkārāvasānatvāpekṣaṇāt pratyagbhūtasiddhabrahmagocaratvena sākṣātkāraphalakatvasaṃbhavāt, tadarthaṃ mananādyapekṣā yuktā /
dharme tu nityaparokṣe sādhye sākṣātkārasyānapekṣitatvādasaṃbhavācca śrutyā nirṇayamātramanuṣṭhānāyāpekṣitam /
liṅgādayastu śrutyantararbhūtā eva śrutirdvārā nirṇayopayogitvenāpekṣyante na mananādayaḥ anupayogādityarthaḥ /
nirapekṣaḥ śabdaḥ śrutiḥ /
śabdasyārthaprakāśanāsāmarthyaṃ liṅgam /
padaṃ yogyetarapadākāṅkṣa vākyam /

aṅgavākyasāpekṣaṃ pradhānavākyaṃ prakaraṇam /
kramapaṭhitānāmarthānāṃ kramapaṭhitairyathākramaṃ saṃbandhaḥ sthānam /
yathā aindrāgnyādaya iṣṭayo daśa krameṇa paṭhitāḥ daśamantrāśca 'indrāgnī rocanā divi'ityādyāḥ tatra prathameṣṭhau prathamamantrasya viniyoga ityādyūhanīyam /
saṃjñāsāmyaṃ samākhyā /
yathādhvaryavasaṃjñakānāṃ mantrāṇāmādhvaryavasaṃjñake karmaṇi viniyoga iti vivekaḥ /
evaṃ tāvadbrahma mananādyapekṣaṃ, vedārthatvāt, dharmavat ityanumāne sādhyatvena dharmasyānubhavāyogyatvaṃ, anapekṣitānubhavatvaṃ copādhirityuktam /
upādhivyatirekādbrahmaṇi mananādyapekṣatvaṃ coktam /
tatra yadi vedārthatvamātreṇa brahmaṇo dharmeṇa sāmyaṃ tvayocyeta tarhi kṛtisādhyatvaṃ vidhiniṣedhavikalpotsargāpavādāśca brahmaṇi dharmavat syuriti /
vipakṣe bādhakamāha-puruṣetyādinā /
puruṣakṛtyadhīnā ātmalābha utpattiryasya tadbhāvācca dharme śrutyādīnāmeva prāmāṇyamityanvayaḥ /
dharmasya sādhyatvaṃ laukikakarmadṛṣṭāntena sphuṭayati-kartumiti /
laukikavadityarthaḥ /
dṛṣṭāntaṃ sphuṭayati-yatheti /
dārṣṭāntikamāha-tatheti /
tadvaddharmasya kartumakartuṃ śakyatvamuktvā anyathākartuṃ śakyatvamāha-udita iti /
dharmasya sādhyatvamupapādya tatra vidhyādiyogyatāmāha-vidhīti /
vidhipratiṣedhāśca vikalpādayaśca dharme sādhye yer'thavantaḥ sāvakāśa bhavanti te brahmaṇyapi syurityarthaḥ /
'yajeta' 'na surāṃ pibet'ityādayovidhiniṣedhāḥ /
vrīhibhiryavairyā yajeteti saṃbhāvito vikalpaḥ grahaṇāgrahaṇayoraicchikaḥ /
uditānuditahomayorvyavasthitavikalpaḥ /
'na hiṃsyāt'ityupasargaḥ, 'agnīṣomīyaṃ paśumālabheta'ityapavādaḥ /
tathā 'āhavanīye juhoti'ityutsargaḥ, 'aśvasya pade pade juhoti'ityapavāda iti vivekaḥ /
ete brahmaṇi syurityatreṣṭāpattiṃ vārayati-na ityādinā /
bhūtavastuviṣayatvāt /
ityantena /
idaṃ vastu, evaṃ, naivaṃ, ghaṭaḥpaṭo veti prakāravikalpaḥ /
asti nāsti veti sattāsvarūpavikalpaḥ /
nanu vastunyapi ātmādau vādināmasti nāstītyādivikalpā dṛśyante tatrāha-vikalpanāstviti /
astitvādikoṭismaraṇaṃ puruṣabuddhistanmūlā manaḥspanditamātrāḥ saṃśayaviparyayavikalpā na pramārūpā ityakṣarārthaḥ /
ayaṃ bhāvaḥ-dharmo hi yathā yathā jñāyate tathā tathā kartuṃ śakyate iti yathāśāstraṃ puruṣabuddhyapekṣā vikalpāḥ sarve pramārūpā eva bhavanti, tatsāmyena brahmaṇyapi sarve vikalpā yathārthāḥ syuriti /
tatrāpyevamiti vadantaṃ pratyāha-neti /
yadi siddhavastujñānamapi sādhyajñānavatpuruṣabuddhimapekṣya jāyeta tadā siddhe vikalpā yathārthāḥ syuḥ, na siddhavastujñānaṃ pauruṣaṃ kiṃ tarhi pramāṇavastujanyaṃ, tathā ca vastuna ekarūpatvādekameva jñānaṃ pramā, anye vikalpā ayathārthā evetyarthaḥ /
atra dṛṣṭāntamāha-nahi sthāṇāviti /
sthāṇurevetyavadhāraṇe siddhe sarvevikalpā yathārthā na bhavantītyarthaḥ /
tatra yadvastutantraṃ jñānaṃ tadyathārthaṃ, yatpuruṣatantraṃ tanmithyeti vibhajate-tatreti /
sthāṇāvityarthaḥ /
sthāṇāvuktanyāyaṃ ghaṭādiṣvatīdiśati-evamiti /
prakṛtamāha-tatraivaṃ satīti /
siddher'the jñānapramātvasya vastvadhīnatve sati brahmajñānamapi vastujanyameva yathārthaṃ na puruṣatantraṃ bhūtārthaviṣatvāt, sthāṇujñānavadityarthaḥ /
ataḥ sādhyer'the sarve vikalpāḥ puntantrā na siddher'the iti vailakṣaṇyāt na dharmasāmyaṃ brāhmaṇa iti mananādyapekṣā siddheti bhāvaḥ /
nanu tarhi brahma pratyakṣādigocaraṃ, dharmavilakṣaṇatvāt, ghaṭādivat /
tathā ca janmādisūtre jagatkāraṇānumānaṃ vicāryaṃ, siddhārthe tasya mānatvāt, na śrutiḥ, siddhārthe tasyā amānatvena tadvicārasya niṣphalatvāditi śaṅkate-nānviti /
pramāṇāntaraviṣayatvameva prāptamiti kṛtvā pramāṇāntarasyaiva vicāraprāptāviti śeṣaḥ /
atra pūrvapakṣī praṣṭavyaḥ, kiṃ yatkāryaṃ tadbrahmajamityanumānaṃ brahmasādhakaṃ kiṃ vā yatkāryaṃ tatsakāraṇamiti /
nādyāḥ, vyāptyasiddherityāha-neti /
brahmaṇa indriyāgrāhyatvāt pratyakṣeṇa vyāptigrāhāyogānna pramāṇāntaraviṣayatvamityarthaḥ /
indriyāgrāhyatvaṃ kuta ityata āha-svabhāvata iti /
'parāñci khāni vyatṛṇat svayaṃbhūḥ'iti śruteḥ, brahmaṇo rūpādihīnatvāccetyarthaḥ /
indriyāgrāhyatve 'pi vyāptigrahaḥ kiṃ na syādataāha-sati hīti /
tannāstīti śeṣaḥ /
idaṃ kāryaṃ brahmajamiti vyāptipratyakṣaṃ brahmaṇo 'tīndriyatvānna saṃbhavatītyarthaḥ /
dvitīye kāraṇasiddhāvapi kāraṇasya brahmatvaṃ śrutiṃ vinā jñātumaśakyamityāha--kāryamātramiti /
saṃbandhaṃ kṛtaṃ yasmāt śrutimantareṇa jagatkāraṇaṃ brahmeti niścayālābhastasmāt tallābhāya śrutireva prādhānyena vicāraṇīyā, anumānaṃ tūpādānatvādisāmānyadvārā mṛdādivat brāhmaṇaḥ svakāryātmakatvādiśrautārthasaṃbhāvanārthaṃ guṇatayā vicāryamityupasaṃharati-tasmāditi /
etatsūtrasya viṣayavākyaṃ pṛcchati-kiṃ punariti /
iha brahmaṇi lakṣaṇārthatvena vicārayitumiṣṭaṃ vākyaṃ kimityarthaḥ /
atra hi prathamasūtre viśiṣṭādhikāriṇo brahmavicāraṃ pratijñāya brahmajñātukāmāsya dvitīyasūtre lakṣaṇamucyate /
tathaiva śrutāvapi mumukṣorbrahmajñātukāmasya jagatkāraṇatvopalakṣaṇānuvādena brahma jñāpyata iti śrautārthakramānusāritvaṃ sūtrasya darśayituṃ sopakramaṃvākyaṃ paṭhati-bhṛguriti /
adhīhi smāraya upadiśetyarthaḥ /
atra yenetyekatvaṃ vivakṣitaṃ, nānātve brahmatvavidhānāyogāt /
yajjagatkāraṇaṃ tadekamityavāntaravākyam /
yadekaṃ kāraṇaṃ tadbrahmeti vā yatkāraṇaṃ tadekaṃ bahmeti vā mahāvākyamiti bhedaḥ /
kiṃ tarhi svarūpalakṣaṇamityāśaṅkya vākyaśeṣānnirṇito yataḥśabdārthaḥ satyajñānānanda ityāha--tasya ceti /
'yaḥ sarvajñaḥ' 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate' 'vijñānamānandaṃ brahma'ityādi śākhāntarīyavākyānyapyasya viṣaya ityāha-anyānyapīti /
evañjatīyakatvamevāha-nityeti /
tadevaṃ sarvāsu śākhāsu lakṣaṇadvayavākyāni jijñāsye brahmaṇi samanvitāni, taddhiyā muktiriti siddham //2//


END BsCom_1,1.2.2

____________________________________________________________________________________________

START BsCom_1,1.3.3



3 śāstrayonitvādhikaraṇam / sū. 3

jagatkāraṇatvaprardānena sarvajñaṃ brahmetyupakṣiptaṃ tadeva draḍhayannāha-

śāstrayonitvāt | BBs_1,1.3 |

mahata ṛgvedādeḥ śāstrasyānekavidyāsthānopabṛṃhitasya pradīpavatsarvārthāvadyotinaḥ sarvajñakalpasya yoniḥ kāraṇaṃbrahma /
nahīdṛśasya śāstrasyargvedādikṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ saṃbhavo 'sti /
yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣātsaṃbhavati, yathā vyākaraṇādi pāṇinyāderjñeyaikadeśārthamapi sa tato 'pyadhikataravijñāna iti prasiddhaṃ loke /
kimu vaktavyamanekaśākhābhedabhinnasya devatiryaṅmanuṣyavarṇāśramadipravibhāgahetor ṛgvedādyākhyasya sarvajñānākarasyāprayatnenaiva līlānyayena puruṣaniḥśvāsavadyasmānmahato bhūtādyoneḥ saṃbhavaḥ, 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛha. 2.4.10) ityādiśruteḥ /
tasya mahato bhūtasya niratiśayaṃ sarvajñatvaṃ sarvaśaktimattvaṃ ceti /
athavā yathokta ṛgvedādiśāstraṃ yoniḥ kāraṇaṃ pramāṇamasya brahmaṇo yathāvatsvarūpādhigame /
śāstrādeva praṇāṇājjagato janmādikāraṇaṃ brahmādhigamyata ityabhiprāyaḥ /
śāstramudāhṛtaṃ pūrvasūtre- 'yato vā imāni bhūtāni jāyante' ityādi /

kimarthaṃ tarhīdaṃ sūtraṃ, yāvatā pūrvasūtra evaivañjātīyakaṃ śāstramudāharatā śāstrayonitvaṃ brahmaṇo darśitam /

ucyate- tatra pūrvasūtrākṣareṇa spaṣṭaṃ śāstrasyānupādānājjanmādi kevalamanumānamupanyastamityāśaṅkyeta tāmāśaṅkāṃ nirvartayitumidaṃ sūtraṃ pravavṛte śāstrayonitvāditi // 3 //

----------------------

FN: upabṛṃhaṇīyāścatvāro vedāḥ tatra /
purāṇāni sṛṣṭyādipratipādakavākyāni parakṛtipurākalparūpānarthavādāṃśca prādhānyenopabṛṃhayanti prasaṅgādadvaitabhāgaṃ karmabhāgaṃ ca /
nyāyaśāstraṃ tu pramāṇaprameyalakṣaṇānirūpaṇena padārthānvivicya jñāpayadupabṛṃhayati /
pūrvottaramīmāṃse tu tātparyanirṇayadvāropayukte /
dharmaśāstraṃ śrutamanusmṛtiṃ vā vidhibhāgamupabṛṃhayati /
śikṣā sthānakaraṇādinirūpaṇadvārā svādhyāyo 'dhyetavya iti vidhyarthamupabṛṃhayati /
kalpāstu prayoganirūpaṇārthamupayuktāḥ /
vyākaraṇaṃ tāvadasminnarthe idaṃ padaṃ sādhviti padārthānvyākaroti /
niruktaṃ teṣu teṣu padeṣu yaugikamarthaṃ pradarśayati /
chandaḥśāstraṃ vedagatāngāyatryādichandān lakṣaṇamukhena viśadayati /
jyotiṣaṃ paurṇamāsyāṃ jayeddetāmāvāsyāyāmamāvāsyayā yajetetyādinopāttaṃ kālaviśeṣaṃ vyavasthāpayati /
tathāca tattaddeśavyākhyānāya bahavo maharṣayaḥ purāṇādinibandhapraṇetāro yatra pravṛttāstasya mahattvaṃ vyaktameva /

vistararūpor'tho dharmo yasyeti vigrahaḥ /
vistṛtamityarthaḥ /



yasya niśvasitaṃ vedāḥ sarvārthajñānaśaktayaḥ /

śrīrāmaṃ sarvavettāraṃ vedavedyamahaṃ bhaje //1//



vṛttānuvādena saṃgatiṃ vadannuttarasutramavatārayati-jagaditi /
cedanasya brahmaṇo jagatkāraṇatvoktyā sarvajñatvamarthātpratijñātaṃ sūtrakṛtā, cetanasṛṣṭerjñānapūrvakatvāt /
tathā ca brahma sarvajñaṃ, sarvakāraṇatvāt, yo yatkartā sa tajjñaḥ, yathā kulāla iti sthitam /
tadevārthikaṃ sarvajñatvaṃ pradhānādinirāsāya vedakartṛtvahetunā draḍhayannāhetyarthaḥ /
hetudvayasyaikārthasādhanatvāt, ekaviṣayatvamavāntarasaṃgatiḥ /
yadvā vedasya nityatvādbrahmaṇaḥ sarvahetutā nāstītyākṣepasaṃgatyā vedahetutvamucyate 'asya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasaḥ'

iti vākyaṃ viṣayaḥ tatkiṃ vedahetutvena brahmaṇaḥ sarvajñatvaṃ sādhayati uta na sādhayati iti saṃdehaḥ /
tatra vyākaraṇādivadvedasya pauruṣeyatve mūlapramāṇasāpekṣatvenāprāmāṇyāpātānna sādhayatīti pūrvapakṣe jagaddhetoścetanatvātsiddhiḥ phalam /
siddhānte tatsiddhiḥ /
asya vedāntavākyasya spaṣṭabrahmaliṅgasya vedakartari samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ /
evamāpādaṃ śrutyādisaṃgataya ūhyāḥ /
vede hi sarvārthaprakāśanaśaktirupalabhyate, sā tadupādānabrahmagataśaktipūrvikā tadgatā vā, prakāśanaśaktitvāt /
kāryagataśaktitvādvā, pradīpaśaktivaditivedopādānatvena brahmaṇaḥ svasaṃbaddhāśeṣārthaprakāśanasāmarthyarūpaṃsarvasākṣitvaṃ sidhyati /
yadvā yathā adhyetāraḥ pūrvakramaṃ jñātvā vedaṃ kurvanti, tathā vicitraguṇamāyāsahāyo 'nāvṛtānantasvaprakāśacinmātraḥ parameśvaraḥ svakṛtapūrvakalpīyakramasajātīyakramavantaṃ vedarāśiṃ tadarthāṃśca yugapajjānanneva karotīti na vedasya pauruṣeyatā /
yatra hyarthajñānapūrvakaṃ vākyajñānaṃ vākyasṛṣṭau kāraṇaṃ tatra pauruṣeyatā, atra ca yaugapadyānna sā, ato vedakartā vedamiva tadarthamapi svasaṃbaddhaṃ nāntarīyakatayā janātīti sarvajña iti siddhāntayati-śāstreti /
śāstraṃ prati hetutvāt, brahma sarvajñaṃ sarvakāraṇaṃ ca iti saṃgatidvayānusāreṇa sūtrayojanāmabhipretya padāni vyācaṣṭe--mahata iti /
hetoḥ sarvajñatvasiddhaye vedasya viśeṣaṇāni /
tatra granthator'thataśca mahattvaṃ, hitaśāsanāt śāstratvam /
śāstraśabdaḥ śabdamātropalakṣaṇārtha iti matvāha--aneketi /
purāṇanyāyamīmāṃsādharmaśāstrāṇi śikṣākalpavyākaraṇaniruktacchandojyotiṣāṇi ṣaḍaṅgāni iti daśa vidyāsthānāni vedārthajñānahetavaḥ /
tairupakṛtasyetyarthaḥ /
anena manvādibhiḥ parigṛhītatvena vedasya prāmāṇyaṃ sūcitam /
abodhakatvābhāvādapi prāmāṇyamityāha--pradipavaditi /
sarvārthaprakāśanaśaktimatve 'pyacetanatvāt sarvajñakalpatvaṃ yonirupādānaṃ kartṛ ca /
nanu sarvajñasya yo guṇaḥ sarvārthajñānaśaktimatvaṃ vedasya tadanvitatve 'pi tadyoneḥ sarvajñatvaṃ kuta ityata āha--na hīti /
upādāne tacchaktiṃ vinā kārye tadayogādvedopādānasya sarvajñatvam, anumānaṃ tu pūrvaṃ darśitam /
na cāvidyāyāstadāpattiḥ /
śaktimatve 'pyacetanatvāditi bhāvaḥ /
vedaḥ svaviṣayādadhikārthajñānavajjanyaḥ pramāṇavākyatvāt, vyākaraṇarāmāyaṇādivadityanumānāntaram /
tatra vyāptimāha--yadyaditi /
vistaraḥ śabdādhikyam, anenārthato 'lpatvaṃ vadan kartṛrjñānasyārthādhikyaṃ sūcayati, dṛśyate cārthavādādhikyaṃ vede /
atraiṣā yojanā--yadyacchāstraṃ yasmādāptātsaṃbhavati sa tataḥ śāstrādadhikārthajñāna iti prasiddhaṃ yathā śabdasādhutvādirjñeyaikadeśor'tho yasya tadapi vyākaraṇādi pāṇinyāderadhikārthajñātsaṃbhavati /
yadyalpārthamapi śāstramadhikārthajñāt saṃbhavati tadā 'asya mahataḥ'ityādiśruteryasmānmahato 'paricchinnādbhūtātsatyādyoneḥ sakāśāt anekaśākhetyādiviśiṣṭasya vedasya puruṣaniśvāsavadaprayatnenaiva saṃbhavaḥ tasya sarvajñatvaṃ sarvaśaktimatvaṃ ceti kimu vaktavyamiti /
tatra vedasya pauruṣeyatvaśaṅkānirasārthaṃ śrutisthaniḥśvasitapadārthamāha--aprayatneneti /
pramāṇāntareṇārthajñānaprayāsaṃ vinā nimeṣādinyāyenetyarthaḥ /
atrānumānena 'yaḥ sarvajñaḥ 'iti śrutyuktasarvajñatvadārḍhyāya pāṇinyādivadvedakartari adikārthajñānasattāmātraṃ sādhyate na tvarthajñānasya vedahetutvaṃ niḥśvasitaśrutivirodhāt, vedajñānamātreṇādhyetṛvadvedakartṛtvopapatteśca /
iyān viśeṣaḥ--adhyetā parāpekṣaḥ īśvarastu svakṛtavedānupūrvīsvayameva smṛtyā tathaiva kalpādau brahmādipvāvirbhāvayan anāvṛtajñānatvāttadarthamatyavarjanīyatayā jānātīti sarvajña ityanavadyam //
adhunā brahmaṇo lakṣaṇānantaraṃ pramāṇajijñāsāyāṃ varṇakāntaramāha--ataveti /
lakṣaṇapramāṇayorbrahmanirṇayārthatvādekaphalakatvaṃ saṃgatiḥ /
'taṃ tvaupaniṣadaṃ puruṣam'iti śrutirbrahmaṇo vedaikavedyatvaṃ brūte na veti śaṃśaye, kāryaliṅgenaivalāghavāt karturekasya sarvajñasya brahmaṇaḥ siddherna brūte iti prāpte vedapramāṇakatvāt brahmaṇo na pramāṇāntaravedyatvamiti siddhāntayati--śāstrayonitvāditi /
tadvyācaṣṭe-yathoktamiti /
sarvatra pūrvottarapakṣayuktidvayaṃ saṃśayabījaṃ draṣṭavyam /
atra pūrvapakṣe anumānasyaiva vicāryatāsiddhiḥ phalaṃ siddhānte vedāntānāmiti bhedaḥ /
anumānādinā brahmasiddhiḥ pūrvasūtre prasaṅgānnirastā /
kiñca vicitraprapañcasya prāsādādivadekakartṛkatābādhānna lāghavāvatāraḥ /
na ca sarvajñatvātkarturekatvasaṃbhavaḥ /
ekatvajñānāt sarvajñatvajñānaṃ tatastadityanyonyāśrayamabhipreteyāha--śāstrādeveti /
kiṃ tacchāstramiti tadāha-śāstramiti /
pṛthagārambhamākṣipati-kimarthamiti /
yena hetunā darśitaṃ tataḥ kimarthamityarthaḥ /
janmādiliṅgakānumānasya svātantryeṇopanyāsaśaṅkānirāsārthaṃ pṛthaksūtramityāha--ucyata iti //3//


END BsCom_1,1.3.3

____________________________________________________________________________________________

START BsCom_1,1.4.4



4 samanvayādhikaraṇam / sū. 4

kathaṃ punarbrahmaṇaḥ sāstrapramāṇakatvamucyate, yāvatā, ' āmnāyasya kriyārthatvādānarthakyamatadarthānām' /
(jai.sū. 1.2.1) iti kriyāparatvaṃ śāstrasya pradarśitim /
ato vedāntānāmānarthakyaṃ, akriyārthatvāt /

kartṛdevatādiprakāśanārthatvena vā kriyāvidhiśeṣatvaṃ, upāsanādikriyāntavidhānārthatvaṃ vā /
nahi pariniṣṭhitavastupratipādanaṃ saṃbhavati, pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ /
tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt /
ata eva 'so 'rodīt' ityevamādināmānarthakyaṃ mā bhūditi 'vidhinā tvekavākyatvātstutyarthena vidhinā syuḥ' /
(jai.sū. 1.2.7) iti stāvakatvenārthavattvamuktam /
mantrāṇāṃ ca 'iṣe tvā' ityādīnāṃ kriyātatsādhanābhidhāyitvena karmasamavāyitvamuktam /
na Dvacidapi vedavākyānāṃ vidhisaṃsparśamantareṇārthavattā dṛṣṭopapannā vā /
na ca pariniṣṭhite vastusvarūpe vidhiḥ saṃbhavati, kriyāviṣayatvādvidheḥ /
tasmātkarmāpekṣitakartṛsvarūpadevatādiprakāśanena kriyāvidhiśeṣatvaṃ vedāntānām /
atha prakaraṇāntarabhayānnaitadabhyupagamyate tathāpi svavākyagatopāsanādikarmaparatvam /
tasāmānna brahmaṇaḥ śāstrayonitvamiti prāpte ucyate-

----------------------

FN: āmnāyasyeti pūrvapakṣam /
asyārthaḥ - āmnāyasya vedasya kriyāpratipādanaparatvādatadarthānāmakriyārthānāṃ 'so 'rodī' dityādivākyānāmānarthakatvaṃ /
tasmādanityamaniyataṃ vedānāṃ prāmāṇyamucyate /
tadbhūtānāṃ kriyārthena samanvaya iti siddhāntaḥ /
tatteṣu vedavākyeṣu bhūtānāṃ siddārthapratipādakavākyānāṃ kriyārthena kriyāpratipādakavākyena 'barhiṣi rajataṃ na deyaṃ, paśunā yajete' tyādinā sahānvayaḥ /
tathāca nindyatvādyarthapūraṇenānvaye kṛte kriyāparatvasiddhyā prāmāṇyaṃ siddham /
siddhavastujñānātphalabhāvādevetyarthaḥ /



tat tu samanvayāt | BBs_1,1.4 |



tu śabdaḥ pūrvapakṣavyāvṛttyarthaḥ /
tadbrahma sarvajñaṃ sarvaśakti jagadutpatti sthitilayakāraṇaṃ vedāntaśāstrādevāvagamyate /
katham, samanvayāt /
sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni /
'sadeva somyedamagra āsīt' /
'ekamevādvitāyam' /
(chāndo. 6.2.1) 'ātmāvā idameka evāgra āsīt' /
(aita. 2.1.1.1) 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' /

'ayamātamā brahma sarvānubhūḥ' /
(bṛha. 2.5.19) 'brahmaivedamamṛtaṃ purastāt' /
(muṇḍa. 2.2.11) ityādīni /
naca tadgatānāṃ padānāṃ brahmasvarūpaviṣaye niścite samanvaye 'vagamyamāner'thāntarakalpanā yuktā, śrutihānanyaśrutakalpanāprasaṅgāt /
naca teṣāṃ kartṛsvarūpapratipādanaparatāvasīyate, 'tatkena kaṃ payet' (bṛha. 2.4.13) ityādi kriyākārakaphalanirīkaraṇaśruteḥ /
naca pariniṣṭhitavastusvarūpatve 'pi pratyakṣādiviṣayatvaṃ brahmaṇaḥ, 'tattvamasi' (chāndo. 6.8.7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt /
yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ, heyopādeyāśūnyabrahmātmatāvagamādeva sarvakleśaprāhāṇātpuruṣārthasiddheḥ /
devatādipratipādanāsya tu svavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ /
natu tathā brahmaṇa upāsanāvidhiśeṣitvaṃ saṃbhavati, ekatve heyopādeyāśūnyatayā kriyākārakādidvaitavijñānopamardepapatteḥ /
nahyekatvavijñānenonmathitasya dvaitavijñānasya punaḥ saṃbhavo 'sti, yenopāsanāvidhiśeṣitvaṃ brahmaṇaḥ pratipadyeta /
yadyapyanyatra vedavākyānāṃ vīdhisaṃsparśamantareṇa pramāṇatvaṃ na dṛṣṭaṃ, tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṃ śakyaṃ pratyākhyātum /
na cānumānagamyaṃ śāstraprāmāṇyaṃ, yenānyatra dṛṣṭaṃ nidarśanamapekṣeta /
tasmātsiddhaṃ brahmaṇaḥ śāstrapramāṇakatvam /
atrāpare pratyavatiphaṣṭhante- yadyapi śāstrapramāṇakaṃ brahma tathāpi pratipattividhiviṣayataiva śāstreṇa brahma samarpyate /
yathā yūpāhavahanīyādīnyalaukikānyapi vidhiśaṣatayā śāstreṇa samarpyante tadvat /
kuta etat /
pravṛttinivṛttiprayojanatvācchāstrasya /
tathāhi śāstratātparyavida āhuḥ- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' iti /
'codaneti kriyāyāḥ pravartakaṃ vacanam' /
'tasya jñānamupadeśaḥ'- (jai.sū. 1.1.5) 'tadbhūtānāṃ kriyārthena samāmnāyaḥ'- (jai.sū. 1.1.25) 'āmnāyasya kriyārthatvādānarthakyamatadarthānām-'

(jai.sū. 1.2.1) itica /
ataḥ puruṣaṃ Dvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram /
taccheṣatayā cānyadupayuktam /
tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt /
sati ca vidhiparatve yathā svargādikāmasyāgnihotrādisādhanaṃ vidhīyata evamamṛtatvakāmasya brahmajñānaṃ vidhīyata iti yuktam /

nanviha jijñāsyavailakṣaṇyamuktam- karmakāṇḍe bhavyo dharmo jijñāsya iha tu bhūtaṃ nityanivṛttaṃ brahma jijñāsyamiti /
tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṃ brahmajñānaphalaṃ bhavitumarhati /
nārhatyevaṃ bhavitum /
kāryavidhiprayukttasyaiva brahmaṇaḥ pratipādyamānatvāt /
'ātmā vā are draṣṭavyaḥ' (bṛha. 2.4.5) iti /
'ya ātmāpahatapāpmā-so 'nvevyaḥ sa vijijñāsitavyaḥ' (chāndo. 8.7.1) 'ātmetyovopāsīta' (bṛha.1.4.7) 'ātmānameva lokamupāsata' (bṛha. 1.4.15) /
'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) ityādividhāneṣu satsu ko 'sāvātmā kiṃ tadbrahma ityākāṅkṣāyāṃ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥ- 'nityaḥ sarvajñaḥ sarvagato nityatṛpto nityāśuddhabuddhamuktasvabhāvo vijñānamānandaṃ brahma. ityevamādayaḥ /
tadupāsanācca śāstradṛṣṭo 'pi mokṣaḥ phalaṃ bhaviṣyatīti /
kartavyavidhyananupraveśe vastumātrakathane hānopādānasaṃbhavāt, saptadvīpā vasumatī, rājāsau gacchatītyādivākyavadvedāntavākyānāmānarthakyameva syāt /

nanu vastumātrakathane 'pi rajuriyaṃ nāyaṃ sarpa ityādau bhrāntijanitabhītinivartanenārthavattvaṃ dṛṣṭaṃ tathehāpyasaṃsāryātmavastukathanena saṃsāritvabhrāntinivartanenārthavattvaṃ syāt /
syādetadevaṃ, yadi rajusvarūpaśravaṇa iva sarpabhrāntiḥ, saṃsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta /
natu nivartate, śrutabrahmaṇo 'pi yathāpūrvaṃ sukhaduḥkhādisaṃsāridharmadarśanāt, 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛha. 2.4.5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhirdarśanāt /
tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṃ brahmābhyupagantavyamiti /

atrābhidhīyate- na /
karmabrahmavidyāphalayorvailakṣaṇyāt /
śārīraṃ vācikaṃ mānasaṃ ca karma śrutismṛtisiddhaṃ dharmākhyaṃ, yadviṣayā jijñāsā 'athāto dharmajijñāsā' (jai.sū. 1.1.1) iti sūtritā, adharmo 'pi hiṃsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya /
tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṃyogajanye brahmādiṣu sthāvarānteṣu prasiddhe /
manuṣyatvādārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate /
tataśca taddhetordharmasya tāratamyaṃ gamyate /
dharmatāratamyādadhikāritāratamyam /
prasiddhaṃ cārthitvasārmathyādikṛtamadhikāritāratamyam /
tathāca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanaṃ, kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanaṃ, tatrāpi sukhatāratamyaṃ tatsādhanatāratamyaṃ ca śāstrāt 'yāvatsaṃpātamuṣitvā' (chāndo. 5.10.5)

ityasmādgamyate /
tathā manuṣyādiṣu nārakasthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ /
tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyardānāttaddhetoradharmasya pratiṣedhacodanākṣaṇasya tadanuṣṭhāyināṃ ca tāratamye gamyate /
evamavidyādidoṣavatāṃ dharmādharmatāratamyanimittaṃ śarīropādānapūrvakaṃ sukhaduḥkhatāratamyanimittaṃ saṃsārarūpaṃ śrutismṛtinyāyaprasiddham /
tathāca smṛtiḥ- 'na ha vai saśarīrasya sataḥ priyāpriyayorapahatirasti' iti yathāvarṇitaṃ saṃsārarūpamanuvadati /
aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṃ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate /
dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyate /
aśarīratvameva dharmakāryamiticenna, tasya svābhāvikatvāt /
'aśarīraṃ śarīreśvanavastheṣvavasthitam /
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) 'asaṅgo hyayaṃ puruṣaḥ' (bṛha. 4.3.15) ityādiśrutibhyaḥ /
ata evānuṣṭheyakarmaphalavilakṣaṇaṃ mokṣākhyamaśarīratvaṃ nityamiti siddham /
tatra kiñcitpariṇāmi nityaṃ yasminvikriyamāṇe 'pi tadevedamiti buddhirna vihanyate /
yathā pṛthivyādijagannityatvavādinām /
yathā ca sāṃkhyānāṃ guṇāḥ /
idaṃ tu pāramārthikaṃ, kūṭasthanityaṃ, vyomavatsarvavyāpi, sarvavikriyārahitaṃ, nityatṛptaṃ, niravayavaṃ, svayañjyotiḥsvabhāvam /
yatra dharmādharmī saha kāryeṇa kālatrayaṃ ca nopāvartete /
tadedārīratvaṃ mokṣākhyam /
'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca' (ka. 2.14)

ityādiśrutibhyaḥ /
atastadbrahma yasyeyaṃ jijñāsā prastutā, tadyadi kartavyoṣatvenopadiyeta, tena ca kartavyena sādhyaścenmokṣo 'bhyupagamyeta, anitya eva syāt /
tatraivaṃ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta, nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate, ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ /
apica 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāpare' (muṇḍa. 2.2.8) /
'ānandaṃ brahmaṇo vidvān /
na bibheti kutaścayana' (taitti. 2.9) /
'abhayaṃ vai janaka prāpto 'si' (bṛha. 4.2.4) 'tadātmānamevāvedehaṃ brahmāsmīti tasmāttatsarvamabhavat' /
(vājasaneyabrāhmaṇopa. 1.4.10) 'tatra ko mohaḥ kaḥ śoka ekatvamanupayataḥ' (ī(?). 7) ityevamādyāḥ śrutayo brahmavidyānantaraṃ mokṣaṃ darśayantyo madhye kāryāntaraṃ vārayanti /
tathā 'tadvaitatpaśayannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛha. 1.4.10)iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryam /
yathā tiṣṭhangāyatīti tiṣṭhatigāyatyayormadhye tatkartṛkaṃ kāryāntaraṃ nāstīti gamyate /
'tvaṃ hi naḥ pitā yo 'smākamavidyāyāḥ paraṃ pāraṃ tārayasi' (pra. 6.8) 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi tvaṃ mā bhagavacchokasya pāraṃ tārayatu' (chāndo. 7.1.3) 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chāndo. 7.26.2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṃ darśayanti /
tathācāryapraṇītaṃ nyāyopabṛṃhitaṃ sūtram- 'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ' (nyā. sū. 1.1.2) iti /
mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati /
nacedaṃ brahmātmaikatvavijñānaṃ saṃpadrūpam /
yathā 'anantaṃ vai mano 'nantā viśvedevā anantameva sa tena lokaṃ jayati' (bṛha. 3.1.9) iti /
na cādhyāsarūpam /
yathā 'mano brahmetyupāsīta' (chāndo. 3.18.1) 'ādityo brahmetyādeḥśaḥ' (chāndo. 3.19.1) iti ca mana ādityādiṣu brahmadṛṣṭadhyāsaḥ /
nāpi viśiṣṭakriyāyoganimittaṃ 'vāyurvāva saṃvargaḥ' 'prāṇo vāva saṃvargaḥ' (chāndo. 4.3.1) itivat /
nāṣvājyāvekṣaṇādikarmavatkarmāṅgasaṃskārarūpam /
saṃpadādirūpe hi brahmātmaikatvavijñāne 'bhyupagamyamāne 'tatvamasi' (chāndo. 6.8.7) 'ahaṃ brahmāsmi' (bṛha. 14.10) 'ayamātmā brahma' (bṛha. 2.5.19) ityevamādīnāṃ vākyānāṃ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta /
'bhidyate hṛdayagranthiśichadyante sarvasaṃśayāḥ' (muṇḍa. 2.2.8) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran /
'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) iti caivamādīni tadbhāvāpattivacanāni saṃpadādipakṣe na sāmañjasyenopapadyeran /
tasmānna saṃpadādirūpaṃ brahmātmaikatvavijñānam /
ato na puruṣavyāpāratantrā brahmavidyā /
kiṃ tarhi pratyakṣādipramāṇaviṣayavastujñānavadvastutantrā /
evaṃbhūtasya brahmaṇastaj jñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum /
naca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥ, 'anyadeva tadviditādatho aviditādadhi' (kena. 1.3) iti vidikriyākarmatvapratiṣedhāt, 'yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt' (bṛha. 2.4.13) iti ca /
tathopāstikriyākarmatvapratiṣedho 'pi bhavati- yadvācānabhyuditaṃ yena vāgabhyudyate ityaviṣayatvaṃ brahmaṇa upanyasya, 'tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate' (kena. 1.4) iti /
aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriticet /
na /
avidyākalpitabhedanivṛttiparatvācchāstrasya /
nahi śāstramidantayā viṣayabhūtaṃ brahma pratipipādayiṣati /
kiṃ tarhi, pratyagātmatvenāviṣayatayā pratipādayavidyākalpitaṃ vedya-veditṛ-vedanādibhedamapanayati /
tathāca śāstram- 'yasyāmataṃ tasya mataṃ, mataṃ yasya na veda saḥ /
avijñātaṃ vijānatāṃ vijñātamavijānatām' (kena. 2.3) 'na dṛṣṭerdraṣṭāraṃ paśyeḥ', 'na vijñātervijñātāraṃ vijānīyāḥ' (bṛha. 3.4.2) iti caivamādi /
ato 'vidyākalpitasaṃsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ /
yasya tūtpādyo mokṣastasya mānasaṃ, vācikaṃ, kāyikaṃ vā kāryamapekṣata iti yuktam /
tathā vikāryatve ca tayoḥ pakṣayormokṣasya dhruvamanityatvam /
nahi dadhyādi vikāryaṃ, utpādyaṃ vā dhaṭādi, nityaṃ dṛṣṭaṃ loke /
nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt /
svarūpavyatiriktatve 'pi brahmaṇo nāpyatvaṃ, sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇaḥ, ākāśasyeva /
nāpi saṃskāryo mokṣaḥ, yena vyāpāramapekṣeta /
saṃskāro hi nāma saṃskāryasya guṇādhānena vā syāddoṣāpanayanena vā /
na tāvadguṇādhānena saṃbhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya /
nāpi doṣāpanayanena, nityāśuddhabrahmasvarūpatvānmokṣasya /
svātmadharma eva saṃsthirobhīto mokṣaḥ kriyayātmani saṃskriyamāṇe 'bhivyajyate, yathā'darśe nigharṣaṇakriyayā saṃskrayamāṇe bhāsvaratvaṃ dharma iticet /
na /

kriyāśrayatvānupapatterātmanaḥ /
yadāśrayā kriyā tamavikurvatī naivātmānaṃ labhate /
yadyātmā kriyayā vikriyetānityatvamātmanaḥ prasajyeta /
'avikāryo 'yamucyate' iti caivamādīni vākyāni bādhyeran /
taccāniṣṭam /
tasmānna svāśrayā kriyā'tmānaḥ saṃbhavati /
anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṃskriyate /

nanu dehāśrayayā snānācamanayajñopavītādikayā kriyayā dehī saṃskriyamāṇo dṛṣṭaḥ /

na /
dehādisaṃhatasyaivāvidyāgṛhītasyātmānaḥ saṃskriyamāṇatvāt /
pratyakṣaṃ hi snānācamanāderdehasamavāyitvam /
tayā dehāśrayayā tatsaṃhata eva kaścidavidyayātmatvena parigṛhītaḥ saṃskriyata iti yuktam /
yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṃhatasya tadabhimānina ārogyaphalaṃ, ahamaroga iti yatra buddhirutpadyate /
evaṃ snānācamanayajñopavītādinā ahaṃ śuddhaḥ saṃskṛta iti yatra buddhirutpadyate sa saṃskriyate /
sa ca dehena saṃhata eva /
tenaiva hyahaṅkartrāhaṃpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante /
tatphalaṃ ca sa evāśnāti, 'tayoranyaḥ pippalaṃ svādvattyanāśnannanyo abhicākāśīti' (muṇḍa. 3.1.1) iti mantravarṇāt /
'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ' (kāṭha. 1.3.4) iti ca /
tathāca 'eko devaḥsarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca' (śvetā. 6.11) iti /
sa paryagācchukramakāyamantraṇamastrāviraṃśuddhamapāpaviddham /
(ī(?). 8) iti ca /
etau mantrāvanādheyātiśayatāṃ nityaśuddhatāṃ ca brahmaṇo darśayataḥ /
brahmabhāvaśca mokṣaḥ /
tasmānna saṃskāryo 'pi mokṣaḥ /
ato 'nyanmokṣaṃ prati kriyānupraveśadvāraṃ na śakyaṃ kenaciddarśayitum /
tasmāt jñānamekaṃ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate /

nanu jñānaṃ nāma mānasī kriyā /

na /
vailakṣaṇyāt /
kriyā hi nāma sā yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca /
yathā yasyai devatāyai havirgṛhītaṃ syāttāṃ manasā dhyāyedvṣaṭkariṣyan iti /
'saṃdhyāṃ manasā dyāyet' (ai.brā. 3.8.1) iti caivamādiṣu /
dhyānaṃ cintanaṃ yadyapi mānasaṃ tathāpi puruṣeṇa kartumakartumanyathā vā kartuṃ śakyaṃ, puruṣatantratvāt /
jñānaṃ tu pramāṇajanyam /
pramāṇaṃ ca yathābhūtavastuviṣayamato jñānaṃ kartumakartumanyathā vā kartumaśakyaṃ, kevalaṃ vastutantrameva tat /
na codanātantram //
nāpi puruṣatantram /
tasmānmānasatve 'pi jñānasya mahadvailakṣaṇyam /
yathāca 'puruṣo vāva gautamāgniḥ', 'yoṣā vāva gautamāgniḥ (chāndo. 5.7,8.1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati /
kevacodanājanyatvātkriyaiva sā puruṣatantrā ca /
yā tu prasiddhe 'gnāvagnibuddhirna sā codanātantrā /
nāpi puruṣatantrā /
kiṃ tarhi pratyakṣavastutantraiveti jñānamevaitanna kriyā /
evaṃ sarvapramāṇaviṣayavastuṣu veditavyam /
tatraivaṃ sati yathābhūtabrahmātmaviṣayamapi jñānaṃ na codanātantram /
tadviṣaye liṅāgādayaḥ śrūyamāṇā apyaniyojyaviṣayatvātkuṇṭhībhavantyupalādiṣu prayuktakṣurataikṣṇyādivat, aheyānupādeyavastuviṣayatvāt /
kimarthāni tarhi 'ātmā vāre draṣyavyaḥ śrotavyaḥ' ityādīni vidhicchāyāni vacanāni /
svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ /
yo hi bahirmukhaḥ pravartate puruṣaḥ iṣṭaṃ me bhūyādadaniṣṭaṃ mābhūditi, naca tatrātyantikaṃ puruṣīrthaṃ labhate, tamātyantikapuruṣārthavāñchinaṃ svābhāvikakāryakaraṇasaṃghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayanti 'ātmā vā are draṣṭavyaḥ'

ityādīni /
tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṃ cātmatattvamupadiśyate /
'idaṃ sarvaṃ yadayamātmā' (bṛha. 2.4.6) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet kena kaṃ vijānīyāt vījñātāramare kena vijānīyāt' (bṛha. 4.5.15) 'ayamātmā brahma' (bṛha. 2.5.19) ityādibhiḥ /
yadapyakartavyapradhānamātmajñānaṃ hānāyopādānāya vā na bhavatīti, tattathaivetyabhyupagamyate /
alaṅkāro hyayamasmākaṃ yadbrahmātmāvagatau satyāṃ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti /
tathāca śrutiḥ- 'ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ /
kimicchankasya kāmāya śarīramanusaṃjvaret' //
(bṛha. 4.4.12) iti /
'etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata' /
(bha.gī. 15.20) iti smṛtiḥ /
tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam /
yadapi kecidāhuḥ- 'pravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāsti' iti tanna, aupaniṣadasya puruṣasya puruṣasyānanyaśeṣatvāt /
yo 'sāvupaniṣatsvevādhigataḥ puruṣo 'saṃsārī brahma utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho 'nanyośeṣaḥ, nāsau nāsti nādhigamyata iti vā śakyaṃ vaditum, 'sa eṣa neti netyātmā' (bṛha. 3.9.26) ityāmaśabdāt, ātmanaśca pratyākhyātumaśakyatvāt, ya eva nirākartā tasyaivātmatvāt /

nanvātmāhaṃpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam /

na /
tatsākṣitvena pratyuktatvāt /
nahyahaṃpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye vā kenacidadhigataḥ sarvasyātmā, ataḥ sa na kenacitpratyākhyātuṃ śakyo vidhiśeṣatvaṃ vā netum /
asmatvādeva ca sarveṣāṃ na heyo nāpyupādeyaḥ /
sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati /
puruṣo vināśahetvābhāvādavināśī, vikriyāhetvabhāvācca, kūṭasthanityaḥ, ata eva nityāśuddhabuddhamuktasvabhāvaḥ /
tasmāt 'puruṣānna paraṃ kiñcitsā kāṣṭā sā parā gatiḥ' (kāṭha. 1.3.11) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛha. 3.9.23) iti caupaniṣadatvaviśeṣaṇaṃ puruṣasyopaniṣatsu prādhānyena prakāśyamānatva upapadyate /
ato bhūtavastuparo vedabhāgo nāstīti vacanaṃ sāhasamātram /
yadapi śāstratātparyavidāmanukramaṇam- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' ityevamādi, taddharmajijñāsāviṣayatvādvidhipratiṣedhāśāstrābhiprāyaṃ draṣṭavyam /
apica 'āmnāyasya kriyārthatvādānarthakyamatarthānām' ityetadekāntenābhyupagacchatāṃ bhūtopadeśānārthakyaprasaṅgaḥ /
pravṛtti nivṛttividhitaccheṣavyatirekeṇa bhūtaṃ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṃ bhūtaṃ nopadiśatīti ko hetuḥ /
nahi bhūtamupadiśyamānaṃ kriyā bhavati /
akriyātve 'pi bhūtasya kriyāsādhanatvātkriyārthaṃ eva bhūtopadeśa iti cet /
naiṣa doṣaḥ /
kriyārthatve 'pi kriyātivartanaśaktimadvastūpadiṣṭameva /
kriyārthatvaṃ tu prayojanaṃ tasya /
na caitāvatā vastvanupadiṣṭaṃ bhavati /
yadi nāmopadiṣṭaṃ kiṃ tava tena syāditi /

ucyate- anavagatātmavastūpadeśaśca tathaiva bhavitumarhati /
tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojanaṃ kriyata ityavāśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena /
apica 'brāhmaṇo na hantavyaḥ' iti caivamādyā nivṛttirupadiśyate /
naca sā kriyā /
nāpi kriyāsādhanam /
akriyārthānāmupadeśo 'narthakaścet 'brāhmaṇo na hantavyaḥ' ityādinivṛttyupadeśānāmānarthakyaṃ prāptam /
taccāniṣṭam /
naca svābhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ, hananakriyānivṛttyaudāsīnyavyatirekeṇa /
nañaścaiṣa svabhāvo yatsvasaṃbandhino 'bhāvaṃ bodhayatīti /
abhāvabuddhiścaudāsīnyakāraṇam /
sā ca dagdhendhanāgnivatsvayamevopāśāmyati /
tasmātprasaktakriyānivṛttyaudāsīnyameva 'brāhmaṇo na hantavyaḥ' ityādiṣu pratiṣedhārthaṃ manyāmahe, anyatra prajāpatitrātādibhyaḥ /
tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṃ draṣṭavyam /
yadapyuktaṃ- kartavyavidhyanupraveśamantareṇa vastumātramucyamānamānarthakaṃ syāt 'saptadvīpā vasumatī' tyādivaditi, tatparihṛtam /
rajuriyaṃ nāyaṃ sarpa iti vastumātrakathane 'pi prayojanasya dṛṣṭatvāt /

nanu śrutabrahmaṇo 'pi yathāpūrvaṃ saṃsāritvardānānna rajusvarūpakathanavadarthavattvamityuktam /

atrocyate- nāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvaṃ śakyaṃ darśayituṃ va vedapramāṇajanitabrahmātmabhāvavirodhāt /
nahi śarīrādyātmābhimānino duḥkhabhayādimattvaṃ dṛṣṭamiti tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṃ duḥkhabhayādimattvaṃ bhavatīti śakyaṃ kalpayitum /
nahi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṃ duḥkhaṃ dṛṣṭamiti tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahranimittaṃ duḥkhaṃ bhavati /
naca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṃ sukhaṃ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānanimittaṃ sukhaṃ bhavati /
taduktaṃ śrutyā- 'ārīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti /
śarīre patite 'śarīratvaṃ syāt, na jīvata iti cenna, saśarīratvasya mithyājñānanimittattvāt /
na hyātmanaḥ śarīrātmābhimānalakṣaṇaṃ mithyājñānaṃ muktvānyataḥ saśarīratvaṃ śakyaṃ kalpayitum /
nityamaśarīratvamakarmanimittattvādityavocāma /
tatkṛtadharmādharmanimittaṃ saśarīratvamiti cenna, śarīrasaṃbandhasyāsiddhatvāddharmādharmayorātmakṛtatvāsiddheḥ /
śarīrasaṃbandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgādandhaparamparaiṣānāditvakalpanā /

kriyāsamavāyābhāvāccāmtanaḥ kartṛtvānupapatteḥ /
saṃnidhānamātreṇa rājaprabhṛtīnāṃ dṛṣṭaṃ kartavyamiti cenna, dhanadānādyupārjitabhṛtyasaṃbandhatvātteṣāṃ kartṛtvopapatteḥ /
na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmisaṃbandhanimittaṃ kiñcicchakyaṃ kalpayitum /
mithyābhimānastu pratyakṣaḥ saṃbandhahetuḥ /
etena yajamānatvamātmano vyākhyātam /
atrāhuḥ- dehādivyatiriktasyātmana ātmīye dehādāvabhimāno gauṇo na mithyeti cenna, prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ /
yasya hi prasiddho vastubhedaḥ, yathā kesarādimānākṛtiviśeṣo 'nvayavyatirekābhyāṃ siṃhaśabdapratyayabhāṅmukhyo 'nyaḥ prasiddhaḥ tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṃhaguṇaiḥ saṃpannaḥ siddhaḥ, tasya puruṣe siṃhaśabdapratyayau gauṇau bhavato nāprasiddhavastubhedasya /
tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavato na gauṇau /
yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathāvā śuktikāyāmakasmādrajatamiti niścitau śabdapratyayau, tadvaddehādisaṃghāte 'hamiti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṃ gauṇau śakyau vaditum /
ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ /
tasmāddehādivyatiriktātmāstitvavādināṃ dehādāvahaṃpratyayo mithyaiva na gauṇaḥ /
tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṃ jīvato 'pi viduṣo 'śarīratvam /
tathāca brahmavidviṣayā śrutiḥ- ' tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṃ śarīraṃ śete /
athāyamaśarīro 'mṛtaḥ prāṇo brahmaiva teja eva' (bṛha. 4.4.7) iti /
'sacakṣuracakṣuriva sakarṇo 'karṇa iva savāgavāgiva samanā amanā iva saprāṇo 'prāṇa iva' iti ca /
smṛtirapi ca- 'sthitaprajñasyakā bhāṣā' (bha.gī. 2.54) ityādyā sthitaprajñalakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasaṃbandhaṃ darśayati /
tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvam /
yasya tu yathāpūrvaṃ saṃsāritvaṃ nāsāvavagatabrahmātmabhāva ityanavadyam /
yatpunaruktaṃ śravaṇātparācīnayormanananididhyāsanayordarśanādvadhiśeṣatvaṃ brahmaṇo na svarūpaparyavasāyitvamiti /

na /
avagatyarthatvānmanananididhyāsanayoḥ /
yadi hyavagataṃ brahmānyatra viniyujyeta bhavettadā vidhiśeṣitvam /
natu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt /
tasmānna pratapattividhiviṣayatayā śāstrapramāṇakatvaṃ brahmaṇaḥ saṃbhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṃ vedāntavākyasamanvayāditi siddham /
evañca sati 'athāto brahmajijñāsā' iti tadviṣayaḥ pṛthakśāstramārambha upapadyate /
pratipattividhiparatve hi 'athāto dharmajijñāse'tyevārabdhatvānna pṛthakśāstramārabhyeta /
ārabhyamāṇaṃ caivamārabhyeta - 'athātaḥ pariśiṣṭadharmajijñāseti' ' athātaḥ kratvarthapuruṣārthayorjijñāsā' (jai. 4.1.1) itivat /
brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ- 'athāto brahmajijñāsā' iti /

tasmādahaṃ brahmāsmītyetadavasānā eva sarve viṣayaḥ sarvāṇi cetarāṇi pramāṇāni /
nahyaheyānupādeyādvaitātmāvagatau nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti /
apicāhuḥ- 'gauṇamithyātmano 'sattve putradehādibādhanāt /
sadbrahmātmāhamityevaṃ bodhe kāryaṃ kathaṃ bhavet //
anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ /
anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ //
dehātmapratyayo yadvatpramāṇatvena kalpitaḥ /
laukikaṃ tadvadevedaṃ pramāṇaṃ tvā'tmaniścayāt'

iti // 4 //



iti catuḥsūtrī samāptā /

----------------------

FN: pūrvapakṣiṇā kriyāśeṣatayā brahma pratipādyata ityuktaṃ tadvyāvṛttyarthamiti bhāvaḥ /

pūrṇatayā juhūdvārā kratuśeṣatāvādātmano 'pi jñānadvārā karmaśeṣatvāttadarthā vedāntāstadvidhiśeṣā bhaviṣyantītyāśaṅkyāha tatkeneti /

pratipattikarma pradhānakarmaśeṣāṅgaṃ /
yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi /
yathāvā śrāddhe piṇḍapradānapūjottaraṃ piṇḍānāṃ gaṅgādipravāhe prakṣepaḥ /

anunapraveśo 'saṃbandhaḥ /

pratipattervidhirniyogastasya viṣayabhūtāṃ pratipattipratyavacchedakatvema viṣayatayetyarthaḥ /

agnyādidevatoddeśena puroḍāśādidravyotsargo yāgaḥ /

aśarīraṃ videhaṃ, priyāpriye sukhaduḥkhe /

kṛtākṛtāditi /
kṛtāt kāryāt, akṛtāt kāraṇāt /
tat brahma, avet viditavat /
valkalādivaccittarañjako rāgādikaṣāyo mṛditaḥ kṣālitaḥ vināśito yasya jñānavairāgyābhyāsakṣārajalena tasmai /
adhyāsaḥ śāstrato 'tasmiṃstaddhīḥ /
ādeśa upadeśaḥ /
pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvargaḥ /
tat viditājjñānaviṣayādanyadbhinnam /
atho api aviditādajñānaviṣayādapi adhi anyat /
yadvācā śabdenānabhyuditamaprakāśitaṃ, yena bhmaṇā sā vāgabhyadyate prakāśyate /
'nivṛttiviṣayatvāt' bhā.pā. /
svātmano dharmānāśrayatve 'pi nityo dharmo mokṣākhyo bhaviṣyatītyabhiprāyeṇa dharmaśabdaḥ, svarūpaparo vā /
anyo jīvātmā /
pippalaṅkarmaphalam /
abhicākaśīti prakāśate /
karmādhyakṣaḥ karmaphalapradātā /

śukramiti bāhyāśuddhiviraha uktaḥ /
avraṇamasnāviramityeva kāyaniṣedhe siddhe punastanniṣedho līlādhṛtaviṣaṇvādivigrahasyāpyanṛtatāpratipādanārthaḥ /
tathāca - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ maivaṃ māṃ draṣṭumarhasī' ti /
śarīropādānabhūtāvidyārāhityāya śuddhamiti /
tannimittarāhityāyāpāpaviddhamiti /

atrānupraveśaḥ saṃbandhaḥ /

mayedaṃ kāryamityavagatimān hi niyojyo bhavati /
kṛtisādhyaśca vidhiviṣayo bhavati /
jñānasya ca kṛtyasādhyatvānnobhayamātmajñānaṃ bhavatīti bhāvaḥ /
vidhicchāyāni prasiddhayāgādividhitulyāni /
pratyagātmani srotaścittavṛttipravāhaḥ /
'kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva tuṣyati' pañca. /
anusaṃjvaret śarīraṃ paritapyamānamanutapyeta /
pramāpramārūpadhīmātraviṣayaḥ pratipattiśabdaḥ /
ā. /
'yaccāpnoti yadādatte yaccātti viṣayāniha /
yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate' iti /
ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ /
ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā tadvyatirekeṇa /
'ityevamādyā' bhā.pā. /

baṭorvratamityupakrāntaṃ 'nekṣetodyantamādityaṃ' ityādi prajāpativratam /
vidhyanupraveśo vidhisaṃbandhaḥ /
kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ /
śabdaḥ śābdavodhaścetyarthaḥ /
nirupacāreṇa guṇajñānaṃvinā /
śravaṇamananakuśalatāmātreṇa paṇḍitānāṃ anutpannasākṣātkārāṇāmitiyāvat /
ahinirlvayanī sarpatvak valmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartata evamityādyūhyam /
brahmasākṣātkāro 'vagatistadarthatvāt /
vidhiśeṣatvena brahmārpaṇe 'pi /
athāta iti tṛtīye śrutyādibhiḥ śeṣaśeṣitve siddhe satyanantaraṃ śeṣiṇaiva śeṣasya prayuktisaṃbhavātkonāma kratave kovā puruṣārtāyeti jijñāsā pravṛttā caturthādau /

tasmāt jñānasya prameyapramātṛbādhakatvābhāvāt /
gaumeti /
putradārādiṣvātmābhimāno gauṇaḥ tatra bhedānubhavāt /
dehendriyādiṣapa tvabhedānubhavānna gauṇaḥ kintu mithyā /
tadubhayātmano 'satve putradehādibādhanāt- gauṇātmano 'satve putrakalatrādibādhanaṃ, mithyātmano 'satve dehendriyādibādhanaṃ ca /
tathāca lokayātrakāryaṃ sadbrahmāhamiti bodhakāryaṃ- advaitasākṣātkāraśca kathaṃ bhavet /
anveṣṭavyātmavijñānāt- 'ya ātmāpahatapāpmā', so 'nveṣṭavyaḥ iti tadvijñānātpūrvamātmano mātṛtvaṃ pramāprameyapramāṇavibhāgaśca /
tena tadabhāve kāryaṃ notpadyata ityarthaḥ /
ātmaniścayāt ābrahmasvarūpasākṣātkārādityarthaḥ /



vedāntāḥ siddhabrahmaparā uta kāryaparā iti niṣphalatvasāpekṣatvayoḥ prasaṅgāprasaṅgābhyāṃ saṃśaye pūrvasūtre dvitīyavarṇakenākṣepasaṃgatyā pūrvapakṣamāha--kathaṃ punarityādinā /
'sadeva somya'ityādīnāṃ sarvātmatvādispaṣṭabrahmaliṅgānāṃ brahmaṇi samanvayokteḥ, śrutyādisaṃgatayaḥ /
pūrvapakṣe vedānteṣu mumukṣupravṛttyasiddhiḥ, siddhānte tatsiddhiriti vivekaḥ /
kathamityākṣepe hetuḥ-yāvateti /
yato jaiminisūtreṇa śāstrasya vedasya kriyāparatvaṃ darśitamato 'kriyārthatvādvedāntanāmānarthakyaṃ phalavadarthaśūnyatvaṃ prāptamityanvayaḥ /
sūtrasyāyamarthaḥ-prathamasūtre tāvadvedasyādhyayanakaraṇakabhāvanāvidhibhāvyasya phalavadarthaparatvamuktam /
'codanālakṣaṇor'tho dharmaḥ'iti dvitīyasūtre dharme kārye codanā pramāṇamiti vedaprāmāṇyavyāpakaṃ kāryaparatvamavasitam /
tatra'vāyurvai kṣepiṣṭhā'ityādyarthavādānāṃ dharme prāmāṇyamasti na veti saṃśaye āmnāyaprāmāṇyasya kriyārthatvena vyāptatvāt arthavādeṣu dharmasyāpratīteḥ akriyārthānāṃ teṣāmānarthakyaṃ niṣphalārthatvam /
na cādhyayanavidhyupāttānāṃ niṣphale siddher'the prāmāṇyaṃ yuktaṃ, tasmādanityameṣāṃ prāmāṇyamucyate /
vyāpakābhāvādvyāpyaṃ prāmāṇyaṃ nāstyeveti yāvat /
evaṃ pūrvapakṣe 'pi 'vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ'iti sūtreṇa siddhāntamāha--kriyāparatvamiti /
anityamiti prāpte darśitamityarthaḥ /
vāyurvai kṣipratamagāminī devatā taddevatākaṃ karma kṣiprameva phalaṃ dāsyati, ityevaṃ vidheyārthānāṃ stutirūpārthena dvāreṇa 'vāyavyaṃ śvetamālabheta'ityādi vidhivākyenaikavākyatvādarthavādāḥ saphalāḥ syuḥ /
stutilakṣaṇayā saphalakāryaparatvāt pramāṇamarthavādā iti yāvat /
nanvadhyayanavidhigṛhītānāṃ vedāntānāmānarthakyaṃ na yuktamityata āha-kartriti /
na vayaṃ vedāntānāmānarthakyaṃ sādhayāmaḥ kintu loke siddhasya mānābhāvāntaravedyatvānniṣphalatvācca siddhabrahmaparatve teṣāṃ mānāntarasāpekṣatvaniṣphalatvayoḥ prasaṅgādaprāmāṇyāpātāt, kāryaśeṣakartṛdevatāphalānāṃ prakāśanadvārā kāryaparatvaṃ vaktavyamiti brūmaḥ /
tatra tvantatpadārthavākyānāṃ kartṛdevatāstāvakatvaṃ, vividiṣādivākyānāṃ phalastāvakatvam /
nanu karmaviśeṣamanārabhya prakaraṇāntarādhītānāṃ vedāntānāṃ kathaṃ taccheṣakatvaṃ, mānābhāvādityarucyā pakṣāntaramāha--upāsaneti /
mokṣakāmo 'sadbrahmābhedamāropya ahaṃ brahmāsmītyupāsīta ityupāsanāvidhiḥ, ādiśabdācchravaṇādayaḥ /
tatkāryaparatvaṃ vā vaktavyamityarthaḥ /
nanu śrutaṃ brahma vihāyāśrutaṃ kāryaparatvaṃ kimarthaṃ vaktavyamiti tatrāha--nahīti /
paritaḥ samantānniścayena sthitaṃ pariṣṭhitaṃ kṛtyanapekṣam /
siddhamiti yāvat /
tasya pratipādanamajñātasya vedena jñāpanaṃ, tanna saṃbhavati, mānantarayogyer'the vākyasya saṃvāde satyanuvādakatvāt, 'agnirhimasya bheṣajam'iti vākyavat /
visaṃvāde tu bodhakatvāt, 'ādityo yūpaḥ'iti vākyavadityarthaḥ /
siddho na vedārthaḥ, mānāntarayogyatvādghaṭavadityuktvā niṣphalatvācca tathetyāha-tatheti /
siddhajñāpane heyopādeyāgocare phalābhāvācca tanna saṃbhavatītyarthaḥ /
phalaṃ hi sukhavyāptirduḥkhahānicca /
tacca pravṛtti nivṛttibhyāṃ sādhyam /
te copādeyasya pravṛttiprayatnakāryasya heyasyanivṛttiprayatnakāryasya jñānābhyāṃ jāyete, na siddhajñānāditi bhāvaḥ /
tarhi siddhabodhivedavādānāṃ sāphalyaṃ kathasityāśaṅya 'āmnāyasya'ityādisaṃgrahavākyaṃ vivṛṇoti-ata eveti /
siddhavastujñānātphalābhāvādevetyarthaḥ /
'devairniruddhaḥ so 'gnirarodīt'iti vākyasyāśrujatvena rajatasya nindādvārā 'barhiṣi na deyaṃ'iti sabhalaniṣedhaśeṣatvavat vedāntānāṃ vidhayādiśeṣatvaṃ vācyamityarthaḥ /
nanu teṣāṃ mantravat svātantryamastu nārthavādavadvidhyekavākyatvamityāśaṅkya dṛṣṭāntāsiddhimāha-mantrāṇāṃ ceti /
prathamādhyāye pramāṇalakṣaṇer'thavādacintānantaraṃ mantracintā kṛtā-'iṣe tvā'iti mantre 'chinadmi'ityadhyāhārācchākhācchedanakriyāpratīteḥ, 'agnirmūrdhā'ityādau ca kriyāsādhanadevatādipratīteḥ mantrāḥ śrutyādibhiḥ kratau viniyuktāḥ, te kimuccāraṇamātreṇādṛṣṭaṃ kurvantaḥ kratāvupakurvanti uta dṛṣṭenaivārthasmaraṇeneti saṃdehe cintādināpyadhyayanakālāvagatamantrārthasya smṛtisaṃbhavādadṛṣṭārthā mantrā iti prāpte siddhāntaḥ-'aviśiṣṭastu vākyārthaḥ'iti lokavedayorvākyārthasyāviśeṣānmantravākyānāṃ dṛṣṭenaiva svārthaprakāśanena kratūpakārakatvasaṃbhavāt, dṛṣṭe saṃbhavati adṛṣṭakalpanānupapatteḥ, phalavadanuṣṭhānāpekṣitena kriyātatsādhanasmaraṇena dvāreṇa mantrāṇāṃ karmāṅgatvam /
'mantrairevārthaḥ smartavyaḥ'iti niyamastvadṛṣṭārtha iti /
tathā cārthavādānāṃ stutipadārthadvārā padaikavākyatvaṃ vidhibhiḥ, mantrāṇāṃ tu vākyārthajñānadvārā tairvākyaikavākyatvamiti vibhāgaḥ /
nanvastu karmaprakaraṇasthavākyānāṃ vidhyekavākyatvaṃ,

vedāntānāṃ tu siddhe prāmāṇyaṃ kiṃ na syāditi tatrāha-na kvaciditi /
vedāntā vidhyekavākyatvenaivārthavantaḥ, siddhārthāvedakatvāt, mantrārthavādādivadityarthaḥ /
anyatrādṛṣṭāpi vedānteṣu kalpyatāmiti tatrāha-upapannā veti /
netyanuṣaṅgaḥ /
siddhe phalābhāvāsyoktatvāditi bhāvaḥ /
tarhi brahmaṇyeva svārthe vidhiḥ kalpyatāṃ kṛtaṃ vedāntānāṃ vidhyanataraśeṣatvenetyata āha--na ceti /
nanu 'dadhnā juhoti'iti siddhe dadhani vidhirdṛṣṭastatrāha-kriyeti /
dadhnaḥ kriyāsādhanasya prayujyamānatayā sādhyatvādvidheyatā, niṣkriyabrahmaṇaḥ kathamapyasādhyatvānna vidheyatvamityarthaḥ /
bhāṭṭamatamupasaṃharati--tasmāditi /
svayamevāruciṃ vadanpakṣāntaramāha--atheti /
siddhāntasūtraṃ vyācaṣṭe--tuśabda iti /
tadbrahma vedāntapramāṇakamiti pratijñāter'the hetuṃ pṛcchati--kathamiti /
hetumāha--samiti /
anvayatātparyaviṣayatvaṃ tasmādityeva hetuḥ /
tātparyasya samyaktvaṃ akhaṇḍārthaviṣayakatvaṃ sūcayituṃ sam-padaṃ pratijñāntargatameva /
tathā cākhaṇḍaṃ brahma vedāntajapramāviṣayaḥ, vedāntatātparyaviṣayatvāt, yo yadvākyatātparyaviṣayaḥ sa tadvākyaprameyaḥ, yathā karmavākyaprameyo dharma iti prayogaḥ /
vākyārthasyākhaṇḍatvaṃ-asaṃsṛṣṭatvam /
vākyasya cākhaṇḍārthakatvaṃ-svapadopasthitā ye padārthāsteṣāṃyaḥ saṃsarstadgocarapramājanakatvam /
na cedamaprasiddham /
prakṛṣṭaprakāśaścandra ityādi lakṣaṇavākyānāṃ loke lakṣaṇayā candrādivyaktimātrapramāhetutvāt /
sarvapadalakṣaṇā cāviruddhā sarvairarthavādapadairekasyāḥ stuterlakṣyatvaṅgīkārāt /
tathā satyajñānādipadairakhaṇḍaṃ brahma bhātīti na pakṣāsiddhiḥ /
nāpi hetvasiddhiḥ, upakramādiliṅgairvedāntānāmadvitīyākhaṇḍabrahmaṇi tātparyanirṇayāt /
chāndogyaṣaṣṭhe upakramaṃ darśayati--sadeveti /
uddālakaḥ putramuvāca-he somya priyadarśana, idaṃ sarvaṃ jagat, agre utpatteḥ prākkāle sadabādhitaṃ brahmaivāsīt /
evakāreṇa jagataḥ pṛthaksattā niṣidhyate /
sajātīyavijātīyasvagatabhedanirāsārthaṃ 'ekamevādvitīyaṃ'iti padatrayam /
evamadvitīyaṃ brahmopakramya 'aitadātmyamidaṃ sarvam'ityupasaṃharati /
idamupakramopasaṃhāraikarūpyaṃ tātparyaliṅgaṃ, yathā 'tattvamasi'

iti navakṛtvo 'bhyāsaḥ /
rūpādihīnādvitīyabrahmaṇo mānāntarāyogyatvadapūrvatvamuktam-'atra vāva kila sat somya na nibhālayase'iti /
saṃghāte sthitaṃ pratyagbrahma na jānāsītyarthaḥ /
'tasya tāvadeva ciraṃ yāvanna vimokṣye atha saṃpatsye'iti brahmajñānātphalamuktaṃ viduṣaḥ /
tasya yāvatkālaṃ deho na vimokṣyate tāvadeva dehapātaparyanto vilambaḥ /
atha dehapātānantaraṃ vidvān brahma saṃpatsyate /
videhakaivalyamanubhachavantītyarthaḥ /
'anena jīvenātmanānupraviśya'ityādyadvitīyajñānārthor'thavādaḥ /
mṛdādidṛṣṭānataiḥ prakṛtyatirekeṇa vikāro nāstītyupapattiruktā /
evaṃ ṣaṅvidhāni tātparyaliṅgāni vyastāni samastāni vā prativedāntaṃ dṛśyanta ityaitareyopakramavākyaṃ paṭhati-ātmā vā iti /
bṛhadāraṇyake madhukāṇḍopasaṃhāravākyaṃ satātmano nirviśeṣatvārthamāha--tadetaditi /
māyābhirbahurūpaṃ tadbrahma /
etadaparokṣam /
apūrvaṃ kāraṇaśūnyam /
anaparaṃ kāryarahitam /
anantaraṃ jātyantaramasya nāstītyanantaram /
ekarasamityarthaḥ /
abāhyam advitīyam /
tasyāparokṣatvamupapādayati--ayamiti /
sarvamanubhavatīti sarvānubhūḥ /
cinmātramityarthaḥ /
ṛgyajuḥsāmavākyānuktvā ātharvaṇavākyamāha--brahmaivedamiti /
yatpurastātpūrvadigvastujātamidamabrahmeva viduṣāṃ bhāti tadamṛtaṃ brahmaiva vastu ityarthaḥ /
ādipadena 'satyaṃ jñānam'ityādivākyāni gṛhyante /
nanvastu brahmaṇastātparyaviṣayatvaṃ, vedāntānāṃ kāryamevārthaḥ kiṃ na syāditi tatrāha--na ceti /
vedāntānāṃ brahmaṇi tātparyeniścīyamāne kāryārthatvaṃ na yuktaṃ 'yatparaḥ śabdaḥ sa śabdārthaḥ'iti nyāyādityarthaḥ /
yaduktamarthavādanyāyena vedāntānāṃ kartrādistāvakatvamiti tatrāha--na ca teṣāmiti /
teṣāṃ karmaśeṣastāvakatvaṃ na bhāti kintu jñānadvārā karma tatsādhananāśakatvameva /
tattatra vidyākāle kaḥ kartā kena karaṇena kaṃ viṣayaṃ paśyet iti śruterityarthaḥ /
arthavādānāṃ tu svārthe phalābhāvātstutilakṣaṇateti bhāvaḥ /
yaduktaṃ siddhatvena mānāntaravedyaṃ brahma na vedārtha iti tatrāha--na ca parīti /
'tattvamasi'iti śāstramantareṇeti saṃbandhaḥ /
dharmo na vedārthaḥ, sādhyatvena pākavanmānāntaravedyatvāt /
yadi vedaṃ vinā dharmasyānirṇayānna mānāntaravedyatā tadā brahmaṇyapi tulyam /
yaccoktaṃ niṣphalatvādbrahma na vedārtha iti tadanūdya pariharati--yattvityādinā /
rahitatvādbhinnatvāt /
brahmaṇa iti śeṣaḥ /
yadapyuktam--'upāsanāparatvaṃ vedāntānām'iti tatra kiṃ prāṇapañcāgnyādivākyānāmuta sarveṣāmiti /
tatrādyamaṅkīkaroti--devatādīti /
jyeṣṭhatvādi guṇaḥ phalaṃ cādiśabdārthaḥ /
na dvitīyaḥ, vidhiśūnyānāṃ 'satyaṃ jñānam'ityādīnāṃ svārthe phalavatāmupāsanāparatvakalpanāyogāt /
kiñca tadarthasya brahmaṇastaccheṣatvaṃ jñānātprāgūrdhvaṃ vā /
ādye, adhyastaguṇavatastasya taccheṣatve 'pi na dvitīya ityāha--natu tatheti /
prāṇādidevatāvadityarthaḥ /
'ahaṃ brahmāsmi'

ityekatve jñāte sati heyopādeyaśūnyatayā brahmātmanaḥ phalābhāvāt, upāsyopāsakadvaitajñānasya kāraṇasya nāśācca nopāsanāśeṣatvamityāha--ekatva iti /
dvaitajñānasya saṃskārabalātpunarudaye vidhānamiti netyāha--nahīti /
dṛḍhasyeti śeṣaḥ /
bhrāntitvāniścayo dārḍhyaṃ, saṃskārotthaṃ tu bhrāntitvena niścite na vidhinimittam /
yeneti /
upāsanāyāṃ kāraṇasya satvenetyarthaḥ /
vedaprāmāṇyasya vyāpakaṃ krīyārthakatvamanuvadati--yadyapīti /
karmakāṇḍer'thavādādīnāmityarthaḥ /
tathā ca vyāpakābhāvādvedānteṣu vyāpyābhāvānumānamiti bhāvaḥ /
vedāntā na svārthe mānaṃ, akriyārthatvāt 'so 'rodīt'ityādivadityanumāne niṣphalārthakatvamupādhirityāha-tathāpīti /
arthavādānāṃ niṣphalasvārthāmānatve 'pītyarthaḥ /
tadviṣayasya tatkaraṇasya /
svārthe brahmātmanīti śeṣaḥ /

saphalajñānakaraṇatvena vedāntānāṃ svārthe mānatvasiddherna kriyārthakatvaṃ tadvyāpakamiti bhāvaḥ /
nanu mābhūdvedaprāmāṇyasya vyāpakaṃ kriyārthakatvaṃ, vyāpyaṃ tu bhaviṣyati, tadabhavādvedāntānāṃ prāṇyaṃmyaṃ durjñānamiti, netyāha--na ceti /
yena vedaprāmāṇyaṃ svasyānumānagamyatvenānyatra kvaciddṛṣṭaṃ dṛṣṭāntamapekṣeta tadeva nāstītyarthaḥ /
cakṣurādivadvedasya svataḥprāmāṇyajñānānna tadvyāptiliṅgādyapekṣā /
prāmāṇyasaṃśaye tu phalavadajñātābādhitārthatātparyāt prāmāṇyaniścayo na kriyārthatvena /
kūpe patediti vākye vyabhicārāditi bhāvaḥ /
varṇakārthamupasaṃharati--tasmāditi /
samanvayādityarthaḥ /
vidhivākyānāmapi phalavadajñātārthatvena prāmāṇyaṃ tattulyaṃ vedāntānāmapīti sthitam /
evaṃ padānāṃ siddher'the vyutpattimicchatāṃ brahmanāstikānāṃ mataṃ, brahmaṇomānāntarāyogyatvāt, saphalatvācca vedāntaikameyatvamityuktyā nirastam /
saṃprati sarveṣāṃ padānāṃ kāryānvitārthe śaktimicchatāṃ vidhiśeṣatvena pratyagbrahma vedāntairbodhyate na svātantryeṇeti vadatāṃ vṛttikārāṇāṃ matanirāsāya sūtrasya varṇakāntaramārabhyate /
tatra vedāntāḥ kimupāsanāvidhiśeṣatvena brahma bodhayanti uta svātantryeṇeti siddhe vyutpattyabhāvabhāvābhyāṃ saṃśaye pūrvapakṣamāha--atrāpara iti /
brahmaṇo vedāntavedyatvoktau vṛttikārāḥ pūrvapakṣayantītyarthaḥ /
upāsanāto muktiḥ pūrvapakṣe, tattvajñānādeveti siddhānte phalam /
vidhirniyogaḥ tasya viṣayaḥ pratipattirupāsanā /
asyāḥ ko viṣaya ityākāṅkṣāyāṃ satyādivākyairvidhiparaireva brahmasamarpyata ityāha--pratipattīti /
vidhiviṣayapratipattiviṣayatayetyarthaḥ /
vidhiparādvākyāttaccheṣalābhe dṛṣṭāntamāha--yatheti /
'yūpe paśuṃ badhnāti' 'āhavanīye juhoti' 'indraṃ yajeta'iti vidhiṣu ke yūpādaya ityākāṅkṣāyāṃ 'yūpaṃ takṣati, aṣṭāśrīkaroti'iti takṣaṇādisaṃskṛtaṃ dāru yūpaḥ /
'agnīnādadhīta'ityādhānasaṃskṛto 'gnirāhavanīyaḥ /
'vajrahastaḥ purandaraḥ'itividhiparaireva vākyaiḥ samarpyante tadvadbrahmetyarthaḥ /
vidhiparavākyasyāpi anyārthabodhitve vākyabhedaḥ syāditi śaṅkānirāsārthamapiśabdaḥ /
mānāntarājñātānyapi śeṣatayocyante na pradhānatveneti na vākyabhedaḥ /
pradhānārthabhedasyaiva vākyabhedakatvāditi bhāvaḥ /
nanūktaṣaḍvidhaliṅgaistātparyaviṣayasyabrahmaṇaḥ kuto vidhiśeṣatvamiti śaṅkate--kuta iti /
vṛddhavyavahāreṇa hi śāstratātparyaniścayaḥ /
vṛddhavyavahāre ca śrotuḥ pravṛttinivṛttī uddiśyāpūrvaprayogo dṛśyate /
ataḥ śāstrasyāpi te eva prayojane /
te ca kāryajñānajanye iti kāryaparatvaṃ śāstrasya /
tataḥ kāryaśeṣatvaṃ brahmaṇa ityāha--pravṛttīti /
śāstrasya niyogaparatve vṛddhasaṃmatimāha--na tathāhītyādinā /
kriyā, kāryaṃ, niyogo, vidhiḥ dharmo 'pūrvamityanarthāntaram /
ko vedārtha ityākāṅkṣāyāṃ śābarabhāṣyakṛtoktam--dṛṣṭo hīti /
tasya vedasya /
kāryaṃ vedārtha ityatra codanāsūtrasthaṃ bhāṣyamāha--codaneti /
kriyāyā niyogasya jñānadvārā pravartakaṃ vākyaṃ codanetyucyata ityarthaḥ /
śabarasvāmisaṃmatimuktvā jaiminisaṃmatimāha--tasya jñānamiti /
tasya dharmasya jñāpakamapauruṣeyavidhivākyamupadeśaḥ /
tasya dharmeṇāvyatirekādityarthaḥ /
padānāṃ kāryānvitārthe śaktirityatra sūtraṃ paṭhati--tadbhūtānāmiti /
tattatra vede bhūtānāṃ siddhārthaniṣṭhānāṃ padānāṃ kriyārthena kāryavācinā liṅgādipadena samāmnāyaḥ sahoccāraṇaṃ kartavyam /
padārthajñānasya vākyārtharūpakāryadhīnimittatvādityarthaḥ /
kāryānvitārthe śaktāni padāni kāryavācipadena saha padārthasmṛtidvārā kāryameva vākyārthaṃ bodhayantīti bhāvaḥ /
phalitamāha--ata iti /
yato vṛddhā evamāhuḥ, ato vidhiniṣedhavākyameva śāstram /
arthavādādikaṃ tu taccheṣatayopakṣīṇam /
tena karmaśāstreṇa sāmānyaṃ śāstratvam /
tasmādvedāntānāṃ kāryaparatvenaiva arthavatvaṃ syādityarthoḥ /
nanu vedānteṣu niyojyasya vidheyasya cādarśanātkathaṃ kāryadhīriti /
tatrāha--sati ceti /
nanu dharmabrahmajijñāsāsūtrakārābhyāmiha kāṇḍadvayer'thabheda uktaḥ, ekakāryārthatve śāstrabhedānupapatteḥ /
tatra kāṇḍadvaye jijñāsyabhede sati phalavailakṣyaṇyaṃ vācyam /
tathā ca na muktiphalāya jñānasya vidheyatā, muktervidheyakriyājanyatve karmaphalādaviśeṣaprasaṅgādaviśeṣe jijñāsyabhedāsiddheḥ /
ataḥ karmaphalavilakṣaṇatvānnityasiddhamuktestadvyañjakajñānavidhirayukta ityāśaṅkate--nanviheti /
mukteḥ karmaphalādvailakṣaṇyamasiddhamiti tadarthaṃ jñānaṃ vidheyam /
na ca tarhi saphalaṃ kāryameva vedānateṣvapi jijñāsyamiti tadbhedāsiddhiriti vācyaṃ, iṣṭatvāt /
na ca brahmaṇo jijñāsyatvasūtravirodhaḥ, jñānavidhiśeṣatvena sūtrakṛtā brahmapratipādanāditi pariharati--neti /
brahmaṇo vidhiprayuktatvaṃ sphuṭayati--ātmā vā iti /
'brahma veda'ityatra brahmabhāvakāmo brahmavedane kuryāditi vidhiḥ pariṇamyata iti draṣṭavyam /
lokaṃ jñānasvarūpam /
vedāntānevārthato darśayati--nitya iti /
nanu kiṃ vidhiphalamiti tadāha--tadupāsanāditi /
pratyagbrahmopāsanāt 'brahmavidāpnoti param'iti śāstrokto mokṣaḥ svargavallokāprasiddhaḥ phalamityarthaḥ /
brahmaṇaḥ kārtavyopāsanāviṣayakavidhiśeṣatvānaṅgīkāre bādhakamāha--kartavyeti /
vidhyasaṃbaddhasiddhabodhe pravṛttyādiphalābhāvādvedāntānāṃ vaiphalyaṃ syādityarthaḥ /
nanviti śaṅkā spaṣṭārthā /
dṛṣṭāntavaiṣamyeṇa pariharati--syāditi /
etadarthavatvamevañcet syādityarthaḥ /
evaṃ śabdārthamāha--yaditi /
kiñca yadi jñānādeva muktistadā śravaṇajanyajñānāntaraṃ mananādividhirna syāt, tadvidheśca kāryasādhyā muktirityāha--śrotavya iti /
śabdānāṃ kāryānvitaśakteḥ, pravṛttyādiphalasyaiva śāstratvāt, siddhe phalābhāvāt, mananādividheśca kāryaparā vedāntā iti pūrvapakṣamupasaṃharati--tasmāditi /
vedāntā na vidhiparāḥ svārthe phalavatve satiniyojyavidhuratvāt, na ayaṃ sarpa iti vākyavat /
'so 'rodīt' 'svargakāmo yajeta'iti vākyayornirāsāya hetau viśeṣaṇadvayamiti siddhāntayati--atreti /
yaduktaṃ mokṣakāmasya niyojyasya jñānaṃ vidheyamiti, tannetyāha--neti /
mokṣo na vidhijanyaḥ, karmaphalavilakṣaṇatvāt, ātmavadityarthaḥ /
uktahetujñānāya karmatatphale prapañcayati--śārīramityādināvarṇitaṃ saṃsāramanuvadatiityantena /
atha--vedādhyayanānantaraṃ, ato--vedasya phalavadarthaparatvāte, dharmanirṇayāya karmavākyavicāraḥ kartavya iti sūtrārthaḥ /
na kevalaṃ dharmākhyaṃ karma kintu atharmo 'pītyāha--adharmo 'pīti /
niṣedhavākyapramāṇādityarthaḥ /
karmoktvā phalamāha--tayoriti /
mokṣastu atīndriyoviśokaḥ śarīrādyabhogyo viṣayādyajanyo 'nātmavitsvaprasiddha iti vailakṣaṇyajñānāya pratyakṣādīni viśeṣaṇāni /
sāmānyena karmaphalamuktvā dharmaphalaṃ pṛthakprapañcayati--manuṣyatvādīti /
'sa eko mānuṣa ānandaḥ'tataḥśataguṇo gandharvādīnāmiti śruteranubhavānusāritvamanuśabdārthaḥ /
tataśca /
sukhatāratamyādityarthaḥ /
mokṣastu niratiśayaḥ, tatsādhanaṃ ca tatvajñānamekarūpamiti vailakṣaṇyam /
kiṃ ca sādhanācatuṣṭayasaṃpanna ekarūpa eva mokṣāvidyādhikārī, karmaṇi tu nānāvidha iti vailakṣaṇyamāha--dharmeti /
gamyate na kevalaṃ kiṃ tu prasiddhaṃ cetyarthaḥ /
arthitvaṃ phalakāmitvam /
sāmarthyaṃ laukikaṃ putrādi /
ādipadādvidvattvaṃ śāstrāninditatvaṃ ca /
kiṃ ca karmaphalaṃ mārgaprāpyaṃ, mokṣastu nityāpta iti bhedamāha--tatheti /
upāsanāyāṃ cittasthairyaprakarṣādarcirādimārgeṇa brahmalokagamanaṃ 'te 'rciṣam'ityādinā śrūyata ityarthaḥ /
'agnihotraṃ tapaḥ satyaṃ vedānāṃ cānupālanam /
ātithyaṃ vaiśvadevaṃ ca iṣṭamityabhidhīyate //
vāpīkūpataḍākādi devatāyatanāni ca /
annapradānamārāmaḥ pūrtamityabhidhīyate //
śaraṇāgatasaṃtrāṇaṃ bhūtānāṃ cāpyahiṃsanam /
bahirvedi ca yaddānaṃ dattamityabhidhīyate //
'tatrāpi /
candraloke 'pītyarthaḥ /
saṃpatati gacchati asmāllokādamuṃ lokamaneneti saṃpātaḥ karma /
yāvatkarma bhoktavyaṃ tāvatsthitvā punarāyāntītyarthaḥ /
manuṣyatvādūrdhvaṅgateṣu sukhasya tāratamyamuktvā adhogateṣutadāha--tatheti /
idānīṃ duḥkhatadhetutadanuṣṭhāyināṃ tāratamyaṃ vadannadharmaphalaṃ prapañcayati--tathordhvamiti /
dvividhaṃ karmaphalaṃ mokṣasya tadvaivalakṣaṇyajñānāya prapañcitamupasaṃharati--evamiti /
asmitākāmakrodhabhayānyādiśabdārthaḥ /
'te taṃ muktvā svargalokaṃ viśālam'ityādyā smṛtiḥ /
kāṣṭhopacayājjvālopacayadarśanāt, phalatāratamyena sādhanatāratamyānumānaṃ nyāyaḥ /
śrutimāha-tathāceti /
mokṣo na karmaphalaṃ, karmaphalaviruddhātīndriyatvaviśokatvaśarīrādyabhogyatvādidharmavatvāt, vyatirekeṇa svargādivaditi nyāyānugrāhyāṃ śrutimāha--aśarīramiti /
vāvetyavadhāraṇe /
tattvato videhaṃ santamātmānaṃ vaiṣayike sukhaduḥkhe naiva spṛśata ityarthaḥ /
mokṣaścedupāsanārūpadharmaphalaṃ, tadeva priyamastīti tanniṣedhāyoga ityāha-dharmakāryatve hīti /
nanu priyaṃ nāma vaiṣayikaṃ sukhaṃ tanniṣidhyate, mokṣastudharmaphalameva, karmaṇāṃ vicitradānasāmarthyāditi śaṅkate--aśarīratvameveti /
ātmano dehāsaṅgitvamaśarīratvaṃ, tasyānāditvānna karmasādhyatetyāha--neti /
aśarīraṃ sthūladehaśūnyaṃ, deheṣvanekeṣu anityeṣu ekaṃ nityamavasthitaṃ, mahāntaṃ vyāpinam /
āpekṣikamahattvaṃ vārayati--vibhumiti /
tamātmānaṃ jñātvā dhīraḥ san śokopalakṣitaṃ saṃsāraṃ nānubhavatītyarthaḥ /
sūkṣmadehābhāve śrutimāha--aprāṇa iti /
prāṇamanasoḥ kriyājñānaśaktyorniṣedhāt, tadadhīnānāṃ karmajñānendriyāṇāṃ niṣedho hi yataḥ, ataḥ śuddha ityarthaḥ /
dehadvayābhāve śrutiḥ--'asaṅgo hi'iti /
nirdehātmasvarūpamokṣasyānādibhāvatve siddhe phalitamāha--ata eveti /
nityatve 'pi pariṇāmitayā dharmakāryatvaṃ mokṣasyetyāśaṅkya nityaṃ dvedhā vibhajate--tatra kiñciditi /
nityavastumadhya ityarthaḥ /
pariṇāmi ca tannityaṃ ceti pariṇāminityam /
ātmā tu kūṭasthanitya iti na karmasādhya ityāha--idaṃ tviti /
pariṇāmino nityatvaṃ pratyabhijñākalpitaṃ mithyaiva /
kūṭasthasya tu nāśakābhāvānnityatvaṃ pāramārthikam /
kūṭasthatvasidhyarthaṃ parispandābhāvamāha--vyomavaditi /
pariṇāmābhāvamāha--sarvavikriyārahitamiti /
phalānapekṣitvānna phalārthāpi kriyetyāha--nityatṛptamiti /
tṛptiranapekṣatvaṃ, viśokaṃ sukhaṃ vā /
niravayavatvānna kriyā /
tasya bhānārthamapi na kriyā, svayañjyotiṣṭvāt /
ataḥ kūṭasthatvānna karmasādhyo mokṣa ityuktam /
karmatatkāryāsaṅgitvācca tathetyāha--yatreti /
kālānavacchinnatvāccetyāha--kāleti /
kālatrayaṃ ca nopāvartata iti yogyatayā saṃbandhanīyam /
dharmādyanavacchede mānamāha--anyatreti /
anyadityarthaḥ /
kṛtātkāryāt, akṛtācca kāraṇāt, bhūtādbhavyācca, cakārādvartamānācca anyadyatpaśyasi tadvadetyarthaḥ /
nanu uktāḥ śrutayo brahmaṇaḥ kūṭasthāsaṅgitvaṃ vadantu, mokṣasya niyogaphalatvaṃ kiṃ na syāditi, tatrāha--ata iti /
tatkaivalyaṃ brahmaiva /
karmaphalavilakṣaṇatvādityarthaḥ /
brahmābhedānmokṣasya kūṭasthātvaṃ dharmādyasaṅgitvaṃ ceti bhāvaḥ /
yadvā tajjijñāsyaṃ tadbrahma ataḥ pṛthagjijñāsyatvāddharmādyaspṛṣṭamityarthaḥ /
ataḥ śabdābhāvapāṭhe 'pyayamevārthaḥ /
brahmaṇo vidhisparśo śāstrapṛthaktvaṃ na syāt, kāryavilakṣaṇānadhigataviṣayalābhāt /
nahi brahmātmaikyaṃ bhedapramāṇe jāgrati vidhiparavākyāllabdhuṃ śakyam /
na vā tadvinā vidheranupapattiḥ /
yoṣidagnyaikyopāstividhidarśanāditi bhāvaḥ /
athavā mokṣasya niyogāsādhyatve phalitaṃ sūtrārthamāha--ata iti /
yadatra jijñāsyaṃ brahma tatsvatantrameva vedāntairupadiśyate /
samanvayādityarthaḥ /
vivakṣe daṇḍaṃ pātayati--tadyadīti /
tatraivaṃ satīti /

mokṣe sādhyatvenānitye satītyarthaḥ /
ata iti /
mukterniyogāsādhyatvena niyojyālābhāt /
kartavyaniyogābhāvādityarthaḥ /
pradīpāttamonivṛttivajjñānādajñānanivṛttirūpamokṣasya dṛṣṭaphalatvācca na niyogasādhyatvamityāha--apiceti /
yo brahmāhamiti veda sa brahmaiva bhavati /
paraṃ kāraṇamavaraṃ kāryaṃ tadrūpe tadadhiṣṭhāne tasmindṛṣṭe sati asya draṣṭuranārabdhabhalāni karmāṇi naśyanti /
brahmaṇaḥ svarūpamānandaṃ vidvān nirbhayo bhavati, dvitīyābhāvāt /
abhayaṃ brahma prāpto 'si, ajñānahānāt tajjīvākhyaṃ brahma gurūpadeśādātmānameva ahaṃ brahmāsmītyavet viditavat /
tasmādvedanāttadbrahma pūrṇamabhavat /
paricchedabhrāntihānādekatvam, ahaṃ brahma ityanubhavatastatrānubhavakāle mohaśokau na sati śrutīnāmarthaḥ /
tāsāṃ tātparyamāha--brahmeti /
vidyātatphalayormadhya ityarthaḥ /
mokṣasya vidhiphalatve svargādivatkālāntarabhāvitvaṃ syāt, tathā ca śrutibādha iti bhāvaḥ /
itaścamokṣo vaidho netyāha--tatheti /
tadbrahmaitatpratyagasmīti paśyan tasmājjñānāt vāmadevo munīndraḥ śuddhaṃ brahma pratipede ha tatra jñāne tiṣṭhan dṛṣṭavānātmamantrān svasya sarvātmatvaprakāśakān 'ahaṃ manuḥ'ityādīndadarśetyarthaḥ /
yadyapi sthitirgānakriyāya lakṣaṇaṃ, brahmadarśanaṃ tu brahmapratipattikriyāyā heturiti vaiṣamyamasti tathāpi 'lakṣaṇahetvoḥ kriyāyāḥ'iti sūtreṇa kriyāṃ prati lakṣaṇahetvorarthayorvartamānāddhātoḥ parasya laṭaḥ śatṛśānacāvādeśau bhavata iti vihitaśatṛpratyayasāmarthyāt tiṣṭhangāyati ityukte tatkartṛkaṃ kāryāntaraṃ madhye nabhātītyetāvatā paśyan pratipede ityasya dṛṣṭāntamāha--yatheti /
kiṃ ca jñānādajñānanivṛttiḥ śrūyate /
jñānasya vidheyatve karmatvādavidyānivartakatvaṃ na yuktaṃ, ato bodhakā eva vedāntā na vidhāyakā ityāha--tvaṃ hīti /
bhāradvājādayaḥ ṣaḍ ṛṣayaḥ pippalādaṃ guruṃ pādayoḥ praṇamya ūcire--tvaṃ khalvasmākaṃ pitā /
yastvamavidyāmahodadheḥ paraṃ punarāvṛttiśūnyaṃ pāraṃ brahma vidyāplavenāsmāṃstārayasi prāpayasi /
jñānenājñānaṃ nāśayasīti yavat /
praśnavākyamuktvā chāndogyamāha--śrutamiti /
atra 'tārayatu'ityantamupakramasthaṃ, śeṣamupasaṃhārasthamiti bhedaḥ /
ātmavicchokaṃ taratīti bhagavattulyebhyo mayā śrutameva hi na dṛṣṭaṃ, so 'hamajñatvāt he bhagavaḥ, śocāmi, taṃ śocantaṃ māṃ bhagavāneva jñānaplavena śokasāgarasya paraṃ pāraṃ prāpayatviti nāradenoktaḥ sanatkumārastasmai tapasā dagdhakilbiṣāyanāradāya tamasaḥ śokanidānājñānasya jñānena nivṛttirūpaṃ pāraṃ brahma darśitavānityarthaḥ /
'etadyo veda--so 'vidyāgranthiṃ vikirati'iti vākyamādiśabdārthaḥ /
evaṃ śrutestatvapramā muktiheturna karmetyuktam /
tatrākṣapādagautamamunisaṃmatimāha--tathā ceti /
gauro 'hamiti mithyājñānasyāpāye rāgadveṣamohādidoṣāṇāṃ nāśaḥ, doṣāpāyāddharmādharmasvarūpapravṛtterapāyaḥ, pravṛtyapāyātpunardehaprāptirūpajanmāpāyaḥ, evaṃ pāṭhakrameṇottarottarasya hetunāśānnāśe sati tasya pravṛttirūpahetoranantarasya kāryasya janmano 'pāyāduḥkhadhvaṃsarūpo 'ravargo bhavatītyarthaḥ /
nanu pūrvasūtre 'tatvajñānānniḥśreyasādhigamaḥ'ityukte satītarapadārthabhinnātmatattvajñānaṃ kathaṃ mokṣaṃ sādhayatītyākāṅkṣāyāṃ mithyājñānanivṛttidvāreṇeti vaktumidaṃ sūtraṃ pravṛttam /
tathācca bhinnātmajñānānmuktiṃ vadatsūtraṃ saṃmataṃ cet paramatānujñā syādityata āha--mithyeti /
tattvajñānānmuktirityaṃśe saṃmatiruktā bhedajñānaṃ tu 'yatra hi dvaitamivabhavati'iti śrutyā bhrāntitvāt 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati'iti śrutyā anarthahetutvācca na muktiheturiti bhāvaḥ /
nanu brahmātmaikatvavijñānamapi bhedajñānavanna pramā, saṃpadādirūpatvena bhrāntitvādityata āha-na cedamityādinā /
alpālambanatiraskāreṇotkṛṣṭavastvabhedadhyānaṃ saṃpat, yathā manaḥsvavṛttyānantyādanantaṃ,

tata utkṛṣṭā viśvedevā apyanantā ityanantatvasāmyāt viśvedevā eva mana iti sampattayānantaphalaprāptirbhavati tathā cetanatvasāmyājjīve brahmābhedaḥ saṃpaditi na cetyarthaḥ /
ālambanasya prādhānyena dhyānaṃ pratīkopāstiradhyāsaḥ /
yathā brahmadṛṣṭyā manasa ādityasya vā /
tathā ahaṃ brahmeti jñānamadhyāso netyāha -na ceti /
ādeśa upadeśaḥ /
kriyāviśeṣo viśiṣṭakriyā tathā yogo nimittaṃ yasya dhyānasya tattathā /
yathā pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvarga iti dhyānaṃ chāndogye vihitaṃ, tathā vṛddhikriyāyogājjīvo brahmeti jñānamiti netyāha-nāpīti /
yathā patnyavekṣitamājyaṃ bhavati iti upāṃśuyājādyaṅgasyājyasya saṃskārakamavekṣaṇaṃ vihitaṃ tathā karmaṇi kartṛtvenāṅgasyātmanaḥ saṃskārārthaṃ brahmajñānaṃ netyāha-nāpyājyeti /
pratijñācatuṣṭaye hetumāha-saṃpadādīti /
upakramādiliṅgairbrahmātmaikatvavastuni pramitiheturyaḥ samānādhikaraṇavākyānāṃ padaniṣṭhaḥ samanvayastātparyaṃ niścitaṃ tatpīḍyeta /
kiṃ ca ekatvajñānādājñānikahṛdayasyāntaḥkaraṇasya yo rāgādigranthiścinmayastādātmyarūpāhaṅkāragranthirvā naśyatītyajñānanivṛttiphalavākyabādhaḥ syāt, sampadādijñānasyāpramatvenājñānānivartakatvāt /
kiñca jīvasya brahmatvasaṃpadā kathaṃ tadbhāvaḥ /
pūrvarūpe sthite naṣṭe vānyasyānyātmatāyogāt /
tasmānna saṃpadādirūpamityarthaḥ /
saṃpadādirūpatvābhāve phalitamāha-ata iti /
pramātvānna kṛtisādhyā kiṃ tarhi nityaiva /
na pramāṇasādhyetyarthaḥ /
uktarītyā siddhabrahmarūpamokṣasya kāryasādhyatvaṃ tajjñānasya niyogaviṣayatvaṃ ca kalpayitumaśakyaṃ kṛtyasādhyatvādityāha-evaṃbhūtasyeti /
nanu brahma kāryāṅgaṃ, kārakatvāt patnyavekṣaṇakarmakārakājyavaditi cet, kiṃ jñāne brahmaṇaḥ karmakārakatvaṃ utopāsanāyām /
nādya ityāha-na ceti /
śābdajñānaṃ vidikriyāśabdārthaḥ-viditaṃ kāryaṃ aviditaṃ kāraṇaṃ tasmādadhi anyadityarthaḥ /
yenātmanā idaṃ sarvaṃ dṛśyaṃ loko jānāti taṃ kena karaṇena jānīyāt /
tasmādaviṣaya ātmetyarthaḥ /
na dvitīya ityāha-tatheti /
'yanmanasā na manute'iti śrutyā loko manasā yadbrahma na jānātītyaviṣayatvamuktvā tadevāvedyaṃ brahma tvaṃ viddhi /
tattūpādhiviśiṣṭaṃ devatādikamityupāsate janā nedaṃ brahmetyarthaḥ /
brahmaṇaḥ śābdabodhāviṣayatve pratijñāhāniriti śaṅkate-aviṣayatva iti /
vedāntajanyavṛttikṛtāvidyānivṛttiphalaśālitayā śāstrapramāṇakatvaṃ vṛttiviṣayatve 'pi svaprakāśabrahmaṇo vṛttyabhivyaktasphuraṇāviṣayatvādaprameyatvamiti pariharati-neti /
paratvāt phalatvādityarthaḥ /
nivṛttirūpabrahmatātparyāditi vārthaḥ /
uktaṃ vivṛṇoti-nahīti /
cidviṣayatvamidantvam /
aviṣayatā anidantayā /
adṛśyatve śrutimāha-tathāceti /
yasya brahmāmataṃ caitanyaviṣaya iti niścayastena samyagavagatam /
yasya tvajñasya brahma caitanyaviṣaya iti mataṃ sa na veda /
uktameva dārḍhyārthamanuvadati-avijñātamiti /
aviṣayatayā brahma vijānatāmavijñātamadṛśyamiti pakṣaḥ /
ajñānāṃ tu brahma vijñātaṃ dṛśyamiti pakṣa ityarthaḥ /
dṛṣṭerdraṣṭāraṃ cākṣuṣamanovṛtteḥ sākṣiṇaṃ, anayā dṛśyayā dṛṣṭyā na paśyervijñāterbuddhivṛtterniścayarūpāyāḥ sākṣiṇaṃ tathā na viṣayīkuryādityāha-neti /
nanvavidyādinivartakatvena śāstrasya prāmāṇye 'pi nivṛtterāgantukatvānmokṣasyanityatvaṃ syāditi netyāha-ata iti /
tattvajñānādityarthaḥ /
dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ /
utpattivikārāptisaṃskārarūpaṃ caturvidhameva kriyāphalaṃ tadbhinnatvānmokṣasya nopāsanāsādhyatvamityāha-yasya tu ityādinātasmājjñānamekaṃ muktvā ityantena /
tathā utpādyatvavat vikāryatve cāpekṣata iti yuktamityanvayaḥ /
dūṣayati-tayoriti /
sthitasyāvasthāntaraṃ vikāraḥ /
nanvanityatvanirāsāya kriyayā sthitasyaiva brahmaṇo grāmavadāptirastu, netyāha-naceti /
brahma jīvābhinnaṃ na vā /
ubhayathāpyāptatvānna kriyāpekṣetyāha-svātmetyādinā /
yathā vrīhīṇāṃ saṃskāryatvena prokṣaṇāpekṣā tathā mokṣasya netyāha-nāpītyādinā /
guṇādhānaṃ vrīhīṣu prokṣaṇādinā, kṣālanādinā vastrādau malāpanayaḥ /
śaṅkate-svātmadharma iti /
brahmātmasvarūpa eva mokṣo 'nādyavidyāmalākṛta upāsanayā male naṣṭe 'bhivyajyata ityatra dṛṣṭāntaḥ-yatheti /
saṃskāro malanāśaḥ /
kiyātmani malaḥ satyaḥ kalpito vā /
dvitīye jñānādeva tannāśo na kriyayā /
ādye kriyā kimātmaniṣṭā anyaniṣṭā vā /
nādya ityāha-na, kriyeti /
anupapattiṃ sphuṭayati-yaditi /
kriyā hi svāśraye saṃyogādivikāramakurvatī na jāyata ityarthaḥ /
tacca vākyabādhanam /
na dvitīya ityāha-anyeti /
aviṣayatvāt /
kriyāśrayadravyāsaṃyogitvāditi yāvat /
darpaṇaṃ tu sāvayavaṃ kriyāśrayeṣṭakācūrṇādidravyasaṃyogitvātsaṃskriyata iti bhāvaḥ /
anyakriyayānyo na saṃskriyata ityatra vyabhicāraṃ śaṅkate-nanviti /
ātmano mūlāvidyāpratibimbitatvena gṛhītasya naro 'hamiti bhrāntyā dehatādātmyamāpannasya kriyāśrayatvabhrāntyā saṃskāryatvabhramānna vyabhicāra ityāha-neti /
kaściditi
/
aniścitabrahmasvarūpa ityarthaḥ /
yatrātmani viṣaye ārogyabuddhirutpadyate tasya dehasaṃhatasyaivārogyaphalamityanvayaḥ /
nanu dehābhinnasya kathaṃ saṃskāraḥ, tasyāmuṣmikaphalabhoktṛtvāyogādityata āha-teneti /
dehasaṃhatenaivāntaḥkaraṇapratibimbātmanā kartāhamiti bhāsamānena pratyayāḥ kāmādayo manastādātmyādasya santīti pratyayinā kriyāphalaṃ bhujyata ityarthaḥ /
manoviśiṣṭasyāmuṣmikabhoktuḥ saṃskāro yukta iti bhāvaḥ /
viśiṣṭasya bhoktṛtvaṃ na kevalasya sākṣiṇa ityatra mānamāha-tayoriti /
pramātṛsākṣiṇormadhye sattvasaṃsargamātreṇa kalpitakartṛtvādimān pramātā pippalaṃ karmaphalaṃ bhuṅkte, sa eva śodhitatvenānyaḥ sākṣitayā prakāśata ityarthaḥ /
ātmā dehaḥ /
dehādiyuktaṃ pramātrātmānamityarthaḥ /
evaṃ sopādhikasya ciddhātormithyāsaṃskāryatvamuktvā nirupādhikasyāsaṃskāryatve mānamāha-eka iti /
sarvabhūteṣvadvitīya eko devaḥ svaprakāśaḥ /
tathāpi māyāvṛtatvānna prakāśata ityāha-gūḍha iti /
nanu jīvenāsaṃbandhādbhinnatvādvā devasyābhānaṃ na tu māyāgūhanāditi, netyāha-sarvavyāpī sarvabhūtāntarātmeti /
devasya vibhutvātsarvaprāṇipratyaktvāccāvaraṇādevābhānamityarthaḥ /
pratyaktve kartṛtvaṃ syāditi cenna, karmādhyakṣaḥ /
kriyāsākṣītyarthaḥ /
tarhi sākṣyamastīti dvaitāpattiḥ /
na sarvabhūtānāmadhiṣṭhānaṃ bhūtvā sākṣī bhavati /
sākṣyamadhiṣṭhāne sākṣiṇi kalpitamiti bhāvaḥ /
sākṣiśabdārthamāha-cetā kevala iti /
boddhṛtve sati akartā sākṣīti lokaprasiddham /
cakāro doṣā bhāvasamuccayārthaḥ /
nirguṇatvānnirdeṣatvācca guṇo doṣanāśo vā saṃskāro notyarthaḥ /
'saḥ'ityupakramācchrukrādiśabdāḥ puṃstvena vācyāḥ /
sa eva ātmā pari sarvamagāt vyāptaḥ, śukro dīptimān, akāyo liṅgaśūnyaḥ, avraṇo 'kṣataḥ, asrāviraḥ śirāvidhuraḥ anaśvara iti vā /
ābhyāṃ padābhyāṃ sthūladehaśūnyatvamuktam /
śuddho rāgādimalaśūnyāḥ /
apāpaviddhaḥ puṇyapāpābhyāmasaṃspṛṣṭa ityarthaḥ /
ata iti /
utpattyāptivikārasaṃskārebhyo 'nyatpañcamaṃ kriyāphalaṃ nāsti, yanmokṣasya kriyāsādhyatve dvāraṃ bhavedityarthaḥ /
nanu mokṣasyāsādhyatve śāstrārambho vṛthā /
na /
jñānārthatvādityāha-tasmāditi /
dvārābhāvādityarthaḥ /
vyāghātaṃ śaṅkate-nanviti /
tathā ca mokṣe kriyānupraveśo nāstīti vyāhṛtamiti bhāvaḥ /
mānasamapi jñānaṃ-na vidhiyogyā kriyā, vastutannatvāt,

kṛtyasādhyatvāccetyāha-neti /
vailakṣaṇyaṃ prapañcayati-kriyā hīti /
yatra viṣaye tadanapekṣayaiva yā codyate tatra sā hi kriyeti yojanā /
viṣayavastvanapekṣā, kṛtisādhyā ca kriyetyatra dṛṣṭāntamāha-yatheti /
gṛhītamadhvaryuṇeti śeṣaḥ /
vaṣaṭkariṣyanhotā, sandhyāṃ devatāmiti caivamādhivākyeṣu yathā yādṛśī dhyānakriyā vastvānapekṣā, puntantrā ca codyate tādṛśī kriyetyarthaḥ /
dhyānamapi mānasatvājjñānavanna kriyetyatra āha-dhyānamityādinā /
tathāpi kriyaiveti śeṣaḥ /
kṛtyasādhyatvamupādhiriti bhāvaḥ /
dhyānakriyamuktvā tato vailakṣaṇyaṃ jñānasya sphuṭayati-jñānaṃ tviti /
ataḥ pramātvānna codanātantraṃ na vidherviṣayaḥ /
puruṣaḥ kṛtidvārā tantraṃ heturyasya tatpuruṣatantraṃ, tasmādvastvavyabhicārādapuntantratvācca dhyānājjñānasya mahānbheda ityarthaḥ /
bhedameva dṛṣṭāntāntareṇāha-yathā ceti /
abhedasattve 'pi vidhito dhyānaṃ kartuṃ śakyaṃ, na jñānamityarthaḥ /
nanu pratyakṣajñānasya viṣayajanyatayā tattantratve 'pi śābdabodhasya tadabhāvādvidheyakriyātvamiti netyāha-evaṃ sarveti /
śabdānumānādyartheṣvapi jñānamavidheyakriyātvena jñātavyam /
tatrāpi mānādeva jñānasya prāptervidhyayogādityarthaḥ /
tatraivaṃ sati /
loke jñānasyāvidheyatve satītyarthaḥ /
yathābhūtatvamabādhitatvam /
nanu 'ātmānaṃ paśyeta' 'brahma tvaṃ viddhi' 'ātmā draṣṭavyaḥ'iti vijñāne liṅloṭtavyapratyayā vidhāyatāḥ śrūyante, ato jñānaṃ vidheyamityata āha-tadviṣaya iti /
tasmin jñānarūpaviṣaye vidhayaḥ puruṣaṃ pravartayitumaśaktā bhavanti /
aniyojyaṃ kṛtyasādhyaṃ niyojyaśūnyaṃ vā jñānaṃ tadviṣayakatvādityarthaḥ /
mamāyaṃ niyoga iti boddhā niyojyo viṣayaśca vidhernāstīti bhāvaḥ /
tarhi jñeyaṃ brahma vidhīyatāṃ, netyāha-aheyeti /
vastusvarūpo viṣayastattvāt /
brahmaṇo niratiśayasyādhyatvānna vidheyatvamityarthaḥ /
udāsīnavastuviṣayakatvācca jñānaṃ na vidheyaṃ, pravṛtyādiphalābhāvādityarthaḥ /
vidhipadānāṃ gatiṃ pṛcchati--kimarthānīti /
vidhicchāyāni prasiddhayāgādividhitulyānītyarthaḥ /
vidhipratyayairātmajñānaṃ paramapuruṣārthasādhanamiti stūyate /
stutyā ātyantikeṣṭahetutvabhrāntyā yā viṣayeṣu pravṛttirātmaśravaṇādipratibandhikā tannivṛttiphalāni vidhipadānītyāha--svābhāviketi /
vivṛṇoti--yo hītyādinā /
tatraviṣayeṣu /
saṃghātasya yā pravṛttiḥ tadgocarācchabdāderityarthaḥ /
srotaścittavṛttipravāhaḥ /
pravṛttayanti jñānasādhanaśravaṇādāviti śeṣaḥ /
śravaṇasvarūpamāha--tasyeti /
anveṣaṇaṃ jñānam /
yadidaṃ jagattatsarvamātmaivetyanātmabodhenātmā bodhyate /
advitīyādṛśyātmabodhe vidhistapasvī dvaitavanopajīvanaḥ kva stāsyatīti bhāvaḥ /
ātmajñāninaḥ kartavyābhāve mānamāha--tathā ceti /
ayaṃ svayaṃ paramānandaḥ paramātmāhamasmi iti yadi kaścitpuruṣa ātmānaṃ jānīyāttadā kiṃ phalamicchan, kasya vā bhoktuḥ pritaye, śarīraṃ tapyamānamanusaṃjvaret tapyeta /
bhaktṛbhogyadvaitābhāvātkṛtakṛtya ātmavidityabhiprāyaḥ /
jñānadaurlabhyārthaścecchabdaḥ /
etadguhyatamaṃ tattvam /
vṛttikāramatanirāsamupasaṃharati--tasmāditi /
prābhākaroktamupanyasyat i--yadapi keciditi /
kartātmā lokasiddhatvānna vedāntārthaḥ /
tadanyadbrahma nāstyeva, vedasya kāryaparatvena manābhavādityarthaḥ /
mānābhāve 'siddha ityāha--tanneti /
ajñātasya phalasvarūpasyātmana upaniṣadekavedyasyākāryaśeṣatvāt kṛtsnavedasya kāryaparatvamaprasiddham /
na ca pravṛttinivṛttiliṅgābhyāṃ śrotustadhetuṃ kāryabodhamanumāya vaktṛvākyasya kāryaparatvaṃ niścitya vākyasthapadānāṃ kāryānvite śaktigrahānna siddhasyāpadārthasya vākyārthatvamiti vācyam, putraste jāta iti vākyaśrotuḥ piturharṣaliṅgeneṣṭaṃ putrajanmānumāya putrādipadānāṃ siddhe saṃgatigrahāt, kāryānvitāpekṣayānvitārthe śaktirityaṅgīkāre lāghavāt, siddhasyāpi vākyārthatvādityalam /
kiñca brahmaṇo nāstītvādeva kṛtsnavedasya kāryaparatvaṃ uta vedānteṣu tasyābhānāt, atha vā kāryaśeṣatvāt, kiṃ vā lokasiddhatvādāhosvit mānāntaravirodhāt /
tatrādyaṃ pakṣatrayaṃ nirācaṣṭe--yo 'sāviti /
ananyaśeṣatvārthaṃ 'asaṃsārī'ityādi viśeṣaṇam /
nāstītvābhāve hetuṃ vedāntamānasiddhatvamuktvā hetvantaramātmatvamāha--sa eṣa iti /
itiridamarthe /
idaṃ na idaṃ na iti sarvadṛśyaniṣedhena ya ātmā upadiṣṭaḥ sa eṣa ityarthaḥ /
caturthaṃ śaṅkate--nanvātmāhamiti /
ātmano 'haṅkārādisākṣitvenāhandhīviṣayatvasya nirastatvānna lokasiddhatetyāha--neti /
yaṃ tīrthakārā api na jānanti tasyālaikikatvaṃ kimu vācyamityāha--nahīti /
samastāratamyavarjitaḥ /
tattanmate ātmānadhigatidyotakāni viśeṣaṇāni /
pañcamaṃ nirasyati--ata iti /
kenacidvādinā pramāṇena yuktyā vetyarthaḥ /
agamyātvānna mānāntaravirodha iti bhāvaḥ /
sākṣīkarmāṅgaṃ cotanatvāt, kartṛvaditi, tatrāha--vidhīti /
ajñātasākṣiṇo 'nupayogājjñātasya vyāghātakatvānna karmaśeṣatvamityarthaḥ /
sākṣiṇaḥ sarvaśeṣitvādaheyānudeyatvācca na karmaśeṣatvamityāha--ātmatvāditi /
anityatvenātmano heyatvamāśaṅkyāha--sarvaṃ hīti /
pariṇāmitvena heyatāṃ nirācaṣṭe--vikrīyeti /
upādeyatvaṃ nirācaṣṭe---ata eveti /
nirvikāritvādityarthaḥ /
upādeyatvaṃ hi sādhyasya na tvātmanaḥ /
nityasiddhatvādityarthaḥ /
paraprāptyarthaṃ ātmā heyā ityata āha-tasmāt, puruṣānna paraṃ kiñciditi /
kāṣṭhā sarvasyāvadhiḥ /
evamātmano 'nanyaśeṣatvāt, abādhyatvāt, apūrvatvāt, vedānteṣu sphuṭabhānācca /
vedāntaikavedyatvamuktam /
tatra śrutimāha--taṃ tveti /
taṃ sakāraṇasūtrasyādhiṣṭhānaṃ puruṣaṃ pūrṇaṃ he śākalya, tvā tvāṃ pṛcchāmītyarthaḥ /
ata iti /
uktaliṅgaiḥ śrutyā ca vedāntānāmātmavastuparatvaniścayādityarthaḥ /
pūrvoktamanuvadati--yadapīti /
vedasya nairarthakye śaṅkite tasyārthavattāparamidaṃ bhāṣyam--dṛṣṭo hīti /
tatra 'phalavadarthāvabodhanam'iti vaktavye dharmavicāraprakramāt 'karmāvabodhanaṃ'ityuktaṃ naitāvatā vedāntānāṃ brahmaparatvanirāsaḥ /
ata eva 'anupalabdher'the tatpramāṇam'iti sūtrakāro dharmasya phalavadajñātatvenaiva vedārthatāṃ darśayati taccāvaśiṣṭaṃ brahmaṇa iti na vṛddhavākyairvirodha ityāha-taddharmeti /
niṣedhaśāstrasyāpi nivṛttikāryaparatvamasti, tatsūtrabhāṣyavākyajātaṃ karmakāṇḍasya kāryaparatvābhiprāyamityarthaḥ /
vastutastu liṅarthe karmakāṇḍasya tātparyaṃ, liṅarthaśca, loke pravartakajñānagocaratvena kḷptaṃ yāgādikriyāgatamiṣṭasādhanatvameva na kriyāto 'tiriktaṃ kāryaṃ tasya kūrmalomavadaprasiddhatvāditi tasyāpi parābhimatakāryavilakṣaṇe siddhe prāmāṇyaṃ kimuda jñānakāṇḍasyeti mantavyam /
kiṃ ca vedāntāḥ siddhavastuparāḥ,phalavadbhūtaśabdatvāt, dadhyādi śabdavadityāha--api ceti /
kimakrīyārthakaśabdānāmānarthakyamabhidheyābhāvaḥ,

phalābhāvo vā /
ādya āha--āmnāyasyeti /
iti nyāyena etadabhidheyarāhityaṃ niyamenāṅgīkurvatāṃ 'somena yajeta' 'dadhnā juhoti'ityādi vākyeṣu dadhisomādiśabdānāmarthaśūnyatvaṃ syādityarthaḥ /
nanu kenoktamabhidheyarāhityamityāśaṅkyāha--pravṛttīti /
kāryātirekeṇa bhavyārthatvena kāryaśeṣatvena dadhyādiśabdo bhūtaṃ vakti cet, tarhi satyādiśadabdaḥ kūṭasthaṃ na vaktītyatra ko hetuḥ, kiṃ kūṭasthasyākriyatvādutākriyāśeṣatvādveti praśnaḥ /
nanu dadhyādeḥ kāryānvayitvena kāryatvādupadeśaḥ, na kūṭasthasyākāryatvādityādyamāśaṅkya nirasyati--nahīti /
dadhyādeḥ kāryatve kāryaśeṣatvahāniḥ /
ato bhūtasya kāryādbhinnasya dadhyādeḥ śabdārthatvaṃ labdhamiti bhāvaḥ /
dvitīyaṃśaṅkate--akriyātve 'pīti /
kāryaśeṣaparaḥ kūṭasthasya tvakāryaśeṣatvānnopadeśava iti bhāvaḥ /
bhūtasya kāryaśeṣatvaṃ śabdārthatvāya phalāya vā, nādya ityāha--naiṣa doṣa iti /
dadhyādeḥ kāryaśeṣatve satyapi śabdena vastumātramevopadiṣṭaṃ na kāryānvayī śabdārthaḥ /
anvitārthamātre śabdānāṃ śaktirityarthaḥ /
dvitīyamaṅgīkaroti--kriyārthatvaṃ tviti /
tasya bhūtaviśeṣasya dadhyādeḥ kriyāśeṣatvaṃ phalamuddiśyāṅgīkriyata ityarthaḥ /
natu brahmaṇa iti tuśabdārthaḥ /
nanu bhūtasya kāryaśeṣatvāṅgīkāre svātantryeṇa kathaṃ śabdārthateti, tatrāha--na ceti /
phalārthaṃ śeṣatvāṅgīkāramātreṇa śabdārthatvabhaṅge nāsti śeṣatvasya śabdārthatāyāmapraveśādityarthaḥ /
ānarthakyaṃ phalābhāva iti pakṣaṃ śaṅkate--yaditi /
yadyapi dadhyādi svato niṣphalamapi kriyādvārā saphalatvādupadiṣṭaṃ tathāpi kūṭasthabrahmavādinaḥ kriyādvārābhāvāt tena dṛṣṭāntena ki phalaṃ syādityarthaḥ /
bhūtasya sāphalye kriyaiva dvāramiti na niyamaḥ, rajjvāḥjñānamātreṇa sāphalyadarśanādityāha--ucyata iti /
tathaiva /
dadhyādivadevetyarthaḥ /
dadhyādeḥ kriyādvārā sāphalyaṃ brahmaṇastu svata iti viśeṣe satyapi vedāntānāṃ saphalabhūtārthakatvamātreṇa dadhyādyupadeśasāmyamityanavadyam /
idāniṃ vedāntānāṃ niṣedhavākyavatsiddhārthaparatvamityāha--api ceti /
nañaḥ prakṛtyarthena saṃbandhāt hananābhāvo nañarthaḥ, iṣṭasādhanatvaṃ tadipratyayārthaḥ, iṣṭaścātra narakaduḥkhābhāvaḥ, tatparipālako hananābhāvā iti niṣedhavākyārthaḥ /
hananābhāvo duḥkhābhāvaheturityuktāvarthāddhananasya duḥkhasādhanatvadhiyā puruṣo nivartate /
nātra niyogaḥ kaściditi, tasya kriyātatsādhanadadhyādiviṣayatvāt /
na ca hananābhāvarūpā nañvācyā nivṛttiḥ kriyā, abhāvatvāt /
nāpi kriyāsādhanam /
abhāvasya bhāvārthāhetutvādbhāvārthāsattvāccetyarthaḥ /
ato niṣedhaśāstrasya siddhārthe prāmāṇyamiti bhāvaḥ /
vipakṣe daṇḍamāha--akriyeti /
nanu svabhāvato rāgataḥ prāptena hantyarthenānurāgeṇa nañsaṃbandhena hetunā hananavirodhinī saṃkalpakrīyā bodhyate, sā ca nañartharūpā tatraprāptatvādvidhīyate, ahananaṃ kuryāditi /
tathā ca kāryārthakamidaṃ vākyamityāśaṅkya niṣedhati-na ceti /
audāsīnyaṃ puruṣasya svarūpaṃ tacca hananakriyānivṛttyupalakṣitaṃ nivṛttyaudāsīnyaṃ hananābhāva iti yāvat /
tadvyatirekeṇa nañaḥ kriyārthatvaṃ kalpayituṃ na ca śakyamiti yojanā /
mukhyārthasyābhāvasya nañarthatvasaṃbhave tadvirodhikriyālakṣaṇāyā anyāyyatvāt niṣedhavākyasyāpi kāryārthakatve vidhiniṣekabhedaviplavāpatteśceti bhāvaḥ /
nanu tadabhāvavattadanyatadviruddhayorapi nañaḥ śaktiḥ kiṃ na syāt, abrāhmaṇaḥ adharma iti prayogadarśanāditi cenna, anekārthatvasyānyāyyatvādityāha-nañaśceti /
gavādiśabdānāṃ tu agatyā nānārthakatvaṃ, svargeṣuvāgvajrādīnāṃ śakyapaśusaṃbandhābhāvena lakṣaṇānavatārāt /
anyaviruddhayostu lakṣyatvaṃ yuktam, śakyasaṃbandhāt /
brāhmaṇādanyasmin kṣatriyādau, dharmaviruddhe vā pāpe brahmaṇādyabhāvasya nañśakyasya saṃbandhāt /
prakṛte ca ākhyātayogānnañ prasajyapratiṣedhaka eva na paryudāsalakṣakaḥ iti mantavyam /
yadvā nañaḥ prakṛtyā na saṃbandhaḥ prakṛteḥ pratyayārtho 'saparjanatvāt, pradhānasaṃbandhāccāpradhānānāṃ kintu prakṛtyarthaniṣṭhena pratyayārtheneṣṭasādhanatvena saṃbandho nañaḥ, iṣṭaṃ ca svāpekṣayā balavadaniṣṭānanubandhi yattadeva na tātkālikasukhamātraṃ, viṣasaṃyuktānnabhogasyāpi iṣṭatvāpatteḥ /
tathā ca na 'hantavyaḥ'hananaṃ balavadaniṣṭāsādhanatve sati iṣṭasādhanaṃ na bhavatītyarthaḥ /
atra ca 'hantavyaḥ'iti hanane viśiṣṭeṣṭasādhanatvaṃ bhrāntiprāptamanūdya netyabhāvabodhane balavadaniṣṭasādhanaṃ hananamiti buddhirbhavati, hanane tātkālikeṣṭasādhanatvarūpaviśeṣyasatvena viśiṣṭābhāvābuddherviśeṣaṇābhāvaparyavasānāt /
viśeṣaṇaṃ balavadaniṣṭāsādhanatvamiti tadabhāvo balavadaniṣṭasādhanatvaṃ nañarthaṃ iti paryavasannam /
tadbuddhiraudāsīnyaparipāliketyāha-abhāveti /

co 'pyarthaḥ pakṣāntaradyotī /
prakṛtyarthābhāvabuddhivatpratyayārthābhāvabuddhirapītyarthaḥ /
buddheḥ kṣaṇikatvāttadabhāve satyaudāsīnyātpracyutirūpā hananādau pravṛttiḥ syāditi, atrāha-sā ceti /
yathāgnirindanaṃ dagdhvā śyāmyati evaṃ sā nañarthābhāvabuddhiḥ hananādāviṣṭasādhanatvabhrāntimūlaṃ rāgendhanaṃ dagdhvaiva śāmyatītyakṣarārthaḥ /
rāganāśe kṛte pracyutiriti bhāvaḥ /
yadvā rāgataḥ prāptā sā kriyā rāganāśe svayameva śāmyatītyarthaḥ /
parapakṣe tu hananavirodhikriyā kāryetyukte 'pi hananasyeṣṭasādhanatvabhrāntyanirāsāt pracyutirdurvārā /
tasmāttadabhāva eva nañartha ityupasaṃharati--tasmāditi /
bhāvārthābhāvena tadviṣayakakṛtyabhāvāt kāryābhāvastacchabdārthaḥ /
yadvetyuktapakṣe nivṛttyupalakṣitamaudāsīnyaṃ yasmādviśiṣṭābhāvāyattameveti vyākhyeyam /
svataḥsiddhasyaudāsīnyasya nañarthasādhyatvopapādanārthaṃ nivṛttyupalakṣitatvamiti dhyeyam /
'tasya baṭorvratam'ityanuṣṭheyakriyāvācivrataśabdena kāryamupakramya 'nekṣetodyantamādityam'iti prajāpativratamuktam /
ata upakramabalāttatra naña īkṣaṇavirodhisaṃkalpakriyālakṣaṇāṅgīkṛtā /
evamagaurasurā adharma ityādau nāmadhātvarthayuktasya nañaḥ pratiṣedhavācitvāyogāt anyaviruddhalakṣakatvam /
etebhyaḥ prajāpativratādibhyo 'nyatrābhāvameva nañarthaṃ manyāmaha ityarthaḥ /
duḥkhābhāvaphalake nañarthe siddhe niṣedhaśāstramānatvavadvedāntānāṃ brahmaṇi mānatvamiti bhāvaḥ /
tarhyakriyārthānāmānarthakyamiti sūtraṃ kiṃviṣayamiti, tatrāha-tasmāditi /
vedāntānāṃ svārthe phalavatvādvyarthakathāviṣayaṃ tadityarthaḥ /
yadapītyādi spaṣṭārtham /
śravaṇajñānamātrātsaṃsārānivṛttāvapi sākṣātkārājjīvata eva muktirdurapahnayeti sadṛṣṭāntamāha-atrocyata ityādinā /
brahmāhamiti sākṣītkāravirodhādityarthaḥ /
tattvavido jīvanmuktau mānamāha-taduktaṃ śrutyeti /
jīvato 'śarīratvaṃ viruddhamiti śaṅkate-śarīra iti /
ātmano dehasaṃbandhasya bhrāntiprayuktatvāttatvadhiyā tannāśarūpamaśarīratvaṃ jīvato yuktamityāha-netyādinā /
asaṅgātmarūpaṃ tvaśarīratvaṃ tatvadhiyā jīvato vyajyata ityāha-nityamiti /
dehātmanoḥ saṃbandhaḥ satya iti śaṅkate-tatkṛteti /
tannāśārthaṃ kāryāpekṣeti bhāvaḥ /
ātmanaḥ śarīrasaṃbandhe jāte dharmādharmotpattiḥ, tasyāṃ satyāṃ saṃbandhajanmetyanyonyāśrayādekasyāsiddhyā dvitīyasyāpyasiddhiḥ syāditi pariharati-netyādinā /
nanvetaddehajanyadharmādharmakarmaṇa etadehasaṃbandhahetutve syādanyonyāśrayaḥ /
pūrvadehakarmaṇa etaddehasaṃbandhotpattiḥ, pūrvadehaśca tatpūrvadehakṛtakarmaṇa iti bījāṅkuravadanāditvānnāyaṃ doṣa ityata āha-andheti /
aprāmāṇikītyarthaḥ /
na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate tadvadātmano dehasaṃbandhaḥ pūrvakarmakṛtaḥ pratyakṣaḥ /
nāpyasti kaścidāgamaḥ /
pratyuta 'asaṅgo hi'ityādiśrutiḥ sarvakartṛtvaṃ vārayatīti bhāvaḥ /
tatra yuktimāha-kriyeti /
kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ /
svato niṣkriyasyāpi kārakasaṃnidhinā kartṛtvamiti śaṅkāṃ dṛṣṭāntavaiṣamyeṇa nirasyati-neti /
rājādīnāṃ svakrītabhṛtya kartṛtvaṃ yuktaṃ nātmana ityarthaḥ /
dehakarmaṇoravidyābhūmau bījāṅkuravadāvartamānayorātmanā saṃbandho bhrāntikṛta evetyāha-mithyeti /
nanu 'yajeta'iti vidhyanupapasyātmanaḥ kartṛtvameṣṭavyamiti, tatrāha-eteneti /
bhrāntikṛtena dehādisaṃbandhena yāgādikartṛtvamābrahmabodhādvyākhyātamityarthaḥ /
atrāhuḥ /
prābhākarā ityarthaḥ /
bhrāntyabhāvāddehasaṃbandādikaṃ satyamiti bhāvaḥ /
bhedajñānābhāvānna gauṇa ityāha-neti /
prasiddho jñāto vastunorbhedo yena tasya gauṇamukhyajñānāśrayatva prasiddherityarthaḥ /
yasya tasya puṃso gauṇau bhavatā ityanvayaḥ /
śauryādiguṇaviṣayāvityarthaḥ /
tasya tviti /
bhedajñānaśūnyasya puṃsa ityarthaḥ /

śabdapratyayāviti /
śabdaḥ śābdabodhaścetyarthaḥ /
saṃśayamūlau tāvudāharati-yathā mandeti /
yadā saṃśayamūlayorna gauṇatvaṃ tadā bhrāntimūlayoḥ kiṃ vācyamityāha-yathā veti /
akasmāditi /
atarkitādṛṣṭādināṃ saṃskārodbodhe satītyarthaḥ /
nirupacāreṇa guṇajñānaṃ vinetyarthaḥ /
dehādivyatiriktātmavādināmiti /
dehātmavādināṃ tu prametyabhimāna iti bhāvaḥ /
jīvanmuktau pramāṇamāha-tathā ceti /
tattatra jīvanmuktasya dehe /
yathā dṛṣṭāntaḥ ahinirlvayanī sarpatvak vālmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartate, evamevedaṃ viduṣā tyaktābhimānaṃ śarīraṃ tiṣṭhati /
atha tathā tvacā nirmuktasarpavadevāyaṃ dehastho 'śarīraḥ viduṣo dehe sarpasya tvacīvābhimānābhāvādaśarīratvādamṛtaḥ prāṇitīti prāṇo jīvannapi brahmaiva, kiṃ tadbrahma tejaḥ svayañjyotirānanda evetyarthaḥ /
vastuto 'cakṣurapi bādhitacakṣurādyanivṛtyā sacakṣurivetyādi yojyam /
ityanavadyamiti /
brahmātmajñānānmuktilābhātsiddhaṃ vedāntānāṃ prāmāṇyaṃ, hitaśāsanācchāstratvaṃ ca nirdeṣatayā sthitamityarthaḥ /
brahmajñānamuddiśya śravaṇavanmanananididhyāsanayorapyavāntaravākyabhedena vidhyaṅgīkārānna brahmaṇo vidhiśeṣatvaṃ uddeśyajñānalabhyatayā prādhānyādityāha-neti /
śravaṇaṃ jñānakaraṇavedāntagocaratvātpradhānaṃ, manananididhyāsanayoḥ prameyagocaratvāttadaṅgatvaṃ, niyamādṛṣṭasya jñāna upayogaḥ sarvāpekṣānyāyāditi mantavyam /
tarhi jñāne vidhiḥ kimiti tyaktaḥ, tatrāha-yadi hīti /

yadi jñāne vidhimaṅgīkṛtya vedānatairavagataṃ brahma vidheyajñāne karmakārakatvena viniyujyeta tadā vidhiśeṣatvaṃ syāt /
na tvavagatasya viniyuktatvamasti, prāptāvagatyā phalalābhe vidhyayogādityarthaḥ /
tasmāt--vidhyasaṃbhavāt /
ataḥ-śeṣatvāsaṃbhavāt /
satyādivākyairlabdhajñānenājñānanivṛttirūpaphalalābhe satītyarthaḥ /
sūtraṃ yojayati-svatantramiti /
evaṃ ca satīti /
co 'vadhāraṇe /
uktarītyā brahmaṇaḥ svātantrye satyeva bhagavato vyāsasya pṛthakśāstrakṛtiryuktā, dharmavilakṣaṇaprameyalābhāt /
vedāntānāṃ kāryaparatve tu prameyābhedānna yuktetyarthaḥ /
nanu mānasadharmavicārārthaṃ pṛthagārambha ityāśaṅkyāha-ārabhyamāṇaṃ ceti /
atha bāhyasādhanadharmavicārānantaram /
ato bāhyadharmasya śuddhidvārā mānasopāsanādharmahetutvātpariśiṣṭo mānasadharmo jijñāsya iti sūtraṃ syāditi /
atra dṛṣṭāntamāha-atheti /
tṛtīyādhyāye śrutyādibhiḥśeṣaśeṣitvanirṇayānantaraṃ śeṣiṇāśeṣasya prayogasaṃbhavāt kaḥ kratuśeṣaḥ ko vā puruṣaśeṣaḥ iti vijñāsyata ityarthaḥ /
evamārabhyeta /
natvārabdhaṃ, tasmādavāntaradharmārthamārambha ityayuktamiti bhāvaḥ /
svamate sūtrānuguṇyamastītyaha-brahmeti /
jaimininā brahma na vicāritamiti tajjijñāsyatvasūtraṇaṃ yuktamityarathaḥ /
vedāntārthaścedadvaitaṃ tarhi dvaitasāpekṣavidhyādīnāṃ kā gatirityāśaṅkya jñānātprāgeva teṣāṃ prāmāṇyaṃ na paścādityāha-tasmāditi /
jñānasya prameyapramātṛbādhakatvādityarthaḥ /
brahma na kāryaśeṣaḥ, tadbodhātprāgeva sarvavyavahāra ityatra brahmavidāṃ gāthāmudāharati-apiceti /
sadabādhitaṃ brahma pūrvamātmā viṣayānādatta iti sarvasākṣyahamityevaṃbodhe jāte sati putradehādeḥ sattābādhanāt māyāmātratvaniśyayāt putradārādibhirahamiti svīyaduḥkhasukhabhāvatvaguṇayogādgauṇātmābhimānasya naro 'haṃ kartā mūḍha iti mithyātmābhimānasya ca sarvavyavahārahetorasatve kāryaṃ vidhiniṣedhādivyavahāraḥ kathaṃ bhavet hetvabhāvānna kathañcidbhavedityarthaḥ /
nanvahaṃ brahmeti bodho bādhitaḥ, ahamarthasya pramātuḥ brahmatvāyoghādityāśaṅkyā pramātṛtvasyājñānavilasitāntaḥkaraṇatādātmyakṛtatvānna bādha ityaha-anveṣṭavyeti /
'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ so 'nveṣṭavya'iti śruteḥ

jñātavyaparamātmavijñānātprāgevājñānācciddhātorātmānaḥ pramātṛtvaṃ pramātaiva jñātaḥ san pāpmarāgadveṣamaraṇavivarjitaḥ paramātmā syādityarthaḥ /
pramātṛtvasya kalpitatve tadāśritānāṃ pramāṇānāṃ prāmāṇya kathamityata āha-deheti /
dehātmatvapratyayaḥ kalpito bhramo 'pi vyavahārāṅgatayā mānatveneṣyate vaidikaiḥ, tadvallaukikamadhyakṣādikamātmabodhāvadhi vyavahārakāle bādhābhāvāt vyāvahārikaṃ prāmāṇyamiṣyatāṃ, vedāntānāṃ tu kālatrayābādhyabodhitvāt tatvāvedakaṃ prāmāṇyamiti tu śabdārthaḥ /
ā'tmaniścayāt /
ātmaniśacayādityāṅmaryādāyām /
pramātṛtvasya kalpitatve 'pi viṣayābādhāt prāmāṇyamitibhāvaḥ //
rāmanāmnipare dhāmni kṛtsnāmnāyasamanvayaḥ /
kāryatātparyabādhena sādhitaḥ śuddhabuddhaye //4//

iti catusūtrī samāptā //


END BsCom_1,1.4.4

____________________________________________________________________________________________

START BsCom_1,1.5.5




5 īkṣatyadhikaraṇam / sū. 5 - 11

evaṃ tāvadvedāntavākyānāṃ brahmātmāvagatiprayojanānāṃ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṃ, brahmaṇi paryavasānamuktam /
brahma ca sarvajñaṃ sarvaśakti jagadutpattisthitināśakāraṇamityuktam /
sāṃkhyādayastu pariniṣṭhitaṃ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti /
sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṃ lilakṣayiṣitam /
pradhānapuruṣasaṃyogā nityānumeyā iti sāṃkhyā manyante /
kāṇādāstvetebhya eva vākyebhya īśvaraṃ nimittakāraṇamanumimate aṇūṃśca samavāyikāraṇam /
evamanye 'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭante /
tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṃ brahmāvagatiparatvadarśanāya vākyābhāsayuktābhāsavipratipattayaḥ pūrvapakṣīkṛtya nirākriyante /
tatra sāṃkhyāḥ pradhānaṃ triguṇamacetanaṃ jagataḥ kāraṇamiti manyamānā āhuḥ- yāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṃ darśayantītyavocastāni pradhānakāraṇapakṣe 'pi yojayituṃ śakyante /
sarvaśaktitvaṃ tāvatpradhānasyāpi svavikāraviṣayamupapadyate /
evaṃ sarvajñatvamapyupapadyate /
katham /
yattu jñānaṃ manyase sa sattvadharmaḥ , 'sattvātsaṃjāyate jñānam' (gī. 14.17) iti smṛteḥ /
tena ca sattvadharmeṇa jñānena kāryakāraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ /
sattvasya hi niratiśayotkarṣe sarvajñatvaṃ prasiddham /
na kevalasyākāryakāraṇasya puruṣopalabdhimātrasya sarvajñatvaṃ kiñcijjñatvaṃ vā kalpayituṃ śakyam /
triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṃ sattvaṃ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate /
vedāntavākyeṣvavaśyaṃ ca tvayāpi sarvajñaṃ brahmābhyupagacchatā sarvajñānāktimattvenaiva sarvajñatvamupagantavyam /
nahi sarvaviṣayaṃ jñānaṃ kurvadeva brahma vartate /
tathāhi- jñānasya nityatve jñānakriyāṃ prati svātantryaṃ brahmaṇo hīyeta /
athānityaṃ taditi jñānakriyāyā uparametāpi brahma, tadā sarvajñānāktimattvenaiva sarvajñatvamāpatati /
apica prāgutpatteḥ sarvakārakāśūnyaṃ brahmeṣyate tvayā /
naca jñānasādhanānāṃ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā /
apica pradhānasyanekātmakasya pariṇāmāsaṃbhavātkāraṇatvopapattirmṛdādivat, nāsaṃhatasyaikātmakasya brahmaṇa ityevaṃ prāptaṃ idaṃ sūtramārabhyate-

----------------------

FN: kāryasaṃbandhaṃvināpi anumeyā iti /
buddhau yaḥ pratibimbaḥ sa tādṛśabimbapūrvakaḥ pratibimbatvāt /
darpaṇe mukhābhāsādityanumānam /
vyākaraṇamīmāṃsānyāyāḥ padavākyapramāṇāni /
vākyābhāseṣu yuktyābhāseṣu ca vipratipattiryeṣāṃ te /
jñānakriyāṃprati jñādhātvarthaṃprati, svātantryaṃ kartṛtvam /
ādipadena jñeyajñātrādisaṃgrahaḥ /
pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati /
brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /



īkṣater nāśabdam | BBs_1,1.5 |



na sāṃkhyaparikalpitamacetanaṃ pradhānaṃ jagataḥ kāraṇaṃ śakyaṃ vedānteṣvāśrayitum /
aśabdaṃ hi tat /
kathamaśabdatvaṃ, īkṣateḥ- īkṣitṛtvaśravaṇātkāraṇasya /
katham /
evaṃhi śrūyate- 'sadeva somyedamagra āsīdekamevādvitīyam' /
(chāndo. 6.2.1) ityupakramya 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chāndo. 6.2.3) iti /
tatredaṃśabdavācyaṃ nāmarūpavyākṛtaṃ jagatprāgutpatteḥ sadātmanāvadhārya tasyaiva prakṛtasya sacchabdavācyasyekṣaṇapūrvakaṃ tejaḥprabhṛteḥ sraṣṭṛtvaṃ darśayati /
tathānyatra- 'ātmā vā idameka evāgra āsīt /
nānyatkiñcana miṣat /
sa īkṣata lokānnu sṛjā iti /
sa imāṃlokānasṛjata' (aita. 1.1.1) itīkṣāpūrvikāmeva sṛṣṭimācaṣṭe /
Dvacicca ṣoḍaṣakalaṃ puruṣaṃ prastutyāha- 'sa īkṣāñcakre /
sa prāṇamasṛjata' (praśna. 6.3) iti /
īkṣateriti ca dhātvarthanirdeśo 'bhipretaḥ, yajateritivat /
na dhātunirdeśaḥ /
tena 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ /
tasmādetadbrahma nāma rūpamannaṃ na jāyate' (muṇḍa. 1.1.9) ityevamādīnyapi sarvajñeśvarakāraṇaparāṇi vākyānudāhartavyāni /
yattūktaṃ sattvadharmeṇa jñānena sarvajñaṃ pradhānaṃ bhaviṣyatīti, tannopapadyate /
nahi pradhānāvasthāyāṃ guṇasāmyātsattvadharmo jñānaṃ saṃbhavati /

nanūktaṃ sarvajñānaśaktimattvena sarvajñaṃ bhaviṣyatīti /
tadapi nopapadyate /
yadi guṇasāmye sati sattvavyapāśrayāṃ jñānāktimāśritya sarvajñaṃ pradhānamucyeta kāmaṃ rajastamovyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiñcijjñamucyeta /
apica nāsākṣikā sattvavṛttirjānātinābhidhīyete /
na cācetanasya pradhānasya sākṣitvamasti /
tasmādanupapannaṃ pradhānasya sarvajñatvam /
yogināṃ tu cetanatvātsattvotkarṣanimittaṃ sarvajñatvamupapannamityanudāharaṇam /
atha punaḥ sākṣinimittamīkṣitṛtvaṃ kalpyeta, yathāgninimittamayaḥpiṇḍāderdagdhṛtvam /
tathāsati yannimittamīkṣitṛtvaṃ pradhānasya tadeva sarvajñaṃ mukhyaṃ brahma jagataḥ kāraṇamiti yuktam /
yatpunaruktaṃ brahmaṇo 'pi na mukhyaṃ sarvajñatvamupapadyate, nityajñānakriyatve jñānakriyāṃprati svātantryāsaṃbhavāditi /

atrocyate- idaṃ tāvadbhavānpraṣṭavyaḥ, kathaṃ nityajñānakriyatve sarvajñatvahāniriti /
yasya hi sarvaviṣayāvabhāsanakṣamaṃ jñānaṃ nityamasti so 'sarvajña iti vipratiṣiddham /
anityatve hi jñānasya kadācijjānāti kadācinnajānātītyasarvajñatvamapi syāt /
nāsau jñānanityatve doṣo 'sti jñānanityatve jñānaviṣayaḥ svātantryavyapadeśo nopapadyata iti cenna, pratatauṣṇyaprakāśe 'pi savitari dahati prakāśayatīti svātantryavyapadeśadarśanāt /

nanu saviturdāhyaprakāśasaṃyoge sati dahati prakāśayatīti vyapadeśaḥ syāt, natu brahmaṇaḥ prāgutpatterjñānakarmasaṃyogo 'stīti viṣamo dṛṣṭāntaḥ /

na /
asatyapi karmaṇi savitā prakāśata iti kartṛtvavyapadeśadarśanāt /
evamasatyapi jñānakarmaṇi brahmaṇaḥ 'tadaikṣata' iti kartṛtvavyapadeśopapatterna vaiṣamyam /
karmāpekṣāyāṃ tu brahmaṇīkṣitṛtvaśrutayaḥ sutarāmupapannāḥ /
kiṃ punastatkarma, yatprāgutpatterīśvarajñānasya viṣayo bhavatīti /
tattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ /
yatprasādāddhi yogināmapyatītānāgataviṣayaṃ pratyakṣaṃ jñānamicchanti yogaśāstravidaḥ, kimu vaktavyaṃ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṃhṛtiviṣayaṃ nityajñānaṃ bhavatīti /
yadapyuktaṃ prāgutpatterbrahmaṇaḥ śarīrādisaṃbandhamantareṇekṣitṛtvamanupapannamiti, na taccodyamavatarati, savitṛprakāśavadbrahmaṇo jñānasvarūpanityatve jñānasādhanāpekṣānupapatteḥ /
apicāvidyādimataḥ saṃsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syānna jñānapratibandhakāraṇarahitasyeśvarasya /
mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṃ ca darśayataḥ- 'na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate /
parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca' (śvetā. 6.8) iti /
'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ /
sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam' (śvetā. 3.19) iti ca /

nanu nāsti tāvaj jñānapratibandhakāraṇavānīśvarādanyaḥ saṃsārī, 'nānyo 'stī draṣṭā nānyo 'to 'stī vijñātā' (bṛha. 3.7.23) iti śruteḥ /
tatra kimidamucyate saṃsāriṇaḥ śarīrādyapekṣā jñānotpattirneśvarasyeti /

atrocyate - satyaṃ, neśvarādanyaḥ saṃsārī /
tathāpi dehādisaṃghātopādhisaṃbandha ityata eva, ghaṭakarakagiriguhādyupādhisaṃbandha iva vyomnaḥ /
tatkṛtaśca śabdapratyayavyavahāro lokasya dṛṣṭo ghaṭacchidraṃ karakādicchidramityādirākāśāvyatireke 'pi tatkṛtā cākāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā /
tathehāpi dehādisaṃghātopādhisaṃbandhāvivekakṛteśvarasaṃsāribhedamithyābuddhiḥ /
dṛśyate cātmana eva sato dehādisaṃghāte 'nātmanyātmatvābhiniveśo mithyābuddhimātreṇa pūrveṇa /
sati caivaṃ saṃsāritve dehādyapekṣamīkṣitṛtvamupapannaṃ saṃsāriṇaḥ /
yadapyuktaṃ pradhānasyānekātmakatvānmṛdādivatkāraṇatvopapattirnāsaṃhatasya brahmaṇa iti, tatpradhānasyāśabdatvenaiva pratyuktam /
yathā tu tarkeṇāpi brahmaṇa eva kāraṇatvaṃ nirvoḍhuṃ śakyate na pradhānādīnāṃ tathā prapañcayiṣyati- 'na vilakṣaṇatvādasya'- (bra. 2.1.4) ityevamādinā // 5 //



vṛttamanūdyākṣepalakṣaṇāmavāntarasaṃgatimāha-sāṃkhyādayastviti /
bhavatu siddhe vedāntānāṃ samanvayaḥ tathāpi mānāntarāyoge brahmaṇi śaktigrahāyogāt, kūṭasthatvenāvikāritvena kāraṇatvāyogācca na samanvayaḥ /
kintu sargādyaṃ kāryaṃ jaḍaprakṛtikaṃ, kāryatvāt, ghaṭavat ityanumānagamye triguṇe pradhāne samanvaya ityākṣipantītyarthaḥ /
siddhaṃ mānāntaragamyamevetyāgrahaḥ śaktigrahārthaḥ /
ata eva pradhānādavanumānopasthite śaktigrahasaṃbhavāt tatparatayā vākyāni yojayantītyuktam /
kiṃ ca 'tejasā somyaśuṅgena sanmūlamanviccha'ityādyāḥ śrutayaḥ /
śuṅgena liṅgena kāraṇasya svato 'nveṣaṇaṃ darśayanto mānāntarasiddhameva jagatkāraṇaṃ vadantītyāha-sarveṣviti /
nanvatīndriyatvena prathānādervyāptigrahāyogātkathamanumānam, tatrāha-pradhānamiti /
yatkāryaṃ tajjaḍaprakṛtikaṃ yathā ghaṭaḥ /
yajjaḍaṃ taccetanasaṃyuktaṃ, yathā rathādiriti sāmānyatodṛṣṭānumānagamyāḥ pradhānapuruṣa saṃyogā ityarthaḥ /
advitīyabrahmaṇaḥ kāraṇatvavirodhimatāntaramāha-kāṇādāstviti /
sṛṣṭivākyebhya eva parārthānumānarūpebhyo yatkāryaṃ tadbuddhimatkartṛkamitīśvaraṃ kartāraṃ, paramāṇūṃśca yatkāryadravyaṃ tatsvanyūnaparimāṇadravyārabdamityanumimata ityarthaḥ /
anye 'pi bauddhādayaḥ /
'asadvā idamagra āsīt ityādi vākyābhāsaḥ /
yadvastu tacchūnyāvasānaṃ, yathā dīpa iti yuktyābhāsaḥ /
evaṃ vādivipratipattimuktvā tannirāsāyottarasūtrasandarbhamamavatārayati--tatreti /
vādivivāde satītyarthaḥ /
vyākaraṇamīmāṃsānyāyanidhitvātpadavākyapramāṇajñatvam /
yajjagatkāraṇaṃ taccetanamacetanaṃ veti

īkṣaṇasyamukhyatvagauṇatvābhyāṃ saṃśaye pūrvapakṣamāha--tatra sāṃkhyā iti /
apiśabdāvayavakārārtho /
'sadeva'ityādi spaṣṭabrahmaliṅgavākyānāṃ pradhānaparatvanirāsena brahmaparatvokteḥ śrutyādisaṃgatayaḥ /
pūrvapakṣe jīvasyapradhānaikyopāstiḥ, siddhāntebrahmaikyajñānamiti vivekaḥ /
acetanasatvasyaiva sarvajñatvaṃ, na cetanasyetyāha-tena ca satvadharmeṇeti /
na kevalasyeti /
janyajñānasya satvadharmatvānnityopalabdherakāryatvāccinmātrasya na sarvajñānakartṛtvamityarthaḥ /
nanu guṇānāṃ sāmyāvasthāyāṃ satvasyotkarṣābhāvātkathaṃ sarvajñatetyāha-triguṇatvāditi /
trayo guṇā eva pradhānaṃ tasyasāmyavasthā tadabhedapradhānamityucyate /
tadavasthāyāmapi pralaye sarvajñānaktimatvarūpaṃ sarvajñatvamakṣatamityarthaḥ /
nanu mayā kimiti śaktimatvarūpaṃ gauṇaṃ sarvajñatvamaṅgīkāryamiti, tatrāha-nahīti /
anityajñānasya pralaye nāśācchaktimatvaṃ vācyaṃ kārakābhāvāccetyāha-api ceti /
matadvayasāmyamuktvā svamate viśeṣamāha-api ceti /
brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /
pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati /
adhunā tu śrutyā nirasyati-īkṣaternāśabdamiti /
īkṣaṇaśravaṇādvedāvācyamaśabdaṃ pradhānam /
aśabdatvānna kāraṇamiti sūtrayojanā /
tatsacchabdavācyaṃ kāraṇamaikṣata /
īkṣaṇamevāha--bahviti /
bahu prapañcarūpeṇa sthityarthamahamevopādānatayā kāryābhedājjaniṣyāmītyāha-prajeti /
evaṃ tatsadīkṣitvā ākāśaṃ vāyuṃ ca sṛṣṭvā tejaḥ sṛṣṭavadityāha-taditi /
miṣaccalat /
satvākrāntamiti yāvat sa jīvābhinnaḥ paramātmā 'prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano annamannādvīryaṃ tapo mantrāḥ karmalokālokeṣu nāma ca'ityuktāḥ ṣoḍaśakalāḥ /
nanu 'ikśitapo dhātunirdeśe'iti kātyāyanasmaraṇādīkṣateriti padena śtibantena dhāturucyate /
tena dhātvarthaṃ īkṣaṇaṃ kathaṃ vyākhyāyata ityaśaṅkya lakṣaṇayetyāha-īkṣiteriticeti /
'itikartavyatāvidheryajateḥ pūrvavatvaṃ'iti jaiminisūtre yathā yajatipadena lakṣaṇayā dhātvartho yāga ucyate tadvidihāpītyarthaḥ /
sauryādivikṛtiyāgasyāṅgānāmavidhānāt pūrvadarśādiprakṛtisthāṅgavatvamiti sūtrārthaḥ /
dhātvarthanirdeśena lābhamāha-teneti /
sāmānyataḥ sarvajño viśeṣataḥ sarvaviditi bhedaḥ /
jñānamīkṣaṇameva tapaḥ /
tapasvinaḥ phalamāha-tasmāditi /
etatkāryaṃ sūtrākhyaṃ brahma /
kevalasattvavṛtterjñānatvamaṅgīkṛtya pradhānasya sarvajñatvaṃ nirastam /
saṃprati na kevalajaḍavṛttirjñānaśabdārthaḥ kintu sākṣibodhaviśiṣṭā vṛttirvṛttivyaktabodho vā jñānam /
taccāndhasya pradhānasya nāstītyāha-apiceti /
sākṣitvamasti, yenoktajñānavatvaṃ syāditi śeṣaḥ /
nanu sattvavṛttimātreṇa yogināṃ sarvajñatvamuktamityata āha-yogināṃt tviti /
seśvarasāṃkhyāmatamāha-atheti /
sarvajñatvaṃ nāma sarvaghocarajñānatvaṃ, na jñānakartṛtvaṃ, jñānasya kṛtyasādhyatvāditi hṛdikṛtvā pṛcchati-idaṃ tāvaditi /
sarvaṃ jānātīti śabdāsādhutvaṃ śaṅkate-jñānanityatva iti /
nityasyāpi jñānasya tattadarthopahitatvena brahmasvarūpādbhedaṃ kalpayitvā kāryatvopacārādbrahmaṇastatkartṛtvavyapadeśaḥ sādhuriti sadṛṣṭāntamāha-na pratateti /
saṃtatetyarthaḥ /
asatyapi avivakṣite 'pi /
nanu prakāśaterakarmakatvātsavitā prakāśata iti prayoge 'pi jānāteḥ sakarmakatvātkarmābhāve 'tadaikṣata'ityayuktamiti, tatrāha-karmāpekṣāyāṃ tviti /
karmāvivakṣāyāmapi prakāśarūpe savitari prakāśata iti kathañcitprakāśakriyāśrayatvena kartṛtvopacāravaccidātmanyapi cidrūpekṣaṇakartṛtvopacārānna vaiṣamyamityuktaṃ pūrvam /
adhunā tu kumbhakārasya svopādhyantaḥkaraṇavṛttirūpekṣaṇavadīśvarasyāpi svopādhyavidyāyāḥ vividhasṛṣṭisaṃskārāyāḥ pralayāvasānenodbuddhasaṃskārāyāḥ sargonmukhaḥ kaścitpariṇāmaḥ saṃbhavati, ataḥ tasyāṃ sūkṣmarūpeṇa nilīna sarvakāryaviṣayakamīkṣaṇaṃ, tasya kāryatvātkarmasadbhāvācca tatkartṛtvaṃ mukhyamiti dyotayati-sutarāmiti /
nanu māyopādhikabimbacinmātrasyeśvarasya kathamīkṣaṇaṃ prati mukhyaṃ kartṛtvaṃ, kṛtyabhāvāditi cenna, kāryānukūlajñānavata eva kartṛtvādīśvarasyāpi īkṣaṇānukūlanityajñānavattvāt /
na ca nityajñānenaiva kartṛtvanirvāhātkimīkṣaṇeneti vācyam, vāyvādereva śabdavattvasaṃbhavātkimākāśenetyatiprasaṅgāt /
ataḥ śrutatvādvāyvādikāraṇatvenākāśavadaikṣatetyāgantukatvena śrutamīkṣaṇamākāśādihetutvenāṅgīkāryamityalam /
avyākṛte sūkṣmātmanā sthite vyākartuṃ sthūlīkartumiṣṭe ityarthaḥ /
avyākṛtakāryoparaktacaitanyarūpekṣaṇasya kārakānapekṣatve 'pi vṛttirūpekṣaṇasya kārakaṃ vācyamityāśaṅkyāha-apicāvidyādimata iti /
yathaikasya jñānaṃ tathānyasyāpīti niyamābhāvānmāyino 'śarīrasyāpi janyekṣaṇakārakatvamiti bhāvaḥ /
nanu yajjanyajñānaṃ taccharīrasādhyamiti vyāptirastītyāśaṅkya śrutibādhamāha-mantrau ceti /
kāryaṃ śarīram /
kāraṇamindriyam /
asyeśvarasya śaktirmāyā svakāryāpekṣayā parā, vicitrakāryakāritvāddvividhā /
sā tvaitihyamātrasiddhā na pramāṇasiddhetyāha-śruyata iti /
jñānarūpeṇa balena yā sṛṣṭikriyā sā svābhāvikī /
anādimāyātmakatvādityarthaḥ /
jñānasya caitanyasya balaṃ māyāvṛttipratibimbitattvena sphuṭatvaṃ tasya kriyānāma bimbatvena brahmaṇo janakatā jñātṛtāpi svābhāvikīti vārthaḥ /
apāṇirapi grahītā /
apādopi javanaḥ /
īśvarasyasvakārye laukikahetvapekṣā nāstīti bhāvaḥ /
agryamanādiṃ, puruṣamanantaṃ, mahāntaṃ vibhumityarthaḥ /
apasiddhāntaṃ śaṅkate-nanviti /
jñāne pratibandhakakāraṇānyavidyārāgādīni śrutāvata īśvarādanyo nāstītyanvayaḥ /
aupādikasya jīveśvarabhedasyamayoktatvānnāpasiddhānta ityāha-atrocyata iti /
tatkṛta upādhisaṃbandhakṛtaḥ śabdatajjanyapratyayarūpo vyavahāraḥ /
asaṃkīrṇa iti śeṣaḥ /
avyatireke kathamasaṃkarastatrāha-tatkṛtā ceti /
upādhisaṃbandhakṛtetyarthaḥ /
tatheti /
dehādisaṃbandhatya heturaviveko 'nādyavidyā tayā kṛta ityarthaḥ /
avidyāyāṃ hi pratibimbo jīvaḥ, bimbacaitanyamīśvara iti bhedo 'vidyādhīnasattākaḥ, anādibhedasya kāryatvāyogāt /
kāryabuddhyādikṛtapramātrādibhedaśca kārya eveti vivekaḥ /
nanvakhaṇḍasvaprakāśātmani kathamavivekaḥ, tatrāha-dṛśyate ceti /
vastuto dehādibhinnasvaprakāśasyaiva sata ātmano naro 'hamiti bhramodṛṣṭatvāddurapahnavaḥ /
sa ca mithyābuddhyā mīyata iti mithyābuddhimātreṇa bhrāntisiddhājñānena kalpita iti cakārārthaḥ /
yadvoktamithyābuddhau lokānubhavamāha-dṛśyate ceti /
itthaṃbhāve tṛtīyā /
bhrāntyātmanā dṛśyata ityarthaḥ /
pūrvapūrvabhrāntimātreṇa dṛśyate na ca prameyatayeti vārthaḥ /
kūṭhasthasyāpi māyikaṃ kāraṇatvaṃ yuktamityāha-yathā tviti /
yattvavedye śabdaśaktigrahāyoga iti, tanna /
satyādipadānāmabādhitādyartheṣu lokāvagataśaktikānāṃ vāccaikadeśatvenopasthitākhaṇḍabrahmalakṣakatvāditi sthitam //5//


END BsCom_1,1.5.5

____________________________________________________________________________________________

START BsCom_1,1.5.6




atrāha- yaduktaṃ nācetanaṃ pradhānaṃ jagatkāraṇamīkṣitṛtvāditi tadanyathāpyupapadyate, acetane 'pi cetanavadupacāradarśanāt /
yathā pratyāsannapatanatāṃ nadyāḥ kūlasyālakṣya kūlaṃ pipātiṣatītyacetane 'pi kūle cetanavadupacāro dṛṣṭaḥ, tadvadacetano 'pi pradhāne pratyāsannasarge cetanavadupacāro bhaviṣyati 'tadaikṣata' iti /
yathā loke kaściccetanaḥ snātvā bhuktvā cāparāhne grāmaṃ rathena gamiṣyāmītīkṣitvānantaraṃ tathaiva niyamena pravartate, tathā pradhānamapi mahadādyākāreṇa niyamena pravartate /
tasmāccetanavadupacaryate /
kasmātpunaḥ kāraṇādvihāya mukhyamīkṣitṛtvamaupacārikaṃ kalpyate, 'tatteja aikṣata', 'tā āpa aikṣanta' (chāndo. 6.2.3,4) iti cācetanayorapyaptejasoścetanavadupacāradarśanāt /
tasmātkartṛkamapīkṣaṇamaupacārikamiti gamyate, 'upacāraprāye vacanāt' iti /
evaṃ prāpta idaṃ sūtramārabhyate-

----------------------

FN: sāmānyataḥ sarve jānātīti sarvajñaḥ /
tattadviśeṣadharmaghaṭādipuraskāreṇa sarve vettīti sarvavit /
etadbrahma jāyamānaṃ hiraṇyagarbhākhyaṃ kāryam /
sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati- yattūktamiti /
acetanasyājñātṛtvaṃ tacchabdārthaḥ /
seśvarasāṃkhyamatamāha- atheti /
pratatetyasya saṃtatetyarthaḥ /
asatyapi avivakṣitepi /
prakṛtyarthavatpratyayārthasyāpi bādhābhāvātsutarāmityuktam /
kāryaṃ śarīram, karaṇamindriyajātam /
abhiniveśo mithyābhimānaḥ /



gauṇaścennātmaśabdāt | BBs_1,1.6 |


yaduktaṃ pradhānamacetanaṃ sacchabdavācyaṃ tasminnaupacārika īkṣatiḥ, aptejasoriveti, tadasat /
kasmāt, ātmaśabdāt /
'sadeva somyedamagra āsīt' ityupakramya 'tadaikṣata tattejo 'sṛjata' (chāndo. 6.2.1,3) iti ca tejo 'bannānāṃ sṛṣṭimuktvā tadeva prakṛtaṃ sadīkṣitṛ, tāni ca tejo 'bannāni, devatāśabdena parāmṛśyāha- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupravaśya nāmarūpe vyākaravāṇi' (chāndo. 6.3.2) iti /
tatra yadi pradhānamacetanaṃ guṇavṛttyekṣitṛ kalpyeta tadeva prakṛtatvātseyaṃ devateti parāmṛśyeta /
na tadā devatā jīvātmaśabdenābhidadhyāt /
jīvo hi nāma cetanaḥ śarīrādhyakṣaḥ prāṇānāṃ dhārayitā, tatprasiddhernirvacanācca /
sa kathamacetanasya pradhānasyātmā bhavet /
ātmā hi nāma svarūpam /
nācetanasya pradhānasya cetano jīvaḥ svarūpaṃ bhavitumarhati /
atha tu cetanaṃ brahma mukhyamīkṣitṛ parigṛhyate tasya jīvaviṣaya ātmaśabdaprayoga upapadyate /
tathā 'sa ya eṣo 'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chāndo. 6.14.3) ityatra 'sa ātmā' iti prakṛtaṃ sadaṇimānamātmānamātmaśabdenopadiśya 'tattvamasi śvetaketo' iti cetanasya śvetaketorātmatvenopadiśati, aptejasostu viṣayatvādacetanatvaṃ, nāmarūpavyākaraṇādau ca prayojyatvenaiva nirdeśāt, nacātmaśabdavatkiñcinmukhyatve kāraṇamastīti yuktaṃ kūlavadgauṇatvamīkṣitṛtvasya /
tayorapi ca sadadhiṣṭhitatvāpekṣamevekṣitṛtvam /
satastvātmaśabdānna gauṇamīkṣitṛtvamityuktam // 6 //



saṃpratyuttarasūtranirasyāśaṅkāmāha-atrāheti /
anyathāpi acetanatve 'pi /
nanu pradhānasya cetanena kiṃ sāmyaṃ yena gauṇamīkṣaṇamiti tatrāha-yatheti /
niyatakramavatkāryakāritvaṃ sāmyamityarthaḥ /
'upacāraprāye vacanāt'iti gauṇārthapracure prakaraṇe samāmnānādityarthaḥ /
aptejasorivācetane sati gauṇī īkṣatiriti cenna, ātmaśabdātsataścetanatvaniścayāditi sūtrārthamāha-yaduktamityādinā /
sā prakṛtā sacchabdavācyā iyamīkṣitrī devatā parokṣā hanta idānīṃ bhūtasṛṣṭyanantaraṃ imāḥ sṛṣṭāstisrastejo 'bannarūpāḥ /
parokṣatvāddevatā iti dvitīyābahuvacanam /
anena pūrvakalpānubhūtenajīvenātmanā mama svarūpeṇa tā anupraviśya tāsāṃ bhogyatvāya nāma ca rūpaṃ ca sthūlaṃ kariṣyāmītyaikṣatetyanvayaḥ /
laukikaprasiddheḥ, 'jīva prāṇadhāraṇe'iti dhātorjīvatiprāmadhārayatīti nirvacanāccetyarthaḥ /
ata tviti /
svapakṣe tu bimbapratibimbayorloke bhedasyakalpitatvadarśanājjīvo brāhmaṇaḥ sata ātmeti yuktamityarthaḥ /
jīvasya sacchabdārthaṃ pratyātmaśabdāt sanna pradhānamityuktvā satau jīvaṃ pratyātmaśabdānna pradhānamiti vidhāntareṇa hetuṃ vyācaṣṭe-tatheti /
sa yaḥsadākhya eṣoṇimāsūkṣmaḥ, aitadātmakamidaṃ sarvaṃ jagat, tatsadeva satyaṃ, vikārasya mithyātvāt /
saḥ satpadārthaḥ sarvasyātmā /
he śvetaketo, tvaṃ ca nāsi saṃsārī, kintu tadeva sadabhādhitaṃ sarvātmakaṃ brahmāsīti śrutyarthaḥ /

ityatropadiśati /
ataścetanātmākatvāt satvāt saccetanameveti vākyaśeṣaḥ /
yaduktamaptejasoriva sata īkṣaṇaṃ gauṇamiti, tatrāha-attejasostviti /
nāmarūpayorvyākaraṇaṃ sṛṣṭiḥ /
ājipadānniyamanaṃ /
āptejasodṛgviṣayatvātsṛjyatvānniyamyatvāccācetanatvamīkṣaṇasya mukhyatve bādhakamasti sādhakaṃ ca nāstīti hetoryuktamīkṣaṇasya gauṇatvamiti yojanā /
cetanavatkāryakāritvaṃ guṇaḥ 'teja aikṣata'cetanavatkāryakārityarthaḥ /
yadvā tejaḥpadena tadadhiṣṭhānaṃ sallakṣyate /
tathāca mukhyamīkṣaṇamityāha-tayoriti /
syādetadyadi sata īkṣaṇaṃ mukhyaṃ syāttadeva kuta ityata āha-satastviti /
gauṇamukhyayoratulyayoḥ saṃśayābhāvena gauṇaprāyapāṭhasyaniścāyakatvādātmaśabdācca sata īkṣaṇaṃ mukhyamityarthaḥ //6//


END BsCom_1,1.5.6

____________________________________________________________________________________________

START BsCom_1,1.5.7



athocyetācetane 'pi pradhāne bhavatyātmābdaḥ, ātmanaḥ sarvārthakāritvāt, yathā rājñaḥ sarvārthakāriṇi bhṛtye bhavatyātmaśabdo mamātmā bhadrasena iti /
pradhānaṃ hi puruṣasyātmano bhogāpavargo kurvadupakaroti, rājña iva bhṛtyaḥ saṃdhivigrahādiṣu vartamānaḥ /
athavaika evātmaśabdaścetanācetanaviṣayo bhaviṣyati,

bhūtātmendriyātmeti ca prayogadarśanāt /
yathaika eva jyotiḥśabdaḥ kratujvalanaviṣayaḥ /
tatra kuta etadātmaśabdādīkṣateragauṇatvamityata uttaraṃ paṭhati-

----------------------

FN: anena pūrvasṛṣṭyanubhūtena prāṇadhṛtihetunāmātmanā sadrūpeṇa yathoktā devatāḥ sargānantaraṃ praviśya nāma rūpaṃ ceti vispaṣṭamāsamantātkaravāṇīti parā devatekṣitavatītyarthaḥ /
kūlasya guṇavṛttyā pipatiṣāvadyuktamaptejasorgauṇamīkṣitṛtvamityarthaḥ /


tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |


na pradhānamacetanamātmaśabdālambanaṃ bhavitumarhati, 'sa ātmā' iti prakṛtaṃ sadaṇimānamādāya 'tattvamasi śvetaketo' iti cetanasya śvetaketormokṣayitavyasya tanniṣṭhamupadiśya 'ācāryavānpuruṣo veda' 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti mokṣopadeśāt /
yadi hyacetanaṃ pradhānaṃ sacchabdavācyaṃ tadasīti grāhayenmumukṣuṃ cetanaṃ santamacetano 'sīti tadā viparītavādī śāstraṃ puruṣasyānarthāyetyapramāṇaṃ syāt /
natu nirdeṣaṃ śāstramapramāṇaṃ kalpayituṃ yuktam /
yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśetpramāṇabhūtaṃ śāstraṃ sa śraddhadhānatayāndhagolāṅgūlanyāyena tadātmadṛṣṭiṃ na parityajet, tadvyatiriktaṃ cātmānaṃ na pratipadyeta, tathā sati puruṣārthādvihanyetānarthaṃ na ṛcchet /
tasmādyathā svargādyarthino 'gnihotrādisādhanaṃ yathābhūtamupadiśati tathā mumukṣorapi 'sa ātmā tattvamasi śvetaketo' iti yathābhūtamevātmānamupaduśatīti yuktam /
evañca sati taptaparaśugrahaṇamokṣadṛṣṭāntena satyābhisandhasya mokṣopadeśa upapadyate /
anyathā hyamukhye sadātmatattvopadeśe 'ahamukthamasmīti vidyāt' (ai. āra. 2.1.2.6) itivatsaṃpanmātramidamanityaphalaṃ syāt /
tatra mokṣopadeśo nopapadyeta /
tasmānna sadaṇimanyātmaśabdasya gauṇatvam /
bhṛtye tu svāmibhṛtyabhedasya pratyakṣatvādupapanno gauṇa ātmaśabdo mamātmā bhadrasena iti /
apica Dvacidgauṇaḥ śabdo dṛṣṭa iti naitāvatā śabdapramāṇaker'tho gauṇī kalpanā nyāyyā, sarvatrānāśvāsaprasaṅgāt /
yattūktaṃ cetanācetanayoḥ sādhāraṇa ātmābdaḥ kratujvalanayoriva jyotiḥśabda iti, tanna, anekārthatvāsyānyāyyatvāt /
tasmāccetanaviṣaya eva mukhya ātmaśabdaścetanatvopacārādbhūtādiṣu prayujyate bhūtātmendriyātmeti ca /
sādhāraṇatve 'pyātmaśabdasya na prakaraṇamupapadaṃ vā kiñcinniścāyakamantareṇānyataravṛttitā nirdhārayituṃ śakyate /
nacātrācetanasya niścāyakaṃ kiñcitkāraṇamasti /
prakṛtaṃ tu sadīkṣitṛ, saṃnihitaścetanaḥ śvetaketuḥ nahi cetanasya śvetaketoracetana ātmā saṃbhavatītyavocāma /
tasmāccetanaviṣaya ihātmaśabda iti niścīyate /
jyotiḥśabdo 'pi laukikena prayogeṇa jvalana eva rūḍhor'thavādakalpitena tu jvalanasādṛśyena kratau pravṛtta ityadṛṣṭāntaḥ /
athavā pūrvasūtra evātmaśabdaṃ nirastasamastagauṇatvasādhāraṇatvaśaṅkatayā vyākhyāya tataḥ svatantra eva pradhānakāraṇanirākaraṇaheturvyākhyeyaḥ 'tanniṣṭhasya mokṣopadeśāt' iti /
tasmānnācetanaṃ pradhānaṃ sacchabdavācyam // 7 //


----------------------

FN: atrottamapuruṣastūbhayatra prathamapuruṣe chāndasavat /
tadā cetanaṃ santaṃ mumukṣumacetano 'sītibruvacchāstraṃ viparītavādibhūtvā puṃso 'narthāyetikṛtvā syādapramāṇamiti yojanā /
atra vihatirmuktibhāktvābhāvaḥ /
'yathā satyābhisaṃdhastaptaṃ paraśuṃ sa na dahyate 'tha mucyate' iti /
ukthaṃ prāṇaḥ /
mahāvākyotthaṃ jñānamidamucyate /




ātmahitakāritvaguṇayogādātmaśabdo 'pi pradhāne gauṇa iti śaṅkate-athetyādinā /
ātmaśabdo pradhāne 'pi mukhyo nānārthakatvādityāha-athaveti /
nānārthatve dṛṣṭāntaḥ-yatheti /
'athaiṣa jyotiḥ'śrutyā sahasradakṣiṇāke kratau jyotiṣṭome lokaprayogādagnau ca jyotiḥśabdo yathā mukhyastadvadityarthaḥ /
tasminsatpadārthe niṣṭā abhedajñānaṃ yasya sa sanniṣṭhastasya muktiśravaṇāditi sūtrārthamāha-netyādinā /
śrutiḥ samanvayasūtrevyākhyātā /
anarthāyetyuktaṃ prapañcayati-yadi cājñasyeti /
kaścitkila duṣṭātmā mahāraṇyamārge patitamandhaṃ svabandhunagaramaṃ jagamiṣuṃ babhāṣe, kimātrāyuṣmatā duḥkhitena sthīyata iti /
sa cāndhaḥ sukhāṃ vāṇīmākarṇya tamāptaṃ matvovāca, aho madbhāgadheyaṃ, yadatra bhavānmāṃ dīnaṃ svābhīṣṭanagaraprāpyasamarthaṃ bhāṣata iti /
sa ca vipralipsurduṣṭagoyuvānamānīya tadīyalāṅgūlamandhaṃ grāhayāmāsa /
upadideśa ca enamandhaṃ, eṣa goyuvā tvāṃ nagaraṃ neṣyati, mā tyaja lāṅgūlamiti /
sa cāndhaḥ śraddhālutayā tadatyajansvābhīṣṭamaprāpyānarthaparaṃparāṃ prāptaḥ /
tena nyāyenetyarthaḥ /
tathā satīti /
ātmajñānābhāve sati vihanyeta mokṣaṃ na prāpnuyāt pratyutānarthaṃ saṃsāraṃ ca prāpnuyādityarthaḥ /
nanu jīvasya pradhānaikyasaṃpadupāsanārthamidaṃ vākyāmastviti, tatrāha-evaṃ ca satīti /
ahādhitātmapramāyāṃ satyāmityārthaḥ /
kasyacidāropitacoratvasya satyena taptaṃ paraśuṃ gṛhṇato mokṣo dṛṣṭaḥ, taddṛṣṭāntena satye brahmaṇi ahamityabhisaṃdhimato mokṣo yathā 'satyābhisaṃdhastaptaṃ paraśuṃ gṛhṇāti sa na dahyate 'tha mucyate'iti śrutyopadiṣṭaḥ /
sa upadeśaḥ saṃpatpakṣe na yuktaḥ ityāha-anyatheti /
dehamutthāpayatītyukthaṃ prāṇaḥ /
tasmānmokṣopadeśānmukhye saṃbhavati gauṇatvasyānyāyyatvāccātmaśabdaḥ sati mukhya ityāha-api ceti /
kvacidbhṛtyādau /
sarvatrāhamātmetyatrāpi mukhya ātmaśabdo na syādityarthaḥ /
cetanatvopacārādbhūtādiṣu /
sarvatra caitanyatādātmyādityarthaḥ /
ātmaśabdaścetanasyaivāsādhāraṇa ityuktam /
astuvāvyāpivastūnāṃ sādhāraṇastathāpi tasyātra śrutau pradhānaparatve 'pi niścāyakābhāvānna pradhānavṛttitetyāha-sādhāraṇatve 'pīti /
cetanavācitve tu prakaraṇaṃ śetaketupadaṃ ca niścāyakamastītyāha-prakṛtaṃ tviti /
upapadasya niścāyakatvaṃ sphuṭayati-nahīti /
tataḥ kiṃ, tatrāha-tasmāditi /
ātmaśabdo jyotiḥśabdavannānārthaka ityuktaṃ dṛṣṭāntaṃ nirasyati-jyotiriti /
kathaṃ tarhi 'jyotiṣā yajeta'iti jyotiṣṭome prayogaḥ, tatrāha-arthavādeti /
'etāni vāva tāni jyotīṃṣi ya etasya stomāḥ'ityarthavādena kalpitaṃ jvalanena sādṛśyam /

trivṛtpañcadaśastrivṛtsaptadaśastrivṛdekaviṃśa iti stomāstattadarthaprakāśakatvena guṇena jyotiṣpadoktā ṛksaṃghāḥ /
tathā ca jyotīṃṣi stomā asyeti jyotiṣṭoma ityatra jyotiḥśabdo gauṇa ityarthaḥ /
nanvātmaśabdāditi pūrvasūtra evātmaśabdasya pradhāne gauṇatvasādhāraṇatvaśaṅkānirāsaḥ kartumucitaḥ, mukhyārthasya lāghavenoktisaṃbhave gauṇatvanānārthakatvāśaṅkāyā durbalatvena tannirāsārthaṃ pṛthaksūtrāyāsānapekṣaṇāt /
tathā ca śaṅkottaratvenāsūtrākhyānaṃ nātīva śobhata ityarucerāha-athaveti /
nirastā samastā gauṇatvanānārthakatvaśaṅkā yasyātmaśabdasya sa tacchaṅkastasya bhāvastattā tayetyarthaḥ /
tata iti /
sata ātmaśabde jīvābhinnatvāditi hetvapekṣayā mokṣopadeśaḥ svatantra eva pradhānakāraṇatvanirāse heturityarthaḥ //7//


END BsCom_1,1.5.7

____________________________________________________________________________________________

START BsCom_1,1.5.8



kutaśca na pradhānaṃ sacchabdavācyam /


heyatvāvacanācca | BBs_1,1.8 |


yadyānātmaiva pradhānaṃ sacchabdavācyaṃ 'sa ātmā tattvamasi' itīhopadiṣṭaṃ syātsa tadupadeśaśravaṇādanātmajñatayā tanniṣṭho mā bhūditi mukhyamātmānamupadidikṣustasya heyatvaṃ brūyāt /
yathārundhatīṃ didarśayiṣustatsamīpasthāṃ sthūlāṃ tārāmamukhyāṃ prathamamarundhatiti grāhayitvā tāṃ pratyākhyāya paścādarundhatīmeva grāhayati tadvannāyamātmeti brūyāt /
nacaivamavocat /
sanmātrātmāvagatiniṣṭhaiva hi ṣaṣṭhaprapāṭhakaparisamāptirdṛśyate /
caśabdaḥ


[pratijñāvirodhāt | BBs_1,1.8a |]


pratijñāvirodhābhyuccayapradarśanārthaḥ /
satyapi heyatvavacane pratijñāvirodhaḥ prasajyeta /
kāraṇavijñānāddhi sarvaṃ vijñātamiti pratijñātam /
'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ sa ādeśo bhavatīti yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' /
'evaṃ somya sa ādeśo bhavati' (chāndo. 6.1.1,3) iti vākyopakrame śravaṇāt /
naca sacchabdavācye pradhāne bhogyavargakāraṇe heyatvenāheyatvena vā vijñāte bhoktṛvargo vijñāto bhavati, apradhānavikāratvādbhoktṛvargasya /
tasmānna pradhānaṃ sacchabdavācyam // 8 //




nanu yathā kaścidarundhatīṃ darśayituṃ nikaṭasthāṃ sthūlāṃ tārāmarundhatītvenopadiśati, tadvadanātmana eva pradhānasya satpadārthasyātmatvopadeśa iti śaṅkate-kutaśceti /
pradhānaṃ sacchabdavācyaṃ neti kuta ityarthaḥ /
sautraścakāro 'nuktasamuccayārtha ityāha-caśabda iti /
vivṛṇoti-satyapīti /
apiśabdānnāstyeveti sūcayati /
vedānadhītyāgataṃ stabdhaṃ putraṃ pitovāca-he putra uta api, ādiśyata ityādeśa upadeśaikalabhyaḥ sdātmā tamapyaprākṣyaḥ gurunikaṭepṛṣṭavānasi, yasya śravaṇena mananena vijñānenānyasya śravaṇādikaṃ bhavatītyanvayaḥ /
nanvanyena jñātena kathamanyadajñātamapi jñātaṃ syāditi putraḥ śaṅkate-kathamiti /
he bhagavaḥ, kathaṃ nu khalu sa bhavatītyarthaḥ /
kāryasya kāraṇānyatvaṃ nāstītyāha-yatheti /
piṇḍaḥ svarūpaṃ tena /
vijñāteneti śeṣaḥ /
tatra yuktimāha-vāceti /
vācā vāgindriyeṇārabhyata iti vikāro vācārambhaṇam /
nanu vācā nāmaivārabhyate, na ghaṭādirityāśaṅkya nāmamātrameva vikāra ityāha-nāmadheyamiti /
'nāmadheyaṃ vikāro 'yaṃ vācā kevalamucyate /
vastutaḥ kāraṇādbhinno nāsti tasmānmṛṣaiva saḥ //
'iti bhāvaḥ /
vikārasya mithyātve tadabhinnakāraṇasyāpi mithyātvamiti, netyāha-mṛttiketi /
kāraṇaṃ kāryādbhinnasattākaṃ na kāryaṃ kāraṇādbhinnam, ataḥ kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti sthite dārṣṭāntikamāha-evamiti /
mṛdvadbrahmaiva satyaṃ viyadādivikāro mṛṣeti brahmajñāne sati jñeyaṃ kiñcinnāvaśiṣyata ityarthaḥ /
yadyapi pradhāne jñāte tādātmyādvikārāṇāṃ jñānaṃ bhavati tathāpi na puruṣāṇāṃ, teṣāṃ pradhānavikāratvābhāvādityāha-naceti /
asmākaṃ jīvānāṃ sadrūpatvāttajjñāne jñānamiti bhāvaḥ //8//


END BsCom_1,1.5.8

____________________________________________________________________________________________

START BsCom_1,1.5.9




kutaśca na pradhānaṃ sacchabdavācyam-


he śvetaketo, uta api ādisyata ityādeśastaṃ śāstrācāryoktigamyaṃ vastvaprākṣyaḥ pṛṣṭavānasyācāryam /
vācārabhyamāṇamuccāryamāṇaṃ nāmadheyameva vikāro na tu ghaṭaśarāvādināmātirikto mṛdi vikāro vastuto 'sti paramārthato mṛttikaiva tu satyaṃ vastvastīti /

svāpyayāt | BBs_1,1.9 |


tadeva sacchabdavācyaṃ kāraṇaṃ prakṛtya śrūyate- 'yatraitatpuruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati svamapīto bhavati tasmādenaṃ svapitītyācakṣate svaṃ hyapīto bhavati' (chāndo. 6.8.1) iti /
eṣā śrutiḥ svapitītyetatpuruṣasya lokaprasiddhaṃ nāma nirvakti /
svaśabdenehātmocyate /
yaḥ prakṛtaḥ sacchabdavācyastamapīto bhavatyapigato bhavatītyarthaḥ /
apipūrvasyaiterlaryārthatvaṃ prasiddhaṃ, prabhavāpyayāvityutpattipralayayoḥ prayogadarśanāt /
manaḥpracāropādhiviśeṣasaṃbandhādindriyārthāngṛhyaṃstadviśeṣāpanno jīvo jāgarti /
tadvāsanāviśiṣṭaḥ svapnānpaśyanmanaḥśabdavācyo bhavati /
sa upādhidvayoparame suṣuptāvasthāmupādhikṛtaviśeṣābhāvātsvātmani pralīna iveti 'svaṃ hyapīto bhavati' ityucyate /
yathā hṛdayaśabdanirvacanaṃ śrutvā darśitam- 'sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti tasmādhṛdayamiti' (chāndo. 8.3.3) iti /
yathāvāśanāyodanyāśabdapravṛttimūlaṃ darśayati śrutiḥ- 'āpa eva tadaśitaṃ nayante' 'teja eva tatpītaṃ nayante' (chā. 6. 8. 3,5) iti ca /
evaṃ svamātmānaṃ sacchabdavācyamapīto bhavatītīmamarthaṃ svapitināmanirvacanena darśayati /
naca cetana ātmācetanaṃ pradhānaṃ svarūpatvena pratipadyeta /
yadi punaḥ pradhānamevātmīyātvātsvāśabdenaivocyeta, evamapi cetano 'cetanamapyetīti viruddhamāpadyeta /
śrutyantaraṃ ca - 'prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' /
(bṛha. 4.3.21) iti suṣuptāvasthāyāṃ cetane 'pyayaṃ darśayati /
ato yasminnapyayaḥ sarveṣāṃ cetanānāṃ taccetanaṃ sacchabdavācyaṃ jagataḥ kāraṇaṃ na pradhānam // 9 //

----------------------

FN: yatra suptau puṃsaḥ svapitītyetannāma bhavati tadā puruṣaḥ satā saṃpannastenaikībhūta iti yojanā /



kutaśceti /
punarapi kasmādhetorityarthaḥ /
suṣuptau jīvasya sadātmani svasminnapyayaśravaṇātsaccetanameveti sūtrayojanā /
etatsvapanaṃ yathā syāttathā yatra suṣuptau svapitīti nāma bhavati tadā puruṣaḥ satā saṃpanna ekībhavati /
sadaikye 'pi nāmapravṛttiḥ kathaṃ, tatrāha-svamiti /
tatra lokaprasiddhimāha-tasmāditi /
hi yasmātsvaṃ sadātmānamapīto bhavati tasmādityarthaḥ /
śrutestātparyamāha-eṣetyādinā /
kathametāvatā pradhānanirāsa ityata āha-svaśabdeneti /
eterdhātorgatyarthasyāpipūrvasya layārthatve 'pi kathaṃ nityasya jīvasya laya ityāśaṅkya upādhilayāditi vaktuṃ jāgratsvapnayorupādhimāha-mana iti /
aindriyakamanovṛttaya upādhayaḥ, tairghaṭādisthūlārthaviśeṣāṇāmātmanā saṃbandhādātmā tānindriyārthānpaśyansthūlaviśeṣeṇa dehenaikyabhrāntimāpanno viśvasaṃjño jāgarti /
jāgradvāsanāśrayamanoviśiṣṭaḥ saṃstaijasasaṃjñaḥ svapne vicitravāsanāsahakṛtamāyāpariṇāmānpaśyan 'somya tanmanaḥ'iti śrutisthamanaḥśabdavācyo bhavati /
sa ātmā sthūlasūkṣmopādhidvayoparame 'haṃ naraḥ karteti viśeṣābhimānābhavāllīna ityupacaryata ityarthaḥ /
nanu svapitīti nāmanirukterarthavādatvānna yathārthatetyata āha-yatheti /
tasya hṛdayaśabdasyaitannirvacanam /
tadaśitamannaṃ dravīkṛtya nayante jarayantītyāpa evāśanāyāpadārthaḥ /
tatpītamudakaṃ nayate śoṣayatīti teja evodanyam /
atra dīrghaśchāndasaḥ /
evamidamapi nirvacanaṃ yathārthamityāha-evamiti /
idaṃ ca pradhānapakṣe na yuktamityāha-na ceti /
svaśabdasyātmanīvātmīye 'pi śaktirastītyāśaṅkyāha-yadīti /
prājñena bimbacaitanyeneśvareṇa saṃpariṣvaṅgo bhedabhramābhāvenābheda ityarthaḥ //9//


END BsCom_1,1.5.9

____________________________________________________________________________________________

START BsCom_1,1.5.10



kutaśca na pradhānaṃ jagataḥ kāraṇam-


gatisāmānyāt | BBs_1,1.10 |

yadi tārkikasamaya iva vedānteṣvapi bhinnā kāraṇāvagatirabhaviṣyatkvaciccetanaṃ brahma jagataḥ kāraṇaṃ Dvacidanyadeveti, tataḥ kadācitpradhānakāraṇavādānurodhenāpīkṣatyādiśravaṇamakalpayiṣyat /
natvetadasti /
samānaiva hi sarveṣu vedānteṣu cetanakāraṇāvagatiḥ /
'yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau. 3.3) iti /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti /
'ātmata evedaṃ sarvam' (chāndo. 7.26.1) iti /
'ātmana eṣa prāṇo jāyate' (pra. 3.3) iti cātmanaḥ kāraṇatvaṃ darśayanti sarve vedāntāḥ /

ātmaśabdaśca cetanavacana ityavocāma /
mahacca prāmāṇyakāraṇametadyadvedāntavākyānāṃ cetanakāraṇatve samānagatitvaṃ, cakṣurādīnāmiva rūpādiṣu /
ato gatisāmānyātsarvajñaṃ brahma jagataḥ kāraṇam // 10 //

----------------------
FN: gatiravagatiḥ /
vipratiṣṭheran nānāgatitvena diśo daśāpi prasṛtāḥ syurityarthaḥ /
ajñātajñāpakatvaṃ prāmāṇyam /



tattadvedāntajanyānāmavagatīnāṃ cetanakāraṇaviṣayakatvena sāmānyānnācetanaṃ jagataḥ kāraṇamiti sūtrārthaṃ vyatirekamukhenāha-yadi tārkiketyādinā /
anyatparamāṇvādikam /
na tvetaditi /
avagativaiṣamyamityarthaḥ /
vipratiṣṭharanvividhaṃ nānādiśaḥ prati gaccheyuḥ /
prāṇaścakṣurādayo yathāgolakaṃ prādurbhavanti, prāṇebhyo 'nantaraṃ devāḥ sūryādayastadanugrāhakāḥ, tadanantaraṃ lokyanta iti lokā viṣayā ityarthaḥ /
nanu vedāntānāṃ svataprāmāṇyatvena pratyakaṃ svārthaniścāyakatvasaṃbhavātkiṃ gatisāmānyenetyata āha-mahacceti /
ekarūpāvagatihetutvaṃ vedāntānāṃ prāmāṇyasaṃśayanivṛttiheturityatra dṛṣṭāntamāha-cakṣuriti /
yathā sarveṣāṃ cakṣuṣāmekarūpāvagatihetutvaṃ, śravaṇānāṃ śabdāvagatihetutvaṃ ghrāṇādīnāṃ gandhādiṣu, evaṃ brahmaṇi vedāntānāṃ gatisāmānyaṃ prāmāṇyadārḍhye heturityarthaḥ //10//


END BsCom_1,1.5.10

____________________________________________________________________________________________

START BsCom_1,1.5.11



kutaśca sarvajñaṃ brahma jagataḥ kāraṇam-


śrutatvāc ca | BBs_1,1.11 |

svaśabdenaiva ca sarvajña īśvaro jagataḥ kāraṇamiti śrūyate śvetāśvatarāṇāṃ mantropaniṣadi sarvajñamīśvaraṃ prakṛtya 'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti /
tasmāt sarvajñaṃ brahma jagataḥ kāraṇaṃ, nācetanaṃ pradhānamanyadveti siddham // 11 //


----------------------

FN: kāraṇādhipā jīvasteṣāmadhipaḥ /
vastutantraṃ bhavejjñānaṃ karmatantramupāsanam /
āvistarāmatiśayena prakaṭam /



evamīkṣatyādiliṅgairacetane vedāntānāṃ samanvayaṃ nirasya cetanavācakaśabdenāpi nirasyati-śrutatvācceti /
sūtraṃ vyācaṣṭe-svaśabdeneti /
svasya cetanasya vācakaḥ sarvavicchabdaḥ /
'jñaḥ kālakālo guṇī sarvavidyaḥ'iti sarvajñaṃ parameśvaraṃ prakṛtya 'sa sarvavitkāraṇam'iti śrutatvānnācetanaṃ kāraṇamiti sūtrārthaḥ /
karaṇādhipā jīvāsteṣāmadhipaḥ /
adhikaramārthamupasaṃharati-tasmādīti /
īkṣaṇātmaśabdādikaṃ paramāṇvādāvapyayuktamiti matvāha-anyadveti //11//


END BsCom_1,1.5.11

____________________________________________________________________________________________

START BsCom_1,1.6.12



6 ānandamayādhikaraṇam / sū. 12-19

'janmādyasya yataḥ' ityārabhya 'śrutatvācca' ityevamantaiḥ sūtrairyānyudāhṛtāni vedāntavākyāni teṣāṃ sarvajñaḥ sarvaśaktirīśvaro jagato janmasthitilayakāraṇamityetasyārthasya pratipādakatvaṃ nyāyapūrvakaṃ pratipāditam /
gatisāmānyopanyāsena ca sarve vedāntāścetanakāraṇavādina iti vyākhyātam /
ataḥ parasya granthasya kimutthānamiti /
ucyate- dvirūpaṃ hi brahmāvagamyate, nāmarūpavikārabhedopādhiviśiṣṭaṃ, tadviparītaṃ ca sarvopādhivivarjitam /
'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛha. 4.5.15) 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṃ vo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyam' (chāndo. 7.24.1) 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai.ā. 3.12.7) 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam /
amṛtasya paraṃ setuṃ dagdhendhanamivānalam' (śve. 6.19) 'neti neti' (bṛ. 2.3.6) iti 'asthūlamanaṇu' (bṛ. 3.8.8) 'nyūnamanyatsthānaṃ saṃpūrṇamanyat' iti caivaṃ sahasraśo vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṃ darśayanti vākyāni /
tatrāvidyāvasthāyāṃ brahmaṇa upāsyopāsakādikṣaṇaḥ sarvo vyavahāraḥ /
tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni, kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni /
teṣāṃ guṇaviśeṣopādhibhedena bhedaḥ /
eka eva tu paramātmeśvarastaistairguṇaviśeṣairviśiṣṭa upāsyo yadyapi bhavati tathāpi yathāguṇopāsanameva phalāni bhidyante /
'taṃ yathā yathopāsate tadeva bhavati' iti śruteḥ, 'yathākraturasmiṃloke puruṣo bhavati tathetaḥ pretya bhavati' (chā. 3.14.1) iti ca /
smṛteśca- 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //' (gī. 8.6) iti /
yadyapyeka ātmā sarvabhūteṣu sthāvarajaṅgameṣu gūḍhastathāpi cittopādhiviśeṣatāratamyādātmanaḥ kūṭasthanityasyaikarūpasyāpyuttarottaramāviṣkṛtasya tāratamyamaiśvaryaśaktiviśeṣaiḥ śrūyate- 'tasya ya ātmānamāvistarāṃ veda' (ai.ā. 2.3.2.1) ityatra /
smṛtāvapi- 'yadyadvibhūtimatsarvaṃ śrīmadūrjitameva vā /
tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam /' (gī. 10.41) iti /
yatra yatra vibhūtyādyatiśayaḥ sa sa īśvara ityupāsyatayā codyate /
evamihāpyādityamaṇḍale hiraṇmayaḥ puruṣaḥ sarvapāpmodayaliṅgātpara eveti vakṣyati /
evaṃ 'ākāśastalliṅgāt' (bra. 1.1.22) ityādiṣu draṣṭavyam /
evaṃ sadyomuktikāraṇamapyātmajñānamupādhiviśeṣadvāreṇopadiśyamānamapyavivakṣitopādhisaṃbandhaviśeṣaṃ parāparaviṣayatvena saṃdihyamānaṃ vākyagatiparyālocanayā nirṇetavyaṃ bhavati /
yathehaiva tāvat 'ānandamayo 'bhyāsāt' iti /
evamekamapi brahmāpekṣitopādhisaṃbandhaṃ nirastopādhisaṃbandhaṃ copāsyatvena jñeyatvena ca vedānteṣūpadiśyata iti pradarśayituṃ paro grantha ārabhyate /
yacca 'gatisāmānyāt' ityacetanakāraṇanirākaraṇamuktaṃ tadapi vākyāntarāṇi brahmaviṣayāṇi vyācakṣāṇena brahmaviparītakāraṇaniṣedhena prapañcyate-


ānandamayo 'bhyāsāt | BBs_1,1.12 |

taittirīyake 'nnamayaṃ, prāṇamayaṃ, manomayaṃ, vijñānamayaṃ,cānukramyāmnāyate- 'tasmādvā etasmādvijñānamayāt /
anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti /
tatra saṃśayaḥ- kimihānandamayaśabdena parameva brahmocyate yatprakṛtam 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti, kiṃvānnamayādibrahmaṇor'thāntaramiti /
kiṃ tāvatprāptaṃ brahmaṇor'thāntaramamukhya ātmānandamayaḥ syāt /
kasmāt /
annamayādyamukhyātmapravāhapatitatvāt /
athāpi syātsarvāntaratvādānandamayo mukhya evātmeti /
na syātpriyādyavayavayogāccharīratvaśravaṇācca /
mukhyaścedātmānandamayaḥ syānna priyādisaṃsparśaḥ syāt /
iha tu 'tasya priyameva śiraḥ' ityādi śrūyate /
śārīratvaṃ ca śrūyate- 'tasyaiṣa eva śārīra ātmā /
yaḥ pūrvasya' iti /
tasya pūrvasya vijñānamayasyaiṣa eva śārīra ātmā ya eṣa ānandamaya ityarthaḥ /
naca saśarīrasya sataḥ priyāpriyasaṃspārśo vārayituṃ śakyaḥ /
tasmātsaṃsāryevānandamaya ātmetyavaṃ prāpta idamucyate- 'ānandamayo 'bhyāsāt' /
para evātmānandamayo bhavitumarhati /
kutaḥ /
abhyāsāt /
parasminneva hyātmanyānandaśabdo bahukṛtvo 'bhyasyate /
ānandamayaṃ prastutya 'raso vai saḥ' iti tasyaiva rasatvamuktvocyate- 'rasaṃhyevāyaṃ labdhvā'nandī bhavati' iti, 'ko hyevānyātkaḥ prāṇyāt /
yadeṣa ākāśa ānando na syāt /
eṣa hyevānandayāti' /
(tai. 2.7) 'saiṣānandasya mīmāṃsā bhavati', ' etamānandamayamātmānamupasaṃkrāmati', 'ānandaṃ brahmaṇo vidvān na bibheti kutaścana' (tai. 2.8,9) iti /
'ānando brahmeti vyajānāt' (tai. 3.6) iti ca /
śrutyantare ca 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) iti brahmaṇyevānandaśabdo dṛṣṭaḥ /
evamānandaśabdasya bahukṛtvo brahmaṇyabhyāsādānandamaya ātmā brahmeti gamyate /
yattūktamannamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyatvamiti, nāsau doṣaḥ /
ānandamayasya sarvāntaratvāt /
mukhyameva hyātmānamupadidikṣu śāstraṃ lokabuddhimanusarat, annamayaṃ śarīramanātmānamatyantamūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvattato 'nantaraṃ tato 'ntaramityevaṃ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat, pratipattisaukaryāpekṣayā sarvāntaraṃ mukhyamānandamayamātmānamupadideśeti śliṣṭataram /
yathārundhatīnidarśane barhvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu yāntyā pradarśyate sā mukhyaivārundhatī bhavati, evamihāpyānandamayasya sarvāntaratvānmukhyamātmatvam /
yattu brūṣe, priyādīnāṃ śirastvādikalpanānupapannā mukhyasyātmana iti, ātītānantaropādhijanitā sā na svābhāvikītyadoṣaḥ /
śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt, na punaḥ sākṣādeva śārīratvaṃ saṃsārivat, tasmādāndamayaḥ para evātmā // 12 //


----------------------

FN: tasya niṣkalatvaśrutyā niraṃśatvādityarthaḥ /
kovānyāccalet, ko vā viśiṣya prāṇyājjīvet /
ānandayāti ānandayatītyarthaḥ /
upasaṃkramaṇaṃ prāptiḥ brahmaṇaḥ svarūpamiti śeṣaḥ /
lokabuddheḥ sthūlagrāhitāmanusaradityarthaḥ /
ihāpi amukhyapravāhe patitasyāpi /



vṛttānuvādenottarasūtrasaṃdarbhamākṣipati-janmāditi /
prathamasūtrasya śāstropodghātatvājjanmādisūtramārabhyetyuktam /
sarvavedāntānāṃ kārye pradhānādyacetane ca samanvayanirāsena brahmaparatvaṃ vyākhyātam /
ataḥ prathamādhyāyārthasyasamāptatvāduttaragranthārambhe kiṃ kāraṇamityarthaḥ /
vedānteṣu saguṇanirguṇabrahmavākyānāṃ bahulamupalabdheḥ, tatra kasya vākyasya saguṇopāsanāvidhidvārā niguṇe samanvayaḥ kasya vā guṇavivakṣāṃ vinā sākṣādeva brahmaṇi samanvaya ityākāṅkṣaiva kāraṇamityāha-ucyata iti /
saṃkṣipya saguṇanirguṇavākyārthamāha-dvirūpaṃ hīti /

nāmarūpātmako vikāraḥ sarvaṃ jagat, tadbhedo hiraṇyaśmaśrutvādiviśeṣa iti vākyārthaḥ /
vākyānudāharati-yatra hītyādinā /
yasyāṃ khalvajñānāvasthāyāṃ dvaitamiva kalpitaṃ bhavati tattadetaraḥ sannitaraṃ paśyatīti dṛśyopādhikaṃ vastu bhāti /
yatra jñānakāle viduṣaḥ sarvaṃ jagadātmamātramabhūttattadā tu kena kaṃ paśyedityākṣepānnirupādhikaṃ tattvaṃ bhāti /
yatra bhumni niścito vidvān dvitīyaṃ kimapi na vetti so 'dvitīyo bhūmā paramātmā nirguṇaḥ /
atha nirguṇoktyanantaraṃ saguṇamucyate /
yatra saguṇe sthito dvitīyaṃ vetti tadalpaṃ paricchinnaṃ, yastu bhūmā tadamṛtaṃ nityam /
atheti /
pūrvavadvyākhyeyam /
dhīraḥ paramātmaiva sarvāṇi rūpāṇi vicitya sṛṣṭvā nāmāni ca kṛtvā buddhyādau praviśya jīvasaṃjño vyavaharanyo vartate sa saguṇastaṃ nirguṇatvena vidvānapyamṛto bhavati /
nirgatāḥ kalā aṃśā yasmāttanniṣkalam /
ato niraṃśatvānniṣkriyam /
ataḥ śāntamapariṇāmi /
niravadyaṃ rāgādidoṣaśūnyam /
añjanaṃ mūlatamaḥsaṃbandho dharmādikaṃ vā tacchūnyaṃ nirañjanam /
kiñcāmṛtasya mokṣasya svayameva vākyotthavṛttisthatvena paramutkṛṣṭaṃ setuṃ laukikasetuvatprāpakam /
yathā dagdhendhano 'nalaḥ śāmyati tamivāvidyāṃ tajjaṃ ca dagdhvā praśāntaṃ nirguṇamātmānaṃ vidyādityarthaḥ /
neti netīti /
vyākhyātam /
sthūlādidvaitaśūnyam /
rūpadvaye śrutimāha-nyūnamiti /
dvaitasthānaṃ nyūnamalpaṃ saguṇarūpaṃ nirguṇādanyat, tathā saṃpūrṇaṃ nirguṇaṃ saguṇādanyadityarthaḥ /
ekasya dvirūpatvaṃ viruddhamityata āha-vidyeti /
vidyāviṣayo jñeyaṃ nirguṇatvaṃ satyaṃ avidyāviṣaya upāsyaṃ saguṇatvaṃ kalpitamityavirodhaḥ /
tatrāvidyāviṣayaṃ vivṛṇoti-tatreti /
nirguṇajñānārthamāropitaprapañcamāśrityabādhātprākkāle guḍajihvikānyāyena tattatphalārthānyupāsanāni vidhīyante, teṣāṃ cittaikāgryadvārā jñānaṃ mukhyaṃ phalamiti tadvākyānāmapi mahātātparyaṃ brahmaṇīti mantavyam /
'nāma brahma'ityādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kramamuktiḥ, udbhīthādidhyānasya karmasamṛddhiḥ phalamiti bhedaḥ /
dhyānānāṃ mānasatvāt, jñānāntaraṅgatvācca, jñānakāṇḍe vidhānamiti bhāvaḥ /
nanūpāsyabrahmaṇa ekatvātkathamupāsanānāṃ bhedaḥ, tatrāha-teṣāmiti /
guṇaviśeṣāḥ satyakāmatvādayaḥ /
hṛdayādirupādhiḥ /
atra svayamevāśaṅkya pariharati-eka iti /
paramātmasvarūpābhede 'pyupādhibhedenopahitopāsyarūpabhedādupāsananāṃ bhede sati phalabheda iti bhāvaḥ /
taṃ paramātmānaṃ yadyadguṇatvena lokā rājānamivopāsate tattadguṇavatvameva teṣāṃ phalaṃ bhavati /
kratuḥ saṃkalpo dhyānam /
iha yādṛśadhyānavān bhavati mṛtvā tādṛśopāsyarūpo bhavati /
atraiva bhagavadvākyamāha-smṛteśceti /
nanu sarvabhūteṣu niratiśayātmana ekatvādupāsyopāsakayostāratamyaśrutayaḥ kathamityāśaṅkya pariharati-yadyapyeka iti /
uktānāmupādhīnāṃ śuddhitāratamyādaiśvaryajñānasukharūpaśaktīnāṃ tāratamyarūpā viśeṣā bhavanti tairekarūpasyātmana uttarottaraṃ manuṣyādihiraṇyagarbhāntepvāvirbhāvāvatāratamyaṃ śrūyate /
tasyātmana ātmānaṃ svarūpamāvistarāṃ prakaṭataraṃ yo veda upāste so 'śnute taditi tarappratyayādityarthaḥ /
tathāca nikṛṣṭhopādhirātmaivopāsakaḥ, utkṛṣṭopādhirīśvara upāsya ityaupādhikaṃ tāratamyamaviruddhamiti bhāvaḥ /
atrārthe bhagavadgītāmudāharati-smṛtāviti /
atra sūryāderapi na jīvatvenopāsyatā kintvīśvaratvenetyuktaṃ bhavati /
tatra sūtrakārasaṃmatimāha-evamiti /
udayaḥ asaṃbandhaḥ /
evaṃ yasminvākye upādhirvivakṣitaḥ tadvākyamupāsanaparamiti vaktumuttarasūtrasaṃdarbhasyārambha ityuktvā yatra na vivakṣitaḥ tadvākyaṃ jñeyabrahmaparamiti nirṇayārthamārambha ityāha-evaṃ sadya iti /
annamayādikośā upādhiviśeṣāḥ /
vākyagatistātparyam /
ārambhasamarthanamupasaṃharati-evamekamapīti /
siddhavaduktagatisāmānyasya sādhanārthamapyuttarārambha ityāha-yacceti /
annaṃ prasiddhaṃ, prāṇamanobuddhyaḥ hiraṇyagarbharūpāḥ bimbacaitanyāmīśvara ānandaḥ /
teṣāṃ pañcānāṃ vikārā ādhyātmikā dehaprāṇamanobuddhijīvā annamayādayaḥ pañcakośāḥ iti śruteḥ paramārthaḥ /
pūrvādhikaraṇe gauṇamukhyekṣaṇayoratulyatvena saṃśayābhāvādgauṇaprāyapāṭho na niścāyaka ityuktaṃ tarhi mayaṭo vikāre prācurye ca mukhyatvātsaṃśaye vikāraprāyapāṭhādānandādhikāro jīva ānandamaya iti niśacayo 'stīti pratyudāharamasaṃgatyā pūrvapakṣamāha kiṃ tāvadityākāṅkṣāpūrvakam-kimiti /
ānandamayapadasyāmukhyārthagrahe hetuṃ pṛcchati-kasmāditi /
vikāraprāyapāṭhahetumāha-annamayādīti /
śrutyādisaṃgatayaḥ sphuṭā eva /
pūrvapakṣe vṛttikāramatejīvopāstyā priyādiprāptiḥ phalaṃ, siddhānte tu brahmopāstyeti bhedaḥ /
śaṅkate-athāpīti /
pariharati-na syāditi /
saṃgṛhītaṃ vivṛṇoti-mukhya iti /
paramātmetyarthaḥ /
śārīratve 'pīśaratvaṃ kiṃ na syādityata āha-naceti /
jīvatvaṃ durvāramityarthaḥ /
nanvānandapadābhyāse 'pyānandamayasya brahmatvaṃ kathamityāśaṅkya jyotiṣṭomādhikāre jyotiṣpadasya jyotiṣṭomaparatvavadānandamayaprakaraṇasthānandamayapadasyānandamayaparatvāttadabhyāsastasya brahmatvasādhaka ityabhipretyāha-

ānandamayaṃ prastutyeti /
rasaḥ sāraḥ /
ānanda ityarthaḥ /
ayaṃ lokaḥ /
yadyapi eṣa ākāśaḥ pūrṇaḥ ānandaḥ sākṣiprerako na syāttadā ko vānyāccalet, ko vā viśiṣyā prāṇyājjīvet, tasmādeṣa evānandayāti, ānandayatītyarthaḥ /
'yuvā syātsādhuyuvā'ityādinā vakṣyamāṇā manuṣyayuvānanadamārabhya brahmānandāvasānā eṣā saṃnihitā ānandasya tāratamyamīmāṃsā bhavati /
upasaṃkrāmati vidvānprāpnoti ityekadeśināmarthaḥ /
mukhyasiddhānte tūpasaṃkramaṇaṃ viduṣaḥ kośānāṃ pratyaṅmātratvena vilāpanamiti jñeyam /
śiṣṭamuktārtham /
ānandaśabdādbrahmāvagatiḥ sarvatra samāneti gatisāmānyārthamāha-śrutyantare ceti /
liṅgādamukhyātmasaṃnidherbādha iti matvāha-nāsāviti /
sarvāntaratvaṃ na śrutamityāśaṅkya tato 'nyasyānuktestasya sarvāntaratvamiti vivṛṇoti-mukhyamiti /
lokabuddhimiti /
tasyāḥ sthūlagrāhitāmanusaradityarthaḥ /
tāmrasya mūṣākāratvavatprāṇasya dehākāratvaṃ dehena sāmānyaṃ, tathā manaḥ prāṇākāraṃ tena samamityāha-pūrveṇeti /
atīto yo 'nantara upādhirvijñānakośastatkṛtā sāvayavatvakalpanā, śarīreṇa jñeyatvācchārīratvamiti liṅgadvayaṃ durbalam /
ataḥ sahāyābhāvādābhyāsasarvāntaratvābhyāṃ vikārasaṃnidherbādha iti bhāvaḥ //12//


END BsCom_1,1.6.12

____________________________________________________________________________________________

START BsCom_1,1.6.13




vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |


atrāha- nānandamayaḥ para ātmā bhavitumarhati /
kasmāt, vikāraśabdāt /
prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigataḥ, ānandamaya iti mayaṭo vikārthatvāt /
tasmādannamayādiśabdavadvikāraviṣaya evānandamayaśabda iticet, na /
prācuryārthe 'pi mayaṭaḥ smaraṇāt /
'tatprakṛtavacane mayaṭ' (pā. 5.4.21) iti hi pracuratāyāmapi mayaṭ smaryate /
yathā 'annamayo yajñaḥ' ityannapracura ucyate, evamānandapracuraṃ brahmānandamaya ucyate /
ānandapracuratvaṃ ca brahmaṇo manuṣyatvādārabhyottarasminnuttarasminsthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt /
tasmātprācuryārthe mayaṭ // 13 //




vikārārthakamayaṭ śrutisahāya ityāśaṅkya mayaṭaḥ prācurye 'pi vidhānānmaivamityāha-vikāretyādinā /
tatprakṛtavacane mayaḍiti /
taditiprathamāsamarthācchabdātprācuryaviśiṣṭasya prastutasya vacane 'bhidhāne gamyamāne mayaṭpratyayo bhavatīti sūtrārthaḥ /
atra vacanagrahaṇātprakṛtasya prācuryavaiśiṣṭyasiddhiḥ, tādṛśasya loke mayaṭo 'bhidhānāt, yathā 'annamayo yajñaḥ'iti /
atra hyannaṃ pracuramasminnityannaśabdaḥ prathamāvibhaktiśaktastasmānmayaṭ yajñasya prakṛtyarthānnaprācuryavācī dṛśyate na śuddhaprakṛtavacana iti dhyeyam //13//


END BsCom_1,1.6.13

____________________________________________________________________________________________

START BsCom_1,1.6.14



taddhetuvyapadeśāc ca | BBs_1,1.14 |

itaśca prācuryārthe mayaṭ /
yasmādānandahetutvaṃ brahmaṇo vyapadiśati śrutiḥ- 'eṣa hyevānandayāti' iti /
ānandayatītyarthaḥ /
yo hyanyānānandayati sa pracurānanda iti prasiddhaṃ bhavati /
yathā loke yo 'nyeṣāṃ dhanikatvamāpādayati sa pracuradhana iti gamyate, tadvat /
tasmātprācuryārthe 'pi mayaṭaḥ saṃbhavādānandamayaḥ para evātmā // 14 //



sūtrasthacaśabdo 'nuktasamuccayārtha iti matvā vyacaṣṭe-itaśceti /
taccānuktaṃ brahmānandasya niratiśayatvavadhāraṇaṃ pūrvamuktam //14//


END BsCom_1,1.6.14

____________________________________________________________________________________________

START BsCom_1,1.6.15



māntravarṇikameva ca gīyate | BBs_1,1.15 |

itaścānandamayaḥ para evātmā /
yasmāt 'brahmavidāpnoti param' ityupakramya 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1)

ityasminmantre yatprakṛtaṃ brahma satyajñānānantaviśeṣaṇairnirdharitaṃ, yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṃ, sarvāntaraṃ, yasya vijñānāya 'anyo 'ntara ātmānyo 'ntara ātmā' iti prakrāntaṃ tanmāntravarṇikameva brahmeha gīyate 'anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti /
mantrabrāhmaṇayoścaikārthatvaṃ yuktaṃ, avirodhāt /
anyathā hi prakṛtahānāprakṛtaprakriye syātām /
na cānnamayādibhya ivānandamayādanyo 'ntara ātmābhidhīyate /
etanniṣṭhaiva ca 'saiṣā bhārgavī vāruṇī vidyā' (tai. 3.6) tasmādānandamayaḥ para evātmā //15 //


----------------------

FN: yasmādityasya tasmāditi vyavahitena saṃbandhaḥ /
yannirdhāritaṃ tadeveha gīyata iti yojanā /
ekārthatvesatyupāyopeyatvayogādityarthaḥ /



ānandamayatasya brahmatve liṅgamuktvā prakaraṇamāha-māntreti /
yasmādevaṃ prakṛtaṃ tasmāttanmāntrāvarṇikameva brahmānandamaya iti vākye gīyata iti yojanā /
nanu mantroktamevātra grāhmamiti ko nirbandhaḥ, tatrāha-mantreti /
brāhmaṇasya mantravyākhyānatvādupāyatvamasti, mantrastūpeyaḥ, tadidamuktam-avirodhāditi /
tayorupāyopeyabhāvādityarthaḥ /
tarhyannamayādīnāmapi māntravarṇikabrahmatvaṃ syādityata āha-na ceti /
kiñca bhṛgave proktā, varuṇenopadiṣṭā bhṛguvallī pañcamaparyāyasthānande pratiṣṭhitā /
tatra sthānanyāyena tadekārthabrahmavallyā ānandamaye niṣṭetyāha-etanniṣṭhaiveti //15//


END BsCom_1,1.6.15

____________________________________________________________________________________________

START BsCom_1,1.6.16



netaro 'nupapatteḥ | BBs_1,1.16 |

itaścānandamayaḥ para evātmā /
netaraḥ /
itara īśvarādanyaḥ saṃsārī jīva ityarthaḥ /
na jīva ānandamayaśabdenābhidhīyate /
kasmāt /
anupapatteḥ /
ānandamayaṃ hi prakṛtya śrūyate- 'so 'kāmayata /
bahu syāṃ prajāyeyeti /
sa tapo 'tapyata /
sa tapastaptvā /
idaṃsarvamasṛjata /
yadidaṃ kiñca' (tai. 2.6) iti /
tatra prākśarīrādyutpatterabhidhyānaṃ sṛjyamānānāṃ ca vikārāṇāṃ sraṣṭuravyatirekaḥ sarvavikārasṛṣṭiśca, na parasmādātmano 'nyatropapadyate // 16 //




sa īśvaraḥ tapaḥ sṛṣṭyālocanamatapyata kṛtavānityarthaḥ /
abhidhyānaṃ kāmanā /
'buhu syām'ityavyatirekaḥ //16//


END BsCom_1,1.6.16

____________________________________________________________________________________________

START BsCom_1,1.6.17



bhedavyapadeśāc ca | BBs_1,1.17 |

itaśca nānandamayaḥ saṃsārī /
yasmādānandamayādhikāre- 'raso vai saḥ /
rasaṃhyevāyaṃ labdhvānandī bhavati' (tai. 2.7) iti jīvānandamayau bhedena vyapadiśati /
nahi labdhaiva labdhavyo bhavati /
kathaṃ tarhi 'ātmānveṣṭavyaḥ', 'ātmalābhānna paraṃ vidyate' iti śrutismṛtī, yāvatā na labdhaiva labdhavyo bhavatītyuktam /
bāḍham /
tathāpyātmano 'pracyutātmabhāsyaiva satastatvānavabodhanimitto dehādiṣvanātmasvātmatvaniścayo laukiko dṛṣṭaḥ /
tena dehādibhūtasyātmano 'pyātmānanviṣṭo 'nveṣṭavyo 'labdho labdhavyo 'śrutaḥ śrotavyo 'mato mantavyo 'vijñāto vijñātavya ityādibhedavyapadeśa upapadyate /
pratiṣidhyata eva tu paramārthataḥ sarvajñātparameśvarādanyo draṣṭā śrotā vā 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityādinā /
parameśvarastvavidyākalpitāccharīrātkartṛbhoktṛvijñānātmākhyādanyaḥ /
yathā māyāvinaścarmakhaḍgadharātsūtreṇākāśamadhirohataḥ sa eva māyāvī paramārtharūpo bhūmiṣṭho 'nyaḥ /
yathāvā dhaṭākāśādupādhiparicchinnādanupādhiraparicchinna ākāśo 'nyaḥ /
īdṛśaṃ ca vijñānātmaparamātmabhedamāśritya 'netaro 'nupapatteḥ', 'bhedavyapadeśācca' ityuktam // 17 //


----------------------

FN: adhikāraḥ prakaraṇam /
sa ānandamayo rasaḥ sāraḥ /
akhaṇḍaikarasasya /
lokādanapeto laukiko 'prāmāṇikaḥ /



adhikāre prakaraṇe /
sa ānanadamayo rasaḥ /
nanu labdhṛlabdhavyabhāve 'pyabhedaḥ kiṃ na syadata āha-nahi labdhaiveti /
nanulabdhṛlabdhavyayorbhedasyāvaśyakatve śrutismṛtyorbādhaḥ syādityāśaṅkate-kathamiti /
yāvatā yatastvayetyuktamataḥ śrutismṛtī kathamityanvayaḥ /
uktāṃ śaṅkāmaṅgīkaroti-bāḍhamiti /
tarhyātmana evātmanā labhyatvoktibādhaḥ abhedādityāśaṅkya kalpitabhedānna bādha ityāha-tathāpīti /
abhede 'pītyarthaḥ /
laukikaḥ bhramaḥ /

ātmanaḥ svājñānajabhrameṇa dehādyabhinnasya bhedabhrāntyā paramātmano jñeyatvādyuktirityarthaḥ /
anveṣṭavyo dehādiviviktatayā jñeyaḥ, vivekajñānena labdhavyaḥ sākṣātkartavyaḥ, tadarthaṃ śrotavyaḥ, vijñānaṃ nididhyānaṃ sākṣātkāro vā śrutyantarasyārthānuvādādapaunaruktyam /
nanu bhedaḥ satya evāstu, tatrāha-pratiṣidhyata iti /
ata īśvarāddraṣṭā jīvo 'nyo nāstīti cejjīvabhedādīśvarasyāpi mithyātvaṃ syādata āha-parameśvara iti /
avidyāpratibimbatvena kalpitājjīvāccinmātra īśvaraḥ pṛthagastīti na mithyātvam /
kalpitasyādhiṣṭhānābhede 'pyadhiṣṭhānasya tato bheda ityatra dṛṣṭāntamāha-yatheti /
sūtrārūḍhaḥ svato 'pi mithyā, na jīva ityarucyābhedamātramidhyātve dṛṣṭāntāntaramāha-yathāveti /
nanu sūtrabalādbhedaḥ satya ityata āha-īdṛśaṃ ceti /
kalpitamevetyarthaḥ /
sūtre bhedaḥ satya iti padābhāvāt, 'tadananyatva'ādisūtrāṇācchrutyanusārācceti bhāvaḥ //17//


END BsCom_1,1.6.17

____________________________________________________________________________________________

START BsCom_1,1.6.18



kāmāc ca nānumānāpekṣā | BBs_1,1.18 |

ānandamayādhikāre ca 'so 'kāmayata bahusyāṃ prajāyeya' (tai. 2.6) iti kāmayitṛtvanirdeśānnānumānikamapi sāṃkhyaparikalpitamacetanaṃ pradhānamānandamayatvena kāraṇatvena vāpekṣitavyam /
'īkṣaternāśabdam' (bra. 1.1.5) iti nirākṛtamapi pradhānaṃ pūrvasūtrodāhṛtāṃ kāmayitṛtvaśrutimāśritya prasaṅgātpunarnirākriyate gatisāmānyaprapañcanāya // 18 //



nanvānandātmakasattvapracuraṃ pradhānamānandamayamastu, tatrāha-kāmācceti /

anumānagamyamānumānikam /
punaruktimāśaṅkyāha-īkṣateriti //18//


END BsCom_1,1.6.18

____________________________________________________________________________________________

START BsCom_1,1.6.19



asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |

itaśca na pradhāne jīve vānandamayaśabdaḥ /
yasmādasminnānandamaye prakṛta ātmani pratibuddhasyāsya jīvasya tadyogaṃ śāsti /
tadātmanā yogastadyogaḥ, tadbhāvāpattiḥ /
muktirityarthaḥ /
tadyogaṃ śāsti śāstraṃ- 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate /
atha so 'bhayaṃ gato bhavati /
yadā hyevaiṣa etasminnudaramantaraṃ kurute /
atha tasya bhayaṃ bhavati' (tai. 2.7) iti /
etaduktaṃ bhavati-

yadaitasminnānandamaye 'lpamapyantaramatādātmyarūpaṃ paśyati tadā saṃsārabhayānna nivartate /
yadā tvetasminnānandamaye nirantaraṃ tādātmyena pratitiṣṭhati tadā saṃsārabhayānnivartata iti /
tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe vā /
tasmādānandamayaḥ paramātmeti sthitam /
idaṃ tviha vaktavyam- 'sa vā eṣa puruṣo 'nnarasamayaḥ' /
'tasmādvā etasmādannarasamayāt /
anyo 'ntara ātmā prāṇamayaḥ' tasmāt 'anyo 'ntara ātmā manomayaḥ' tasmāt 'anyo 'ntara ātmā vijñānamayaḥ' (tai. 2.1,2,3,4) iti ca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryarthātvaṃ brahmaviṣayatvaṃ cāśrīyata iti /
māntravarṇikabrahmādhikārāditi cet, na /
annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ /
atrāha- yuktamannamayādīnāmabrahmatvaṃ, tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ānandamayāttu na kaścidanya āntara ātmocyate, tenānandamayasya brahmatvam, anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi /

atrocyate- yadyapyannamayādibhya ivānandamayādanyo 'ntara ātmeti na śrūyate tathāpi nānandamayasya brahmatvaṃ, yata ānandamayaṃ prakṛtya śrūyate- 'tasya priyameva śiraḥ /
modo dakṣiṇaḥ pakṣaḥ /
pramoda uttaraḥ pakṣaḥ /
ānanda ātmā /
brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti /
tatra yadbrahma mantravarṇe prakṛtam- 'satyaṃ jñānamanantaṃ brahma' iti, tadiha 'brahma pucchaṃ pratiṣṭhā' ityucyate /
tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante /
tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ /

nanvānandamayasyāvayavatvena 'brahma pucchaṃ pratiṣṭhā' ityucyate, annamayādīnāmiva 'idaṃ pucchaṃ pratiṣṭhā' ityādi /
tatra kathaṃ brahmaṇaḥ svapradhānatvaṃ śakyaṃ vijñātum /

prakṛtatvāditi brūmaḥ /

nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṃ hīyate, ānandamayasya brahmatvāditi /

atrocyate- tathā sati tadeva brahmānandamaya ātmāvayavī tadeva ca brahmapucchaṃ pratiṣṭhāvayava ityasāmañjasyaṃ syāt /
anyataraparigrahe tu yuktaṃ 'brahma pucchaṃ pratiṣṭhā' ityatraiva brahmanirdeśa āśrayituṃ, brahmaśabdasaṃyogāt /
nānandamayavākye brahmaśabdasaṃyogābhāvāditi /
apica brahma pucchaṃ pratiṣṭhā ityuktatvedamucyate- 'tadapyeṣa śloko bhavati /
asanneva sa bhavati /
asadbrahmeti veda cet /
asti brahmeti cedveda /
santamenaṃ tato viduriti' (tai. 2.6) asmiṃśca śloke 'nanukṛṣyānandamayaṃ, brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate 'brahma pucchaṃ pratiṣṭhā' ityatra brahmaṇa eva svapradhānatvamiti /
na cānandamayasyatmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśeṣasyānandamayasya sarvalokaprasiddhatvāt /
kathaṃ punaḥ svapradhānaṃ sadbrahma, ānandamayasya pucchatvena nirdiśyate- 'brahma pucchaṃ pratiṣṭhā' iti /

naiṣa doṣaḥ /
pucchavatpucchaṃ , pratiṣṭhā parāyaṇamekanīḍaṃ laukikasyānandajātasya brahmānanda ityetadanena vivakṣyate, nāvayavatvaṃ, 'etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛha. 4.3.32) iti śrutyantarāt /
apica ānandamayasya brahmatve priyādyavayavatvena saviśeṣaṃ brahmābhyupagantavyam /
nirviśeṣaṃ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānāt- ' yato vāco nivartante /
aprāpya manasā saha /
ānandaṃ brahmaṇo vidvān /
na bibheti kutaścaneti' (tai. 2.9) /
apica ānandapracura ityukte duḥkhāstitvamapi gamyate prācuryasya loke pratiyogyalpatvāpekṣatvāt /
tathāca sati, 'yatra nānyatpaśti nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutirūparudhyeta /
pratiśarīraṃ ca priyādibhedādānandamayasyāpi bhinnatvam /
brahma tu na pratiśarīraṃ bhidyate, 'satyaṃ jñānamanantaṃ brahma' (taitti. 2.1) ityānantaśruteḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti ca śrutyantarāt /
nacānandamayasyābhyāsaḥ śrūyate /
prātipadikārthamātrameva hi sarvatrābhyasyate- 'raso vai saḥ, rasaṃhyevāyaṃ labdhvānandī bhavati, ko hyevānyātkaḥ prāṇyāt, yadeṣa ākāśa ānando na syāt' /
'saiṣānandasya mīmāṃsā bhavati' /
'ānandaṃ brahmaṇo vidvānna bibheti kutaścaneti' (tai.2.7.8.9) 'ānando brahmeti vyajānāt' (tai. 6.6) iti ca /
yadica ānandamayaśabdasya brahmaviṣayatvaṃ niścitaṃ bhavet, tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta /
na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma /
tasmācchrutyantare 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt, 'yadeṣa ākāśa ānando na syāt' ityādirbrahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam /
yatsvayaṃ mayaḍantasyaivānandaśabdasyābhyāsaḥ - 'etamānandamayātmānamupasaṃkrāmati' (tai. 2.8) iti, na tasya brahmaviṣayatvamasti, vikārātmanāmevānnamayādīnāmanātmanāmupasaṃkramitavyānāṃ pravāhe paṭhitatvāt /

nanvānandamayasyopasaṃkramitavyasyānnamayādivadbrahmatve sati naiva viduṣo brahmaprāptiphalaṃ nirdiṣṭaṃ bhavet /

naiṣa doṣaḥ /
ānandamayopasaṃkramaṇanirdeśenaiva pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasyanirdiṣṭatvāt /
'tadapyeṣa śloko bhavati /
yato vāco nivartante' ityadinā ca prapañcyamānatvāt /
yā tvānandamayasaṃnidhāne 'so 'kāmayata bahusyāṃ prajāyeyeti' iyaṃ śrutirudāhṛtā sā 'brahma pucchaṃ pratiṣṭhā' ityanena saṃnihitatareṇa brahmaṇā saṃbadhyamānā nānandamayasya brahmatāṃ pratibodhayati /
tadapekṣatvāccottarasya granthasya 'raso vai saḥ' ityādernānandamayaviṣayatā /

nanu 'so 'kāmayata' iti brahmaṇi puṃliṅganirdeśo nopapadyate /

nāyaṃ doṣaḥ /
'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' ityatra puṃliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt /
yā tu bhārgavī vāruṇī vidyā 'ānando brahmeti vyajānāt' iti tasyāṃ mayaḍaśravaṇāt, priyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam /
tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate /
naceha saviśeṣaṃ brahma pratipipādayiṣitaṃ, vāṅmanasagocarātikramaśruteḥ /
tasmādannamayādiṣvivānandamaye 'pi vikārārtha eva mayaḍvijñeyo na prācuryārthaḥ /
sūtrāṇi tvevaṃ vyākhyeyāni- 'brahma pucchaṃ pratiṣṭhā' ityatra kimānandamayāvayavatvena brahma vivakṣyata uta svapradhānatveneti /
pucchaśabdādavayavatveneti prāpta ucyate- 'ānandamayo 'bhyāsāt' ānandamaya ātmetyatra 'brahma pucchaṃ pratiṣṭhā' iti svapradhānameva brahmopadiśyate, abhyasāt /
'asanneva sa bhavati' ityasminnigamanāśloke brahmaṇa eva kevalasyābhyasyamānatvāt /
vikāraśabdānneti cenna prācuryāt /
vikāraśabdenāvayavaśabdo 'bhipretaḥ /
pucchamityavayavaśabdānna svapradhānatvaṃ brahmaṇa iti yaduktaṃ, tasya parihāro vaktavyaḥ /

atrocyate- nāyaṃ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ /
prācuryaṃ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ /
annamayādīnāṃ hi śiraādiṣu pucchāntevavayaveḥṣūkte tvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvāvayavaprāyāpattyā 'brahma pucchaṃ pratiṣṭhā' ityāha, nāvayavavivakṣayā /
yatkāraṇamabhyāsāditi svapradhānatvaṃ brahmaṇaḥ samarthitam /
'taddhetuvyapadeśācca' /
sarvasya vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyate- idaṃ sarvamasṛjata /
yadidaṃ kiñca (tai. 2.6) iti /
naca kāraṇaṃ sat brahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate /
aparāṇyapi sūtrāṇi yathāsaṃbhavaṃ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni // 19//


----------------------

FN: anātmye sasaṃbandhitayādhyastendriyajātenāpañcākṛtabhūtakāryeṇātmyena tādātmyādihīne, anirukte nikṛṣyocyanta iti niruktāni bhūtasūkṣmāṇi taiścābhedavarjite, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye /

udaramiti ut api aramalpam antaraṃ bhedam /
ānandamayāttviti brahmaṇyāntaratvamaśrutaṃ pucchatvaṃ tu śrutamityarthaḥ /
pucchamityādhāratvamātraṃ pratiṣṭheti /
ekanīḍamadhiṣṭhānaṃ sopādānasya jagataḥ /
yato yasmāt vācaḥ śaktivṛttyā tamaprakāśyaiva nivartante /
pratiyogī virodhī tasyātmatvamapekṣate /
yathā vipramayo grāma ityatra śūdralpatvam /
upakramaṇaṃ bādhaḥ /
upasaṃkratimitavyānāṃ vivekena tyājyānām /
prāyāpattiravayavakramasya buddhau prāptiḥ /



asminniti viṣayasaptamī ānandamayaviṣayakaprabodhavato jīvasya tadyogaṃ yasmācchāsti tasmānna pradhānamiti yojanā /
jīvasya pradhānayogo 'pyastītyata āha-tadātmaneti /
jīvasya jīvābhedo 'stītyata āha-muktiriti /
adṛśye sthūlaprapañcaśūnye, ātmasaṃbandhamātmātmyaṃ liṅgaśarīraṃ tadrahite, niruktaṃ śabdaśakyaṃ tadbhinne, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye brahmaṇi, abhayaṃ yathā syattathā yadaiva pratiṣṭhāṃ manasaḥ prakṛṣṭāṃ vṛttimeṣa vidvāṃllabhate atha tadaivābhayaṃ brahma prāpnotītyarthaḥ /
ut api aramalpamapyantaraṃ bhedaṃ yadaivaiṣa naraḥ paśyati atha tadā tasya bhayamiti yojanā iti /
vṛttikāramataṃ dūṣayati-idaṃ tviti /
iha paravyākhyāyāṃ vikārārthake mayaṭibuddhisthe satyakasmātkāraṇaṃ vinā ekaprakaraṇasthasya mayaṭaḥ pūrvaṃ vikārārthakatvaṃ, ante prācuryārthakatvamityardhajaratīyaṃ kathamiva kena dṛṣṭāntenāśrīyata itīdaṃ vaktavyamityanvayaḥ /
praśnaṃ matvāśaṅkyate-māntreti /
spuṭamuttaram /
kimāntara iti na śrūyate, kiṃvā vastuto 'pyāntaraṃ brahma na śrūyata iti vikalpya ādyamaṅgīkaroti-atrocyate-yadyapīti /
vikāraprāyapāṭhānugrahītamayaṭśruteḥ sāvayavatvaliṅgāccetyāha-tathāpīti /
iṣṭārthasya dṛṣṭyā jātaṃ sukhaṃ priyaṃ, smṛtyā modaḥ, sa cābhāyāsātprakṛṣṭaḥ pramodaḥ, ānandastu kāraṇaṃ, bimbacaitanyamātmā, śiraḥpucchayormadhyakāryaḥ brahmaśuddhamiti śrutyarthaḥ /
dvitīyaṃ pratyāha-tatra yaditi /
yanmantre prakṛtaṃ guhānihitatvena sarvāntaraṃ brahma, tadiha pucchavākye brahmaśabdātpratyabhijñāyate /
tasyaiva vijñāpanecchayā pañcakośarūpā guhā prapañcitā /
tatra tātparyaṃ nāstīti vaktuṃ kalpyanta ityuktam /
evaṃ pucchavākye prakṛtasvapradhānabrahmapare sati na prakṛtahānyādidoṣa ityarthaḥ /
brahmaṇaḥ pradhānatvaṃ pucchaśrutiviruddhamiti śaṅkate-nanviti /
atra brahmaśabdātprakṛtasvapradhānabrahmapratyabhijñāne sati pucchaśabdavirodhaprāptau, ekasminvākye prathamacaramaśrutaśabdayorādyasyānupasaṃjātavirodhino balīyastavāt, pucchaśabdena prāptaguṇatvasya bādha iti matvāha-prakṛtatvāditi /
prakaramasyānyathāsiddhimāha-nanviti /
ekasyaivagumatvaṃ pradhānatvaṃ ca viruddhamityāha-atrocyata iti /
tatra virodhanirāsāyānyatarasmanvākye brahmasvīkāre pucchavākye brahma svīkāryamityāha-anyatareti /
vākyaśeṣāccaivamityāha-apiceti /
tattatrabrahmaṇiśloko 'pītyarthaḥ /
pucchaśabdasya gatiṃ pṛcchati-kathaṃ punariti /
tvayāpi pucchaśabdasya mukhyārtho vaktumaśakyaḥ, brahmaṇa ānandamayalāṅgūlatvābhāvāt /
pucchadṛṣṭilakṣaṇāyāṃ cādhāralakṣaṇā yuktā, pratiṣṭhāpadayogāt, brahmaśabdasya mukhyārthalābhācca /
tvatpakṣe brahmapadasyāpyavayavalakṣakatvādityāha-naiṣa doṣa iti /
pucchamityādhāratvamātramuktam /
pratiṣṭhatvekanīḍatvam /
ekaṃ mukhyaṃ nīḍamadhiṣṭhānaṃ sopādānasya jagata ityarthaḥ /
nanu vṛttikārairapi taittirīyavākyaṃ brahmaṇisamanvitamiṣṭaṃ, tatra kimudāharamabhedenetyāśaṅkyāha-apiceti /
yatra saviśeṣatvaṃ tatra vāṅmanasagocaratvamiti vyāpteratra vyāpakābhāvoktyā nirviśeṣamucyata ityāha-nirviśeṣamiti /
nivartante aśaktā ityarthaḥ /
saviśeṣasya mṛṣātvādabhayaṃ cāyuktam /
ato nirviśeṣajñānārthaṃ pucchavākyamevodāharaṇamiti bhāvaḥ /
prācuryārthakamayaṭā saviśeṣoktau nirviśeṣaśrutibādha uktaḥ /
doṣāntaramāha-apiceti /
pratyayārthatvena pradhānasya prācuryasya prakṛtyartho viśeṣaṇaṃ, viśeṣasya yaḥ pratiyogī virodhīti tasyālpatvamapekṣate, yathā vipramayo grāma iti śūdrālpatvam /
astu ko doṣaḥ, tatrāha-tathāceti /
prakṛtyarthaprādhānye tvayaṃ doṣo nāsti, pracuraprakāśaḥ savitetyatra tamaso 'lpasyāpyābhānāt /
parantvānandamayapadasya pracurānandalakṣaṇādoṣaḥ syāditi mantavyam /
kiñca bhinnatvādghaṭavanna brahmatetyāha-pratiśarīramiti /
nanvabhyasyamānānandapadaṃ lakṣaṇayānandamayaparamityabhyāsasiddhirityata āha-yadi ceti /
ānandamayasya brahmatve nirṇīte satyānandapadasya tatparatvajñānādabhyasasiddhiḥ, tatsiddhau tannirṇaya iti parasparāśraya iti bhāvaḥ /
ayamabhyāsaḥ pucchabrahmaṇa ityāha-tasmāditi /
upasaṃkramaṇaṃ bādhaḥ /
nanu 'sa ya evaṃvit'iti brahmavidaṃ prakramyopasaṃkramaṇavākyena phalaṃ nirdiśyate tattasyābrahmatve na sidhyatīti śaṅkate-nanviti /
upasaṃkramaṇaṃ prāptirityaṅgīkṛtya viśiṣṭaprāptyuktyā viśeṣaṇaprāptiphalamuktamityāha-naiṣa iti /
jñānena kośānāṃ bādhastaditi siddhānte bādhāvadhipratyagānandalābhor'thādukta uttaraślokena sphuṭīkṛta ityāha-tadapīti /
tadapekṣatvāditi /

kāmayitṛpucchabrahmaviṣayatvādityarthaḥ /
yaduktaṃ pañcamasthānasthatvādānandamaye brahmavallī samāptā, bhṛguvallīvaditi, tatrāha-yattviti /
yā tvityarthaḥ /
mayaṭśrutyā sāvayavatvādiliṅgena ca sthānaṃ bādhyamiti bhāvaḥ /
gocarāti kramo gocaratvābhāvaḥ /
vedasūtrayorvirodhe 'guṇe tvanyāyyakalpanā'iti sūtrāṇyanyathā netavyānītyāha-sūtrāṇīti /
pūrvamīkṣateḥ saṃśayābhāvāditi yuktyā prāyapāṭho na niścāyaka ityuktam /
tarhyatra pucchapadasyādhārāvayavayorlakṣaṇāsāmyātsaṃśayo 'stītyavayavaprāyapāṭho niścāyaka iti pūrvādhikaraṇasiddhāntayuktyabhāvena pūrvapakṣayati-pucchaśabdāditi /
tathāca pratyudāharaṇasaṃgatiḥ /
pūrvapakṣe saguṇopāstiḥ, siddhānte nirguṇapramitiḥ phalam /
vedāntavākyasamanvayokteḥ śrutyādisaṃgatayaḥ sphuṭā eva /
sūtrasthānandamayapadena tadvākyasthaṃ brahmapadaṃ lakṣyate /
vikriyate 'neneti vikāro 'vayavaḥ /
prāyāpattiriti /
avayavakramasya buddhau prāptirityarthaḥ /
atra hi prakṛtasya brahmaṇo jñānārthaṃ kośāḥ pakṣitvena kalpyante, nātra tātparyamasti /
tatrānandamayasyāpi avayavāntaroktyanantaraṃ kasmiṃścitpucche vaktavye prakṛtaṃ brahma pucchapadenoktam /
tasyānandamayādhāratvenāvaśyaṃvaktavyatvādityarthaḥ /
taddhetuvyapadeśācca //14//

tasya brahmaṇaḥ sarvakāryahetutvavyapadeśāt /
priyādiviśiṣṭatvākāreṇānandamayasya jīvasya kāryatvāttaṃ prati śeṣatvaṃ brahmaṇo na yuktamityarthaḥ /
māntravarṇikameva ca gīyate //15//

'brahmavidāpnoti param'iti yasya jñānānmuktiruktā, yat 'satyam jñānam'iti mantroktaṃ brahma, tadatraiva pucchavākye gīyate brahmapadasaṃyogāt /
nānantamayavākya ityarthaḥ /
netarau anupapatteḥ //16//

itarā ānandamayo jīvo 'tra na pratipādyaḥ /
sarvasraṣṭṛtvādyanupapatterityarthaḥ /
bhedavyapadeśācca //17//

ayamānandamayo brahmarasaṃ labdhvānandī bhavatīti bhedokteśca tasyāpratipādyatetyarthaḥ /
ānandamayo brahma, taittarīyakapañcamasthānasthatvāt bhṛguvallisthānandavadityāśaṅkyāha-kāmācca nānumānāpekṣā //18//

kāmyata iti kāmānandaḥ tasya bhṛguvallyāṃ pañcamasya brahmatvadṛṣṭerānandamayasyāpi brahmatvānumānāpekṣā na kārya, vikārārthakamayaḍvirodhādityarthaḥ /
bhedavyapadeśāccetsaguṇaṃ brahmātra vedyaṃ syādityāśaṅkyāha-asminnasya ca tadyogaṃ śāsti //19//

guhānihitatvena pratīci 'sa ekaḥ'ityupasaṃhṛte pucchāvākyokte brahmaṇyahameva paraṃ brahmeti prabodhavata ānandamayasya 'yadā hi 'iti śāstraṃ brahmabhāvaṃ śāsti, ato nirguṇabrahmaukyajñānārthaṃ jīvabhedānuvāda ityabhipretyāha-aparāṇyapi //19//


END BsCom_1,1.6.19

____________________________________________________________________________________________

START BsCom_1,1.7.20



antaradhikaraṇam /
20-21

antas taddharmopadeśāt | BBs_1,1.20 |

idamāmnāyate- 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarvaṃ eva suvarṇaḥ' 'tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda' 'ityadhidaivatam' ( chā. 1.6.7.8) /
'athādhyātmam' 'atha ya eṣo 'ntarapakṣiṇi puruṣo dṛśyate' (chā. 1.7.1.5) ityādi /
tatra saṃśayaḥ- kiṃ vidyākarmātiśayavaśātprāptotkarṣaḥ kaścitsaṃsārī sūryamaṇḍale cakṣuṣi copāsyātvena śrūyate kiṃvā nityasiddhaḥ parameśvara iti /
kiṃ tāvatprāptaṃ, saṃsārīti /
kutaḥ rūpavattvaśravaṇāt /
ādityapuruṣe tāvat 'hiraṇyaśmaśruḥ' ityādi rūpamudāhṛtam /
akṣipuruṣe 'pi tadevātideśena prāpyate- 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpam' iti /
naca parameśvarasya rūpavattvaṃ yuktam, 'aśabdarmaspāmarūpamavyayam' (kā. 1.3.15) iti śruteḥ, ādhāraśravaṇācca- 'ya eṣo 'ntarāditye', 'ya eṣo 'ntarakṣiṇi' iti /
nahyanādhārasya svamahimapratiṣṭhasya sarvavyāpinaḥ parameśvarasyādhāra upadiśyeta /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti /
'ākāśavatsarvagataśca nityaḥ' iti ca śrutī bhavataḥ /

aiśvaryamaryādāśruteśca /
' sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chāṃ 1.6.8) ityādityapuruṣasyaiśvaryamaryādā /
'sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' ityakṣipuruṣasya /
naca parameśvarasya maryādāvadaiśvaryaṃ yuktam, 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) ityaviśeṣaśruteḥ /
tasmānnākṣyādityayorantaḥ parameśvara ityevaṃ prāpte brūmaḥ- 'antastaddharmopadeśāt' iti, 'ya eṣo 'ntarāditye' 'ya eṣo 'ntarakṣiṇi' iti ca śrūyamāṇaḥ puruṣaḥ parameśvara eva, na saṃsārī /
kutaḥ, taddharmopadeśāt /
tasya hi parameśvarasya dharmā ihopadiṣṭāḥ /
tadyathā- 'tasyoditi nāma' iti śrāvayitvā asyādityapuruṣasya nāma 'sa eṣa sarvebhyaḥ pāpmabhya uditaḥ' iti sarvapāpmāpagamena nirvakti /
tadeva ca kṛtanirvacanaṃ nāmākṣipuruṣasyāpyatidiśati- 'yannāma tannāma' iti /
sarvapāpmāpagamaśca paramātmana eva śrūyate- 'ya ātmāpahatapāpmā' (chāṃ. 8.7.1) ityādau /
tathā cākṣuṣe puruṣe 'saivarktatsamāsa tadukthaṃ tadyajustadbrahma' ityṛksamāsādyātmakatāṃ nirdhārayati /
sā ca parameśvarasyopapadyate,

sarvakāraṇatvātsarvātmakatvopapatteḥ /
pṛthivyagnyādyātmake cādhidaivataṃ ṛksāme, vākprāṇādyātmake cādhyātmamanukramyāha- 'tasyarkca sāma ca geṣṇau' ityadhidaivatam /
tathādhyātmamapi- ' yāvamuṣya geṣṇau tau geṣṇau' iti /
tacca sarvātmana evopapadyate /
tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti tasmātte dhanasanayaḥ' (chā. 1.7.6) iti ca laukikeṣvapi gāneṣvasyaiva gīyamānatvaṃ darśayati /
tacca parameśvaraparigrahe dhaṭate, 'yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā /
tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam /
(10.41) iti bhagavadgītādarśanāt /

lokakāmeśititṛtvamapi niraṅ kuśaṃ śrūyamāṇaṃ parameśvaraṃ gamayati /
yattūktaṃ hiraṇyaśmaśrutvādirūpaśravaṇaṃ parameśvare nopapadyata iti, atra brūmaḥ- syātparameśvarasyāpīcchāvaśānmāyāmayaṃ rūpaṃ sādhakānugrahārtham /
'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ maivaṃ māṃ jñātumarhasi' iti smaraṇāt /

apica yatra tu nirastasarvaviśeṣaṃ pārameśvaraṃ rūpamupadiśyate, bhavati tatra śāstram- 'śabdarmasparśamarūpamavyayam' ityādi /
sarvakāraṇattvāttu vikāradharmairapi kaiścidviśiṣṭaḥ parameśvara upāsyatvena nirdiśyate- 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chāṃ 3.14.2) ityādinā /
tathā hiraṇyaśmaśrutvādinirdeśo 'pi bhaviṣyati /
yadapyādhāraśravaṇānna parameśvara iti, atrocyate- svamahimapratiṣṭhasyāpyādhāraviśeṣopadeśa upāsanārtho bhaviṣyati, sarvagatatvādbrahmaṇo vyomavatsarvāntaratvopapatteḥ /
aiśvaryamaryādāśravaṇamapyadhyātmādhidaivatavibhāgāpekṣamupāsanārthameva /
tasmātparameśvara evākṣyādityayorantarupadiśyate // 20 //



----------------------

FN: antarāditye ādityamaṇḍalamadhye /
hiraṇmayo jyotirmayaḥ /
aprāṇakhānnakhāgramabhivyāpya /
kapermarkaṭasyāsaḥ pṛṣṭa(puccha) bhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathātyantadīptimattathāsya devasyākṣiṇī prakṛṣṭadīptimatī, tasya uditīti udita udgataḥ sakāryasarvapāpāspṛṣṭa ityarthaḥ /
sa eṣa ityādhidaivikapuruṣoktiḥ /
amuṣmādādityādūrdhvagā ye lokāsteṣāmīśitā ye ca devānāṃ kāmā bhogāsteṣāṃ cetyarthaḥ /
yau sarvātmakaṛksāmātmakau tāvamuṣyādityarathasya geṣṇau pādaparvaṇī /
saniryāñcāyāṃ /



antastaddharmopadeśāt /
chāndogyavākyamudāharati-atha ya iti /
athetyupāstiprārambhārthaḥ /
hiraṇmayo jyotirvikāraḥ, puruṣaḥ pūrṇo 'pi mūrtimānupāsakairdṛśyate /
mūrtimāha-hiraṇyeti /
praṇakho nākhāgraṃ tena sahetyabhividhāvāṅṣa netrayorviśeṣamāha-tasyeti /
kapermarkaṭasya āsaḥ pucchabhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathā dīptimadevaṃ tasya puruṣasyākṣiṇī, sadyovikasitaraktāmbhojanayana ityarthaḥ /
upāsanārthamādityamaṇḍalaṃ sthānaṃ, rūpaṃ coktvā nāma karoti-tasyoditi /
tannāma nirvakti-sa iti /
udita udgataḥ /
sarvapāpmāspṛṣṭa ityarthaḥ /
nāmājñāna phalamāha-udeti heti /
devatāsthānamādityamadhikṛtyopāstyuktyanantaramātmānaṃ dehamadhikṛtyāpi taduktirityāha-atheti /
pūrvatra brahmapadamānandamayapadamānandapadābhyāsaśceti mukhyatritayādibahupramāṇavaśānnirguṇanirṇayavat, rūpavattvādibahupramāṇavaśājjīvo hiraṇmaya itipūrvadṛṣṭāntasaṃgatyā pūrvamutsargataḥ siddhanirguṇasamanvayasyāpavādārthaṃ pūrvapakṣayati-saṃsārīti /
atra pūrvottarapakṣayorjīvabrahmaṇorupāstiḥ phalam /
akṣiṇītyādhāraśravaṇācca saṃsārīti saṃvandhaḥ /
śrutimāha-sa eṣa iti /
ādityasthaḥ puruṣaḥ, amuṣmādādityādūrdhvagā ye kecana lokāsteṣāmīśvaro devabhogānāṃ cetyarthaḥ /
sa eṣo 'kṣisthaḥ puruṣa etasmādakṣṇo 'dhastanā ye lokāḥ, ye ca manuṣyakāmā bhogāsteṣāmīśvara iti maryādā śrūyate /
ataḥ śruteśca saṃsārityarthaḥ /
'eṣa sarveśvaraḥ'ityaviśeṣaśruteriti saṃbandhaḥ /
bhūtādhipatiryamaḥ bhūtapāla indrādiśca eṣa eva /
kiñca jalānāmasaṃkarāya loke vidhārako yathā setuḥ, evameṣāṃ lokānāṃ varṇāśramādīnāṃ maryādāhetutvātsetureṣa eva /
ataḥ sarveśavara ityarthaḥ /
sūtraṃ vyācaṣṭe-ya eṣa iti /
yadyapyekasminvākye prathamaśrutānusāreṇa caramaṃ neyaṃ, tathāpyatra prathamaṃ śrutaṃ rūpavatvaṃ niṣphalaṃ, dhyānārthamīśvare netuṃ śakyaṃ ca /
sarvapāpmāsaṅgitvaṃ sarvātmaikatvaṃ tu saphalaṃ, jīve netumaśakyañceti prabalaṃm /
naca 'na ha vai devānpāpaṃ gacchati'iti śruterādityajīvasyāpi pāpmāsparśitvamiti vācyam /
śruteradhunā karmānadhikāriṇāṃ devānāṃ kriyamāṇapāpmāsaṃmbandhe tatphalāsparśe vā tātaparyāt, teṣāṃ saṃcitapāpābhāve 'kṣīṇe puṇye martyalokaṃ viśanti 'ityayogātyabhipretyāha--sarvapāpmāpagamaśca paramātmana eveti /
sārvātmyamāha-tatheti /
atra tacchabdaiścākṣuṣaḥ puruṣa ucyate /
ṛgādyapekṣayā liṅgavyatyayaḥ /
ukthaṃ śastraviśeṣaḥ, tatsāhacaryātsāma stotram, ukthādanyacchastramṛgucyate, yajurvedo yajuḥ, brahma trayo vedā ityarthaḥ /
pṛthivyāgnyādyātmaka iti /
ādhidaivatamṛk pṛthivyantarikṣadyunakṣatrādityagataśuklabhārūpā pañcavidhā śrutyuktā, sāma cāgnivāyvādityacandrādityagatātikṛṣṇarūpamuktaṃ pañcavidham /
adhyātmaṃ tu ṛk, vākcakṣuḥśrotrākṣisthaśuklabhārūpā caturvidhā, sāma ca prāṇacchāyātmamano 'kṣigatātinīlarūpaṃ caturvidhamuktam /
evaṃ krameṇa ṛksāme anukramyāha śrutiḥ-tasyeti /
yau sarvātmakarksāmātmakau geṣṇāvamuṣyādityasthasyai, tāvevākṣisthasya geṣṇau parvaṇītyarthaḥ /
tacceti /
ṛtksāmageṣṇatvamityarthaḥ /
sarvagānageyatvaṃ liṅgāntaramāha-tadya iti /
tattatra loke, dhanasya sanirlābho yeṣāṃ dhanasanayaḥ, vibhūtimanta ityarthaḥ /
nanu loke rājāno gīyante neśvara ityata āha-yadyaditi /
paśuvittādirvibhūtiḥ, śrīḥ kāntiḥ, ūrjitatvaṃ balaṃ, tadyuktaṃ satvaṃ rajādikaṃ madaṃśa eveti tadgānamīśvarasyaivetyarthaḥ /
niraṅguśamananyādhīnam /
eṣā vicitrarūpā mūrtirmāyāvikṛtitvānmāyā mayā sṛṣṭetyarthaḥ /

taduktam-'aśabdam'ityādivākyaṃ tañjñeyaparamityāha-apiceti /
tarhi rūpaṃ kutaḥ, tatrāha-sarveti /
yatra tūpāsyatvenocyate tatretyadhyāhṛtya sarvakāraṇatvātprāptarūpavatvaṃ 'sarvakarmā'ityādiśrutyā nirdiśyata iti yojanā /
maryādāvadaiśvaryamīśvarasya netyuktaṃ nirākaroti-aiśvaryeti /
adhyātmādhidaivatadhyānayorvibhāgaḥ pṛthakprayogastadapekṣameva, natvaiśvaryasya paricchedārthamityarthaḥ //20//


END BsCom_1,1.7.20

____________________________________________________________________________________________

START BsCom_1,1.7.21



bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |

asti cādityādiśarīrābhimānibhyo jīvebhyo 'nya īśvaro 'ntaryāmī, 'ya āditye tiṣṭhannādityāntaro yamādityo na veda yasyādityaḥ śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.9) iti śrutyantare bhedavyapadeśāt /
tatra hi 'ādityādantaro yamādityo na veda' iti vediturādityādvijñānātmano 'ntaryāmī spaṣṭaṃ nirdiśyate /
sa evehāpyantarāditye puruṣo bhavitumarhati, śrutisāmānyāt /
tasmātparameśvara evehopadiśyata iti siddham /



nanu upāsyoddeśenopāstividhervidheyakriyākarmaṇorvrīhyādivadanyataḥ siddhirvācyetyāśaṅkyāha-bhedeti /
ādityajīvādīśvarasya bhedokteḥ śrutyantare jīvādanya īśvaraḥ siddha iti sūtrārthamāha-astīti /
āditye sthitaraśminirāsārthamādityādantara iti jīvaṃ nirasyati-yamiti /
aśarīrasya kathaṃ niyantṛtvaṃ, tatrāha-yasyeti /
antaryāmipadārthamāha-ya iti /
tasyānātmatvanirāsāyāha-eṣa ta iti /
te tava svarūpamityarthaḥ /
ādityāntaratvaśruteḥ samānatvādityarthaḥ /
tasmātpara evādityādisthānaka udgīthe upāsya iti siddham //21//


END BsCom_1,1.7.21

____________________________________________________________________________________________

START BsCom_1,1.8.22



8 ākāśādhikaraṇam / sū. 22

ākāśas talliṅgāt | BBs_1,1.22 |

idamāmananti- 'asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' (chāndo. 1.9.1) iti /
tatra saṃśayaḥ- kimākāśaśabdena paraṃ brahmābhidhīyata uta bhūtākāśamiti /
kutaḥ saṃśayaḥ, ubhayatra prayogadarśanāt /
bhūtaviśeṣe tāvatsuprasiddho lokavedayorākāśaśabdaḥ /
brahmaṇyapi kvacitprayujyamāno dṛśyate /
yatra vākyaśeṣavaśādasādhāraṇaśravaṇādvā nirdhāritaṃ brahma bhavati, yathā- 'yadeṣa ākāśa ānando na syāt' (tai. 2.7) iti 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti caivamādau /
ataḥ saṃśayaḥ /
kiṃ punaratra yuktaṃ, bhūtākāśamiti /
kutaḥ, taddhi prasiddhatareṇa prayogeṇa śīghraṃ buddhimārohati /
nacāyamākāśaśabda ubhayoḥ sādhāraṇaḥ śakyo vijñātuṃ, anekārthatvaprasaṅgāt /
tasmādbrahmaṇi gauṇa ākāśaśabdo bhavitumarhati /

vibhutvādibhirhi bahubhirdharmaiḥ sadṛśamākāśena brahma bhavati /
naca mukhyasaṃbhave gauṇor'tho grahaṇamarhati /
saṃbhavati ceha mukhyasyaivākāśasya grahaṇam /

nanu bhūtākāśaparigrahe vākyaśeṣo nopapadyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' ityādiḥ /

naiṣa doṣaḥ /
bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvopapatteḥ /
vijñāyate hi- 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ /
ākāśādvāyuḥ /
vāyoragniḥ' (tai. 2.1) ityādi /
jyāyastvaparāyaṇatve api bhūtāntarāpekṣayopapadyete bhūtākāśasyāpi /
tasmādākāśaśabdena bhūtākāśasya grahaṇamityevaṃ prāpte brūmaḥ- 'ākāśastalliṅgāt' ākāśaśabdena brahmaṇo grahaṇaṃ yuktam /
kutaḥ, talliṅgāt /
parasya hi brahmaṇa idaṃ liṅgam- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' iti /
parasmāddhi brahmaṇo bhūtānāmutpattiriti vedānteṣu maryādā /

nanu bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvaṃ darśitam /

satyaṃ darśitam /
tathāpi mulakāraṇasya brahmaṇo 'parigrahādākāśādevetyavadhāraṇaṃ, sarvāṇīti ca bhūtaviśeṣaṇaṃ nānukūlaṃ syāt /
tathā 'ākāśaṃ pratyastaṃ yanti' iti brahmaliṅgaṃ 'ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' iti ca jyāyastvaparāyaṇatve /
jyāyastvaṃ hyānāpekṣikaṃ paramātmanyevaikasminnāmnātam- 'jyāyānpṛthivyā jyāyamantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ' (chāṃ 3.14.3) iti /
tathā parāyaṇatvamapi paramakāraṇatvātparamātmanyevopapannataram /
śrutiśca bhavati- 'vijñānamānandaṃ brahma rāterdātuḥ parāyaṇam' (bṛ. 3.9.28) iti /
api cāntavattvadoṣeṇa śālāvatyasya pakṣaṃ ninditvā, anantaṃ kiñcidvaktukāmena jaivalinā ākāśaḥ parigṛhītaḥ, taṃ cākāśamudgīthe saṃpādyopasaṃharati- 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chāṃ 1.9.2) iti /
taccānantyaṃ brahmaliṅgam /
yatpunaruktaṃ bhūtākāśaṃ prasiddhibalena prathamataraṃ pratīyata iti, atra brūmaḥ- prathamataraṃ pratītamapi sat vākyaśeṣagatānbrahmaguṇāndṛṣṭvā na parigṛhyate /
darśitaśca brahmaṇyapyākāśaśabdaḥ- 'ākāśo vai nāma nāmarūpayornirvahitā' ityādau /
tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyate- 'ṛco akṣare parame vyomandevā adhi viśve niṣeduḥ' (ṛ.saṃ 1.164.39) 'saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā' (tai. 3.6) 'oṃ kaṃ brahma khaṃbrahma' (chāṃ 4.10.5) 'khaṃ purāṇam' (bṛ. 5.1) iti caivamādau /
vākyopakrame 'pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā /
'agniradhīte 'nuvākam' iti hi vākyopakramagato 'pyagniśabdo māṇavakaviṣayo dṛśyate /
tasmādākāśaśabdaṃ brahmeti siddham // 22 //



----------------------

FN: vedituḥ pramātuḥ, vijñānātmanaḥ antaḥkaraṇopahitāt /
asyeti śālāvatyo brāhmaṇo jaivarājaṃ pṛcchati /
nirvahitā utpattisthitihetuḥ, te nāmarūpe yadantarā yasmādanye yasya vā madhye staḥ tannāmarūpāspṛṣṭaṃ brahmeti vākyoṣādatrākāśo brahmetyarthaḥ /
rāterdhanasya dātuḥ yajamānasya /
deśato 'nantatvaṃ paratvaṃ, guṇata utkṛṣṭatvaṃ varīyastvaṃ, kālato vastutaścāparicchinnatvamānantyam /
parebhyaḥ svarādibhyo 'tiśayena śraiṣṭhyaṃ vā parovarīyastvam /
vyoman vyomni, parame prakṛṣṭe, aśrare kūṭasthe brahmaṇi, ṛco ṛgupakṣitāḥ sarve vedā jñāpakāḥ santi /
yasminnakṣare viśvedevā adhiniṣeduradhiṣṭhitāḥ /



bhavatu rūpavattvādidurbalaliṅgānāṃ pāpāsparśitvādyavyabhicāribrahmaliṅgairanyathānayanam /
iha tvākāśapadaśrutirliṅgādbalīyasīti pratyudāhaṇena prāpte pratyāha-ākāśastalliṅgāditi /
chandogyavākyamudāharati-idamiti /
śālāvatyo brāhmaṇo jaivaliṃ rājānaṃ pṛcchati, asya pṛthvilokasyānyasya ca ka ādhāra iti /
rājābrūte, 'ākāśa iti ha'iti /
'yadeṣa ākāśaḥ'ityānandatvasyāsādhāraṇasya śravaṇādākāśo brahmetyavadhāritam /
'ākāśo vai nāma'ityatra 'tadbrahma'iti vākyaśeṣāditi vibhāgaḥ /
nirvahitā

utpattisthitihetuḥ /
te nāmarūpe, yadantarā yasmādbhinne /
yatra kalpitatvena madhye sta iti vārthaḥ /
akṣa pūrvapakṣe bhūtākāśātmanodgīthopāstiḥ, siddhānte brahmātmanā iti phalam /
upāsye spaṣṭabrahmaliṅgavākyasamanvayokterāpādaṃ śrutyādisaṃgatayaḥ /
spaṣṭamatra bhāṣyam /
tejaḥprabhṛtiṣu vāyvāderapi kāraṇatvādevakāraśrutibādhaḥ, sarvaśruteścākāśātiriktaviṣayatvena saṃkocaḥ syādityāha-satyaṃ darśitamiti /
brahmaṇastu sarvātmakatvāt 'tasmādeva sarvam'iti śrutiryukteti bhāvaḥ /
tathā sarvalayādhāratvaṃ, niratiśayamahattvaṃ, sthitāvapi paramāśrayatvamityetāni spaṣṭāni brahmaliṅgānītyāha-tathā ākāśamityādinā /
rāterdhanasya dātuḥ /
rātiriti pāṭe bandhurityarthaḥ /
liṅgāntaramāha-api ceti /
dālbhyaśālāvatyau brāhmaṇau rājā ceti traya udgīthavidyākuśalā vicārayāmāsuḥ, kimudgīthasya parāyaṇamiti /
tatra svargādāgatābhiradbhirjīvitena prāṇena kriyamāṇodgīthasya svarga eva parāyaṇamiti dālbhyapakṣamapratiṣṭhādoṣeṇa śālāvatyo ninditvā svargasyāpi karmadvārā heturayaṃ lokaḥ pratiṣṭhetyuvāca /
taṃ śālāvatyasya pakṣaṃ 'antavadvai te kila śālāvatyasāma'iti rājā ninditvānantamevākāśaṃ vakti /
bhūtākāśoktāvantavattvadoṣatādavasthyādityarthaḥ /
nanvākāśo 'nanta iti na śrutamityāśaṅkyāha-taṃ ceti /
udgītha ākāśa eveti saṃpādanādudgīthasyānantatvādikaṃ na svata iti bhāvaḥ /
sa udgīthāvayava oṅkāraḥ, eṣa ākāśātmakaḥ, paraḥ rasatamadvādirguṇairutkṛṣṭaḥ, ato 'kṣarāntarebhyo varīyān /
śreṣṭha ityarthaḥ /
paraḥ ityavyayaṃ sakārāntaṃ vā, paraḥ kṛtsnamiti prayogāt /
paraścāsau varebhyo 'tiśayena varaḥ /
parovarīyānityarthaḥ /
prādhamyāt, śrutatvāccākāśaśabdo balīyānityuktaṃ smārayati-yatpunariti /
evakārasarvaśabdānugṛhītānantyādibahuliṅgānāmanugrahāya 'tyajedekaṃ kulasyārthe'iti nyāyenaikasyāḥ śruterbādho yukta ityāha-atra brūma iti /
ākāśapadādbhūtasyaiva prathamapratītiriti niyamo nāstītyapiśabdena dyotitam /
tatra yuktimāha-darśitaśceti /
ākāśapadādgauṇārthasya brahmaṇo 'pi prathamapratītirasti, tasya tatparyāyāṇāṃ ca brahmaṇi prayogaprācuryāditi bhāvaḥ /
akṣare kūṭasthe vyoman vyomni ṛco vedāḥ santi /
pramāṇatvena yasminnakṣare viśve devā adhiṣṭhitā ityarthaḥ /
oṅkāraḥ kaṃ sukhaṃ brahma khaṃ vyāpakamityupāsīta /
śrutyantaraprayogamāhaḥkhaṃ purāṇamiti /
vyāpyanādi brahmetyarthaḥ /
'kaṃ brahma khaṃ brahma'iti chāndogyam, 'oṃ khaṃ brahma khaṃ purāṇam'iti bṛhadāraṇyakamiti bhedaḥ /
kiñca tatraiva prathamānusāreṇottaraṃ neyaṃ, yatra tannetuṃ śakyam /
yatra tvaśakyaṃ tatrottarānusāreṇa prathamaṃ neyamityāha-vākyeti /
tasmādupāsye brahmaṇi vākyaṃ samanvitamityupasaṃharati-tasmāditi //22//


END BsCom_1,1.8.22

____________________________________________________________________________________________

START BsCom_1,1.9.23



9 prāṇādhikaraṇam / sū. 23

ata eva prāṇaḥ | BBs_1,1.23 |

udgīthe- 'prastotaryā devatā prastāvamanvāyattā' ityupakramya śrūyate- katamā sā devateti prāṇā iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā' (chāṃ. 1.11.4,5) iti /
tatra saṃśayanirṇayau pūrvavadeva draṣṭavyau /
'prāṇabandhanaṃ hi somya manaḥ' (chāṃ. 6.8.2) 'prāṇasya prāṇam' (bṛ. 4.4.18)

iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate, vāyuvikāre tu prasiddhataro lokavedayoḥ, ata iha prāṇaśabdena katarasyopādānaṃ yuktamiti bhavati saṃśayaḥ /
kiṃ punaratra yuktam /
vāyuvikārasya pañcavṛtteḥ prāṇasyopādānaṃ yuktam /
tatra hi prasiddhataraḥ prāṇaśabda ityavocāma /

nanu pūrvavadihāpi talliṅgādbrahmaṇa eva grahaṇaṃ yuktam /
ihāpi vākyaśeṣe bhūtānāṃ saṃveśanodgamanaṃ pārameśvaraṃ karma pratīyate /

na /
mukhyo 'pi prāṇe bhūtasaṃveśanodgamanasya darśanāt /
evaṃ hyāmnāyate- 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyete prāṇaṃ cakṣuḥ prāṇaṃ manaḥ sa yadā prabudhyate prāṇadevādhi punarjāyante' (śa.brā. 10.3.3.6) iti. pratyakṣaṃ caitatsvāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante prabodhakāle ca prādurbhavantīti /
indriyasāratvācca bhūtānāmaviruddho mukhye prāṇe 'pi bhūtasaṃveśanodgamanavādī vākyaśeṣaḥ /
apicādityo 'nnaṃ codgīthapratihārayordevate prastāvadevatāyāḥ prāṇasyantaraṃ nirdiśyete /
naca tayorbrahmatvamasti, tatsāmānyācca prāṇasyāpi na brahmatvamityevaṃ prāpte sūtrakāra āha- 'ata eva prāṇaḥ' iti /
'talliṅgāt' iti pūrvasūtre nirdiṣṭam /
ata eva talliṅgātprāṇaśabdamapi paraṃ brahma bhavitumarhati /
prāṇasyāpi hi brahmaliṅgasaṃbandhaḥ śrūyate- 'sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate' (chāṃ 1.115) iti /
prāṇanimittau sarveṣāṃ bhūtānāmutpattipralayāvucyamānau prāṇasya brahmatāṃ gamayataḥ /

nanūktaṃ mukhyaprāṇaparigrahe 'pi saṃveśanod gamanadarśanamaviruddhaṃ, svāpaprabodhayordarśanāditi /

atrocyate- svāpaprabodhayorindriyāṇāmeva kevalānāṃ prāṇāśrayaṃ saṃveśanodgamanaṃ dṛśyate, na sarveṣāṃ bhūtānām /
ihatu sendriyāṇāṃ saśarīrāṇāṃ ca jīvāviṣṭānāṃ bhūtānāṃ, 'sarvāṇi ha vā imāni bhūtāni' iti śruteḥ /
yadāpi bhūtaśrutirmahābhūtaviṣayā parigṛhyate tadāpi brahmaliṅgatvamaviruddham /

nanu sahāpi viṣayairindriyāṇāṃ svāpaprabodhayoḥ prāṇe 'pyayaṃ prāṇācca prabhavaṃ śṛṇumaḥ- 'yadā suptaḥsvapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṃ vāksarvairnāmabhiḥ sahāpyeti' (kau. 3.3) iti /

tatrāpi talliṅgātprāṇaśabdaṃ brahmaiva /
yatpunarannādityasaṃnidhānātprāṇasyābrahmatvamiti, tadayuktam /
vākyaśeṣabalena prāṇaśabdasya brahmaviṣayatāṃ pratīyamānāyāṃ saṃnidhānasyākiñcitkaratvāt /
yatpunaḥ prāṇaśabdasya pañcavṛttau prasiddhataratvaṃ, tadākāśaśabdasyeva pratividheyam /
tasmātsiddhaṃ prastāvadevatāyāḥ prāṇasya brahmatvam /
atra kecidudāharanti- 'prāṇasya prāṇam', 'prāṇabandhanaṃ hi somya manaḥ' iti ca /
tadayuktam /
śabdabhedātprakaraṇācca saṃśayānupapatteḥ /
yathā pituḥ piteti prayoge 'nyaḥ pitā ṣaṣṭīnirdiṣṭo 'nyaḥ prathamānirdiṣṭaḥ pituḥ piteti gamyate, tadvat 'prāṇasya prāṇam' iti śabdabhedātprasiddhātprāṇādanyaḥ prāṇasya prāṇa iti niścīyate /
nahi sa eva tasyeti bhedanirdeśārhe bhavati /
yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatra prakaraṇī nirdiṣṭa iti gamyate /
yathā jyotiṣṭomādhikāre- 'vasante vasante jyotiṣā yajeta' ityatra jyotiḥśabdo jyotiṣṭomaviṣayo bhavati, tathā parasya brahmaṇaḥ prakaraṇe 'prāṇabandhanaṃ hi somya manaḥ' iti śrutaḥ prāṇaśabdo vāyuvikāramātraṃ kathamavagamayet /
ataḥ saṃśayaviṣayatvānnaitadudāharaṇaṃ yuktam /
prastāvadevatāyāṃ tu prāṇe saṃśayapūrvapakṣanirṇayā upapāditāḥ // 23 //



----------------------

FN: cākrāyaṇarṣirdhanārthī rājño yajñaṃ gatvovāca- he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanvāyattānugatā /
saṃveśanodgamanaṃ layodayau /
tarhi tasyāmavasthāyāṃ, vāk anuktakarmendriyopalakṣaṇam, cakṣuḥśrotre tādṛgbuddhīndriyāṇāṃ, buddhirapi manasā lakṣyate /
bhūteṣvindriyāṇi sūkṣmatvādbhoktṛsāmīpyācca sārāṇi atasteṣāṃ layodayoktyetareṣāmapi tatsiddheḥ śeṣaghaṭanetyarthaḥ /
vākyātsaṃnidhānaṃ durlabhamityarthaḥ /
prāṇaḥ paramātmā bandhanamāśrayaḥ svarūpaṃ yasyeti vigrahaḥ /



ākāśavākyoktanyāyaṃ taduttaravākye 'tidiśati-ata eva prāṇaḥ /
udgīthaprakaraṇamiti jñāpanārthamudgītha iti bhāṣyapadam /
udgīthaprakaraṇe śrūyata ityanvayaḥ /
kaścidṛṣiścākrāyaṇaḥ prastotāramuvāca, he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanugatā dhyānārthaṃ, tāṃ cedajñātvā mama viduṣo nikaṭe prastoṣyasi mūrdhā te patiṣyatīti /
tato bhītaḥ san papraccha, katamā sā devateti /
uttaram, prāṇa iti /
prāṇamabhilakṣya samyagviśanti līyante, tamabhilakṣyojjihate utpadyanta ityarthaḥ /
atideśatvātpūrvavatsaṃśayādi draṣṭavyamityuktaṃ vivṛṇoti-prāṇeti /
manaupādhiko jīvaḥ prāṇena brahmaṇā badhyate suṣuptāvekībhavati /
prāṇasya vāyoḥ prāṇaṃprerakaṃ tasya sattāsphūrtipradamātmānaṃ ye viduste brahmavida ityarthaḥ /
pūrveṇa gatarthātvātpṛthaksūtraṃ vyarthamiti śaṅkate-nanu pūrvavaditi /
adhikāśaṅkānirāsārthamatideśasūtramiti matvā śaṅkāmāha-na /
mukhye 'pīti /

tarhi tadā cakṣurapyetītyevaṃprakāreṇa sarvatra saṃbandhaḥ /
nanvatrendriyāṇāṃ prāṇe layodayau śrūyete, tāvatā mahābhūtalayādipratipādakavākyaśeṣopapattiḥ kathamityata āha-indriyasāratvāditi /
'tasya hyeṣa rasaḥ'iti śruteḥ /
indriyāṇi liṅgātmarūpāṇi apañcīkṛtabhūtānāṃ sārāṇi teṣāṃ layādyuktyā bhūtānāmapi prāṇe layādisiddheḥ vākyaśeṣopapattirityarthaḥ /
abrahmasahapāṭhācca prāṇo na brahmetyāha-api ceti /
udgātṛpratihartṛbhyāmudgīthe pratihāre ca kā devateti pṛṣṭena cākrāyaṇenādityo 'nnaṃ ca nirdiśyate /
'āditya iti hovāca' 'annamiti hovāca'iti śrutāvityarthaḥ /
sāmānyaṃ sannidhānam /
saṃnidhyanugrahītaprathamaśrutaprāṇaśrutyā mukhyaprāṇanirṇaye taddṛṣṭyā prastāvopāstiriti pūrvapakṣaphalam, siddhānte brahmadṛṣṭirūpopāstiḥ /
tasyādhikaraṇasyātideśatvameva pūrveṇa saṃgatiriti vibhāgaḥ /
bhavantīti bhūtānīti vyutpatyā yatkiñcidbhavanadharmakaṃ kāryamātraṃ tasya layodayau vāyuvikāre prāṇe na yuktāvityuktvā bhūtaśabdasya rūḍhārthagrahe 'pi layāderbrahmanirṇāyakatvamityāha-yadāpīti /
bhaitikaprāṇasya bhūtayonitvāyogādityarthaḥ /
tasya tadyonitvaṃ śrutyāśaṅkate-nanviti /
atha yadā suṣupto jīvaḥ prāṇe brahamaṇyekībhavati tadā enaṃ prāṇaṃ saviṣayavāgadayo 'piyantītyarthaḥ /
atra jīvābhannatve sarvalayādhāratvaliṅgānna mukhyaḥ prāṇa ityāha-tatrāpīti /
vākyāntarasaṃnidhyapekṣayā svavākyagataṃliṅgaṃ balīya ityāha-tadayuktamiti /
ekavākyatvaṃ vākyaśeṣaḥ tasya balaṃ tadgataṃ liṅgaṃ tenetyarthaḥ /
prāṇamevetyavadhāraṇena sarvabhūtaprakṛtitvaliṅgana ca prāṇapadena tatkāraṇaṃ brahma lakṣyamityāha-tadākāśaśabdasyeveti /
vṛttikṛtāmudāharaṇaṃ saṃśayābhāvenāyuktamityāha-atretyādinā /
śabdabhedamuktvā prakaraṇaṃ prapañcayati-yasya ceti //23//


END BsCom_1,1.9.23

____________________________________________________________________________________________

START BsCom_1,1.10.24



jyotiścaraṇādhikaraṇam / sū. 24-27

jyotiś caraṇābhidhānāt | BBs_1,1.24 |

idamāmananti- 'atha yadataḥ paro jyotirdīpyate viśvataḥpṛṣṭeṣu sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ' (chā. 3.13.7) iti /
tatra saṃśayaḥ-kimiha jyotiḥśabdenādityādi jyotirabhidhīyate kiṃvā paramātmeti /
arthāntaraviṣayasyāpi śabdasya talliṅgādabrahmaviṣayatvamuktam /
iha tu talliṅgamevāsti nāstīti vicāryate /
kiṃ tāvatprāptam /
ādityādikameva jyotiḥśabdena parigṛhyata iti /
kutaḥ, prasiddheḥ /
tamo jyotiriti hīmau śabdau parasparapratidvandvī vīṣayau prasiddhau /
cakṣurvṛtternirodhakaṃ śārvarādikaṃ tama ucyate /
tasyā evānugrāhakamādityādikaṃ jyotiḥ /
tathā 'dīpyate' itīyamapi śrutirādityādiviṣayā prasiddhā /
nahi rūpādihīnaṃ brahma 'dīpyate' iti mukhyāṃ śrutirmahati /
dyumaryādatvaśruteśca /
nahi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā /
kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt /
'paro divo jyotiḥ' iti ca brāhmaṇam /

nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam /
astu tarhyatrivṛtkṛtaṃ tejaḥ prathamajam /

na /
atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi /

idameva prayojanaṃ yadupāsyatvamiti cet /

na /
prayojanāntaraprayuktasyaivādityaderupāsyatvadarśanāt /
'tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi' (chā. 6.3.3) iti cāviśeṣaśruteḥ /
nacātrivṛtkṛtasyāpi tejaso dyumaryādatvaṃ prasiddham /
astu tarhi trivṛtkṛtamevat tejo jyotiḥśabdam /

nanūktamarvāgapi divo 'vagamyate 'gnyādikaṃ jyotiriti /

naiṣa doṣaḥ /
sarvatrāpi gamyamānasya jyotiṣaḥ 'paro divaḥ' ityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate /
natu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī /
'sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣu' iti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām /
'idaṃ vāva tadyadidamasminnāntaḥ puruṣe jyotiḥ' (chā. 3.13.7) iti ca kaukṣeye jyotiraṣi paraṃ jyotiradhyasyamānaṃ dṛśyate /
sārūpyanimittāścādhyasā bhavanti /
yathā- 'tasya bhūriti śira ekametadakṣaram' (bṛ. 5.5.3) iti /
kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam /
'tasyaiṣā dṛṣṭiḥ' (chā. 3.13.7) 'tasyaiṣā śrutiḥ' iti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt /
'tadetaddṛṣṭaṃ ca śrutaṃ cepyupāsīta' iti ca śruteḥ /
'cakṣuṣyaḥ śruto bhavati ya evaṃ veda' (chā. 3.13.8) iti cālpaphalaśravaṇādabrahmatvam /
mahate hi phalāya brahmopāsanamiṣyate /

nacānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo 'sti brahmaliṅgam /
naca pūrvasminnapi vākye brahma nirdiṣṭamasti, 'gāyatrī vā idaṃ sarvaṃ bhūtam' iti chandonirdeśāt /
athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṃ syādevamapi na tasyeha pratyabhijñānamasti /
tatra hi 'tripādasyāmṛtaṃ divi' (3.12.1,6) iti dyauradhikaraṇatvena śrūyate /
atra punaḥ 'paro divo jyotiḥ' iti dyaurmaryādātvena /
tasmātprākṛtaṃ jyotiriha grāhyamityevaṃ prāpte brūmaḥ-jyotiriha brahma grāhyam /
kutaḥ. caraṇābhidhānāt /
pādābhidhānādityarthaḥ /
pūrvasminhi vākye catuṣpādbrahma nirdiṣṭam- 'tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ /
pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) ityanena mantreṇa /
tatra yaccatuṣpādo brahmaṇastripādamṛtaṃ dyusaṃbandhirūpaṃ nirdiṣṭaṃ tadeveha dyusaṃbandhānnirdiṣṭamiti pratyabhijñāyate /
tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām /
na kevalaṃ pūrvavākyājjyotirvākya eva brahmānuvṛttiḥ, parasyāmapi śāṇḍilyavidyayāmanuvartiṣyate brahma /
tasmādiha jyotiriti brahma pratipattavyam /

yattūktam- 'jyotiradīpyate' iti caitau śabdau kārye jyotiṣi prasiddhāviti /

nāyaṃ doṣaḥ /
prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt /
dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasaṃbhavāt /
'yena sūryastapati tejaseddhaḥ' (tai.brā. 3.12.9.7) iti ca mantravarṇāt /
yadvā nāyaṃ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanāt /
'vācaivāyaṃ jyotiṣāste' (bṛ. 4.3.5), 'mano jyotirjuṣatām' (tai.brā. 1.6.3.3) iti ca, tasmādyadyatkasyacidavabhāsakaṃ tattajyotiḥśabdenābhidhīyate /
tathā sati brahmaṇo 'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ /
'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (kau. 2.5.15) 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) ityādiśrutibhyaśca /
yadapyuktaṃ dyumaryādatvaṃ sarvagatasya brahmaṇo nopapadyata iti /
atrocyate- sarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate /

nanuktaṃ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti /

nāyaṃ doṣaḥ /
niṣpradeśasyāpi brahmaṇa upādhiviśeṣasaṃbandhātpradeśaviśeṣakalpanopapatteḥ /
tathāhi- ādityo, cakṣuṣi, hṛdaye, iti pradeśaviśeṣasaṃbandhāni brahmaṇa upāsanāni śrūyante /
etena 'viśvataḥpṛṣṭheṣu' ityādhārabahutvamupapāditam /
yadapyetaduktaṃ, auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryaṃ jyotireveti /
tadapyayuktam /
parasyāpi brahṇaṇo nāmādipratīkatvatkaukṣeyajyotiṣpratīkatvopapatteḥ /
'dṛṣṭaṃ ca śrutaṃ cetyupāsīta' iti tu pratīkadvārakaṃ dṛṣṭatvaṃ śrutatvaṃ ca bhaviṣyati /
yadapyalpaphalaśravaṇānna brahmeti, tadapyanupapannam /
nahīyate phalāya brahmāśrayaṇīyaṃ, iyate neti niyamaheturasti /
yatra hi nirastasarvaviśeṣasaṃbandhaṃ paraṃ brahmātmatvenopadiśyate, tatraikarūpameva phalaṃ mokṣa ityavagamyate /
yatra tu guṇaviśeṣasaṃbandhaṃ pratīkaviśeṣasaṃbandhaṃ vā brahmopadiśyate, tatra saṃsāragocarāṇyevoccāvacāni phalāni dṛśyante- 'annādo vasudāno vidante vasu ya evaṃ veda' (bṛ. 4.4.24) ityādyāsu śrutiṣu /
yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti tathāpi pūrvasminvākye dṛśyamānaṃ grahītavyaṃ bhavati /
taduktaṃ sūtrakāreṇa- 'jyotiścaraṇābhidhānāt' iti kathaṃ punarvākyāntaragatena brahmasaṃnidhānena jyotiḥśrutiḥ svaviṣayācchakyā pracyāvayitum /

naiṣa doṣaḥ /
'yadataḥ paro jyotiḥ' iti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusaṃbnandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmārthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ /
tasmādiha jyotiriti brahma pratipattavyam // 24 //


----------------------

FN: gāyatryupādhibrahmopāstyanantaramupāstyantaroktyartho 'thaśabdaḥ /
ato dyulokātparaḥparastādyajjyotirdīpyate tadidamiti jāṭhare jyotiṣyadhyasyate /
viśvasmātprāṇivargāt sarvasmādbhūrādilokācca pṛṣṭeṣūparītyarthaḥ /
nahīti rūpādimataḥ sāvayavasyaiva dīptiyogādityarthaḥ /
yattejobannābhyāmasaṃpṛktaṃ tadatrivatkṛtamucyate /
prayojanāntaraṃ tamonāśādikam /
tāsāṃ tejobannānāmekaikaṃ dvidhā vibhajya punaścekaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya trivṛtkaraṇaṃ saṃpadyate /
bhāginī yuktā /
ekatvasāmyādbhūrityasminnakṣare prajāpateḥ śirodṛṣṭiruktā tathātrāpi sārūpyaṃ vācyaṃ anyathādhyāsāsiddheḥ /
eṣā dṛṣṭiryadetaduṣṇimānaṃ sparśena vijānāti /
eṣā śrutiryatkarṇāvapidhāya ninadamiva śṛṇotīti śeṣaḥ /
cakṣuṣyo darśanīyaḥ /
śruto viśrutaḥ /
prākṛtaṃ prakṛterjātaṃ, kāryamiti yāvat /
brahmaṇo vyavacchidya tejaḥsamarpakatvaṃ viśeṣakatvaṃ tadabhāvo 'viśeṣakatvaṃ, aviśeṣakatvādbrahmavyāvartakatvādityarthaḥ /
pramityarthatvena upāstyarthatvena vā maryādāvattvam /
divaḥ paramapītyanvayaḥ /
kaukṣeyakaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ jīvābhāve dehasya śaithilyāt jīvataścauṣṇyājjāyate /
tasmātpratīkopāsanamupapannam /
jīvarūpeṇānnamattītyannādaḥ, annasyāsamantāddātā vā /
vasu hiraṇyaṃ karmaphalaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaḥ /
sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmartyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /



jyotiścaraṇābhidhānāt /
chāndogyamevodāharati-idamiti /
gāyatryupādhikabrahmopāstyānandaryārtho 'thaśabdaḥ /
ato divo dyulokātparaḥ parastādyajjyotirdīpyate tadyatadidamiti jāṭharāgnāvadhyasyate /
kutra dīpyate, tatrāha-viśvata iti /
viśvasmātprāṇivargādupari sarvasmādbhūrādilokādupari ye lokāsteṣūttameṣu na vidyante uttamā yebhya ityanuttameṣu sarvasaṃsāramaṇḍalātītaṃ paraṃ jyotiridameva, yaddehasthamityarthaḥ /
asya pūrveṇāgatārthatvaṃ vadanpratyudāharaṇasaṃtimāha-arthāntareti /
atra svavākye spaṣṭabrahmaliṅgābhāve 'pi 'pādosya'iti pūrvavākye bhūtapādatvaṃ liṅgamastīti pādasaṃgatiḥ /
pūrvottarapakṣayorjaḍabrahmajyotiṣorupāstiḥ phalamiti bhedaḥ /
nanvajñānatamovirodhitvādbrahmāpi jyotiḥpadaśakyatayā prasiddhamasti, netyāha-cakṣuriti /
śarvaryāṃ rātrau bhavaṃ śārvaram /
nīlamiti yāvat /
anenāvarakatvādrūpavattvācca kuḍyavadbhāvarūpaṃ tama ityarthāduktaṃ bhavati /
jyotiḥśruteranugrāhakaliṅgānyāha-tathetyādinā /
bhāsvararūpātmikā dīptistejasa eva liṅgamityāha-na hīti /
māstu maryādetyāśaṅkya śrutatvānmaivamityāha-paro diva iti /
maryādāṃ brūta iti śeṣaḥ /
brahmavat kāryasyāpi maryādāyogānnirarthakaṃ brāhmaṇamiti kaścidākṣipati-nanviti /
ekadeśī brūte-astviti /
svargādau jātaṃ kiñcidatīndriyaṃ tejo divaḥ parastādasti, śrutiprāmāṇyādityarthaḥ /
adhyayanavidhyupāttaśruterniṣphalaṃ vastu nārtha ityākṣipya brūte-neti /
dhyānaṃ phalamityāśaṅkya niṣphalasya kvāpi dhyānaṃ nāstītyāha-idamevetyādinā /
prayojanāntaraṃ tamonāśādikam /
atrivṛtkṛtaṃ tejo 'ṅgīkṛtyāphalatvamuktvā tadeva nāstītyāha-tāsāmiti /
tejo 'bannānāṃ devatānāmekaikaṃ dvidhā vibhajya punaścaikaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya tantriguṇarajjuvantrivṛttaṃ karavāṇītyaviśeṣokternāstyatrivṛtkṛtaṃ kiñcidityarthaḥ /
kiñcātra 'yadataḥ paraḥ'iti yacchabdenānyataḥ prasiddhaṃ dyumaryādatvaṃ dhyānāyānūdyate /
na cātrivṛtkṛtasya tasya tatkvacitprasiddhamityāha-na ceti /
ekadeśimate niraste sākṣātpūrvapakṣī brūte-astu tarhīti /
pradeśaviśeṣaḥ divaḥ parastāddedīpyamānaḥ sūryāditejovayavaviśeṣaḥ, tasya parigraha upasanārtho na viruddhata ityanvayaḥ /
sa eva kaukṣeye jyotiṣi upāsyate /
tasyāpi tejastvāditi bhāvaḥ /
brahmaṇo 'pi dhyānārthaṃ pradeśasthatvaṃ kalpyatāṃ, netyāha-natviti /
niṣpradeśasya niravayavasya viśeṣe 'pi divaḥ parastāddedīpyamānabrahmāvayavakalpanā bhāginī yuktā na tvityanvayaḥ /
apramāṇikagauravāpātāditi bhāvaḥ /
tataḥ kiṃ, tatrāha-sārūpyeti /
yathā ekatvasāmyādbhūritivyāhṛtau prajāpateḥ śirodṛṣṭiḥ śrutā tathā jāṭharāgnāvabrahmatvaṃ ghoṣādiśrutyā prasiddhamiti jaḍajyotiṣṭvaṃ sāmyaṃ vācyamityarthaḥ /
yaddehasparśanenauṣṇyajñānaṃ prasiddhaṃ saiṣā tasya jāṭharāgnerdṛṣṭiḥ, yatkarṇapidhānena ghoṣaśravaṇaṃ, saiṣā tasya śrutirityarthaḥ /
jyotiṣo jaḍatve liṅgāntaramāha-tadetaditi /
jyotirityarthaḥ /
cakṣuṣyaścakṣurhitaḥ sundaraḥ, śruto vikhyātaḥ /
na cānyadapīti /
brahmaliṅgamapi kiñcidanyannāstītyanvayaḥ /
nanu 'tripādasyāmṛtaṃ divi'iti pūrvavākyoktaṃ brahmātra jyotiḥpadena gṛhyatāmityāśaṅkyāha-na ceti /
nanu sarvātmakatvāmṛtatvābhyāṃ brahmoktamityata āha-athāpīti /
kathañcicchandodvāretyarthaḥ /
divi diva iti vibhaktibhedānna pratyabhijñetyarthaḥ /
prakṛterjātaṃ prākṛtaṃ, kāryamityarthaḥ /
ācāraṃ nirasyati-pādeti /
'gāyatrī vā idaṃ sarvaṃ bhūtam' 'vāgvai gāyatrī' 'yeyaṃ pṛthivī' 'yadidaṃ śarīram' 'yadasminpuruṣe hṛdayam' 'ime prāṇāḥ'iti bhūtavākpṛthivīśarīrahṛdayaprāṇātmikā ṣaḍvidhā ṣaḍbhirakṣaraiścatuṣpadā gāyatrīti /
yaduktaṃ tāvān tatparimāṇaḥ sarvaḥ prapañco 'sya gāyatryanugatasya brahmaṇo mahimā vibhūtiḥ, puruṣastu pūrṇabrahmarūpaḥ, ataḥ prapañcājjyāyānadhikaḥ /
ādhikyamevāha-pāda iti /
sarvaṃ jagadekaḥ pādo 'ṃśaḥ, 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat'iti smṛteḥ /
asya puruṣasya divi svaprakāśasvarūpe tripādamṛtaṃ rūpamasti, divi sūryamaṇḍale vā dhyanārthamasti, kalpitājjagato brahmasvarūpāmanantamastītyarthaḥ /
yathā loke pādātpādatrayamadhikaṃ tathedamadhikamiti bodhanārthaṃ tripādamṛtamityuktaṃ, na tripādatvaṃ vivakṣitamiti mantavyam /
'yadataḥ paraḥ'iti yacchabdasya prasiddhārthavācitvātpūrvavākyaprasiddhaṃ brahma grāhmamityāha-tatreti /
nanu 'yadāgneyo 'ṣṭākapālaḥ'ityatra yatpadasyāprakṛtārthakatvaṃ dṛṣṭimityata āha-tatparatyajyeti /
tatra yāgasyānyataḥ prasiddherabhāvenāpūrvatvādagatyā yado 'prasiddhārthatvamāśritam /
iha tu pūrvavākyaprasiddhasya brahmaṇo dyusaṃbandhena pratyabhijñātasya yadarthatvaniśacayādyatpadaikārthakajyotiḥpadasyāpi sa evārtha ityarthaḥ /
saṃdaṃśanyāyādapyevamityāha-na kevalamiti /
'sarvaṃ khalvidaṃ brahma'ityuttaratra brahmānuvṛttermadhyasthaṃ jyotirvākyaṃ brahmaparamityarthaḥ /
prakaraṇāditi /
prakṛtāpekṣayatpadaśrutyā dyusaṃbandhabhūtapādatvādiliṅgaiścetyarthaḥ /
ataḥ prakaraṇājjyotiḥśrutibādho na yukta iti nirastam /
aviśeṣakatvāditi /
brahmavyāvartakatvābhāvādityarthaḥ /
yena cetasā caitanyeneddhaḥ prakāśitaḥ sūryastapati prakāśayati taṃ bṛhantamavedavinna manuta ityarthaḥ /
jyotiḥśabdasya kāryajyotiṣyeva śaktirityaṅgīkṛtya kāraṇabrahmalakṣakatvamuktvā brahmaṇyapi śaktimāha-yadveti /
gāḍhāndhakāre vācaiva jyotiṣā loka āsanādivyavahāraṃ karotītyarthaḥ /
ājyaṃ juṣatāṃ pibatāṃ mano jyotiḥ prakāśakaṃ bhavati ityājyastutiḥ /
yathā gacchantamanugacchataḥ svasyāpi gatirasti tathā sarvasya svaniṣṭhaṃ bhānaṃ syādityata āha-tasya bhāseti /
tat kālānavacchinnaṃ brahma sūryādijyotiṣāṃ sākṣibhūtamāyuramṛtamiti ca devā upāsata ityarthaḥ /
yoṣito 'gnitvavat dyumaryādatvādikaṃ dhyānārthaṃ kalpitaṃ brahmaṇo yuktamityāha-atrocyata ityādinā /
divaḥ paramapītyanvayaḥ /
āropyasya dhyeyasyālambanasya ca sādṛśyaniyamo nāstītyāha-parasyāpīti /
bhaviṣyati brahmajyotiṣa iti śeṣaḥ /
'taṃ yathā yathopāsate tathā tathā phalaṃ bhavati'iti śruterityāha-na hīyata iti /
jñānaphalavadupāstīphalamekarūpaṃ kiṃ na syādata āha-yatra hīti /
jñeyaikatvādityarthaḥ /
dhyeyaṃ tu nānetyāha-yatra tviti /
īśvaro jīvarūpeṇānnamattītyannādaḥ annasyāsamantāddātā vā vasu hiraṇyaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaṃ yo veda sa dhanaṃ vindate, dīptāgniśca bhavati /
nāmno vāguttamā, mano vā pratīkaṃ vāco bhūya iti pratīkaviśeṣadhyānaśrutisaṃgrahārthamādyapadam /
saṃnidheḥ śrutirbalīyasīti śaṅkate-kathaṃ punariti /
atha prathamaśrutyanusāreṇa caramaśrutirnīyata ityāha-naiṣa iti /
sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmarthyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /
arthādyatpadasāmānādhikaraṇyādityarthaḥ //24//


END BsCom_1,1.10.24

____________________________________________________________________________________________

START BsCom_1,1.10.25



chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

atha yaduktaṃ pūrvasminnapi vākye na brahmabhihitamiti, 'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca' (chāṃ. 3.12.1) iti gāyatryākhyasya chandaso 'bhihitatvāditi, tatparihartavyam /
kathaṃ punaśchandobhidhānānna brahmābhihitamiti śakyate vaktuṃ, yāvatā 'tāvānasya mahimā' ityetasyāmṛci catuṣpādbrahma darśitam /

naitadasti /
'gāyatrī vā idaṃ sarvam' iti gāyatrīmupakramya tāmeva bhūtapṛthivīśarīrahṛdayavākyapramāṇabhedairvyakhyāya 'saiṣā catuṣpādā ṣaḍvidhā gāyatrī tadetadṛcābhyanuktaṃ tāvānasya mahimā' iti tasyāmeva vyākhyātarūpāyāṃ gāyatryāmudāhṛto mantraḥ kathamakasmādbrahma catuṣpādabhidadhyāt /
yo 'pi tatra 'yadvai tadbrahma' (chā. 3.12.5,6) iti brahmaśabdaḥ so 'pi chandasaḥ prakṛtatvācchandoviṣaya eva 'ya etāmevaṃ brahmopaniṣadaṃ veda' (chāṃ 3.11.3) ityatra hi vedopaniṣadamiti vyācakṣate, tasmācchandobhidhānānna brahmaṇaḥ prakṛtatvamiticet /

naiṣa doṣaḥ /
'tathā cetorpaṇanigahāt' tathā gāyatryākhyacchandodvāreṇa tadanugate brahmaṇi cetasor'paṇaṃ cittasamādhānamanena brahmaṇavākyena nigadyate- 'gāyatrī vā idaṃ sarvam' iti /
nahyakṣarasaṃniveśamātrāyā gāyatryāḥ sarvātmakatvaṃ saṃbhavati /
tasmādyādgāyatryākhyavikāre 'nugataṃ jagatkāraṇaṃ brahma tadiha sarvamityucyate /
yathā 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) iti /
kāryaṃ ca kāraṇādavyatiriktamiti vakṣyāmaḥ- 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. 2.1.14) ityatra /
tathānyatrāpi vikāradvāreṇa brahmaṇa upāsanaṃ dṛśyate- 'etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvaryava etaṃ mahāvrate chandogāḥ' (ai.ā. 3.23.12) iti /
tasmādasti chandobhidhāne 'pi pūrvasminvākye catuṣpādbrahma nirdiṣṭam /
tadeva jyotirvākye 'pi parāmṛśyata upāsanāntaravidhānāya /
apara āha- sākṣādeva gāyatrīśabdena brahma pratipādyate, saṃkhyāsāmānyāt /
yathā gāyatrī catuṣpadā ṣaḍakṣaraiḥ pādaistathā brahma catuṣpāt /
tathānyatrāpi chandobhidhāyī śabdor'thāntare saṃkhyāsāmānyātprayujyamāno dṛśyate /
tadyathā- 'te vā ete pañcānye pañcānye daśa santastatkṛtam' ityupakramyāha 'saiṣā virāḍannādi' (chā. 4.3.8) iti /
asminpakṣe brahmaivābhihitamiti na chandobhidhānam /
sarvathāpyasti pūrvasminvākye prakṛtaṃ brahma // 25 //



----------------------

FN: ya etāṃ prakṛtāṃ brahmopaniṣadaṃ vedarahasyaṃ madhuvidyārūpaṃ veda tasyodayāstamayarahitabrahmaprāptirbhavatītyarthaḥ /
etamṛgvedino mahatyukthe śastre upāsate, adhvaryavo yajurvedinaḥ kratau chandogāḥ sāmavedino mahāvrate kratau /
saṃvargavidyāyāṃ adhidaivamagnisūryacandrāmbhāṃsi vāyau līyate /
adhyatmaṃ vāk cakṣuḥśrotramanasi prāṇamapiyanti /
te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśa santaḥ kṛtamityucyate /
kṛtaṃ dyūtam /



chandobhidhānādbrahma prakṛtaṃ nāstīti śaṅkāmekadeśī dūṣayati-kathamiti /
śaṅkāṃ sādhayati-naitadityādinā /
catuṣpadatvādikaṃ pūrvameva vyākhyātam /
ya etāmevamiti /
vedarahasyabhūtāṃ madhuvidyāmevamuktarītyā yaḥ kaścidveda tasyodayāstamayarahitabrahmā prāptirbhavatītyarthaḥ /
tathāca vedatvādgāyatryāṃ brahmaśabdo yukta iti bhāvaḥ /
gāyatrīśabdena tadupādānatvenānugatabrahmalakṣaṇāyāṃ bījamanupapattimāha-na hyakṣareti /
brahmaṇo 'pi kathaṃ sarvātmakatvaṃ, tatrāha-kāryaṃ ceti /
naca gāyatryā dhyānārthaṃ sarvātmatvāropa iti vācyaṃ, svataḥ sarvātmano dhyānasaṃbhavenāsadāropāyogādīti bhāvaḥ /
'tathāhi darśanam'iti sūtraśeṣaṃ vyācaṣṭe-tathānyatreti /
dṛśyata iti darśanam /
dṛṣṭamityarthaḥ /
etaṃ paramātmānaṃ bahvṛcā ṛgvedino mahatyukthe śastre tadanugatamupāsate /
etamevāgnirahasye 'tametamagnirityadhvaryava upāsate'iti śruteḥ yajurvedino 'gnau upāsate /
etameva chantogāḥ sāmavedino mahāvrate kratau upāsata ityaitareyake dṛṣṭamityarthaḥ /
gāyatrīśabdo brahmalakṣaka iti vyākhyāya gauṇa ityāha-apara iti /
sākṣādeva /
vācyārthagrahaṇaṃ vinaiveti yāvat /
pūrvaṃ tūpāsyatayā gāyatrīpadenājahallakṣaṇayā gāyatrībrahmaṇī dve api lakṣite /
naca gāyatrī sarvamityanvayāsaṃbhavaḥ, ghaṭo rūpīti padārthaikadeśe vyaktau rūpānvayavat, gāyatrīpadārthaikadeśe gāyatryanugate brahmaṇi pradhāne sarvātmakatvānvayasaṃbhavāditi bhāvaḥ /
tathāca sūtre siddhāntabhāgasyāyamarthaḥ-tathā gāyatrīvaccatuṣpātvaguṇasāmānyāt, ceto brahmaṇi samarpyate yena sa cetorpaṇo gāyatrīśabdastena brahmaṇa eva nigadādabhidhānāt chandobhidhānamasiddhamiti /
adhunā 'tathāhi darśanam'iti śeṣaṃ vyācaṣṭe-tatheti /
saṃvargavidyāyāmādhidaivamagnisūryacandrāmbhāṃsi vāyau līyante, adhyātmaṃ vākcakṣuḥśrotramanāṃsi prāṇamapiyantītyuktam /
te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśasaṃkhyākāḥ santaḥ kṛtamityucyante /
santi hi kṛtatretādvāparakalisaṃjñakāni catvāri dyutāni krameṇa caturaṅkatryaṅkadvyaṅkaikāṅkāni /
tatra kṛtaṃ daśātmakaṃ bhavati, caturṣvaṅkeṣu trayāṇāṃ triṣu dvayordvayorekasya cāntarbhāvāt /
tathācca daśatvaguṇena vāyvādeḥ kṛtaśabdenocyanate /
eve kṛtatvaṃ vāyvādīnāmupakramyāha-saiṣeti /
vidheyāpekṣayā strīliṅganirdeśaḥ /
virāṭpadaṃ chantovācakaṃ, 'daśākṣarā virāṭ'iti śruteḥ /
daśatvasāmyena vāyvādayo virāḍityucyante /
evañca daśatvadvārā vāyvādiṣu kṛtatvaṃ virāṭtvaṃ ca dhyeyam /
tatra virāṭtvadhyānātsarvamasyānnaṃ bhavati, 'annaṃ virāṭ'iti śruteḥ /
kṛtatvadhyānādannādo bhavati, kṛtatadyūtasyānnādatvāt /
kṛtaṃ hi svīyacaturaṅgeṣu tryaṅkādikamantarbhāvayadannamattīva lakṣyate /
ata eva kṛtajayāditaradyūtajayaḥ śrutyuktaḥ-'kṛtāyavijitāyādhareyāḥ saṃyanti'iti /
ayo dyūtaṃ, kṛtasaṃjño 'yaḥ kṛtāyaḥ sa vijito yena tasmai, adhareyāstryaṅkādayaḥ ayāḥ saṃyanti upanamante /
tena jitā bhavantītyarthaḥ /
evañca sā vāyvādidaśātmikā eṣā kṛtaśabditā virāḍannaṃ, kṛtatvādannādinītyarthaḥ /
sarvathāpīti /
gāyatrīti padasya lakṣakatve gauṇatve 'pi cetyarthaḥ /
atrāpara āhetyaparapadena gauṇatve svamataṃ neti dyotayati /
ajahallakṣaṇāpakṣe hi 'vāgvai gāyatrī'iti vāgātmatvaṃ gāyati ca trāyate ca iti niruktanāmakatvaṃ ca gāyatryā upādhitvenopāsyatvādupapannataram /
gauṇapakṣe gāyatrītyāgāttadubhayaṃ sarvātmakatvamātreṇopapādanīyam /
evaṃ gāyatrīpadasya svārthatyāgaḥ, aprasiddhacatuṣpāttvaguṇadvārā viprakṛṣṭalakṣaṇā ceti bahvasamañjasam //25//


END BsCom_1,1.10.25

____________________________________________________________________________________________

START BsCom_1,1.10.26



bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

itaścaivamabhyupagantavyamiti, pūrvasminvākye prakṛtaṃ brahmeti /
yato bhūtādīnpādānvyapadiśati /
bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāha- 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī' iti /
nahi brahmānāśrayaṇe kevalasya chandaso bhūtādayaḥ pādā upapadyante /
apica brahmānāśrayaṇe neyamṛksaṃbodhyeta- 'tāvānasya' iti /
anayā hi ṛcā svarasena brahmaivābhidhīyate, 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.5) iti sarvātmatvopapatteḥ /
puruṣasūkte 'pīyamṛgbrahmaparatayaiva samāmnāyate /
smṛtiśca brahmaṇa evaṃrūpatāṃ darśayati- 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat' (bhaga. 10.42) iti /
'yadvai tadbrahma' (chā. 3.12.7) iti ca nirdeśa evaṃ sati mukhyārtha upapadyate /
'pañca brahmapuruṣāḥ' (chā. 3.13.6) iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati /
tasmādasti pūrvasminvākye brahma prakṛtam /
tadeva brahma jyotirvākye dyusaṃbandhātpratyabhijñāyamānaṃ parāmṛśyata iti sthitam // 26 //



----------------------

FN: bhūtapṛthivīśarīrahṛdayavākprāṇa iti ṣaṭprakārā gāyatryākhyasya brahmaṇaḥ śrūyante /
suṣayaśchidrāṇi /



nanu 'gāyatrī vā idaṃ sarvam'iti prathama gāyatrīśruteḥ kathaṃ lakṣaṇetyāśaṅkya vākyaśeṣagatasarvātmakatvādyanekabalavatpramāṇasaṃvādena brahmami tātparyāvagamādityāha-bhūtādipādeti /
evaṃ padārthamāha-itaśceti /
sūtrasthādipadārthaṃ darśayati-bhūtapṛthivīti /
atra sūtrabhāṣyakārayorbhūtādibhiścatuṣpadā gāyatrīti saṃmatam, ṣaḍakṣaraiśacatuṣpātvaṃ vṛttikāroktamaprasiddhaṃ cakārasūcitam /
yuktyantaramāha-api ceti /
brahmaparasūktotpannatvācca tasyāstatparatvamityāha-puruṣeti /
brahmapadasya chandovācitvamuktaṃ nirasyati-yadvai tadbrahmeti /
pūrvasyāmṛci brahmoktāvityarthaḥ /
hṛdayasya caturdikṣūrdhvaṃ ca pañca suṣayaḥ santi /
teṣu brahmasthānahṛnnagarasya prāgādidvāreṣu krameṇa prāṇavyānāpānasamānodānāḥ pañcadvārapālā iti dhyānārthaṃ śrutyā kalpitam /
tatra hṛdayacchidrasthaprāṇeṣu brahmapuruṣatvaśrutirhṛdi gāyatryākhyabrāhmaṇa upāsanāsaṃbandhitāyāṃ brahmaṇo dvārapālatvādbrahmapuruṣā iti saṃbhavatītyāha-pañca brahmeti //26//


END BsCom_1,1.10.26

____________________________________________________________________________________________

START BsCom_1,1.10.27



upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |

yadapyetaduktaṃ pūrvatra- 'tripādasyāmṛtaṃ divi' iti saptamyā dyaurādhāratvenopadiṣṭā iti, punaḥ 'atha yadataḥ paro divaḥ' iti pañcamyā maryādātvena, tasmādupadeśabhedānna tasyeha pratyabhijñānamasti, tatparihartavyam /
atrocyate- nāyaṃ doṣaḥ, ubhayasminnapyavirodhāt /
ubhayasminnapi saptamyante pañcamyante copadeśe na pratyabhijñānaṃ virudhyate /
yathā loke vṛkṣāgrasaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca /
evaṃ divyeva sadbrahma divaḥ paramityupadiśyate /
apara āha- yathā loke vṛkṣāgreṇāsaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātpurataḥ śyena iti ca /
evaṃ ca divaḥ paramapi sadbrahma divītyupadiśyate /
tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam /
ataḥ parameva brahma jyotiḥśabdamiti siddham // 27 //




divi diva iti vibhaktibhedātprakṛtapratyabhijñā nāstītyuktaṃ nopakṣaṇīyamityāha-tatparihartavyamiti /
parihāraṃ pratījānīte-atreti /
sūtre nañarthaṃ vadanparihāramāha-nāyamiti /
evaṃ sarvatra vyākhyoyam /
pradhānaprātipadikārthadyusaṃbandhena pratyabhijñāyā vibhaktyarthabhedo na pratibandhakaḥ, kathañcidādhārasyāpi maryādātvasaṃbhavāt /
yathā vṛkṣāgraṃ svalagnabhagāvacchinnaśyenasyādhāraḥ sanneva svālagnabhāgāvacchinnasya tasyaiva maryādā bhavati, evaṃ divi sūrye hārdākāśe vā mukhye ādhāre sabrahmadivo maryadātvaṃ tadalagnākāśāvacchinnaṃ brahma prati kalpayitvā divaḥ paramityucyata ityarthaḥ /
yadyākāśena anavacchinnaṃ brahma gṛhītvā pañcamyā divo maryādātvameva mukhyaṃ tadā gaṅgāyāṃ gheṣa itivatsaptamyā sāmīpyalakṣaṇayādhāratvaṃ vyākhyeyamityāha-apara iti /
sabaddhaṃ pratyādhāratvaṃ mukhyaṃ pūrvamuktaṃ divyeva saditi /
asaṃbaddhaṃ prati maryādātvaṃ mukhyamadhunocyate divaḥ paramapīti bhedaḥ /
tasmājjyotirvākyamupāsye brahmaṇi samanvitamiti siddham //27//


END BsCom_1,1.10.27

____________________________________________________________________________________________

START BsCom_1,1.11.28



pratardanādhikaraṇam / sū. 28-31

prāṇas tathānugamāt | BBs_1,1.28 |

asti kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikā- 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca' ityārabhyāmnātā /
tasyāṃ śrūyate- 'sa hovāca praṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' iti /
tathottaratrāpi 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (ko. 1.1,2,3) iti /
tathā 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi /
ante ca 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' (ko. 3.8) ityādi /
tatra saṃśayaḥ- kimiha prāṇaśabdena vāyumātramabhidhīyata upa devatātmeti, jīvo 'thavā paraṃ brahmeti /

nanu 'ata eva prāṇaḥ' ityatra varṇitaṃ prāṇaśabdasya brahmaparatvam /
ihāpi ca brahmaliṅgamasti- 'ānando 'jaro 'mṛtaḥ' ityādi /
kathamiha punaḥ saṃśayaḥ saṃbhavati /
anekaliṅgadarśanāditi brūmaḥ /

na kevalamiha brahmaliṅgamevopalabhyate /
santi hītaraliṅgānyapi /
'māmeva vijānīhi' (kau. 3.1) itīndrasya vacanaṃ devatātmaliṅgam /
idaṃ śarīraṃ parigṛhyotthāpayatīti prāṇaliṅgam /
'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi jīvaliṅgam /
ata upapannaḥ saṃśayaḥ /
tatra prasiddhervāyuḥ prāṇa iti prāpta ucyate-prāṇaśabdaṃ brahma vijñeyam /
kutaḥ, tathānugamāt /
tathāhi- paurvāparyeṇa paryalocyamāne vākye padārthānāṃ samanvayo brahmapratipādanapara upalabhyate /
upakrame tāvat, 'varaṃ vṛṇīṣva' itīndreṇoktaḥ pratardanaḥ paramaṃ puruṣārthaṃ varamupacikṣepa- 'tvameva me vṛṇīśva yaṃ tvaṃ manuṣyāya hitatamaṃ manyase' iti /
tasmai hitatamatvenopadiśyamānaḥ prāṇaḥ kathaṃ paramātmā na syāt /
nahyanyatra paramātmajñānāddhitatamaprāptirasti /
'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) ityādiśrutibhyaḥ /
tathā 'sa yo māṃ veda na ha vai tasya kenacana karmaṇā loko mīyate na steyena na bhrūṇahatyayā' (kau. 3.1) ityādi ca brahmaparigrahe ghaṭate /
brahmavijñānena hi sarvakarmakṣayaḥ prasiddhaḥ- 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) ityādyāsu śrutiṣu /
prajñātmatvaṃ ca brahmapakṣa evopapadyate /
nahyacetanasya vāyoḥ prajñātmatvaṃ saṃbhavati /
tathopasaṃhāre 'pi 'ānando 'jaro 'mṛtaḥ' ityānandatvādīni na brahmaṇo 'nyatra samyak saṃbhavati /
'sa na sādhunā karmaṇā bhūyānbhavati no evāsādhunā karmaṇā kanīyāneṣa hyeva sādhu karma kārayati taṃ yamebhyo lokasya unninīṣate /
eṣa u bhavāsādhu karma kārayati taṃ yamebhyo lokebhyo 'dho ninīṣate' iti, 'eṣa lokādhipatireṣa lokeśaḥ' (kau. 3.8) iti ca /
sarvametatparasmaninbrahmaṇyāśrīyamāṇe 'nugantuṃ śakyate na mukhye prāṇe /
tasmātprāṇo brahma // 28 //



----------------------

FN: brahmapratipādanaparatvenaiva padānāmanvayadṛṣṭerityarthaḥ /
sa netyādinā dharmādyaspṛṣṭatvaṃ tatkārayitṛtvaṃ tadīśitṛtvaṃ ca sarvamuktam /



prāṇastathānugamāt /
divodāsyāpatyaṃ daivodāsiḥ pratardano nāma rājā yuddhena puruṣakāreṇa ca karaṇenendrasya premāspadaṃ gṛhaṃ jagāma /
taṃ ha indra uvāca, pratardana varaṃ te dadānīti /
sa hovāca pratardanaḥ, yaṃ tvaṃ martyāya hitatamaṃ manyase taṃ varaṃ tvamevālocya mahyaṃ dehīti /
tata indra idamāha-'prāṇosmi'ityādi /
mukhyaṃ prāṇaṃ nirasituṃ prajñātmatvamuktam /
nirviśeṣacinmātraṃ nirasyati-taṃ māmiti /
idaṃ prāṇasyendridevatātve liṅgam /
mukhyaprāṇatve liṅgamāha-atheti /
vāgādīnāṃ dehadhāraṇaśaktyabhāvaniścayānantaramityarthaḥ /
prāṇasya dehadhārakatvamutthāpakatvaṃ ca prasiddhamiti vaktuṃ khalvityuktam /
prāṇasya jīvatve vaktṛtvaṃ liṅgamāha-na vācamiti /
ānantatvādikaṃ brahmaliṅgamāha-ante ceti /
anekeṣu liṅgeṣu dṛśyamāneṣu balābalanirṇayārthamidamadhikaramamityagatārthamāha-anekaliṅgeti /
pūvartra prakṛtabrahmavācakayacchabdabalājjyotiḥśrutiḥbrahmaparetyuktaṃ, na tatheha prāṇaśrutibhaṅge kiñcidbalamasti, mitho viruddhānekaliṅgānāmaniścāyakatvāditi pratyudāharaṇasaṃgatyā pūrvapakṣayati-tatreti /
pūrvaṃ pradhānaprātipadikārthabalāt vibhaktyarthabādhavadvākyārthajñānaṃ prati hetutvena pradhānānekapadārthabalādekavākyatābhaṅga iti dṛṣṭāntasaṃgatirvāstu /
pūrvapakṣe prāṇādyanekopāstiḥ, siddhānte pratyagbrahmadhīriti vivekaḥ /
tathā brahmaparatvena padānāmanvayāvagamāditi hetvarthamāha-tathāhīti /
hitatamatvakarmakṣayādipadārthānāṃ saṃbandho brahmaṇi tātparyaniścāyaka upalabhyata ityuktaṃ vivṛṇoti-upakrama ityādinā /
yaṃ manyase taṃ varaṃ tvameva prayacchetyarthaḥ /
sa yaḥ kaścinmāṃ brahmarūpaṃ vedasākṣādanubhavati, tasya viduṣo loko mokṣo mahatāpi pātakena na ha mīyate naiva hiṃsyate na pratibadhyate jñānāgninā karmatūlarāśerdagdhatvādityāha-sa ya iti /
sādhvasādhunī puṇyapāpe /
tābhāyāmaspṛṣṭatvaṃ, tatkārayitṛtvaṃ, niraṅkuśaiśvaryaṃ ca sarvametaditityarthaḥ //28//


END BsCom_1,1.11.28

____________________________________________________________________________________________

START BsCom_1,1.11.29



na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

yaduktaṃ prāṇo brahmeti, tadākṣipyate /
na paraṃ brahma prāṇaśabdam /
kasmāt, vakturātmopadeśāt /
vaktā hīndro nāma kaścidvigrahavāndevatāviśeṣaḥ svamātmānaṃ pratardanāyācacakṣe- 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā' ityahaṅkāravādena /
sa eṣa vakturātmatvenopadiśyamānaḥ prāṇaḥ kathaṃ brahma syāt /
nahi brahmaṇo vaktṛtvaṃ saṃbhavati 'avāgamanāḥ' (bṛha /
3.8.8) ityādiśrutibhyaḥ /
tathā vigrahasaṃbandhibhireva brahmaṇyasaṃbhavadbhirdharmairātmānaṃ tuṣṭāva- 'triśīrṣāṇaṃ tvāṣṭramahanamarunmukhānyatīñśālāvṛkebhyaḥ prāyaccham' ityevamādibhiḥ /
prāṇatvaṃ cendrasya balavatvādupapadyate /
'prāṇo vai balam' iti hi vijñāyate /
balasya cendro devatā prasiddhā /
'yā ca kācidbalakṛtirindrakarmaiva ta' diti hi vadanti /
prajñātmatvamapyapratihatajñānatvāddevatātmanaḥ saṃbhavati /
apratihatajñānā devatā iti hi vadanti /
niścite caivaṃ devatātmopadeśe hitatamatvādivacanāni yathāsaṃbhavaṃ tadviṣayāṇyeva yojayitavyāni /
tasmādukturindrasyātmopadeśānna prāṇo brahmetyākṣipya pratisamādhīyate- 'adhyātmasaṃbhandhabhūmā hyasmin' iti /
adhyātmasaṃbandhaḥ pratyagātmasaṃbandhasya bhūmābāhulyasminnadhyāya upalabhyate /
'yāvaddhyasmiñsarīre prāṇo vasati tāvadāyuḥ' iti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣyapradhānopasaṃhārayoḥ svātantryaṃ darśayati na devatāviśeṣasya parācīnasya /
tathāstitve ca prāṇānāṃ niḥśreyasamityadhyātmamevendriyāśrayaṃ prāṇaṃ darśayati /
tathā 'prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (kau. 3.3) iti, 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' iti cepakramya 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' iti viṣayondriyavyavahārānabhibhūtaṃ pratyagātmānamevopasaṃharati /
'sa ma ātmeti vidyāt' iti copasaṃhāraḥ pratyagātmaparigrahe sādhurna parācīnaparigrahe /
'ayamātmā brahma sarvānabhūḥ' (bṛha. 2.5.19) iti ca śrutyantaram /
tasmādadhyātmasaṃbandhabāhulyādbrahmopadeśa evāyaṃ na devatātmopadeśaḥ // 29 //



kathaṃ tarhi vakturātmopadeśaḥ-

----------------------

FN: tvaṣṭṛputraṃ viśvarūpaṃ brāhmaṇaṃ ahanaṃ, arunmukhān rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhānyatīn sālāvṛkebhyo 'raṇyaśvabhyo dattavānasmi /
yasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhau cakrapiṇḍikāyāmarā arpitāḥ evaṃ bhūtāni pṛthivyādīni pañca mīyanta iti mātrā bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ /



ahaṅkāravādena svātmavācakaśabdairācacakṣe, uktavānityarthaḥ /
vākyasya indropapāsanāparatve liṅgāntaramāha-tathā vigraheti /
trīṇi śīrṣāṇi yasyeti triśīrṣā tvaṣṭuḥ putro viśvarūpo nāma brāhmaṇaḥ taṃ hatavānasmi /
rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ, tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhān yatīnaraṇyaśvabhyo dattavānasmītyarthaḥ /
indre prāṇaśabdopapattimāha-prāṇatvaṃ ceti /
vadanti laukikā apītyarthaḥ /
balavācinā prāṇaśabdena baladevatā lakṣyata iti bhāvaḥ /
indro hitapradātṛtvādhitatamaḥ, karmānadhikārādapāpa ityevaṃ vyākhyeyānītyāha-niścite ceti /
kimindrapadena vigrahopalakṣitaṃ cinmātramucyate uta vigrahaḥ /
ādye vākyasya brahmaparatvaṃ siddham /
na dvitīya ityāha-adhyātmeti /
ātmani dehe 'dhigata ityadhyātmaṃ pratyagātmā /
sa saṃbadhyate yaiḥ śarīrasthatvādibhirindratanāvasaṃbhāvitairdharmaiste adhyātmasaṃbandhāsteṣāṃ bhūmetyarthaḥ /
āyuratra dehe prāṇavāyusaṃcāraḥ /
astitve prāṇasthitau prāṇānāmindriyāṇāṃ sthitirityarthataḥ śrutimāha-astitva iti /
'athāto niśreyasādānam'ityādyā śrutiḥ /
indriyasthāpakatvavaddehotthāpakatvamāha-tatheti /
vaktṛtvamuktvā sarvādhiṣṭhānatvaṃ darśitamityāha-iti copakramyeti /
tattatra nānāprapañcasyātmani kalpanāyāṃ yathā dṛṣṭāntaḥ, loke prasiddhasya rathasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhaucakrapiṇḍikāyāmarā arpitāḥ, evaṃ bhūtāni pañca pṛthivyādīni mīyanta iti, mātrāḥ bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ prajñāmātrāsu daśasvarpitāḥ /
indriyajāḥ pañca śabdādiviṣayaprajñāḥ mīyante ābhiriti mātrāḥ pañca dhīndriyāṇi /
nemivadgrāhyaṃ grāhakeṣu areṣu kalpitamityuktvā nābhisthānīye prāṇe sarvaṃ kalpitamityāha-prāṇe 'rpitā iti /
sa prāṇo mama svarūpamityāha-sa ma iti /
tarhi pratyagātmani samanvayo na tu brahmaṇi, tatrāha-ayamiti //29//


END BsCom_1,1.11.29

____________________________________________________________________________________________

START BsCom_1,1.11.30



śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |

indro nāma devatātmānaṃ svamātmānaṃ paramātmatvenāhameva paraṃ brahmetyārṣeṇa darśanena yathāśāstraṃ paśyannupadiśati sma- 'māmeva vijānīhi' iti /
yathā 'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' iti tadvat /
'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavat' (bṛ. 1.4.10) iti śruteḥ /
yatpunaruktaṃ 'māmeva vijānīhi' ityuktvā vigrahadharmairindra ātmānaṃ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam /

atrocyate- na tvāṣṭravadhādīnāṃ vijñeyendrastutyarthatvenopanyāso yasmādevaṅkarmāhaṃ tasmānmāṃ vijānīhīti /
kathaṃ tarhi /
vijñānastutyarthatvena /
yatkāraṇaṃ tvāṣṭravadhādīni sāhasānyupanyasya pareṇa vijñānastutimanusaṃdadhāti- 'tasya me tatra lobha ca na mīyate sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate' ityādinā /
etaduktaṃ bhavati-

yasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavato mama brahmabhūtasya lomāpi na hiṃsyate, sa yo 'nyo 'pi māṃ veda na tasya kenacidapi karmaṇā loko hiṃsyata iti /
vijñeyaṃ tu brahmaiva 'prāṇo 'smi prajñātmā' iti vakṣyamāṇam /
tasmādbrahmavākyametat // 30 //




ahaṅkāravādasya gatiṃ pṛcchati-kathamiti /
sūtramuttaram /
tadvyākhyāti-indra iti /
janmāntarakṛtaśravaṇādinā asmiñjanmani svataḥsiddhaṃ darśanamārṣam /
vijñeyendrastutyartha upanyāso na cetkathaṃ tarhi sa iti pṛcchati-kathamiti /
brahmajñānastutyarthaḥ sa ityāha-vijñāneti /
niyāmakaṃ brūte-yaditi /
pareṇa /
'tasya me'ityādinā vākyenetyanvayaḥ /
stutimāha-etaduktamiti /
tasmājjñānaṃ śreṣṭhamiti śeṣaḥ /
stutajñānaviṣaya indra ityata āha-vijñeyaṃ tviti //30//


END BsCom_1,1.11.30

____________________________________________________________________________________________

START BsCom_1,1.11.31



jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |

yadyapyadhyātmasaṃbandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ tathāpi na brahmavākyaṃ bhavitumarhati /
kutaḥ, jīvaliṅgānmukhyaprāṇaliṅgācca /
jīvasya tāvadasminvākye vispaṣṭaṃ liṅgamupalabhyate 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi /
atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate /

tathā mukhyaprāṇaliṅgamapi- 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' iti /
śarīradhāraṇaṃ ca mukhyaprāṇasya dharmaḥ, prāṇasaṃvāde vāgādīnprāṇānprakṛtya- 'tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadprāṇamavaṣṭabhya vidhārayāmi' (pra. 2.3) iti śravaṇāt /
ye tu imaṃ śarīraṃ parigṛhya iti paṭhanti teṣāmimaṃ jīvamindriyagrāmaṃ vā parigṛhya śarīramutthāpayatīti vyākhyeyam /
prajñātmatvamapi jīve tāvaccetanatvādupapannam /
mukhye 'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva /

jīvamukhyaprāṇaparigrahe ca prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ svarūpeṇa ca bhedanirdeśa ityubhayayā nirdeśa upapadyate- 'yo vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti /
brahmaparigrahe tu kiṃ kasmadbhidyeta /
tasmādihajīvamukhyaprāṇayorantara ubhau vā pratīyeyātāṃ na brahmeti cet, naitadevaṃ, upāsātraividyāt /
evaṃ sati trividhamupāsanaṃ prasajyeta- jīvopāsane mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti /
nacaitadekasminvākye 'bhyupagantuṃ yuktam /
upakramopasaṃhārābhyāṃ hi vākyaikatvamavagamyate /
'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' ityekarūpāvupakramopasaṃhārau dṛśyete /
tatrārthaikatvaṃ yuktamāśrayitum /
naca brahmaliṅgamanyaparatvena pariṇetuṃ śakyam /
daśānāṃ bhūtamātrāṇāṃ prajñāmātrāṇāṃ ca brahmaṇo 'nyatrārpaṇānupapatteḥ /
āśritatāvāccānyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ /
ihāpi ca hitatamopanyāsādibrahmaliṅgayogādbrahmopadeśa evāyamiti gamyate /
yattu mukhyaprāṇaliṅgaṃ darśitam- 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, tadasat /
prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṃ śakyatvāt /
'na prāṇena nāpānena martyo jīvati kaścana /
itareṇa tu jīvanti yasminnetāvupāśritau' (kāṭha. 2.5.5) iti śruteḥ /
yadapi na vācaṃ vijijñāsīta vaktāraṃ vidyāt ityādi jīvaliṅgaṃ darśitaṃ tadapi na brahmapakṣaṃ nivārayati /
nahi jīvo nāmātyantabhinno brahmaṇaḥ, 'tattvamasi', 'ahaṃ brahmāsmi' ityādiśrutibhyaḥ /
buddhyādyupādhikṛtaṃ tu viśeṣamāśritya brahmaiva sañjīvaḥ kartā bhoktā cetyucyate /
tasyopādhikṛtaviśeṣaparityāgena svarūpaṃ brahma darśayituṃ 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādinā pratyagātmābhimukhīkaraṇārthamupadeśo na virudhyate /
'yadvācānabhyuditaṃ yena vāgabhyudyate /
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate //
' (ke. 1.4) ityādi ca śrutyantaraṃ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṃ darśayati /
yatpunaretaduktam- 'saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti prāṇaprajñātmanorbhedadarśanaṃ brahmavāde nopapadyata iti /

naiṣa doṣaḥ /
jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorabhedanirdeśopapatteḥ upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥ prāṇa eva prajñātmetyekīkaraṇamaviruddham /
athavā nopāsātraividhyādāśritatvādiha tadyogāt ityasyāyamanyor'thaḥ- na brahmavākyo 'pi jīvamukhyaprāṇaliṅgaṃ virudhyate /
katham, upāsātraividhyāt /
trividhamiha brahmopāsane vivakṣitaṃ prāṇadharmeṇa prajñādharmeṇa svadharmeṇa ca /
tatra 'āyuramṛtamupāḥsvāyuḥ prāṇaḥ' iti, 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, 'tasmādetadevokthamupāsīta' iti ca prāṇadharmaḥ /
'atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥ' ityupakramya 'vāgevāsyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti' ityādiḥ prajñādharmaḥ /
tā vā etā daśaiva bhūtamātrā adhiprajñaṃ daśa prajñāmātrā adhibhūtam /
yaddhi bhūtamātrā na syurna prajñāmātrāḥ syuḥ /
yaddhi prajñāmātrā na syurna bhūtamātrāḥ syuḥ /
nahyantarato rūpaṃ kiñcana siddhyet /
no etannānā /
'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmā' ityādirbrahmadharmaḥ /
tasmādbrahma evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṃ trividhaṃ vivakṣitam /

anyatrāpi 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam /
ihāpi tadyujyate vākyasyopakramopasaṃhārābhyāmekārthatvāvagamātprāṇaprajñābrahmaliṅgāvagamācca /
tasmādbrahmavākyametaditi siddham // 31 //

iti śrīmacchārīrakamīmāṃsābhāṣye śrīśaṅkarabhagavatpādakṛtau prathamādhyāyasya prathamaḥ pādaḥ // 1 //



----------------------

FN: yathāyogaṃ kiñcidatra jīvavākyaṃ kiñcinmukhyaprāṇavākyaṃ kiñcidbrahmavākyamityarthaḥ /
prāṇasaṃvāde- vāgādayaḥ sarve pratyekamātmanaḥ śraiṣṭhyaṃ manyamānāstannirdidhārayiṣayā prajāpatimupajagmuḥ /
sa tānuvāca yasminnutkrānte śarīraṃ pāpiṣṭhataramiva bhavati sa vaḥ śreṣṭha iti /
tataḥ krameṇa vāgādiṣūtkrānteṣvapi śarīraṃ svasthamasthat /
mukhyaprāṇasyoccikramiṣāyāṃ sarveṣāṃ vyākulatve /
variṣṭhaḥ prāṇo 'bravīdahameva pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadbhāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśrityeti /
pañca śabdādayaḥ pañca pṛthivyādaya iti daśa bhūtamātrāḥ /
pañca buddhīndriyāṇi pañca buddhaya iti daśa prajñāmātrāḥ /
anyatra 'ata eva prāṇa' ityādau /
yena caitanyena vāgabhyudyate preryate vadanasāmarthyamāpadyate tadeva vāgāderagamyaṃ brahma /
upāseti svatantrāṇāṃ trayāṇāmupāstau vākyabhedaḥ, natvekasyaiva brahmaṇastaddharmeṇetyarthaḥ /
tasyāyuṣṭvaṃ jīvanasya tadadhīnatvāt /
utthāpayatītyukthamiti prāṇadharmaḥ /
atheti jīvadharmaḥ /


dehotthāpanaṃ jīvaliṅgaṃ kiṃ na syāt, tatrāha-śarīradhāraṇaṃ ceti /
sarve vāgādayaḥ prāṇā ahamahaṃ śreṣṭha iti vivadamānāḥ prajāpatimupajagmuḥ /
sa ca tānuvāca, yasminnutkrānte śarīraṃ pāpiṣṭhataraṃ patiṣyati sa vaḥ śreṣṭha iti tathākrameṇa vāgādipūtkrānteṣvapi mūkādibhāvena śarīraṃ svasthamasthāt /
mukhyaprāṇasya tu uccikramiṣāyāṃ sarveṣāṃ vyākulatvāptau tānvāgādīnvariṣṭhaḥ prāṇa uvāca, yūyaṃ mohaṃ māpadyatha yato 'hamevaitatkaromi /
kiṃ tat, pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadvāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśritya dhārayāmītyarthaḥ /
dvivacanasahavāsotkrāntiśruteśca na brahma grāhyamityāha-jīvamukhyeti /
abhedanirdeśamāha-yo vā iti /
bhedamāha-saheti /
yadi jīvamukhyaprāṇayorliṅgādupāstatvaṃ tarhi brahmaṇo 'pi liṅgānāmuktatvādupāsanaṃ syāt /
na ceṣṭāpattiḥ. upakramādina niścitaikavākyatābhaṅgaprasaṅgādityāha-naitadevamityādinā /
naca svatantrapadārthabhedādvākyabhedaḥ kiṃ na syāditi vācyaṃ, jīvamukhyaprāṇayoruktaliṅgānāṃ brahmaṇinetaṃ śakyatayā svātantryāsiddheḥ, aphalapadārthasya phalavadvākyārthaśeṣatvena pradhānavākyārthānusāreṇa talliṅganayasyocitatvācca /
nahi pradhānavākyārthabrahmaliṅgamanyathā netuṃ śakyaṃ, na vā taducitamityāha-naca brahmaliṅgamiti /
sūtraśeṣaṃ vyācaṣṭe-āśritatvācceti /
anyatra 'ata eva prāṇaḥ'ityādau vṛtterāśritvādihāpi tasya brahmaliṅgasya yogādbrahmapara eva prāṇaśabda ityarthaḥ /
prāṇādiliṅgāni sarvātmake brahmaṇyanāyāsena netuṃ śakyanītyāha-yattvityādinā /
yasminnetau preryatvena sthitau tenetareṇa brahmaṇā sarve prāṇādivyāpāraṃ kurvantītyarthaḥ /
viśeṣaṃ paricchedābhimānamityarthaḥ /
'vatkāraṃ vidyāt'iti na vakturjñeyatvamucyate, tasya lokasiddhatvāt, kintu tasya brahmatvaṃ bodhyate /
tadbodhābhimukhyāya liṅgādaya ityatra śrutyantaramāha-yadvāceti /
yena caitanyena vāgabhyudyate svakāryābhimukhyena preryate tadeva vāgādiragamyaṃ brahmetyarthaḥ /
tattvaṃpadavācyayoḥ svarūpato bhedasthābhyāmupalakṣyātmasvarūpābhedādekatvaṃ nirdiśyata ityāha-naiṣa doṣa iti /
svamatena sūtraṃ vyākhyāya vṛttikṛnmatena vyācaṣṭe-athaveti /
upāsanātritvaprasaṅgāditi pūrvamuktam /
atra triprakārakasyaikabrahmaviśeṣekasyaikasyopāsanasya vivakṣitatvādityarthaḥ /
ato na vākyobheda iti bhāvaḥ /
dehaceṣṭātmakajīvanahetutvaṃ prāṇasyāyuṣṭvaṃ dehāpekṣayā tasya āmukteravasthānādamṛtatvaṃ, utthāpayatītyukthatvamiti prāṇadharmaḥ /
jīvadharmānāha-atheti /
buddhiprāṇayoḥ sahasthityutkrāntyuktyanantaramityarthaḥ /
atra prajñāpadena sābhāsā jīvākhyā buddhirucyate /
tasyāḥ saṃbhandhīni dṛśyāni sarvāṇi bhūtāni yathaikaṃ bhavantyadhiṣṭhānacidātmanā tathā vyākhyāsyāma ityupakramyoktam-'vāgeva'ityādi /
cakṣurevāsyā ekamaṅgamadūduhadityādiparyāyāṇāṃ saṃkṣiptārthaṃ ucyate /
utpannāyā asatkalpanāyāḥ sābhāsabuddhernāmaprapañcaviṣayitvamardhaṃ śarīram, arthātmakarūpaprapañcaviṣayitvamardhaṃ śarīramiti militvā viṣayitvākhyaṃ pūrṇaṃ śarīramindriyasādhyam /
tatra karmendriyeṣu vāgevāsyāḥ prajñāyā ekamaṅgaṃ dehārdhamadūduhat pūrayāmāsa /
vāgindriyadvārā nāmaprapañcaviṣayitvaṃ buddhirlabhata ityarthaḥ /
caturthī ṣaṣṭhyarthā /
tasyāḥ punarnāma kila cakṣurādinā prativihitā jñāpitābhūtamātrā rūpādyartharūpā parastādaparārdhe kāraṇaṃ bhavati /
jñānakāraṇadvarārthaprapañcaviṣayitvaṃ buddhiḥ prāpnotītyarthaḥ /
evaṃ buddheḥ sarvārthadraṣṭṛtvamupapādya tanniṣṭhacitpratibimbadvārā sākṣiṇi draṣṭṛtvādhyāsamāha-prajñayeti /
buddhidvārā cidātmā vācamindriyaṃsamāruhya tasyāḥ prerako bhūtvā vācā karaṇena sarvāṇi nāmāni vaktavyatvenāpnoti, cakṣuṣā sarvāṇi rūpāṇi paśyatītyevaṃ draṣṭā bhavatītyarthaḥ /
tathāca sarvadraṣṭṛtvaṃ cidātmani draṣṭṛtvādhyāsanimittatvaṃ ca buddherdharma ityuktaṃ bhavati sarvādhāratvāndatvādiḥ brahmadharma ityāha-tā vā iti /
daśatvaṃ vyākhyātam /
prajñā indriyajātyā adhikṛtya grāhyā bhūtamātrā vartante, prajñāmātrā indriyāṇi grāhyaṃ bhūtajātamadhikṛtya vartanta iti grāhya grāhakayormithaḥ sāpekṣatvamuktaṃ sādhayati-yaditi /
tadeva sphuṭayati-na hīti /
grāhyeṇa grāhyasvarūpaṃ na sidhyati kintu grāhakeṇa /
evaṃ grāhakamapi grāhyamanapekṣyā na sidhyati /
tasmātsāpekṣatvādetadgrāhyagrāhakadvayaṃ vastuto na bhinnaṃ kintu cidātmanyaropitamityāha-

no iti /
tadyathetyādi kṛtavyākhyānam /
sūtrārthamupasaṃharati-tasmāditi /
anyadharmeṇānyasyopāsanaṃ kathamityāśaṅkyāśritatvādityāha-anyatrāpīti /
upādhirjīvaḥ /
tat anyadharmeṇopāsanam /
iyamasaṃgatā vyākhyā /
tathāhi-na tāvadāruṇyādyanekaguṇaviśiṣṭaprāptakrayaṇavadupāsātrayaviśiṣṭasya brahmaṇo vidhiḥ saṃbhavati, siddhasya vidhyanarhatvāt /
nāpi brahmānuvādenopāsātrayavidhiḥ, vākyabhedāt /
naca nānādharmaviśiṣṭamekamupāsanaṃ vidhīyata iti vācyaṃ, tādṛśavidhivākyasyātrāśravaṇāt /
naca 'taṃ māmāyuramṛtamityupāḥsva'ityatra māmiti jīvena, āyuriti prāṇena, amṛtamiti brahmaṇā svasvadharmavatā viśiṣṭopāsanāvidhiriti vācyaṃ, sarveṣāṃ dharmāṇāmaśravaṇāt, brahmāśruteśca /
'prāṇo vā amṛtam'iti prāṇasyaivāmṛtatvaśruteḥ /
ata upāsanāvidhilubdhena 'vaktāraṃ vidyāt' 'etadevokthamupāsīta' 'sa ma ātmeti vidyāt'iti jīvaprāṇabrahmopāsanavidhayaḥ, anye guṇavidhaya iti svīkṛtyaikavākyatvaṃ tyājyaṃ, taccāyuktaṃ, upakramādinaikavākyatānirṇayāditi /
tasmājjñeyapratyagbrahmaparamidaṃ vākyamityupasaṃharati-tasmāditi //31//


END BsCom_1,1.11.31

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhāyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya prathamaḥ pādaḥ //1//



// iti prathamasyādhyāyasya spaṣṭabrahmaliṅgaśrutisamanvayākhyaḥ prathamaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________



prathamādhyāye dvitīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgayuktavākyānāmupāsyabrahmaviṣayāṇāṃ vicāraḥ] /

1 sarvatra prasiddhyadhikaraṇam / sū. 1-8

prathame pāde 'janmādyasya yataḥ' ityākāśādeḥ samastasya jagato janmādikāraṇaṃ brahmetyuktam /
tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṃ, nityatvaṃ, sarvajñatvaṃ, sarvaśaktitvaṃ, sarvātmatvamityevañjātīyakā dharmā uktā eva bhavanti /
arthāntaraprasiddhānāṃ ca keṣāñcicchabdānāṃ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni saṃdihyamānāni brahmaparatayā nirṇītīni /
punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni saṃdihyante- kiṃ paraṃ brahma pratipādayantyāhosvidarthāntaraṃ kiñcidasti /
tannirṇayāya dvitīyatṛtīyau pādāvārabhyete /



prathamādhyāye dvitīyaḥ pādaḥ /


śrīrāmaṃ siddhamattāraṃ guhāśāyinamāntaram /
antaryāmiṇamajñeyaṃ vaiśvānaramahaṃ bhaje //1//



____________________________________________________________________________________________

START BsCom_1,2.1.1



sarvatra prasiddhopadeśāt | BBs_1,2.1 |

idamāmnāyate- 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta /
atha khalu kratumayaḥ puruṣo yathākraturasmiṃlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta', 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.1,2) ityādi /
tatra saṃśayaḥ- kimiha manomayatvādibhirdharmaiḥ śārīra ātmopāsyatvenopadiśyata āhosvitparaṃ brahmeti /
kiṃ tāvatprāptam /
śārīra iti /
kutaḥ, tasya hi kāryakaraṇādhipateḥ prasiddho manaādibhiḥ saṃbandho na parasya brahmaṇaḥ, 'aprāṇo hyamanāḥ śubhraḥ' (mu. 2.1.2) ityādiśrutibhyaḥ /

nanu 'sarvaṃ khalvidaṃ brahma' iti svaśabdenaiva brahmopāttaṃ, kathamiha śārīra ātmopāsya āśaṅkyate /

naiṣa doṣaḥ /
nedaṃ vākyaṃ brahmopāsanāvidhiparaṃ kiṃ tarhi śamavidhiparam /
yatkāraṇaṃ 'sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta' ityāha /
etaduktaṃ bhavati- yasmātsarvamidaṃ vikārajātaṃ brahmaiva, tajjatvāttallatvāttadanatvācca /
naca sarvasyaikātmatve rāgādayaḥ saṃbhavanti, tasmācchānta upāsīteti /
naca śamavidhiparatve satyanena vākyena brahmopāsanaṃ niyantuṃ śakyate /
upāsanaṃ tu 'sa kratuṃ kurvīta' ityanena vidhīyate /
kratuḥ saṃkalpo dhyānamityarthaḥ /
tasya ca viṣayatvaṃna śrūyate- 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgam /
ato brūmo jīvaviṣayametadupāsanamiti /
'sarvakarmā sarvakāmaḥ' ityādyapi śrūyamāṇaṃ paryāyeṇa jīvaviṣayamupapadyate /
'eṣa ma ātmāntarhṛdaye 'ṇīyānvrīhervā yavādvā' iti ca hṛdayāyatanatvamaṇīyastvaṃ cārāgramātrasya jīvasyāvakalpate nāparicchinnasya brahmaṇaḥ /

nanu 'jyāyānpṛthivyā' ityādyapi na paricchinne 'vakalpata iti /

atra brūmaḥ- na tāvadaṇīyastvaṃ jyāyastvaṃ cobhayamekasminsamāśrayituṃ śakyaṃ, virodhāt /
anyatarāśrayaṇe ca prathamaśrutatvādaṇīyastvaṃ yuktamāśrayituṃ, jyāyastvaṃ tu brahmabhāvāpekṣayā bhaviṣyatīti /
niścite ca jīvaviṣayatve yadante brahmasaṃkīrtanaṃ 'etadbrahma' (chā. 3.14.4) iti, tadapi prakṛtaparāmarśārthatvājjīvaviṣayameva /
tasmānmanomayatvādibhirdharmairupāsyam /
kutaḥ, sarvatra prasiddhopadeśāt /
yatsarveṣu vedānteṣu prasiddhaṃ brahmaśabdasyālambanaṃ jagatkāraṇaṃsa iha ca 'sarvaṃ khalvidaṃ brahma' iti vākyopakrame śrute, tadeva manomayatvādidharmairviśiṣṭamupadiśyata iti yuktam /
evañca prakṛtahānāprakṛtaprakriye na bhaviṣyataḥ /

nanu vākyopakrame śamavidhivivakṣayā brahma nirdiṣṭaṃ na svavivakṣayetyuktam /

atrocyate- yadyapi śamavidhivivakṣayā brahma nirdiṣṭaṃ tathāpi manomayatvādiṣūpadiśyamāneṣu tadeva brahma saṃnihitaṃ bhavati /
jīstu na saṃnihito naca svaśabdenopātta iti vaiṣamyam // 1 //



----------------------

FN: tasmin jāyata iti tajjaṃ, tasmin iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ tajjaṃ catallaṃ ca tadanaṃ ceti tajjalān /
śākapārthivādinyāyena madhyamasya tacchabdasya lopaḥ /
tajjalānamiti vaktavye chāndaso 'vayavalopaḥ /
vibhaktivyatyayena manomayaṃ prāṇaśarīraṃ bhārūpaṃ dhyāyedityarthaḥ /
yata evamāha tasmācchamavidhiparamityarthaḥ /
totraprotāyaḥśalākāgraparimāṇasyetyarthaḥ /
prāṇaḥ śarīramasyeti samāsagatasarvanāmnā saṃnihitārthena prakṛtaṃ brahma hitvā jīvamaprakṛtamicchataḥ prakṛtahāniraprakṛtaprakriyācetyarthaḥ /
vaiṣamyaṃ jīvabrahmaṇoriti śeṣaḥ /



pūrvapādenottarapādayoḥ saṃgatiṃ vaktuṃ vṛttamanuvadati-prathama iti /
jagatkāraṇatvoktayā vyāpitvādikamarthātsidvam /
tadupajīvyottaraṃ pādadvayaṃ pravartata iti hetuhetumadvāvaḥ saṃgatiḥ /
kathaṃ pādabheda ityāśaṅkya pādānāṃ prameyabhedamāha-arthāntareti /
ākāśādiśabdānāṃ spaṣṭabrahmaliṅgairbrahmaṇi samanvayo darśitaḥ /
aspaṣṭabrahmaliṅgavākyasamanvayaḥ pādadvaye vakṣyate /
prāyeṇopāsyajñeyabrahmabhedātpādayoravāntarabheda iti bhāvaḥ /
chāndogyavākyamudāharati-idamiti /
tasmājjāyata iti tajjaṃ, tasmiṃllīyata iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ, tajjaṃ ca tallaṃ ca tadanaṃ ceti tajjalān /
karmadhāraye 'smin śākapārthivanyāyena madhyamapadasya tacchabdasya lopaḥ /
tajjalānamiti vācye chāndaso 'vayavalopaḥ /
itiśabdo hetau /
sarvamidaṃ jagadbrahmaiva, tadvivartatvādityarthaḥ /
brahmaṇi mitrāmitrabhedābhāvācchānto rāgādirahito bhavediti guṇavidhiḥ /
sakratumupāsanaṃ kurvīteti vihitopāsanasya 'upāsīta'ityanuvādātphalamāha-atheti /
kratumayaḥ saṃkalpavikāra ityarthaḥ /
puruṣasya dhyānavikāratvaṃ sphuṭayati-yatheti /
iha yadhyāyati, mṛtvā dhyānamahimnā tadhyeyarūpeṇa jāyata ityarthaḥ /
kratumayaḥ saṃkalpapradhāna iti vārthaḥ /
kratorviṣayamāhamana iti /
brahmotyupakramānmanomayaṃ prāṇaśarīraṃ bhārūpaṃ satyasaṃkalpamantarhradaye dhyeyamityarthaḥ /
pūrvatra brahmaliṅgairabrahmaliṅgabādha uktaḥ, na tathehopakrame brahmaṇo liṅgamasti, kintu prakaraṇam /
tacca śāntiguṇavidhānārthamanyathāsidvam /
ato jīvaliṅgaṃ balīya iti pratyudāharaṇena pūrvapakṣayati-śārīra ityādinā /
śrutimāśaṅkyānyathāsidyā pariharati-naiṣa doṣa iti /
śamavidhiparatve hetumāha-yatkāraṇamiti /
yata evamāha tasmācchamavidhiparamityanvayaḥ /
[atredaṃśabdaḥ prakṛtabrahmaparāmarśārtho natu jagatparāmarśārthaḥ, jagadviśeṣaṇe prayojanābhāvāt /
atra prayojanābhāve 'pi yatra prayojanaṃ tatra bhavatyeva jagadviśeṣaṇaṃ, yathā 'ātmaivedaṃ sarvam' /
atra bādhāyāṃ samānādhikaraṇadārḍhyārthaṃ viśeṣaṇamāvaśyakaṃ, tadvākyasya jñeyabrahmaviṣayatvāt /
atra tūpāsanāyāṃ bādhānāvaśyakatvadviṣayābhedena brahmaṇa upāsyatvāt /
ṭanaca śameti /
śamadhyānayorvidhau vākyabhedāpatterityarthaḥ /
janmaparamparayā jīvasyāpi sarvakarmatvādisaṃbhavamāha-sarvakarmeti /
sarvāṇi karmāṇi yasya /
sarve kāmā bhogya yasya /
sarvagandhaḥ sarvarasa ityādirādiśabdārthaḥ /
ārāgramātrasyeti /
totraprotāyaḥ-śalākāgraparimāṇasyetyarthaḥ /
sarvatra prasidvabrahmaṇa evātropāsyatvopadeśānna jīva upāsya iti sūtrārthamāha-sarvatreti /
yatra phalaṃ nocyate tatra pūrvottarapakṣasidviḥ phalamiti mantavyam /
tadyapi nirākāṅkṣaṃ brahma tathāpi manaḥpracuramupadhirasya, prāṇaḥ śarīramasyeti samāsāntargatasarvanāmnaḥ saṃnihitaviśeṣyākāṅkṣatvādbrahma saṃbadhyate /
'syonaṃ te sadanaṃ karomi'iti saṃskārārthasadanasya nirākāṅkṣasyāpi 'tasminsīda'iti sākāṅkṣatacchabdena parāmarśadarśanādityāha-atrocyata iti /
syonaṃ pātraṃ te puroḍāśasyeti śrutyarthaḥ /
jīvo 'pi liṅgātsaṃnihita ityata āha-jīvastviti /
idaṃ hi liṅgadvayaṃ lokasidvaṃ jīvaṃ na saṃnidhāpayati,

duḥkhina upāstyayogyatvātphalābhāvācca /
ato viśvajinnyāyena sarvābhilaṣitamānandarūpaṃ brahmaivopāsanākriyānubandhīti bhāvaḥ /
kiñca brahmapadaśrutyā liṅgabādha ityāha-naceti /
anyatarākāṅkṣānugṛhītaṃ phalavatprakaraṇaṃ viphaliṅgādvalīya iti samudāyārthaḥ //1//


END BsCom_1,2.1.1

____________________________________________________________________________________________

START BsCom_1,2.1.2




vivakṣitaguṇopapatteś ca | BBs_1,2.2 |

vaktumiṣṭā vivakṣitāḥ /
yadyapyapauruṣeye vede vakturabhāvānneccārthaḥ saṃbhavati tathāpyupādānena phalenopacaryate /
loke hi yacchabdābhihitamupādeyaṃ bhavati tadvivakṣitamityucyate, yadanupādeyaṃ tadavivakṣitamiti /
tadamavede 'pyupādeyatvenābhihitaṃ vivakṣitaṃ bhavati, itaradavivakṣitam /
upādānānupādāne tu vedavākyatātparyābhyāmavagamyate /
tadiha ye vivakṣitā guṇā upāsanāyāmupādeyatvenopadiṣṭāḥ satyasaṃkalpaprabhṛtayaste parasminbrahmaṇyupapadyante /
satyasaṃkalpatvaṃ hi sṛṣṭisthitisaṃhāreṣvapratibaddhaśaktitvātparamātmana evāvakalpate /
paramātmaguṇatvena ca 'ya ātmāpahṛtapāpmā' (chā. 8.7.1) ityatra 'satyakāmaḥ satyasaṃkalpa' iti śrutam /
ākāśātmetyādinākāśavadātmāsyetyarthaḥ /
sarvagatatvādibhirdharṇaiḥ saṃbhavatyākāśena sāmyaṃ brahmaṇaḥ /
'jyāyānpṛthivyāḥ' ityādinā caitadeva darśayati /
yadāpyākāśa ātmā yasyeti vyākhyāyacate, tadapi saṃbhavati sarvajagatkāraṇasya sarvātmano brahma ākāśātmatvam /

ata eva 'sarvakarmā' ityādi /
evamihopāsyatayā vivakṣitā guṇā brahmaṇyupapadyante /
yattūktaṃ 'manomayaḥ prāṇaśarīraḥ' iti jīvaliṅgaṃ na tadbrahmaṇyupapadyata iti, tadapi brahmaṇyupapadyata iti brūmaḥ /
sarvātmatvāddhi brahmaṇo jīvasaṃbandhīni manomayatvādīni brahmasaṃbandhīni bhavanti /
tathāca brahmaviṣaye śrutismṛtī bhavataḥ- 'tvaṃ strī tvaṃ kumāra uta vā kumārī /
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti, sarvataḥpāṇipādaṃ tatsarvatokṣiśiromukham /
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati (gī. 13.13) iti ca /
'aprāṇo hyamanāḥ śubhraḥ' iti śrutiḥ śuddhabrahmaviṣayā, iyaṃ tu 'manomayaḥ prāṇaśarīraḥ' iti saguṇabrahmaviṣayeti viśeṣaḥ /
ato vivakṣitaguṇopapatteḥ parameva brahmehopāsyatvenopadiṣṭamiti gamyate // 2 //


----------------------

FN: upādānānupādāne parigrahaparityāgau /
tāttaryaṃ nāma phalavadarthapratītyanukūtvaṃ śabdadharmaḥ /
upakramādinā jñānāttayoravagama ityarthaḥ /
jīrṇaḥ sthaviro bhūtvā yodaṇḍena vañcati gacchati, tathā yo jātaḥ bālaḥ so 'pi tvameva /



vastuno vivakṣāyāḥ phalamupādānaṃ svīkāraḥ, sa ca prakṛteṣu guṇeṣvastīti vivakṣopacāra ityāha-tathāpyupādāneneti /
nanvidaṃ grāhyamidaṃ tyājyamiti dhīrvivakṣādīnā vede kutaḥ syādityata āha-upādānānupādāne tviti /
tātparyaṃ nāma phalavadarthapratityanukūlatvaṃ śabdadharmaḥ /
upakramādinā tasya jñānāttayoravagama ityarthaḥ /
tadiheti /
tat tasmāt /
tātparyavattvādityarthaḥ /
sarvātmatve pramāṇamāha-tathāceti /
jīrṇaḥ sthaviro yo daṇḍena vañcati gacchati so 'pi tvameva /
yo jāto bālaḥ sa tvameva /
sarvataḥ sarvāsu dikṣu śrutayaḥ śrotrāṇyasyeti sarvataḥ śrutimat /
sarvajantūnāṃ prasidvāḥ pāṇyādayastasyeti sarvātmatvoktiḥ //2//


END BsCom_1,2.1.2

____________________________________________________________________________________________

START BsCom_1,2.1.3



anupapattes tu na śārīraḥ | BBs_1,2.3 |

pūrveṇa sutreṇa brahmaṇi vivakṣitānāṃ guṇānāmupapattiruktā /
anena tu śārīre teṣāmanupapattirucyate /
tuśabdo 'vadhāraṇārthaḥ /
brahmaivoktena nyāyena manomayatvādiguṇaṃ, natu śārīro jīvo manomayatvādiguṇaḥ /
yatkāraṇaṃ 'satyasaṃkalpaḥ, ākāśātmā, avākī, anādaraḥ, jyāyānpṛthivyā' iti caivañjātīyakā guṇā na śārīra āñjasyenopapadyante /
śārīra iti śarīre bhava ityarthaḥ /

nanvīśvaro 'pi śarīre bhavati /

satyam /
śarīre bhavati natu śarīra eva bhavati, 'jyāyānpṛthivyā jyāyānantarikṣāt', 'ākāśavatsarvagataśca nityaḥ' iti ca vyāpitatvaśravaṇāt /
jīvastu śarīra eva bhavati, tasya bhogādhiṣṭhānāccharīrādanyatra vṛttyabhāvāt // 3 //



----------------------

FN: vāgeva vākaḥ so 'syāstīti vākī na vākī avākī vāgādisarvendriyarahitaḥ /
āptakāmatvānna kutracitadādaro 'stītyanādaraḥ /



nanu jīvadharmaścebrahmaṇi yojyante tarhi brahmadharmā eva jīve kimiti na yojyante, tatrāha-anupapatteriti /
sūtraṃ vyācaṣṭe-pūrveṇeti /
sarvātmatvādirūktanyāyaḥ /
kalpitasya dharmā adhiṣṭhāne saṃbadhyante, nādhiṣṭhānadharmāḥ kalpita iti bhāvaḥ /
jhradhiṣṭhānajñānakāle kalpitadharmābhāvāt /
ṭavāgeva vākaḥ so 'syāstīti vākī, na vākī avākī /
anindriya ityarthaḥ /
kutrāpyādaraḥ kāmo 'sya nāstītyanādaraḥ /
nityatṛpta ityarthaḥ /
jyāyastvādyanupapattau śārīra iti paricchedo hetuḥ sūtroktaḥ /
sa tu jīvasyaiva nośvarasyetyāha-satyamityādinā //3 //


END BsCom_1,2.1.3

____________________________________________________________________________________________

START BsCom_1,2.1.4



karmakartṛvyapadeśāc ca | BBs_1,2.4 |

itaśca na śārīro manomayatvādiguṇaḥ, yasmātkarmakartṛvyapadeśo bhavati 'etamitaḥ pretyābhisaṃbhavitāsmi' (chā. 3.14.4) iti /
etamiti prakṛtaṃ manomayatvādiguṇamupāsyamātmānaṃ karmatvena prāpyatvena vyapadiśati /
abhisaṃbhavitāsmīti śārīramupāsakaṃ kartṛtvena prāpakatvena /
abhisaṃbhavitāsmīti /
prāptāsmītyarthaḥ /
naca satyāṃ gatāvekasya karmakartṛvyapadeśo yuktaḥ /
tathopāsyopāsakabhāvo 'pi bhedādhiṣṭhāna eva /
tasmādapi na śārīro manomayatvādiviśiṣṭaḥ // 4 //



----------------------

FN: etamiti prāpakatvena vyapadiśatīti saṃbandhaḥ /




prāpakatvena vyapadiśatīti saṃbandhaḥ /
karmakartṛvyapadeśapadasyārthāntaramāha-tathopāsyeti //4 //


END BsCom_1,2.1.4

____________________________________________________________________________________________

START BsCom_1,2.1.5



śabdaviśeṣāt | BBs_1,2.5 |

itaśca śārīrādanyo manomayatvādiguṇaḥ, yasmācchabdaviśeṣo bhavati samānaprakaraṇe śrutyantari- 'yathāvrīhirvā yavo vā śyamako vā śyamākataṇḍulo vaivamayamantarātmanpuruṣo hiraṇmayaḥ' (śata. brā. 10.6.3.2) iti /
śārīrasyatno yaḥ śabdo 'bhidhāyakaḥ saptamyanto 'ntarātmanniti tasmādviśiṣṭo 'nyaḥ prathamāntaḥ puruṣaśabdo manomayatvādiviśiṣṭasyātmano 'bhidhāyakaḥ /
tasmāttayorbhedo 'dhigamyate // 5 //



----------------------

FN: samānaprakaraṇatvamekavidyāviṣayatvām /
antarātmanniti chāndaso vibhaktilopaḥ /
antarātmanītyarthaḥ /



ekārthatvaṃ prakaraṇasya samānatvam /
antarātmanniti vibhaktilopaśchāndasaḥ /
śabdayorviśeṣo vibhaktibhedaḥ /
tasmāttadarthayorbheda iti sūtrārthaḥ //5//


END BsCom_1,2.1.5

____________________________________________________________________________________________

START BsCom_1,2.1.6



smṛteś ca | BBs_1,2.6 |

smṛtiśca śārīraparamātmanorbhedaṃ darśayati- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭati /
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' /
(gī. 18.61) ityādyā /
atrāha- kaḥ punarayaṃ śārīro nāma paramātmano 'nyaḥ, yaḥ pratiṣidhyate 'anupapattestu na śārīraḥ' ityādinā /
śrutistu- 'nānyo 'to 'sti draṣṭā śrotā' (bṛha. 3.7.23) ityevañjātīyakā paramātmano 'nyamātmānaṃ vārayati /
tathā smṛtirapi- 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2) ityevañjātīyaketi /
atrocyate- satyametat /
para evātmā dehendriyamanobuddhyupādhibhiḥ paricchidyamāno bālaiḥ śārīra ityupacaryate /
yathā ghaṭakarakādyupādhivaśādaparicchinnamapi nabhaḥ paricchinnavadavabhāsate, tadvat /
tadapekṣayā ca karmakartṛtvādibhedavyavahāro na virudhyate prāk 'tattvamasi' ityātmaikatvopadeśaghaṇāt /
gṛhīte tvātmaikatve bandhamokṣādisarvavyavahāraparisamāptireva syāt // 6 //



----------------------

FN: tadapekṣayā aupādhikabhedāpekṣayā /



smṛtau hṛdisthasya jīvādbhedokterannāpi hṛdistho manomaya īśvara ityāha-smṛteśceti /
bhūtāni jīvān /
yantraṃ śarīram /
atra sūtrakṛtā satyabheda ukta iti bhrāntinirāsāyekṣatyadhikaraṇe nirastamapi codyamudbhāvya nirasyati-atrāhetyādinā /
tvaduktarītyā vastuta ekatvameva, bhedastu kalpitaḥ sūtreṣvanūdyata ityāha-satyamiti //6//


END BsCom_1,2.1.6

____________________________________________________________________________________________

START BsCom_1,2.1.7



arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | BBs_1,2.7 |

arbhakamalpamoko nīḍaṃ, 'eṣa ma ātmāntarhṛdaye' iti paricchinnāyatanatvāt, svaśabdena ca 'aṇīyānvrīhervā yavādvā' ityaṇīyastvavyapadeśāt, śārīra evārāgramātro jīva ihopadiśyate, na karvagataḥ paramātmeti yaduktaṃ tatparihartavyam /

atrocyate- nāyaṃ doṣaḥ /
na tāvatparicchinnadeśasya sarvagatatvavyapadeśaḥ kathamapyupapadyate /
sarvagatasya tu sarvadeśeṣu vidyamānatvātparicchinnadeśavyapadeśo 'pi kayācidapekṣayā saṃbhavati /
yathā samastavasudhādhipatirapi hi sannayodhyādhipatiriti vyapadiśyate kayā punarapekṣayā sarvagataḥ sannīśvaror'bhakaukā aṇīyāṃśca vyapadiśyata iti /
nicāyyatvādevamiti brūmaḥ /
evamaṇīyastvādiguṇagaṇopeta īśvarastatra hṛdayapuṇḍarīke nicāyyo draṣṭavya upadiśyate /

yathā śālagrāme hariḥ /
tatrāsya buddhivijñānaṃ grāhakam /
sarvagato 'pīśvarastatropāsyamānaḥ prasīdati /
vyomavaccaitaddraṣṭavyam /
yathā sarvagatamapi sadvyoma sūcīpāśādyapekṣāyārbhakauko 'ṇīyaśca vyapadiśyate, evaṃ brahmāpi /
tadevaṃ nicāyyatvāpekṣaṃ brahmaṇor'bhakaukastvamaṇīyastvaṃ ca na pāramārthikam /
tatra yadaśaṅkyate, hṛdayāyatanatvādbrahmaṇo hṛdayāyatanānāṃ ca pratiśarīraṃ bhinnatvādbhinnāyatanānāṃ ca śukādīnāmanekatvasāvayavatvānityatvādidoṣadarśanādbrahmaṇo 'pi tatprasaṅga iti, tadapi parihṛtaṃ bhavati // 7 //



----------------------

FN: arbhakaśabdasya śiśuviṣayatvaniṣedhārthamalpamiti paryāyatvokti /
kathamapi brahmabhāvapekṣe 'pi /
nicāyyatvāddraṣṭavyatvāt /



arbhakamoko yasya sor'bhakaukāḥ tasya bhāvastattvaṃ tasmādārthikamalpatvam /
aṇīyānityalpatvavācakaśabdenāpi śrutamityāha-svaśabdeneti /
nāyaṃ doṣa ityuktaṃ vivṛṇoti-na tāvaditi /
kathamapi /
brahmabhāvapekṣayāpītyarthaḥ /

paricechedatyāgaṃ vinā brahmatvāsaṃbhavāt tattyāge ca brahmaṇa evopāsyatvamāyātīti bhāvaḥ /
vibhoḥ paricchedoktau dṛṣṭāntamāha-yathā samasyeti /
sarveśvarasyāyodhyāyāṃ sthityapekṣayā paricchedoktivadalpahṛdi dhyeyatvena tathoktirityarthaḥ /
nanu kimiti hṛdayabheva prāyeṇocyate, tatrāha-tatreti /
hṛdaye paramātmano budvivṛttirgrahikā bhavati /
ata īśvarābhivyaktisthānatvāttaduktirityarthaḥ /
vyomadṛṣṭāntāsinā śaṅkālatāpi kācicchinnetyāha-tatra yadāśaṅkyata ityādinā /
bhinnāyatanatve 'pi vyomnaḥ satyabhedādyabhāvāditi bhāvaḥ //7//


END BsCom_1,2.1.7

____________________________________________________________________________________________

START BsCom_1,2.1.8


saṃbhogaprāptir iti cen na vaiśeṣyāt | BBs_1,2.8 |

vyemavatsarvagatasya brahmaṇaḥ sarvaprāṇihṛdayasaṃbandhāt, cidrūpatayā ca śārīrādaviśiṣṭatvāt, sukhaduḥkhādisaṃbhogo 'pyaviśiṣṭaḥ prasajyeta /
ekatvācca /
nahi parasmādātmano 'nyaḥ kaścidātmā saṃsārī vidyate, 'nānyo 'to 'sti vijñātā' (bṛ. 3.7.23) ityādiśrutibhyaḥ /
tasmātparasyeva saṃsārasaṃbhogaprāptiriti cet, na vaiśeṣyāt /
na tāvatsarvaprāṇihṛdayasaṃbandhāccharīravadbrahṇaḥ saṃbhogaprasaṅgaḥ, vaiśeṣyāt /
viśeṣo hi bhavati śārīraparameśvarayoḥ /
ekaḥ kartā bhoktā dharmādharmasādhanaḥ sukhaduḥkhādimāṃśca /
ekastadviparīto 'pahatapāpmatvādiguṇaḥ /
etasmādanayorviśeṣādekasya bhogo netarasya /
yadi ca saṃnidhānamātreṇa vastuśaktimanāśritya kāryasaṃbandho 'bhyupagamyeta, ākāśādīnāmapi dāhādiprasaṅgaḥ /
sarvagatānekātmavādināmapi samāvetau codyaparihārau /
yadapyekatvādbrahmaṇa ātmāntarābhāvāccharīrasya bhogena brahṇo bhogaprasaṅga iti /
atra vadāmaḥ- idaṃ tāvaddevānāṃpriyaḥ praṣṭavyaḥ /
kathamayaṃ tvayātmāntarābhāvo 'dhyavasita iti /
'tattavamasi' 'ahaṃ brahmāsmi' 'nānyo 'to 'sti vijñātā' ityādiśāstrebhya iti cet, yathāśāstraṃ tarhi śāstrīyor'thaḥ pratipattavyo na tatrārdhajaratīyaṃ labhyam /
śāstraṃ ca tattvamasi ityapahatapāpmatvādiviśeṣaṇaṃ brahma śārīrasyātmatvenopadiśacchārīrasyaiva tāvadupabhoktṛtvaṃ vārayati /
kutastadupabhogena brahmaṇa upabhogaprasaṅgaḥ /
athāgṛhītaṃ śārīrasya brahmaṇaikatvaṃ tadā mithyājñānanimittaḥ śārīrasyopabhogaḥ, na tena paramārtharūpasya brahmaṇaḥ saṃsparśaḥ /
nahi bālaistalamalinatādibhirvyomni vikalpyamāne talamalitādiviśiṣṭameva paramārthato vyoma bhavati /
tadāha- na vaiśeṣyāditi /
naikatve 'pi śārīrasyopabhogena brahmaṇa upabhogaprasaṅgaḥ, vaiśeṣyāt /
viśeṣo hi bhavati mithyājñānasamyagjñanayoḥ /
mithyājñānakalpita upabhogaḥ, samyagjñānadṛṣṭamekatvam /
naca mithyājñānakalpitenopabhogena samyagjñānadṛṣṭaṃ vastu saṃspṛśyate /
tasmānnopabhogagandho 'pi śakya īśvarasya kalpayitum // 8 //



----------------------

FN: dharmādharmattvamupādhirityarthaḥ /
ayameva viśeṣo vaiśeṣyaṃ /
svārthe ṣyañ pratyayaḥ /
viśeṣasyātiśayārtho vā /
dharmādeḥ svāśraye phalahetutvamatiśayastasmāditi sutrārthaḥ /
vibhavo bahavaścātmana iti vādinām /
ardheti /
ardhaṃmukhamātraṃ jaratyā buddhāyāḥ kāmayate nāṅāgānīti so 'yamardhajaratīnyāyaḥ /
manomayatvādiviśiṣṭasyaiveśvarasya dhyānārthaṃ hārdatve 'pi nirdeṣatvāttasminneva śāṇḍilyavidyāvidye sarvaṃ ityādivākyaṃ samanvitamityarthaḥ /



brahmaṇo hārdatve 'niṣṭasaṃbhogāpatterjīva eva hārda upāsya iti śaṅkāṃ vyācaṣṭe-vyomavaditi /
brahma bhoktṛ syāta, hārdatve sati cetanatvāt, jīvābhinnatvācca jīvavadityuktaṃ nirasyati-na /
vaiśeṣyāditi /

dharmādharmavattvamupādhirityarthaḥ /
ayameva viśeṣo vaiśeṣyaṃ /
svārthe ṣyañpratyayaḥ /
viśeṣasyātiśayārtho vā /
dharmādeḥ svāśraye phalahetutvamatiśayaḥ, tasmāditi sūtrārthaḥ /
kiñca vibhavo bahava ātmāna iti vādināmekasmindehe sarvātmanāṃ bhoktṛtvaprasaṅgaḥ, svakarmārjita eva dehe bhoga iti parihāraśca tulya iti na vayaṃ paryanuyojyā ityāha-sarvagateti /
vastutasteṣāmeva bhogasāṃkaryamityagre vakṣyate /
brahmaṇo jīvābhinnatvaṃ śrutyā niścitya tena bhoktṛtvānumāne upajīvyaśrutibādhamāha-yathāśāstramiti /
arthaṃ mukhamātraṃ jaratyā vṛddhāyāḥ kāmayate nāṅgānīti so 'yamardhajaratīyanyāyaḥ /
sa cātra na yuktaḥ /
na hyabhedamaṅgīkṛtyābhoktṛtvaṃ tyaktuṃ yuktaṃ, śrutyaivābheda siddhyarthaṃ bhoktṛtvavāraṇādityāha-śāstraṃ ceti /
nanvekatvaṃ mayā śrutyā na gṛhītaṃ, yonopajīvyabādhaḥ syāt /
kintu tvaduktyā gṛhītamityāśaṅkya bimbapratibimbayoḥ kalpitabhedena bhoktṛtvābhoktṛtvavyavasthopapatteraprayojako heturityāha-athāgṛhītamityādinā /
kalpitāsaṅgitvamadhiṣṭhānasya vaiśeṣyamityasminnarthe 'pi sūtraṃ pātayati-tadāheti /
brahmaṇo hārdatve bādhakābhāvacchāṇḍilyavidyāvākyaṃ brahmaṇyupāsye samanvitamiti sidvam //8//


END BsCom_1,2.1.8


____________________________________________________________________________________________

START BsCom_1,2.2.9-10



2 antradhikaraṇam /
9-10

attā carācaragrahaṇāt | BBs_1,2.9 |

kaṭhavallīṣu paṭhyate- 'yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ /
mṛtyūryasyopasevanaṃ ka ityā veda yatra saḥ' (1.2.24) iti /
atra kaścidodanopasecanasūcito 'ttā pratīyate /
tatra kimagnirattā syāt, uta jīvaḥ, athavā paramātmeti saṃśayaḥ /
viśeṣānavadhāraṇāt /
trayāṇāṃ cāgnijīvaparamātmanāmasmingranthe praśnopanyāsopalabdheḥ /
kiṃ tāvatprāptam /
agniratteti /
kutaḥ, 'agnirannādaḥ' (bṛ. 1.4.6) iti śrutiprasiddhibhyām /
jīvo vāttā syāt, 'tayoranyaḥ pippalaṃ svādvatti' iti darśanāt /
na paramātmā, 'anaśnannanyo 'abhicākaśīti' (muṇḍa. 3.1.1) iti darśanādityevaṃ prāpte brūmaḥ- attātra paramātmā bhavitumarhati /
kutaḥ, carācaragrahaṇāt /
carācaraṃ hi sthāvarajaṅgamaṃ mṛtyupasecanamihādyātvena pratīyate, tādṛśasya cādyasya na paramātmano 'nyaḥ kārtsyenāttā saṃbhavati /
paramātmā tu vikārajātaṃ saṃharansarvamattītyupapadyate /

nanviha carācaragrahaṇaṃ nopalabhyate, kathaṃ siddhavaccarācaragrahaṇaṃ hetutvenopādīyate /

naiṣa doṣaḥ /
mṛtyupasecanatvena sarvasya prāṇinikāyasya pratīyamānatvāt, brahmakṣatrayośca prādhānyātpradarśanārthatvopapatteḥ /
yattu paramātmano 'pi nāttṛtvaṃ saṃbhavati, 'anaśnannanyo 'abhicākaśīti' iti darśanāditi /

atrocyate- karmaphalabhogasyapratiṣedhakametaddarśanaṃ, tasya saṃnihitatvāt /
na vikārasaṃhārasya pratiṣedhakaṃ,

sarvavedānteṣu sṛṣṭisthitisaṃhārakāraṇatvena brahmaṇaḥ prasiddhatvāt /
tasmātparamātmātmaivehāttā bhavitumarhati // 9 //


----------------------

FN: yasya paramātmano brahma kṣatraṃ cobhe jātī prasiddhānnavadodanau bhavataḥ, yasya mṛtyuḥ sarvamārakaḥ sannupasecanamodanamiśraghṛvattiṣṭhati, yatra so 'ttā kāraṇātmā vartate, taṃ nirviśeṣamātmānaṃ 'nāvirato duścaritāt' iti mantroktopāyavānyathā veda itthā itthamanyastadrahito na vedetyarthaḥ /
pradarśanamupalakṣaṇam /
naca brahkṣatre evātra vivakṣite, mṛtyūpasecanena prāṇabhṛnmātropasthāpanāt /
prāṇiṣu pradhānatvena ca brahmakṣatropanyāsasyopapatteḥ /



____________________________________________________________________________________________


prakaraṇāc ca | BBs_1,2.10 |

itaśca paramātmaivehāttā bhavitumarhati, yatkāraṇaṃ prakaraṇamidaṃ paramatmanaḥ, 'na jāyate mriyate vā vipaścit' (kāṭha. 1.2.18) ityādi prakṛtagrahaṇaṃ ca nyāyyam /
'ka itthā veda yatra saḥ' iti ca durvijñānatvaṃ paramātmaliṅgam // 10 //



attācarācaragrahaṇāt /
'yasya brahmakṣatrādijagadodanaḥ, mṛtyuḥ sarvaprāṇimārako 'pi yasyopasecanamodanasaṃskārakaghṛtaprāyaḥ, so 'ttā yatra śuddhe cinmātre 'bhedakalpanayā vartate tacchudvaṃ brahma itthā itthaṃ īśvarasyāpyadhiṣṭhānabhūtaṃ ko veda /
cittaśuddhādyupāyaṃ vinā ko 'pi na jānātītyarthaḥ /
saṃśayabījamāha-viśeṣeti /
'sa tvamagni prabrūhi'ityagneḥ, 'yeyaṃ prete vicikitsā'iti jīvasya, 'anyatra dharmāt'iti brahmaṇaḥ praśnaḥ /
'lokādimagniṃ tamuvāca'ityagneḥ /
'hanta ta idaṃ pravakṣyāmi'itītarayoḥ prativacanamupalabhyata ityarthaḥ /
pūrvatra brahmaṇo bhoktṛtvaṃ nāstītyuktaṃ, tadupajīvya pūrvapakṣayati-kiṃ tāvaditi /
agniprakaraṇamatītamityarucerāha-jīvo veti /
pūrvapakṣe jīvopāsti:,sidvānte nirviśeṣabrahmajñānamiti phalabhedaḥ /
odanaśabdo bhogyavācīti pūrvapakṣaḥ /
sidvāntastu brahmakṣatraśabedairūpasthāpitakāryamātre gauṇa odanaśabdaḥ /
guṇaścātra mṛtyūpasecanapadena saṃnidhāpitaṃ prasidvaudanagataṃ vināśyatvaṃ gṛhyate, gauṇaśabdasya saṃnihitaguṇagrāhitvāt /
tathāca sarvasya vināśyatvena bhānālliṅgādīśvaro 'ttetyāhanaiṣa doṣa iti /
tasya saṃnihitatvāditi /

'pippalaṃ svādvatti'iti bhogasya pūrvoktatvādityarthaḥ //9 // //10//


END BsCom_1,2.2.9-10

____________________________________________________________________________________________

START BsCom_1,2.3.11



3 guhāpraviṣṭādhikaraṇam / sū. 11-12

guhāṃ praviṣṭāv ātmānau hi taddarśanāt | BBs_1,2.11 |

kaṭhavallīṣveva paṭhyate- 'ṛtaṃ pibantau loke guhāṃ praviṣṭau parame parārdhe /
chāyātapau brahmavido vadanti pañṭagnayo ye ca triṇāciketāḥ' (kāṭha. 1.3.1) iti /
tatra saṃśayaḥ, kimiha buddhijīvau nirdiṣṭāvuta jīvaparamātmānāviti /
yadi buddhijīvau, tato buddhipradhānātkāryakaraṇasaṃghātādvilakṣaṇo jīvaḥ pratipādito bhavati /
tadapīha pratipāditavyaṃ, 'yeyaṃ prete vicikitsā manuṣye 'stītyeke nāyamastīti caike /
etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ' (kāṭha. 1.1.20) iti pṛṣṭatvāt /
atha jīvaparamātmānau tato jīvādvilakṣaṇaḥ paramātmā pratipādito bhavati /
tadapīha pratipādayitavyaṃ, 'anyatra dharmādanyatrādharmadanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kāṭha. 1.2.14) iti pṛṣṭatvāt /
atrāhākṣeptā- ubhāpyetau pakṣau na saṃbhavataḥ /
kasmāt, ṛtapānaṃ karmaphalopabhogaḥ, sukṛtasya loke, iti ca dvivacanena dvayoḥ pānaṃ darśayati śrutiḥ /
ato buddhikṣetrajñapakṣastāvanna saṃbhavati /
ata eva kṣetrajñaparamātmapakṣo 'pi na saṃbhavati, cetane 'pi paramātmani ṛtapānāsaṃbhavāt /
'anaś nannanyo 'abhicākaśīti' iti mantravarṇāditi /

atrocyate- naiṣa doṣaḥ /
chatriṇo gacchantītyekenāpi chatriṇā bahūnāṃ chatritvopacāradarśanāt /
evamekenāpi pibatā dvau pibantāvucyete /
yadvā jīvastāvatpibati, īśvarastu pāyayati /
pāyayannapi pibatītyucyate /
pācayitaryapi praktṛtvaprasiddhidarśanāt /
buddhikṣetrajñaparigraho 'pi saṃbhavati, karaṇe kartṛtvopacārāt /
edhāṃsi pacantīti prayogadarśanāt /
nacādhyatmādhikāre 'nyau kaucidhāvṛtaṃ pibantau saṃbhavataḥ /
tasmādbuddhijīvau syātāṃ, jīvaparamātmānau veti saṃśayaḥ /
kiṃ tāvatprāptaṃ. buddhikṣetrajñāviti /
kutaḥ, 'guhāṃ praviṣṭau' iti viśeṣaṇāt /
yadi śarīraṃ guhā, yadi vā hṛdayaṃ, ubhayathāpi buddhikṣetrajñau guhāṃ praviṣṭāvupapadyete /
naca sati saṃbhavesarvagatasya brahmaṇo viśiṣṭadeśatvaṃ yuktaṃ kalpayitum /
'sukṛtasya loke' iti ca karmagocarānatikramaṃ darśayati /
paramātmā tu na sukṛtasya vā duṣkṛtasya vā gocare vartate, 'na karmaṇā vardhate no kanīyān' iti śruteḥ /
'chāyātapau' iti ca tetanācetanayornirdeśa upapadyate /
chāyātapavatparasparavilakṣaṇatvāt /
tasmādbuddhikṣetrajñāvihocyeyātāmityevaṃ prāpte brūmaḥ- vijñānātmaparamātmānāvihocyeyātām /
kasmāt, ātmānau hi tāvubhāvapi cetanau samānasvabhāvau /
saṃkhyāśravaṇe ca samānasvabhāveṣveva loke pratītirdṛśyate /
asya gordvitīyo 'nveṣṭavya ityukte gaureva dvitīyo 'nviṣyate, nāśvaḥ puruṣo vā /
tadiha ṛtapānena liṅgena niścite vijñānātmani dvitīyānveṣaṇāyāṃ samānasvabhāvaścetanaḥ paramātmaiva pratīyate /

nanūktaṃ guhāhitatvadarśanānna paramātmā pratyetavya iti /

guhāhitatvadarśanādeva paramātmāpratyetavya iti vadāmaḥ /
guhāhitatvaṃ tu śrutismṛtiṣvasakṛtparamātmana eva dṛśyate- 'guhāhitaṃ gahvareṣṭhaṃ purāṇam' (kāṭha. 1.2.12) 'yo veda nihitaṃ guhāyāṃ parame vyoman' (tai. 2.1) 'ātmānamanviccha guhāṃ praviṣṭam' ityādyāsu /
sarvagatasyāpi brahmaṇa upalabdhyartho deśaviśeṣopadeśo na virudhyata ityedapyuktameva /
sukṛtalokavartitvaṃ tu chatritvavadekasminnapi vartamānamubhayoraviruddham /
chāyātapāvityapyaviruddham /
chāyātapavatparasparavilakṣaṇatvātsaṃsāritvāsaṃsāritvayoḥ /
avidyākṛtatvātsaṃsāritvasya /
pāramārthikatvāccāsaṃsāritvasya /
tasmādvijñānātmaparamātamānau guhāṃ praviṣṭau gṛhyete // 11//

kutaśca vijñānātmaparamātmānau gṛhyete-

----------------------

FN: ṛtaṃ satyaṃ karmaphalaṃ pibantau, bhuñjānau sukṛtasya loke samyagarjitasyādṛṣṭasya kārye dehe vartamāno parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ tasminparame śreṣṭhe yā guhā nabhokṣaṇā tāṃ praviśya sathitau chāyātapavanmitho viruddhau, tau ca brahmavidaḥ karmiṇaśca vadanti /
trirnāciketo 'gniścito yaiste 'pi vadanti /
manuṣye prete mṛtesati yeyaṃ vicikitsā saṃśayaḥ /
paralokabhoktāstītyeke nāstīti cānye /
tvayopadiṣṭo 'hametattatvaṃ jñātumicchāmītyarthaḥ /
anyatra dharmādharmābhyāmanyatra, asmātkṛtākṛtāt dharmādharmāspṛṣṭaṃ, kṛtākṛtāt kāryakāraṇādbhinnaṃ yat tadbrahma /
yadveti /
svātantryalakṣaṇaṃ hi kartṛtvaṃ tacca pāturiva pāyayiturapyastīti so 'pi kartā /
ataevāhuryaḥ kārayati so 'pi karteti /
guhāhitaṃ buddhau sthitaṃ gahvare 'nekānarthasaṃkule dehe sthitaṃ, purāṇamādipuruṣam /
parame vyoman śreṣṭhe hārdākāśe tatra guhāyāṃ buddau /
anviccha vicāraya /



attṛvākyānantaravākyasyāpi jñeyātmani samanvayamāha-guhāmiti /
ṛtamavaśyaṃbhāvi karmaphalaṃ pibantau bhuñjānau, sukṛtasya karmaṇo loke kārye dehe parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ paramaṃ śreṣṭhaṃ tasminyā guhā nabhorūpā vudvirūpā vā tāṃ praviśya sthitau chāyātapavat mitho virudvau tau brahmavidaḥ karmiṇaśca vadanti /
trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ /
nāciketavākyānāmadhyayanaṃ, tadarthajñānaṃ, tadanuṣṭhānaṃ ceti tritvaṃ bodhyam /
buddhyavacchinnajīvasya paramātmanaśca prakṛtatvātsaṃśayamāha-tatreti /
pūrvottarapakṣayoḥ phalaṃ svayamevāha-yadītyādinā /
tadapi jīvasya budvivailakṣaṇyamapītyarthaḥ /
manuṣye prete mṛte sati yeyaṃ vicikitsā saṃśayaḥ paraloke bhoktāstītyeke, nāstītyanye /
atastvayopadiṣṭo 'hametadātmatattvaṃ jānīyāmityarthaḥ /
tadapi paramātmasvarūpamapītyarthaḥ /
ubhayorbhoktṛtvāyogena saṃśayamākṣipati-atrāheti /
chatripadena gantāra iva pibatpadenājahallakṣaṇayā praviṣṭāvucyete ityāha-atrocyata iti /
pānakartṛvācipadena pānānukūlau vā lakṣyāvityāha-yadveti /
niyatapūrvabhāvikṛtimattvarūpamanukūlatvaṃ kartṛkārayitroḥ sādhāraṇam /
yaḥ kārayati sa karotyeveti nyāyāditi bhāvaḥ /
atra prakṛtirmukhyārthā śatṛpratyaye lakṣaṇā /
miśrāstu kṛtiḥ, pratyayārtho mukhyaḥ /
prakṛtyā tvajahallakṣaṇayā pāyanaṃ lakṣyamityāhuḥ /
pūrvapakṣe 'pibantau'iti kartṛvāciśatṛpratyayena buddhijīvasādhāraṇaṃ kārakatvaṃ lakṣyamityāha-budvīti /
edhāṃsi kāṣṭhāni pacantītyākhyātena kārakatvaṃ lakṣyaṃ, prakṛtistu mukhyaiveti bhāvaḥ /
mukhyapātārau prasidvapakṣiṇau grāhyāvityata āha-na ceti /
brahmakṣatrapadasya saṃnihitamṛtyupadādanityavastuparatvavadihāpi pibatpadasya saṃnihitaguhāpadāhudvijīvaparateti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi /
gocaraḥ phalam /
ekasmiñjātimati kḷpte sajātīyameva dvitīyaṃ grāhyaṃ, vyaktimātragrahe lāghavāt /
na vijātīyaṃ, jātivyaktyubhayakalpanāgauravāt /
na cāstu kārakatvena sajātīyā budvireva jīvasya dvitīyeti vācyaṃ, cetanatvasya jīvasvabhāvasya kārakatvādantaraṅgatvāt /
tathāca loke dvitīyasyāntaraṅgajātimattvadarśanājjīvasya dvitīyaścetana eveti sūtrārthamāha-saṃkhyāśravaṇe ceti /
guhāyāṃ budvau sthitaṃ, gahvare 'nekānarthasaṃkule dehe sthitaṃ purāṇamanādipuruṣaṃ viditvā harṣaśokau jahāti /
parame śreṣṭhe, vyoman hārdākāśe yā guhā buddhiḥ tasyāṃ nihitaṃ brahma yo veda so 'śnute sarvānkāmānityanvayaḥ /
anviccha vicārayetyarthaḥ //11//


END BsCom_1,2.3.11

____________________________________________________________________________________________

START BsCom_1,2.3.12



viśeṣaṇāc ca | BBs_1,2.12 |

viśeṣaṇaṃ ca vijñānātmaparamātmanoreva bhavati /
'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu' (kā. 1.3.3) ityādinā pareṇa granthena rathirathādirūpakakalpanayā vijñānātnāṃ rathinaṃ saṃsāramokṣayorgantāraṃ kalpayati /
'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' /
(kā. 1.3.9) iti ca paramātmānaṃ gantavyam /
tathā 'taṃ durdarśa gūḍhamanupraviṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti' (kā. 1.2.12) iti pūrvasminnapi granthe mantṛmantavyatvenaitāveva viśeṣitau /
prakaraṇaṃ ceda paramātmanaḥ /
brahmavido vadanti iti ca vaktṛviśeṣopādanaṃ paramātmaparigrahe ghaṭate /
tasmādiha jīvaparamātmānāvucyeyātām /
eṣa eva nyāyaḥ 'dvā suparṇā sayujā sakhāyā' (muṇḍa. 3.1.1) ityevamādiṣvapi /
tatrāpi hyadhyātmādhikārānna prākṛtau suparṇāvucyete /
tayoranyaḥ pippalaṃ svāditti ityadanaliṅgādvijñānātmā bhavati /
anaś nannanyo 'bhicākaśīti ityanaśanacetanābhyāṃ paramātmā /

anantare ca mantre tāveva draṣṭṛdraṣṭavyabhāvena viśinaṣṭi- 'samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ /
juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ' (muṇḍa. 3.1.2) iti /
apara āha- 'dvā suparṇā' iti neyamṛgasyādhikaraṇasya siddhāntaṃ bhajate, paiṅgirahasyabrāhmaṇenānyathā vyākhyātatvāt /
'tayoranyaḥ pippalaṃ svādittīti sattvamanaś nannanyo 'bhicākaśītītyanaś nannanyo 'bhipaśyati jñastāvetau sattvakṣetrajñau' iti /
sattvaśabdotītyanaś nannanyo 'bhipaśyati yaducyate, tanna, sattvakṣetrajñaśabdayorantaḥkaraṇaśarīraparatayā prasiddhatvāt /
tatraiva ca vyākhyātatvāt- 'tadetatsattvaṃ yena svapnaṃ paśyati, atha yo 'yaṃ śārīra upadraṣṭā sa kṣetrajñastāvetau sattvakṣetrajñau' iti /
nāpyasyādhikaraṇasya pūrvapakṣaṃ bhajate /
nahyatra śārīraḥ kṣetrajñaḥ kartṛtvabhoktṛtvādinā saṃsāradharmeṇopeto vivakṣyate /
kathaṃ tarhi sarvasaṃsāradharmātīto brahmabhāvaścaitanyamātrasvarūpaḥ 'anaś nannanyo 'bhicākaśīti', 'anaś nannanyo 'bhicākaśīti jñaḥ' iti vacanāt /
'tattvamasi' 'kṣetrajñaṃ cāpi māṃ viddhi' (gī. 13.2) ityādiśrutismṛtibhyaśca /
tāvatā ca vidyopasaṃhāradarśanamelamevāvakalpate, tāvetau sattvakṣetrajñau na ha vā evaṃvidi kiñcana raca ādhvaṃsate ityādi /
kathaṃ punarasminpakṣe tayoranyaḥ pippalaṃ svādittīti sattvam ityacetane sattve bhoktṛtvāvacanamti /
ucyate- neyaṃ śrutiracetanasya sattvasya bhoktṛtvaṃ vakṣyāmīti pravṛttā /
kiṃ tarhi cetanasya kṣetrajñasyābhoktṛtvaṃ brahmasbhāvatāṃ ca vakṣyāmīti /
tadarthaṃ sukhādivikriyāvati sattve bhoktṛtvamadhyāropayati /
idaṃ hi kartṛtvaṃ bhoktṛtvaṃ ta sattvakṣetrajñayoritaretisvabhāvāvivekakṛtaṃ kalpyate /
paramārthatastu nānyatarasyāpi saṃbhavati, acetanatvātsattvasya, avikriyatvācca kṣetrajñasya /
avidyāpratyupasthāpitasvabhāvatvācca sattvasya sutarāṃ na saṃbhavati /
tathāca śrutiḥ- 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' ityādinā svapnadṛṣṭahastyādivyavahāravadavidyāviṣaya eva kartṛtvādivyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā ca vivekinaḥ kartṛtvādivyavaharābhāvam darśayati // 12 //



----------------------

FN: sa iti jīvaḥ sarvanāmārthaḥ /
adhvanaḥ saṃsāramārgasya /
durdarśe durjñānaṃ, tata eva gūḍhamanupraviṣṭaṃ gahanatāṃ gatamīśvaram adhyātmaprayogaḥ pratyagātmanyeva cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ /
sahaiva yujyete niyamyaniyāmakatveneti sayujau /
anīśayā svasyeśvaratvāpratītyā /
juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ pasyati /
sattvaṃ buddhiḥ /
tāvatā mantravyākhyāmātreṇa /
rajaḥ avidyā, ādhvaṃsate, saṃśliṣati /
anyadivābhāsabhūtaṃ nānātvaṃ dṛṣṭaṃ syāttatra avidyakabuddhyādisaṃbandhādanyo bhūtvānyacakṣuṣā paśyet /
tatrāvidyāyām /
yatra tu vidyāvasthāyām /



viśeṣaṇaṃ gantṛgantavyatvādikaṃ liṅgamāha-viśeṣaṇācceti /
sa jīvo 'dhvanaḥ saṃsāramārgasya paramaṃ pāraṃ, kiṃ tat, viṣṇorvyāpanaśīlasya paramātmanaḥ padaṃ svarūpamāpnotītyarthaḥ /
durdarśaṃ durjñānaṃ, tatra heturgūḍhaṃ māyāvṛtaṃ māyānupraviṣṭaṃ paścādguhāhitaṃ guhādvārā gahvareṣṭhaṃ, evaṃ bahirāgatamātmānaṃ,

adhyātmayogaḥ sthūlasūkṣmakāraṇadehalayakrameṇa pratyagātmani cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ /
ṛtapānamatre jīvānuvādena vākyārthajñānāya tatpadārtho brahma pratipādyata ityupasaṃharati-tasmādiheti /
uktanyāyamatidiśati-eṣa iti /
dvā dvau /
chāndaso dvivacanasyākāraḥ /

suparṇāviva sahaiva yujyete niyamyaniyāmakabhāveneti sayujau /
sakhāyau cetanatvena tulyasvabhāvau /
samānamekaṃ vṛkṣaṃ chedanayogyaṃ śarīramāśritya sthitāvityarthaḥ /
guhāṃ praviṣṭāviti yāvat /
etāvātmanau, talliṅgadarśanādityāha-tayoranya iti /
viśeṣaṇāccetyāha-anantare ceti /
anīśayā svasyeśvaratvāpratītyā dehe nimagnaḥ puruṣo jīvaḥ śocati /
nimagnapadārthamāha-muhyamāna iti /
naro 'hamiti bhrānta ityarthaḥ /
juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ śodhitacinmātraṃ pratyaktvena paśyati tadāsya mahimānaṃ svarūpameti prāpnotīva /
tato vītaśoko bhavatītyarthaḥ /
'dvā suparṇā'iti vākyaṃ jīveśvaraparaṃ kṛtvā cintitam /
adhunākṛtvācintāmuddhāṭayati-apara iti /
anyathā buddhivilakṣaṇatvaṃ padalakṣyaparatvenetyarthaḥ /
sattvaṃ buddhiriti śaṅkate-sattvaśabda iti /
buddhijīvau cetpūrvapakṣārthaḥ syādityata āhanāpīti /
pūrvapakṣārthastadā syāt, yadyatra buddhibhinnaḥ saṃsārī pratipadyeta /
nahyatra saṃsārī vivikṣyate kintu śodhitastvamartho brahmetyarthaḥ /
śrutismṛtibhyaścāyamartho yukta iti śeṣaḥ /
tāvatā matravyākhyāmātreṇa /
evameva jīvasya brahmātvoktāveva /
nāhi jīvo buddhibhinna iti vivekamātreṇopasaṃhāro yuktaḥ /
bhedajñānasya bhrantitvādvaiphalyācceti bhāvaḥ /
avidyā viduṣi kimapi svakāryaṃ nādhvaṃsate na saṃpādayati, jñānāgninā svasyā eva dagdhatvādityarthaḥ /
avidyā nāgacchatīti vārthaḥ /
jīvasya brahmatvaparamidaṃ vākyamiti pakṣe śaṅkate-kathamiti /
buddhorbhauktṛtvoktāvatātparyānnātra yukticintayā manaḥ khedanīyamityāha-ucyata iti /
tadarthaṃ brahmatvabhodhanārthaṃ bhoktṛtvamupādhimastake nikṣipatītyarthaḥ /
vastuto jīvasyābhoktṛtve bhoktṛtvadhīḥ kathamityata āha-idaṃ hīti /
cittādātmyena kalpitā buddhiḥ sukhādirūpeṇa pariṇamate /
buddhyavivekācidātmanaḥ sukhādirūpavṛttivyaktacaitanyavattvaṃ bhoktṛtvaṃ bhātītyarthaḥ /
bhoktṛtvamāvidyakaṃ, na vastuta ityatra mānamāha-tathāceti /
yatrāvidyākāle caitanyaṃ bhinnamiva bhavati tadā /
draṣṭṛtvādikaṃ na vastuni jñāta ityarthaḥ /
tasmāt 'ṛtaṃ pibantau'iti vākyameva guhādhikaraṇaviṣaya iti sthitam //12//


END BsCom_1,2.3.12

____________________________________________________________________________________________

START BsCom_1,2.4.13



4 antaradhikaraṇam / sū. 13-17

antara upapatteḥ | BBs_1,2.13 |

'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti /
etadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' (chā. 4.15.1) ityādi śra8yate /
tatra saṃśayaḥ kimayaṃ pratibimbātmakṣyadhikaraṇo nirdiśyate 'thavā vijñānātmā uta devatātmendriyasyādhiṣṭhātāthaveśvara iti /
kiṃ tāvatprāptam, chāyātmā puruṣapratirūpā iti /
kutaḥ, tasya dṛśyamānatvaprasiddheḥ /
'ya eṣo 'kṣiṇi puruṣo dṛśyate' iti ca prasiddavadupadeśāt /
vijñānātmano vāyaṃ nirdeśa iti yuktam /
sa hi cakṣuṣā rūpaṃ paśyaṃścakṣuṣi saṃnihito bhavati /
ātmaśabdaścāsminpakṣe 'nukūlo bhavati /
ādityapuruṣo vā cakṣuṣo 'nugrāhakaḥ pratīyate, 'raśmibhireṣo 'sminpratiṣṭhitaḥ' (bṛ. 5.5.2) iti śruteḥ /
amṛtatvādīnāṃ ca devatātnyapi kathañcitsaṃbhavāt /
neśvaraḥ, sthānaviśeṣanirdeśādityevaṃ prāpte brūmaḥ /
parameśvara evākṣiṇyabhyantaraḥ puruṣa ihopadiṣṭa iti /
kasmāt, upapatteḥ /
upapadyate hi parameśvare guṇajātamihopadiśyamānam /
ātmatvaṃ tāvanmukhyayā vṛttyā parameśvara upapadyate /
'sa ātmā tattvamasi' iti śruteḥ /
amṛtatvābhayatve ca tasminnasakṛcchrutau śrūyete /
tathā parameśvarānurūpametadakṣisthānam /
yathāhi parameśvaraḥ sarvadoṣairaliptaḥ, apahatapāpmatvādiśravaṇāt /
tathākṣisthānaṃ sarvaleparahimupadiṣṭaṃ, 'tadyadyapyasminsarpirvodakaṃ vā siñcati vartmani eva gacchati' iti śruteḥ /
saṃyadvāmatvādiguṇopadeśaśca tasminnavakalpate /
'etaṃ saṃyaddhāma ityācakṣate etaṃ hi sarvāṇi vāmānyabhisaṃyanti' /
'eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati' /
' eṣa u eva bhāmānīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.2,3,4) iti ca /
ata upapatterantaraḥ parameśvaraḥ // 13 //



----------------------

FN: vartmani pakṣmasthāne /
prasiddhavadupadeśaścakṣuṣatvoktireva /
ihetyakṣipuruṣoktiḥ /
saṃyaddhāmeti /
vāmāni karmaphalānyetamakṣipuruṣaṃ hetumāśritya abhisaṃyantyutpadyante /
vāmanīrvāmāni śobhanāni lokaṃ prāpayati /
bhāmanīrbhāmāni bhānāni sarvatra nayatīti /



antara upapatteḥ /
upakosalavidyāvākyamudāharati-ya iti /
tadakṣisthānamasaṅgatvena brahmaṇo 'nurūpaṃ yato 'sminkṣiptaṃ vartmanī pakṣmaṇī eva gacchatītyarthaḥ /
darśanasya laukikatvaśāstrīyatvābhyāṃ saṃśayamāha-tatreti /
pūrvaṃ 'pibantau'iti prathamaśrutacetanatvānusāreṇa caramaśrutā guhāpraveśādayo nītāḥ, tadvadihāpi dṛśyata iti cākṣuṣatvānusāreṇamṛtatvādayo dhyānārthaṃ kalpitatvena neyā iti dṛṣṭāntena pūrvapakṣayati-chāyātmeti /
pūrvapakṣe pratibimbopāstiḥ, sidvānte brahmopāstiriti phalam /
prasidvavaditi /
cākṣuṣatvenetyarthaḥ /
saṃbhāvanāmātreṇa pakṣantaramāha-vijñānātmana ityādinā /
'mano brahma'itivat, 'etadbrahmeti'iti vākyasyetipadaśiraskatvānna svārthaparatvamiti pūrvapakṣaḥ /
'mano brahmetyupāsīta'ityatra itipadasya pratyayaparatvāt, iha ca brahmetyuvācetyanvayena itipadasyoktisaṃbandhinor'thaparatvādvaiṣamyamiti sidvāntayati-parameśvara eveti /

bahupramāṇasaṃvādastātparyānugrāhaka iti nyāyānugṛhītābhyāmātmabrahmaśrutibhyāṃ dṛśyaliṅgaṃ bādhyamityāha-saṃyadvāmeti /
vāmāni karmaphalānyetamakṣipuruṣamabhilakṣya saṃyanti utpadyante /
sarvaphalodayaheturityarthaḥ /
lokānāṃ phaladātāpyayamevetyāha-vāmanīriti /
nayati phalāni lokānprāpayatītyarthaḥ /
bhāmāni bhānāni nayatyayamityāha-bhāmanīriti /
sarvārthaprakāśaka ityarthaḥ //13//


END BsCom_1,2.4.13

____________________________________________________________________________________________

START BsCom_1,2.4.14



sthānādivyapadeśāc ca | BBs_1,2.14 |

kathaṃ punarākaśavatsarvagatasya brahmaṇo 'kṣyalpasthānamupapadyata iti /

atrocyate- bhavedeṣānavakḷptiḥ, yadyetadevaikaṃ sthānamasya nirdiṣṭaṃ bhavet /
santi hyanyānyapi pṛthivyādīni sthānānyasya nirdiṣṭāni- 'yaḥ pṛthivyāṃ tiṣṭhan' (bṛ. 3.7.3) ityādinā /
teṣu hi cakṣurapi nirdiṣṭam- 'yaścakṣuṣi tiṣṭhan' iti /
'sthānādivyapadeśāt' ityādigrahaṇenaitaddarśayati- na kevalaṃ sthānamevaikamanucitaṃ brahmaṇo nirdiśyamānaṃ dṛśyate, kiṃ tarhi nāmarūpamityevañjātīyakamapyanāmarūpasya brahmaṇo 'nucitaṃ nirdiśyamānaṃ dṛśyate- 'tasyoditi nāma' 'hiraṇyaśmaśruḥ' (chā. 1.6.7,6) ityādi /
nirguṇamapi sadbrahma nāmarūpagatairguṇaiḥ saguṇamupāsanārthaṃ tatra tatropadiśyata ityetadapyuktameva /
sarvagatasyāpi brahmaṇa upalabdhyarthaṃ sthānaviśeṣo na virudhyate, śālagrāma iva viṣṇorityetadapyuktameva // 14 //

----------------------

FN: sthānādanyādayo yeṣāṃ te sthānādayo nāmarūpaprakārāsteṣāṃ vyapadeśātsarvaṅgatasyaikasthānaniyamo nāvakalpate /



sthānanāmarūpāṇāṃ dhyānārthaṃ śrutyantare 'pyupadeśādakṣisthānatvoktiratra na doṣa iti sūtrayojanā /
anavakḷptiḥ akḷptakalpanā tadā bhavet, yadyatraiva nirdiṣṭaṃ bhavedityanvayaḥ /
nanvanucitabāhulyoktirasamādhānamityāśaṅkya yuktimāha-nirguṇamapīti //14//


END BsCom_1,2.4.14

____________________________________________________________________________________________

START BsCom_1,2.4.15



sukhaviśiṣṭābhidhānād eva ca | BBs_1,2.15 |
apica naivātra vivaditavyaṃ, kiṃ brahmāsminvākye 'bhidhīyate na veti /
sukhaviśiṣṭābhidhānameva brahmatvaṃ siddham /
sukhaviśiṣṭaṃ hi brahma yadvākyopakrame prakrāntaṃ 'prāṇo brahma kaṃ brahma khaṃ brahma' iti tadevehābhihitaṃ, prakṛtaparigrahasya nyāyyatvāt /
'ācāryastu te gatiṃ vaktā' (chā. 4 14.1) iti ca gatimātrābhidhānapratijñānāt /

kathaṃ punarvākyopakrame sukhaviśiṣṭaṃ brahma vijñāyata iti /

ucyate- 'prāṇo brahma kaṃ brahma khaṃ brahma' ityetadagnīnāṃ vacanaṃ śrutvopakosala uvāca- 'vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na vijānāmi' iti /
tatredaṃ prativacanam- 'yadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva kaṃ' (chā. 4.10.5)

iti /
tatra khaṃśabdo bhūtākāśe nirūḍho loke /
yadi tasya viśeṣaṇatvena kaṃśabdaḥ sukhavācī nopādīyeta /
tathā sati kevale bhūtākāśe brahmaśabdo nāmādiṣviva pratīkābhiprāyeṇa prayukta iti pratītiḥ syāt /
tathā kaṃśabdasya viṣayendriyasaṃparkajanite sāmaye sukhe prasiddhatvāt, yadi tasya khaṃśabdo viśeṣaṇatvena nopādīyeta, laukikaṃ sukhaṃ brahmeti pratītiḥ syāt /
itaretaraviśeṣatau tu kaṅkhaṃśabdau sukhātmakaṃ brahma gamayataḥ /
tatra dvitīye brahmaśabde 'nupādīyamāne kaṃ khaṃ brahmetyevocyamāne kaṃśabdasya viśeṣaṇatvenaivopayuktatvātasukhasya guṇasyādhyeyatvaṃ syāt, tanmā bhūdityubhayoḥ kaṅkhaṃśabdayorbrahmaśabdaśirastvaṃ 'kaṃ brahma khaṃ brahma' iti /
iṣṭaṃ hi sukhasyāpi guṇasya guṇavaddhyeyatvam /
tadevaṃ vākyopakrame sukhaviśiṣṭaṃ brahmopadiṣṭam /
pratyekaṃ ca gārhapatyādayo 'gnayaḥ svaṃ svaṃ mahimānamupadiśya 'eṣā somya te 'smadvidyātmavidyā ca' ityupasaṃharantaḥ pūrvatra brahma nirdiṣṭamiti jñāpayanti /
'ācāryastu te gatiṃ vaktā' iti ca gatimātrābhidhānapratijñānamarthāntaravivakṣāṃ vārayati /
'yathā puṣkarapalāśā āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā. 4.14.3) iti cākṣisthānaṃ puruṣaṃ vijānataḥ pāpenānupaghātaṃ bruvannakṣisthānasya puruṣasya brahmatvaṃ darśayati /
tasmātprakṛtasyaiva brahmaṇo 'kṣisthānatāṃ saṃyadvāmatvādiguṇatāṃ coktvārcirādikāṃ tadvido gatiṃ vakṣyāmītyupakramate- 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca' (chā. 4.15.1) iti // 15 //



----------------------

FN: pratīko nāmāśrayāntarapratyayasyāśrayāntare prakṣepaḥ /
kṣayitā pāratantryādirvā āmayastatsahita ityarthaḥ /
tadarthayorviśeṣitatvātchabdāvapi viśeṣitāvucyete /
viśeṣaṇatvena svasya bhūtatvavyāvartakatvena /
brahmapadaṃ śiro yayoste brahmaśirasī tayorbhāvo brahmaśirastvam /



prakaraṇādapi brahma grāhyamityāha-sukhaviśiṣṭeti /
dhyānārthaṃ bhedakalpanayā sukhaguṇaviśiṣṭasya brahmaṇaḥ prakṛtasya ya eṣa iti sarvanāmnābhidhānādantaraḥ paramātmā syāditi sūtrārthaḥ /
nanu prakaraṇātprabalena dṛśyatvaliṅgenopasthāpitaśchāyātmā sarvanāmārtha ityata āha-ācāryastviti /
upakosalo nāma kaścidbrahmacāri jābālasyācāryasyāgnīndvādaśavatsarānparicacāra /
tamanupadiśaya deśāntaragate jābāle gārhapatyādyagnibhirdayayā 'prāṇo brahma'ityātmavidyāmupadiśyoktam-ācāryastviti /
tavātmavidyāphalāvāptaye mārgamarcirādikaṃ vadiṣyatītyarthaḥ /
paścādācāryeṇāgatya 'ya eṣo 'kṣiṇi'ityuktārcirādikā gatiruktā /
tathā cāgnibhiruktātmavidyāvākyasya gativākyenaikavākyatā vācyā, sā ca sarvanāmnā prakṛtātmagrahe nirvahatītyekavākyatānirvāhakaṃ prakaraṇaṃ vākyabhedakālliṅgadbalavaditi bhāvaḥ /
śrutiṃ vyacaṣṭe-ucyata iti /
prāṇaśca sūtrātmā bṛhattvādbrahmeti yattajjānāmi, kaṃ viṣayasukhaṃ khaṃ ca bhūtākāśaṃ brahmatvena jñātuṃ na śaknomītyarthaḥ /
khaṃ kathaṃbhūtaṃ, yatkaṃ tadeva khamiti sukhena viśeṣitasya khasya bhūtatvanirāsaḥ /
tathā kaṃ kathaṃbhūtaṃ, yatkhaṃ tadeva kamiti vibhutvena viśeṣitasya kasya janyatvanirāsa iti vyatirekamukhenāha-tatra khamityādinā /
'ātmavidyā'iti śrutivirodhātpratīkadhyānamatrāniṣṭamiti bhāvaḥ /
sāmaya iti /
āmayo doṣaḥ sādhanapāratantrayānityatvādiḥ, tatsahita ityarthaḥ /
pratyekagrahaṇe doṣamuktvā dvayorgrahaṇe phalitamāha-itaretareti /
viśeṣitārthakāvityarthaḥ /
nanvekaṃ brahmaivātra dhyeyaṃ cedbrahmapadāntaraṃ kimarthamityata āha-tatreti /
viśeṣaṇatvena khasya bhūtatvavyāvartakatvenetyarthaḥ /
brahmaśabdaḥ śiro yayostattvamiti vigrahaḥ /
adhyeyatve ko doṣaḥ, tatrāha-iṣṭaṃ hīti /
mārgoktyā suguṇavidyātvāvagamāditi bhāvaḥ /
ātmavidyāpadenopasaṃhārādapi prakṛtaṃ brahmetyāha-pratyekaṃ ceti /
pṛthivyagnirannamāditya iti mama catasrastanavo vibhūtiriti gārhapatya upadideśa /
āpo diśo nakṣatrāṇi candramā ityanvāhāryapacana uvāca /
prāṇa ākāśo dyaurvidyuditi svamahimānamāhavanīyo jagādeti vibhāgaḥ /
iyamasmākamagnīnāṃ vidyā pratyekamuktā /
ātmavidyā tu pūrvamasmābhirmilitvā 'prāṇo brahma'ityuktetyarthaḥ /
ucyatāmagnibhirbrahma, chāyātmā guruṇocyatāṃ vaktṛbhedāditi tatrāha-ācāryastviti /
ekavākyatāniścayādvaktṛbhede 'pi nārthabheda ityarthaḥ //15//


END BsCom_1,2.4.15

____________________________________________________________________________________________

START BsCom_1,2.4.16



śrutopaniṣatkagatyabhidhānāc ca | BBs_1,2.16 |

itaścākṣisthānaḥ puruṣaḥ parameśvaraḥ, yasmācchrutopaniṣatkasya śrutarahasyavijñānasya brahmavido yā gatirdevayānākhyā prasiddhā śrutau- 'athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayanta etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartante' (praśna. 1.10) iti /
smṛtāvapi- 'agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /
tatra prayātā gacchanti brahma brahmavido janāḥ' (gī. 8.24) iti /
saivāhākṣipuruṣavido 'bhidhīyamānā dṛśyate /
'atha yadu caivāsmiñchavyaṃ kurvanti yadi ca nārciṣamevābhisaṃbhavanti' ityupakramya 'ādityāccandramasaṃ candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa enānbrahma gamayatyeva devapatho brahmapatha etena pratipadyamānā imaṃ mānavamāvarte nāvartante' (chā. 4.17.5) iti /
tadiha brahmavidviṣayā prasiddhayā gatyākṣisthānasya brahmatvaṃ niścīyate // 16 //



----------------------

FN: dehapātānantaryamathaśabdārthaḥ /
etat vyaṣṭisamaṣṭikāraṇātmakaṃ hairaṇyagarbhaṃ padam /
asminnupāsake mṛte putrādayaḥ śavyaṃ śavasaṃbandhi saṃskārādikarma kurvanti /
mānavaṃ manoḥ sarge, āvarte janmamaraṇādyāvṛttiyuktam /



śrutā anuṣṭhitā upaniṣat rahasyaṃ saguṇabrahmopāsanaṃ yena tasya yā gatiḥ śrutau smṛtau ca prasidvā tasyā atrābhidhānālliṅgaditi sūtrārthamāha-itaśceti /
yasmādṛśyate tattasmādihetyanvayaḥ /
śrutimāha-atheti /
dehapātānantaramityarthaḥ /
svadharmastapaḥ tapobrahmacaryaśraddhāvidyābhirātmānaṃ dhyātvā tayā dhyānavidyayottaraṃ devayānamārgaṃ prāpyate nottareṇa pathā /
ādityadvārā saguṇabrahmasthānaṃ gacchanti, etadvai brahma prāṇānāṃ vyaṣṭisamaṣṭirūpāṇāmāyatanaṃ liṅgātmakaṃ hiraṇyagarbharūpaṃ, vastutastvetadamṛtādirūpaṃ nirguṇaṃ sarvādhiṣṭhānam /
ataḥ kāryaṃ brahma prāpya tatsvarūpaṃ nirguṇaṃ jñātvā mucyanta ityarthaḥ /
agnireva jyotirdevatā evamaharādyā devatā eva smṛtāvuktāḥ /
asminnupāsake mṛte sati yadi putrādayaḥ śavyaṃ śavasaṃskārādikaṃ kurvanti yadi ca na kurvanti ubhayathāpyupāstimahimnā arcirādidevānkrameṇa gacchanti /
ārciṣamagniṃ, tato 'haḥ, ahnaḥ śuklapakṣaṃ, tatra uttarāyaṇaṃ, tasmātsaṃvatsaraṃ, tato devalokaṃ, tato vāyuṃ, vāyorādityaṃ, tataścandraṃ, candrādvidyutaṃ gatvā tatra vidyulloke sthitānupāsakānamānavaḥ puruṣo brahmalokādāgatya kāryaṃ brahmalokaṃ prāpayati /
eṣo 'rcirādibhirdevairviśiṣṭo devapatho gantavyena brahmaṇā yogādbrahmapathaśca /
ta etatkāryaṃ brahma pratipadyamānā upāsakā imaṃ mānavaṃ manoḥ sargaṃ āvartaṃ janmamaraṇāvṛttiyuktaṃ nāvartante nāgacchantītyarthaḥ //16//


END BsCom_1,2.4.16

____________________________________________________________________________________________

START BsCom_1,2.4.17



anavasthiter asaṃbhavāc ca netaraḥ | BBs_1,2.17 |

yatpunaruktaṃ chāyātmā, vijñānātmā, devatātmā vā syādakṣisthāna iti /
atrocyate- na chāyātmādiritara iha grahaṇamarhati /
kasmāt, anavasthiteḥ /
na tāvacchāyātmanaścakṣuṣi nityamavasthānaṃ saṃbhavati /
yadaiva hi kaścitpuruṣaścakṣurāsīdati tadā cakṣuṣi puruṣacchāyā dṛśyate, apagate tasminna dṛśyate /
'ya eṣo 'kṣiṇi puruṣaḥ' iti ca śrutiḥ saṃnidhānātsvacakṣuṣi dṛśyamānaṃ puruṣamupāsyatvenopadiśati /
nacopāsanākāle chāyākaraṃ kañcitpuruṣaṃ cakṣuḥsamīpe saṃnidhāpyopāsta iti yuktaṃ kalpayitum /
'asyaiva śarīrasya nāśamanveṣa naśyati' (chā. 8.9.1) iti śrutiśchāyātmano 'pyanavasthitatvaṃ darśayati /
asaṃbhavācca tasminnamṛtatvādīnāṃ guṇānāṃ na chāyātmani pratītiḥ /
tathā vijñānātmano 'pi sādhāraṇe kṛtsnaśarīrendriyasaṃbandhe sati cakṣuṣyevāvasthitatvaṃ vaktuṃ na śakyam /
brahmaṇastu vyāpino 'pi dṛṣṭa upalabdhyartho hṛdayādideśaviśeṣasaṃbandhaḥ /
samānaśca vijñānātmanyapyamṛtatvādīnāṃ guṇānāmasaṃbandhaḥ /
yadyapi vijñānātmā paramātmano 'nanya eva, tathāpyavidyākāmakarmakṛtaṃ tasminmartyatvamadhyaropitaṃ bhayaṃ cetyamṛtatvābhayatve nopapadyete /
saṃyadvāmatvādayaścaitasminnanaiśvaryādanupapannā eva /
devatātmanastu 'raśmibhireṣo 'sminpratiṣṭhitaḥ' iti śruteryadyapi cakṣuṣyavasthānaṃ syāttathāpyātmatvaṃ tāvanna saṃbhavati, parāgrūpatvāt /
amṛtatvādayo 'pi na saṃbhavanti, utpattipralayaśravaṇāt /
amaratvamapi devānāṃ cirakālāvasthānāpekṣam /
aiśvaryamapi parameśvarāyattaṃ na svābhāvikam /
bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ /
bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcamaḥ' (tai. 2.8) iti mantravarṇāt /
tasmātparameśvara evāyamakṣisthānaḥ pratyetavyaḥ /
asmiṃśca pakṣe dṛśyata iti prasiddhavadupādānaṃ śāstrādyapekṣaṃ vidvadviṣayaṃ prarocanārthamiti vyākhyeyam // 17 //



----------------------

FN: asya chāyākarasya bimbasya /
parāk bāhyaṃ jagat /
bhīṣā bhayena, asmāt brahmaṇaḥ, pavate calati /
uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ /



cakṣurāsīdatīti /
upagacchatītyarthaḥ /
anavasthitasyopāsyatvaṃ sadā na sidyatīti bhāvaḥ /
kiñcāvyavadhānātsvākṣistha upāsyaḥ /
naca tasya svacakṣuṣā darśanaṃ saṃbhavatītyāha-ya eṣa iti /
astu tarhi pareṇa dṛśyamānasyopāstirityata āha-naceti /
kalpanāgauravādityarthaḥ /
yuktisiddhānavasthitatve śrutimāha-asyeti /
chāyākarasya bimbasya nāśamadarśanamanusṛtyaiṣa chāyātmā naśyatītyarthaḥ /
jīvaṃ nirasyati-tatheti /
jātyandhasyāpyahamityaviśeṣaṇa jīvasyābhivyakteścakṣureva sthānamityayuktamityarthaḥ /
dṛṣṭa iti /
śrutāviti śeṣaḥ /
nanu 'cakṣoḥ sūryo ajāyata''sūryo 'stameti'iti vākyaṃ amarā devā iti prasiddhibādhitamityāśaṅkyāha-amaratvamapīti /
bhīṣā bhayenāsmādīśvarādvāyuścalati /
agniścendraśca svasvakāryaṃ kurutaḥ /
uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ /
īśvarapakṣe dṛśyata ityuktaṃ, tatrāha-asminniti /
darśanamanubhavaḥ /
tasyaśāstre śrutasya śāstrameva karaṇaṃ kalpyaṃ, saṃnidhānāt /
tathāca śāstrakaraṇako vidvadanubhava upāsanāstutyartha ucyata ityarthaḥ /
tasmādupakosalavidyāvākyamupāsye brahmaṇi samanvitamiti siddham //17//


END BsCom_1,2.4.17

____________________________________________________________________________________________

START BsCom_1,2.5.18



5 antaryāmyadhikaraṇam / sū. 18-20

antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | BBs_1,2.18 |

'ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo 'ntaro yamayati' ityupakramya śrūyate- 'yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛha. 3.7.1,2) ityādi /
atrādhidaivatamadhilokamadhivedamadhiyajñamadhibhūtamadhyātmaṃ ca kaścidantaravasthito yamayitāntaryāmīti śrūyate /
sa kimadhidaivādyabhimānī devatātmā kaścitkiṃvā prāptāṇimādyaiśvaryaḥ kaścidyogī kiṃvā paramātmā kiṃvārthāntaraṃ kiñcidityapūrvasaṃjñādarśanātmasaṃśayaḥ /
kiṃ tāvannaḥ pratibhāti, saṃjñayā aprasiddhatvātsaṃjñino 'pyasiddhenārthāntareṇa kenacidbhavitavyamiti /
athavā nānirūpitarūpamarthāntaraṃ śakyamastyabhyupagantum /
antaryāmiśabdaścāntaryamanayogena pravṛtto nātyantamaprasiddhaḥ /
tasmātpṛthivyādyabhimānī kaściddevo 'ntaryāmī syāt /
tathāca śrūyate- 'pṛthivyeva yasyāyatanamagnirloko mano jyotiḥ' (bṛ. 3.9.10) ityādi /
sa ca kāryakāraṇavattvātpṛthivyādīnantastiṣṭhanyamayatīti yuktaṃ devatātmano yamayitṛtvam /
yogino vā kasyacitsiddhasya sarvānupraveśena yamayitṛtvaṃ syāt, natu paramātmā pratīyeta, akāryakaraṇatvādityevaṃ prāpta idamucyate- yo 'ntaryāmyadhidaivādiṣu śrūyate sa paramātmaiva syānnānya iti /
kutaḥ, taddharmavyapadeśāt /
tasya hi paramātmano dharmā iha nirdiśyamānā dṛśyante /
pṛthivyādi tāvadadhidaivatādibhedabhinnaṃ samastaṃ vikārajātamantastiṣṭanyamayatīti paramātmano yamayitṛtvaṃ dharma upapadyate /
sarvavikārakāraṇatve sati sarvaśaktyupapatteḥ /
eṣa ta 'ātmāntaryāmyamṛtaḥ' iti cātmatvāmṛtatve mukhye paramātmana upapadyete /
'yaṃ pṛthivī na veda' iti ca pṛthivīdevatāyā avijñeyamantaryāmiṇaṃ bruvandevatātmano 'nyamantaryāmiṇaṃ darśayati /
'pṛthivī devatā hyahamasmi pṛthivītyatmānaṃ vijānīyāt' /
tathā 'adṛṣṭo 'śrutaḥ' ityādivyapadeśo rūpādivihīnatvātparamātmana upapadyata iti /
yattvakāryakaraṇasya paramātmano yamayitṛtvaṃ nopapadyata iti /

naiṣa doṣaḥ /
yānniyacchati tatkāryakaraṇaireva, tasya kāryakaraṇattvopapatteḥ /
tasyāpyanyo niyantetyanavasthādoṣaśca na saṃbhavati, bhedābhāvāt /
bhede hi satyanavasthādoṣopapattiḥ /
tasmātparamātmaivāntaryāmī // 18 //


----------------------

FN: āyatanaṃ śarīraṃ, lokyate 'neneti lokacakṣuḥ, jyotirmanaḥ /



antaryāmyadhidaivādiṣu taddharmavyapadeśāt /
bṛhadāraṇyakavākyamudāharati-ya iti /
antaryāmibrahmaṇe pratīyamānārthamāha-atreti /
'yaḥ pṛthivyām'ityādinā devatāḥ pṛthivyādyā adhikṛtya yamayitā śrūyate /
tathā 'yaḥ sarveṣu lokeṣu'ityadhilokaṃ, 'yaḥ sarveṣu vedeṣu'ityadhivedaṃ, 'yaḥ sarveṣu yajñeṣu'ityadhiyajñaṃ, 'yaḥ sarveṣu bhūteṣu'ityadhibhūtaṃ, 'yaḥ prāṇe tiṣṭhan'ityādi 'ya ātmāni'ityantamadhyātmaṃ ceti vibhāgaḥ /
aśarīrasya niyantṛtvasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ /
pūrvatreśvarasyākṣisthānatvasiddhaye pṛthivyādisthānanirdeśo dṛṣṭānta uktaḥ, tasya dṛṣṭāntavākyasyeśvaraparatvamatrākṣipya samādhīyata ityākṣepasaṃgatiḥ /
ataḥ pūrvaphalenāsya palavattvam /
avāntaraphalaṃ tu pūrvapakṣe anīśvaropāstiḥ, sidvānte pratyagbrahmajñānamiti mantavyam /

svayamevāruciṃ vadanpakṣāntaramāha-athaveti /
aniścitārthe phalābhāvenāphalasya vedārthatvāyogāditi bhāvaḥ /
tathāca śrūyate vede /
pṛthivī yasya devasyāyatanaṃ śarīraṃ, lokyate 'neneti lokaścakṣuḥ, jyotiḥ sarvārthaprakāśakaṃ mana ityarthaḥ /
upakramādināntaryāmyaikyaniścayādanekadevapakṣo na yukta ityarucerāha-yogino veti /
āgantukasiddhasyāntaryāmitve 'prasiddhasādhanakalpanāgauravānnityasiddha evāntaryāmīti siddhāntayati-evaṃ prāpta iti /
devatānirāse hetvantaramāha-yaṃ pṛthivīti /
īśvaro na niyantā, aśarīratvāt, ghaṭavadiyuktaṃ nirasyati-naiṣa doṣa iti /
niyamyātiriktaśarīraśūnyatvaṃ vā hetuḥ, śarīrāsaṃbandhitvaṃ vā /
ādhye, svadehaniyantari jīve vyabhicāraḥ /

dvitīyastvasiddhaḥ, īśvarasya svāvidyopārjitasarvasaṃbandhitvādityāha-yānniyacchatīti /
saśarīro niyantetilokadṛṣṭimanusṛtyaitaduktam /
vastutastu cetanasāṃnidhyājjaḍasya vyāpāro niyamanaṃ tacchaktimattvaṃ niyantṛtvaṃ /
taccācintyamāyāśakteścidātmanaḥ śarīraṃ vinaivopapannaṃ /
nanu dehaniyanturjīvasyānyo niyantā cettasyāpyanya ityanavasthetyata āha-tasyāpīti /
niraṅkuśaṃ sarvaniyantṛtvamīśvarasya śrutaṃ, tasya niyantrantarānumāne śrutibādha dati nānavasthetyarthaḥ /
yadvā īśvarādbhedakalpanayā jīvasya niyantṛtvokteḥ satyabhedābhāvānnānavasthetyarthaḥ //18//


END BsCom_1,2.5.18

____________________________________________________________________________________________

START BsCom_1,2.5.19



na ca smārtam ataddharmābhilāpāt | BBs_1,2.19 |

syādetat /
adṛṣṭatvādayo dharmāḥ sāṃkhyasmṛtikalpitasya pradhānasyāpyupapadyante, rūpādihīnatayā tasya tairabhyupagamāt /
'apratarkyamavijñeyaṃ prasuptamiva sarvataḥ' (manu. 1.5) iti hi smaranti, tasyāpi niyantṛtvaṃ sarvavikārakāraṇatvādupapadyate /
tasmātpradhānamantaryāmiśabdaṃ syāt /
'īkṣaternāśabdam' (bra. 1.1.5) ityatra nirākṛtamapi satpradhānamihādṛṣṭatvādivyapadeśasaṃbhavena punarāśaṅkyate /
ata uttaramucyate- naca smārte pradhānamantaryāmiśabdaṃ bhavitumarhati /
kasmāt,ataddharmābhilāpāt /
yadyapyadṛṣṭatvādivyapadeśaḥ pradhānasyasaṃbhavati tathāpi na draṣṭṛtvādivyapeśaḥ saṃbhavati, pradhānasyācetanatvena tairabhyupagamāt /
'adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā' (bṛha. 3.7.23) iti hi vākyaśeṣa iha bhavati /
ātmatvamapi na pradhānasyopapadyate /
19 //


yadi pradhānamātmatvadraṣṭṛtvādyasaṃbhavānnāntaryāmyabhyupagamyate, śārīrastarhyantaryāmī bhavatu /
śārīro hi cetanatvāddraṣṭā śrotā mantā vijñātā ca bhavati, ātmā ca pratyaktvāt /
amṛtaśca, dharmādharmaphalopabhogopapatteḥ /
adṛṣṭatvādayaśca dharmāḥ śārīre parasiddhāḥ darśanādikriyāyāḥ kartari pravṛttivirodhāt /
'na dṛṣṭerdraṣṭāraṃ paśyeḥ' (bṛ. 3.4.2) ityādiśrutibhyaśca /
tasya ca kāryakaraṇasaṃghātamantaryamayituṃ śīlaṃ, bhoktṛtvāt /
tasmācchārīro 'ntaryāmītyata uttaraṃ paṭhati-

----------------------

FN: amṛtaśceti vināśino dehāntarabhogānupapatterityarthaḥ /
kartarīti kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ /



pradhānaṃ mahadādikrameṇa kathaṃ pravartata iti tarkasyāviṣaya ityāha-apratarkyamiti /
rūpādihīnatvādavijñeyaṃ, sarvato dikṣu prasuptamiva tiṣṭhati jaḍatvādityarthaḥ /
atat apradhānaṃ cetanaṃ, tasya dharmāṇāmabhidhānāditi hetvarthaḥ //19//


END BsCom_1,2.5.19

____________________________________________________________________________________________

START BsCom_1,2.5.20



śarīraś cobhaye 'pi hi bhedenainam adhīyate | BBs_1,2.20 |

neti pūrvasūtrādanuvartate /
śārīraśca nāntaryāmīṣyate /
kasmāt /
yadyapi draṣṭṛtvādayo dharmastasya saṃbhavanti tathāpi ghaṭākāśavadupādhiparicchinnatvānna kārtsyena pṛthivyādiṣvantaravasthātuṃ niyantuṃ ca śaknoti /
apicobhaye 'pi hi śākhinaḥ kāṇvā mādhyandinānāścāntaryāmiṇo bhedenainaṃ śārīraṃ pṛthivyādivadadhiṣṭhānatvena niyamyatvena cādhīyate- 'yo vijñāne tiṣṭhan' (bṛ. 3.7.22) iti kāṇvāḥ /
'ya ātmani tiṣṭhan' iti mādhyandināḥ /
'ya ātmani tiṣṭhan' ityasminstāvatpāṭhe bhavatyātmaśabdaḥ śārīrasya vācakaḥ /
'yo vijñāne tiṣṭhan' ityasminnapi pāṭhe vijñānaśabdena śārīra ucyate /
vijñānamayo hi śārīraḥ /
tasmācchārīradanya īśvaro 'ntaryāmīti siddham /
kathaṃ punarekasmindehe dvau draṣṭāravupapadyete, yaścāyamīśvaro 'ntaryāmī yaścāyamitaraḥ śārīraḥ /
kā punarihānupapattiḥ /
'nānyo 'to 'sti draṣṭā' ityādi śrutivacanaṃ virudhyeta /
atra hi prakṛtādantaryāmiṇo 'nyaṃ draṣṭāraṃ, śrotāraṃ, mantāraṃ, vijñātāraṃ cātmānaṃ pratiṣedhati /
niyantrantarapratiṣedhārthametadvacanamiticet, na, niyantrantarāprasaṅgādaviśeṣaśravaṇācca /
atrocyate-

avidyāpratyupasthāpitakāryakaraṇopādhinimitto 'yaṃ śārīrāntaryāmiṇorbhedavyapadeśo na pāramārthikaḥ /
eko hi pratyagātmā bhavati, na dvau pratyagātmānau saṃbhavataḥ /
ekasyaiva tu bhedavyavahāra upādhikṛto yathā ghaṭākāśo mahākāśa iti /
tataśca jñātṛjñeyādibhedaśrutayaḥ pratyakṣādīni ca pramāṇāni saṃsārānubhavo vidhipratiṣedhaśāstraṃ ceti sarvametadupapadyate /
tathāca śrutiḥ 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' itvavidyāviṣaye sarve vyavahāraṃ darśayati /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' iti vidyāviṣaye sarve vyavahāraṃ vārayati // 20 //




attarasūtranirasyāśaṅkāmāha-yadi pradhānamityādinā /
amṛtaśceti /
vināśino dehāntarabhogānupapatterityarthaḥ /
yathā devadattakartṛkagamanakriyāyā grāmaḥ karma na devadattaḥ, tathātmakartṛkadarśanādikriyāyā anātmā viṣayaḥ na tvātmā, kriyāyāḥ kartṛviṣayatvāyogādityāha-kartarīti /
kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ /
dṛṣṭerdraṣṭāramātmānaṃ tayā dṛśyayā dṛṣṭyā na viṣayīkuryā ityādiśruteścādṛṣṭatvādidharmāḥ śārīrasyetyāha-neti /
apiśabdasūcitaṃ hetumuktvā kaṇṭhoktaṃ hetumāha-api cobhaye 'pīti /
bhedeneti sūtrāttāttvikabhedabhrāntiṃ nirasituṃ śaṅkate-kathamiti /
nanvatraiko bhoktā jīvaḥ, īśvarastvabhokteti na virodha iti śaṅkate-kā punariti /
tayorbhedaḥ śrutiviruddha iti pūrvavādyāha-nānya iti /
sa eva śrutyarthamāha-atreti /
śruterarthāntaramāśaṅkya niṣedhati-niyantrantaretyādinā /
na kevalamaprasaktapratiṣedhaḥ, kintvaviśeṣeṇa draṣṭrantaraniṣedhaśruterantaryāmyantaraniṣedhārthatve bādhaścetyāha-aviśeṣeti /
tasmātsūtre, 'ya ātmāni tiṣṭhan'iti śrutau ca draṣṭṛbhedoktirayuktā, 'nānyaḥ'iti vākyaśeṣe bhedanirāsāditi prāpte, bheda upādhikalpitaḥ śrutisūtrābhyāmanūdyata iti samādhatte-atrocyata iti /
bhedaḥ satyaḥ kiṃ na syādata āha-eko hīti /
gauraveṇa dvayorahandhīgocaratvāsaṃbhāvadeka eva tadgocaraḥ /
tadgocarasya ghaṭavadanātmatvānnātmabhedaḥ satya ityarthaḥ /
tataśceti /
kalpitabhedāṅgīkārādbhedāpekṣaṃ sarvaṃ yujyata ityarthaḥ /
tasmādantaryāmibrāhmaṇaṃ jñeye brahmaṇi samanvitamiti siddham //20//


END BsCom_1,2.5.20

____________________________________________________________________________________________

START BsCom_1,2.6.21



adṛśyatvādhikaraṇam / sū. 21-23

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |

'atha parā yayā tadakṣaramadhigamyate', 'yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādaṃ nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ' (muṇḍa. 1.1.5,6) iti śrūyate /
tatra saṃśayaḥ- kimayamadreśyatvādiguṇako bhūtayoniḥ pradhānaṃ syāduta śārīra āhosvitparameśvara iti /
tatra pradhānamacetanaṃ bhūtayoniriti yuktaṃ, acetanānāmeva taddṛṣṭāntatvenopādānāt /
'yathorṇanābhiḥ sṛjate gṛhyate ca yathā pṛthivyāmoṣadhaḥ saṃbhavanti /
yathā sataḥ puruṣotkeśalomāni tathākṣarātsaṃbhavatīha viśvam' (muṇḍa. 1.1.7) iti /

nanūrṇanābhiḥ puruṣaśca cetanāviha dṛṣṭāntatvenopāttau /

neti brūmaḥ /
nahi kevalasya cetanasya tatra sūtrayonitvaṃ keśalomayonitvaṃ cāsti /
cetanādhiṣṭhitaṃ hyacetanamūrṇanābhiśarīraṃ sūtrasya yoniḥ, puruṣaśarīraṃ ca keśalomnāmiti prasiddham /
apica pūrvatrādṛṣṭatvādyabhilāṣasaṃbhave 'pi draṣṭṛtvādyabhilāṣāsaṃbhavānna pradhānamabhyupagatam /
iha tvadṛśyatvādayo dharmāḥ pradhāne saṃbhavanti /
nacātra virudhyamāno dharmaḥ kaścidabhilapyate /

nanu 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9) ityayaṃ vākyaśeṣo 'cetane pradhāne na saṃbhavanti, kathaṃ pradhānaṃ bhūtayoniḥ pratijñāyata iti /

atrocyate- 'yayā tadakṣaramadhigamyate' 'yattadadreśyam' ityakṣaraśabdenādṛśyatvādiguṇakaṃ bhūtayoniṃ śrāvayitvā punarante śrāvayiṣyati- 'akṣarātparataḥ paraḥ' (muṇḍa. 2.1.2) iti /
tatra yaḥ paro 'kṣarācchrutaḥ sa sarvajñaḥ sarvavitsaṃbhaviṣyati /
pradhānameva tvakṣaraśabdanirdiṣṭaṃ bhūtayoniḥ /
yadā tu yoniśabdo nimittavācī tadā śārīro 'pi bhūtayoniḥ syāt, dharmādharmābhyāṃ bhūtajātasyopārjanāditi /
evaṃ prāpte 'bhidhīyate- yoyamadṛśyatvādiguṇako bhūtayoniḥ sa parameśvara eva syānnānya iti /
kathametadavagamyate /
dharmokteḥ /
parameśvarasya hi dharma ihocyamāno dṛśyate- 'yaḥ sarvajñaḥ sarvavit' iti /
nahi pradhānasyācetanasya śārīrasya vopādhiparicchinnadṛṣṭeḥ sarvajñatvaṃ sarvavittvaṃ vā saṃbhavati /

nanvakṣaraśabdanirdiṣṭādbhūtayoneḥ parasyaiva tatsarvajñatvaṃ ca na bhūtayoniviṣayamityuktam /

atrocyate- naivaṃ saṃbhavati /
yatkāraṇaṃ 'akṣarātsaṃbhavatīha viśvam' iti prakṛtaṃ bhūtayonimiha jāyamānaprakṛtitvena nirdiśyānantaramapi jāyamānaprakṛtitvenaiva sarvajñaṃ nirdiśati- 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ /
tasmādetadbrahma nāma rūpamannaṃ ca jāyate' iti /
tasmānnirdeśasāmyena pratyabhijñāyamānatvātprakṛtasyaivākṣarasya bhūtayoneḥ sarvajñatvaṃ sarvavittvaṃ ca dharma ucyata iti gamyate /
'akṣarātparataḥ paraḥ' ityatrāpi na prakṛtādbhūtayonerakṣarātparaḥ kaścidabhidhūyate /
kathametadavagamyate /
'yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām' (muṇḍa. 1.2.13) iti prakṛtya tasyaivākṣarasya bhūtayoneradṛśyatvādiguṇakasya vaktavyatvena pratijñātatvāt /
kathaṃ tarhi 'akṣarātparataḥ paraḥ' iti vyapadiśyata iti, uttarasūtre tadvakṣyāmaḥ /
apicātra dve vidye veditavye ukte- 'parā caivāparā ca' iti /
tatrāparāmṛgvedādilakṣaṇāṃ vidyāmuktvā bravīti- 'atha parā yayā tadakṣaramadhigamyate ityādi /
tatra parasyā vidyāyā viṣayatvenākṣaraṃ śrutam /
yadi punaḥ parameśvarādanyadadṛśyatvādiguṇakamakṣaraṃ parikalpyeta neyaṃ parā vidyā syāt /
parāparavibhāgo hyayaṃ vidyayorabhyudayaniḥśreyasaphalatayā parikalpyate /
naca pradhānavidyā niḥśreyasaphalā kenacidabhyupagamyate /
tisraśca vidyāḥ pratijñāyeran, tvatpakṣe 'kṣarādbhūtayoneḥ parasya paramātmanaḥ pratipādyamānatvāt /
dve eva tu vidye veditavye iha nirdiṣṭe /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti caikavijñānena sarvavijñānāpekṣaṇaṃ sarvātmake brahmaṇi vivakṣyamāṇe 'vakalpyate, nācetanamātraikāyatane pradhāne, bhogyavyatirikte vā bhoktari /
apica 'sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha' (muṇḍa. 1.1.1) iti brahmavidyāṃ prādhānyenopakramya parāparavibhāgena parāṃ vidyāmakṣarādhigamanīṃ darśayaṃstayā brahmavidyātvaṃ darśayati /
sā ca brahmavidyāsamākhyā tadadhigamyasyākṣarasyābrahmatve bādhitā syāt /
aparargvedādilakṣaṇā karmavidyā brahmavidyopakrama upanyasyate brahmavidyāpraśaṃsāyai /
'plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma /
etacchreyo yo 'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpiyanti' (muṇḍa. 1.2.7) ityevamādinindāvacanāt /
ninditvā cāparāṃ vidyāṃ tato viraktasya paravidyādhikāraṃ darśayati- 'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena /
tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śretriyaṃ brahmaniṣṭham' (muṇḍa. 1.2.12) iti /
yattūktamacetanānāṃ pṛthivyādīnāṃ dṛṣṭāntatvenopādānāddārṣṭāntikenāpyacetanena bhūtayoninā bhavitavyamiti /
tadayuktam /
nahi dṛṣṭāntadārṣṭāntikayoratyantasāmyena bhavitavyamiti niyamo 'sti /
apica sthūlāḥ pṛthivyādayo dṛṣṭāntatvenopāttā iti na sthūla eva dārṣṭāntiko bhūtayonirabhyupagamyate /
tasmādadṛśyatvādiguṇako bhūtayoniḥ parameśvara eva // 21 //



----------------------

FN: adreśyamadṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ /
ūrṇanābhirlūtākīṭaḥ /
pūrvatra pūrvasminnadhikaraṇe /
nahīti /
'aktāḥ śarkarā upadadhātī' tyatra 'tejo vai ghṛtaṃ' iti śeṣānnirṇayavadatrāpi adṛśyavādeḥ śeṣānnirṇayaḥ /
yena jñānenākṣaraṃ prakṛtaṃ bhūtayoniṃ puruṣaṃ satyaṃ veda /
sarvavidyānāṃ pratiṣṭhā samāptiryasyām /
plavante gacchanti asthāyina iti plavāḥ /
aṣṭādaśeti ṣoḍaśārtvijaḥ yajamānaḥ patnī cetyaṣṭādaśa /
yeṣūktaṃ avaramanityaṃ karma yajñaḥ /
apiyanti prāpnuvanti /
pratyakṣādinā karmasādhyāṃllokānanityatayā jñātvā nirvedaṃ vairāgyaṃ gacchet /
kutaḥ, kṛtena karmaṇā akṛto mokṣo nāsti /



adṛśyatvādiguṇako dharmokteḥ /
muṇḍakavākyamudāharati-atheti /
karma vidyārūpāparavidyoktyanantaraṃ yayā nirguṇaṃ jñāyate parā socyate /
tāmaiva viṣayoktyā nirdiśati-yattaditi /
adreśyaṃ adṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ, gotraṃ vaṃśaḥ, varṇo brāhmaṇatvādijātiḥ, cakṣuḥśrotraśūnyamacakṣuḥśrotraṃ, pāṇipādaśūnyamapāṇipādaṃ, jñānakarmendriyavikalamityarthaḥ /
vibhuṃ prabhuṃ, susūkṣmaṃ durjñeyatvāt /
nityāvyayapadābhyāṃ nāśāpakṣayayornirāsaḥ /
bhūtānāṃ yoniṃ prakṛtiṃ yatpaśyanti dhīrāḥ paṇḍitāstadakṣaraṃ tadvidyā paretyanvayaḥ /
adreśyatvādiguṇānāṃ brahmapradhānasādhāraṇatvātsaṃśayaḥ /
pūrvavadraṣṭṛtvādīnāṃ cetanadharmāṇāmatrāśruterastu pradhānamiti pratyudāharaṇena pūrvapakṣayati-tatreti /
pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirguṇadhīriti phalam /
ūrṇanābhirlūtākīṭaḥ tantūnsvadehātsṛjati, upasaṃharati cetyarthaḥ /
sato jīvataḥ /
nanu pūrvaṃ nirastaṃ pradhānaṃ kathamutthāpyate, tatrāha-apiceti /
atra pradhāne virudhyamāno 'saṃbhāvito vākyaśeṣaḥ śruta iti śaṅkate-nanu ya iti /
pañcamyantākṣaraśrutyā bhūtaprakṛteḥ pratyabhijñānātprathamāntaparaśabdoktasya jagannimitteśvarasya sarvajñatvādikamityāha-atrocyata iti /
'saṃdigdhe tu vākyaśeṣāt'iti nyāyena siddhāntayati-evaṃ prāpta iti /
cetanācetanatvena saṃdigdhe bhūtayonau 'yaḥ sarvajñaḥ'iti vākyaśeṣādīśvaratvanirṇaya ityayuktaṃ, vākyaśeṣe bhūtayoneḥ pratyabhijñāpakābhāvāditi śaṅkate-nanviti /
'janikartṛḥ prakṛtiḥ'iti sūtreṇa prakṛterapādānasaṃjñāyāṃ pañcamīsmaraṇādakṣarātsaṃbhavatīti prakṛtitvenoktākṣarasya bhūtayonirvākyaśeṣe tasmāditi prakṛtitvaliṅgena pratyabhijñānamastīti samādhatte-atrocyata iti /
etatkāryaṃ brahma sūkṣmātmakaṃ nāma rūpaṃ, sthūlaṃ tato 'nnaṃ vrīhyādītyarthaḥ /
yaduktaṃ pañcamyantākṣaraśrutyā bhūtayoneḥ pratyabhijñānadacetanatvamiti, tatrāha-akṣarātparata iti /
nāyamakṣaraśabdo bhūtayoniṃ parāmṛśati, paravidyādhigamyatvenoktasyākṣarasya bhūtayoneḥ 'akṣaraṃ puruṣaṃ vedā'ityakṣaraśrutyā vedyatvaliṅgavatyā pūrvameva brahmatvena parāmarśādityāha-yeneti /
yena jñānenākṣaraṃ bhūtayoniṃ sarvajñaṃ puruṣaṃ veda tāṃ brahmavidyāṃ yogyāya śiṣyāya prabrūyādityupakramya 'aprāṇo hyamanāḥ śubhraḥ' 'akṣarātparataḥ paraḥ'ityucyamānaḥ paro bhūtayoniriti gamyata ityarthaḥ /
tarhi pañcamyantākṣaraśabdārthaḥ ka ityāśaṅkyājñānamiti vakṣyata ityāha-kathamiti /
paravidyeti samākhyayāpi tadviṣayasya brahmatvamityāha-apiceti /
nanu pradhānavidyāpi kāraṇaviṣayatvātparetyata āha-parāparavibhāgo iti /
anityaphalatvenāparavidyāṃ ninditvā muktyarthine brahmavidyāṃ provāceti vākyaśeṣokterityarthaḥ /
astu pradhānavidyāpi muktiphalatvena paretyata āha-naceti /
nanu 'yaḥ sarvajñaḥ'ityagre paravidyāviṣaya ucyate, adreśyavākyena tu pradhānavidyocyata ityata āha-tisraśceti /
itaśca bhūtayonerbrahmatvamityāha-kasminniti /
acetanamātrasyaikāyatanamupādānaṃ tajjñānātkāryajñāne 'pi tadakāryāṇāmātmanāṃ jñānaṃ na bhavati /
evaṃ jīve jñāte tadakāryasya bhogyasya jñānaṃ na bhavatītyarthaḥ /
brahmavidyāśabdācca bhūtayonirbrahmetyāha-apiceti /
sa brahmavidyāṃ sarvavidyānāṃ pratiṣṭhāṃ samāptibhūmiṃ brahmavidyāmuvāca /
brahmaṇi sarvavidyānāṃ vidyāphalānāṃ cāntarbhāvādbrahmavidyā sarvavidyāpratiṣṭhā /
nanvaparavidyā paraprakaraṇe kimarthamuktetyata āha-apareti /
plavante gacchantīti plavā vināśinaḥ, adṛḍhānityaphalasaṃpādanāśaktāḥ, ṣoḍaśartvijaḥ patnīyajamānaścetyaṣṭādaśa /
yajñena nāmanimittena nirūpyanta iti yajñarūpāḥ /
tathāhi ṛtuṣu yācayanti yajñaṃ kārayantītyṛtvijaḥ, yajata iti yajamānaḥ, 'patyurno yajñasaṃyoge'iti sūtreṇa patiśabdasya nakāro 'ntādeśo yajñasaṃbandhe vihita iti patnī, evamṛtvigādināmapravṛttinimittaṃ yajña iti yajñarūpāḥ /
yeṣvavaramanityaphalakaṃ karma śrutyuktaṃ, etadeva karma śreyo nānyadātmajñānamiti ye mūḍhāstuṣyanti te punaḥ punarjanmamaraṇamāpnuvantītyarthaḥ /
tadvijñānārthaṃ brahmavijñānārthaṃ gurumabhigacchedeveti niyamaḥ /
brahmaniṣṭhasyāpyanadhītavedasya gurutvaṃ vārayati-śrotriyamiti /
kāryamupādānābhinnamityaṃśe dṛṣṭāntaḥ /
sarvasāmye tathāpyaniṣṭāpatterityāha-apica sthūlā iti //21//


END BsCom_1,2.6.21

____________________________________________________________________________________________

START BsCom_1,2.6.22



viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |

itaśca parameśvara eva bhūtayonirnetarau śārīraḥ pradhānaṃ vā /
kasmāt /
viśeṣaṇabhedavyapadeśābhyām /
viśinaṣṭi hi prakṛtaṃ bhūtayoniṃ śārīrādvilakṣaṇatvena- ' divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ /
aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) iti /
nahyetaddivyādiviśeṣaṇamavidyāpratyupasthāpitanāmarūpaparicchedābhimāninastaddharmānsvātmani kalpayataḥ śārīrasyopapadyate /
tasmātsākṣādaupaniṣadaḥ puruṣa ihocyate /
tathā pradhānādapi prakṛtaṃ bhūtayoniṃ bhedena vyapadiśati- 'akṣarātparataḥ paraḥ' iti /
akṣaramavyākṛtaṃ nāmarūpabījaśaktirūpaṃ bhūtasūkṣmamīśvarāśrayaṃ tasyaivopādhibhūtaṃ sarvasmādvikārātparo yo 'vikārastasmātparataḥ para iti bhedena vyapadeśātparamātmānamiha vivakṣitaṃ darśayati /
nātra pradhānaṃ nāma kiñcitsvatantraṃ tattvamabhyupagamya tasmādbhedavyapadeśa ucyate /
kiṃ tarhi yadi pradhānamapi kalpyamānaṃ śrutyavirodhenāvyākṛtādiśabdavācyaṃ bhūtasūkṣmaṃ parikalpyeta parikalpyatām /
tasmādbhedavyapadeśātparameśvaro bhūtayonirityetadiha pratipādyate // 22 //



kutaśca parameśvaro bhūtayoniḥ-

----------------------

FN: aśnoti vyāpnoti svavikārajātamityakṣaram /
avyākṛtamavyaktam /
nāmarūpayorbījamīśvarastasya śaktirūpam /



viśeṣaṇānna jīvo bhedokterna pradhānamiti hetudvayaṃ vibhajya vyācaṣṭe-viśinaṣṭi hītyādinā /
divyo dyotanātmakaḥ svayañjyotiḥ, amūrtaḥ pūrṇaḥ, puruṣaḥ puriśayaḥ pratyagātmā, bāhyaṃ sthūlamābhyantaraṃ kāraṇaṃ sūkṣmaṃ tābhyāṃ sahādhiṣṭhānatvena tiṣṭhatīti sabāhyābhyantaraḥ, hi tathā śrutiṣu prasiddha ityarthaḥ /
avidyākṛtaṃ nāmarūpātmakaṃ śarīraṃ tena paricchedo 'lpatvam /
tasya śarīrasya dharmājjāḍyamūrtatvādīnityarthaḥ /
nanvakṣaraśabdena pradhānoktāvaśabdatvaṃ pradhānasya pratijñātaṃ bādhyeta, tatrāha-akṣaramavyākṛtamiti /
aśnoti vyāpnoti svavikārajātamityakṣaram /
avyākṛtamavyaktam /
anādīti yāvat /
nāmarāpayorbījamīśvaraḥ tasya śaktirūpam /
paratantratvādupādānamapi śaktirityuktam /
bhūtānāṃ sūkṣmāḥ saṃskārā yatra tadbhūtasūkṣmaṃ īśvaraścinmātra āśrayo yasya tattathā /
tasyaiva cinmātrasya jīveśvarabhedopādhibhūtam /
yattu īśvara āśrayo viṣayo yasyeti nānājīvavādināṃ vyākhyānaṃ tadbāṣyabahirbhūtaṃ, 'etasminkhalvakṣare gārgi ākāśa otaśca protaśca'ityotaprotabhāvenāvyākṛtasya cidāśrayatvaśruterāśrayapadalakṣaṇāyā nirmūlatvāt /
nahi mūlaprakṛterbhede kiñcinmānamasti /
naca 'indro māyābhiḥ'iti śrutirmānaṃ, 'ajāmekām'ityādyanekaśrutibalena lāghavatarkasahāyena tasyāḥ śruterbuddhibhedena māyābhedānuvāditvāt /
taduktaṃ sureśvarācāryaiḥ-'svatastvavidyābhedo 'tra manāgapi na vidyate'iti /
sāṃkhyayogācāryāḥ purāṇetihāsakartāraśca mūlaprakṛtyaikyaṃ vadanti /
nanvavidyaikye bandhamuktivyavasthā katham /
naca vyavasthā nāstīti vācyaṃ, śravaṇe pravṛttyādibādhāpatāditi cet, ucyate-ye hyavidyānānātvamicchanti tairapi pariṇāmitvena sāṃśatvamavidyāyā aṅgīkāryaṃ, tathā cānarthātmakasvīyasaṃghātātmanā pariṇatāvidyāṃśopahitajīvabhedādvyavasthā sidhyati /
yasya jñānamantaḥkaraṇe jāyate tasyāntaḥ karaṇapariṇāmyajñānāṃśanaśo muktiriti /
evaṃ ca śrotuḥ svarūpānandaprāptiḥ, śravaṇādo pravṛttiḥ, vidvadanubhavaḥ, jīvanmuktiśāstraṃ ceti sarvamabādhitaṃ bhavati /
nacaivaṃ nānājīvapakṣādaviśeṣaḥ, mūlaprakṛtinānātvābhāvādityalam /
paratvehetuḥ-avikāra iti /
nanu sūtrakṛtā śrutau pradhānādbhedavyapadeśa uktastatra kathamajñānādbhedoktirvyākhyāyate, tatrāha-nātreti /
kāryātmanā pradhīyata iti pradhānamajñānameva /
tato 'nyasyāpramāṇikatvādityarthaḥ /
ato 'trājñānameva bhūtayoniriti pūrvapakṣaṃ kṛtvā nirasyate /
tannirāsenārthātsāṃkhyākalpitapradhānanirāsa iti mantavyam //22//


END BsCom_1,2.6.22

____________________________________________________________________________________________

START BsCom_1,2.6.23



rūpopanyāsāc ca | BBs_1,2.23 |

apica 'akṣarātparataḥ paraḥ' ityasyānantaram 'etasmājjāyate prāṇaḥ' iti prāṇaprabhṛtīnāṃ pṛthivīparyantānāṃ tatvānāṃ sargamuktvā tasyaiva bhūtayoneḥ sarvavikārātmakaṃ rūpamupanyasyamānaṃ paśyāmaḥ- 'agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ /
vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā' (muṇḍa. 2.1.4) iti /
tacca parameśvarasyaivocitaṃ, sarvavikārakāraṇatvāt /
na śārīrasya tanumahimnaḥ /
nāpi pradhānasyāyaṃ rūpopanyāsaḥ saṃbhavati, sarvabhūtāntarātmatvāsaṃbhavāt /
tasmātparameśvara eva bhūtayonirnetarāviti gamyate /
kathaṃ punarbhūtayonerayaṃ rūpopanyāsa iti gamyate, prakaraṇāt, 'eṣaḥ' iti ca prakṛtānukarṣaṇāt /
bhūtayoniṃ hi prakṛtya 'etasmājjāyate prāṇaḥ', 'eṣa sarvabhūtāntarātmā' iti vacanaṃ bhūtayoniviṣayameva bhavati /
yathopādhyāyaṃ prakṛtyaitasmādadhīṣvaiṣa vedavedāṅgapāraga iti vacanamupādhyāyaviṣayaṃ bhavati tadvat /
kathaṃ punaradṛśyatvādiguṇakasya bhūtayonervigrahavadrūpaṃ saṃbhavati /
sarvātmatvavivakṣayedamucyate natu vigrahavattvavivakṣayetyadoṣaḥ /
'ahamannamahamannādaḥ' (tai. 3.10.6) ityādivat /
anye punarmanyante- nāyaṃ bhūtayone rūpopanyāsaḥ, jāyamānatvenopanyāsāt /
'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca /
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' iti hi pūrvatra prāṇādipṛthivyantaṃ tattvajātaṃ jāyamānatvena niradikṣat /
uttaratrāpi ca 'tasmādagniḥ samidho yaśca sūryaḥ' ityevamādi, 'ataśca sarvā oṣadhayo rasāśca' ityevamantaṃ jāyamānatvenaiva nirdekṣyati /
ihaiva kathamakasmādantarāle bhūtayone rūpamupanyaset /
sarvātmatvamapi sṛṣṭiṃ parisamāpyopadekṣyati- 'puruṣa evedaṃ viśvaṃ karma' (muṇḍa. 2.1.10) ityādinā /
śrutismṛtyośca trailokyaśarīrasya prajāpaterjanmādi nirdiśyamānamupalabhāmahe- 'hiraṇyagarbhaḥ samavartatāgne bhūtasya jātaḥ patireka āsīt /
sa dādhāra pṛthivī dyāmutemāṃ kasmai devāya haviṣā vidhema' (ṛ.sa. 10.121.1) iti /
samavartatetyajāyatetyarthaḥ /
tathā 'sa vai puruṣa ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata' iti ca /
vikārapuruṣasyāpi sarvabhūtāntarātmatvaṃ saṃbhavati, prāṇātmanā sarvabhūtānāmadhyātmamavasthānāt /
asminpakṣe 'puruṣa evedaṃ viśvaṃ karma' ityādi sarvarūpopanyāsaḥ parameśvarapratipattiheturiti vyākhyeyam // 23 //



----------------------

FN: agnirdyulokaḥ vivṛtā veda vāk, padbhyāṃ pādau /
tanumahimno 'lpaśakteḥ /
yaśca sūryo dyulokāgneḥ samidha iva bhāsakaḥ /
hiraṇyagarbhaḥ agre samavartata /
jātaḥ san bhūtagrāmasyaikaḥ patirbabhūveti śeṣaḥ /
kasmai prajāpataye /
vidhema paricarema /



vṛttikṛnmatenādau sūtraṃ vyācaṣṭe-apicetyādinā /
'prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī'iti śrutiḥ /
agnirdhulokaḥ, 'asau vāva loko gautamāgniḥ'iti śruteḥ /
vivṛtā vedāḥ vāgityanvayaḥ /
padbhyāṃ pādāvityarthaḥ /
yasyedaṃ rūpaṃ sa eṣa sarvaprāṇināmantarātmetyartha /
tanumahimna iti /
alpaśakterityarthaḥ /
yathā kaścibrahmavitsvasya sarvātmatvaprakaṭanārthamahamannamiti sāma gāyati na tvannatvādikamātmano vivakṣati, aphalatvāt, tathehāpītyāha-ahamannamiti /
vṛttikṛdvyākhyāṃ dūṣayati-anye punariti /
eṣa sarvabhūtāntarātmā sūtrātmā etasmādbhūtayonerjāyata iti śrutyanvayena hiraṇyagarbhasyātra jāyamānatvenopanyāsādityarthaḥ /
niradikṣadavocadityarthaḥ /
agnirdyuloko yasya, yasya samidrūpaḥ sūryaḥ so 'pidyulokāgnistasmādajāyatetyarthaḥ /
'tasmāditya eva samit'iti śrutyantarāt /
ato madhye 'pi sṛṣṭireva vācyā na rūpamiti bhāvaḥ /
yaduktam 'agnirmūrdhā'ityatra bhūtayoneḥ sarvātmatvaṃ vivakṣitamiti, tatretyāha-sarvātmatvamapīti /
nanu hiraṇyagarbhasya janmānyatrānuktaṃ kathamatra vaktavyaṃ, tatrāha-śrutīti /
agre samavartata jātaḥ sanbhūtagrāmasyaikaḥ patirīśvaraprasādādabhavat /
sa sūtrātmā dyāmimāṃ pṛthivīṃ ca sthūlaṃ sarvamadhārayat /
kaśabdasya prajāpatisaṃjñātve sarvanāmatvābhāvena smā ityayogādekāralopenaikasmai devāya prāṇātmane haviṣā vidhema paricaremeti vyākhyeyaṃ, 'katama eko deva iti prāṇaḥ'iti śruteḥ /
yadvā yasmādayaṃ jātastasmā ekasmai devāyetyarthaḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ'iti śrutyantarāt /
nanu tasya bhūtāntarātmatvaṃ kathaṃ, tatrāha-vikāreti /
pūrvakalpe prakṛṣṭopāsanākarmasamuccayānuṣṭhānadasminkalpe sarvaprāṇivyaṣṭiliṅgānāṃ vyāpakaṃ sarvaprāṇyantargataṃ jñānakarmendriyaprāṇātmakaṃ samaṣṭiliṅgaśarīraṃ jāyate tadrūpasya sūtrātmanaḥ sarvabhūtāntarātmatvaṃ yuktamityarthaḥ /
svapakṣe sūtrārthamāha-asminpakṣa iti /
karma saphalaṃ sarvaṃ śrautasmārtādikaṃ tapaśca puruṣa eveti sarvāntaratvarūpopanyāsācca bhūtayonau jñeye vākyaṃ samanvitamityarthaḥ //23//


END BsCom_1,2.6.23

____________________________________________________________________________________________

START BsCom_1,2.7.24



vaiśvānarādhikaraṇam / sū. 24-32

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |

'ko na ātmā kiṃ brahma' iti, 'ātmānamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣi tameva no brūhi' (chā. 5.11.1,6) iti copakramya dyusūryavāyvākāśavāripṛthivīnāṃ sutejastvādiguṇayogamekaikopāsananindayā ca vaiśvānaraṃ pratyeṣāṃ mūrdhādibhāvamupadiśyāmnāyate-

'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāḥse sa sarveṣu lokeṣu bhūteṣu sarveṣvātmasvannamatti tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāvahanīyaḥ' (chā. 5.18.2) ityādi /
tatra saṃśayaḥ- kiṃ vaiśvānaraśabdena jāṭharo 'gnirupadiśyata uta bhūtāgniratha tadabhimāninī devatā athavā śārīra āhosvitparameśvara iti /
kiṃ punaratra saṃśayakāraṇam /
vaiśvānara iti jāṭharabhūtāgnidevatānāṃ sādhāraṇaśabdaprayogādātmeti ca śārīraparameśvarayoḥ /
tatra kasyopādānaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ /
kiṃ tāvatprāptam, jāṭharo 'gniriti /
kutaḥ /
tatra hi viśeṣaṇa kvacitprayogo dṛśyate- 'ayamagnirvaiśvānaro yo 'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate' (bṛha. 5.9) ityādau /
agnimātraṃ vā syāt, sāmānyenāpi prayogadarśanāt 'viśvasmā agniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan' (ṛ.saṃ. 10.88.12) ityādau /
agniśarīrā vā devatā syāt, tasyāmapi prayogadarśanāt 'vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānāmabhiśrīḥ' (ṛ.saṃ. 1.18.1) ityevamādyāyāḥ śruterdevatāyāmaiśvaryādyupetāyāṃ saṃbhavāt /
athātmaśabdasāmānādhikaraṇyādupakrame ca 'ko na ātmā kiṃ brahma' iti kevalātmaśabdaprayogādātmaśabdavaśena ca vaiśvānaraśabdaḥ pariṇeya ityucyate, tathāpi śārīra ātmā syāt, tasya bhauktṛtvena vaiśvānarasaṃnikarṣāt /
prādeśamātramiti ca viśeṣaṇasya tasminnupādhiparicchinne saṃbhavāt /
tasmānneśvaro vaiśvānara ityevaṃ prāpte tata idamucyate- vaiśvānaraḥ paramātmā bhavitumarhatīti /
kutaḥ, sādhāraṇaśabdaviśeṣāt /
sādhāraṇaśabdayorviśeṣaḥ sādhāraṇaśabdaviśeṣaḥ /
yadyapyetāvubhāvapyātmavaiśvānaraśabdau sādhāraṇaśabdau, vaiśvānaraśabdastu trayasya sādhāraṇaḥ, ātmaśabdaśca dvayasya tathāpi viśeṣo dṛśyate, yena parameśvaraparatvaṃ tayorabhyupagamyate, 'tasya ha vā etasyāmātmano vaiśvānarasya mūrdhaiva sutejāḥ' ityādi /
atra hi parameśvara eva dyumūrdhatvādiviśiṣṭo 'vasthāntaragataḥ pratyagātmatvenopanyasta ādhyānāyeti gamyate, kāraṇatvāt /
kāraṇasya hi sarvābhiḥ kāryagatābhiravasthābhiravasthāvattvāddyulokādyavayavatvamupapadyate /
'sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti' iti ca sarvalokādyāśrayaṃ phalaṃ śrūyamāṇaṃ paramakāraṇaparigrahe saṃbhavati /
'evaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti ca tadvidaḥ sarvapāpmapradāhaśravaṇam /
'ko na ātmā kiṃ brahma' iti cātmabrahmaśabdābhyāmupakrama ityevametāni liṅgāni parameśvaramevāvagamayanti /
tasmātparameśvara eva vaiśvānaraḥ // 24 //



----------------------

FN: ko na iti /
prācīnaśālasatyayajñendradyumnajanabuḍilāḥ sametyetthaṃ mīmāṃsāṃ cakruḥ kekayarājaṃ gatvā /
adhyeṣi smarasi /
ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānastam /
saṃdeho dehasya madhyabhāgaḥ /
rayirdhanam /
viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryamakṛṇvandevāḥ /
tadudaye dinavyavahārāt /
vaiśvānarasya devasya sumatau śobhanabuddhau vayaṃ syāma bhavema /
tasyāsmadvaṣayā sumatirbhavatvityarthaḥ /
avasthāntaramadhyātmamadhidaivamityevaṃrūpam /
yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣaḥ /



vaiśvānaraḥ /
chāndogyamudāharati-ko na iti /
prācīnaśālasatyayajñendradyumnajanabuḍilā militvā mīmāṃsāṃ cakruḥ-'ko na ātmā kiṃ brahma'iti /
ātmaiva brahmeti jñāpanārthaṃ padadvayam /
te pañcāpi niścayārthamuddālakamājagmuḥ /
so 'pi samyaṅna vedeti tenoddālakena saha ṣaḍapyaśvapatiṃ kaikeyaṃ rājānamāgatyocuḥ-ātmānamiti /
adhyeṣi smarasi tameva no brūhīti /
rājā tu teṣāṃ bhrāntinirāsārthaṃ tānpratyekamapṛcchat-'kaṃ tvamātmānamupāḥse'iti /
te ca prācīnaśālādayaḥ krameṇa pratyekamūcuḥ-divamevāhaṃ vaiśvānaraṃ vedmi /
ādityamevāhaṃ vedmi /
vāyumeva /
ākāśameva /
apa eva /
pṛthivīmevāhaṃ vedmīti /
tato rājā dyusūryādīnāṃ ṣaṇṇāṃ yathākrameṇa sutejastvaviśvarūpatvapṛthagvartmātmatvabahulatvarayitvapratiṣṭhātvaguṇānvidhāya bhavanto yadi māmapṛṣṭvā dyusūryādiṣu bhagavato vaiśvānarasyāṅgeṣveva pratyekaṃ vaiśvānaratvadṛṣṭayo bhaveyustadā krameṇa mūrdhapātāndhatvapramāṇotkramaṇadehaviśīrṇatvabastibhedapādaśoṣā bhavatāṃ syuriti pratyekopāsanaṃ ninditvā,

sutejastvaguṇako dyuloko 'syātmano vaiśvānarasya mūrdhā, viśvarūpatvaguṇakaḥ sūryo 'sya cakṣurityevaṃ dyusūryādīnāṃ mūrdhādibhāvamupadiśya samastavaiśvānaradhyānavidhirāmnāyate-yastvetamiti /
ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānaḥ /
taṃ sarvajñaṃ sa tadupāsakaḥ sarvatra bhogaṃ bhuṅkta ityarthaḥ /
lokā bhūrādayaḥ, bhūtāni śarīrāṇi, ātmāno jīvā iti bhedaḥ /
suṣṭhu tejaḥ kāntiryasya dyulokasya sa sutejāḥ /
viśvāni rūpāṇyasya sūryasya, 'eṣa śukla eṣa nīlaḥ'iti śruteḥ /
pṛthak nānāvidhaṃ vartma gamanaṃ ātmā svabhāvo yasya vāyoḥ sa nānāgatitvaguṇako 'sya prāṇaḥ /
bahulatvaṃ vyāpitvaṃ tadguṇa ākāśo 'sya saṃdeho dehamadhyam /
rayitvaṃ dhanatvaṃ tadguṇā āpo yasya bastirmūtrasthānam /
pratiṣṭhātvaguṇā pṛthivī tasya pādau /
tasya homādhāratvaṃ saṃpādayati-ura evetyādinā /
pūrvamupakramasthādṛśyatvādisādhāraṇadharmasya vākyaśeṣasthasarvajñātvādiliṅgena brahmaniṣṭhatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇavaiśvānaraśabdasya vākyaśeṣasthahomādhāratvaliṅgena jāṭharaniṣṭhatvamiti dṛṣṭāntena pūrvapakṣayati-kintāvadityādinā /
pūrvottarapakṣayorjāṭharabrahmaṇordhyānaṃ phalam /
yadadyate tadannaṃ, yena pacyate so 'yaṃ puruṣaśarīre 'ntarastītyarthaḥ /
pakṣāntaramāha-agnimātraṃ veti /
viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryaṃ devā akṛṇvan kṛtavantaḥ /
sūryodaye dinavyavahārādityarthaḥ /
syādvaiśvānara ityanuṣaṅgaḥ /
hi yasmātkaṃ sukhaprado bhuvanānāṃ rājā vaiśvānaro 'bhimukhā śrīrasyetyabhiśrīrīśvaraḥ, tasmāttasya vaiśvānarasya sumatau vayaṃ syāma tasyāsmadviṣayā śubhamatirbhavatvityarthaḥ /
pakṣatraye 'pyaruciṃ vadankalpāntaramāha-athetyādinā /
'ātmā vaiśvānaraḥ'iti śruterityarthaḥ /
kevalatvaṃ vaiśvānaraśabdaśūnyatvam /
atra jāṭharo vaiśvānara iti mukhyaḥ pūrvapakṣaḥ, prāṇāgnihotrahomādhāratvaliṅgat /
tasya dehavyāpitvādātmatvaṃ śrutyā dyumūrdhatvādikalpanayā bṛhattvādbrahmatvamiti dhyeyam /
sidvāntayati-tata idamiti /
sādhāraṇaśrutyorūpakramasthayorviśeṣātprathamaśrutamukhyatrailokyaśarīraliṅgātsarvātmakeśvaraparatvaṃ yuktaṃ, na caramaśrutakalpitahomādhāratvaliṅgena jāṭharatvamityarthaḥ /
nanu nirviśeṣasya kuto viśeṣa ityata āha-atra hīti /
avasthāntaragataḥ trailokyātmanā sthita ityarthaḥ /
jāṭharasyāpi dhyānārthaṃ viśeṣakalpaneti cet, na, asatkalpanāpatteḥ /
īśvarasya tu upādānatvādviśeṣaḥ sanneva dhyānārthamucyatāmityāha-kāraṇatvāditi /
liṅgāntarāṇyāha-sa sarveṣvityādinā /
yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣa ityarthaḥ //24//


END BsCom_1,2.7.24

____________________________________________________________________________________________

START BsCom_1,2.7.25



smaryamāṇam anumānaṃ syād iti | BBs_1,2.25 |

itaśca parameśvara eva vaiśvānaraḥ, yasmātparameśvarasyaivāgnirāsyaṃ dyaurmūrdhetīdṛśaṃ trailokyātmakaṃ rūpaṃ smaryate- 'yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
sūryaścakṣurdiśaḥ śrotraṃ tasmai lokātmane namaḥ //
' iti /
etatsmaryamāṇaṃ rūpaṃ mūlabhūtāṃ śrutimanumāpayadasya vauśvānaraśabdasya parameśvaraparatve 'numānaṃ liṅgaṃ gamakaṃ syādityarthaḥ /
itiśdo hetvarthaḥ /
yasmādidaṃ gamakaṃ tasmādapi vaiśvānaraḥ paramātmaivetyarthaḥ /
yadyapi stutiriyaṃ 'tasmai lokātmane namaḥ' iti /
stutitvamapi nāsati mūlabhūte vedavākye samāyagīdṛśena rūpeṇa saṃbhavati /
'dyāṃ mūrdhānaṃ yasya viprā vadanti khaṃ vai nābhiṃ candrasūryau ca netre /
diśaḥ śrotre viddhi pādau kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā //
'ityevañjātīyakā ca smṛtirihodāhartavyā // 25 //




nanvasadāropeṇāpi stutisaṃbhavānna mūlaśrutyapekṣetyāśaṅkyāha-yadyapi stutiriti /
tathāpītipadamarthataḥ paṭhati-stutitvamapīti /
dyumūrdhatvādirūpeṇa stutirnaramātreṇa kartumaśakyā vinā śrutimityarthaḥ /
satā rūpeṇa stuti saṃbhavānnāsadāropa iti bhāvaḥ //25//


END BsCom_1,2.7.25

____________________________________________________________________________________________

START BsCom_1,2.7.26



śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | BBs_1,2.26 |

atrāha- na parameśvaro vaiśvanaro bhavitumarhati /
kutaḥ, śabdādibhyo 'ntaḥpratiṣṭhānācca /
śabdastāvadvaiśvānaraśabdo na parameśvare saṃbhavati, arthāntare rūḍhatvāt /
tathāgniśabdaḥ 'sa eṣo 'gnirvaiśvānaraḥ' iti /
ādiśabdāt 'hṛdayaṃ gārhapatyaḥ' (chā. 5.18.2) ityādyagnitretāprakalpanam /
'tadyadbuktaṃ prathamamāgacchettaddhomīyam' (chā. 5.10.1) ityādinā ca prāṇāhutyadhikaraṇatāsaṃkīrtanam /
etebhyo hetubhyo jāṭharo vaiśvānaraḥ pratyetavyaḥ /
tathāntaḥpratiṣṭhānamapi śrūyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
tacca jāṭhare saṃbhavati /
yadapyuktaṃ- mūrdhaiva sutejā ityāderviśeṣātkāraṇātparamātmā vaiśvānara iti /
atra brūmaḥ- kuto hyeṣa nirṇayaḥ, yadubhayathāpi viśeṣapratibhāne sati parameśvaraviṣaya eva viśeṣa āśrayaṇīyo na jāṭharaviṣaya iti /
athavā bhūtāgnerantarbahiścāvatiṣṭhamānasyaiṣa nirdeśo bhaviṣyati /
tasyāpi hi dyulokādisaṃbandho mantravarṇādavagamyate- 'yo bhānunā pṛthivī dyāmutemāmātatāna rodasī antarikṣam' (ṛ.sa. 10.88.3) ityādau /
athavā taccharīrāyā devatāyā aiśvaryayogāddyulokādyavayavatvaṃ bhaviṣyati /
tasmānna parameśvaro vaiśvānara iti /
atrocyate- na tathādṛṣṭyupadeśāditi /
na śabdādibhyaḥ kāraṇebhyaḥ parameśvarasya pratyākhyānaṃ yuktam /
kutaḥ, tathā jāṭharāparityāgena dṛṣṭyupadeśāt /
parameśvaradṛṣṭirhi jāṭhare vaiśvānara ihopadiśyate, 'mano brahmetyupāsīta' (chā. 3.18.1) ityādivat /
athavā jāṭharavaiśvānaropādhibhiḥ parameśvara iha draṣṭavyatvenopadiśyate, 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādivat /
yadi ceha parameśvaro na vivakṣyeta kevala eva jāṭharo 'gnirvivakṣyeta tato mūrdhaiva sutejā ityādirviśeṣasyāsaṃbhava eva syāt /
yathā tu devatābhūtāgnivyapāśrayeṇāpyayaṃ viśeṣa upapādayituṃ na śakyate tathottarasūtre vakṣyāmaḥ /
yadi ca kevala eva jāṭharo vivakṣyeta, puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ tasya syānna tu puruṣatvam /
puruṣamapi cainamadhīyate vājasaneyinaḥ- 'sa eṣo 'gnirvaiśvānaro yatpuruṣaḥ sa yo haitamevamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' (śa.brā. 10.6.1.11) iti /
parameśvarasya tu sarvātmatvātpuruṣatvaṃ puruṣe 'ntaḥpratiṣṭhitatvaṃ cobhayamupapadyate /
ye tu 'puruṣavidhamapi cainamadhīyate' iti sūtrāvayavaṃ paṭhanti, teṣāmeṣor'thaḥ- kevalajāṭharaparigrahe puruṣe 'ntaḥpratiṣṭhitatvaṃ kevalaṃ syānna puruṣavidhatvam /
puruṣavidhamapi cainamadhīyate vājasaneyinaḥ- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
puruṣavidhatvaṃ ca prakaraṇādyadadhidaivataṃ dyumūrdhatvādi pṛthivīpratiṣṭhitatvāntaṃ, yaccādhyātmaṃ prasiddhaṃ mūrdhatvādi cubukapratiṣṭhitatvāntaṃ tatparigṛhyate // 26 //



----------------------

FN: bhaktamannaṃ homīyaṃ homasādhanaṃ tena prāṇāgnihotraṃ kāryamityarthaḥ /
imāṃ pṛthivīmuta dyāmapi dyāvāpṛthivyāveva rodasī yo bhānurūpeṇātatāna vyāptavān /
antarikṣaṃ ca tayormadhyamātatāna sa devo dyulokādyavayavo dhyeya ityarthaḥ /
yat yaḥ /
puruṣaḥ pūrṇaḥ /
yo veda sa sarvatra bhuṅkte /



śabdādīnāṃ gatiṃ vaktumuktasidvāntamākṣipya samādhatte-śabdādibhya iti /
'sa eṣo 'gnirvaiśvānaraḥ'ityagnirahasye vaiśvānaravidyāyāṃ śruto 'gniśabda īśvare na saṃbhavatītyanvayaḥ /
sūtrasthādiśabdārthamāha-ādiśabdāditi /
bhaktamannaṃ, homīyaṃ homasādhanaṃ, tena prāṇāgnihotraṃ kāryamityarthaḥ /
vājasaneyināmagnirahasye saprapañcāṃ vaiśvānaravidyāmuktvā 'sa yo haitamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda sa sarvatrānnamatti'ityuktaṃ dehāntaḥsthatvaṃ jāṭhare saṃbhavati, prasiddherityāha-tatheti /
atra sūtre ādipadenaivāntaḥpratiṣṭhānasya grahe saṃbhavati pṛthaguktiḥ sādhāraṇaliṅgatvadyotanārthā /
śabdādibalādidamapi jāṭharaṃ gamayatītyabhyuccayaḥ /
yadyapi dyumūrdhatvādiviśeṣa īśvarapakṣapātī homādhāratvādirjāṭharapakṣapātīti pratibhānaṃ samaṃ tathāpi pārameśvaro viśeṣo jāṭhare na saṃbhavatīti balavānityata āha-athaveti /
eṣa dyumūrdhatvādinirdeśa ityarthaḥ /
imāṃ pṛthivīṃ dyāmapi te eva dyāvāpṛthivyau rodasī tathormadhyamantarikṣaṃ ca yo bhūtāgnirbhānurūpeṇātatāna vyāptavān sa dhyātavya ityarthaḥ /
jaḍamātrasya na dhyeyatvamityata āha-athaveti /
siddhāntayati-na tathādṛṣṭyupadeśāditīti /
parameśvaradṛṣṭyopāsyajāṭharāgnipratīkavācakābhyāmagnivaiśvānaraśabdābhyāṃ dyumūrdhatvādimānīśvaro lakṣya ityuktvā kalpāntaramāha-athavā jāṭhareti /
asminpakṣe prādhānyeneśvaropāsyatā pūrvatra guṇatayeti bhedaḥ /
upādhivācibhyāṃ padābhyāmupahito lakṣya ityarthaḥ /
lakṣaṇābījamasaṃbhavaṃ vyācaṣṭe-yadi ceti /
puruṣamapītyādisūtraśeṣaṃ vyācaṣṭe-yadi ca kevala iti /
īśvarapratīkatvopādhitvaśūnyaityartho vivakṣyeta tadeti śeṣaḥ /
yat yaḥ, puruṣaḥ, sa eṣo 'gnirvaiśvānaraśabditajāṭharopādhika iti śrutyarthaḥ /
yo veda sa sarvatra bhuṅkta ityarthaḥ /
puruṣatvaṃ pūrṇatvamacetanasya jāṭharasya netyuktvā pāṭhāntare puruṣavidhatvaṃ dehākāratvaṃ tasya netyāha-ye tviti /
nanu jāṭharasyāpi dehavyāpitvāttadvidhatvaṃ syādityata āha-puruṣavidhatvaṃ ca prakaraṇāditi /
na dehavyāpitvaṃ puruṣavidhatvaṃ kintu virāḍdehākāratvaṃ, adhidaivaṃ puruṣavidhatvamadhyātmaṃ copāsakamūrdhādicubukānteṣvaṅgeṣu saṃpannatvamīśvarasya puruṣavidhatvamityarthaḥ //26//


END BsCom_1,2.7.26

____________________________________________________________________________________________

START BsCom_1,2.7.27



ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |

yatpunaruktaṃ bhūtāgnerapi mantravarṇe dyulokādisaṃbandhadarśanānmūrdhaiva sutejā ityādyavayavakalpanaṃ tasyaiva bhaviṣyatīti, yaccharīrāyā devatāyā vaiśvaryayogāditi, tatparihartavyam /
atrocyate- ata evoktebhyo hetubhyo na devatā vaiśvānaraḥ /
tathābhūtāgnirapi na vaiśvānaraḥ /
nahi bhūtāgnerauṣṇyaprakāśamātrātmakasya dyumūrdhatvādikalpanopapadyate, vikārasya vikārāntarātmatvāsaṃbhavāt /
tathā devatāyāḥ satyapyaiśvaryayoge na dyumūrdhatvādikalpanā saṃbhavati /
akāraṇatvātparameśvarādhīnaiśvaryatvācca /
ātmaśabdāsaṃbhavaśca sarveṣveṣu pakṣeṣu sthita eva // 27 //




īśvarasyāṅgeṣu saṃpattirvakṣyate /
evaṃ jāṭharaṃ nirasya pakṣadvayaṃ nirasyati-ata eveti /
sūtraṃ vyācaṣṭe-yatpunarityādinā /
dyumūrdhatvādiḥ, sarvalokaphalabhāktvaṃ, sarvapāpmapradāhaḥ, ātmabrahmaśabdopakrama uktahetavaḥ /
tāneva smārayati-na hi bhūtāgnerityādinā /
'yo bhānunā'iti mantreṇeśvaradṛṣṭyā mahimokta iti bhāvaḥ //27//


END BsCom_1,2.7.27

____________________________________________________________________________________________

START BsCom_1,2.7.28



sākṣād apy avirodhaṃ jaiminiḥ | BBs_1,2.28 |

pūrve jāṭharāgnipratīko jāṭharāgnyupādhiko vā parameśvara upāsya ityuktamantaḥpratiṣṭhitatvādyanurodhena /
idānīṃ tu vinaiva pratīkopādhikalpanābhyāṃ sākṣādapi parameśvaropāsanaparigrahe na kaścidvirodha iti jaiminirācāryo manyante /

nanu jāṭharāgnyaparigrahe 'ntaḥpratiṣṭhitatvavacanaṃ śabdadīni ca kāraṇāni virudhyeranniti /

atrocyate- antaḥpratiṣṭhitatvavacanaṃ tāvanna virudhyate /
nahīha 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti jāṭharāgnyabhiprāyeṇedamucyate /
tasyāprakṛtatvādasaṃśabditatvācca /
kathaṃ tarhi yatprakṛtaṃ mūrdhādicubukānteṣu puruṣāvayaveṣu puruṣavidhitvaṃ kalpitaṃ tadabhiprāyeṇedamucyate- 'puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /

yathā vṛkṣe śākhāṃ pratiṣṭhitāṃ paśyatīti tadvat /
athavā yaḥ prakṛtaḥ paramātmādhyātmamadhidaivataṃ ca puruṣavidhitvopādhistasya yatkevalaṃ sākṣirūpaṃ tadabhiprāyeṇedamucyate- 'puruṣe 'ntaḥpratiṣṭhitaṃ veda' iti /
niścite ca pūrvāparālocanavaśena paramātmaparigrahe tadviṣaya eva vaiśvānaraśabdaḥ kenacidyogena vartiṣyate /
viśvaścāyaṃ naraśceti, viśveṣāṃ vāyaṃ naraḥ, viśve vā narā asyeti viśvānaraḥ, paramātmā, sarvātmatvāt /
viśvānara eva vaiśvānaraḥ /
taddhito 'nanyārthaḥ, rākṣasavāyasādivat /
agniśabdo 'pyagraṇītvādiyogāśrayaṇena paramātmaviṣaya eva bhaviṣyati /
gārhapatyādikalpanaṃ prāṇāhutyadhikaraṇatvaṃ ca paramātmano 'pi sarvātmatvādupapadyate // 28 //



kathaṃ punaḥ parameśvaraparigrahe prādeśamātraśrutirupapadyata iti tāṃ vyākhyātumārabhate-

----------------------

FN: antaḥpratiṣṭhitatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ /
atra nare 'saṃjñāyā' miti pūrvapadasya dīrghatvam /
ananyārthatvaṃ prakṛtyarthātiriktārthaśūnyatvam /



pūrvamagnivaiśvānaraśabdāvīśvaralakṣakāvityuktam /
adhunā pratīkopādhiparītyāgena virāṭpuruṣākārasya bhagavato vaiśvānarasyādhyātmaṃ mūrdhādicubukānteṣu saṃpādyopāsyatvāṅgīkāre 'pi na śabdādivirodhaḥ śabdayorīśvare yogavṛttyā mukhyatvāt, antaḥsthatvādīnāṃ ca tatra saṃbhavādityāha-sākṣādapīti /
sākṣātpadasyārthamāha-vinaiveti /
jāṭharāgnisaṃbandhaṃ vineśvarasyopāsyatve 'pi śabdādyavirodhaṃ jaiminirmanyata ityarthaḥ /
idamantasthatvamudarasthatvarūpaṃ nocyate kintu nakhādiśikhāntāvayavasamudāyātmakapuruṣaśarīre mūrdhādicibukāntāṅgāni vṛkṣe śākhāvatpratiṣṭhitāni, teṣu saṃpanno vaiśvānaraḥ puruṣe 'ntaḥpratiṣṭhita ityucyate /
ato yathā śākhāsthasya pakṣiṇo vṛkṣāntaḥsthatvaṃ tathā vaiśvānarasya puruṣāntaḥsthatvamityāha-na hīha puruṣavidhamityādinā /

agnyādiśabdasyeśvaravācitvājjāṭharāgnerasaṃśabditatvam /
atreśvarasya puruṣāvayaveṣu saṃpādanātpuruṣavidhatvamantaḥsthatvaṃ cetyarthaḥ /
pakṣāntaramāha-athaveti /
puruṣavidhatvaṃ pūrvavat /
antaḥ sthatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ /
evamantaḥsthatvamīśvare vyākhyāya śabdādīni vyācaṣṭe-niścite ceti /

viśvaścāyaṃ naro jīvaśca sarvātmatvāt /
viśveṣāṃ vikārāṇāṃ vā naraḥ kartā /
viśve sarve narā jīvā asyātmatvena niyamyatvena vā santīti viśvānaraḥ /
rakṣa eva rākṣasa itivatsvārthe taddhitapratyayaḥ /
'nare saṃjñāyāṃ'iti pūrvapadasya dīrghatā /
agidhātorgatyarthasya nipratyayāntasya rūpamagniriti /
aṅgayati gamayatyagraṃ karmaṇaḥ phalaṃ prāpayatīti agniragraṇīruktaḥ /
abhito 'ga iti vā agniḥ /
vaiśvānaropāsakasyātithibhojanātpūrvaṃ prāṇāgnihotraṃ vidyāṅgatvena vihitaṃ, tadarthamagnitretādikalpanaṃ pradhānāvirodhena netavyamityāha-gārhapatyeti //28//


END BsCom_1,2.7.28

____________________________________________________________________________________________

START BsCom_1,2.7.29



abhivyakter ity āśmarathyaḥ | BBs_1,2.29 |

atimātrasyāpi parameśvarasya prādeśamātratvamabhivyaktinimittaṃ syāt /
abhivyajyate kila prādeśamātraparimāṇaḥ parameśvara upāsakānāṃ kṛte /
pradeśeṣu vā hṛdayādiṣūpalabdhisthāneṣu viśeṣaṇābhivyajyate /
ataḥ parameśvare 'pi prādeśamātraśrutirabhivyakterupapadyata ityāśmarathya ācāryo manyate // 29 //



----------------------

FN: atikrāntā mātrāḥ parimāṇaṃ yasya tasyeti yāvat /
pradeśeṣu vā mīyata iti prādeśamātraḥ /



mātrāṃ parimāṇamatikrānto 'timātraḥ tasya vibhorityarthaḥ /
upāsakānāṃ kṛte 'nugrahāya prādeśamātro 'bhivyajyate, pradeśeṣu vā mīyate 'bhivyajyata iti prādeśamātraḥ //29//


END BsCom_1,2.7.29

____________________________________________________________________________________________

START BsCom_1,2.7.30



anusmṛter bādariḥ | BBs_1,2.30 |

prādeśamātrahṛdayapratiṣṭhena vāyaṃ manasānusmaryate tena prādeśamātra ityucyate /
yathā prasthamitāyavāḥ prasthā ityucyante tadvat /
yadyapi ca yaveṣu svagatameva parimāṇaṃ prasthasaṃbandhādvyajyate /
naceha parameśvaragataṃ kiñcitparimāṇamasti yaddhṛdayasaṃbandhādvyajyate /
tathāpi prayuktāyāḥ pradeśamātraśruteḥ saṃbhavati yathākathañcidanusmaraṇamālambanamityucyate /
prādeśamātratvena vāyamaprādeśamātro 'pyanusmaraṇīyaḥ prādeśamātraśrutyarthavattāyai /
evamanusmṛtinimittā parameśvare prādeśamātraśrutiriti bādarirācāryo manyate // 30 //



----------------------

FN: prādeśena manasā mīyata iti vā /
prayuktāyāstadarthe vartamānāyāḥ /



matāntaramāha-anusmṛteriti /
prādeśena manasā mitaḥ prādeśamātra ityarthaḥ /
yathākathañciditi /
manaḥsthaṃ prādeśamātratvaṃ smṛtidvārā smaryamāṇe kalpitaṃ śruterālambanamityarthaḥ /
sūtrasyārthantaramāha-prādeśeti //30//


END BsCom_1,2.7.30

____________________________________________________________________________________________

START BsCom_1,2.7.31



saṃpatter iti jaiminis tathā hi darśayati | BBs_1,2.31 |

saṃpattinimittā vā syātprādeśamātraśrutiḥ /
kutaḥ /
tathāhi- samānaprakaraṇaṃ vājasaneyibrāhmaṇaṃ dyuprabhṛtīnpṛthivīparyantāṃstrailokyātmano vaiśvānarasyāvayavānadhyātmamūrdhaprabhṛtiṣu cubukaparyanteṣu dehāvayaveṣu saṃpādayatprādeśamātrasaṃpattiṃ parameśvarasya darśayati- 'prādeśamātramiva ha vai devāḥ suviditā abhisaṃpannāstathā nu va etānvakṣyāmi yathā prādeśamātramevābhisaṃpādayiṣyāmīti /
sa hovāca mūrdhānamupadiśannuvācaiṣa vā atiṣṭhā vaiśvānara iti /
cakṣuṣī upadiśannuvācaiṣa vai sutejā vaiśvānara iti /
nāsike upadiśannuvācaiṣa vai pṛthagvartmātmā vaiśvānara iti /
mukhyamākāśamupadiśannuvācaiṣa vai bahulo vaiśvanara iti /
mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānara iti /
cubukamupadiśannuvācaiṣa vai pratiṣṭhā' iti /
cubukamityadharaṃ mukhaphalakamucyate /
yadyapi vājasaneyake dyauratiṣṭhātvaguṇāsamāmnāyata ādityaśca sutejastvaguṇaḥ /
chāndogye punardyaiḥ sutejastvaguṇā samāmnāyata ādityaśca viśvarūpaguṇaḥ /
tathāpi naitāvatā viśeṣeṇa kiñciddhīyate, prādeśamātraśruteraviśeṣāt /
sarvaśākhāpratyayatvācca /
saṃpattinimittāṃ prādeśamātraśrutiṃ yuktatarāṃ jaimnirācāryo manyate // 31 //




saṃprati śrutyuktāṃ prādeśamātraśrutergatimāha-saṃpatteriti /
brāhmaṇaṃ paṭhati-prādeśamātramiveti /
aparicchinnamapīśvaraṃ prādeśamātratvena saṃpattyā kalpitaṃ samyagviditavanto devāstameveśvaramabhi pratyaktvena saṃpannāḥ prāptavantaḥ, ha vai pūrvakāle, tato vo yuṣmabhyaṃ, tathā dyuprabhṛtīnavayavānvakṣyāmi yathā prādeśamātraṃ prādeśaparimāṇamanatikramya mūrdhādyadhyātmāṅgeṣu vaiśvānaraṃ saṃpādayiṣyāmīti prācīnaśāladīnprati rājā pratijñāya svakīyamūrdhānamupadiśan kareṇa darśayannuvāca-eṣa vai me mūrdhā bhūrādīṃllokānatītya upari tiṣṭhatītyatiṣṭāsau dyuloko vaiśvānaraḥ /
tasya mūrdheti yāvat /
adhyātmamūrdhābhedenādhidaivamūrdhā saṃpādya dhyeya ityarthaḥ /
evaṃ cakṣurādiṣūhanīyam /
svakīyacakṣuṣī darśayan 'eṣa vai sutejāḥ sūryo vaiśvānarasya cakṣurityuvāca' /
nāsikāpadena tanniṣṭhaḥ prāṇe lakṣyate tasminnādhyātmikaprāṇe 'dhidaivaprāṇasya vāyordṛṣṭimāha-nāsika iti /
atra sarvatra vaiśvānaraśabdastadaṅgaparaḥ /
mukhasthaṃ mukhyaṃ tasminnadhidaivaṃ bahulākaśadṛṣṭiḥ mukhasthalālārūpāsvapsu raiśabditatadīyabastisthodakadṛṣṭiḥ cibuke pratiṣṭhā pādarūpā pṛthivī draṣṭavyā /
nanu guṇāvaiṣamyeṇa vidyayorbhedādagnirahasye śrutyanusāreṇa chāndogyasthaprādeśamātrakṣutiḥ kathaṃ vyākhyeyetyāśaṅkyāha-yadyapītyādinā /
etāvatālpavaiṣamyeṇa bahutarapratyabhijñāsiddhaṃ vidyaikyaṃ na hīyate /
śākhābhede 'pi sarvaśākhāsu pratīyamānaṃ vaiśvānarādyupāsanamekamiti nyāyasya vakṣyamāṇatvācca /
atiṣṭhātvaguṇaśchāndogya upasaṃhartavyaḥ /
viśvarūpatvaguṇaśca vājibhirgrāhyaḥ /
tathāca dyusūryayoḥ sutejastvaṃ samamatiṣṭhātvaviśvarūpatvayorvyavasthā /
yadvā śākhābhedena guṇavyavasthāstu na vidyābheda iti bhāvaḥ //31//


END BsCom_1,2.7.31

____________________________________________________________________________________________

START BsCom_1,2.7.32



āmananti cainam asmin | BBs_1,2.32 |

āmananti cainaṃ parameśvaramasminmūrdhacubukāntarāle jābālāḥ- 'ya eṣo 'nto 'vyakta ātmā so 'vimukte pratiṣṭhita iti /
so 'vimuktaḥ kasminpratiṣṭhita iti /
varaṇāyāṃ nāsyāṃ ca madhye pratiṣṭhita iti /
kā vai varaṇā kā ca nāsīti' /
tatra cemāmeva nāsikāṃ varaṇā nāsīti nirucya yā sarvāṇīndriyakṛtāni pāpāni vārayatīti sā varaṇā, sarvāṇīndriyakṛtāni pāpāni nāśayatīti sā nāsīti /
punarāmananti- 'ka tamaccāsya sthānaṃ bhavatīti /
bhruvordhāraṇasya ca yaḥ saṃdhiḥ sa eṣa dyulokasya parasya ca saṃdhirbhavatīti' (jābā. 1) /
tasmādupapannā parameśvare prādeśamātraśrutiḥ /
abhivimānaśrutiḥ pratyagātmatvābhiprāyā /
pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata ityabhimānaḥ /

abhigato vāyaṃ pratyagātmatvādvimānaśca mānaviyogādityabhivimānaḥ /
abhivimimīyate vā sarve jagatkāraṇatvādityabhivimānaḥ /

tasmātparameśvaro vaiśvānara iti siddham // 32 //

iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ // 2 //



----------------------

FN: avimukte avidyopādhikalpitāvacchede jīvātmi bhedakalpanayā pratiṣṭhita upāsyaḥ /
varaṇā bhrūḥ /
vimīyate jñāyate /
abhivimīmīte nirmimīte /



prādeśatvasya saṃpattiprayuktatve śrutyantaraṃ saṃvādayati-āmantīti /
ya eṣo 'nanto 'paricchinnaḥ ato 'vyakto durvijñeyastaṃ kathaṃ jānīyāmityatreḥ praśne yājñavalkyasyottaraṃ, sa īśvaro 'vimukte kāmādibhirbaddhe jīve bhedakalpanayā pratiṣṭhita upāsyaḥ /
punaratripraśnaḥ sa iti, uttaraṃ varaṇāyāmiti /
evaṃ praśnottare agre 'pi jñeye /
tatra ca śrutau imāmeva bhrūsahitāṃ nāsikāṃ nirucyeti bhāṣyayojanā /
sarvānindrayakṛtāndoṣānvārayatīti varaṇā bhrūḥ, sarvāndoṣānnāśayatīti nāsī nāsiketi nirvacanaṃ śrutam /
nāsābhruvorjīvadvāreśvarasthānatvadhyānātpāpavārakatvamiti mantavyam /
tayormadhye 'pi viśiṣya jīvasya sthānaṃ pṛcchati katamaditi, bhruvorityuttaram /
prāṇasyeti pāṭhe 'pi ghrāṇasyetyarthaḥ /
sa eṣa saṃdhirdyulokasya svargasya parasya ca brahmalokasya saṃdhitvena dhyeya ityāha-sa eṣa iti /
ābhimukhyenāhaṃ brahmeti vimīyate jñāyate ityabhivimānaḥ pratyagātmā /
abhigataścāsau vimānaśca, sarvasvarūpatve satyānantyāt /
mānamatra parimāṇam /
abhivimimīte nirmimīte /
tasmādvaiśvānaravākyamupāsye brahmaṇi samanvitamiti siddham //32//


END BsCom_1,2.7.32

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ //2//



iti prathamādhyāyasya upāsyabrahmavācakāspaṣṭaśrutisamanvayākhyo dvitīyaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________

prathamādhyāye tṛtīyaḥ pādaḥ /

[atrāspaṣṭabrahmaliṅgānāṃ prāyo jñeyabrahmaviṣayāṇāṃ vicāraḥ /
evaṃ pādatrayeṇāpi vākyavicāraḥ]

1 dyubhvādyadhikaraṇam / sū. 1-7



prathamādhyāye tṛtīyaḥ pādaḥ /
dyubhvādyāyatanaṃ svaśabdāt //1//



dyubhvotabhūmapadamakṣaramīkṣaṇīyaṃ śrīrāmamalpahradi bhāntamadhīśitāram /

indrādivedyamakhilasya ca śāsitāraṃ jyotirnabhaḥ padamanidramajaṃ bhaje 'ham //1//


____________________________________________________________________________________________

START BsCom_1,3.1.1



dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |

idaṃ śrūyate- 'yasmindyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ /
tamevaikaṃ jānatha ātmānamanyā vāco vimucyathāmṛtasyaiṣa setuḥ' (muṇḍa. 2.2.5) iti /
atra yadetaddyuprabhṛtīnāmotatvavacanādāyatanaṃ kiñcidavagamyate, tatkiṃ paraṃ brahma syādāhosvidarthāntaramiti saṃdihyate /
tatrārthāntaraṃ kimapyāyatanaṃ syāditi prāptam /
kasmāt, 'amṛtasyaiṣa setuḥ' iti śravaṇāt /
pāravānhi loke setuḥ prakhyātaḥ /
naca parasya brahmaṇaḥ pāravattvaṃ śakyamabhyupagantuṃ, 'anantamapāram' (bṛha. 2.4.12) iti śravaṇāt /
arthāntare cāyatane parigṛhyamāṇe smṛtiprasiddhaṃ pradhānaṃ parigrahītavyaṃ, tasya kāraṇatvādāyatanatvopapatteḥ /
śrutiprasiddho vā vāyuḥ syāt, 'vāyurvai gautama tatsūtraṃ vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti' (bṛha. 3.7.2) iti vāyorapi vidhāraṇatvaśravaṇāt /
śārīro vā syāt /
tasyāpi bhoktṛtvādbhogyaṃ prapañcaṃ pratyāyatanatvopapatterityevaṃ prāpta idamāha- dyubhvādyāyatanamiti /
dyauśca bhūśca dyubhuvau dyubhuvāvādī yasya tadidaṃ dyubhvādi /
yadetadasminvākye dyauḥ pṛthivyantarikṣaṃ manaḥ prāṇā ityevamasmākaṃ jagadotatvena nirdiṣṭaṃ tasyāyatanaṃ paraṃ brahma bhavitumarhati /
kutaḥ /
svaśabdāt, ātmaśabdādityarthaḥ /
ātmaśabdo hīha bhavati- 'tamevaikaṃ jānatha ātmānam' iti /
ātmaśabdaśca paramātmaparigrahe samyagavakalpate nārthāntaraparigrahe /
kvacicca svaśabdenaiva brahmaṇa āyatanatvaṃ śrūyate-' sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ' (chā. 6.8.4) iti /
svaśabdenaiva ceha purastādupariṣṭācca brahma saṃkīrtyate- 'puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam' iti /
'brahmaivedamamṛtaṃ purastādbrahma paścādbrahma dakṣiṇaścottareṇa' (muṇḍa. 2.2.11) iti ca /
tatra tvāyatanāyatanayadbhāvaśravaṇāt /
sarvaṃ brahmeti ca sāmānādhikaraṇyāt /
yathānekātmako vṛkṣaḥ śākhā skandho mūlaṃ cetyevaṃ nānāraso vicitra ātmetyāśaṅkā saṃbhavati, tāṃ nivartayituṃ sāvadhāraṇamāha- 'tamevaikaṃ jānatha ātmānam' iti /
etaduktaṃ bhavati- na kāryaprapañcaviśiṣṭo vicitra ātmā vijñeyaḥ /
kintarhyavidyākṛtaṃ kāryaprapañcaṃ vidyayā pravilāpayantastamevaikamāyatanabhūtamātmānaṃ jānathaikarasamiti /
yathā yasmānnāste devadattastadānayetyukta āsanamevānayati na devadattam /
tadvadāyatanabhūtasyaivaikarasasyātmano vijñeyatvamupadiśyate /
vikārānṛtābhisaṃdhasya cāpavādaḥ śrūyate- 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (kā. 2.4.11) iti /
sarvaṃ brahmeti tu sāmānādhikaraṇyaṃ prapañcapravilāpanārthaṃ nānekarasatāpratipādanārtham /
'sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛha. 4.5.13) ityekarasatāśravaṇāt /
tasmāddyubhvādyāyatanaṃ paraṃ brahma /
yattūktaṃ, setuśruteḥ setośca pāravattvopapatterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhavitavyamiti /
atrocyate- vidhāraṇatvamātramatra setuśrutyā vivakṣyate na pāravattvādi /
nahi mṛddārumayo loke seturdṛṣṭa ityatrāpi mṛddārumaya evaseturabhyupagamyate /
setuśabdārtho 'pi vidhāraṇatvamātrameva na pāravattvādi ṣiño bandhanakarmaṇaḥ setuśabdavyutpatteḥ /
apara āha- 'tamevaikaṃ jānatha ātmānam' iti yadetatsaṃkīrtitamātmajñānaṃ, yaccaitat 'anyā vāco vimuñcatha' iti vāgvimocanaṃ, tadatrāmṛtatvasādhanatvāt, 'amṛtasyaiṣa setuḥ' iti setuśrutyā saṃkīrtyate na tu dyubhvādyāyatanam /
tatra yaduktaṃ setuśruterbrahmaṇor'thāntareṇa dyubhvādyāyatanena bhāvyamityetadayuktam // 1 //



----------------------

FN: amṛtasyeti śravaṇāt seturiti śravaṇāditi yojanā /
seturiti śravaṇāditi vyācaṣṭhe- pāravānhīti /
saṃdṛbdhani saṃgrathitāni /
sāmānādhikaraṇyāt vicitra ātmeti saṃbandhaḥ /
vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya /
sinoti badhnātīti setuḥ /
padārthaikadeśo vidhāraṇamityarthaḥ /



evaṃ rūḍhipadabahulānāṃ prāyeṇa saviśeṣavākyānāṃ samanvayo dvitīyapāde darśitaḥ /
adhunā yaugikapadabahulānāṃ nirviśeṣapradhānānāṃ vākyānāṃ samanvayaṃ vaktuṃ tṛtīyaḥ pāda ārabhyate /
ato 'trādhikaraṇānāṃ śrutyadhyāyapādasaṃgatayaḥ /
tatra pūrvamupakramasthasādhāraṇaśabdasya vākyaśeṣasthadyumūrdhatvādinā brahmaparatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇāyatanatvasya vākyaśeṣasthasetuśrutyā vastutaḥ paricchinne pradhānādau vyavastheti dṛṣṭāntalakṣaṇādhikaraṇasaṃgatiḥ /
pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirviśeṣabrahmadhīriti phalam /
muṇḍakavākyamudāharati-idamiti /
yasmin lokatrayātmā virāṭ, prāṇaiḥ sarvaiḥ saha manaḥ sūtrātmakaṃ, cakārādavyākṛtaṃ kāraṇamotaṃ kalpitaṃ tadapavādena tamevādhiṣṭhānātmānaṃ pratyagabhinnaṃ jānatha śravaṇādinā /
anyā anātmavāco vimuñcatha viśeṣeṇa niḥśeṣaṃ tyajatha /
eṣa vāgvimokapūrvakātmasākṣātkāro 'mṛtasya mokṣasyāsārāpāradurvārasaṃsāravāridheḥ parapārasya seturiva setuḥ prāpaka iti mātṛvacchrutirmumukṣūnupadiśati /
tatrāyatanatvasya sādhāraṇadharmasya darśanātsaṃśayamāha-tatkimiti /

amṛtasya brahmaṇaḥ seturiti ṣaṣṭhyā brahmaṇo bhinnatvena setoḥ śrutatvādeṣaśabdaparāmṛṣṭaṃ dyubhvādyāyatanamabrahmaiva seturiva seturityāha-amṛtasyeti /
bhedaśravaṇāt seturiti śravaṇaccetyarthaḥ /
tatra bhedaśravaṇaṃ vyākhyātam /
setuśravaṇaṃ svayaṃ vivṛṇoti-pāravāniti /
anantaṃ kālataḥ /
apāraṃ deśataḥ /
jalavidhārakamukhyasetorgrahaṇāsaṃbhavādgauṇasetugrahe kartavye mukhyasetvavinābhūtapāravattvaguṇavāneva kaścidgrāhyaḥ /
natu mukhyasyāniyatavidhāraṇaguṇavānīśvara iti bhāvaḥ /
yathā loke maṇayaḥ sūtreṇa grathitā evaṃ he gautama, samaṣṭiliṅgātmakavāyunā sthūlāni sarvāṇi saṃdṛbdhāni grathitāni bhavantīti śrutyarthaḥ /
ātmaśabdātpakṣadvayamayapyuktamityata āha-śārīro veti /
sadvitīyatvena setuśabdopapatteścetyarthaḥ /
nanvātmaśabdo jīve saṃbhavatītyata āha-ātmaśabdaśceti /
upādhiparicchinnasya jīvasya sarvavastu pratyekaṃ mukhyaṃ nāstītyarthaḥ /
upakramasthasādhāraṇāyatanasya gauṇasetutvaliṅgātprathamaśrutātmaśrutyā brahmaniścaya iti bhāvaḥ /
svaśabdādityasyārthāntaramāha-kvacicceti /
prajānāmūtpattau sadeva mūlaṃ, sthitāvāyatanaṃ, laye pratiṣṭheti brahmavācisatpadena chāndogye brahmaṇa āyatanatvaśruteratrāpi tathetyarthaḥ /
arthāntaramāha-svaśabdenaiveti /
'yasmin dyauḥ'iti vākyātpūrvottaravākyayoḥ puruṣabrahmādiśabdena brahmasaṃkīrtanānmadhye 'pi brahma grāhyamityarthaḥ /
puruṣa iti pūrvavākyaṃ, brahmaivetyuttaravākyaṃ, sarvāsu dikṣu sthitaṃ sarvaṃ brahmaivetyarthaḥ /
uttareṇottarasyāṃ diśi /
udāhṛtavākyasya saviśeṣabrahmaparatvamāśaṅkya vākyaṃ vyācaṣṭe-tatretyādinā /
sāmānādhikaraṇyādvicitra ātmeti saṃbandhaḥ /
yasmin sarvamotaṃ tamevaikamityevakāraikaśabdābhyāṃ nirviśeṣaṃ jñeyamityuktvā hetvantaramāha-vikārānṛteti /
vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya tasyānarthabhāktvena nindāśruteśca kūṭasthasatyaṃ jñeyamityarthaḥ /
kathaṃ tarhi sāmānādhikaraṇyaṃ, tatrāha-sarvaṃ brahmeti /
yaścoraḥ sa sthāṇuritivat yatsarvaṃ tadbrahmeti sarvoddeśena brahmatvavidhānādbādhanārthaṃ, na tu yadbrahma tatsarvamiti nānārasatvārthamityarthaḥ /
tatra niyāmakamāha-sa yatheti /
lavaṇapiṇḍo 'ntarbahiśca rasāntaraśūnyaḥ sarvo lavaṇaikaraso yathā, evamare maitreyi, cidekarasa ātmetyarthaḥ /
yadyapi pāravattvasāvayavatvādikaṃ mukhyasetvavyabhicāri tathāpi setorjalādibandhanarūpaṃ yadvidhāraṇaṃ tadeva vyabhicāritve 'pi setupadārthaikadeśatvāduṇatvena grāhyaṃ natu padārthabahirbhūtaṃ pāravattvādikamityāha-atrocyata iti /
dṛṣṭatvāttadgrahe 'tiprasaṅgamāha-nahīti /
atra śrutau pareṇeti śeṣaḥ vidhāraṇasya śabdārthatvaṃ sphuṭayati-ṣiñ iti /
sinoti badhnātīti setupadārthaikadeśo vidhāraṇamityarthaḥ /
tathā cāmṛtapadasya bhāvapradhānatvādamṛtatvasya seturvidhārakaṃ brahma /
asyaivāmṛtatvaṃ nānyasyetyarthaḥ /
yadvā dyubhvādyādhāro brahma na setuśabdārthaḥ kintvavyavahitaṃ jñānamityāha-apara iti /
phalitamāha-tatra yaduktamiti /
jñāne setau gṛhīte satītyarthaḥ //1//


END BsCom_1,3.1.1

____________________________________________________________________________________________

START BsCom_1,3.1.2



muktopasṛpyavyapadeśāc ca | BBs_1,3.2 |

itaśca parameva brahma dyubhvādyāyatanam /
yasmānmuktopasṛpyatāsya vyapadiśyamānā dṛśyate /
muktairupasṛpyam muktopasṛpyam /
dehādiṣvanātmasvahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgastatparibhavādau dveṣastaducchedadarśanādbhayaṃ mohaścetyevamayamanantabhedo 'narthavrātaḥ saṃtataḥ sarveṣāṃ naḥ pratyakṣaḥ /
tadviparyayeṇāvidyārāgadveṣādidoṣamuktairupasṛpyaṃ gamyametaditi dyubhvādyāyatanaṃ prakṛtya vyapadeśo bhavati /
katham, 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) ityuktvā bravīti- 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.7) iti /
brahmaṇaśca muktopasṛpyatvaṃ prasiddhaṃ śāstre- 'yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
atha martyo 'mṛto bhavatyatra brahma samaśnute' (bṛha. 4.4.7) ityevamādau /
pradhānādīnāṃ tu na kvacinmuktopasṛpyamasti prasiddham /
apica 'tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiva setuḥ' iti vāgvimokapūrvakaṃ vijñeyatvamiha dyubhvādyāyatanasyocyate /
tacca śrutyantare brahmaṇo dṛṣṭam- 'tameva dhīro vijñāya prajñāṃ kurvati brāhmaṇaḥ /
nānudhyāyādvahūñśabdānvāco viglāpanaṃ hi tat' (bṛha. 4.4.21) iti /
tasmādapi dyubhvādyāyatanaṃ paraṃ brahma // 2 //



----------------------

FN: prajñā vākyārthadhīḥ /
brāhmaṇapadamanuktadvijopalakṣaṇam /




muktairūpasṛpyaṃ pratyaktvena prāpyaṃ yadbrahma tasyātrokteriti sūtrārthaḥ /
muktipratiyoginaṃ bandhaṃ darśayati-dehādiṣviti /
tadviparyayeṇeti /
uktapañcakleśātmakabandhanivṛttyātmanā sthitamityarthaḥ /
yathā nadyo gaṅgādyā nāmarūpe vihāya samudrātmanā tiṣṭhanti tathā brahmātmavidapi saṃsāraṃ vihāya parātkāraṇādavyaktātparaṃ pūrṇaṃ svayañjyotirānandaṃ pratyaktvena prāpya tiṣṭhatītyāha-tathā vidvāniti /
idaṃ pradhānādeḥ kiṃ na syādata āha-brahmaṇaśceti /
asya mumukṣoḥ, hṛdīti padenātmadharmatvaṃ kāmānāṃ nirastam /
yadā kāmanivṛttiratha tadāmṛto bhavati;maraṇahetvabhāvāt /
na kevalamanarthanivṛttiḥ kintvatra dehe tiṣṭhanneva brahmānandamaśnuta ityarthaḥ /
liṅgāntaramāha-apiceti /
dhīro vivekī tamevātmānaṃ vijñāya viśuddaṃ lakṣyapadārthaṃ jñātvā vākyārthajñānaṃ kuryāt /
jñānārthino jñānapratibandhakakarmakāṇḍādervaimukhyamāha-neti /
bahūnityuktyā alpānvedāntaśabdānaṅgīkaroti /
'aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirasthatā /
jihvāmūlaṃ ca dantāśca nāsikoṣṭhau ca tālu ca //
'ityetāni vāgindriyasthānatvādvākśabdenocyante /
teṣāṃ śoṣaṇamātramanātmaśabdoccāraṇaphalaṃ tadvayānānmanaso glānimātramityarthaḥ //2//


END BsCom_1,3.1.2

____________________________________________________________________________________________

START BsCom_1,3.1.3



nānumānam atacchabdāt | BBs_1,3.3 |

yathā brahmaṇaḥ pratipādakaḥ vaiśeṣiko heturukto naivamarthāntarasya vaiśeṣiko hetuḥ pratipādako 'stītyāha /
nānumānikaṃ sāṃkhyasmṛtiparikalpitaṃ pradhānamiha dyubhvādyāyatanatvena pratipattavyam /
kasmāt, atacchabdāt /
tasyācetanasya pradhānasya pratipādakaḥ śabdastacchabdaḥ, na tacchabdo 'tacchabdaḥ /
na hyatrācetanasya pradhānasya pratipādakaḥ kaścicchabdo 'sti, yenācetanaṃ pradhānaṃ kāraṇatvenāyatanatvena vāvagamyeta /
tadviparītasya cetanasya pratipādakaśabdo 'trāsti- 'yaḥ sarvajñaḥ sarvavit' (muṇḍa.1.1.9) ityādiḥ /
ata eva na vāyurapīha dyubhvādyātanatvenāśrīyate // 3 //




vaiśeṣika iti /
asādhāraṇa ātmaśabdādirityarthaḥ /
atacchabdādityasyārthāntaramāha-tadviparītasyeti /
ata evātacchabdādeva //3//


END BsCom_1,3.1.3

____________________________________________________________________________________________

START BsCom_1,3.1.4



prāṇabhṛc ca | BBs_1,3.4 |

yadyapi prāṇabhṛto vijñānātmana ātmatvaṃ cetanatvaṃ ca saṃbhavati tathāpyupādhiparicchinnajñānasya sarvajñatvādyasaṃbhave satyasmādevātacchabdātprāṇabhṛdapi na dyubhvādyāyatanāśrayitavyaḥ /
nacopādhiparicchinnasyāvibhoḥ prāṇabhṛto dyubhvādyāyatanatvamapi samyaksaṃbhavati /
pṛthagyogakaraṇamuttarārtham // 4 //




prāṇābhṛcceti /
sūtre cakāraḥ pūrvasūtrasthanaño 'nuṣaṅgārthaḥ /
sarvajñapadasamānādhikaraṇaṃ ātmaśabdo na jīvavācītyatacchabdastasmādityarthaḥ /
nanu 'nānumānaprāṇabhṛtāvatacchabdāt'ityekameva sūtraṃ kimarthaṃ na kṛtaṃ ubhayanirāsahetorekatvādityata āha-pṛthagiti /
yogaḥ sūtram /
uttarasūtrasthahetūnāṃ jīvamātranirāsenānvaye 'pi subodhārthaṃ prāṇabhṛcceti pṛthaksūtrakaraṇamityarthaḥ //4//


END BsCom_1,3.1.4

____________________________________________________________________________________________

START BsCom_1,3.1.5-6



kutaśca na prāṇabhṛddyabhvādyāyatanatvenāśritavyaḥ-

bhedavyapadeśāt | BBs_1,3.5 |

bhedavyapadeśaśceha bhavati- 'tamevaikaṃ jānatha ātmānam' iti jñeyajñātṛbhāvena /
tatra prāṇabhṛttāvanmumukṣutvāj jñātā, pariśeṣādātmaśabdavācyaṃ brahma dyubhvādyāyatanamiti gamyate, na prāṇabhṛt // 5 //


kutaśca na prāṇabhṛddyubhvādyāyatanatvenāśrayitavyaḥ-



____________________________________________________________________________________________


prakaraṇāt | BBs_1,3.6 |

prakaraṇaṃ cedaṃ paramātmanaḥ /
'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (mu. 1.1.3) ityekavijñānena sarvavijñānāpekṣaṇāt /
paramātmani hi sarvātmake vijñāte sarvamidaṃ vijñātaṃ syānna kevale prāṇabhṛti // 6 //



tāneva hetūnākāṅkṣādvārā vyācaṣṭe--kutaścetyādinā /
yadyapi viśuddhaḥ pratyagātmaivātra jñeyaḥ tathāpi jīvatvākāreṇa jñāturjñeyādbhedānna jñeyarūpatvamityarthaḥ /
evaṃ ca jīvatvaliṅgaviśiṣṭatvena jīvasya dyubhvādivākyarthatvaṃ nirasyate na śuddharūpeṇeti mantavyam //5 // //6//


END BsCom_1,3.1.5-6

____________________________________________________________________________________________

START BsCom_1,3.1.7


kutaśca na prāṇabhṛḍyubhvādyāyatanatvenāśrayitavyaḥ-


sthityadanābhyāṃ ca | BBs_1,3.7 |

dyubhvādyāyatanaṃ ca prakṛtya 'dvā supraṇā sayujā sakhāyā' (mu. 3.1.1) ityatra sthityadane nirdiśyete /
'tayoranyaḥ pippalaṃ svādvatti' itikarmaphalāśanaṃ, 'anaśnannanyo 'bhicākaśīti' ityaudāsīnyenāvasthānaṃ ca /
tābhyāṃ ca sthityadanābhyāmīśvarakṣetrajñau tatra gṛhyete /
yadi ceśvaro dyubhvādyāyatanatvena vivakṣitastatastasya prakṛtasyeśvarasya kṣetrajñātpṛthagvacanamavakalpate /
anyathā hyaprakṛtavacanamākasmikamasaṃbaddhaṃ syāt /

nanu tavāpi kṣetrajñasyeśvarātpṛthagvacanamākasmikameva prasajyeta /

na /
tasyāvivakṣitatvāt /
kṣetrajñau hi kartṛtvena bhoktṛtvena ca pratiśarīraṃ buddhyādyupādhisaṃbaddho lokata eva prasijaddho nāsau śrutyā tātparyeṇa vivakṣyate /
īśvarastu lokato 'prasiddhatvācchrutyā tātparyeṇa vivakṣyata iti na tasyākasmikaṃ vacanaṃ yuktam /
'guhāṃ praviṣṭāvātmānau hi' ityatrāpyetaddarśitaṃ 'dvā suparṇā' ityasyāmṛcīśvarakṣetrajñāvucyete iti /
yadāpi paiṅgyupaniṣatkṛtena vyākhyānenāsyāmṛci sattvakṣetrajñāvucyete tadāpi na virodhaḥ kaścit /
katham /
prāṇabhṛddhīha ghaṭādicchidravatsattvādyupādhyabhimānitvena pratiśarīraṃ gṛhyamāṇo dyubhvādyāyatanaṃ na bhavatīti niṣidhyate /
yastu sarvaśarīreṣūpādhibhirvinopalakṣyate na bhavatīti niṣidhyate /
yastu sarvaśarīreṣūpādhibhirvinopalakṣyate paramātmaiva sa bhavati /
yathā ghaṭādicchidrāṇi ghaṭādibhirupādhibhirvinopalakṣyamāṇāni mahākāśa eva bhavanti, tadvatprāṇabhṛtaḥ parasmādanyatvānupapatteḥ pratiṣedho nopapadyate /
tasmātsattvādyupādhyabhimānina eva dyubhvādyāyatanatvapratiṣedhaḥ /

tasmātparameva brahma dyubhvādyāyatanam /
tadetat 'adṛśyatvādiguṇako dharmokteḥ' ityanenaiva siddham /
tasyaiva hi bhūtayonivākyasya madhya idaṃ paṭhitam 'yasmindyauḥ pṛthivī cāntarikṣam' iti /
prapañcārthaṃ tu punarupanyastam // 7 //



nanu sthityeśvarasyādanājīvasya 'dvā suparṇā'ityatroktāvapi īśvara āyatanavākyena kimarthaṃ grāhya ityata āha-yadi ceśvara iti /
atra ceśvaraḥ śuddhacinmātro grāhyaḥ, na sarvajñatvādiviśiṣṭaḥ, tasyātrāpratipādyatvāt /
tathā cāpratipādyārthasyākasmānmadhye vacanāsaṃbhavādādyavākyena grahaṇaṃ kāryamityabhisaṃdhiḥ /
tamajñātvā śaṅkate-nanu tavāpīti /
brahmasvarūpapratipādanārthamakasmādaprakṛtasyāpi lokaprasiddhasya jīvasyānuvādasaṃbhava iti pariharati-neti /
nanu 'dvā suparṇā'ityatra buddhijīvayorukteḥ kathamidaṃ sūtramityata iti-guhāmiti /
sthityadanābhyāmīśvarakṣetrajñayoranuvādenaikyaṃ darśitamityarthaḥ /
nanvatra jīveśau nānuvādyau, paiṅgivyākhyāvirodhādataḥ sūtrāsaṃgatirityata āha-yadāpīti /
tadāpi sūtrasyāsaṃgatirnāstītyarthaḥ /
adanavākyena buddhimanūdya sthitivākyena buddhyādivilakṣaṇaśuddhapratyagbrahmaṇo jñeyasyokterdyubhvādivākye tadeva grāhyaṃ, na buddhyupahito jīva iti sūtrasaṃgatimāha-kathamityādinā /
nanvatrānupahito jīva ukto na paraṃ brahmetyata āha-yastviti /

paunaruktyaṃ śaṅkate-tadetaditi /
dyubhvādivākyasya brahmaparatvamityarthaḥ /
samādhatte-prapañcārthamiti /
setuśabdavyākhyānena bhūtayoneḥ pratyagātmatvasphuṭīkaraṇārthamityarthaḥ /
tasmānmuṇḍakopaniṣad brahmaṇi samanviteti siddham //7//


END BsCom_1,3.1.7

____________________________________________________________________________________________

START BsCom_1,3.2.8



2 bhūmādhikaraṇam / sū. 8-9

bhūmā saṃprasādād adhyupadeśāt | BBs_1,3.8 |

idaṃ samāmananti- 'bhūmā tveva vidijñāsitavya iti bhūmānaṃ bhagavo vijijñāsa iti /
yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpam' (chā. 7.23,24) ityādi /
tatra saṃśayaḥ /
bhūmeti tāvadbahutvamabhidhīyate, 'bahorlopo bhū ca bahoḥ' (pā. 6.4.158) iti bhūmaśabdasya bhāvapratyayāntatāsmāraṇāt /
kimātmakaṃ punastadbahutvamiti viśeṣākāṅkṣāyāṃ 'prāṇo vā āśābhūyān' (chā. 7.15.1) iti saṃnidhānātprāṇo bhūmeti pratibhāti /
tathā 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chāṃ. 7.1.3) iti prakaraṇotthānātparamātmā bhūmetyapi pratibhāti /
tatra kasyopādanaṃ nyāyyaṃ kasya vā hānamiti bhavati saṃśayaḥ /
kiṃ tāvatprāptam /
prāṇo bhūmeti /
kasmāt /

bhūyaḥ praśnaprativacanaparaṃparādarśanāt /
yathā hi 'asti bhagavo nāmno bhūyaḥ' iti, 'vāgvāva nāmno bhūyasī' iti /
tathā 'asti bhagavo nāmno bhūyaḥ' iti, mano vāva vāco bhūyaḥ' iti ca nāmādibhyo hyā prāṇādbhūyaḥpraśnaprativacanapravāhaḥ pravṛttaḥ /
naivaṃ prāṇātparaṃ bhūyaḥpraśnaprativacanaṃ dṛśyate 'sti bhagavaḥ prāṇādbhūya ityādo vāva prāṇādbhūya iti /
prāṇameva tu nāmādibhya āśāntebhyo bhūyāsaṃ 'prāṇo vā āśāyā bhūyān' ityādinā saprapañcamuktvā prāṇadarśinaścātivāditvam- 'ativādyasītyativādyasmīti brūyānnāpahnuvīta' ityabhyanujñāya 'eṣa tu vā ativadati yaḥ satyenātivadati' iti prāṇavratamativāditvamanukṛṣyāparityajyaiva prāṇaṃ satyādiparamparayā bhūmānamavatārayanprāṇameva bhūmānaṃ manyanta iti gamyate /
kathaṃ punaḥ prāṇe bhūmani vyākhyāyamāne 'yatra nānyatpaśyati' ityetadbhūmno lakṣaṇaparaṃ vacanaṃ vyākhyāyeteti /
ucyate- suṣuptyavasthāyāṃ prāṇagrasteṣu karaṇeṣu darśanādivyavahāranivṛttidarśanātsaṃbhavati prāṇasyāpi 'yatra nānyatpaśyati' ityetallakṣaṇam /
tathāca śrutiḥ 'na śṛṇoti na paśyati' ityādinā sarvakaraṇavyāpārapratyastamayarūpāṃ suṣuptyavasthāmuktvā 'prāṇāgnaya evaitasminpure jāgrati' (pra. 4.2.3) iti tasyāmevāvasthāyāṃ pañcavṛtteḥ prāṇasya jāgaraṇaṃ bruvatī prāṇapradhānāṃ suṣuptyavasthāṃ darśayati /
yaccaitadbhūmnaḥ sukhatvaṃ śrutam- 'yo vai bhūmā tatsukham' (chā. 7.23) iti, tadapyaviruddham /
'atraiṣa devaḥ svapnānna paśyatyatha yadetasmiñśarīre sukhaṃ bhavati' (pra. 4.6) iti suṣuptyavasthāyāmeva sukhaśravaṇāt /
yacca 'yo vai bhūmā tadamṛtam' (chā. 7.24.1) iti tadapi prāṇasyāviruddhaṃ, 'prāṇo vā amṛtam' (kau. 3.2) iti śruteḥ /
kathaṃ punaḥ prāṇaṃ bhūmānaṃ manyamānasya tarati śokamātmavit ityātmavividiṣayā prakaraṇasyotthānamupapadyate /
prāṇa evehātmā vivakṣita iti brūmaḥ /
tathāhi-' prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ' (chā. 7.15.1) iti prāṇameva sarvātmānaṃ karoti /
'yathā vā arā nābhau samarpitā evamasminprāṇe sarvaṃ samarpitam' iti ca sarvātmatvāranābhinidarśanābhyāṃ ca saṃbhavati vaipulyātmikā bhūmarūpatā prāṇasya /
tasmātprāṇo bhūmetyevaṃ prāptam /
tata idamucyate- paramātmaiveha bhūmā bhavitumarhati na prāṇaḥ /
kasmāt /
saṃprasādādadhyupadeśāt /
saṃprasāda iti suṣuptaṃ sthānamucyate, samyakprasīdatyasminniti nirvacanāt /
bṛhadāraṇyake ca svapnajāgaritasthānābhyāṃ saha pāṭhāt tasyāṃ ca saṃprasādāvasthāyāṃ prāṇo jāgartīti prāṇo 'tra saṃprasādo 'bhipreyate /
prāṇādūrdhvaṃ bhūmna upadiśyamānatvādityarthaḥ /
prāṇa eva cedbhūmāsyātsa eva tasmādūrdhvamupadiśyetetyaśliṣṭamevaitatsyāt /
nahi nāmaiva nāmno bhūya iti nāmna ūrdhvamupadiṣṭam /
kiṃ tarhi nāmno 'nyadarthāntaramupadiṣṭaṃ vāgākhyam- 'vāgvāva nāmno bhūyasī' iti /
tathā vāgādibhyo 'pyā prāṇādarthāntarameva tatra tatrordhvamupadiṣṭam /
tadvatprāṇādūrdhvamupadiśyamāno bhūmā prāṇādarthāntarabhūto bhavitumarhati /

nanviha nāsti praśno 'sti bhagavaḥ prāṇādbhūya iti, nāpi prativacanamasti prāṇādvāva bhūyo 'stīti, kathaṃ prāṇādadhi bhūmopadiśyate /
prāṇaviṣayameva cātivāditvāmuttaratrānukṛṣyamāṇaṃ paśyāmaḥ- 'eṣa tu vā ativadati yaḥ satyenātivadati' iti /
tasmānnāsti prādadhyupadeśa iti /

atrocyate- na tāvatprāṇaviṣayasyaivātivāditvasyaitadanukarṣaṇamiti śakyaṃ vaktuṃ, viśeṣavādāt 'yaḥ satyenātivadati' iti /

nanu viśeṣavādo 'pyayaṃ prāṇaviṣaya eva bhaviṣyati /
katham /
yathaiṣo 'gnihotrī yaḥ satyaṃ vadatītyukte na satyavadanenāgnihotritvaṃ, kena tarhi, agnihotreṇaiva /
satyavadanaṃ tvagnihotriṇo viśeṣa ucyate /
tathā 'eṣa tu vā ativadati yaḥ satyenātivadati' ityukte na satyavadanenātivāditvam, kena tarhi, prakṛtena prāṇavijñānenaiva /
satyavadanaṃ tu prāṇavido viśeṣo vivakṣyata iti /

neti brūmaḥ /
śrutyarthaparityāgaprasaṅgāt /
śrutyā hyatra satyavadanenātivāditvaṃ pratīyate- 'yaḥsatyenātivadati so 'tivadati' iti /
nātra prāṇavijñānasya saṃkīrtanamasti /
prakaraṇāttu prāṇavijñānaṃ saṃbadhyeta /
tatra prakaraṇānurodhena śrutiḥ parityaktā syāt /
prakṛtavyāvṛttyarthaśca tuśabdo na saṃgacchate 'eṣa tu vā ativadati' iti /
'satyaṃ tveva vijijñāsitavyam' (chā. 7.16) iti ca prayatnāntarakaraṇamarthāntaravivakṣāṃ sūcayati /
tasmādyathaikavedapraśaṃsāyāṃ prakṛtāyāmeṣa tu mahābrāhmaṇo yaścaturo vedānadhīta ityekavedebhyor'thāntarabhūtaścaturvedaḥ praśasyate tādṛgetaddraṣṭavyam /
naca praśnaprativacanarūpayaivārthāntaravivakṣayā bhavitavyamiti niyamo 'sti /
prakṛtasaṃbandhāsaṃbhavakāritatvādarthāntaravivakṣāyāḥ /
tatra prāṇāntamanuśāsanaṃ śrutvā tūṣṇībhūtaṃ nāradaṃ svayameva sanatkumāro vyutpādayati /
yatprāṇavijñānena vikārānṛtaviṣayeṇātivāditvamanativāditvameva tat 'eṣa tu vā ativadati yaḥ satyenātivadati' iti /
tatra satyamiti paraṃ brahmocyate, paramārtharūpatvāt /
'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti ca śrutyantarāt /
tathā vyutpāditāya nāradāya 'so 'haṃ bhagavaḥ satyenātivadāni' ityevaṃ pravṛttāya vijñānādisādhanaparamparayā bhūmānamupadiśati /
tatra yatprāṇādadhi satyaṃ vaktavyaṃ pratijñātaṃ tadeveha bhūmetyucyata iti gamyate /
tasmādasti prāṇādadhi bhūmna upadeśa ityataḥ prāṇādanyaḥ paramātmā bhūmā bhavitumarhati /
evañcehātmavividiṣayā prakaraṇasyotthānamupapannaṃ bhaviṣyati /
prāṇa evehātmā vivakṣita ityetadapi nopapadyate /
nahi prāṇasya mukhyayā vṛttyātmatvamasti /
nacānyatra paramātmajñānācchokavinivṛttirasti, 'nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti śrutyantarāt /
'taṃ mā bhagavāñśokasya pāraṃ tārayatu' (chā. 7.1.3) iti copakramyopasaṃharati- 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chā. 7.26.2) iti /
tama iti śokādikāraṇamavidyocyate /
prāṇānte cānuśāsane na prāṇasyānyāyattatocyeta /
'ātmataḥ prāṇaḥ' (chā. 7.26.2) iti ca brāhmaṇam /
prakaraṇānte paramātmavivakṣā bhaviṣyati, 'bhūmā tu prāṇa eveti cet' na /
'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) ityādinā bhūmna evā prakaraṇasamāpteranukarṣaṇāt /
vaipulyātmikā ca bhūmarūpatā sarvakāraṇatvātparamātmanaḥ sutarāmupapadyate // 8//



----------------------

FN: vyavahārātitaṃ pūrṇaṃ vastu bhūmā /
bhagavaddṛśebhyo yuṣmatsadṛśebhyaḥ /
devaḥ buddhyādyupādhiko jīvaḥ /
prakaraṇāttu saṃbadhyeta ativāditve hetutveneti śeṣaḥ /
prayatnāntaraṃ vicāraḥ /
vijñānamatra nididhyāsanādi /



bhūmā /
chāndogyamudāharati-idamiti /
nālpe sukhamasti bhūmaiva sukham, tasmānniratiśayasukhārthinā bhūmaiva vicārya iti nāradaṃ prati sanatkumāreṇokte sati nārado brūte-bhūmānamiti /
bhūmno lakṣaṇamadvitīyatvamāha-yatreti /
bhūmalakṣaṇaṃ paricchinnalakṣaṇoktyā sphuṭayati-atheti /
atra saṃśayabījaṃ praśnapūrvakamāha-kuta ityādinā /
bahorbhāva iti vigrahe 'pṛthvādibhyā imanic'itīmanpratyaye kṛte 'bahorlopo bhū ca bahoḥ'iti sūtreṇa bahoḥ parasyemanicpratyayasyāderikārasya lepaḥ syāt, bahoḥ sthāne bhūrityādeśaśca syādityukterbhūmanniti śabdo niṣpannaḥ /
tasya bhāvārthakemanpratyayāntatvādbahutvaṃ vācyam /
tatkindharmikamityākāṅkṣāyāṃ saṃnihitaprakaraṇasthaḥ prāṇo dharmo bhāti /
vākyopakramastha ātmāpi svapratipādanāpekṣo dharmitvena bhātīti saṃnihitavyavahitaprakaraṇābhyāṃ saṃśaya ityarthaḥ /
pūrvamātmaśabdāt dyubhvādyāyatanaṃ brahmetyuktaṃ, tadayuktaṃ, 'tarati śokamātmavit'ityabrahmaṇyapyātmaśabdaprayogādityākṣepasaṃgatyā pūrvapakṣyati-prāṇo bhūmeti /
dharmadharmiṇorabhedātsāmānādhikaraṇyaṃ dṛṣṭavyam /
pūrvottarapakṣayoḥ prāṇopāstiḥ brahmajñānaṃ ca phalaṃ krameṇa mantavyam /
atrādhyāye bhūyaḥ praśnottarabhedādarthabhedo dṛśyate /
bhūmā tu prāṇātparaṃ bhūyaḥprakṣaṃ vinaivoktaliṅgena prāṇādabhinna ityāha-kasmādityādinā /
prāṇādbhūya iti na dṛśyata iti pūrveṇa saṃbandhaḥ /
nanu 'eṣa tu vā ativadati'iti tuśabdena prāṇaprakaraṇavicchedānna prāṇo bhūmetyata āha-prāṇameveti /
nāmādyaśāntānupāsyānatītya prāṇaṃ śreṣṭhaṃ vadatītyativādi prāṇavid taṃ prati ativādyasīti kenacitpraśne kṛte asmīti brūyāt, nāhamativādītyapahnavaṃ na kuryādityuktam /
prāṇavidameṣa iti parāmṛśya satyavacanadhyānamananaśraddhādidharmaparamparāṃ vidhāya bhūmopadeśānna prakaraṇavicchedaḥ /
tuśabdo nāmādyupāsakasyātivāditvanirāsārtha ityarthaḥ /
bhūmno lakṣaṇavacanaṃ sukhatvamamṛtatvaṃ ca prāṇe praśnapūrvakaṃ yojayatikathaṃ punarityādinā /
prāṇagrasteṣu prāṇe līneṣu na śṛṇoti suṣuptapuruṣa iti śeṣaḥ /
'gārhapatyo ha vā eṣo 'pāno vyāno 'nvāhāryapacana āhavanīyaḥ prāṇaḥ'iti śruteḥ prāṇā agnaya iha pure śarīre jāgrati savyāpārā eva tiṣṭhantītyarthaḥ /
devo jīvaḥ /
atha tadā svapnādarśanakāle sukhaśravaṇātprāṇasya sukhatvamaviruddhamityanvayaḥ /
ātmapadenopakramavirodhaṃ pariharati-prāṇa eveti /
prāṇasyātmatvaṃ kathamityāśaṅkya śrutatvādityāha-tathā hīti /
sarvaṃ samarpitamiti ca sarvādhiṣṭhānaṃ prāṇaṃ svīkaroti śrutirityanvayaḥ ata ātmatvaṃ mukhyārthaṃ darśayati-saṃprasāda iti /
sa vā eṣa etasminsaṃprasāde sthitvā punarādravatīti prayogācca /
tatpadaṃ suṣuptivācakamityāha-bṛhaditi /
vācyārthasaṃbandhātprāṇo lakṣya ityāha-tasyāṃ ceti /
atra sūtra ityarthaḥ /
bhūmā prāṇādbhinno 'trādhyāye, tasmādūrdhvamupadiṣṭatvāt, nāmāderūrdhvamupadiṣṭavāgādivadityarthaḥ /
vipakṣahetūcchedaṃ bādhakamāha-prāṇa eva cediti /
svasyaiva svasmādūrdhvamupadiṣṭatvamayuktaṃ, nāmādiṣvadṛṣṭaṃ cetyarthaḥ /
hetvasiddhiṃ śaṅkate-nanviheti /
prakṛtaprāṇavitparāmarśaka eṣaśabdo na bhavati, tasya yacchabdaparatantratvena satyavādajivācitvāt /
ataḥ prāṇaprakaraṇaṃ vicchinnamiti hetusidvirityāha-atrocyata iti /
satyenātivāditvaṃ viśeṣaḥ, tadvato ya eṣa ityukterna pūrvānukarṣa ityarthaḥ /
ya eṣa prāṇavidativadatītyanūdya sa satyaṃ vadediti vidhānānna prāṇaprakaraṇaviccheda iti dṛṣṭāntena śaṅkate-nanviti /
satyaśabdo hyabādhite rūḍho brahmavācakaḥ, tadanyasya mithyātvāt /
satyavacane tvabādhitārthasaṃbandhāllākṣaṇika iti nātra lakṣyavacanavidhirityāha-neti brūma iti /
kiñca satyena brahmaṇātivadatīti tṛtīyāśrutyā brahmakaraṇakamativāditvaṃ śrutaṃ, tasya prakaraṇādbādho na yukta ityāha-śrutyā hītyādinā /
atreti /

satyavākya ityarthaḥ /
evaṃ satyeneti śrutyā prakaraṇaṃ bādhyamityuktvā tuśabdenāpi bādhyamāha-prakṛteti /
vijijñāsyatvaliṅgācca pūrvoktādbhinnamityāha-satyaṃ tveveti /
prakaraṇavicchede dṛṣṭāntamāha-tasmāditi /
śrutiliṅgabalādetatsatyaṃ prakṛtātprāṇātprādhānyena bhinnaṃ dṛṣṭavyamityarthaḥ /
evamativāditvasya brahmasaṃbandhoktyā prāṇaliṅgatvaṃ nirastam /
yattu praśnaṃ vinoktatvaliṅgādbhūmā prāṇa iti, tanna, tasyāprayojakatvādityāha-na ceti /
praśnabhedādarthabheda iti na niyamaḥ, ekasyātmano maitreyyā bahuśaḥ pṛṣṭatvāt /
praśnaṃ vinoktacāturvedasya prakṛtaikavedādbhinnatvadarśanāccetyarthaḥ /
tatra yathā caturvedatvasya prakṛtāsaṃbandhādarthabhedaḥ, evamihāpīti sphuṭayati-tatretyadinā /
satyapadena prāṇoktirityata āha-tatra satyamiti /
vijñānaṃ nididhyāsanam /
ādipadānmananaśraddhāśravaṇamanaḥśuddhiniṣṭātaddhetukarmāṇi gṛhyante /
imānyati śravaṇādīni jñeyasya satyasya brahmatve liṅgāni /
evaṃ śrutiliṅgaiḥ prāṇasyāvāntaraprakaraṇaṃ bādhitvā prastutaṃ satyaṃ brahma bhūmapadoktabahutvadharmītyāha-tatra yaditi /
kiñca 'saṃnihitādapi vyavahitaṃ sākāṅkṣaṃ balīyaḥ'iti nyāyena saṃnihitaṃ nirākāṅkṣaṃ prāṇaṃ dṛṣṭvā vākyopakramastha ātmā svapratipādanāya bhūmavākyāpekṣa iha bhūmā grāhya ityāha-evaṃ ceti /
kiñca śokasya pāramityupakramya tamasaḥ pāramityupasaṃhārāt, śokasya mūlocchedaṃ vinā taraṇāyogācca, śokapadena mūlatamo gṛhyate /
tannivartakajñānagamyatvaliṅgādātmā brahmetyāha-na cānyatreti /
brāhmaṇamātmāyattatvaṃ prāṇasya vadatīti saṃbandhaḥ /
nanvidaṃ caramaṃ brāhmaṇaṃ brahmaparamastu, tataḥ prāgukto bhūmā prāṇa iti śaṅkate-prakaraṇānta iti /
tacchabdena bhūmānukarṣānmaivamityāha-neti //8//


END BsCom_1,3.2.8

____________________________________________________________________________________________

START BsCom_1,3.2.9



dharmopapatteś ca | BBs_1,3.9 |

apica ye bhūmni śrūyante dharmāste paramātmanyupapadyante /
'yatra nānyatpaśyati nānyacchṛṇoti nānyadvajānāti sa bhūmā' iti darśanādivyavahārābhāvaṃ bhūmānyavagamayati /
paramātmani cāyaṃ darśanādivyavahārābhāvo 'vagataḥ /
'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādiśrutyantarāt /
yo 'pyasau suṣuptāvasthāyāṃ darśanādivyavahārābhāva uktaḥ so 'pyātmana evāsaṅgatvavivakṣayokto na prāṇasvabhāvavivakṣayā, paramātmaprakaraṇāt /
yadapi tasyāmavasthāyāṃ sukhamuktaṃ, tadapyātmana eva sukharūpatvavivakṣayoktam /
yata āha- 'eṣo 'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛ. 4.3.32) iti /
ihāpi 'yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukham' iti sāmayasukhanirākaraṇena brahmaiva sukhaṃ bhūmānaṃ darśayati /
'yo vai bhūmā tadamṛtam' ityamṛtatvamapīha śrūyamāṇaṃ paramakāraṇaṃ gamayati /
vikārāṇāmṛtatvasyāpekṣikatvāt, 'ato 'nyadārtam' (bṛ. 3.4.2) iti ca śrutyantarāt /
tathāca satyatvaṃ svamahimapratiṣṭhitatvaṃ sarvagatatvaṃ sarvāttmatvamiti caite dharmāḥ śrūyamāṇāḥ paramātmanyevopapadyante nānyatra /
tasmādbhūmeti siddham // 9 //



----------------------

FN: ukto na śṛṇotītyādinā /
āmayena duḥkhena sahitaṃ sāmayam /
ārte naśvaram /



bhūmno brahmatve liṅgāntaramāha-dharmeti /
sūtram /
yaduktaṃ bhūmno lakṣaṇaṃ sukhatvamamṛtatvaṃ ca prāṇeṣu yojyamiti tadanūdya vighaṭayati-yo 'pyasāvityādinā /
sati buddhyādyupādhāvātmano draṣṭṛtvādiḥ, tadabhāve suṣuptau tadabhāva ityasaṅgatvajñānārthaṃ praśnopaniṣadi 'na śṛṇoti na paśyati'iti paramātmānaṃ prakṛtyoktam /
tathā tatraivātmanaḥ sukhatvamuktaṃ na prāṇasya /
yataḥ śrutyantaramātmana eva sukhatvamāha tasmādityarthaḥ /
āmayo nāśādidoṣaḥ tatsahitaṃ sāmayam /
ārtaṃ naśvaram /
'sa evādhastāt sa upariṣṭāt'iti sarvagatatvaṃ, 'sa evedaṃ sarvam'iti sarvātmatvaṃ ca śrutaṃ, tasmādbhūmādhyāyo nirguṇe samanvita iti siddham //9//


END BsCom_1,3.2.9

____________________________________________________________________________________________

START BsCom_1,3.3.10



3 akṣarādhikaraṇam / sū. 10-12

akṣaram ambarāntadhṛteḥ | BBs_1,3.10 |

'kasminnu khalvākāśa otaśca protaśceti /
sa hovācaitadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇu' (bṛ. 3.8.7,8)ityādi śrūyate /
tatra saṃśayaḥ- kimakṣaraśabdena varṇa ucyate kiṃvā parameśvara iti /
tatrākṣarasamāmnāya ityādāvakṣaraśabdasya varṇe prasiddhatvāt prasiddhyatikramasya cāyuktatvāt 'oṅkāra evedaṃ sarvam' (chā. 2.23.3) ityādau ca śrutyantare varṇasyāpyupāsyatvena sarvātmakatvāvadhāraṇāt, varṇa evākṣaraśabda iti, evaṃ prāpta ucyate- para evātmākṣaraśabdavācyaḥ /

kasmāt /
ambarāntadhṛteḥ- pṛthivyāderākāśāntasya vikārajātasya dhāraṇāt /
tatra hi pṛthivyādeḥ samastavikārajātasya kālatrayavibhaktasya 'ākāśa eva tadotaṃ ca protaṃ ca' ityākāśe pratiṣṭhitatvamuktvā 'kasminnu khalvākāśa otaśca protaśca' ityanena praśnenedamakṣaramavatāritam /
tathācopasaṃhṛtam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' iti /
naceyamambarāntadhṛtirbrahmaṇo 'nyatra saṃbhavati /
yadapi 'oṅkāra evedaṃ sarvam' iti tadapi brahmapratipattisādhanatvātstutyarthaṃ draṣṭavyam /
tasmānna kṣaratyaśnute ceti nityatvāvyāpitatvābhyāmakṣaraṃ parameva brahma // 10 //
----------------------

FN: 'rūḍhiryogamapaharati' iti nyāyenāha- prasiddhīti /



akṣaramambarāntadhṛteḥ /
bṛhadāraṇyakaṃ paṭhati-kasminnviti /
yadbhūtaṃ bhavacca bhaviṣyacca tatsarvaṃ kasminnotamiti gārgyā pṛṣṭhena muninā yājñavalkyenāvyākṛtākāśaḥ kāryamātrāśraya uktaḥ /
ākāśaḥ kasminnota iti dvitīyapraśne sa muniruvāca, tadavyākṛtasyādhikaraṇametadakṣaramasthūlādirūpamityarthaḥ /
ubhayatrākṣaraśabdaprayogātsaṃśayaḥ /
yathā satyaśabdo brahmaṇi rūḍha iti brahma bhūmetyuktaṃ tathākṣaraśabdo varṇe rūḍha iti dṛṣṭāntena pūrvapakṣaḥ /
tatra oṅkāropāstiḥ phalaṃ, siddhānte nirguṇabrahmadhīriti vivekaḥ /
nanu na kṣaratītyacalatvānāśitvayogādbrahmaṇyapyakṣaraśabdo mukhya ityata āha-prasiddhyatikramasyeti /
'rūḍharyogamapaharati'iti nyāyādityarthaḥ /
varṇasya oṅkārasya sarvāśrayatvaṃ kathamityāśaṅkya dhyānārthamidaṃ yathā śrutyantare sarvātmatvamityāha-oṅkāra iti /
praśnaprativacanābhyāmākāśāntajagadādhāratve tātparyaniścayānna dhyānārthatā, atastalliṅgabalādrūḍhiṃ bādhitvā yogavṛttirgrāhyeti sidvāntayati-evamityādinā //10//


END BsCom_1,3.3.10

____________________________________________________________________________________________

START BsCom_1,3.3.11


'syādetat kāryasya cetkāraṇādhīnatvamambarāntadhṛtirabhyupagamyate, pradhānakāraṇavādino 'pīyamupapadyate /
kathamambarāntadhṛterbrahmatvapratipattiḥ' /
ata uttaraṃ paṭhati-



sā ca praśāsanāt | BBs_1,3.11 |

sā cāmbarāntadhṛtiḥ parameśvarasyaiva karma /
kasmāt /
praśāsanāt /
praśāsanaṃ hīha śrūyate- 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityādi /
praśāsanaṃ ca pārameśvaraṃ karma /
nācetanasya pradhānasya praśāsanaṃ bhavati /
na hyacetanānāṃ ghaṭādikāraṇānāṃ mṛdādīnāṃ ghaṭādiviṣayaṃ praśāsanamasti // 11 //



ākāśaṃ bhūtaṃ kṛtvā śaṅkate -syādetaditi /
cetanakartṛkaśikṣāyā atra śrutermaivamityāha-sā ceti /
sūtraṃ vyācaṣṭe-sā ceti /
cakāra ākāśasya bhūtatvanirāsārthaḥ /
bhūtākāśasya kāryantaḥpātinaḥ śrutasarvakāryāśrayatvāyogādavyākṛtamajñānamevākāśaḥ pradhānaśabdita iti tadāśrayatvāccākṣaraṃ na pradhānamityarthaḥ /
vidhṛtau viṣayatvena dhṛtau //11//


END BsCom_1,3.3.11

____________________________________________________________________________________________

START BsCom_1,3.3.12



anyabhāvavyāvṛtteśca | BBs_1,3.12 |

anyabhāvavyāvṛtteśca kāraṇādbrahmaivākṣaraśabdavācyam /
tasyaivāmbarāntadhṛtiḥ karma nānyasya kasya cit /
kimidamanyabhāvavyāvṛtteriti /
anyasya bhāvo 'nyabhāvasyasmādvyāvṛttiranyabhāvavyāvṛttiriti /
etaduktaṃ bhavati-

yadanyadbrahmaṇo 'kṣaraśabdavācyamihāśaṅkyate tadbhāvādidamambarāntavidhāraṇamakṣaraṃ vyāvartayati śrutiḥ- 'tadvā etadakṣaraṃ gārgyadṛṣṭaṃ daṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ' (bṛ. 3.8.11) iti /
tatrādṛṣṭatvādivyapadeśaḥ pradhānasyāpi saṃbhavati /
draṣṭṛtvādivyapadeśastu na saṃbhavatyacenatvāt /
tathā 'nānyadato 'sti draṣṭṛ nānyadatosti śrotṛ nānyadato 'sti mantṛ nānyadato 'sti vijñātṛ' ityātmabhedapratiṣedhāt na śārīrasyāpyupādhimato 'kṣaraśabdavācyatvam /
'acakṣuṣkamaśrotramavāgamanaḥ' (bṛ. 3.8.8) iti copādhimattāpratiṣedhāt /
nahi nirupādhikaḥ śārīro nāma bhavati /
tasmātparameva brahmākṣaramiti niścayaḥ // 12 //




praśnapūrvakaṃ sūtraṃ vyākaroti-kimidamiti /
ghaṭatvādvayāvṛttiriti bhrāntiṃ nirasyati-etaditi /
ambarāntasyādhāramakṣaraṃ śrutiracetanatvādvyāvartayatītyartaḥ /
jīvanirāsaparatvenāpi sūtraṃ yojayati-tatheti /
anyabhāvo bhedastanniṣedhāditi sūtrārthaḥ /
tarhi śodhito jīva evākṣaraṃ na para ityata āha-nahīti /
śodhite jīvatvaṃ nāstītyarthaḥ /
tasmādgārgibrāhmaṇaṃ nirguṇākṣare samanvitamiti siddham //12//


END BsCom_1,3.3.12

____________________________________________________________________________________________

START BsCom_1,3.4.13



4 īkṣatikarmavyapadeśādhikaraṇam / sū. 13

īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |

'etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkārastasmādvidvānetenaivāyatanenaikataramanveti iti prakṛtya śrūyate- 'yaḥ punaretaṃ trimātreṇomithyetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta' (pra. 5.2,5) iti /
kimasminvākye paraṃ brahmābhidhyātavyamudiśyata āhosvidaparamiti /
etenaivāyatanena paramaparaṃ caikataramanvetīti prakṛtatvātsaṃśayaḥ /
tatrāparamidaṃ brahmeti prāptam /
kasmāt /
'sa tejasi sūrye saṃpannaḥ'' 'sa sāmabhirunnīyate brahmalokam' iti ca tadvido deśaparicchinnasya phalasyocyamānatvāt /
nahi parabrahmaviddeśaparicchinnaṃ phalamaśnuvīteti yuktam, sarvagatatvātparasya brahmaṇaḥ /

nanvāparabrahmaparigrahe paraṃ puruṣamiti viśeṣaṇaṃ nopapadyate /

naiṣa doṣaḥ /
piṇḍāpekṣayā prāṇasya paratvopapatteḥ /
ityevaṃ prāpte 'bhidhīyate- parameva brahmehābhidhyātavyamupadiśyate /
kasmāt /
īkṣatikarmavyapadeśāt /
īkṣatirdarśanam /
darśanavyāpyamīkṣatikarmā /
īkṣatikarmatvenāsyābhidhyātavyasya puruṣasya vākyaśeṣe vyapadeśo bhavati- 'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puraṣamīkṣate' iti /
tatrābhidhyāyateratathābhūtamapi vastu karma bhavati /
manorathakalpitasyāpyabhidhyāyatikarmatvāt /
īkṣatestu tathābhūtameva vastu loke karma dṛṣṭamityataḥ paramātmaivāyaṃ samyagdarśanaviṣayabhūta īkṣatikarmatvena vyadiṣṭa iti gamyate /
sa eva ceha parapuruṣaśabdābhyāmabhidhyātavyaḥ pratyabhijñāyate /

nanvabhidhyāne paraḥ puruṣa uktaḥ, īkṣaṇe tu parātparaḥ, kathamitara itaratra pratyabhijñāyata iti /

atrocyate- parapuruṣaśabdau tāvadubhayatra sādhāraṇau /
nacātra jīvanaghanaśabdena prakṛto 'bhidhyātavyaḥ paraḥ puruṣaḥ parāmṛśyate, yena tasmātparātparo 'yamīkṣitavyaḥ puruṣo 'nyaḥ syāt /
kastarhi jīvaghana iti /
ucyate- ghano mūrtiḥ /
jīvalakṣaṇo ghano jīvaghanaḥ /
saindhavakhilyavadyaḥ paramātmano jīvarūpaḥ khilyabhāva upādhikṛtaḥ paraśca viṣayendriyebhyaḥ so 'tra jīvaghana iti /
apara āha- 'sa sāmabhirunnīyate brahmalokam' ityatītānantaravākyanirdiṣṭo yo brahmalokaḥ paraśca lokāntarebhyaḥ so 'trajīvaghana ityucyate /
jīvānāṃ hi sarveṣāṃ karaṇaparivṛtānāṃ sarvakaraṇātmani hiraṇyagarbhe brahmalokanivāsini saṃghātopapatterbhavati brahmaloko jīvaghanaḥ /
tasmātparo yaḥ paramātmekṣaṇakarmabhūtaḥ sa evābhidhyāne 'pi karmabhūta iti gamyate /
paraṃ puruṣamiti ca viśeṣaṇaṃ paramātmaparigraha evāvakalpate /
paro hi puruṣaḥ paramātmaiva bhavati yasmātparaṃ kiñcidanyannāsti, 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' iti ca śrutyantarāt /
'paraṃ cāparaṃ ca brahma yadoṅkāraḥ' iti ca vibhajyānantaramoṅkāreṇa paraṃ puruṣamabhidhyātavyaṃ bruvanparameva brahmaparaṃ puruṣaṃ gamayati /
'yathā pādodarastvacā vinirmucyata evaṃ ha vai sa pāpmanā vinirmucyate' iti pāpmavinirmokaphalavacanaṃ paramātmānamihābhidhyātavyaṃ sūcayati /
atha yaduktaṃ paramātmābhidhyāyino na deśaparicchinnaphalaṃ yujyata iti /
atrocyate- trimātreṇoṅkāreṇālambanena paramātmānamabhidhyāyataḥ phalaṃ brahmalokaprāptiḥ krameṇa ca samyagdarśanotpattiriti kramamuktyabhiprāyametadbhaviṣyatītyadoṣaḥ // 13 //



----------------------

FN: paraṃ nirviśeṣam, aparaṃ kāryaṃ, āyatanena prāptisādhanena, anveti prāpnoti /
aparaṃ brahma hiraṇyagarbhaḥ /
piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamti samādhyarthaḥ /
vyāpyaṃ viṣayaḥ /
saindhavākhilyo lavaṇapiṇḍaḥ, khilyabhāvo 'lpatvam /
pādodaraḥ sarpaḥ /



īkṣatikarmavyapadeśātsaḥ /
praśnopaniṣadamūdāharati-etaditi /
pippalādo guruḥ satyakāmena pṛṣṭo brūte, he satyakāma, paraṃ nirguṇamaparaṃ saguṇaṃ brahmaitadeva yo 'yaṃ oṅkāraḥ /
sa hi pratimeva viṣṇostasya pratīkaḥ /
tasmātpraṇavaṃ brahmātmanā vidvānetenaiva oṅkāradhyānenāyatanena prāptisādhanena yathādhyānaṃ paramaparaṃ vānveti prāpnotīti prakṛtya madhye ekamātradvimātroṅkārayordhyānamuktvā bravīti-yaḥ punariti /
itthaṃbhāve tṛtīyā, brahmoṅkārayorabhedopakramāt /
yo hyakārādimātrātraye ekasyā mātrāyā akārasya ṛṣyādikaṃ jāgradādivibhūtiṃ ca jānāti tena samyagjñātā ekā mātrā yasyoṅkārasya sa ekamātraḥ /
evaṃ mātrādvayasya samyagvibhūtijñāne dvimātrastathā trimātraḥ /
tamoṅkāraṃ puruṣaṃ yo 'bhidhyāyīta sa oṅkāravibhūtitvena dhyātaiḥ sāmabhiḥ sūryadvārā brahmalokaṃ gatvā paramātmānaṃ puruṣamīkṣata ityarthaḥ /
saṃśayaṃ tadbījaṃ cāha-kimityādinā /
asmin trimātravākya ityarthaḥ /
pūrvatra pūrvapakṣatvenokte oṅkāre buddhisthaṃ dhyātavyaṃ niścīyata iti prasaṅgasaṃgatiḥ /
yadvā pūrvatra varṇe rūḍhasyākṣaraśabdasya liṅgādbrahmaṇi vṛttiruktā, tadvadatrāpi brahmalokaprāptiliṅgatparaśabdasya hiraṇyagarbhe vṛttiriti dṛṣṭāntena pūrvapakṣayati-tatrāparamiti /
kāryaparabrahmaṇorūpāstirūbhayatra phalam /
sa upāsakaḥ /
sūrye saṃpannaḥ praviṣṭaḥ nanu vasudāna īśvara iti dhyānādvindate vasvityalpamapi phalaṃ brahmopāsakasya śrutamityata āha-nahīti /
anyatra tathātve 'pi atra paravitparamaparavidaparamanvetītyupakramātparavido 'paraprāptirayuktā, upakramavirodhāt /
na cātra paraprāptirevokteti vācyaṃ, parasya sarvagatatvādatraiva prāptisaṃbhavena sūryadvārā gativaiyarthyāt /
tasmādupakramānugṛhītādaparaprāptirūpālliṅgātparaṃ puruṣamiti paraśrutirbādhyetyarthaḥ /
paraśrutergatiṃ pṛcchati-nanviti /
piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamiti samādhyarthaḥ /
sūtre saśabda īśvarapara iti pratijñatatvena taṃ vyācaṣṭe-parameveti /
sa upāsaka etasmādviraṇyagarbhātparaṃ puruṣaṃ brahmāhamitīkṣata ityarthaḥ /
nanvīkṣaṇaviṣayo 'pyaparostu, tatrāha-tatrābhidhyāyateriti /
nanvīkṣaṇaṃ pramātvādviṣayasatyatāmapekṣata iti bhavatu satyaḥ para īkṣaṇīyaḥ /
dhyātavyastvasatyo 'paraḥ kiṃ na syādityata āha-sa eveti /
śrutibhyāṃ pratyabhijñānātsa evāyamiti sautraḥ saśabdo vyākhyātaḥ atraivaṃ sūtrayojanā-oṅkāre yo dhyeyaḥ sa para evātmā, vākyaśeṣe īkṣaṇīyatvokteḥ /
atra ca śrutipratyabhijñānātsa evāyamiti /
nanu śabdabhedānna pratyabhijñeti śaṅkate-nanviti /
parātpara iti śabdabhedamaṅgīkṛtya śrutibhyāmuktapratyabhijñāyā avirodhamāha-atreti /
nanu 'etasmājjīvadhanātparāt'ityetatpadenopakrāntadhyātavyaparāmarśādīkṣaṇīyaḥ /
parātmā dhyeyādanya ityata āha-na cātreti /
dhyānasya tatphalekṣaṇasya ca loke samānaviṣayatvāddhyeya evekṣaṇīyaḥ /
evaṃ copakramopasaṃhārayorekavākyatā bhavatīti bhāvaḥ /
'sa sāmabhirūnnīyate brahmalokam''sa etasmājjīvaghanāt'ityetatpadena saṃnihitataro brahmalokasvāmī parāmṛśyata iti praśnapūrvakaṃ vyācaṣṭe-kastarhītyādinā /
'mūrtau ghanaḥ'iti sūtrāditi bhāvaḥ /
saindhavakhilyo lavaṇapiṇḍaḥ /

khilyavadalpo bhāvaḥ paricchedo yasya sa khilyabhāvaḥ /
etatpadena brahmaloko vā parāmṛśyata ityāha-apara iti /
jīvaghanaśabdasya brahmaloke lakṣaṇāṃ darśayati-jīvānāṃ hīti /
vyaṣṭikaraṇābhimānināṃ jīvānāṃ ghanaḥ saṃghāto yasminsarvakaraṇābhimānini sa jīvaghanaḥ tatsvāmikatvātparaṃparāsaṃbandhena loko lakṣya ityarthaḥ /
tasmātparaḥ sarvalokātītaḥ śuddha ityarthaḥ /
parapuruṣaśabdasya paramātmani mukhyatvācca sa eva dhyeya ityāha-paramiti /
yasmātparaṃ nāparamasti kiñcit sa evaṃ mukhyaḥ paraḥ na tu piṇḍātparaḥ sūtrātmetyarthaḥ /
kiñca paraśabdenopakrame niścitaṃ paraṃ brahmaivātra vākyaśeṣe dhyātavyamityāha-paraṃ cāparaṃ ceti /
pāpanivṛttiliṅgācetyāha-yatheti /
pādodaraḥ sarpaḥ /
oṅkāre parabrahmopāsanayā sūryadvārā brahmalokaṃ gatvā parabrahmekṣitvā tadeva śāntamabhayaṃ paraṃ prāpnotītyavirodhamāha-atrocyata iti /
evamekavākyatāsamarthanaprakaraṇānugṛhītaparapuruṣaśrutibhyāṃ parabrahmapratyabhijñayā brahmalokaprāptiliṅgaṃ bādhitvā vākyaṃ praṇavadhyeye brahmaṇi samanvitamiti siddham //13//


END BsCom_1,3.4.13

____________________________________________________________________________________________

START BsCom_1,3.5.14



5 daharādhikaraṇam / sū. 14-21

dahara uttarebhyaḥ | BBs_1,3.14 |

'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśastasminyadantastadanveṣṭavyaṃ tadbhāva vijijñāsitavyam' /
(chā. 8.1.1) ityādivākyaṃ samāmnāyate /
tatra yo 'yaṃ dahare hṛdayapuṇrīke dahara ākāśaḥ śrutaḥ sa kiṃ bhūtākāśo 'thavā vijñānātmā'thavā paramātmeti saṃśayyate /
kutaḥ saṃśayaḥ /
ākāśabrahmapuraśabdābhyām /
ākāśaśabdo hyayaṃ bhūtākāśe parasmiṃśca prayujyamāno dṛśyate /
tatra kiṃ bhūtākāśa eva daharaḥ syātkiṃvā para iti saṃśayaḥ /
tathā brahmapuramiti kiṃ jīvo 'tra brahmanāmā tasyedaṃ puraṃ śarīraṃ brahmapuramathavā parasyaiva brahmaṇaḥ puraṃ brahmapuramiti /
tatra jīvasya parasya vānyatarasya purasvāmino daharākāśatve saṃśayaḥ /
tatrākāśaśabdasya bhūtākāśe rūḍhatvādbhūtākāśa eva daharaśabda iti prāptam /
tasya ca daharāyatanāpekṣayā daharatvam /
'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' iti ca bāhyāyantarabhāvakṛtabhedasyopamānopameyabhāvaḥ dyāvāpṛthivyādi ca tasminnantaḥ samāhitaṃ, avakāśātmanākāśasyaikatvāt /
athavā jīvo dahara iti prāptam, brahmapuraśabdāt /
jīvasya hīdaṃ puraṃ saccharīraṃ brahmapuramityucyate /
tasya svakarmaṇopārjitatvāt /
bhaktyā ca tasya brahmaśabdavācyatvam /
nahi parasya brahmaṇaḥ śarīreṇa svasvāmibhāvaḥ saṃbandho 'sti /
tatra purasvāminaḥ puraikadeśe 'vasthānaṃ dṛṣṭaṃ yathā rājñaḥ /
manaupādhikaśca jīvaḥ, manaśca prāyeṇa hṛdaye pratiṣṭhitamityato jīvasyaivedaṃ hṛdaye 'ntaravasthānaṃ syāt /
daharatvamapi tasyaiva ārāgropamitatvādavakalpate /
ākāśopamitatvādi ca brahmābhedavivakṣayā bhaviṣyati /
nacātra daharasyākāśasyānveṣyatvaṃ vijijñāsitavyatvaṃ ca śrūyate /
'tasminyadantaḥ' iti paraviśeṣaṇatvenopādānāditi /
ata uttaraṃ brūmaḥ- parameśvara evātra daharākāśo bhavitumarhati na bhūtākāśo jīvo vā /
kasmāt /
uttarebhyo vākyaśeṣagatebhyo hetubhyaḥ /
tathāhi- anveṣṭavyatayā vihitasya daharasyākāśasya 'taṃ cedbrūyuḥ' ityupakramya 'kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityevamākṣepapūrvakaṃ pratisamādhānavacanaṃ bhavati /
'sa brūyādyavānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityādi /
tatra puṇḍarīkadaharatvena prāptadaharatvasyākāśasya prasiddhākāśaupamyena daharatvaṃ nivartayanbhūtākāśatvaṃ daharasyākāśasya nivartayatīti gamyate /
yadyapyākāśaśabdo bhūtākāśe rūḍhastathāpi tenaiva tasyopamā nopapadyata iti bhūtākāśaśaṅkā nivartitā bhavati /

nanvekasyāpyākāśasya bāhyābhyantaratvakalpitena bhedenopamānopameyabhāvaḥ saṃbhavatītyuktam /

naivaṃ saṃbhavati /
agatikā hīyaṃ gatiḥ, yatkālpanikabhedāśrayaṇam /
apica kalpayitvāpi bhedamupamānopameyabhāvaṃ varṇayataḥ paricchinnatvādabhyantarākāśasya na bāhyākāśaparimāṇatvamupapadyeta /

nanu parameśvarasyāpi 'jyāyānākāśāt' (śata. brā. 10.6.6.2) iti śrutyantarānnaivākāśaparimāṇatvamupapadyate /

naiṣa doṣaḥ /
puṇḍarīkaveṣṭanaprāptadaharatvanivṛttiparatvādvākyasya na tāvattvapratipādanaparatvam /
ubhayapratipādane hi vākyaṃ bhidyeta /
naca kalpitabhede piṇḍarīkaveṣṭita ākāśaikadeśe dyāvāpṛthivyādīnāmantaḥsamādhānamupapadyate /
'eṣa ātmāpahatapāpmā vijaro vimṛtyurvīśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' iti cātmatvāpahatapāpmatvādayaśca guṇā na bhūtākāśe saṃbhavanti /
yadyapyātmaśabdo jīve saṃbhavati tathāpītarebhyaḥ kāraṇebhyo jīvāśaṅkāpi nivartitā bhavati /
nahyupādhiparicchinnasyārāgropamitasya jīvasya puṇḍarīkaveṣṭhanakṛtaṃ daharatvaṃ śakyaṃ nivartayitum /
brahmābhedavivakṣayā jīvasya sarvagatatvādi vivakṣyeteti cet /
yadātmatayā jīvasya sarvagatatvādi vivakṣyeta tasyaiva brahmaṇaḥ sākṣātsarvagatatvādivivakṣyatāmiti yuktam /
yadapyuktaṃ brahmapuramiti jīvena parasyopalakṣitatvādrājña iva jīvasyaivedaṃ purasvāminaḥ puraikadeśavartitvamastviti /
atra brūmaḥ- parasyaivedaṃ brahmaṇaḥ puraṃ saccharīraṃ brahmapuramityucyate, brahmaśabdasya tasminmukhyatvāt /
tasyāpyasti pureṇānena saṃbandhaḥ, upalabdhyadhiṣṭhānatvāt /
'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣate' (praṃ 5.5) 'sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ' (bṛ. 2.5.18) ityādiśrutibhyaḥ /
athavā jīvapura evāsminbrahma saṃnihitamupalakṣyate /
yathā śālagrāme viṣṇaḥ saṃnihita iti tadvat /
'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chā. 8.1.6) iti ca karmaṇāmantavatphalamuktvā 'atha ya ihātmānamanuvidya vrajatyetāṃśca satyānkāmānsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati' iti prakṛtadaharākāśavijñānasyānantaphalatvaṃ vadanparamātmatvamasya sūcayati /
yadapyetaduktaṃ, na daharasyākāśasyānveṣṭavyatvaṃ vijijñāsitavyaṃ ca śrutaṃ, paraviśeṣaṇatvenopādānāditi atra brūmaḥ- yadyākāśo nānveṣṭavyatvenoktaḥ syāt 'yāvānvā ayamākāśastāvāneṣo 'ntarhadaya ākāśaḥ' ityādyākāśasvarūpapradarśanaṃ nopayujyate /

nanvetadapyantarvartivastusadbhāvapradarśanāyaiva pradarśyate /
'taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ yadbhāva vijijñāsitavyam' ityākṣipya parihārāvasara ākāśaupamyopakrameṇa dyāvāpṛthivyādīnāmantaḥsamāhitatvadarśanāt /

naitadevam /
evaṃ hi sati yadantaḥsamāhitaṃ dyāvāpṛthivyādi tadanveṣṭavyaṃ vijijñāsitavyaṃ cokta syāt /
tatra vākyaśeṣo nopapadyeta /
'asminkāmāḥ samāhitāḥ' 'eṣa ātmāpahatapāpmā' iti hi prakṛtaṃ dyāvāpṛthivyādisamādhānādhāramākāśamākṛṣya 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' iti samuccayārthena caśabdenātmānaṃ kāmādhārāśritāṃśca kāmānvijñeyānvākyaśeṣo darśayati /
tasmādvākyopakrame 'pi dahara evākāśo hṛdayapuṇḍarīkādhiṣṭhānaḥ sahāntaḥsthaiḥ samāhitaiḥ pṛthivyādibhiḥ satyaiśca kāmairvijñeya ukta iti gamyate /
sa coktebhyo hetubhyaḥ parameśvara iti // 14 //



----------------------

FN: brahmapuraṃ śarīraṃ, daharaṃ sūkṣmaṃ, puṇḍarīkaṃ tadākāratvātprakṛtaṃ hṛdayameva /
tatra parasya saṃnidherveśmaśabdaḥ /
bhaktyā caitanyaguṇayogena /
vigatā jighatsā jagdhumicchā yasya /
babhukṣāśūnya ityarthaḥ /
daharatvaṃ alpatvam /
ādipadaṃ sarvādhāratvādisaṃgrahārtham /
pūrṣu śarīreṣu, puri hṛdaye vā śete iti puruṣaḥ /
anuvidya dhyāyenānubhūya /
samāhitāḥ pratiṣṭhitāḥ /



dahara uttarebhyaḥ /
chandogyamudāharati-atheti /
bhūmavidyānantaraṃ daharavidyāprārambhārtho 'thaśabdaḥ /
brahmaṇo 'bhivyaktisthānatvādbrahmapuraṃ śarīram /
asmin yatprasiddhaṃ daharamalpaṃ hṛtpadmaṃ tasminhṛdaye yadantarākāśaśabditaṃ brahma tadanveṣṭavyaṃ vicārya jñeyamityarthaḥ /
atrākāśo jijñāsyaḥ, tadantaḥsthaṃ veti prathamaṃ saṃśayaḥ kalpyaḥ /
tatra yadyākāśastadā saṃśayadvayam /
tatrākāśaśabdādekaṃ saṃśayamuktvā brahmapuraśabdātsaṃśayāntaramāha-tathā brahmapuramitīti /
atra śabde /
jīvasya brahmaṇo vā puramiti saṃśayaḥ /
tatra tasminsaṃśaye satīti yojanā /
parapuruṣaśabdasya brahmaṇi mukhyatvādbrahma dhyeyamityuktam /
tathehāpyākāśapadasya bhūtākāśe rūḍhatvādbhūtākāśo dhyeya iti dṛṣṭāntena pūrvapakṣayati-tatrākāśetyādinā /
daharavākyasyānantaraprajāpativākyasya ca saguṇe nirguṇe ca samanvayokteḥ śrutyādisaṃgatayaḥ /
pūrvapakṣe bhūtākāśādyupāstiḥ, siddhānte saguṇabrahmopāstyā nirguṇadhīriti phalabhedaḥ /
naca 'ākāśastalliṅgāt'ityanenāsya punaruktatā śaṅkanīyā /
atra tasmin 'yadantastadanveṣṭavyam'ityākāśāntaḥ sthasyānveṣṭavyatvādiliṅganvayena daharākāśasya brahmatve spaṣṭaliṅgābhāvāt /
nanu bhūtākāśasyālpatvaṃ kathaṃ, ekasyopamānatvamupameyatvaṃ ca kathaṃ, 'ubhe asmin dyāvāpṛthivī antareva samāhite /
ubhāvagniśca vāyuśca'ityādinā śrutasarvāśrayatvaṃ ca kathamityāśaṅkya krameṇa pariharati-tasyetyādinā /
hṛdayāpekṣayā alpatvaṃ, dhyānārthaṃ kalpitabhedātsādṛśyaṃ, svata ekatvātsarvāśrayatvamityarthaḥ /
nanu 'eṣa ātmā'ityātmaśabdo bhūte na yukta ityarūcerāha-athaveti /
bhaktyeti /

caitanyaguṇayogenetyarthaḥ /
mukhyaṃ brahma gṛhyatāmityata āha-na hīti /
astu purasvāmījīvaḥ, hṛdayasthākāśastu brahmetyata āha-tatreti /
purasvāmina eva tadantaḥsthatvasaṃbhavānnānyāpekṣetyarthaḥ /
vyāpino 'ntaḥsthatvaṃ kathamityata āha-mana iti /
ākāśapadena daharamanukṛṣyoktopamādikaṃ brahmābhedavivakṣayā bhaviṣyatītyāha-ākāśeti /
nanu jīvasyākāśapadārthatvamayuktamityāśaṅkya tarhi bhūtākāśa eva daharo 'stu tasminnantaḥsthaṃ kiñciddhyeyamiti pakṣāntaramāha-na cātreti /
paramāntaḥsthaṃ vastu, tadviśeṣaṇatvenādhāratvena daharākāśasya tacchabdenopādānādityarthaḥ /

yadvā anveṣyatvādiliṅgāddaharasya brahmatvaniścayāt 'ākāśastalliṅgāt'ityanena gatārthatvamiti śaṅkātra nirasanīyā /
anveṣyatvādeḥ paraviśeṇatvena grahaṇāddarahasya brahmatve liṅgaṃ nāstītyarthaḥ /
apahatapāpmatvādiliṅgopetātmakaśrutyā kevalākāśaśrutirbādhyeti siddhāntayati-parameśvara ityādinā /
ākāśasyākṣepapūrvakamiti saṃbandhaḥ /
tamācāryaṃ prati yadi brūyuḥ, hṛdayameva tāvadalpaṃ tatratyākāśo 'lpataraḥ kiṃ tadatrālpe vidyate yadvicāryā jñeyamiti, tadā sa ācāryo brūyādākāśasyālpatānivṛttimityarthaḥ /
vākyasya tātparyamāha-tatreti /
nivartayati /
ācārya iti śeṣaḥ /
nanvākāśaśabdena rūḍhyā bhūtākāśasya bhānātkathaṃ tannivṛttirityāśaṅkyāha-yadyapīti /
nanu 'rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva'ityabhede 'pyupamā dṛṣṭeticet, na abhede sādṛśyasyānanvayena yuddhasya nirūpamatve tātparyādayamananvayālaṅkāra iti kāvyavidaḥ /
pūrvoktamanūdya nirasyati-nanvityādinā /
'sītāśliṣṭa ivābhāti kodaṇḍaprabhayā yutaḥ'ityādau prabhāyogasītāśleṣarūpaviśeṣaṇabhedādbhedāśrayaṇamekasyaiva śrīrāmasyopamānopameyabhāvasiddhyarthamagatya kṛtamityanudāharaṇaṃ draṣṭavyam /
naivamatrāśrayaṇaṃ yuktam /
vākyasyālpatvanivṛttiparatvena gatisadbhāvāt /
kiñca hārdākāśasyāntaratvātyāge alpatvena vyāpakabāhyākāśasādṛśyaṃ na yuktamityāha-apiceti /
āntaratvatyāge tu atyantābhedānna sādṛśyamiti bhāvaḥ /
nanu hārdākāśasyālpatvanivṛttau tāvattve ca tātparyaṃ kiṃ na syādityata āha-ubhayeti /
ato 'lpāvanivṛttāveva tātparyamiti bhāvaḥ /
evamākāśopamitatvāddaharākāśo na bhūtamityuktam /
sarvāśrayatvādiliṅgebhyaśca tathetyāha-nacetyādinā /
vigatā jighatsā jagdhumicchā yasya so 'yaṃ vijighatsaḥ /
bubhukṣāśūnya ityarthaḥ /

prathamaśrutabrahmaśabdena tatsāpekṣacaramaśrutaṣaṣṭhīvibhaktyarthaḥ saṃbandho neyaḥ, na tu brahmaṇaḥ puramiti ṣaṣṭhyarthaḥ svasvāmibhāvo grāhyaḥ 'nirapekṣeṇa tatsāpekṣaṃ bādhyam'iti nyāyādityāha-atra brūma iti /
śarīrasya brahmaṇa tadupalabdhisthānatvarūpe saṃbandhe mānamāha-sa iti /
pūrṣu śarīreṣu, puri hṛdaye śaya iti puruṣa ityanvayaḥ /
nanu brahmaśabdasya jīve 'pyannādinā śarīravṛddhihetau mukhyatvānna ṣaṣṭhyarthaḥ kathañcinneya ityata āha-athaveti /
bṛṃhayati dehamiti brahma jīvaḥ tatsvāmike pure hṛdayaṃ brahmaveśma bhavatu, rājapure maitrasadbhavadityarthaḥ /
anantaphalaliṅgādapi daharaḥ paramātmetyāha-tadyatheti /
atha karmaphalādvaurāgyānantaramiha jīvadaśāyāmātmānaṃ daharaṃ tadāśritāṃśca satyakāmādiguṇān ācāryopadeśamanuvidya dhyānenānubhūya ye paralokaṃ gacchanti teṣāṃ sarvalokeṣvanantamaiśvaryaṃ svecchayā saṃcalanādikaṃ bhavatītyarthaḥ /
dahare uktaliṅgānyanyathāsiddhāni teṣāṃ tadantaḥsthaguṇatvādiyuktaṃ smārayitvā dūṣayati-yadapītyādinā /
uttaratrākāśasvarūpapratipādanānyathānupapattyā pūrvaṃ tasyānveṣyatvādikamityatrānyathopapattiṃ śaṅkate nanviti /
etat ākāśasvarūpam /
ākṣepabījamākāśasyālpatvamupamayā nirasyāntaḥsthavastūktestadantaḥsthameva dhyeyamityarthaḥ /
tarhi jagadeva dhyeyaṃ syādityāha-naitadevamiti /
astu ko doṣaḥ, tatrāha-tatreti /
sarvanāmabhyāṃ daharākāśamākṛṣyātmatvādiguṇānuktvā guṇaiḥ saha tasyaiva dhyeyatvaṃ vākyaśeṣo brūte tadvirodha ityarthaḥ /
'tasmin yadantaḥ'iti tatpadena vyavahitamapi hṛdayaṃ yogyatayā grāhyamityāha-tasmāditi /
yadvā ākāśastasmin yadantastadubhayamanveṣṭavyamiti yojanāṃ sūcayati-sahāntaḥsthairiti //14//


END BsCom_1,3.5.14

____________________________________________________________________________________________

START BsCom_1,3.5.15



gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |

daharaḥ parameśvara uttarebhyo hetubhya ityuktam /
ta evottare hetava idānīṃ prapañcyante /
itaśca parameśvara eva daharaḥ, yasmāddaharavākyaśeṣe parameśvarasyaiva pratipādakau gatiśabdau bhavataḥ- 'imāḥ sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) iti /
tatra prakṛtaṃ daharaṃ brahmalokaśabdenābhidhāya tadviṣayā gatiḥ prajāśabdavācyānāṃ jīvānāmabhidhīyamānā daharasya brahmatāṃ gamayati /
tathā hyaharaharjīvānāṃ suṣuptavasthāyāṃ brahmaviṣayaṃ gamanaṃ dṛṣṭaṃ śrutyantare- 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) ityevamādau /
loke 'pi kila gāḍhaṃ suṣuptamācakṣate brahmībhūto brahmatāṃ gata iti /
tathā brahmalokaśabdo 'pi prakṛte dahare prayujyamāno jīvabhūtākāśaśaṅkāṃ nivartayanbrahmatāmasya gamayati /

nanu kamalāsanalokamapi brahmalokaśabdo gamayet /

gamayedyadi brahmaṇo loka iti ṣaṣṭhīsamāsavṛttyā vyutpādyeta /
sāmānādhikaraṇavṛttyā tu vyutpādyamāno brahmaiva loko brahmaloka iti parameva brahma gamayiṣyati /
etadeva cāhararbrahmalokagamanaṃ dṛṣṭaṃ brahmaśabdasya sāmānādhikaraṇyavṛttiparigrahe liṅgam /
nahyaharaharimāḥ prajāḥ kāryabrahmalokaṃ satyalokākhyaṃ gacchantīti śakyaṃ kalpayitum // 15 //



daharākāśasya brahmatve hetvāntaramāha-gatīti /
prajā jīvā etaṃ hṛdayasthaṃ daharaṃ brahmasvarūpaṃ lokamaharahaḥ pratyahaṃ svāpe gacchantyastadātmanā sthitā apyanṛtājñānenāvṛtāstaṃ na jānanti ataḥ punaruttiṣṭhantītyarthaḥ /
nanvetatpadaparāmṛṣṭadaharasya svāpe jīvagamyatve 'pi brahmatve kimāyātamityaśaṅkya 'tathā hi dṛṣṭam'iti vyācaṣṭe-tathā hīti /
loke 'pi dṛṣṭamityarthāntaramāha-loke 'pīti /
gatiliṅgaṃ vyākhyāya śabdaṃ vyācaṣṭe-tatheti /
jīvabhūtākāśayorbrahmalokaśabdasyāprasiddheriti bhāvaḥ /
brahmaṇyapi tasyāprasiddhiṃ śaṅkate-nanviti /
niṣādasthapatinyāyena samādhatte-gamayediti /
ṣaṣṭhe cintitam-svapatirniṣādaḥ, śabdasāmarthyāt /
raudrīmiṣṭiṃ vidhāya 'etayā niṣādasthapatiṃ yājayet'ityāmnāyate /
tatra niṣādānāṃ sthapatiḥ svāmīti ṣaṣṭhīsamāsena traivarṇiko grāhyaḥ, agnividyādisāmarthyāt /
na tu niṣādaścāsau sthapatiriti karmadhārayeṇa niṣādo grāhyaḥ, asāmarthyāditi prāpte siddhāntaḥ /
niṣāda eva sthapatiḥ syāt, niṣādaśabdasya niṣāde śaktatvāt,

tasyāśrutaṣaṣṭhyarthasaṃbandhalakṣakatvalpanāyogāt śrutadvitīyāvibhakteḥ pūrvapadasaṃbandhakalpanāyāṃ lāghavāt, ato niṣādasyeṣṭisāmarthyamātraṃ kalpyamiti /
tadbrahmalokaśabde karmadhāraya ityarthaḥ /
karmadhāraye liṅgaṃ cāstīti vyācaṣṭe-etadeveti /
sūtre cakāra uktanyāyasamuccayārthaḥ //15//


END BsCom_1,3.5.15

____________________________________________________________________________________________

START BsCom_1,3.5.16



dhṛteś ca mahimno 'syāsminn upalabdheḥ | BBs_1,3.16 |

dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ /
katham /
'daharo 'sminnantarākāśaḥ' iti hi prakṛtyākāśaupamyapūrvakaṃ tasminsarvasamādhānamuktvā tāṃ sminneva cātmaśabdaṃ prayujyāpahatapāpmatvādiguṇayogaṃ copaduśya tamevānativṛttaprakaraṇaṃ nirdiśati- 'atha ya ātmā sa seturvidhṛtireṣalokānāmasaṃbhedāya' (chā. 8.4.1) iti /
tatra vidhṛtirityātmaśabdasāmānādhikaraṇyādvidhārayitocyate, kticaḥ kartari smaraṇāt /
yathodakasaṃtānasya vidhārayitā loke setuḥ kṣetrasaṃpadāmasaṃbhedāya, evamayamātmātmaiṣāmadhyātmādibhedabhinnānāṃ lokānāṃ varṇāśramādīnāṃ ca vidhāritā seturasaṃbhedāyāsaṃkarāyeti /
evamiha prakṛte dahare vidhāraṇalakṣaṇaṃ mahimānaṃ darśayati /
ayaṃ ca mahimā parameśvara eva śrutyantarādupalabhyate 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ' ityādeḥ /
tathānyatrāpi niścite parameśvaravākye śrūyate- 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' iti /
evaṃ dhṛteśca hetoḥ parameśvara evāyaṃ daharaḥ // 16 //



----------------------

FN: seturasaṃkarahetuḥ /



sarvajagaddhāraṇaliṅgācca daharaḥ para ityāha-dhṛteriti /
nanvathaśabdāddaharaprakaraṇaṃ vicchidya śrutā dhṛtirna daharaliṅgamiti śaṅkate-kathamiti /
'ya ātmā'iti prakṛtākarṣādathaśabdo daharasya dhṛtiguṇavidhiprārambhārtha ityāha-daharo 'sminnityādinā /
śrutau vidhṛtiśabdaḥ kartṛvācitvāt ktijantaḥ /
sūtre tu mahimaśabdasāmānādhikaraṇyāddhṛtiśabdaḥ ktinnanto vidhāraṇaṃ brūte, 'striyāṃ ktin'iti bhāve ktino vidhānāditi vibhāgaḥ /
seturasaṃkarahetuḥ, vidhṛtistu sthitiheturityapaunaruktyamāha-yathodaketi /
sūtraṃ yojayati-evamiheti /
dhṛteśca daharaḥ paraḥ asya dhṛtirūpasya niyamanasya ca mahimno 'sminparamātmanyeva śrutyantara upalabdheriti sūtrārthaḥ /
dhṛteśceti cakārātsetupadoktaniyāmakatvaliṅgaṃ grāhyam /
tatra niyamane śrutyantaropalabdhimāha-etasyeti /
dhṛtau tamāha-tatheti //16//


END BsCom_1,3.5.16

____________________________________________________________________________________________

START BsCom_1,3.5.17



prasiddheś ca | BBs_1,3.17 |

itaśca parameśvara eva 'daharo 'sminnantarākāśaḥ' ityucyate /
yatkāraṇamākāśaśabdaḥ parameśvare prasiddhaḥ /
'ākāśo vai nāma nāmarūpayornirvahitā' (chā. 8.1.4), 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' (chā. 1.9.1) ityādiprayogadarśanāt /
jīve tu na kvacidākāśaśabdaḥ prayujyamāno dṛśyate /
bhūtākāśastu satyāmapyākāśaśabdaprasiddhāvupamānopameyabhāvādyasaṃbhavānna grahītavya ityuktam // 17 //



----------------------

FN: ā samāntātkāśate dīpyata ityākāśaḥ svayañjyotirīśvaraḥ /


ā samantātkāśate dīpyata iti svayañjyotiṣi brahmaṇyākāśaśabdasya vibhutvaguṇato vā prasiddhiḥ prayogaprācuryam //17//


END BsCom_1,3.5.17

____________________________________________________________________________________________

START BsCom_1,3.5.18



itaraparāmarśāt sa iti cen nāsaṃbhavāt | BBs_1,3.18 |

yadi vākyaśeṣabalena dahara iti parameśvaraḥ parigṛhyetāstītarasyāpi jīvasya vākyaśeṣe parāmarśaḥ - 'atha ya eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirūpasaṃpadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovāca' (chā. 8.3.4) iti /
atra hi saṃprasādaśabdaḥ śrutyantare suṣuptāvasthāyāṃ dṛṣṭatvāttadavasthāvantaṃ jīvaṃ śaknotyupasthāpayituṃ nārthāntaram /
tathā śarīravyapāśrayasyeva jīvasya śarīrātsamutthānaṃ saṃbhavati /
yathākāśavyapāśrayāṇāṃ vāyvādīnāmākāśātsamutthānaṃ tadvat /
yathā cādṛṣṭo 'pi loke parameśvaraviṣaya ākāśaśabdaḥ parameśvaradharmasamabhivyāhārāt 'ākāśo vai nāma nāmarūpayornirvahitā' ityevamādau parameśvaraviṣayo 'bhyupagata evaṃ jīvaviṣayo 'pi bhaviṣyati /

tasmāditaraparāmarśāt 'daharo 'sminnantarākāśa' ityatra sa eva jīva ucyate iti cet /

naitadevaṃ syāt /
kasmāt. asaṃbhavāt /
nahi jīvo buddhyādyupādhiparicchedābhimānī sannākāśenopamīyeta /
nacopādhidharmānabhimanyamānasyāpahatapāpmatvādayo dharmāḥ saṃbhavanti /
prapañcitaṃ caitatprathamasūtre /
atirekāśaṅkāparihārāyātra tu punarupanyastam /
paṭhiṣyati copariṣṭāt 'anyārthaśca parāmarśaḥ' (bra. 1.3.20) iti // 18 //



----------------------

FN: samyakprasīdatyasmiñjīvo viṣayendriyasaṃyogajanitaṃ kāluṣyaṃ jahātīti suṣuptiḥ saṃprasādo jīvasyāvasthābhedaḥ /
'saṃprasāde ratvā caritvā' iti bṛhadāraṇyakasthaṃ śrutyantaram /
upādhidharmāḥ pāpmādayaḥ /



yadi 'eṣa ātmāpahatapāpmā'ityādivākyaśeṣabalena daharaḥ parastarhi jīvo 'pītyāśaṅkya niṣedhati-itareti /
jīvasyāpi vākyaśeṣamāha-atheti /
daharoktyanantaraṃ muktopasṛpyaṃ śuddhaṃ brahmocyate /
ya eṣa saṃprasādo jīvo 'smātkāryakaraṇasaṃghātātsamyagutthāya ātmānaṃ tasmādvivicya viviktamātmānaṃ svena brahmarūpeṇābhiniṣpadya sākṣātkṛtya tadeva pratyakparaṃ jyotirūpasaṃpadyate prāpnotīti vyākhyeyam /

yathā mukhaṃ vyādāya svapitīti vākyaṃ suptvā mukhaṃ vyādatte iti vyākhyāyate tadvat /
jyotiṣo 'nātmatvaṃ nirasyati-eṣa iti /
'saṃprasāde ratvācaritvā'iti śrutyantaram /
avasthāvadutthānamapi jīvasya liṅgamityāha-tatheti /
tadāśritasya tasmātsamutthāne dṛṣṭāntaḥ-yatheti /
nanu kvāpyākāśaśabdo jīve na dṛṣṭa ityāśaṅkyoktāvasthotthānaliṅgabalātkalpya ityāha-yathā ceti /
niyāmakābhāvājjīvo daharaḥ kiṃ na syāditi prāpte niyāmakamāha-naitadityādinā /
dahare śrutadharmāṇāmasaṃbhavānna jīvo dahara ityarthaḥ /
tarhi punaruktiḥ, tatrāha-atireketi /
uttarāccetyādhikāśaṅkānirāsārthamityarthaḥ /
kā tarhi jīvaparāmarśasya gatiḥ, tatrāha-paṭhiṣyatīti /
jīvasya svāpasthānabhūtabrahmajñānārtho 'yaṃ parāmarśa iti vakṣyate //18//


END BsCom_1,3.5.18

____________________________________________________________________________________________

START BsCom_1,3.5.19



uttarāc ced āvirbhūtasvarūpas tu | BBs_1,3.19 |

itaraparāmarśādyā jīvāśaṅkā jātā sāsaṃbhavānnirākṛtā /
athedānīṃ mṛtasyevāmṛtasekātpunaḥ samutthānaṃ jīvāśaṅkāyāḥ kriyate uttarasmātprajāpatyādvākyāt /
tatrahi 'ya ātmāpahatapāpmā' ityapahatapāpmatvādiguṇakamātmānamanveṣṭavyaṃ vijijñāsitavyaṃ ca pratijñāya 'ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmā'

(chā. 8.7.4) iti bruvannakṣisthaṃ draṣṭāraṃ jīvamātmānaṃ nirdiśati /
'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti ca tameva punaḥ punaḥ parāmṛśya 'ya eṣa svapne mahīyamānaścaratyeṣa ātmā' (chā. 8.10.1) iti 'tadyatraitatsuptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmā' iti ca jīvamevāvasthāntaragataṃ vyācaṣṭe /
tasyaiva cāpahatapāpmatvādi darśayati- 'etadamṛtamabhayametadbrahma' iti /

nāhaṃ khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni' (chā. 8.11.1,2) iti ca suṣuptāvasthāyāṃ doṣamupalabhya 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt iti copakramya śarīrasaṃbandhanindāpūrvakaṃ 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ' iti jīvameva śarīrātsamutthitamuttamapuruṣaṃ darśayati /
tasmādasti saṃbhavo jīve pārameśvarāṇāṃ dharmāṇām /
ataḥ 'daharo 'sminnantarākāśaḥ' iti jīva evokta iti cetkaścidbrūyāt, taṃ prati brūyāt- 'āvirbhūtasvarūpastu' iti /
tuśabdaḥ pūrvapakṣavyāvṛttyarthaḥ /
nottarasmādapi vākyādiha jīvasyāśaṅkā saṃbhavatītyarthaḥ /

kasmāt /
yatastatrāpyāvirbhūtasvarūpo jīvo vivakṣyate /
āvirbhūtaṃ svarūpamasyetyāvirbhūtasvarūpaḥ /
bhūtapūrvagatyā jīvavacanam /
etaduktaṃ bhavati- 'ya eṣo 'kṣiṇi ityakṣilakṣitaṃ draṣṭāraṃ nirdiśyodaśarāvabrāhmaṇenainaṃ śarīrātmatāyā vyutthāpya 'etaṃ tveva te' iti punaḥpunastameva vyākhyāyeyatvenākṛṣya svapnasuṣuptopanyāsakrameṇa 'paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' iti yadasya pāramārthikaṃ svarūpaṃ paraṃ brahma tadrūpatayainaṃ jīvaṃ vyācaṣṭe na jaivena rūpeṇa /
yatparaṃ jyotirūpasaṃpattavyaṃ śrutaṃ tatparaṃ brahma /
taccāpahatapāpmatvādidharmakaṃ, tadeva ca jīvasya pāramārthikaṃ svarūpaṃ 'tattvamasi' ityādiśāstrebhyaḥ, netaradupādhikalpitam /
yāvadeva hi sthāṇāviva puruṣabuddhiṃ dvaitalakṣaṇāmavidyāṃ nivartayankūṭasthanityadṛksvarūpamātmānamahaṃ brahmāsmīti na pratipadyate tāvajjīvasya jīvatvam /
yadā tu dehendriyamanobuddhisaṃghātādvyutthāpya śrutyā pratibodhyate, nāsi tvaṃ dehendriyamanobuddhisaṃghātaḥ, nāsi saṃsārī, kiṃ tarhi tadyatsatyaṃ sa ātmā caitanyamātrasvarūpastattvamasīti, tadā kūcasthanityadṛksvarūpamātmānaṃ pratibudadhyāsmāccharīrādyabhimānātsamuttiṣṭhansa eva kūṭasthanityadṛksvarūpa ātmā bhavati /
'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (muṇḍa. 3.2.1) ityādiśrutibhyaḥ /
tadeva cāsya pāramārthikaṃ svarūpaṃ yena śarīrātsamutthāya svena rūpeṇābhiniṣpadyate /
kathaṃ punaḥ svaṃ ca rūpaṃ svenaiva niṣpadyata iti saṃbhavati kūṭasthanityasya suvarṇādīnāṃ tu dravyāntarasaṃparkādabhibhūtasvarūpāṇāmanabhivyaktāsādhāraṇaviśeṣāṇāṃ kṣāraprakṣepādibhiḥ śodhyamānānāṃ svarūpeṇābhiniṣpattiḥ syāt /
tathā nakṣatrādīnāmahanyabhibhūtaprakāśānāmabhibhāvakaviyoge rātrau svarūpeṇābhiniṣpattiḥ syāt /
natu tathātmacaitanyajyotiṣo nityasya kenacidabhibhavaḥ saṃbhavatyasaṃsargitvādvyomna iva, dṛṣṭavirodhācca /
dṛṣṭiśrutimativijñātayo hi jīvasya svarūpam /
tacca śarīrādasamutthitasyāpi jīvasya sadā niṣpannameva dṛśyate /
sarvo hi jīvaḥ paśyanśṛṇvanmanvāno vijānanvyavaharatyanyathā vyavahārānupapatteḥ /
tacceccharīrātsamutthitasya niṣpadyeta prāksamutthānāddṛṣṭo vyavahāro virudhyeta /
ataḥ kimātmakamidaṃ śarīrātsamutthānaṃ, kimātmikā vā svarūpeṇābhiniṣpattiriti /

atrocyate- prāgvivekavijñānotpatteḥ śarīrendriyamanobuddhiviṣayavedanopādhibhiraviviktamiva jīvasya dṛṣṭyādijyotiḥsvarūpaṃ bhavati /
yathā śuddhasya sphaṭikasya svācchyaṃ śauklyaṃ ca svarūpaṃ prāgvivekagrahaṇādraktanīlādyupādhibhiraviviktamiva bhavati /
pramāṇajanitavivekagrahaṇāttu parācīnaḥ sphaṭikaḥ svācchyena śauklyena ca svenarūpeṇābhiniṣpadyata ityucyate prāgapi tathaiva san /
tathā dehādyupādhyaviviktasyaiva sato jīvasya śrutikṛtaṃ vivekavijñānaṃ śarīrātsamutthānaṃ vivekavijñānaphalaṃ svarūpeṇābhiniṣpattiḥ kevalātmasvarūpāvagatiḥ /
tathā vivekāvivekamātreṇaivātmano 'śarīratvaṃ saśarīratvaṃ ca, mantravarṇāt 'aśarīraṃ śarīreṣu' (kā. 1.2.22) iti, 'śarīrastho 'pi kaunteya na karoti na lipyate' (gī.13.31) iti ca saśarīratvāśarīratvaviśeṣābhāvasmaraṇāt /
tasmādvivekavijñānābhāvādanāvirbhūtasvarūpaḥ sanvivekavijñānādāvirbhūtasvarūpa ityucyate /
natvānyādṛśāvāvirbhāvānāvirbhāvau svarūpasya saṃbhavataḥ svarūpatvādeva /
evaṃ mithyājñānakṛta eva jīvaparameśvarayorbhedo na vastukṛtaḥ, vyomavadasaṅgatvāviśeṣāt /
kutaścidevaṃ pratipattavyam /
yato 'ya eṣo 'kṣiṇi puruṣo dṛśyate' ityupadiśya 'etadamṛtamabhayametadbrahma' ityupadiśati /
yo 'kṣiṇi prasiddho draṣṭā draṣṭṛtvena vibhāvyate so 'mṛtābhayalakṣaṇādbrahmaṇo 'nyaścetsyāttato 'mṛtābhayabrahmasāmānādh ikaraṇyaṃ na syāt /
nāpi praticchāyātmāyamakṣilakṣito nirdiśyate, prajāpatermṛṣāvāditvaprasaṅgāt /
tathā dvitīye 'pi paryāye 'ya eṣaḥ svapne mahīyamānaścarati' iti na prathamaparyāyanirdiṣṭādakṣipuruṣāddraṣṭuranyo nirdiṣṭaḥ, 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' ityupakramāt /
kiñcāhamadya svapne hastinamadrākṣaṃ nedānīṃ taṃ paśyāmīti dṛṣṭameva pratibuddhaḥ pratyācaṣṭe /
draṣṭāraṃ tu tameva pratyabhijānāti ya evāhaṃ svapnamadrākṣaṃ sa evāhaṃ jāgaritaṃ paśyamīti /
tathā tṛtīye 'pi paryāye 'nahi khalvayamevaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evemāni bhūtāni iti suṣuptāvasthāyāṃ viśeṣavijñānābhāvameva darśayati na vijñātāraṃ pratiṣedhati /
yattu tatra 'vināśamevāpīto bhavati' iti tadapi viśeṣavijñānavināśābhiprāyameva na vijñātṛvināśābhiprāyam /
'nahi vijñāturvijñāterviparilopo vidyate 'vināśitvāt' (bṛ. 4.3.30) iti śrutyantarāt /
tathā caturthe 'pi paryāye 'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi no evānyatraitasmāt' ityupakramya 'maghavanmartyaṃ vā idaṃ śarīram' ityādinā prapañcena śarīrādupādhisaṃbandhapratyākhyānena saṃprasādaśabdoditaṃ jīvaṃ 'svena rūpeṇābhiniṣpadyate' iti brahmasvarūpāpannaṃ darśayanna parasmādbrahmaṇo 'mṛtābhayasvarūpādanyaṃ jīvaṃ darśayati /
kecittu paramātmavivakṣāyāṃ 'etaṃ tveva te' iti jīvākarṣaṇamanyāyyaṃ manyamānā etameva vākyopakramasūcitamapahatapāpmatvādiguṇakamātmānaṃ te bhūyo 'nuvyākhyāsyāmīti kalpayanti /
teṣāmetamiti saṃnihitāvalambinī sarvanāmaśrutirviprakṛṣyeta /
bhūyaḥśrutiścoparudhyeta, paryāyāntarābhihitasya paryāyāntare 'nabhidhīyamānatvāt /
'etaṃ tveva te' iti ca pratijñāya prākcaturthātparyāyādanyamanyaṃ vyācakṣāṇasya prajāpateḥ pratārakatvaṃ prasajyeta /
tasmādyadavidyāpratyupasthāpitapāramārthikaṃ jaivaṃ rūpaṃ kartṛbhoktṛrāgadveṣādidoṣakaluṣitamanekānarthayogi tadvilayanena tadviparītamapahatapāpmatvādiguṇakaṃ pārameśvaraṃ svarūpaṃ vidyayā pratipādyate, sarpādivilayaneneva rajjvādīn /
apare tu vādinaḥ pāramārthikameva jaivaṃ rūpamiti manyante 'smadīyāśca kecit /
teṣāṃ sarveṣāmātmaikatvasamyagdarśanapratipakṣabhūtānāṃ pratibodhāyedaṃ śārīrakamārabdham /
eka eva parameśvaraḥ kūṭasthanityo vijñānadhāturavidyayā māyayā māyāvivadanekadhā vibhāvyate nānyo vijñānadhāturastīti /
yattvidaṃ parameśvaravākye jīvamāśaṅkhya pratiṣedhati sūtrakāraḥ - 'nāsaṃbhavāt' (bra.1.3.18) ityādinā /
tatrāyamabhiprāyaḥ - nityaśuddhabuddhamuktasvabhāve kūṭasthanitye ekasminnasaṅge paramātmani tadviparītaṃ jaivaṃ rūpaṃ vyomnīva talamalādiparikalpitam /
tadātmaikatvapratipādanaparairvākyairnyāyopetairdvaitavādapratiṣedhaiścāpaneṣyāmīti paramātmano jīvādanyatvaṃ draḍhayati /
jīvasya tu na parasmādanyatvaṃ pratipipādayiṣati kiṃ tvanuvadatyevāvidyākalpitaṃ lokaprasiddhaṃ jīvabhedam /
evaṃ hi svābhāvikakartṛtvabhoktṛtvānuvādena pravṛttāḥ karmavidhayo na virudhyanta iti manyate /
pratipādyaṃ tu śāstrārthamātmaikatvameva darśayati- 'śāstradṛṣṭyā tūpadeśo vāmadevavat' (bra. 1.1.30) ityādināvarṇiścāsmābhirvidvadbhedena karmavidhivirodhaparihāraḥ // 19 //



----------------------

FN: mahīyamāno vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, tadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ /
aheti nipātaḥ khede /
etasmātprakṛtādātmano 'nyatra anyam /
udaśarāveti udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ svasyājñātaṃ yattanmahyaṃ vācyamityuktaḥ śrutyarthaḥ /
vyutthāpya vicārya /
abhiniṣpadyata ityatra etaduktaṃ bhavatīti saṃbandhaḥ /
abhibhāvakaḥ saurālokāstadviyoge /
vedanā harṣaśokādayaḥ /
vivekavijñānaṃ tvaṃpadārthaśodhanam /
anyādṛśau satyau /
aṃśādiśūnyatvamasaṅgatvam /
ayaṃ suṣuptaḥ, saṃprati suṣuptau, ahaṃ ātmānaṃ ahaṅkārāspadamātmānaṃ na jānāti /
nahīti ātmānaḥ svabhāvabhūtavijñāpternānyathābhāvo yogyatvādityarthaḥ /
vilayanena śodhanena /
vidyayā mahāvākyena /
vākyāni tattvamasyādīni jīvabrahmaṇoścaitanyāviśeṣāttadākāreṇākārāntareṇa vā bhedāyogo nyāyaḥ /
nehanānenetyādayo dvaitavādaniṣedhāḥ /



asaṃbhāvāditi hetorasiddhimāśaṅkya pariharati-uttarāccediti /
sūtranirākṛtāyā jīvāśaṅkāyāḥ prajāpativākyabalātpunaḥ samutthānaṃ kriyate /
tatra jīvasyaivāpahatapāpmatvādigrahaṇenāsaṃbhavāsiddherityarthaḥ /
kathaṃ tatra jīvoktiḥ, tatrāha-tatretyādinā /
yadyapyupakrame jīvaśabdo nāsti tathāpyapahatapāpmatvādiguṇakamātmānamupakramya tasya jāgradādyavasthātrayopanyāsādavasthāliṅgena jīvaniścayāttasyaiva te guṇāḥ saṃbhavantīti samudāyārthaḥ /
indraṃ prajāpatirbūte-ya eṣa iti /
prādhānyādakṣigrahaṇaṃ sarvairindriyairviṣayadarśanarūpajāgradavasthāpannamityāha-draṣṭārami ti /
mahīyamānaḥ vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, yadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ /
tatra kāle tadetatsvapanaṃ yathā syāttathā suptaḥ, samyak asto nirastaḥ karaṇagrāmo yasya sa samastaḥ, ata evopahṛtakaraṇatvāttatkṛtakāluṣyahīnaḥ saṃprasannaḥ, svapnaṃ prapañcamajñānamātratvena vilāpayati ato 'jñānasattvāt muktādvilakṣaṇaḥ prājña eṣa svacaitanyena kāraṇaśarīrasākṣī tasya sākṣyasya sattāsphūrtipradatvādātmetyarthaḥ /
caturthaparyāye brahmoktestasyaivāpahatapāpmatvādiguṇā ityāśaṅkya tasyāpi paryāyasya jīvatvamāha-nāheti /
aheti nipātaḥ khedārthe /
khidyamāno hīndra uvāca, na khalu suptaḥ pumānayaṃ saṃprati suṣuptyavasthāyāmayaṃ devadatto 'hamityevamātmānaṃ jānāti /
no eva naivemāni bhūtāni jānāti kintu vināśameva prāpto bhavati, nāhamatra bhogyaṃ paśyāmīti doṣamupalabhya punaḥ prajāpatimupasasāra /
taṃ doṣaṃ śrutvā prajāpatirāha-etamiti /
etasmātprakṛtādātmano 'nyatrānyaṃ na vyākhyāsyāmītyupakramya 'maghavanmartyaṃ vā idaṃ śarīram'iti nindāpūrvakaṃ jīvameva darśayatītyarthaḥ /
tasmāt prajāpativākyāt /
ataḥ saṃbhavāsiddheḥ /
siddhāntayati-taṃ pratīti /
avasthātrayaśodhanenāvirbhūtatvaṃ śodhitatvamarthasya vākyotthavṛttyābhivyaktatvamityarthaḥ /
tarhi sūtre puṃliṅgena jīvoktiḥ kathaṃ, jñānena jīvatvasya nivṛttatvādityata āha-bhūtapūrveti /
jñānātpūrvamavidyātatkāryapratibimbitatvarūpaṃ jīvatvamabhūditi kṛtvā jñānānantaraṃ brahmarūpo 'pi jīvanāmnocyata ityarthaḥ /
viśvataijasaprājñaturīyaparyāyacatuṣṭayātmakaprajāpativākyasya tātparyamāha-etaditi /
janmānāśavattvāt /
pratibimbavadbimbadeho nātmeti jñāpanārthaṃ prajāpatirinindravirocanau pratyuvāca, udaśarāva ātmānamavekṣya yadātmano rūpaṃ na vijānīthastanme brūtamityādi brāhmaṇenetyāha-udaśarāveti /

udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ dṛṣṭvā svasyājñātaṃ yattanmahyaṃ vācyamityuktaśrutyarthaḥ /
vyutthāpya vicārya /
abhiniṣpadyata ityatraitaduktaṃ bhavatīti saṃbandhaḥ /
kimuktamityata āha-yadasyeti /
jīvatvarūpeṇa jīvaṃ na vyācaṣṭe lokasiddhatvāt kintu tamanūdya parasparavyabhicāriṇībhyo 'vasthābhyo vivicya brahmasvarūpaṃ bodhayati, ato yadbrahma tadevāpahatapāpmatvādidharmakaṃ na jīva ityuktaṃ bhavati, śodhitasya brahmabhedena taddharmokterityarthaḥ /
evamavasthopanyāsasya vivekārthatvānna jīvaliṅgatvaṃ, 'etadamṛtamabhayametabrahma'iti liṅgopetaśrutivirodhāditimantavyam /
nanu jīvatvabrahmatvaviruddhadharmavatoḥ kathamabhedaḥ, tatrāha-tadeveti /
anvayavyatirekābhyāṃ jīvatvasyāvidyākalpitatvādavirodha iti matvā dṛṣṭāntenānvayamāha-yāvaditi /
vyatirekamāha-yadeti /
avidyāyāṃ satyāṃ jīvatvaṃ, vākyotthaprabhodhāttannivṛttau tannivṛttirityāvidyakaṃ tadityarthaḥ /
saṃsāritvasya kalpitatve siddhaṃ nigamayati-tadeva cāsyeti /
'samutthāya svena rūpeṇābhiniṣpadyate'iti śrutiṃ vyākhyātumākṣipati-kathaṃ punarityādinā /
kūṭasthanityasya svarūpamityanvayaḥ /
manaḥsaṅgino hi kriyayā malanāśādabhivyaktirna tu kūṭasthasyāsaṅgina ityāha-suvarṇeti /
dravyāntaraṃ pārthivo malaḥ /
abhibhūtetyasya vyākhyānamanabhivyakteti /
asādhāraṇo bhāsvaratvādiḥ /
abhibhāvakaḥ saurālokaḥ /
jīvasvarūpasyābhibhave bādhakamāha-dṛṣṭeti /
'vijñānaghana eva'iti śrutyā cinmātrastāvadātmā /
taccaitanyaṃ cakṣurādijanyavṛttivyaktaṃ dṛṣṭyādipadavācyaṃ sat vyavahārāṅgaṃ jīvasya svarūpaṃ bhavatīti tasyābhibhūtatve dṛṣṭo vyavahāro virudhyeta /
hetvabhāvādvyavahāro na syādityartha /
ajñasyāpi svarūpaṃ vṛttiṣu vyaktamityaṅgīkāryaṃ, vyavahāradarśanādityāha-tacceti /
anyathetyuktaṃ sphuṭayati-taccediti /

svarūpaṃ cejjñānina eva vyañjyeta jñānātpūrvaṃ vyavahārocchittirityarthaḥ /
ataḥ sadaiva vyaktasvarūpatvādityarthaḥ /
sadā vṛttiṣu vyaktasya vastuto 'saṅgasyātmana āvidyakadehādyavivekarūpasya malasaṅgasya sattvāttadvivekāpekṣayā samutthānādiśrutirityuttaramāha-atreti /
vedanā harṣaśokādiḥ /
aviviktamiveti tādātmyasya saṅgasya kalpitatvamuktam /
tatra kalpitasaṅge dṛṣṭāntaḥ-yatheti /
śrutikṛtamiti /
tvaṃpadārthaśrutyā 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'ityādyayā siddhamityarthaḥ /
prāṇādibhinnaśuddhatvaṃpadārthajñānasya vākyārthasākṣātkāraḥ phalamityāha-kevaleti /
saśarīratvasya satyatvātsamutthānamutkrāntiriti vyākhyeyaṃ na viveka ityāśaṅkyāha-tathā viveketi /
uktaśrutyanusāreṇetyarthaḥ /
śarīreṣvaśarīramavasthitamiti śruteravivekamātrakalpitaṃ saśarīratvam /
ato viveka eva samutthānamityarthaḥ /
nanu svakarmārjite śarīre bhogasyāparihāryatvātkathaṃ jīvata eva svarūpāvirbhāva ityata āha-śarīrastho 'pīti /
aśarīratvavaccharīrasthasyāpi bandhābhāvasmṛterjīvato muktiryuktetyarthaḥ /
aviruddhe śrutyarthe sūtraśeṣo yukta ityāha-tasmāditi /
anyādṛśau satyāvityarthaḥ /
jñānājñānakṛtāvāvirbhāvatirobhāvāviti sthite bhedo 'pyaṃśāṃśitvakṛto nirasta ityāha-evamiti /
aṃśādiśūnyatvamasaṅgatvam /
ātmā dravyatvavyāpyajātiśūnyaḥ vibhutvāt, vyomavadityātmaikyasiddherbhedo mithyetyarthaḥ /
prajāpativākyācca bhedo mithyetyākāṅkṣāpūrvakamāha--kutaścetyādinā /
etadbhedasya satyatvameva nāstīti kuta ityanvayaḥ chāyāyāṃ brahmadṛṣṭiparamidaṃ vākyaṃ nābhedaparamityata āha-nāpīti /
yasya jñānātkṛtakṛtyatā sarvakāmaprāptistamātmānamanvicchāva iti pravṛttayorindravirocanayoryadyanātmacchāyāṃ prajāpatirbrūyāttadā mṛṣāvādi syādityarthaḥ /
prathamavat dvitīyādiparyāye vyāvṛttāsvavasthāsu unusyūtātmā brahmatvenokta ityāha-tatheti /
avasthābhede 'payanusyūtau yuktimāha-kiñceti /
suṣuptau jñāturvyāvṛttimāśaṅkyāha-tathā tṛtīya iti /
saṣuptau nirvikalpajñānarūpa ātmāstīyatra bṛhadāraṇyakaśrutimāha-nahīti /
buddheḥ sākṣiṇo nāśo nāsti, nāśakābhāvādityarthaḥ /
etamavasthābhirasaṅgatvenokta ātmaiva turīye 'pi brahmatvenokta ityāha-tatheti /
śruterekadeśivyākhyāṃ dūṣayati-kecittviti /
jīvaparayorbhadāditi bhāvaḥ /
śrutibādhānmaivamityāha-teṣāmiti /
saṃnihito jīva eva sarvanāmārtha ityarthaḥ /
uktasya punaruktau bhūya iti yujyate /
tava tu upakrāntaparamātmanaścaturtha evoktestadbāda ityāha-bhūya iti /
lokasiddhajīvānuvādena brahmatvaṃ bodhyata iti svamatamupasaṃharati-tasmāditi /
vyākhyānāntarasaṃbhavādityarthaḥ /
vilayanaṃ śodhanam /
vidyayā mahāvākyeneti yāvat /
ye tu saṃsāraṃ satyamicchanti teṣāmidaṃ śārīrakamevottaramityāha-apare tvityādinā /
śārīrakasyārthaṃ saṃkṣepaṇopadiśati-eka eveti /
avidyāmāyayorbhedaṃ nirasituṃ sāmānādhikaraṇyaṃ, āvaraṇavikṣepaśaktirūpaśabdapravṛttinimittabhedāt sahaprayogaḥ /
brahmaivāvidyayā saṃsarati na tato 'nyo jīva iti śārīrakārtha ityarthaḥ /
tarhi sūtrakāraḥ kimiti bhedaṃ brūte, tatrāha-yasttviti /
paramātmano 'saṃsāritvasidyarthaṃ jīvādbhedaṃ draḍhayati /
tasyāsaṃsāritvaniścayābhāve tadabhedoktāvapi jīvasya saṃsāritvānapāyādityarthaḥ /
adhiṣṭhānasya kalpitādbhede 'pi kalpitasyādhiṣṭhānānna pṛthaksattvamityāha-jīvasya tviti /
kalpitabhedānuvādasya phalamāha-evaṃ hīti /
sūtreṣvabhedo nokta iti bhrāntiṃ nirasyati-pratipādyamiti /
ātmeti tūpagacchantītyādisūtrāṇyādipadārthaḥ /
nanvadvaitasya śāstrārthatve dvaitāpekṣavidhivirodhaḥ tatrāha-varṇitaśceti /
advaitamajānataḥ kalpitadvaitāśrayā vidhayo na viduṣa iti sarvamupapannamityarthaḥ //19//


END BsCom_1,3.5.19

____________________________________________________________________________________________

START BsCom_1,3.5.20



anyārthaś ca parāmarśaḥ | BBs_1,3.20 |

atha yo daharavākyaśeṣe jīvaparāmarśo darśitaḥ - 'atha ya eṣa saṃprasādaḥ' (chā. 8.3.4) ityādi, sa dahare parameśvare vyākhyāyamāne na jīvopāsanopadeśo na prakṛtaviśeṣopadeśa ityarthakatvaṃ prāpnotīti /
ata āha- anyārtho 'yaṃ jīvaparāmarśau na jīvasvarūpaparyavasāyī kiṃ tarhi parameśvarasvarūpaparyavasāyī /
katham /
saṃprasādaśabdodito jīvo jāgaritavyavahāre dehendriyapañjarādhyakṣo bhūtvā tadvāsanānirmitāṃśca svapnānnāḍīcaro 'nubhūya śrāntaḥ śaraṇaṃ prepsurubhayarūpādapi śarīrābhimānātsamutthāya suṣuptāvasthāyāṃ paraṃ jyotirākāśaśabditaṃ paraṃ brahmopasaṃpadya viśeṣavijñānavattvaṃ ca parityajya svena rūpeṇābhiniṣpadyate /
yadasyopasaṃpattavyaṃ paraṃ jyotiryena svena rūpeṇāyamabhiniṣpadyate sa eṣa ātmāpahatapāpmatvādiguṇa upāsya ityevamartho 'yaṃ jīvaparāmarśaḥ parameśvaravādino 'pyupapadyate // 20 //




evaṃ prajāpativākye jīvānuvādena brahmaṇa evāpahatapāpmatvādyukterjīve tadasaṃbhavānna jīvo dahara ityuktam /
tarhi jīvaparāmarśasya kā gatirityata āha-anyārthaśceti /
sūtraṃ vyācaṣṭe-athetyādinā /
prakṛte dahare viśeṣo guṇastadupadeśo 'pi netyarthaḥ /
tatra daharavākyaśeṣarūpaṃ saṃprasādavākyamāśaṅkāpūrvakaṃ daharabrahmaparatvena vyācaṣṭe-kathamityādinā //20//


END BsCom_1,3.5.20

____________________________________________________________________________________________

START BsCom_1,3.5.21



alpaśruter iti cet tad uktam | BBs_1,3.21 |

yadapyuktam, 'daharo 'sminnantarākāśaḥ' ityākāśasyālpatvaṃ śrūyamāṇaṃ parameśvare nopapadyate, jīvasya tvārāgropanimitasyālpatvamavakalpata iti tasya parihāro vaktavyaḥ /
ukto hyasya parihāraḥ parameśvarasyāpekṣikamalpatvamavakalpata iti 'arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṃ vyomavacca' (bra. 1.2.7) ityatra /
sa eveha parihāro 'nusaṃdhātavya iti sūcayati /
śrutyaiva cedamalpatvaṃ pratyuktaṃ prasiddhenākāśenopamimānayā 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' iti // 21 //




upāsyatvādalpatvamuktamiti vyākhyāya śrutyā nirastamityarthāntaramāha-śrutyaiva cedamiti /
evaṃ daharavākyaṃ prajāpativākyaṃ ca saguṇe nirguṇe ca samanvitamiti siddham //21//


END BsCom_1,3.5.21

____________________________________________________________________________________________

START BsCom_1,3.6.22



6 anukṛtyadhikaraṇam. sū. 22-23

anukṛtes tasya ca | BBs_1,3.22 |

'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamāgniḥ /
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (mu. 2.210) iti samāmananti /
yatra yaṃ bhāntamanubhāti sarvaṃ yasya ca bhāsā sarvamidaṃ vibhāti sa kiṃ tejodhātuḥ kaściduta prājña ātmeti vicikitsāyāṃ tejodhāturiti tāvatprāptam /
kutaḥ, tejodhātūnāmeva suryādīnāṃ bhānapratiṣedhāt /
tejaḥsvabhāvakaṃ hi candratārakādi tejaḥsvabhāvaka eva suryo bhāsamāne 'hani na bhāsata iti prasiddham /
tathā saha sūryeṇa sarvamidaṃ candratārakādi yasminna bhāsate so 'pi tejaḥsvabhāva eva kaścidityavagamyate /
anubhānamapi tejaḥsvabhāvaka evo 'papadyate, samānasvabhāvakeṣvanukāradarśanāt /
gacchantamanugacchatītivat /
tasmāttejodhātuḥ kaścidityevaṃ prāpte brūmaḥ - prājña evātmā bhavitumarhati /
kasmāt /
anukṛteḥ /
anukaraṇamanukṛtiḥ /
yadetat 'tameva bhāntamanubhāti sarvam' ityanubhānaṃ, tatprājñaparigrahe 'vakalpate /
'bhārūpaḥ satyasaṃkalpaḥ' (chā.

3.14.2) iti hi prājñamātmānamāmananti /
na tu tejodhātuṃ kañcitsūryādayo 'nubhāntīti prasiddham /
samatvācca tejodhātūnāṃ sūryādīnāṃ na tejodhātumanyaṃ pratyapekṣāsti yaṃ bhāntamanubhāyuḥ /
nahi pradīpaḥ pradīpāntaramanubhāti /
yadapyuktaṃ samānasvabhāvakeṣvanukāro dṛśyata iti /
nāyamekānto niyamaḥ /
bhinnasvabhāvakeṣvapi hyanukāro dṛśyate /
yathā sutapto 'yaḥpiṇḍo 'gnyanukṛtiragniṃ dahantamanudahati, bhaumaṃ vā rajo vāyuṃ vahantamanuvahantīti /
anukṛterityanubhānamasūsucat /
tasya ceti caturthaṃ pādamasya ślokasya sūcayati /
'tasya bhāsā sarvamidaṃ vibhāti' iti tadhetukaṃ bhānaṃ sūryāderucyamānaṃ prājñamātmānaṃ gamayati /
'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) iti hi prājñamātmānamāmananti /
tejontareṇa suryāditejo vibhātītyaprasiddhaṃ viruddhaṃ ca, tejontareṇa tejontarasya pratidhātāt /
athavā na sūryādīnameva ślokaparipaṭhitānāmidaṃ taddhetukaṃ vibhānamucyate /
kiṃ tarhi 'sarvamidam' ityaviśeṣaśruteḥ sarvasyaivāsya nāmarūpakriyākārakaphalajātasya yābhivyaktiḥ sā brahmajyotiḥsattānimittā /
yathā sūryādijyotiḥsattānimittā sarvasya rūpajātasyābhivyaktistadvat /
'na tatra sūryo bhāti' iti ca tatraśabdamāharanprakṛtagrahaṇaṃ darśayati /
prakṛtaṃ ca brahma 'yasmindyauḥ pṛthivī cāntarikṣamotam' (mu. 2.2.5) ityādinā /
anantaraṃ ca 'hiraṇmaye pare kośe virajaṃ brahma niṣphalam /
tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ' iti /
kathaṃ tajjyotiṣāṃ jyotirityata idamutthitam-'na tatra sūryo bhāti' iti /
yadapyuktaṃ sūryādīnāṃ tejasāṃ bhānapratiṣedhastejodhātāvevanyasminnavakalpate sūrya ivetareṣāmiti /
tatra tu sa eva tejodhāturanyo na saṃbhavatītyupapāditam /
brahmaṇyapi caiṣāṃ bhānapratiṣedho 'vakalpate /
yato yadupalabhante tatsarvaṃ brahmaṇaiva jyotiṣopalabhyate, brahma tu nānyena jyotiṣopalabhyate svayaṃ jyotiḥsvarūpatvāt, yena sūryādayastasminbhāyuḥ /
brahma hyānyadvyanakti natu brahmānyena vyajyate /
'ātmanaivāyaṃ jyotiṣāste' (bṛ. 4.3.6), 'āgṛhyo nahi gṛhyate' (bṛ. 4.2.4) ityādiśrutibhyaḥ // 22 //



----------------------

FN: tatra tārakāntarāṇi candrādi ca na bhāti taṃ na bhāsayatīti yāvat /
prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam /
anukāraḥ anubhānam /
virajaṃ āgantukamalaśūnyam /
śubhraṃ naisargikamalaśūnyam /



anukṛtestasya ca /
muṇḍakavākyamudāharati-na tatreti /
tasmin brahmaṇi viṣaye na bhāti, taṃ na bhāsayatīti yāvat /
yadā candrabhāskarādirna bhāsayati tadā alpadīpteragneḥ kā kathetyāha-kuta iti /
kiñca sarvasya sūryādestadbhāsyatvānna tadbhāsakatvamityāha-tameveti /
anugamanavadanumānaṃ svagatamiti śaṅkāṃ nirasyati-tasyeti /
tatreti saptamyāḥ sati viṣaye ca sādhāraṇyātsaṃśayamāha-tatreti /
pūrvatrātmaśrutyādibalādākāśaśabdasya rūḍhityāgādīśvare vṛttirāśritā /
tathehāpi satisaptamībalādvartamānārthatyāgena yasminsati sūryādayo na bhāsyanti sa tejoviśeṣa upāsya iti bhaviṣyadarthe vṛttirāśrayaṇīyā /
adhunā bhāsamāne sūryādau na bhātīti virodhāditi dṛṣṭāntena pūrvapakṣayati-tejodhāturiti /
tejodhānaṃ, nirguṇasvayañjyotirātmajñānamityubhayatra phalam /
tejodhātutve liṅgamāha-tejodhātūnāmiti /
yattejaso 'bhibhāvakaṃ tatteja iti vyāptimāha-tejaḥsvabhāvakamiti /
yasminsati yanna bhāti tadanu tadbhātīti viruddhamityata āha-anubhānamiti /
tato nikṛṣṭabhānaṃ vivakṣitamiti bhāvaḥ /
mukhyasaṃbhave vivakṣānupapatteḥ mukhyānubhānaliṅgātsarvabhāsakaḥ paramātmā svaprakāśako 'tra grāhya iti siddhāntamāha-prājña iti /
prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam /
tatra śrutimāha-bhārūpa iti /
mānābhāvācca tejodhāturnā grāhya ityāha-na tviti /
kiñca sūryādayastejontarabhānamanu na bhānti, tejastvāt, pradīpavadityāha-samatvācceti /
yo 'yamanukaroti sa tajjātīya iti niyamo nāstītyāha-nāyamekānta iti /
paunaruktyamāśaṅkyoktānuvādapūrvakaṃ sūtroktaṃ hetvantaraṃ vyācaṣṭe-anukṛteriti /
'tameva bhāntam'ityevakāroktaṃ tadbhānaṃ vinā sarvasya pṛthagbhānābhāvarūpamanubhānamanukṛterityanenoktam-tasya ceti /
sarvabhāsakatvamuktamityapaunaruktyamityarthaḥ /
ātmanaḥ sūryādibhāsakatvaṃ śrutyantaraprasiddhamaviruddhaṃ cetyāha-taddevā iti /
sarvaśabdaḥ prakṛtasūryādivācakatvena vyākhyātaḥ /
saṃprati tasyāsaṃkucadvṛttitāṃ matvārthāntaramāha-athaveti /
tatreti sarvanāmaśrutyā prakṛtaṃ brahma grāhyamityāha-na tatra sūrya iti /
kiñca spaṣṭabrahmaparapūrvamantrākāṅkṣāpūrakatvādayaṃ mantro brahmapara ityāha-anantaraṃ ceti /
hiraṇmaye jyotirmaye annamayādyapekṣayā pare kośe ānandamayākhye pucchaśabditaṃ brahma virajaṃ āgantukamalaśūnyaṃ, niṣkalaṃ niravayavaṃ, śubhraṃ naisargikamalaśūnyaṃ, sūryādisākṣibhūtaṃ brahmavitprasiddhamityarthaḥ /
satisaptamīpakṣamanuvadati-yadapīti /
sūryādyabhibhāvakatejodhātau prāmāṇike tasyeha grahaṇaśaṅkā syāt, na tatra pramāṇamastītyāha-tatreti /
siddhānte tatreti vākyārthaḥ kathamityāśaṅkyāha-brahmaṇyapīti /
satisaptamīpakṣe na bhātīti śrutaṃ vartamānatvaṃ tyaktvā tasminsati na bhāsyantītyaśrutabhaviṣyattvaṃ kalpanīyaṃ pratyakṣavirodhanirāsāya /
viṣayasaptamīpakṣe tu na bhāsayatītyaśrutaṇijadhyāhāramātraṃ kalpyaṃ na śrutatyāga iti lāghavaṃ, ato brahmaṇi viṣaye sūryāderbhāsakatvaniṣedhena brahmabhāsyatvamucyata ityarthaḥ /
yenānyābhāsyatvena hetunā sūryādayastasminbrahmaṇi viṣaye bhāsakāḥ syustathā tu brahmānyena nopalabhyate svaprakāśatvāditi yojanā /
uktameva śrutyantareṇa draḍhayati-brahmeti /
svaprakāśatve 'nyābhāsyatve ca śrutidvayam /
grahaṇāyogyatvādagrāhya ityarthaḥ //22//


END BsCom_1,3.6.22

____________________________________________________________________________________________

START BsCom_1,3.6.23



api ca smaryate | BBs_1,3.23 |

apicedṛgrūpatvaṃ prājñasyaivaitmanaḥ smaryate bhagavadgītāsu- 'na tadbhāsayate sūryo na śaśāṅ ko na pāvakaḥ /
yadgatvā na nivartante taddhāma paramaṃ mama' (15.6) iti, 'yadādityagataṃ tejo jagadbhāsayate 'khilam /
yaccandramasi yaccāgnau tattejo viddhi māmakam' (15.12) iti ca // 23 //




ṇijadhyāhārapakṣe smṛtibalamapyastītyāha-apiceti /
sūtraṃ vyācaṣṭe-apiceti /
abhāsyatve sarvabhāsakatve ca ślokadvayaṃ draṣṭavyam /
tasmādanubhānamantro brahmaṇi samanvita iti siddham //23//


END BsCom_1,3.6.23

____________________________________________________________________________________________

START BsCom_1,3.7.24



7 pramitādhikaraṇam / sū. 24-25

śabdād eva pramitaḥ | BBs_1,3.24 |

'aṅguṣṭamātraḥ puruṣaḥ madhya ātmani tiṣṭhati' iti śrūyate /
tathā aṅguṣṭamātraḥ puruṣo jyotirivādhūmakaḥ /
īśāno bhūtabhavyasya sa evādya sa u śva etadvai tat' (kā. 2.4.13) iti ca /
tatra yo 'yamaṅguṣṭhamātraḥ puruṣaḥ śrūyate sa kiṃ vijñānātmā kiṃvā paramātmeti saṃśayaḥ /
tatra parimāṇopadeśāttāvadvijñānātmeti prāptam /
nahyanantāyāmavistārasya paramātmano 'ṅguṣṭhaparimāṇamupapadyate /
vijñānātmananastūpādhimattvātsaṃbhavati kayācitkalpanayāṅguṣṭhamātratvam /
smṛteśca- 'atha satyavataḥ kāyātpāśabaddhaṃ vaśaṃ gatam /
aṅguṣṭhamātraṃ puruṣaṃ niścakarṣaṃ yamo balāt' //
(ma.bhā. 3.297.17)

iti /
nahi parameśvaro balādyamena niṣkraṣṭuṃ śakyastena tatra saṃsāryaṅguṣṭhamātro niścitaḥ sa evehāpītyevaṃ prāpte brūmaḥ - paramātmaivāyamaṅguṣṭhamātraparimitaḥ puruṣo bhavitumarhati /
kasmāt, śabdāt, 'īśāno bhūtabhavyasya' iti /
nahyanyaḥ parameśvarādbhūtabhavyasya niraṅ kuśamīśitā /

'etadvai tat' iti ca prakṛtaṃ pṛṣṭamihānusaṃdadhāti /
etadvai tadyatpṛṣṭaṃ brahmetyarthaḥ /
pṛṣṭaṃ ceha brahma 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' (kā. 1.2.14) iti śabdādevetyabhidhānaśrutereveśāna iti parameśvaro 'yaṃ gamyata ityarthaḥ // 24 //



kathaṃ punaḥ sarvagatasya paramātmanaḥ parimāṇopadeśa ityatra brūmaḥ -

----------------------
FN: ātmani dehe madhye hṛdayasapranītyarthaḥ /
bhūtabhavyagrahaṇaṃ bhavato 'pi pradarśanārtham kālatrayaniyantetyarthaḥ /
kayāciditi hṛdayakamalakośasya jīvopalabdhisthānasyāṅguṣṭhamātratayetyarthaḥ /



śabdādeva pramitaḥ /
kāṭhakavākyaṃ paṭhati-aṅguṣṭheti /
puruṣaḥ pūrṇo 'pyātmani dehamadhye aṅguṣṭhamātre hṛdaye tiṣṭhatītyaṅguṣṭhamātra ityucyate, tasyaiva paramātmatvavādivākyāntaramāha-tatheti /
adhūmakamiti paṭhanīyam /
yo 'ṅguṣṭhamātro jīvaḥ sa vastuto nirdhūmajyotirvannirmalaprakāśarūpa iti tamarthaṃ saṃśodhya tasya brahmatvamāha-īśāna iti /
tasyādvitīyatvamāha-sa eveti /
kālatraye 'pi sa evāsti nānyatkiñcit /
yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ /
parimāṇeśānaśabdābhyāṃ saṃśayamāha-tatreti /
yathānubhānādiliṅgāt ṇijadhyāhareṇa sūryādyagocaro brahmetyuktaṃ tathā prathamaśrutaparimāṇaliṅgājjīvapratītāvīśāno 'smīti dhyāyediti vidhyadhyāhareṇa dhyānaparaṃ vākyamiti pūrvapakṣayati-tatra parimāṇeti /
pūrvapakṣe brahmadṛṣṭyā jīvopāstiḥ, siddhānte tu pratyagbrahmaikyajñānaṃ phalamiti mantavyam /
āyāmo daidhyaṃ, vistāro mahattvamiti bhedaḥ /
kayāciditi /
aṅguṣṭhamātrahṛdayasya vijñānaśabditabudyabhedādhyāsakalpanayetyarthaḥ /
smṛtisaṃvādādapyaṅguṣṭhamātro jīvaityāha-smṛteśceti /
atha maraṇānantaraṃ yamapāśaurbaddhaṃ karmavaśaṃ prāptamityarthaḥ /
tatrāpīśvaraḥ kiṃ na syādityata āha--nahīti /
'prabhavati saṃyamane mamāpi viṣṇuḥ'iti yamasyeśvaraniyamyatvasmaraṇāditi bhāvaḥ /
bhūtabhavyasvetyupapadādbādhakābhāvācca īśāna itīśatvaśabdānniraṅkuśamīśitā bhātīti śrutyā liṅgaṃ bādhyāmiti siddhāntayati-paramātmaiveti /
prakaraṇācca brahmaparamidaṃ vākyamityāha-etaditi /
śabdo vākyaṃ liṅgāddurbalamityāśaṅkyāha-śabdāditi //24//


END BsCom_1,3.7.24

____________________________________________________________________________________________

START BsCom_1,3.7.25



hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |

sarvagatasyāpi paramātmano hṛdaye 'vasthānamapekṣyāṅguṣṭhamātratvamidamucyate /
ākāśasyeva vaṃśaparvāpekṣamaratrimātratvam /
nahyañjasātimātrasya paramātmano 'ṅguṣṭhamātratvamupapadyate /
na cānyaḥ paramātmana iha grahaṇamarhatīśānaśabdādibhya ityuktam /

nanu pratiprāṇibhedaṃ hṛdayānāmanavasthitatvādapekṣamapyaṅguṣṭhamātratvaṃ nopapadyata ityata uttaramucyate- manuṣyādhikāratvāditi /
śāstraṃ hyaviśeṣapravṛttamapi manuṣyānevādhikaroti,

śaktatvādarthitvādaparyudastatvādupanayanādiśāstrācceti varṇitametadadhikāralakṣaṇe (jai. 6.1) /
manuṣyāṇāṃ ca niyataparimāṇaḥ kāyaḥ /
aucityena niyataparimāṇameva caiṣāmaṅguṣṭhamātraṃ hṛdayam /
ato manuṣyādhikāratvācchāstrasya manuṣyahṛdayāvasthānāpekṣamaṅguṣṭhamātratvamupapannaṃ paramātmanaḥ /
yadapyuktaṃ parimāṇopadeśātsmṛteśca saṃsāryevāyamaṅguṣṭamātraḥ pratyetavya iti, tatpratyucyate- 'sa ātmā tattvamasi' ityādivatsaṃsāriṇa eva sato 'ṅguṣṭhamātrasya brahmatvamidamupadiśyata iti /
dvirūpā hi vedāntavākyānāṃ pravṛttiḥ, kvacitparamātmasvarūpanirūpaṇaparā kvacidvijñānātmanaḥ paramātmaikatvopadeśaparā /
tadatra vijñānātmanaḥ paramātmanaikatvamupadiśyate nāṅguṣṭhamātratvaṃ kasyacit /
etamevārthaṃ pareṇa sphuṭīkariṣyati- 'aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
taṃ svāccharīrātpravṛhenmuñjādiveṣikāṃ dhairyeṇa /
taṃ vidyācchukramamṛtam' (kā. 2.6.17) iti //25 //



----------------------

FN: sakaniṣṭhaḥ karo 'ratniḥ /
atra manuṣyaśabdastraivarṇikaparaḥ /
'śūdro yajñe 'navakḷptaḥ' iti paryudāsāt, upanīyata, tamadhyāpayīta, iti śūdrādhikāravāraṇam /
śarīrātsthūlātsūkṣmācca taṃ jīvaṃ pravṛhetpṛthakkaryāt /
dhairyeṇa śamādineti yāvat /



karaḥ sakaniṣṭho 'ratriḥ /
mukhyāṅguṣṭhamātro jīvo gṛhyatāṃ kiṃ gauṇagrahaṇenetyata āha-na cānya iti /
sati saṃbhave mukhyagraho nyāyyaḥ /
atra tu śrutivirodhādasaṃbhava iti gauṇagraha ityartha /
manuṣyāneveti /
traivarṇikānevetyarthaḥ /
śaktatvādityanena paścādīnāṃ devānāmṛṣīṇāṃ cādhikāro vāritaḥ /

tatra paśvādīnāṃ śāstrārthajñānādisāmagryabhāvātkarmaṇyaśaktiḥ /
indrādeḥ svadevatāke karmaṇi svoddeśena dravyatyāgāyogādaśaktiḥ /

ṛṣīṇāmārṣeyavaraṇe ṛṣyantarābhāvādaśaktiḥ /
arthitvādityanena niṣkāmānāṃ mumukṣūṇāṃ sthāvarāṇāṃ cādhikāro vāritaḥ /
tatra mumukṣūṇāṃ śudyarthitve nityādiṣvadhikāro na kāmyeṣu /
śuddhacittānāṃ mokṣārthitve śravaṇādiṣu vyañjakeṣvadhikāro na karmasviti mantavyam /
śūdrasyādhikāraṃ nirasyati-aparyudastatvāditi /
śūdro 'yajñe 'vanakḷptaḥ'iti paryudāsāt, upanayīta tamadhyāpayīta iti śāstrācca na śūdrasya vaidike karmaṇyadhikāraḥ /
tasyaikajātitvasmṛterūpanayanaprayuktadvijātitvābhāvena vedādhyayanābhāvāt /
atrāpekṣito nyāyaḥ ṣaṣṭhādhyāye varṇita ityāha-varṇitamiti /
'svargakāmo yajeta'ityādiśāstrasyāviśeṣaṇa sarvānphalārthinaḥ prati pravṛttatvāt, prāṇimātrasya sukhārthitvācca phalārthe karmaṇi paśvādīnāmapyadhikāra ityāśaṅkyoktarityāteṣāṃ śaktatvādyabhāvātsvargakāmapadaṃ manuṣyaparatayā saṃkocya manuṣyādhikāratve sthāpite caturvarṇyādhikāritvamāśaṅkya 'vasante brāhmaṇo 'gnīnādadhīta grīṣme rājanyaḥ śaradi vaiśyaḥ'iti trayāṇāmevāgnisaṃbandhaścavaṇātteṣāmevādhikāra iti varṇitamityarthaḥ /
astu, prastute kimāyātaṃ, tatrāha-manuṣyāṇāṃ ceti /
prāyeṇa saptavitastiparimito manuṣyadehaityarthaḥ /
evamaṅguṣṭhaśabdo hṛtparimāṇavācakastatrasthaṃ brahma lakṣayatītyuktam /
saṃprati tacchabdenāṅguṣṭhamātraṃ jīvamanūdyāyamīśāna iti brahmābhedo bodhya iti vaktumanuvadati-yadapīti /
pratipādyābhedavirodhādanuvādyāṅguṣṭhamātratvaṃ bādhyaṃ, tātparyārthasya balavattvādityāha-tadīti /
kvacit
'asthūlam'ityādau /
kvacit'tattvamasi'ityādau /
[nanu paramātmano 'ṅguṣṭhaparimāṇatvaṃ na saṃbhavatīti sūtrakāreṇa hṛdayāpekṣamaṅguṣṭhamātratvamuktaṃ,

dvividhetyādibhāṣyāttu jīvamuddiśya brahmatvabodhanamiti pratīyata iti sūtrārthāsparśitvādbhāṣyamanupapannamiti cet, na, bhāṣyatātparyānabhijñānāt /
kaṭhavallīvākyasyāvāntaratātparyamekaṃ mahātātparyaṃ caikam /
tatrāvāntaratātparyamupāsye brahmaṇi, mahātātparyaṃ ca jñeye brahmaṇi /
ata eva bhāṣyakārairvākyadvayopanyāsaḥkṛtaḥ /
ata evopāsanāphalaṃ kaṭhavallyāmeva-'śataṃ caikā ca hṛdayasya nāḍyaḥ'ityādinā bodhitam /
ata eva caturthādhyāye dvitīyacaraṇe 'tadokaḥ'iti sūtre hārdavidyāṃ prakṛtya samāmananti iti bhāṣyakāraiḥ prathamavākyasya upāsye brahmaṇi tātparyamiti prakaṭīkṛtam /
itthaṃ cātratyabhāṣyaṃ mahātātparyābhiprāyakamiti draṣṭavyam /
rāmānujabhāṣyakṛtā tu pūrvapakṣo 'smadbhāṣyatātparyājñānenaiva kṛta ityavadheyam /
ekatvārthe vākyaśeṣamanukūlayati-etamiti /
śrutiryamo vā draṣṭavyaḥ /
taṃ jīvaṃ pravṛhetpṛthakkuryāt, dhairyeṇa balavadindriyanigrahādinā, taṃ viviktamātmānaṃ śuklaṃ svaprakāśamamṛtaṃ kūṭasthaṃ brahma jānīyādityarthaḥ /
tasmātkaṭhavākyaṃ pratyagbrahmaṇi jñeye samanvitamiti siddham //25//


END BsCom_1,3.7.25

____________________________________________________________________________________________

START BsCom_1,3.8.26



8 devatādhikaraṇam / sū. 26-33

tadupary api bādarāyaṇaḥ saṃbhavāt | BBs_1,3.26 |

aṅguṣṭhamātraśrutirmanuṣyahṛdayāpekṣayā manuṣyādhikāratvācchāstrasyetyuktaṃ, tatprasaṅgenedamucyate /
bāḍhaṃ manuṣyādhikāreti śāstram /
natu manuṣyānevetīha brahmajñāne niyamo 'sti /
teṣāṃ manuṣyāṇāmupariṣṭādye devādayastānapyadhikaroti śāstramiti bādarāyaṇa ācāryo manyante /
kasmāt /
saṃbhavāt /
saṃbhavati hi teṣāmapyarthitvādyadhikārakāraṇam /
tatrārthitvaṃ tāvanmokṣaviṣayaṃ devādīnāmapi saṃbhavati vikāraviṣayavibhūtyanityatvālocanādinimittam /
tathā sāmarthyamapi teṣāṃ saṃbhavati, mantrārthavādetihāsapurāṇalokebhyo vigrahavattvādyavagamāt /
naca teṣāṃ kaścitpratiṣedho 'sti /
nacopanayanaśāstreṇaiṣāmadhikāro nivartyeta, upanayanasya vedādhyayanārthatvāt /
teṣāṃ ca svayaṃpratibhātavedatvāt /
apicaiṣāṃ vidyāgrahaṇārthaṃ brahmacaryādi darśayati- 'ekaśataṃ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa' (chā. 8.11.3), 'bhṛgurvai vāruṇiḥ /
varuṇaṃ pitaramupasasāra /
adhīhi bhagavo brahma' (tai. 3.1) ityādi /
yadapi karmasvanadhikārakāraṇamuktam- 'na devānāṃ devatāntarābhāvāt' iti, 'na ṛṣīṇāmārṣeyāntarābhāvāt' (jai.6.1.6,7) iti /
na tadvidyāsvasti /
nahīndrādīnāṃ vidyāsvadhakriyamāṇānāmindrādyuddeśena kiñcitkṛtyamasti /
naca bhṛgvādīnāṃ bhṛgvādisagotratayā /
tasmāddevādīnāmapi vidyāsvadhikāraḥ kena vāryate /
devādyadhikāre 'pyaṅguṣṭamātraśrutiḥ svāṅguṣṭhāpekṣayā na virudhyate // 26 //



----------------------

FN: devānāṃ karmasu nādhikāraḥ, devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ /
ṛṣīṇāmapi na, ṛṣyāntarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ /
tat asāmarthyarūpaṃ kāraṇam /



śāstrasya manuṣyādhikāratve devādīnāṃ brahmavidyāyamāpyanadhikāraḥ syādityāśaṅkyāha-taduparyapi bādarāyaṇaḥ saṃbhavāt /
nanu samanvayādhyāye 'dhikāracintā na saṃgatetyata āha-uṅguṣṭheti /
smṛtasyopekṣānarhatvaṃ prasaṅgaḥ /
atra manuṣyādhikāratvoktyā smṛtānāṃ devādināṃ vedāntaśravaṇādāvadhikāro 'sti na veti saṃdehe bhogāsaktānāṃ vairāgyādyasaṃbhavānneti prāpte siddhāntamāha-bāḍhamiti /
evamadhikāravicārātmakādhikaraṇadvayasya prasaṅgikī saṃgatiḥ /
atra pūrvapakṣe devādināṃ jñānānadhikārāddevatvaprāptidvārā kramamuktiphalāsu daharādyupāsanāsu kramamuktyarthināṃ manuṣyāṇāmapravṛttiḥ phalaṃ, siddhānte tu pravṛttiḥ /
upāsanābhirdevatvaṃ prāptānāṃ śravaṇādinā jñānānmuktisaṃbhavāditi saphalo 'yaṃ vicāraḥ nanu bhogāsaktānāṃ teṣāṃ mokṣārthitvābhāvānnādhikāra ityata āha-arthitvaṃ tāvaditi /
vikāratvenānṛtaviṣayasukhasya kṣayāsūyādidoṣaddaṣṭyā niratiśayasukhamokṣārthitvaṃ sattvaprakṛtīnāṃ devānāṃ saṃbhavatītyarthaḥ /
nanvindrāya svāhetyādau caturthyantaśabdātiriktā vigrahavatī devatā nāsti, śabdasya cāsāmarthyānnādhikāra ityata āha--tatheti /
arthitvavadityarthaḥ /
aparyudastatvamāha-nacateṣāmiti /
'śūdro yajñe 'navalkṛptaḥ'itivaddevādīnāṃ vidyādhikāraniṣedho nāstītyarthaḥ /
nanu vigrahavattvena dṛṣṭasāmarthye satyapyupanayanābhāvācchāstrīyaṃ sāmarthyaṃ nāstītyata āha-na ceti /
janmāntarādhyayanabalātsvayameva pratibhātāḥ smṛtā vedā yeṣāṃ te tathā tadbhāvādityarthaḥ /
bālādiṣu praviṣṭapiśācādīnāṃ vedodghoṣadarśanāddevayonīnāṃ janmāntarasmaraṇamastīti smṛtavedāntānāmarthavicāro yukta ityarthaḥ /
devānāmṛṣīṇāṃ ca vidyādhikāre kāraṇamarthitvādikamuktvā śrautaṃ gurukulavāsādiliṅgamāha-apiceti /
nanu brahmavidyā devādīnnādhikaroti, vedārthatvāt, agnihotravadityata āha-yadapīti /
devānāṃ karmasu nādhikāraḥ,

devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ /
ṛṣīṇāmanadhikāraḥ, ṛṣyantarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ /
asāmarthyamupādhiriti pariharati-na taditi /
asāmarthyarūpaṃ kāraṇamityarthaḥ /
na hyasti yenāsāmarthyaṃ syāditi śeṣaḥ /
'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇām'itivākyabādho 'pyanumānasya draṣṭavyaḥ /
nanu devādīnpratyaṅkuṣṭhamātraśrutiḥ kathaṃ,

teṣāṃ mahādehatvena hṛdayasyāsmadaṅguṣṭhamātratvābhāvāt /
ataḥ śrutiṣu teṣāṃ nādhikāra ityata āha-devādyadhikāre 'pīti //26//


END BsCom_1,3.8.26

____________________________________________________________________________________________

START BsCom_1,3.8.27



virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | BBs_1,3.27 |

syādetat, yadi vigrahavattvādyabhyupagamena devādīnāṃ vidyāsvadhikāro varṇyeta vigrahavattvādṛtvigādindrādīnāmapi svarūpasaṃnidhānena karmāṅgabhāvo 'bhyupagamyeta /
tadā ca virodhaḥ karmaṇi syāt /
nahīndrādīnāṃ svarūpasaṃnidhānena yāge 'ṅgabhāvo dṛśyate /
naca saṃbhavati /
bahuṣu yāgeṣu yugapadekasyendrasya svarūpasaṃnidhānatānupapatteriti cet /
nāyamasti virodhaḥ /
kasmāt /
anekapratipatteḥ /
ekasyāpi devatātmano yugapadanekasvarūpapratipattiḥ saṃbhavati /
kathametadavagamyate /
darśanāt /
tathāhi-'kati devāḥ' ityupakramya 'trayaśca trī ca śatā trayaśca trī ca sahasrā' iti nirucya 'katama te' ityasyāṃ pṛcchāyām 'mahimāna evaiṣāmete trayastriṃśattveva devāḥ' (bṛ. 3.9.1,2) iti nirbruvatī śrutirekaikasya devatātmano yugapadanekarūpatāṃ darśayati /
tathā trayastriṃśato 'pi ṣaḍādyantarbhāvakrameṇa 'katama eko deva iti prāṇaḥ' iti prāṇaikarūpatāṃ devānāṃ darśayantī tasyaikasya prāṇasya yugapadanekarūpatāṃ darśayati /
tathā smṛtirapi- 'ātmano vai śarīrāṇi bahūni bharatarṣabha //
yogī kuryādbalaṃ prāpya taiśca sarvairmahīṃ caret //
prāpnuyādviṣayānkaiścidugraṃ tapaścaret //
saṃkṣipecca punastāni sūryo raśmigaṇāniva' //
ityevañjātīyakā prāptāṇimādyaiśvaryāṇāṃ yogināmapi yugapadanekaśarīrayogaṃ darśayati /
kimu vaktavyamājānasiddhānāṃ devānām /
anekarūpapratipattisaṃbhavāccaikaikā devatā bahubhī rūpairātmānaṃ pravibhajya bahuṣu yāgeṣu yugapadaṅgabhāvaṃ gacchatīti /
paraiśca na dṛśyate 'ntardhānādikriyāyogādityupapadyate //


anekapratipatterdarśanādityasyāparā vyākhyā- vigrahavatāmapi karmāṅgabhāvacodanāsvanekā pratipattirdṛśyate /
kvacideko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ na gacchati, yathā bahubhirbhojayadbhirnaiko brāhmaṇo yugapadbhojyate /
kvaciccaiko 'pi vigrahavānanekatra yugapadaṅgabhāvaṃ gacchati, yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate /
tadvadihoddeśaparityāgātmakatvādyāgasya vigrahavatīmapyekāṃ devatāmuddiśya bahavaḥ svaṃ svaṃ dravyaṃ yugapatparityakṣyantīti vigrahavattve 'pi devatānāṃ na kiñcitkarmaṇi virudhyate // 27//



----------------------

FN: darśanāt śrutiprāmāṇyāt /
vaiśvadevaśāstrasya hi nividi kati devā ityupakramya śākalyāya yājñavalkyena trayaścettyuttaram /
nivinnāma śasyamānadevatāsaṃkhyāvācakāni mantrapadāni /
balaṃ yogasiddhim /
'aṇimā mahimā caiva garimā prāptirīśitā /
prākamyaṃ ca vaśitvaṃ ca tatra kāmāvasāyitā' ityaṇimādyāḥ /
ājānasiddhānāṃ janmanaiva prāptiśayānām /



nanu mantrādīnāṃ pratīyamānavigrahavattve tātparyaṃ kalpayitvā devādīnāmadhikāra uktaḥ, sa cāyuktaḥ, anyaparāṇāṃ teṣāṃ pratyakṣādivirodhena svārthe tātparyakalpanānupapatterityākṣipya sūtracatuṣṭayena pariharati-virodhaḥkarmaṇītyādinā /
varṇyeta, tarhīti śeṣaḥ /
svarūpaṃ vigrahaḥ /
abhyupagame pratyakṣeṇa devatā dṛśyeta, naca dṛśyate, ato yogyānupalabdhyā devatāyā vigrahavatyā abhāvātsaṃpradānakārakābhāvena karmaniṣpattirna syādityāha-tadā ceti /
vigrahasyāṅgatvamupalabdhibādhitaṃ yuktyā ca na saṃbhavatītyāha-na ceti /
tasmādarthopahitaśabda eva devatā, tasyā acetanatvānna vidyādhikāra iti śaṅkārthaḥ /
pariharati-nāyamiti /
ekasyāpi devasya yogabalādanekadehaprāptiḥ śrutismṛtidarśanātsaṃbhavati /
ato na karmaṇi virodha iti vyācaṣṭe-kasmādityādinā /
vaiśvadevaśastre śasyamānadevāḥ katīti śākalyena pṛṣṭo yājñavalkyo nividā 'trayaśca'ityādirūpayottaraṃ dadau /
nivinnāma śasyamānadevasaṃkhyāvācakaḥ śabdaḥ /
ṣaḍadhikāni trīṇi śatāni trīṇi sahasrāṇīti saṃkhyoktau saṃkhyeyasvarūpapraśne, mahimāno vibhūtayaḥ sarve devā eṣāṃ trayastriṃśaddevānāmato 'ṣṭau vasava ekādaśa rudrā dvādaśādityā indraḥ prajāpatiśceti trayastriṃśadevāste 'pi ṣaṇṇāmagnipṛthivīvāyvantarikṣādityadivāṃ mahimānaste 'pi ṣaṭsu deveṣvantarbhavanti /
ṣaṭ devāstriṣu lokeṣu trayaśca dvayorannaprāṇayordvai ca ekasminprāṇe hiraṇyagarbhe 'ntarbhavata iti darśitamityarthaḥ /
trayastriṃśato 'pi devānāmiti saṃbandhaḥ /
darśanaṃ śrautaṃ vyākhyāya smārtaṃ vyācaṣṭe-tathā smṛtiriti /
balaṃ yogasiddhim /
'aṇimā mahimā caiva laghimā prāptirīśitā /
prākāmyaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā //
'ityaṣṭaiśvaryāṇi /
kṣaṇena aṇurmahān laghurguruśca bhavati yogī /
aṅgulyā candrasparśaḥ prāptiḥ /
īśitā sṛṣṭiśaktiḥ /
prākāmyaṃ icchānābhighātaḥ /
vaśitvaṃ niyamanaśaktiḥ /
saṃkalpamātrādiṣṭalābho yatrakāmāvasāyiteti bhedaḥ /
ajānasiddhānāṃ janmanā siddhānāmityarthaḥ /
phalitamāha-aneketi /
anekeṣu karmasvekasya pratipattiraṅgabhāvaḥ /
tasya loke darśanāditi vaktuṃ vyatirekamāha-kvacideka iti /
prakṛtopayuktamanvayadṛṣṭāntamāha-kvacicceti //27//


END BsCom_1,3.8.27

____________________________________________________________________________________________

START BsCom_1,3.8.28



śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | BBs_1,3.28 |

mā nāma vigrahavattve devādīnāmabhyupagamyamāne karmaṇi kaścidvirodhaḥ prasañji /
śabde tu virodhaḥ prasajyeta /
katham /
autpattikaṃ hi śabdasyārthena saṃbandhamāśritya 'anapekṣatvāt' iti vedasya prāmāṇyaṃ sthāpitam /
idānīṃ tu vigrahavatī devatābhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasaṃbandhīni havīṃṣi bhuñjīta tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti nityasya śabdasya nityenārthena nitye saṃbandhepratīyamāne yadvaidike śabde prāmāṇyaṃ sthitaṃ tasya virodhaḥ syāditi cet /
nāyamapyasti virodhaḥ /
kasmāt /
ataḥ prabhavāt /
ata eva hi vaidikācchabdādevādikaṃ jagatprabhavati /

nanu janmādyasya yataḥ (bra. 1.1.2) ityatra brahmaprabhavatvaṃ jagato 'vadhāritaṃ, kathamiha śabdaprabhavatvamucyate /
apica yadi nāma vaidikācchabdādasya prabhavo 'bhyupagataḥ, kathametāvatā virodhaḥ śabde parihṛtaḥ yāvatā vasavo rudrā ādityā viśvedevā maruta ityeter'thā anityā evotpattimattvāt /
tadanityatve ca tadvācināṃ vaidikānāṃ vasvādiśabdānāmanityatvaṃ kena nivāryate /
prasiddhaṃ hi loke devadattasya putra utpanne yajñadatta iti tasya nāma kriyata iti /
tasmādvirodha eva śabda iti cet /

na /
gavādiśabdārthasaṃbandhanityatvadarśanāt /
nahi gavādivyaktīnāmutpattimattve tadākṛtīnīmapyutpattimattvaṃ syāt /
dravyaguṇakarmaṇāṃ hi vyaktaya evotpadyante nākṛtayaḥ /
ākṛtibhiśca śabdānāṃ saṃbandho na vyaktibhiḥ /
vyaktīnāmānantyātsaṃbandhagrahaṇānupapatteḥ /
vyaktiṣūtpadyamānāsvapyākṛtīnāṃ nityatvācca gavādiśabdeṣu kaścidvirodho dṛśyate /
tathā devādivyaktiprabhavābhyupagame 'pyākṛtinityatvānna kaścidvasvādiśabdeṣu virodha iti draṣṭavyam /
ākṛtiviśeṣastu devādīnāṃ mantrārthavādādibhyo vigrahavattvādyavagamādavagantavyaḥ /
sthānaviśeṣasaṃbandhanimittāścendrādiśabdāḥ senāpatyādiśabdavat /
tataśca yo yastattatsthānamadhirohati sa sa indrādiśabdairabhidhīyata iti na doṣo bhavati /
nacedaṃ śabdaprabhavatvaṃ brahmaprabhavatvavadupādānakāraṇābhiprāyeṇocyate /
kathaṃ tarhi sthite vācakātmanā nitye śabde nityārthasaṃbandhini śabdavyavahārayogyārthavyaktiniṣpattirataḥ prabhava ityucyate kathaṃ punaravagamyate śabdātprabhavati jagaditi /
pratyakṣānumānābhyām /
pratyakṣaṃ śrutiḥ, prāmāṇyaṃ pratyanapekṣatvāt /
anumānaṃ smṛtiḥ, prāmāṇyaṃ prati sāpekṣatvāt /
te hi śabdapūrvo sṛṣṭiṃ darśayataḥ /
'ete iti vai prajāpatirdevānasṛjatāsṛgramiti manuṣyānindava iti pitṛṃstiraḥ pavitramiti grahānāśava iti stotraṃ viśvānīti śastramabhisaubhagetyanyāḥ prajāḥ' iti śrutiḥ /
tathānyatrāpi 'sa manasā vācaṃ mithunaṃ samabhavat' (bṛ. 1.2.4) ityādinā tatratatra śabdapūrvikā sṛṣṭiḥ śrāvyate /
smṛtirapi- 'anādinidhanā nityā vāgutsṛṣṭā svayaṃbhuvā /
ādau vedamayī divyā yataḥ sarvā pravṛttayaḥ' //
iti /
utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmako draṣṭavyaḥ, anādinidhanāyā anyādṛśasyotsargasyāsaṃbhavāt /
tathā 'nāma rūpaṃ ca bhūtānāṃ karmaṇāṃ ca pravartanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ' //
(manu. 1.21) iti /
' sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak /
vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame' //
iti ca /
apica cikīrṣitamarthamanutiṣṭhaṃstasya vācakaṃ śabdaṃ pūrvaṃ smṛtvā paścāttamarthamanuṣṭhatīti sarveṣāṃ naḥ pratyakṣametat /
tathā prajāpaterapi sraṣṭuḥ sṛṣṭeḥ pūrvaṃ vaidikāḥ śabdā manasi prādurbabhūvuḥ, paścāttadanugatānarthānsasarjeti gamyate /
tathāca śrutiḥ - 'sa bhūriti vyāhāratsa bhūmimasṛjata' (tai.brā. 2.2.4.2) ityevamādikā bhūrādiśabdebhya eva manasi prādurbhūtebhyo bhūrādilokānsṛṣṭāndarśayati /
kimātmakaṃ punaḥ śabdamabhipretyedaṃ śabdaprabhavatvamucyate /
sphoṭamityāha /
varṇapakṣe hi teṣāmutpannapradhvaṃsitvānnityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityanupapannaṃ syāt /
utpannadhvaṃsinaśca varṇāḥ, pratyuccāraṇamanyathā cānyathā ca pratīyamānatvāt /
tathāhi- adṛśyamāno 'pi puruṣaviśeṣo 'dhyayanadhvaniśravaṇādeva viśeṣato nirdhāryate devadatto 'yamadhīte yajñadatto 'yamadhīte iti /
nacāyaṃ varṇaviṣayo 'nyathātvapratyayo mithyājñānaṃ, bādhakapratyayābhāvāt /
naca varṇebhyor'thāvagatiryuktā /
na hyekaiko varṇor'thaṃ pratyāyayet, vyabhicārāt /
naca varṇasamudāyapratyayo 'sti, kramavattvādvarṇānām /

pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇor'thaṃ pratyāyayiṣyatīti yadyucyeta /
tanna /
saṃbandhagrahaṇāpekṣo hi śabdaḥ svayaṃ pratīyamānor'thaṃ pratyāyayeddhūmādivat /
naca pūrvapūrvavarṇānubhavajanitasaṃskārasahitasyāntyavarṇasya pratītirasti, apratyakṣatvātsaṃskārāṇām /
kāryapratyāyitaiḥ saṃskāraiḥ sahito 'ntyo varṇorthaṃ pratyāyayiṣyatīti cet /

na /
saṃskārakāryasyāpi smaraṇasya kramavartitvāt /
tasmātsphoṭa eva śabdaḥ /
sa caicaikavarṇapratyayāhitasaṃskārabīje 'ntyavarṇapratyayajanitapari pāke pratyayinyekapratyayaviṣayatayā jhaṭiti pratyavabhāsate /
nacāyamekapratyayo varṇaviṣayā smṛtiḥ /
varṇānāmanekatvādekapratyayaviṣayatvānupapatteḥ /
tasya ca pratyuccāraṇaṃ pratyabhijñāyamānatvānnityatvam /
bhedapratyayasya varṇaviṣayatvāt /
tasmānnityācchabdasphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṃ jagadabhidheyabhūtaṃ prabhavatīti /
varṇā eva tu na śabdaḥ iti bhagavānupavarṣaḥ.

nanūtpannapradhvaṃsitvaṃ varṇānmuktaṃ, tanna /
ta eveti pratyabhijñānāt /
sādṛśyātpratbhijñānaṃ keśādiṣviveti cet /

na /
pratyabhijñānasya pramāṇāntareṇa bādhānupapatteḥ /

pratyabhijñānamākṛtinimittamiti cet /

na /
vyaktipratyabhijñānāt /
yadi hi pratyuccāraṇaṃ gavādivyaktivadanyā anyā varṇavyaktayaḥ pratīyeraṃstata ākṛtinimittaṃ pratyabhijñānaṃ syāt /
natvetadasti /
varṇavyaktaya eva hi pratyuccāraṇaṃ pratyabhijñāyante /
dvirgośabda uccārita iti hi pratipattirna tu dvau gośabdāviti /

nanu varṇā apyuccāraṇabhedena bhinnaḥ pratīyante devadattayajñadattayoradhyayanadhvaniśravaṇādeva bhedapratīterityuktam /

atrābhidhīyate- sati varṇaviṣaye niścite pratyabhijñāne saṃyogavibhāgābhivyaṅgyatvādvarṇānāmabhivyañjakavaicitryanimitto 'yaṃ varṇaviṣayo vicitraḥ pratyayo na svarūpanimittaḥ /
apica varṇavyaktibhedavādināpi pratyabhijñānasiddhaye varṇākṛtayaḥ kalpayitavyāḥ /
tāsu ca paropādhiko bhedapratyaya ityabhyupagantavyam /
tadvaraṃ varṇavyaktiṣveva paropādhiko bhedapratyayaḥ svarūpanimittaṃ ca pratyabhijñānamiti kalpanālāghavam /
eṣa eva ca varṇaviṣayasya bhedapratyayasya bādhakaḥ pratyayo yatpratyabhijñānam /
kathaṃ hyekasminkālaṃ bahūnāmuccārayatāmeka eva sangakāro yugapadanekarūpaḥ syāt /
udāttaścānudāttaśca svaritaśca sānunāsikaśca niranunāsikaśceti /
athavā dhvanikṛto 'yaṃ pratyayabhedo na varṇakṛta ityadoṣaḥ /
kaḥ punarayaṃ dhvanirnāma /
yo dūrādākarṇayato varṇavivekamapratipadyamānasya karṇapathamavatarati /
pratyāsīdataśca paṭumaṭutvādibhedaṃ varṇeṣvāsañjayati /

tannibandhanāścodāttādayo viśeṣā na varṇasvarūpanibandhanāḥ, varṇānāṃ pratyuccārāṇaṃ pratyabhijñāyamānatvāt /
evañca sati sālambanā udāttādipratyayā bhaviṣyanti /
itaradhā hi varṇānāṃ pratyabhijñāyamānānāṃ nirbhedatvātsaṃyogavibhāgakṛtā udāttādiviśeṣāḥ kalperan /
saṃyogavibhāgānāṃ cāpratyakṣatvācca tadāśrayā viśeṣā varṇeṣvadhyavasituṃ śakyanta ityato nirālambanā evaita udāttādipratyayāḥ syuḥ /
apica naivaitadabhiniveṣṭavyamudāttādibhedena varṇānāṃ pratyabhijñāyamānānāṃ bhedo bhavediti /
nahyanyasya bhedenānyasyābhidyamānasya bhedo bhavitumarhati /
nahi vyaktibhedena jātiṃ bhinnāṃ manyante /
varṇebhyaścārthapratīteḥ saṃbhavātsphoṭakalpanānarthikā /
na kalpayāmyahaṃ sphoṭaṃ pratyakṣameva tvenamavagacchāmi, ekaikavarṇagrahaṇāhitasaṃskārāyāṃ buddhau jhaṭiti pratyava ūbhāsanāditi cet /

na /
asyā api buddhervarṇaviṣayatvāt /
ekaikavarṇagrahaṇottarakālā hīyamekā buddhirgauriti samastavarṇaviṣayā nārthāntaraviṣayā /
kathametadavagamyate /
yato 'syāmapi buddhau gakārādayo varṇā anuvartante natu dakārādayaḥ /
yadi hyasyā buddhergakārādibhyor'thāntaraṃ sphoṭo viṣayaḥ syāttato dakārādaya iva gakārādayo 'pyasyā buddhervyāvarteran /
natu tathāsti /
tasmādiyamekabuddhirvarṇaviṣayaiva smṛtiḥ /

nanvanekatvādvarṇānāṃ naikabuddhiviṣayatopapadyata ityuktaṃ, tatpratibrūmaḥ - saṃbhavatyanekasyāpyekabuddhiviṣayatvaṃ, paṅ ktirvanaṃ senā daśa śataṃ sahasramityādidarśanāt /
yā tu gaurityeko 'yaṃ śabda iti buddhiḥ, sā bahuṣveva varṇeṣvekārthāvacchedanibandhanaupacārikī vanasenādibuddhivadeva /

atrāha- yadi varṇā eva sāmastyenaikabuddhiviṣayatāmāpadyamānāḥ padaṃ syustato jārā rājā kapiḥ pikaḥ ityādiṣu padaviśeṣapratipattirna syāt /
ta eva hi varṇā itaratra cetaratra ca pratyavabhāsanta iti /
atra vadāmaḥ - satyapi samastavarṇapratyavamarśe yathā kramānurodhinya eva pipīlikāḥ paṅ ktibuddhimārohanti, evaṃ kramānurodhana eva varṇāḥ padabuddhimārokṣyanti /
tatra varṇānāmaviśeṣe 'pi kramaviśeṣakṛtā padaviśeṣapratipattirna virudhyate /
vṛddhavyavahāre ceme varṇāḥ kramādyanugṛhītā gṛhītārthaviśeṣasaṃbandhāḥ santaḥ svavyavahāro 'pyekaikavarṇagrahaṇānantaraṃ samastapratyavamarśinyāṃ buddhau tādṛśā eva pratyavabhāsamānāstaṃ tamarthamavyabhicāreṇa pratyāyayiṣyantīti varṇavādino laghīyasī kalpanā /
sphoṭavādinastu dṛṣṭahāniradṛṣṭakalpanā ca /
varṇāśceme krameṇa gṛhyamāṇāḥ sphoṭaṃ vyañjayanti sa sphoṭor'thaṃ vyanaktīti garīyasī kalpanā syāt, athāpi nāma pratyuccāraṇamanye 'nye varṇāḥ syuḥ, tathāpi pratyabhijñālambanabhāvena varṇasāmānyānāmavaśyābhyupagantavyatvādyā varṇeṣvarthapratipādanaprakriyā racitā sā sāmānyeṣu saṃcārayitavyā /
tataśca nityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityaviruddham // 28 //



----------------------

FN: autpattikaṃ svābhāvikaṃ /
vasutvādijātivācakācchabdāttajjātīyāṃ cikīrṣitāṃ vyakti buddhāvālikhya tasyāḥ prabhavanaṃ, tadidaṃ tatprabhavatvam /
ākṛtīnāṃ jātīnām /
'ete asṛgramindavastiraḥ pavitramāśavaḥ /
viśvānyabhisaubhagā' iti /
etanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjata /
tatra saṃnihitavācakaitacchabdo devānāṃ karaṇeṣvanugrāhakatvena saṃnihitānāṃ smārakaḥ /
asṛk rudhiraṃ tatpradhānadeharamaṇānmanuṣyāṇāmagraśabdasmārakaḥ /
candrasthānāṃ pitṛṇāminduśabdaḥ smārakaḥ /
pavitraṃ somaṃ svāntavistaraskurvatāṃ grahāṇāṃ tiraḥpavitraśabdaḥ smārakaḥ /
ṛ.(?).ucośnuvatāṃ stotrāṇāmāśuśabdaḥ stotrānantaraṃ prayogaṃ viśatāṃ śastrāṇāṃ viśvaśabdaḥ /
saṃpradāyo guruśiṣyaparaṃparādhyayanam /
saṃsthā avasthāḥ /
varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ /
sphuṭate varṇairvyajyata iti sphoṭo varṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ /
vyabhicārādekasmādvarṇādarthapratītyadarśanāt varṇāntaravaiyarthyapratītyadarśanāccetyarthaḥ /
ekaiketi yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakārādyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāro yasminpratyayini citte ekaṃ gauriti padamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ /
vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktam, bhedadhīvirodhāt /
tālvādideśaiḥkoṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ /
yo 'vatarati sa dhvaniriti śeṣaḥ /
varṇātiriktaḥ śabdaḥ dhvanirityarthaḥ /
pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bhedaḥ /
apratyakṣatvaṃ aśrāvaṇatvam /
yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ /
udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā /
arthāvacchedor'thaṃ niścayaḥ /
pratyavamarśaḥ smṛtiḥ /
vyutpattidaśā vṛddhavyavahāraḥ /
kramādityādiśabdena saṃkhyā gṛhyate /
svasvavyavahāro madhyamavṛddhasya pravṛttyavasthā /
tādṛśatvaṃ vyutpattidaśādṛṣṭakramādyanugṛhītatvam /
dṛṣṭaṃ varṇānāmarthabodhakatvaṃ, adṛṣṭaḥ sphoṭaḥ /



karmaṇyavirodhamaṅgīkṛtya śabdaprāmāṇyavirodhamāśaṅkya pariharati /
śabda iti cediti /
mā prasañji prasakto mā bhūnnāmetyarthaḥ /
autpattikasūtre śabdārthayoranādyoḥ saṃbandhasyānāditvādvedasya svārthe mānāntarānapekṣatvena prāmāṇyamuktam /
idānīmanityavigrahavyaktyabhyupagame tatsaṃbandhasyāpyanityatvānmānāntareṇa vyaktiṃ jñātvā śabdasya saṃketaḥ puṃsā kartavya iti mānāntarāpekṣatvātprāmāṇyasya virodhaḥ syādityāha-kathamityādinā /
kiṃ śabdānāmanityatayā saṃbandhasya kāryatvamāpadyate, utārthānāmanityatayā /
nādya ityāha-nāyamapīti /
karmaṇyavirodhavadityaperarthaḥ /
devādivyaktihetutvena prāgeva śabdānāṃ sattvānnānityatvamiti bhāvaḥ /
atra pūrvāparavirodhaṃ śaṅkate-nanviti /
śabdasya nimittatvena brahmasahakāritvādavirodha ityāśaṅkya dvitīyaṃ kalpamutthāpayati-apiceti /
anityatvaṃ sāditvam /
vyaktirūpārthānāmanityatayā śabdānāṃ saṃbandhasyānityatvaṃ durvāraṃ, tasmātpauruṣeyasaṃbandhasāpekṣatvātprāmāṇyavirodha ityarthaḥ /
naca vyaktināmanityatve 'pi ghaṭatvādijātisamavāyavacchabdasaṃbandho 'pi nityaḥ syāditi vācyaṃ, ubhayāśritasaṃbandhasyānyatarābhāve sthityayogena dṛṣṭāntāsidveriti bhāvaḥ /
yathā gotvādayo gavādiśabdavācyāstathā vasutvādyākṛtayo vasvādiśabdārthā na vyaktya iti pariharati-netyādinā /
śabdānāṃ tadarthānāṃ jātīnāṃ ca nityatvāttatsaṃbandho 'pi nitya iti pratipādayati-nahītyādinā /
vyaktināmānantyāditi /

naca gotvāvacchedena vyaktiṣu śaktiḥ sugraheti vācyaṃ,

sāmānyasyāpratyāsattitvena sarvavyaktyupasthityabhāvāt, gotvaṃ śakyatāvacchedakamiti grahāpekṣayā gotvaṃ śakyamiti lāghavāt, nirūḍhājahallakṣaṇayā vyakterlābhenānyalabhyatvābhāvācceti bhāvaḥ /
yadvā kevala vyaktiṣu śaktiratra nirasyate, anupapattijñānaṃ, vinaiva vyakteḥ śabdaśaktyāyattajātijñānaviṣayatvenobhayaśakterāvaśyakatvāt /
tathāca nityajātitādātmyena vyakteranāditvāttatsaṃbandho 'pyanādiḥ, satkāryavādāt /
ata eva vākyavṛttau tattvamasyādivākye bhāgalakṣaṇoktā yujyate, kevalasāmānyasya vācyatve 'khaṇḍārthasya vācyaikadeśatvābhāvāt /
'ataḥprabhavāt'iti sūtrasvārasyācca kevalavyaktiśaktinirāsa iti gamyate /
kevalavyaktivacanāḥ khalu ḍitthādiśabdā arthānantarabhāvinaḥ sāṃketikāḥ gavādiśabdāstu vyaktiprabhavahetutvena prāgevasandhīti na vyaktimātravacanāḥ sāṃketikāḥ kintu sthūlasūkṣmabhāvenānusyūtavyaktyavinābhūtasāmānyavacanā iti mantavyam /
na cendrādivyakterekatvena jātyabhāvādākāśaśabdavadindracandrādiśabdaḥ kevalavyaktivacanā iti sāṃpratam /

atītānāgatavyaktibhedena jātyupapatterityalaṃ prapañcena /
dṛṣṭāntamupasaṃhṛtya dārṣṭāntikamāha-vyaktiṣvityādināākṛtirjātiḥ /
nanu kā sā vyaktiḥ, yadanugatendratvādijātiḥ śabdārthaḥ syādityata āha-ākṛtiviśeṣastviti /
'vajrahastaḥpurandaraḥ'ityādibhya ityarthaḥ /
indrādiśabdānāṃ jātirindrādiṣu pravṛttinimittamityuktvā upādhinimittamāha-sthāneti /
vyaktipralaye 'pi sthānasya sthāyitvācchabdārthasaṃbandhanityatetyata āha-tataśceti /
uktaṃ pūrvāparavirodhaṃ pariharati-naceti /
śabdo nimittamityavirodhaṃ matvā sūtraśeṣamavatārayati-kathaṃ punariti /
smṛtyā svaprāmāṇyārthaṃ mūlaśrutiranumīyata ityanumānaṃ smṛtiḥ /
'ete asṛgramindavastiraḥ pavitramāśavaḥ /
viśvānyasyābhisaubhagā /
'ityetanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjat /
tatraita iti padaṃ sarvanāmatvāddevānāṃ smārakam /
asṛgrudhiraṃ tatpradhāne dehe ramanta iti asṛgrā manuṣyāḥ /
candrasthānāṃ pitṛṇāṃ induśabdaḥ smārakaḥ /
pavitraṃ somaṃ svāntastiraskurvatāṃ grahāṇāṃ tiraḥ pavitraśabdaḥ /
ṛco 'śruvatāṃ stotrāṇāṃ gītirūpāṇāmāśuśabdaḥ /
'ṛcyadhyūḍhaṃ sāma'iti śruteḥ /
stotrānantaraṃ prayogaṃ viśatāṃ śāstrāṇāṃ viśvaśabdaḥ /
sarvatra saubhāgyayuktānāmabhisaubhagaśabdaḥsmāraka iti chandogabrāhmaṇavākyārthaḥ /
sa prajāpatirmanasā vācaṃ trayīṃ mithunaṃ samabhavat manovāgrūpaṃ mithunaṃ saṃbhāvitavān /
manasā trayīprakāśitāṃ sṛṣṭimālocitavānityarthaḥ /
'raśmirityevādityamasṛjata'ityādiśrutirādiśabdārthaḥ /
saṃpradāyo guruśiṣyaparamparādhyayanam /
saṃsthā avasthāḥ /
yā prajāpatisṛṣṭiḥ sā śabdapūrvikā, sṛṣṭitvāt, pratyakṣaghaṭādivaditi pratyakṣānumānābhyāmityasyārtāntaramāha-apiceti /
ataḥ prabhavatvaprasaṅgācchabdasvarūpaṃ vaktumuktamākṣipati-kimātmakamiti /
varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ /
tatra varṇānāmanityatvātsphoṭasya cāsattvānna jagaddhetutvamityākṣepe dvitīyapakṣaṃ vaiyākaraṇo gṛhṇāti-sphoṭamiti /
sphuṭyate varṇairvyajyata iti sphoṭovarṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ /
sa evādyapakṣaṃ dūṣayati-varṇeti /
so 'yaṃ gakāra iti pratyabhijñayā varṇanityatvasiddhernānupapattirityata āha-utpanneti /
tāratvamandratvādiviruddhadharmavattvena tāro gakāro mandro gakāra iti pratīyamānagakārasya bhedānumānātpratyabhijñāgatvajātiviṣayetyarthaḥ /
nanu viruddhadharmajñānaṃ dhvanyupādhikaṃ bhrama ityata āha-naceti /
tathāca varṇānāmanityatvānna jagaddhetutvamiti bhāvaḥ kiñca teṣāmarthabodhakatvāyogātsphoṭo 'ṅgīkārya ityāha-naca varṇebhya ityādinā /
vyabhicārādekasmādvarṇādarthapratītyadarśanāt, varṇāntaravaiyarthyaprasaṅgāccetyarthaḥ /
tarhi varṇānāṃ samudāyo bodhaka ityāśaṅkya kṣaṇikānāṃ sa nāstītyāha-naceti /
varṇānāṃ svataḥ sāhityābhāve 'pi saṃskāralakṣaṇāpūrvadvārā sāhityamāgneyādiyāgānāmiveti śaṅkate-pūrveti /
kimayaṃ saṃskāro varṇairjanito 'pūrvākhyaḥ kaścit, uta varṇānubhavajanito bhāvanākhyaḥ /
nādyaḥ, mānābhāvāt /
kiñcāyamajñāto jñāto vārthadhīhetuḥ /
nādya ityāha-tanneti /
saṃskārasahitaḥ śabdo jñāta evārthadhīhetuḥ, saṃbandhagrahaṇamapekṣya bodhakatvāt, dhūmādivadityarthaḥ /
dvitīye kiṃ pratyakṣeṇa jñāta uta kāryaliṅgena /
nādya ityāha-naceti /
dvitīyaṃ śaṅkate-kāryeti /
kāryamarthadhīstasyāṃ jātāyāṃ saṃskārapratyayaḥ tasmiñjāte seti parasparāśrayeṇa dūṣayati-neti /
padārthasmaraṇasyāpi padajñānāntarabhāvitvāttena saṃskārasahitāntyavarṇātmakapadasya jñānaṃ na yuktamityakṣarārthaḥ /
apiśabdaḥ parasparāśrayadyotanārthaḥ /
etena bhāvānāsaṃskārapakṣo 'pi nirastaḥ /
tasya varṇasmṛtimātrahetutvenārthadhīhetutvāyogāt /
na cāntyavarṇasāhityādarthadhīhetutvaṃ, kevalasaṃskārasya tu varṇasmṛtihetutvamiti vācyaṃ, arthadhīpūrvakāle bhāvanāyā jñānābhāvenārthadhīhetutvāyogāt /
naca varṇasmaraṇenānumitā sā antyavarṇasahitārthadhīheturiti vācyaṃ, tatkāryasya kramikasya varṇasmaraṇasyāpyantyavarṇānubhavānantarabhāvitvena tenānumitabhāvanānāmantyavarṇasāhityābhāvāditi bhāvaḥ /
varṇānāmarthabodhakatvasaṃbhave phalamāha-tasmāditi /
sphoṭe 'pi kiṃ mānamityāśaṅkyaikaṃ padamiti pratyakṣapramāṇamityāha-sa ceti /
yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakāradyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāroyasmiṃstasminpratyayini citte ekaṃ gauritipadamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ /
anena varṇānvayavyatirekayoḥ sphoṭajñāne 'nyathāsiddhiḥ /
nacaikasmādvarṇātsamyak sphoṭābhivyaktiḥ, yena varṇāntaravaiyarthyaṃ kintu ratnavadbahupratyayasaṃskṛte citte samyaksphoṭābhivyaktirityuktaṃ bhavati /
nanvekapadamekaṃ vākyamiti pratyayaḥ padavākyasphoṭayorna pramāṇaṃ, tasya varṇasamūhālambanasmṛtitvādityāśaṅkya niṣedhati-na ceti /
sphoṭasya jagaddhetutvārthaṃ nityatvamāha-tasya ceti /
nanu tadevedaṃ padamiti pratyabhijñā bhramaḥ, udāttādibhedapratyayādityata āha-bhedeti /
ācāryasaṃpradāyoktipūrvakaṃ siddhāntayati-varṇā eveti /
varṇātiriktasphoṭātmakaśabdasyānubhavānārohādityarthaḥ /
sādṛśyadoṣādiyaṃ bhrāntiriti śaṅkate-sādṛśyāditi /
vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktaṃ, bhedadhīvirodhāt /
sa evāyaṃ varṇa iti dhīstu pramaiva, bādhakābhāvādityāha-neti /
gotvādipratyabhijñāvadvarṇeṣu pratyabhijñā gavādiviṣayeti śaṅkate-pratyabhijñānamiti /
vyaktibhede siddhe pratyabhijñāyā jātiviṣayatvaṃ syāt,

yattvayā pītaṃ jalaṃ tadeva mayā pītamityādau /
na tatheha vyaktibhedaḥ siddha iti pariharati-na /
vyaktīti /
na tvetaditi /

vyaktyanyatvajñānamityarthaḥ /
udāttatvādiviruddhadharmatvādvyaktibhedo 'numānasiddha ityanuvadati-nanviti /
bhedapratyayasya kumbhakūpākāśabhedapratyayavadaupādhikabhedaviṣayatvādanyathāsiddherananyathāsiddhavyaktyaikyapratyabhijñayā nirapekṣasvarūpālambanayā bādha ityuttaramāha-atreti /
tālvādideśaiḥ koṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ /
kalpanāgauravācca varṇeṣu svato bhedo nāstītyāha-apiceti /
anantā gakārādivyaktayastāsu pratyabhijñānārthaṃ gatvādijātayastāsu codāttatvādibhedasyaupādhikatvamiti kalpanādvaraṃ varṇavyaktibhedamātrasyaupādhikatvakalpanamiti vyaktyānantyasya jātīnāṃ ca kalpanamayuktamityarthaḥ /
nanu bhedasya bādhakābhāvānnaupādhikatvamityata āha-eṣa iti /
astu tarhi pratyayadvayaprāmāṇyāya bhedābhedayoḥ satyatvaṃ, tatrāha-kathaṃ hīti /
ubhayorekatvavirodhādbheda aupādhika evetyarthaḥ /
nanu vāyusaṃyogāderatīndriyatvānna tadgatavaicitryasyodāttatvādervarṇeṣu pratyakṣāropaḥ saṃbhavatītyaruciṃ vadiṣyansvamatamāha-athaveti /
dhvanidharmā udāttatvādayo dhvanyabhedādhyāsādvarṇeṣu bhāntītyarthaḥ /
praśnapūrvakaṃ dhvanisvarūpamāha-ka iti /
avatarati sa dhvaniriti śeṣaḥ /
varṇātiriktaḥ śabdo dhvanirityarthaḥ /
samīpaṃ gatasya puṃsastāratvamandatvādidharmānsvagatānvarṇeṣu sa evāropayatītyāha-pratyāsīdataśceti /
ādipadaṃ vivṛṇoti-taditi /
nanvavyaktavarṇa eva dhvanirnātirikta ityata āha-varṇānāmiti /
pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bheda ityarthaḥ /
anyathā vācike jape varṇeṣvavyakteṣu dhvanibuddhiḥ syāt,

dundubhyādidhvanau śabdatvamātreṇa gṛhyamāṇe ayamavyakto varṇa iti dhīḥ syāditi mantavyam /
evaṃ dhvanyupādhikatve svamate guṇaṃ vadanvāyūpādhikatve pūrvoktāmaruciṃ darśayati-evañcetyādinā /
astu ko doṣaḥ, tatrāha-saṃyogeti /
vāyusaṃyogāderaśrāvaṇatvādityarthaḥ /
tasmāt śrāvaṇadhvanirevodāttatvādyāropopādhiriti bhāvaḥ /
evaṃ viruddhadharmakadhvanīnāṃ bhede 'pi na teṣvanugatā varṇā bhidyanta ityuktam /
tadeva dṛṣṭāntena draḍhayati-apiceti /
yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ /
udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā /
pratyabhijñāvirodhādityakṣarārthaḥ /
yadvā udāttatvādibhedaviśiṣṭatayā pratyabhijñāyamānatvādvarṇānāṃ bheda ityāśaṅkāṃ dṛṣṭāntena nirasyati-apiceti /
varṇānāṃ sthāyitvaṃ prasādhya teṣāmeva vācakatvaṃ vaktuṃ sphoṭaṃ vighaṭayati-varṇebhyaśceti /
kalpanāmasahamāna āśaṅkate-neti /
cakṣuṣā darpaṇayuktāyāṃ buddhau mukhavacchrotreṇa varṇayuktāyāṃ buddhau vinaiva hetvantaraṃ sphoṭaḥ pratyakṣa ityāha-jhaṭitīti /
yasyāṃ saṃvidi yor'tho bhāsate sā tatra pramāṇam /
ekapadamiti buddhau varṇā eva sphuranti nātiriktasphoṭa iti na sā sphoṭe pramāṇamityāha--na /
asyā apītyādinā /
nanu gopadabuddheḥ sphoṭo viṣayo gakārādīnāṃ tu vyañjakatvādanuvṛttirityata āha--yadi hīti /

vyaṅgyavahnibuddhau vyañjakadhūmānuvṛtteradarśanādityarthaḥ /
varṇasamūhālambanatvopapattairna sphoṭaḥ kalpanīyaḥ, padārthāntarakalpanāgauravādityāha-tasmāditi /
anekasyāpyaupādhikamekatvaṃ yuktamityāha-saṃbhavatīti /
nanu tatraikadeśādirūpādhirasti, prakṛte ka upādhirityata āha--yā tviti /
ekārthe śaktamekaṃ padaṃ, pradhānārtha ekasmin tātparyavadekaṃ vākyamityekārthasaṃbandhādekatvopacāra ityarthaḥ /
na caikapadatve jñāte ekārthajñānaṃ, asmiñjñāte tadityanyonyāśraya iti vācyam, uttamavṛddhoktānām varṇānāṃ krameṇāntyavarṇaśravaṇānantaraṃ bālasyaikasmṛtyārūḍhānāṃ madhyamavṛddhasya pravṛttyādiliṅgānumitaikārthadhīhetutvaniścaye satyekapadavākyatvaniścayāt /
varṇasāmye 'pi padabhedadṛṣṭervarṇātiriktaṃ padaṃ sphoṭākhyamaṅgīkāryamiti śaṅkate-atrāheti /
karmabhedādvarṇeṣveva padabhedadṛṣṭiriti pariharati-atreti /
nanu nityavibhūnāṃ varṇānāṃ kathaṃ kramaḥ kathaṃ vā padatvajñānenārthadhīhetutvaṃ, tatrāha-vṛddheti /
vyutpattidaśāyāmuccāraṇakrameṇopalabdhikramamupalabhyamānavarṇeṣvāropyaite varṇā etatkramaitatsaṃkhyāvanta etadarthaśaktā iti gṛhītāḥ santaḥ śrotuḥ pravṛttikāle tathaiva smṛtyārūḍhāḥ svasvārthaṃ bodhayantītyarthaḥ /
sthāyivarṇavādamupasaṃharati-varṇeti /
dṛṣṭaṃ varṇānāmarthabodhakatvam, adṛṣṭaḥ sphoṭaḥ /
saṃprati varṇānāmasthiratvamaṅgīkṛtya prauḍhivādena sphoṭaṃ vighaṭayati-athāpīti /
sthirāṇi gatyādisāmānyāni kramaviśeṣavanti gṛhītasaṃgatikānyarthabodhakānīti kḷpteṣu sāmānyeṣu prakriyā saṃcārayitavyā na tvakḷptaḥ sphoṭaḥ kalpanīya ityarthaḥ /
varṇānāṃ sthāyitvavācakatvayoḥ siddhau phalitamāha-tataśceti //28//


END BsCom_1,3.8.28

____________________________________________________________________________________________

START BsCom_1,3.8.29



ata eva ca nityatvam | BBs_1,3.29 |

svatantrasya karturasmaraṇādibhiḥ sthite vedasya nityatve devādivyaktiprabhavābhyupagamena tasya virodhamāśaṅkya 'ataḥ prabhavāt' iti parihṛtyedānīṃ tadeva vedanityatvaṃ sthitaṃ draḍhayati- ata eva ca nityatvamiti /
ata eva niyatākṛterdevāderjagato vedaśabdaprabhavatvādvedaśabde nityatvamapi pratyetavyam /
tathāca mantravarṇaḥ - 'yajñena vācaḥ padavīyamāyāntāmanvavindannṛṣiṣu praviṣṭām (ṛ.sa. 10.71.3) iti sthitāmeva vācamanuvinnāṃ darśayati /
vedavyāsaścaivameva smarati- 'yugānte 'ntarhitānvedānsetihāsānmaharṣayaḥ /
lebhire tapasā pūrvamanujñātāḥ svayaṃbhuvā' iti // 29 //



----------------------

FN: yajñena pūrvasukṛtena karmaṇā vāco vedasya padavīyaṃ mārgayogyatāṃ grahaṇayogyatāṃ āyannāptavantaḥ, tataḥstāṃ vācamṛṣiṣu praviṣṭāṃ vidyamānāṃ anvavindannanulabdhavanto yājñikā itiyāvat /
anuvinānnāmupalabdhām /
pūrvamavāntarakalpādau /



pūrvatantravṛttānuvādapūrvakaṃ sūtraṃ vyācaṣṭe-karturityādinā /
pūrvatantrasiddhameva vedasya nityatvaṃ devādivyaktisṛṣṭau tadvācakaśabdasyāpi sṛṣṭerasiddhamityāśaṅkya nityākṛtivācakācchabdādvyaktijanmoktyā sāṃketikatvaṃ nirasya vedo 'vāntarapralayāvasthāyī jāgaddhetutvādīśvaravādityanumānena draḍhayatītyarthaḥ /
yajñena pūrvasukṛtena vāco vedasya lābhayogyatāṃ prāptāḥ santo yājñikāstāmṛṣiṣu sthitāṃ labdhavanta iti mantrārthaḥ /
anuvinnāmupalabdhām /
pūrvamavāntarakalpādau //29//


END BsCom_1,3.8.29

____________________________________________________________________________________________

START BsCom_1,3.8.30



samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | BBs_1,3.30 |

athāpi syāt /
yadi paśvādivyaktivaddevādivyaktayo 'pi saṃtatyaivotpadyerannirudhyeraṃśca tato 'bhidhānābhidheyābhidhātṛvyavahārāvicchedātsaṃbandhanityatvena virodhaḥ śabde parihriyeta /
yadā tu khalu sakalaṃ trailokyaṃ parityaktanāmarūpaṃ nirlepaṃ pralīyate prabhavati cābhinavamiti śrutismṛtivādā vadanti tadā kathamavirodha iti /
tatredamabhidhīyate- samānanāmarūpatvāditi tadāpi saṃsārasyānāditvaṃ tāvadabhyupagantavyam /
pratipādayiṣyati cācāryaḥ saṃsārasyānāditvaṃ - 'upapadyate cāpyupalabhyate' ca (bra. 2.1.36) iti /
anādau ca saṃsāre yathā svāpaprabodhayoḥ pralayaprabhavaśravaṇe 'pi pūrvaprabodhavaduktaprabodhe 'pi vyavahārānna kaścidvirodhaḥ, evaṃ kalpāntaraprabhavapralayayoriti draṣṭavyam /

svāpaprabodhayośca pralayaprabhavau śrūyete- 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadenaṃ vāksarvairnābhiḥ sahāpyeti cakṣuḥ sarvai rūpaiḥ sahāpyeti śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti manaḥ sarvairdhyānaiḥ sahāphayeti sa yadā pratibudhyate yathāgnerjjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathātanaṃ vipratiṣṭante prāṇebhyo devā devebhyo lokāḥ (kau. 3.3) iti /
syādetat /
svāpe puruṣāntaravyavahārāvicchedātsvayaṃ ca suptaprabuddhasya pūrvaprabodhavyavahārānusaṃdhānasaṃbhavādaviruddham /
mahāpralaye tu sarvavyavahārocchedājjanmāntaravyavahāravacca kalpāntaravyavahārasyānusaṃdhātumaśakyatvādvaiṣamyamiti /

naiṣa doṣaḥ /
satyapi sarvavyavahārocchedini mahāpralaye parameśvarānugrahādīśvarāṇāṃ hiraṇyagarbhādīnāṃ kalpāntaravyavahārānusaṃdhānopapatteḥ /
yadyapi prākṛtāḥ prāṇino na janmāntaravyavahāramanusamadadhānā dṛśyanta iti, tathāpi na prākṛtavadīśvarāṇāṃ bhavitavyam /
tathāhi prāṇitvāviśeṣe 'pi manuṣyādistambaparyanteṣu jñānaiśvaryādipratibandhaḥ pareṇa pareṇa bhūyānbhavandṛśyate, tathā manuṣyādistambaparyanteṣu hiraṇyagarbhaparyanteṣu jñānaiśvaryādyabhivyaktirapi pareṇa pareṇa bhūyasī bhavatītyetacchrutismṛtivādeṣvasakṛdanuśrūyamāṇaṃ na śakyaṃ vaditum /
tataścātītakalpānuṣṭhitaprakṛṣṭajñānakarmaṇāmīśvarāṇāṃ hiraṇyagarbhādīnāṃ vartamānakalpādau prādurbhavatāṃ parameśrānugṛhītānāṃ suptapratibuddhatvakalpāntaravyavahārānusaṃdhānopapattiḥ /
tathāca śrutiḥ - 'yo brahmaṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai /
taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye' (śve, 6.18) iti /
smaranti ca śaunakādayaḥ 'madhucchandaḥprabhṛtibhirṛṣibhirdarśitayyo dṛṣṭāḥ' iti /
prativedaṃ caivameva kāṇḍarṣyādayaḥ smaryante /

śrutirapyṛṣijñānapūrvakameva mantreṇānuṣṭhānaṃ darśayati- 'yo havā aviditārṣeyacchandodaivatabrāhmaṇena mantreṇa yajayati vādhyāpayati vā sthāṇuṃ vacrchati gartaṃ vā pratipadyate'' (sarvānu. pari.) ityupakramya tasmādetāni mantre mantre vidyāt' iti /
prāṇināṃ ca sukhaprāptaye dharmo vidhīyate /
duḥkhaparihārāya cādharmaḥ pratiṣidhyate /
dṛṣṭānuśravikasukhaduḥkhaviṣayau ca rāgadveṣau bhavato na vilakṣaṇaviṣayāvityato dharmādharmaphalabhūtottarā sṛṣṭirniṣpadyamānā pūrvasṛṣṭisadṛśyeva niṣpadyate /
smṛtiśca bhavati- 'teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate' //
iti /
pralīyamānamapi cedaṃ jagacchaktyaśeṣameva pralīyate /
śaktimūlameva ca prabhavati /
itarathākasmikatvaprasaṃṅāt /
nacānekākārāḥ śaktayaḥ śakyāḥ kalpayitum /
tataśca vicchidya vicchidyāpyudbhavatāṃ bhūrādilokapravāhāṇāṃ, devatiryaṅmanuṣyalakṣaṇānāṃ ca prāṇinikāyapravāhāṇāṃ, varṇāśramadharmaphalavyavasthānāṃ cānādau saṃsāre niyatatvamindriyaviṣayasaṃbandhaniyatatvavatpratyetavyam /
nahīndriyaviṣayasaṃbandhādervyavahārasya pratisargamanyathātvaṃ ṣaṣṭhendriyaviṣayakalpaṃ śakyamutprekṣitum /
ataśca sarvakalpānāṃ tulyavyavahāratvātkalpāntavyavahārānusaṃdhānakṣamatvācceśvarāṇāṃ samānanāmarūpā eva pratisargaṃ viśeṣāḥ prādurbhavanti /
samānanāmarūpatvāccāvṛttāvapi mahāsargamahāpralayakṣaṇāyāṃ jagato 'bhyupagamyamānāyāṃ na kaścicchabdaprāmāṇyādivirodhaḥ /
samānanāmarūpatāṃ ca śrutismṛtī darśayataḥ - 'sūryācandramasau dhātā yathāpūrvamakalpayat /
divaṃ ca pṛthivī cāntarikṣamatho svaḥ' (ṛ.saṃ. 10. 190.3) iti /
yathā pūrvasminkalpe sūryācandramaḥprabhṛti jagatkḷptaṃ tathāsminnapi kalpe parameśvaro 'kalpayadityarthaḥ /
tathā 'agnirvā akāmayata annādo devānāṃsyāmiti /
sa etamagnaye kṛttikābhyaḥ puroḍāśamaṣṭākapālaṃ niravapat' (tai.brā. 3.1.4.1) iti nakṣatreṣṭividhau yo 'gnirniravapadyasmai vāgnaye niravapattayoḥ samānanāmarūpatāṃ darśayatītyevañjātīyakā śrutirihodāhartavyā /
smṛtirapi- 'ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ /
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //
yathābhimānino 'tītāstulyaste sāṃpratairiha /
devā devairatātairhi rūpairnāmabhireva ca //
' ityevajātīyakā draṣṭavyā // 30 //



----------------------

FN: abhidhātṛśabdenādhyāpakādhyetārāvuktau /
tadāpi mahāpralayamahāsargāṅgīkāre 'pīti yāvat /
yadepyupakramādathaśabdaḥ tadetyarthaḥ /
prāṇaḥ paramātmā tatra jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ /
tasmāt prāṇātmanaḥ, āyatanaṃ golakam /
itiśabdo yadyapītyanena saṃbadhyate /
'hiraṇyagarbhaḥ samavartate'tyādayaḥ śrutivādāḥ, 'jñānamapratimaṃ yasye'tyādayaḥ smṛtivādāḥ /
prahiṇoti gamayati tasya buddhau vedanāvirbhāvayati /
ṛgvedo daśamaṇḍalātmakaḥ maṇḍalānāṃ daśatayamātrāstīti tatra bhavā ṛco dāśatayyaḥ /
arṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatagnyādi, brāhmaṇaṃ viniyogaḥ etānyaviditāni yasminmantre, sthāṇuṃ sthāvaraṃ, gartaṃ narakam /
teṣāṃ prāṇināṃ madhye /
tānyeva tajjātīyānyeva /
ṣaṣṭhendriyaṃ manaḥ 'manaḥṣaṣṭhānīndriyāṇī'ti smṛteḥ /
nakṣatrabahutvādbahuvacanam kṛttikādevāyāgnaye, aṣṭasu kapāleṣu pacanīyaṃ havirniruptavān /
deveṣviti viṣayasaptamī /
śarvaryante pralayānte /
ṛturliṅgāni navapallavādīni /
paryaye ghaṭīyantravadāvṛttau /
bhāvāḥ padārthāḥ /



nanu mahāpralaye jāterapyasattvācchabdārthasaṃbandhānityatvamityāśaṅkyāha-samāneti /
sūtranirasyāṃ śaṅkāmāha-athāpīti /
vyaktisaṃtatyā jātīnāmavāntarapralaye sattvātsaṃbandhastiṣṭhati, vyavahārāvicchedājjñāyate ceti vedasyānapekṣatvena prāmāṇye na kaścidvirodhaḥ syāt /
nirlepalaye tu saṃbandhanāśāt punaḥ sṛṣṭau kenacitpuṃsā saṃketaḥ kartavya iti puruṣabuddhisāpekṣatvena vedasyāprāmāṇyaṃ, adhyāpakasyāśrayasya nāśādāśritasya tasyānityatvaṃ ca prāptamityarthaḥ /
mahāpralaye 'pi nirlepalayo 'siddhaḥ, satkāryavādāt /
tathāca saṃskārātmanā śabdārthatatsaṃbandhānāṃ satāmeva punaḥ sṛṣṭāvabhivyakternānityatvam /
abhivyaktānāṃ pūrvakalpīyanāmarūpasamānatvānna saṃketaḥ kenacitkāryaḥ /
viṣamasṛṣṭau hi saṃketāpekṣā na tulyasṛṣṭāviti pariharati-tatredamityādinā /
nanvādyasṛṣṭau saṃketaḥ kenacitkārya ityata āha-tadāpīti /
mahāsargapralayapravṛttāvapītyarthaḥ /
nanvastvanādisaṃsāre saṃbandhasyānāditvaṃ tathāpi mahāpralayavyavadhānādasmaraṇe kathaṃ vedārthavyavahāraḥ, tatrāha-anādau ceti /
na kaścidvirodhaḥ, śabdārthasaṃbandhasmaraṇāderiti śeṣaḥ /
svāpaprabodhayorlayasargāsiddhimāśaṅkya śrutimāha-svāpeti /
atha tadā suṣuptau prāṇe paramātmani jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ /
etasmātprātmanaḥ /
āyatanaṃ golakam /
ānantarye pañcamī ityādyā draṣṭavyā /

svapnavatkalpitasyājñātasattvābhāvāt darśanaṃ sṛṣṭiḥ adarśanaṃ laya iti dṛṣṭisṛṣṭipakṣaḥ śrutyabhipreta iti bhāvaḥ /
dṛṣṭāntavaiṣamyamāśaṅkya pariharati-syādityādinā /
aviruddhamanusandhānādikamiti śeṣaḥ /
hiraṇyagarbhādayaḥ pūrvakalpānusaṃdhānaśūnyaḥ /
saṃsāritvāt, asmādādivādityāśaṅkyāha-yadyapīti /
iti yadyapi tathāpi na prākṛtavaditi yojanā /
jñānādernikarṣavadutkarṣo 'pyaṅgīkāryaḥ, bādhābhāvāditi nyāyānugṛhītaśrutyādibhiḥ sāmānyato dṛṣṭānumānaṃ bādhyamityāha-yathā hītyādinā /
nanu tathāpi pūrvakalpeśvarāṇāṃ muktatvādasminkalpe ko 'nusaṃdhātetyata āha-tataśceti /
jñānādyutkarṣādityarthaḥ /
muktebhyo 'nye 'nusaṃdhātāra iti bhāvaḥ /
parameśvarānugṛhītānāṃ jñānātiśaye pūrvoktaśrutismṛtivādānāha-tathā ceti /
pūrvaṃ kalpādau sṛjati tasmai brahmaṇe prahiṇoti gamayati tasya buddhau vedānāvirbhāvayati yastaṃ devaṃ svātmākāraṃ mahāvākyotthabuddhau prakāśamānaṃ śaraṇaṃ paramamabhayasthānaṃ niḥśreyasarūpamahaṃ prapadya ityarthaḥ /
na kevalamekasyaiva jñānātiśayaḥ kintu bahūnāṃ śākhādraṣṭṛṇāmiti viśvāsārthamāha-smarantīti /
ṛgvedo daśamaṇḍalāvayavāstatra bhavā ṛco dāśatamyaḥ /
vedāntare 'pi kāṇḍasūktamantrāṇāṃ draṣṭāro baudhāyanādibhiḥ smṛtā ityāha-pratīti /
kiñca mantrāṇāmṛṣyādijñānāvaśyakatvajñāpikā śrutirmantradṛgṛṣīṇāṃ jñānātiśayaṃ darśayatītyāha-śrutirapīti /
ārṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatamagnyādi, brāhmaṇaṃ viniyogaḥ, etānyaviditāni yasminmantre tenetyarthaḥ /
sthāṇuṃ sthāvaraṃ, gartaṃ narakam /
tathāca jñānādhikaiḥ kalpāntaritaṃ vedaṃ smṛtvā vyavahārasya pravartitatvādvedasyānāditvamanapekṣatvaṃ cāvirūddhamiti bhāvaḥ /
adhunā samānanāmarūpatvaṃ prapañcayati-prāṇināṃ ceti /
tataḥ kiṃ, tatrāha-dṛṣṭeti /
aihikāmuṣmikaviṣayasukharāgakṛtarmasya phalaṃ paśvādikaṃ dṛṣṭapaśvādisadṛśyamiti yuktaṃ, visadṛśe kāmābhāvena hetvabhāvāt /
tathā dṛṣṭaduḥkhadveṣakṛtādharmaphalaṃ dṛṣṭasadṛśaduḥkhameva na sukhaṃ, kṛtahānyādidoṣāpatterityarthaḥ /
tarkiter'the mānamāha-smṛtiśceti /
uttarasṛṣṭiḥ pūrvasṛṣṭisajātīyā, karmaphalatvāt, pūrvasṛṣṭivadityanumānaṃ caśabdārthaḥ /
teṣāṃ prāṇināṃ madhye tānyeva tajjātīyānyeva /
tāni darśayan tatprāptau hetumāha-hiṃsreti /
karmaṇi vihitaniṣiddhatvākāreṇāpūrvaṃ, kriyātvena saṃskāraṃ ca janayanti /
tatrāpūrvātphalaṃ bhuṅkte, saṃskārabhāvitatvātpunastajjātīyāni karotītyarthaḥ /
saṃskāre liṅgamāha-tasmāditi /
saṃskāravaśādeva puṇyaṃ pāpaṃ vā rocate /
ato 'bhiruciliṅgātpuṇyāpuṇyasaṃskāro 'numeyaḥ /
sa eva svabhāvaḥ prakṛtirvāsaneti ca gīyate /
evaṃ karmaṇāṃ sṛṣṭisādṛśyamuktvā svopādāne līnakāryasaṃskārarūpaśaktibalādapi sādṛśyamāha-pralīyamānamiti /
itarathā niḥsaṃskārapralaye jagadvaicitryasyākasmikatvaṃ syādityarthaḥ /
nanu jagadvaicitryakāriṇyo 'nyāḥ śaktayaḥ kalpyantāṃ, tatrāha-naceti /
avidyāyāṃ līnakāryātmakasaṃskārādanyāḥ śaktayo na kalpyāḥ manābhāvādrauravācca /
svopādāne līnakāryarūpā śaktistu 'mahān nyagrodhastiṣṭhati' 'śraddhatsva somya'itiśrutisiddhā, ato 'vidyātatkāryādanyāḥ śaktayo na santi ātmāvidyaiva tacchaktiriti siddhānta ityarthaḥ /
nimitteṣvapyupādanasthaṃ kāryamevāvidyāghaṭanayā śaktiranyā vetyanāgrahaḥ /
upādāne kāryasaṃskārasiddheḥ phalamāha tataśceti /
yathā suptotthitasya pūrvacakṣurjātīyameva cakṣurjāyate tacca pūrvarūpajātīyameva rūpaṃ gṛhṇāti na rasādikaṃ, evaṃ bhogya lokā bhogāśrayāḥ prāṇinikāyā bhogahetukarmāṇi saṃskārabalātpūrvalokāditulyānyeveti niyama ityarthaḥ /
nikāyāḥ samūhāḥ /
dṛṣṭāntāsiddhimāśaṅkyamāha-na hīti /
yathā ṣaṣṭhendriyasya manaso 'sādhāraṇaviṣayo nāsti, sukādeḥ sākṣivedyatvāt, tathā vyavahārānyathātvamasadityarthaḥ /
ṣaṣṭhamindriyaṃ tadviṣayaścāsanniti vārthaḥ /
uktārthaṃ saṃkṣipati-ataśceti /
vyavahārasāmyātsaṃbhavācca vyavahriyamāṇā vyaktayaḥ samānā evetyarthaḥ /
sūtre yojayati-samānetyādinā /
bhāvidṛṣṭyā yajamāno 'gniḥ annādo 'ragnirahaṃ syāmiti kāmayitvā kṛttikānakṣatrābhimānidevāyāgnaye aṣṭasu kapāleṣu pacanīyaṃ havirniruptavānityarthaḥ /
nakṣatravyaktivahutvādbahuvacanam /
jhrnanu yajamāno 'gnirbhāvī uddeśyāgninā samānanāmarūpaḥ kalpāntare bhavati /
evaṃ 'rudro vā akāmayata''viṣṇurvā akāmayata'ityatrāpi tathā vaktavyaṃ, tadayuktam /
na hyagneriva viṣṇurudrayoradhikāripuruṣatvaṃ, tayorjagatkāraṇatvaśravaṇāt /
'eka eva rudro na'iti /
'eko viṣṇuḥ'ityādi śrutismṛtivirodhāditiṭasmṛtau vedeṣviti viṣayasaptamī /
śarvaryante pralayānte /
ṛtūnāṃ vasantādīnāṃ liṅgāni navapallavādini /
paryaye ghaṭīyantravadāvṛttau /
bhāvāḥ padārthāḥ tulyā iti śeṣaḥ /
tasmājjanmanāśavadvigrahāṅgīkāre 'pi karmaṇi śabde ca virodhābhāvāddevānāmasti vidyādhikāra iti sthitam //30//


END BsCom_1,3.8.30

____________________________________________________________________________________________

START BsCom_1,3.8.31



madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | BBs_1,3.31 |

iha devādīnāmapi brahmavidyāyāmastyadhikāra iti yatpratijñātaṃ tatparyāvartyate /
devādīnāmanadhikāraṃ jaiminirācāryo manyante /
kasmāt /
madhvādiṣvasaṃbhavāt /
brahmavidyāyāmadhikārābhyupagame hi vidyātvāviśeṣānmadhvādividyāsvapyadhikāro 'bhyupagamyeta /
nacaivaṃ saṃbhavati /
katham /
'asau vā ādityo devamadhu' (chā. 3.1.1) ityatra manuṣyā ādityaṃ madhvadhyāsenopasīran /
devādiṣu hyupāsakeṣyabhyupagamyamāneṣvādityaḥ kamanyamādityamupāsīta /
punaścādityavyapāśrayāṇi pañca rohitādīnyamṛtānyupakramya vasavo rudrā ādityā marutaḥ sādhyāśca pañca devagaṇāḥ krameṇa tattatamṛtamupajīvantītyupadiśya 'sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati' ityādinā vasvādyupajīvyānyamṛtāni vijānatāṃ vasvādimahimaprāptiṃ darśayati /
vasvādayastu kānanyānvasvādīnamṛtopajīvino vijānīyuḥ /
kaṃ vānyaṃ vasvādimahimānaṃ prepseyuḥ /
'tathā agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ' (chā. 3.18.2), 'vāyurvāva saṃvargaḥ'' (chā. 4.3.1) 'ādityo brahmetyādeśaḥ' (chā. 3.11.1) ityādiṣu devatātmopāsaneṣu na teṣāmeva devatātmānamadhikāraḥ saṃbhavati /
tathā 'imāveva gotamabharadvājā vayameva gotamo 'yaṃ bharadvājaḥ' (bṛ. 2.2.4) ityādiṣvipyṛṣisaṃbandheṣūpāsaneṣu na teṣāmevarṣīṇāmadhikāraḥ saṃbhavati // 31 //


----------------------

FN: pañceti caturvedokarmāṇi praṇavaścati pañca kusumāni tebhyaḥ somājyādidravyāṇi hutāni rohitādīni lohitaṃ, śuklaṃ, kṛṣṇaṃ, paraṃ kṛṣṇaṃ, madhye kṣobhata iva, ityuktāni pañca rohitādīnyamṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntapañcadigavasthitābhirādityaraśmināḍībhirmadhvaṣūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirupajīvyānīti dhyāyanto vasvādiprāptiruktetyarthaḥ /


ākṣipati-madhvādiṣviti /
brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvadityarthaḥ //
dṛṣṭāntaṃ vivṛṇoti-kathamityādinā /
dyulokākhyavaṃśadaṇḍe antarikṣarūpe madhvapūpe sthita ādityo devānāṃ modanānmadhviva madhvityāropya dhyānaṃ kāryam /
tatrādityasyādhikāro na yuktaḥ, dhyātṛdhyeyabhedābhāvādityāha-devādiṣviti /
astu vasvādīnāṃ tatrādhikāra ityāśaṅkya teṣāmapi tatra dhyeyatvātprāpyatvācca na dhyātṛtvamityāha-punaśceti /

caturvedoktakarmāṇi praṇavaśceti pañca kusumāni, tebhyaḥ somājyādidravyāṇi hutāni lohitaśuklakṛṣṇaparaḥ kṛṣṇagopyākhyāni pañcāmṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntarapañcādigavasthitābhirādityaraśmināḍībhirmadhvapūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirūpajīvyānīti dhyāyato vasvādiprāptiruktetyarthaḥ /
sūtrasthādipadārthamāha-tathāgniriti /
ākāśabrahmaṇaścatvāraḥ pādāḥ, dvau karṇau, dve netre, dve nāsike, ekā vāgiti saptasvindriyeṣu śiraścamasatīrastheṣu saptarṣidhyānaṃ kāryamityāha-tathemāveveti /
atha dakṣiṇaḥ karṇaḥ gautamaḥ, vāmo bhāradvājaḥ, evaṃ dakṣiṇanetranāsike viśvāmitravasiṣṭhau, vāme jamadagnikaśyapau, vāgatrirityarthaḥ /
atra ṛṣīṇāṃ dhyeyatvānnādhikāraḥ //31//


END BsCom_1,3.8.31

____________________________________________________________________________________________

START BsCom_1,3.8.32



kutaśca devādīnāmadhikāraḥ -



jyotiṣi bhāvāc ca | BBs_1,3.32 |

yadidaṃ jyotirmaṇḍalaṃ dyusthānamahorātrābhyāṃ bambhramajjagadavabhāsayati tasminnādityādayo devatāvacanāḥ śabdāḥ prayujyante /
lokaprasiddharvākyaśeṣaprasiddheśca /
naca jyotirmaṇḍalasya hṛdayādinā vigraheṣu cetanayārthitvādinā vā yogo 'vagantuṃ śakyate mṛtādivadacetanatvāvagamāt /
etenāgnyādayo vyākhyātāḥ /
syādetat /
mantrārthavādetihāsapurāṇalokebhyo devādānāṃ vigrahavattvādyavagamādayamadoṣa iti /

netyucyate /
nahi tāvalloko nāma kiñcitsvatantraṃ pramāṇamasti /
pratyakṣādibhya eva hyavicāritaviśeṣebhyaḥ pramāṇebhyaḥ prasiddhyanartho lokātprasidhyatītyucyate /
nacātra pratyakṣādīnāmanyatamaṃ pramāṇamasti /
itihāsapurāṇamapi pauruṣeyatvātpramāṇāntaramūlamākāṅkṣati /
arthavādā api vidhinaikavākyatvātstutyarthāḥ santo na pārthagarthyena devādīnāṃ vigrahādisadbhāve kāraṇabhāvaṃ pratipadyante /
mantrā api śrutyādiviniyuktāḥ prayogasamavāyino 'bhidhānārthā na kasyacidarthasya pramāṇamityācakṣate /
tasmādabhāvo devādīnāmadhikārasya // 32 //



----------------------

FN: 'vajrahastaḥ purandaraḥ' ityādayo mantrāḥ 'so 'rodīt' ityādayor'thavādāḥ, 'iṣṭānbhogānhi vo devā' ityādītihāsapurāṇāni, loke 'pi yamaṃ daṇḍahastaṃ, indraṃ vajrahastaṃ, likhantīti vigrahādipañcakasadbhāvādanadhikāradoṣo nāstītyarthaḥ /
'vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā /
phalapradānamityetatpañcakam vigrahādikam' iti /



kiñca vigrahābhāvāddevādīnāṃ na kvāpyadhikāra ityāha-jyotiṣi bhāvācceti /
ādityaḥ sūryaścandraḥ śukro 'ṅgāraka ityādiśabdānāṃ jyotiḥpiṇḍeṣu prayogasya bhāvātsattvānna vigrahavāndevaḥ kaścidastītyarthaḥ /
'ādityaḥ purastādudetā paścādastametā'iti madhuvidyāvākyaśeṣe jyotiṣyevādityaśabdaḥ prasiddhaḥ /
tarhi jyotiḥpiṇḍānāmevādhikāro 'stu, tatrāha-na ceti /
agnyādīnāmadhikāramāśaṅkyāha-eteneti /
agnirvāyurbhūmirityādiśabdānāmacetanavācitvenetyarthaḥ /
siddhāntī śaṅkate-syādetadityādinā /
'vajrahastaḥ purandaraḥ'ityādayo mantrāḥ /
'so 'rodīt'ityādayor'thavādāḥ /
'iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
' 'te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
'ityādītihāsapurāṇāni /
loke 'pi yamaṃ daṇḍahastaṃ likhanti, indraṃ vajrahastamiti vigrahādipañcakasadbhāvādhanadhikāradoṣo nāstītyarthaḥ /
vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā /
phalapradānamityetatpañcakaṃ vigrahādikam //
'mānābhāvādetannāstīti dūṣayati-netyādinā /
na cātreti /

vigrahādāvityarthaḥ /
ārthavādā mantrā vā mūlamityāśaṅkyāha-arthavādā ityādinā /
vrīhyādivadprayogavidhigṛhītā mantrāḥ prayogasaṃbanddhābhidhānārthā nājñātavigrahādiparā iti mīmāṃsakā ācakṣata ityarthaḥ /
tasmāt vigrahābhāvādityarthaḥ //32//


END BsCom_1,3.8.32

____________________________________________________________________________________________

START BsCom_1,3.8.33



bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |

tuśabdaḥ pūrvapakṣaṃ vyavartayati /
bādarāyaṇastvācāryo bhāvamadhikārasya devādīnāmapi manyante /
yadyapi madhvādividyāsu devatādivyāmiśrāsvāsaṃbhavo 'dhikārasya tathāpyasti hi śuddhāyāṃ brahmavidyāyāṃ saṃbhavaḥ /
arthitvasāmarthyapratiṣedhādyapekṣatvādadhikārasya /
naca kvacidasaṃbhava ityetāvatā yatra saṃbhavastatrāpyadhikāro 'podyeta /
manuṣyāṇāmapi na sarveṣāṃ brāhmaṇādīnāṃ sarveṣu rājasūyādiṣvadhikāraḥ saṃbhavati /
tatra yo nyāyaḥ so 'trāpi bhaviṣyati /
brahmavidyāṃ ca prakṛtya bhavati darśanaṃ śrautaṃ devādyadhikārasya sūcakam- 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti /
'te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāṃśca kāmān' iti /
'indro ha vai devānāmabhipravrāja virocana'surāṇām' (chā. 8.7.2) ityādi ca /
samārtamapi gandharvayājñavalkyasaṃvādādi /
yadapyuktaṃ jyotiṣi bhāvācceti /
atra brūmaḥ jyotirādiviṣayā api ādityādayo devatāvacanāḥ śabdāścetanāvantamaiśvaryādyupetaṃ taṃ taṃ devatātmānaṃ samarpayanti, mantrārthavādādiṣu tathā vyavahārāt /
asti hyaiśvaryayogāddevatānāṃ jyotirādyātmabhiścāvasthātuṃ yatheṣṭaṃ ca taṃ taṃ vigrahaṃ grahītuṃ sāmarthyam /
tathāhi śrūyate subrahmaṇyārthavāde- medhātithermeṣeti /
'medhātithiṃ ha kāṇvāyanamindro meṣo bhūtvā jahāra' (ṣaḍviṃśa. brā. 1.1) iti /
smaryate ca- 'ādityaḥ puruṣo bhūtvā kuntīmupajagāma ha' iti /
mṛdādiṣvapi cetanā adhiṣṭhitāro 'bhyupagamyante- mṛdabravīdāpobruvannityādidarśanāt /
jyotirādestu bhūtadhātorādityādiṣvacetanatvamabhyupagamyate /
cetanāstvadhiṣṭhitāro devatātmano mantrārthavādādivyavahārādityuktam /
yadapyuktaṃ mantrārthavādayoranyāyārthatvānna devatāvigrahādiprakāśanasāmarthyamiti /
atra brūmaḥ - pratyayāpratyayau hi sadbhāvāsadbhāvayoḥ kāraṇaṃ, nānyarthatvamananyārthatvaṃ vā /
tathāhyanyārthamapi prasthitaḥ pathi patitaṃ tṛṇaparṇādyastītyeva pratipadyate /
atrāha- viṣama upanyāsaḥ /
tatra hi tṛṇaparṇādiviṣayaṃ pratyakṣaṃ pravṛttamasti yena tadastitvaṃ pratipadyate /
atra punarvidhyuddeśaikavākyabhāvena stutyarther'thavādena pārthagarthyena vṛttāntaviṣayā pravṛttiḥ śakyādhyavasātum /
nahi 'na surāṃ pibet' iti nañvati vākye padatrayasaṃbandhātsurāpānapratiṣedha evaikor'tho 'vagamyate /
na punaḥ surāṃ pibediti padadvayasaṃbandhātsurāpānavidhirapīti /
atrocyate- viṣama upanyāsaḥ /
yuktaṃ yatsurāpānapratiṣedhe padānvayasyaikatvādavāntaravākyārthasyāgrahaṇam /
vidhyuddeśārthavādayostvarthavādasthāni padāni pṛthaganvayavṛttāntaviṣayaṃ pratipadyānantaraṃ kaimarthyavaśena kāmaṃ vidheḥ stāvakatvaṃ pratipadyante /
yathāhi- 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' ityatra vidhyuddeśavartināṃ vāyavyādipadānāṃ vidhinā saṃbandhaḥ, naivaṃ 'vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayati' ityeṣāmarthavādagatānāṃ padānām /
nahi bhavati vāyurvā ālabheteti kṣepiṣṭhā devatā vā ālabhetetyādi /
vāyusvabhāvasaṃkīrtanena tvavāntaramanvayaṃ pratipadyaivaṃ viśiṣṭadaivatyamidaṃ karmeti vidhiṃ stuvanti /
tadyatra so 'vāntaravākyārthaḥ pramāṇāntaragocaro bhavati tatra tadanuvādenarthavādaḥ pravartate /
yatra pramāṇāntaraviruddhastatra guṇavādena /
yatra tu tadubhayaṃ nāsti tatra kiṃ pramāṇāntarābhāvādguṇavādaḥ syādāhosvitpramāṇāntarāvirodhādvidyamānavāda iti pratītiśaraṇairvidyamānavāda āśrayaṇīyo na guṇavādaḥ /
etena mantro vyākhyātaḥ /
apica vidhibhirevendrādidaivatyāni havīṃṣi codayadbhirapekṣitamindrādīnāṃ svarūpam /
nahi svarūparahitā indrādayaścetasyāropayituṃ śakyante /
naca cetasyanārūḍhāyai tasyai tasyai devatāyai haviḥ pradātuṃ śakyate /
śrāvayati ca- 'yasyai devatāyai havirgṛhītaṃ syāttāṃ dhyāyedvaṣaṭkariṣyan' (ai.brā. 3.8.1) iti /
naca śabdamātramarthasvarūpaṃ saṃbhavati, śabdārthayorbhedāt /
tatra yādṛśaṃ mantrārthavādayorindrādīnāṃ svarūpamavagataṃ na tattādṛśaṃ śabdapramāṇakena pratyākhyatuṃ yuktam /
itihāsapurāṇamapi vyākhyātena mārgeṇa saṃbhavanmantrārthavādamūlatvātprabhavati devatāvigrahādi sādhayitim /
pratyakṣādimūlamapi saṃbhavati /
bhavati hyasmākamapratyakṣamapi cirantanānāṃ pratyakṣam /
tathāca vyāsādayo devādibhiḥ pratyakṣaṃ vyavaharantīti smaryate /
yastu brūyādidānīntanānāmiva pūrveṣāmapi nāsti devādibhirvyavahartuṃ sāmarthyamiti sa jagadvaicitryaṃ pratiṣedhet /
idānīmiva ca nānyadapi sārvabhaumaḥ kṣatriyo 'stīti brūyāt /
tataśca rājasūyādicodanoparundhyāt /
idānīmiva ca kālāntare 'pyavyavasthitaprāyānvarṇāśramadharmānpratijānīta /
tataśca vyavasthāvidhāyi śāstramanarthakaṃ syāt /
tasmāddharmotkarṣavaśāccirantanā devādibhiḥ pratyakṣaṃ vyavajahnuriti śliṣyate /
apica smaranti- 'svādhyāyādiṣṭadevatāsaṃprayogaḥ' (yo.sū. 2.44) ityādi /
yogo 'pyaṇimādyaiśvaryarprāptiphalaḥ smaryamāṇo na śakyate sāhasamātreṇa pratyākhyātum /
śrutiśca yogamāhātmyaṃ prakhyāpayati- 'pṛthivyaptejo 'nilakhe samutthite pañcātmake yogaguṇe pravṛtte /
na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram'' (śvaṃ. 2.12) iti /
ṛṣīṇāmapi mantrabrāhmaṇadarśināṃ sāmarthyaṃ nāsmadīyena sāmarthyenopamātuṃ yuktam /
tasmātsamūlamitihāsapurāṇam /
lokaprasiddhirapi na sati saṃbhave nirālambanādhyavasātuṃ yuktā /
tasmādupapanno mantrādibhyo devādīnāṃ vigrahavattvādyavagamaḥ /
tataścārthitvādisaṃbhavādupapanno devādīnāmapi brahmavidyāyāmadhikāraḥ /
kramamuktidarśanānyapyevamevopapadyante // 33 //



----------------------

FN: yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetetyanvayaḥ /
tadbrahma yo devānāṃ madhye pratyaktvenābudhyata /
ādigrahaṇenetihāsapurāṇadharmaśāstrāṇi gṛhyante /
vidhyuddeśo vidhivākyaṃ tadekavākyatayā /
vṛttānto bhūtārthaḥ /
śliṣyate yujyate /
mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ /



sūtrābhyāṃ prāptaṃ pūrvapakṣaṃ nirasyati-tuśabda ityādinā /
brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvaditi uktaheturaprayojaka ityāha-yadyapīti /
darśādikaṃ, na brāhmaṇamadhikaroti, karmatvāt, rājasūyādivaditi ābhāsasāmyaṃ vidyātvahetorāha-naceti /
yatra yasyādhikāraḥ saṃbhavati sa tatrādhikārīti nyāyastulya ityarthaḥ /
yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetatyanvayaḥ /
tadbrahma yo yo devādīnāṃ madhye pratyaktvenābudhyata sa tadbrahmābhavadityarthaḥ /
te ha devā ūcuranyonyaṃ, tata indravirocanau surāsurarājau prajāpatiṃ brahmavidyāpradaṃ jagmaturiti ca liṅgamastītyarthaḥ /
kimatra brahmāmṛtamiti gandharvapraśne yājñavalkya uvāca tamiti mokṣadharmeṣu śrutaṃ devādīnāmadhikāraliṅgamityāha-smārtamiti /
yathā bālānāṃ golakeṣu cakṣurādipadaprayoge 'pi śāstrajñairgolakātiriktendriyāṇi svīkriyante, yathā jyotirādau sūryādiśabdaprayoge 'pi vigrahavaddevatā svīkāryā ityāha-jyotirādīti /
tathā cetanatvena vyavahārādityarthaḥ /
ekasya jaḍacetanobhayarūpatvaṃ kathaṃ, tatrāha-astihīti /
tathāhi vigrahavattayā devavyavahāraḥśrūyate /
subrahmaṇya udgātṛgaṇastha ṛtvik tatsaṃbandhī yor'thavādaḥ 'indra, agaccha'ityādiḥ /
tatra medhātithermeṣa, itīndrasaṃbodhanaṃ śrutaṃ, tadvyācaṣṭe-meveti /
muniṃ meṣo bhūtvā jahāreti jñāpanārthaṃ meṣa, itīndrasaṃbodhanamityarthaḥ /
yaduktamādityādayo mṛdādivadacetanā eveti, tanna, sarvatra jaḍajaḍāṃśadvayasattvādityāha-mṛditi /
ādityādau ko jaḍabhāgaḥ kaścetanāṃśa iti, tatrāha-jyotirādestviti /
mantrādikaṃ padaśaktyā bhāsamānavigrahādau svārthe na pramāṇaṃ, anyaparatvāt, viṣaṃ bhuṅkṣveti vākyavadityāha-yadapīti /
anyaparādapi vākyādbādhābhāve svārtho grāhya ityāha-atra brūma iti /
tātparyaśūnye 'pyarthe pratyayamātreṇāstitvamudāharati-tathāhīti /
tṛṇādau pratyayo 'sti vigrahādau sa nāstīti vaiṣamyaṃ śaṅkate-atrāheti /

vidhyuddeśo vidhivākyaṃ, tadekavākyatayā praśasto vidhirityevārthavādeṣu pratyayaḥ /
vṛttānto bhūtārthaḥ /
vigrahādiḥ tadviṣayaḥ pratyayo nāstītyarthaḥ /
nanvavāntaravākyena vigrahādipratyayo 'stvityata āha-nahīti /
surāpānapratyayo 'pi syāditi bhāvaḥ /
padaikavākyatvavākyaikavākyatvavaiṣamyānmaivamityāha-atrocyata iti /
nañpadamekaṃ yadā surāṃ pibediti padābhyāmanveti tadā padaikavākyamekamevārthānubhavaṃ karoti natu padadvayaṃ pṛthaksurāpānaṃ bodhayati, tasya vidhau niṣedhānupapattervākyārthānubhavaṃ pratyadvāratvāt /
arthavādastu bhūtārthasaṃsargaṃ stutidvāraṃ bodhayanvidhinā vākyaikavākyatāṃ bhajata ityasti vigrahādyanubhava ityarthaḥ /
nanvarthavādasthapadānāmavāntarasaṃsargabodhakatvaṃ vinā sākṣādeva vidhyanvayo 'stu tatrāha-yathā hīti /
sākṣādanvayāyogaṃ darśayati-na hīti /

arthavādātsarvatra svārthagrahaṇamāśaṅkyārthavādānvibhajate-tadyatreti /
tattatrārthavādeṣu yatra 'agnirhimasya bheṣajam'ityādāvityarthaḥ /
'ādityo yūpaḥ'ityabhedo bādhita iti tejasvitvādiguṇavādaḥ /
yatra 'vajrahastaḥ purandaraḥ'ityādau mānāntarasaṃvādavisaṃvādau na stastatra bhūtārthavāda ityarthaḥ /
iti vimṛśyetyadhyāhāraḥ /
vigrahārtavādaḥ svārthe 'pi tātparyavān'anyaparatve satyajñātābādhitārthakaśabdatvāt, prayājādivākyavaditi nyāyaṃ mantreṣvatidiśati-eteneti /
vedāntānuvādaguṇavādānāṃ nirāsāya hetau padāni /
na cobhyaparatve vākyabhedaḥ, avāntarārthasya mahāvākyārthatvāditi bhāvaḥ /
vidhyanupapattyāpi svargavaddevatāvigraho 'ṅgīkārya ityāha-apiceti /
nanu kleśātmake karmaṇi vidhiḥ phalaṃ vinānupapanna iti bhavatu 'yanna duḥkhena saṃbhinnam'ityarthavādasiddhaḥ svargo vidhipramāṇakaḥ /
vigrahaṃ vinā vidheḥ kānupapattiḥ, tāmāha-na hīti /
uddiśya tyāgānupapattyā cetasyāroho 'ṅgīkārya ityatra śrutimapyāha-yasyā iti /
ataścetasyārohārthaṃ vigraha eṣṭavyaḥ /
kiñca karmaprakaraṇapāṭhādvigrahapramitiḥ prayājavatkarmāṅgatvenāṅgīkāryā, tāṃ vinā karmāpūrvāsiddheḥ /
kiñca suprasannavigrahavaddevatāṃ tyaktvā śabdamātraṃ devateti bhaktirayuktetyāha-naca śabdeti /
na cākṛtimātraṃ śabdaśakyamastu kiṃ vigraheṇeti vācyaṃ, nirvyaktyākṛtyayogāt /
ataḥ śabdasyārthākāṅkṣāyāṃ mantrādipramitavigraho 'ṅgīkārya ityāha-tatreti /
evaṃ mantrārthavādamūlakamitihāsādikamapi vigrahe mānamityāha-itihāseti /
pramāṇatvena saṃbhavadityarthaḥ /
vyāsādīnāṃ yogināṃ devatādipratyakṣamapītihāsādermūlamityāha-pratyakṣeti /
vyāsādayo devādipratyakṣaśūnyāḥ, prāṇitvāt, asmadvadityanumānamatiprasaṅgena dūṣayati-yastvityādinā /
sarvaṃ ghaṭābhinnaṃ, vastutvāt, ghaṭavaditi jagadvaicitryaṃ nāstītyapi sa brūyāt /

tathā kṣatriyābhāvaṃ varṇāśramābhāvaṃ varṇāśramādyavyavasthāṃ ca brūyāt, niraṅkuśabuddhitvāt /
tathāca rājasūyādiśāstrasya kṛtādiyugadharmavyavasthāśāstrasya bādha ityarthaḥ /
yogasūtrārthādapi devādipratyakṣasiddhirityāha-apiceti /
mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ /
yogamahātmyasya śrutismṛtisiddhatvādyogināmasti devādipratyakṣamityāha-yoga iti /
pādatalādājānorjānorānābhernābherāgrīvaṃ grīvāyāścākeśaprarohaṃ tataścabrahmarandhraṃ pṛthivyādipañcake samutthite dhāraṇayā jite yogaguṇe cāṇimādike pravṛtte yogābhivyaktaṃ tejomayaṃ śarīraṃ prāptasya yogino na rogādisparśa ityarthaḥ /
citrakārādiprasiddhirapi vigrahe mānamityāha-loketi /
adhikaraṇārthamupasaṃharati-tasmāditi /
cintāyāḥ phalamāha-krameti /
ekameva devādīnāṃ brahmavidyādhikāre satyeva devatyaprāptidvārā kramamuktiphalānyupāsanāni yujyante /
devānāmanadhikāre jñānābhāvātkramamuktyarthināmupāsaneṣu pravṛttirna syāt, ato 'dhikāranirṇayātpravṛttisiddhiriti bhāvaḥ //33//


END BsCom_1,3.8.33

____________________________________________________________________________________________

START BsCom_1,3.9.34



apaśūdrādhikaraṇam / sū. 34-38

śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | BBs_1,3.34 |

yathā manuṣyādhikāraniyamamapodya devādīnāmapi vidyāsvadhikāra uktastathaiva dvijātyadhikāraniyamāpavādena śūdrasyāpyadhikāraḥ syādityetāmāśaṅkāṃ nivartayitumidamadhikaraṇamārabhyate /
tatra śūdrasyāpyadhikāraḥ syādasti tāvatprāptam /
arthitvasāmarthyayoḥ saṃbhavāt /
'tasmācchūdroyajñe 'navakḷptaḥ' (tai.saṃ. 8.1.1.6) itivat 'śūdro vidyāyāmanavakḷptaḥ' iti ca niṣedhāśravaṇāt /
yacca karmasvanadhikārakāraṇaṃ śūdrasyānagnitvaṃ na tadvidyāsvavikārasyāpavādakaṃ liṅgam /
nahyāhavanīyādirahitena vidyā vedituṃ na śakyate /
bhavati ca liṅgaṃ śūdrādhikārasyopoddhalakam /
saṃvargavidyāyāṃ hi jānaśrutiṃ pautrāyaṇaṃ śuśrūṣuṃ śūdraśabdena parāmṛśati- 'aha hāretvā śūdra tavaiva saha gobhirastu' (chāṃ 4.2.3) iti /
viduraprabhṛtayaśca śūdrayoniprabhavā api viśiṣṭavijñānasaṃpannāḥ smaryante /
tasmādadhikriyate śūdro vidyāsviti /

evaṃ prāpte brūmaḥ - na śūdrasyādhikāraḥ, vedādhyayanābhāvāt /
adhītavedo hi viditavedārtho vedārtheṣvadhikriyate /
naca śūdrasya vedādhyayanamasti, upanayanapūrvakatvādvedādhyayanasya /
upanayanasya ca varṇatrayaviṣayatvāt /
yattvarthitvaṃ na tadasati sāmarthye 'dhikārakāraṇaṃ bhavati /
sāmarthyamapi na lokikaṃ kevalamadhikārakāraṇaṃ bhavati /
śāstrīyer'the śāstrīyasya sāmarthyasyāpekṣitatvāt /
śāstrīyasya ca sāmarthyasyādhyayananirākaraṇena nirākṛtatvāt /
yaccedaṃ 'śūdro yajñe 'navakḷptaḥ' iti tannyāyapūrvakatvādvidyāyāmapyanavakḷptatvaṃ dyotayati, nyāyasya sādhāraṇatvāt /
yatpunaḥ saṃvargavidyāyāṃ śūdraśabdaśravaṇaṃ liṅgaṃ manyase, na talliṅgaṃ nyāyābhāvāt /
nyāyokte hi liṅgadarśanaṃ dyotakaṃ bhavati /
nacātra nyāyo 'sti /
kāmaṃ cāyaṃ śūdraśabdaḥ saṃvargavidyāyāmevaikasyāṃ śūdramadhikuryāt, tadviṣayatvāt, na sarvāsu vidyāsu /
arthavādasthāttu na kvacidapyayaṃ śūdramadhikartumutsahate /
śakyate cāyaṃ śūdraśabdo 'dhikṛtavaṣayo yojayitum /
kathamityucyate- 'kambara enametatsantaṃ sayugvānamiva raikvamāttha'' (chā. 4.1.3) ityasmāddhaṃsavākyādātmano 'nādaraṃ śrutavato jānaśruteḥ pautrāyaṇasya śugutpede, tāmṛṣīraikvaḥ śūdraśabdenānena sūcayaṃbabhūvātmanaḥ parokṣajñatākhyāpanāyeti gamyate /
jātiśūdrasyānadhikārāt /

kathaṃ punaḥ śūdraśabdena śugutpannā sūcyata iti /

ucyate- tadādravaṇāt /
śucamabhidudrāva, śucā vābhidudruve, śucā vā raikvamabhidudrāveti śūdraḥ /
avayavārthasaṃbhavādrūḍhārthasya cāsaṃbhavāt /
dṛśyate cāyamartho 'syāmākhyāyikāyām // 34 //



----------------------

FN: anavakḷpto 'samarthaḥ tasmādanagnitvāt /
aheti nipātaḥ khedārthaḥ /
hāreṇa niṣkeṇa itvāgantā ratho hāretvā saca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhyasthyānupayogineti bhāvaḥ /
yajñetyupalakṣaṇaṃ vidyāyāmanavakḷpta ityasya /
'niṣādasthapatiṃ yājayet' iti niṣādasthapatiścodyate, śūdraḥ saṃvargavidyāyām /
kaṃ u are iti padacchedaḥ /
u śabdopyarthaḥ /
yugvā gantrī śakaṭī tathā saha sthitaṃ raikvamivaitadvacanamāttha /



śugasya-sūcyate hi /
pūrveṇāsya dṛṣṭāntasaṃgatimāha-yatheti /
pūrvatra devādīnāmadhikārasidhyaryaṃ mantrādīnāṃ bhūtārthe vigrahādau samanvayoktyā vedāntānāmapi bhūtārthe brahmaṇi samanvayo dṛḍhīkṛtaḥ /
atrāpi śūdraśabdasya śrautasya kṣatriye samanvayoktyā sa dṛḍhīkriyata ityadhikaraṇadvayasya prāsaṅgikasyāsminsamanvayādhyāye 'ntarbhāva iti mantavyam /
pūrvapakṣe śūdrasyāpi dvijavadvedāntaśravaṇe pravṛttiḥ, siddhānte tadabhāva iti phalam //
atra vedāntavicāro viṣayaḥ, sa kiṃ śūdramadhikīroti na veti saṃbhavāsaṃbhavābhyāṃ saṃdehe pūrvapakṣamāha-tatra śūdrasyāpītyādinā /
tasmādanagnitvādanavalkṛpto 'samarthaḥ /
vidyārthini śūdraśabdaprayogālliṅgādapi śūdrasyādhikāra ityāha-bhavaticeti /
jānaśrutiḥ kila ṣaṭ śatāni gavāṃ rathaṃ ca raikāya gurave nivedya māṃ śikṣayetyuvāca /
tato raiko vidhuraḥ kanyārthī sannidamuvāca /
aheti nipātaḥ khedārthaḥ /
hāreṇa niṣkeṇa yukta itvā gantā ratho hāretvā sa ca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhasthyānupayogineti bhāvaḥ /
arthitvādisaṃbhave śreyaḥsādhane pravṛttirucitā svābhāvikatvāditi nyāyopetālliṅgādityāha-tasmāditi /
sūtrādbahireva siddhāntayati-na śūdrasyādhikāra ityādinā /
āpātato vidito vedārtho yena tasyetyarthaḥ /
adhyayanavidhinā saṃskṛto vedastadutthamāpātajñānaṃ ca vedārthavicāreṣu śāstrīyaṃ sāmarthyaṃ tadabhāvācchūdrasyārthitvādisaṃbhavanyāyāsiddhernāsti vedāntavicārādhikāra ityarthaḥ /
yadvādhyayanasaṃskṛtena vedena vidito niścito vedārtho yena tasya vedārtheṣu vidhiṣvadhikāro nānyasya, anadhītavedasyāpi vedārthānuṣṭhānādhikāre 'dhyayanavidhivaiyarthyāpātāt /
ataḥ phalaparyantabrahmavidyāsādhaneṣu śravaṇādividhiṣu śūdrasyānadhikāra ityarthaḥ /
adhītavedārthajñānavattvarūpasyādhyayanavidhilabhyasya sāmarthyasyābhāvāditi nyāyasya tulyatvāt, yajñapadaṃ vedārthāpalakṣaṇārthamityāha-nyāyasya sādhāraṇatvāditi /
tasmācchūdra iti tacchabdaparāmṛṣṭanyāyasya yajñabrahmavidyayostulyatvādityarthaḥ /
pūrvoktaṃ liṅgaṃ dūṣayati-yaditi /
asāmarthyanyāyenārthitvādisaṃbhavanyāyasya nirastatvādityarthaḥ /
nanu 'niṣādasthapatiṃ yājayet'ityatrādhyayanābhāvo 'pi niṣādaśabdānniṣādasyeṣṭāviva śūdraśabdācchūdrasya vidyāyāmadhikāro 'stvityāśaṅkya saṃvargavidyāyāmadhikāramaṅgīkaroti-kāmamiti /
tadviṣayatvāttatra śrutatvādityarthaḥ /
vastutastu vidhivākyasthatvānniṣādaśabdo 'pyadhikārisamarpakaḥ, śūdraśabdastu vidyāvidhiparārthavādastho nādhikāriṇaṃ bodhayati, asāmarthyanyāyavirodhenānyaparaśabdasya svārthabodhitvāsaṃbhavāditi matvāṅgīkāraṃ tyajati-arthavādeti /
tarhi śūdraśabdasyātra śrutasya kor'tha ityāśaṅkya sūtreṇārthamāha-śakyate cetyādinā /
jānaśrutirnāma rājā nidāghasamaye rātrau prāsādatale suṣvāpa, tadā tadīyānnadānādiguṇagaṇatoṣitā ṛṣayo 'sya hitārthaṃ haṃsā bhūtvā mālārūpeṇa tasyoparyājagmuḥ, teṣu pāścātyo haṃso 'gresaraṃ haṃsamuvāca, bho bho bhadrākṣa, kiṃ na paśyasi jānaśruterasya tejaḥ svargaṃ vyāpya sthitaṃ, tattvāṃ dhakṣyati na gaccheti /
tamagresara uvāca, kamapyenaṃ varākaṃ vidyāhīnaṃ santam, are, sayugvānaṃ yugva gantrī śakaṭī tayā saha sthitaṃ raikvamivaitadvacanamāttha /
raikvasya hi brahmiṣṭhasya tejo duratikramaṃ nāsyānātmajñasyetyarthaḥ /
asmadvacanakhinno rājā śakaṭaliṅgena raikaṃ jñātvā vidyāvānbhaviṣyatīti haṃsānāmabhiprāyaḥ /
kaṃ u are iti padacchedaḥ /
uśabdo 'pyarthaḥ /
teṣāṃ haṃsānāmanādaravākyaśravaṇādasya rājñaḥ śugutpannā, sā śūdraśabdena raikveṇa sūcyate hīti sūtrānvayaḥ /
śrutayaugikārthalābhe sati ananvitarūḍhyarthastyājya iti nyāyadyotanārtho hiśabdaḥ /
tadādravaṇāt tayā śucā ādravaṇāt /
śūdraḥ śokaṃ prāptavān /
śucā vā kartryā rājābhidudruve prāptaḥ /
śucā vā karaṇena raikvaṃ gatavānityarthaḥ //34//


END BsCom_1,3.9.34

____________________________________________________________________________________________

START BsCom_1,3.9.35



kṣatriyatvagateś cottaratra caitrarathena liṅgāt | BBs_1,3.35 |

itaśca na jātiśūdro jānaśrutiḥ /
yatkāraṇaṃ prakaraṇanirūpaṇena kṣatriyatvamasyottaratra caitrarathenābhipratāriṇā kṣatriyeṇa samabhivyāhārādgamyate /
uttaratra hi saṃvargavidyāvākyaśeṣe caitrarathirabhipratārī kṣatriyaḥ saṃkīrtyate- ' atha ha śaunakaṃ ca kapoyamabhipratāraṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī vibhikṣe' (chā. 4.3.5) iti /
caitrarathitvaṃ cābhipratāriṇaḥ kāpeyayogādavagantavyam /
kāpeyayogo hi citrarathasyāvagataḥ 'etena vai citrarathaṃ kāpeyā ayājayan' (tāṇḍa.brā. 20.12.5) iti /
samānānvayānāṃ ca prāyeṇa samānānvayā yājakā bhavanti /
'tasmāccaitrarathirnāmakaḥ kṣatrapatirajāyata' iti ca kṣatrapatitvāvagamātkṣatriyatvamasyāvagantavyam /
tena kṣatriyeṇābhipratāriṇā saha samānāyāṃ vidyayāyāṃ saṃkīrtanaṃ jānaśruterapi kṣatriyatvaṃ sūcayati /
samānānāmeva hi prāyeṇa samabhivyāhārā bhavanti /
kṣattṛpreṣaṇādyaiśvaryayogācca jānaśruteḥ kṣatriyatvāvagatiḥ /
ato na śūdrasyādhikāraḥ // 35 //



----------------------

FN: saṃvargavidyāvidhyanantaramarthavādārambhārtho 'thābdaḥ /
ha śabdo vṛttāntāvadyotī /
śunakaputraṃ kapigotraṃ purohitamabhipratārināmakam /

kṣattā sūtastasya raikvānveṣaṇāya preṣaṇam /



śūdraśabdasya yaugikatve liṅgamāha-kṣatriyatveti /
saṃvargavidyāvidhyanantaramarthavāda ārabhyate /

śunakasyāpatyaṃ kapigotraṃ purohitamabhipratārināmakaṃ rājānaṃ ca kakṣasenasyāpatyaṃ sūdena pariviṣyamāṇau tau bhoktumupaviṣṭau baṭurbhikṣitavānityarthaḥ /
nanvasya caitrarathitvaṃ na śrutamityata āha-caitrarathitvaṃ ceti /
etena dvirātreṇeti chāndogyaśrutyaiva pūrvaṃ citrarathasya kāpeyayoga uktaḥ /
abhipratāriṇo 'pi tadyogāccitrarathavaṃśyatvaṃ niścīyate /
rājavaṃśyānāṃ hi prāyeṇa purohitavaṃśyā yājakā bhavantītyarthaḥ /
nanvastvabhipratāriṇaścaitrarathitvaṃ, tāvatā kathaṃ kṣatriyatvaṃ, tatrāha-tasmāditi /
citrarathādityarthaḥ /
kṣattā sūtastasya raikvānveṣaṇāya preṣaṇaṃ annagodānādikaṃ ca jānaśruteḥ kṣatriyatve liṅgam //35//


END BsCom_1,3.9.35

____________________________________________________________________________________________

START BsCom_1,3.9.36



saṃskāraparāmarśāt tadabhāvābhilāpāc ca | BBs_1,3.36 |

itaśca na śūdrasyādhikāraḥ, yadvidyāpradeśeṣūpanayanādayaḥ saṃskārāḥ parāmṛśyante- 'taṃ hopaninye' (śa.brā. 11.5.3.13) /
' adhīhi bhagava iti hopasasāda' (chā. 7.1.1) ' brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ' (pra. 1.1) iti ca /
' tānhānupanīyaiva' (chā. 5.11.7) ityapi pradarśitaivopanayanaprāptirbhavati /
śūdrasya saṃskārābhāvo 'bhilapyate, 'śūdraścaturtho varṇa ekajātiḥ' (manu. 10.4)

ityekajātitvasmaraṇāt /
'na śūdro pātakaṃ kiñcinna ca saṃskāramarhati' (manu. 10.12.6) ityādibhiśca // 36 //



----------------------

FN: adhīhi upadiśeti yāvat /

brahmaparā vedapāragāḥ /
paraṃ nirguṇaṃ brahma /
upāsannā upāgatāḥ /
anupanīyaiveti hīnavarṇenottamavarṇā anupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ /
ekajātiranupanītaḥ /



atra śūdraśabdo yaugika eveti na śūdrasyādhikāra iti sthitam /
tatra liṅgāntaramāha-saṃskāreti /
upanayanaṃ vedagrahaṇāṅgaṃ śūdrasya nāstīti pūrvamuktam /
iha vidyāgrahaṇāṅgasyopanayanasaṃskārasya sarvatra parāmarśācchūdrasya tadabhāvānna vidyādhikāraḥ ityucyate /
bhāṣye ādipadenādhyayanaguruśuśrūṣādayo gṛhyante /
taṃ śiṣyamācārya upanītavānityarthaḥ /
nārado 'pi vidyārthī mantramuccārayansanatkumāramupagata ityāha-adhīti /
upadiśeti yāvat /
brahmaparā vedapāragāḥ saguṇabrahmaniṣṭhāḥ paraṃ nirguṇaṃ brahmānveṣamāṇā eṣa pippalādastajjijñāsitaṃ sarvaṃ vakṣyatīti niścitya te bharadvājādayaḥ ṣaḍ ṛṣayastamupagatā ityarthaḥ /
nanu vaiśvānaravidyāyāmṛṣīnrājānupanīyaiva vidyāmuvāceti śruteranupanītasyāpyasti vidyādhikāra ityata āha-tānheti /
te ha samitpāṇayaḥ pūrvāhne praticakramira iti pūrvavākye brāhmaṇā upanayanārthamāgatā iti upanayanaprāptiṃ darśayitvā niṣidhyate /
hīnavarṇenottamavarṇānupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ /
ekajātiranupanītaḥ /
pātakamabhakṣyabhakṣaṇakṛtam //36//


END BsCom_1,3.9.36

____________________________________________________________________________________________

START BsCom_1,3.9.37



tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |

itaśca na śūdrasyādhikāraḥ /
yatsatyavacanena śūdratvābhāve nirdhārite jābālaṃ gautama upanetumanuśāsituṃ ca pravavṛte 'naitadbrāhmaṇo vivaktumarhati samidhaṃ somyāharopa tvā neṣye na satyādagāḥ' (chā. 4.4.5) iti śrutiliṅgāt // 37 //



----------------------

FN: nāhaṃ gotraṃ vedmi na mātā vetti parantu tathoktam upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhītyanena satyavacanena /



satyakāmaḥ kilamṛtapitṛko jabālāṃ mātaramapṛcchat, kiṅgotro 'hamiti /
taṃ mātovāca bhartṛsevāvyagratayāhamapi tava piturgotraṃ na jānāmi, jabālā tu nāmāhamasmi satyakāmo nāma tvamasīti etāvajjānāmīti /
tataḥ sa jābālo gautamamāgatya tena kiṅgotro 'sīti pṛṣṭa uvāca, nāhaṃ gotraṃ vedmi na mātā vetti parantu me mātrā kathitaṃ, upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhīti /
anena satyavacanena tasya śūdratvābhāvo nirdhāritaḥ /
abrāhmaṇa etatsatyaṃ vivicya vaktuṃ, nārhatīti nirdhārya, he somya, satyāttvaṃ nāgāḥ satyaṃ na tyaktavānasi, atastvāmupaneṣye, tadarthaṃ samidhamāhareti gautamasya pravṛtteśca liṅgānna śūdrasyādhikāra ityāha-tadabhāveti //37//


END BsCom_1,3.9.37

____________________________________________________________________________________________

START BsCom_1,3.9.38



śravaṇādhyayanārthapratiṣedhāt smṛteś ca | BBs_1,3.38 |

itaśca na śūdrasyādhikāraḥ /
yadasya smṛteḥ śravaṇādhyayanārthapratiṣedho bhavati /
vedaśravaṇapratiṣedho vedādhyayanapratiṣedhastadarthajñānānuṣṭhānayośca pratiṣedhaḥ śūdrasya smaryate /
śravaṇapratiṣedhastāvat 'athāsya vedamupaśṛṇvatastrapujatubhyāṃ śrotrapratipūraṇam' iti /
'padyu ha vā etacchmaśānaṃ yacchūdrastasmācchūdrasamīpe nādhyetavyam' iti ca /
ata evādhyayanapratiṣedhaḥ /
yasya hi samīpe 'pi nādhyetavyaṃ bhavati sa kathamaśrutamadhīyīta /
bhavati ca vedoccāraṇe jihvācchedo dhāraṇe śarīrabheda iti /
ata eva cārthādarthajñānānuṣṭhānayoḥ pratiṣedho bhavati 'na śūdrasya matiṃ dadyāt' iti, 'dvijātīnāmadhyayanamijyā dānam' iti ca /
yeṣāṃ punaḥ pūrvakṛtasaṃskāravaśādviduradharmavyādhaprabhṛtīnāṃ jñānotpattisteṣāṃ na śakyate phalaprāptiḥ pratiṣeddhuṃ, jñānasyaikāntikaphalatvāt /
'śrāvayeccaturo varṇān' iti cetihāsapurāṇādhigame cāturvarṇyasyādhikārasmaraṇāt /
vedapūrvakastu nāstyadhikāraḥ śūdrāṇāmiti sthitam // 38//



----------------------

FN: trapujatubhyāṃ saṃtāpadrutābhyāṃ sīsalākṣābhyām /
padyu pādayuktaṃ /
saṃcārasamarthamiti yāvat /
matirvedārthajñānam /



smṛtyā śravaṇādiniṣedhācca nādhikāra ityāha-śravaṇeti /
asya śūdrasya dvijaiḥ paṭhyamānaṃ vedaṃ pramādācchṛṇvataḥ sīsalākṣābhyāṃ taptābhyāṃ śrotradvayapūraṇaṃ prāyaścittaṃ kāryamityarthaḥ /
padyu pādayuktaṃ saṃcariṣṇurūpamiti yāvat /
bhavati ca /
smṛtiriti śeṣaḥ /
matirvedārthajñānam /
dānaṃ nityaṃ niṣidhyate śūdrasya /
naimittikaṃ tu dānamastyeva /
yaduktaṃ vidurādīnāṃ jñānitvaṃ dṛṣṭamiti, tatrāha-yeṣāmiti /

siddhānāṃ siddherdurapahnavatve 'pi sādhakaiḥ śūdraiḥ kathaṃ jñānaṃ labdhavyamityata āha-śrāvayediti //38//


END BsCom_1,3.9.38

____________________________________________________________________________________________

START BsCom_1,3.10.39



10 kampanādhikaraṇam / sū. 39

kampanāt | BBs_1,3.39 |

avasitaḥ prāsaṅgiko 'dhikāravicāraḥ /
prakṛtāmevedānīṃ vākyārthavicāraṇāṃ pravartayiṣyāmaḥ /
'yadidaṃ kiñca jagatsarvaṃ prāṇa ejati niḥsṛtam /
mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti' (kā. 2.6.2) iti /
etadvākyaṃ 'ejṛ kampane' iti dhātvarthānugamāllakṣitam /
asminvākye sarvamidaṃ jagatprāṇāśrayaṃ spandate, mahacca kiñcidbhayakāraṇaṃ vajraśabditamudyataṃ, tadvijñānāccāmṛtatvaprāptiriti śrūyate /
tatra ko 'sau prāṇaḥ kiṃ tadbhayānakaṃ vajramityapratipattervicāre kriyamāṇe prāptaṃ tāvatprasiddheḥ pañcavṛttirvāyuḥ prāṇa iti /
prasiddhereva cāśanirvajraṃ syāt /
vāyoścedaṃ māhātmyaṃ saṃkīrtyate /
katham /
sarvamidaṃ jagatpañcavṛttau vāyau prāṇaśabdite pratiṣṭhāyaijati /
vāyunimittameva ca mahadbhayānakaṃ vajramudyamyate /
vāyau hi parjanyabhāvena vivartamāne vidyutstanayitruvṛṣṭyaśanayo vivartanta ityācakṣate /
vāyuvijñānādeva cedamamṛtatvam /
tathāhi śrutyantaram- 'vāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ veda' iti /

tasmādvāyurayamiha pratipattavya iti /
evaṃ prāpte brūmaḥ- brahmaivedamiha pratipattavyam /
kutaḥ /
pūrvottarālocanāt /
pūrvottarayorhi granthabhāgayorbrahmaivanirdiśyamānamupalabhāmahe /
ihaiva kathamakasmādantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahi /
pūrvatra tāvat 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate /
tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana' (kā. 2.6.1) iti brahma nirdiṣṭaṃ, tadevehāpi saṃnidhānāt jagatsarvaṃ prāṇa ejatīti ca lokāśrayavattvapratyabhijñānānnirdiṣṭamiti gamyate /
prāṇaśabdo 'pyayaṃ prayuktaḥ, 'prāṇasya prāṇam' (bṛ. 4.4.18) iti darśanāt /
ejayitṛtvamapīdaṃ paramātmana evopapadyate na vāyumātrasya /
tathācoktam- 'na prāṇena nāpānena martyo jīvati kaścana /
itareṇa tu jīvanti yasminnetāvupāśritau' (kā. 2.5.5) iti /
uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ /
bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' (kā. 2.6.3) iti brahmaiva nirdekṣyate na vāyuḥ /
savāyukasya jagato bhayahetutvābhidhānāt /
tadevehāpi saṃnidhānānmahadbhayaṃ, vajramudyatamiti ca bhayahetutvapratyabhijñānānnirdiṣṭamiti gamyate /
vajraśabdo 'pyayaṃ bhayahetutvasāmānyātprayuktaḥ /
yathāhi vajramudyataṃ mamaiva śirasi nipatedyadyahamasya śāsanaṃ na kuryāmityanena bhayena jano niyamena rājādiśāsane pravartata evamidamagnivāyusūryādikaṃ jagadasmādeva brahmaṇo bibhyanniyamena svavyāpāre pravartata iti bhayānakaṃ vajropamitaṃ brahma /
tathāca brahmaviṣayaṃ śrutyantaram- 'bhīṣāsmādvātaḥ pavate /
bhīṣodeti sūryaḥ /
bhīṣāsmādagniścendraśca /
mṛtyurdhāvati pañcamaḥ' (tai. 8.1) iti /
amṛtatvaphalaśravaṇādapi brahmaivedamiti gamyate /
brahmajñānāddhyamṛtatvaprāptiḥ /
'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti mantravarṇāt /

yattu vāyuvijñānātkvacidamṛtatvamabhihitaṃ tadāpekṣikam /
tatraiva prakaṇāntarakaraṇena paramātmānamabhidhāya 'anto 'nyadārtam' (bṛ. 3.4) iti vāyvāderārtatvābhidhānāt /
prakaraṇādapyatra paramātmaniścayaḥ /
anyatra dharmādanyatrādharmādanyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada (kā. 1.2.14) iti paramātmanaḥ pṛṣṭatvāt // 39 //



----------------------

FN: bhīṣā bhītyā /
asmādbrahmaṇo nimittāditi yāvat /
pañcānāṃ grahaṇaṃ brahmādistambāntacarācaropalakṣaṇārtham /
'apapunarmṛtyuṃ jayati' iti śrutyā hyapamṛtyorvijaya ukto na tu paramamṛtyuvijaya ityāpekṣikatvam /


kampanāt /
asyāpi prāsaṅgikatvamāśaṅkyamāha-avasita iti /
samāpta ityarthaḥ /
kāṭhakaṃ paṭhati-yadidamiti /
sarvaṃ jagatprāṇānniḥsṛtaṃ utpannaṃ prāṇe cidātmani prerake sati ejati ceṣṭate, tacca prāṇākhyaṃ kāraṇaṃ mahadbrahma vibhetyasmāditi bhayam /
tasmin bhayahetutve dṛṣṭāntamāha-vajramiti /
yathodyataṃ vajraṃ bhayaṃ tathetyarthaḥ /
ya etatprāṇākhyaṃ brahma nirviśeṣaṃ viduste muktā bhavantītyāha-ya iti /
nanvasminsūtre kathamidaṃ vākyamudāhṛtamityata āha-etaditi /
ejatyarthasya kampanasya sūtritatvādejatipadayuktaṃ vākyamudāhṛtamityarthaḥ /
prāsaṅgikādhikāracintayāsya saṃgatirnāpekṣiteti 'śabdādeva pramitaḥ'ityanenocyate /
tatrāṅguṣṭhavākye jīvānuvādo brahmaikyajñānārtha ityuktaṃ, na tatheha prāṇānuvāda aikyajñānārthaḥ saṃbhavati, prāṇasya svarūpeṇa kalpitasyaikyāyogāt /
ataḥ prāṇopāstiparaṃ vākyamiti pratyudāharaṇena pūrvapakṣayati-prasiddheḥ pañcavṛttiriti /
nanu 'ata eva prāṇaḥ'ityādau brahmaṇi liṅgātprāṇaśrutirnītā, atrāpi sarvaceṣṭābhayahetutvaṃ brahmaliṅgamastīti nāsti pūrvapakṣāvasaro gatārthatvāditi, ata āha-vāyośceti /
pratiṣṭhāya sthitiṃ labdhvā prāṇe vāyau nimitte jagaccalatīti prasiddham /
ataḥ spaṣṭaṃ brahmaliṅgaṃ nāstīti bhāvaḥ /
vajraliṅgacca vāyurityāha-vāyviti /
vyaṣṭirviśeṣaḥ /
samaṣṭiḥ sāmānyam /
sūdbadvahireva siddhāntaṃ pratijānīte-brahmaiveti /
pūrvottaravākyaikavākyatānugṛhītaṃ sarvāśrayatvaṃ liṅgaṃ vākyabhedakaprāṇaśruterbādhakamityāha-pūrvatretyādinā /

śukraṃ svaprakāśam /
tadu nātyeti brahmānāśritaḥ ko 'pi loko nāstyevetyukārārthaḥ /
sautraṃ liṅgaṃ vyācaṣṭe-ejayitṛtvamiti /
savāyukasya sarvasya kampanaśravaṇādapi prāṇaḥ paramātmaivetyarthaḥ /
brahmaṇi vajraśabdaḥ kathamityāśaṅkya gauṇa ityāha-vajraśabda iti /
bṛhadāraṇyake 'vāyureva vyaṣṭiḥ'ityatra 'apapunarmṛtyum'ityapamṛtyujayarūpamāpekṣikamamṛtatvamucyate na mukhyāmṛtatvam, tatraiva vāyūpāstiprakaraṇaṃ samāpya 'atha hainamuṣastaḥ papraccha'iti jñeyātmānamuktvā vāyvādernāśitvokterityāha-yattu vāyvityādinā /
tasmātkāṭhakavākyaṃ jñeye samanvitaviti siddham //39//

END BsCom_1,3.10.39

____________________________________________________________________________________________

START BsCom_1,3.11.40



11 jyotiradhikaraṇam / sū. 40

jyotir darśanāt | BBs_1,3.40 |

'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti śrūyate /
tatra saṃśayyate, kiṃ jyotiḥśabdaṃ cakṣurviṣayatamopahaṃ tejaḥ kiṃvā paraṃ brahmeti /
kiṃ tāvatprāptam /
prasiddhameva tejo jyotiḥśabdamiti /
kutaḥ /
tatra jyotiḥśabdasya rūḍhatvāt /
'jyotiḥścaraṇābhidhānāt' (bra.sū /
1.1.24) ityatra hi prakaraṇājyotiḥśabdaḥ svārthaṃ parityajya brahmaṇi vartate /
naceha tadvatkiñcitsvārthaparityāge kāraṇaṃ dṛśyate /
tathāca nāḍīkhaṇḍe- 'atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate' (chā. 8.6.5) iti mumukṣorādityaprāptirabhihitā /
tasmātprasiddhameva tejo jyotiḥśabdamiti /
evaṃ prāpte brūmaḥ - parameva brahma jyotiḥśabdam /
kasmāt /
darśanāt /
tasya hīha prakaraṇe vaktavyatvenānuvṛttirdṛśyate, ' ya ātmāpahatapāpmā' (chā. 8.7.1) ityapahatapāpmatvādiguṇakasyātmanaḥ prakaraṇādāvanveṣṭavyatvena vijijñāsitavyatvena ca pratijñānāt /
'etaṃ tveva te bhūyo 'nuvyākhyāsyāmi' (chā. 8.9.3) iti cānusaṃdhānāt /
'aśarīraṃ vāvasantaṃ na priyāpriye spṛśataḥ'(chā. 8.12.1) iti cāśarīratāyai jyotiḥsaṃpatterasyābhidhānāt /
brahmabhāvāccānyatrāśarīratānupapatteḥ 'paraṃ jyotiḥ' 'sa uttamaḥ puruṣaḥ' (chā. 8.12.3) iti ca viśeṣaṇāt /
yattūktaṃ mumukṣorādityaprāptirabhihiteti /
nāsāvātyantiko mokṣo gatyutkrāntisaṃbandhāt /
nahyātyantike mokṣe gatyutkrāntī sta iti vakṣyāmaḥ // 40 //



----------------------

FN: 'atha yā etā hṛdayasya nāḍyaḥ' ityādi nāḍīkhaṇḍaḥ /
tatrādityagrahānurodhena mumukṣostatprāptirabhihiteti saṃbandhaḥ /



jyotirdarśanāt /
chāndogye prajāpatividyāvākyamāha-eṣa iti /
parañjyotiḥ śrutibhyāṃ saṃśayamāha-tatreti /
ghaṭādiviṣayāvarakatamonāśakaṃ sauramityarthaḥ pūrvatra brahmaprakaraṇasyānugrāhakaḥ sarvaśabdasaṃkocādyayogo 'stīti prāṇaśrutirbrahmaṇi nītā /
na tathātra 'ya ātmāpahatapāpmā'iti prakaraṇasyānugrāhakaṃ paśyāma iti pratyudāharaṇena pūrvapakṣamāha-prasiddhamevetyādinā /
pūrvapakṣe sūryopāstiḥ, siddhānte brahmajñānānmuktiriti phalam /
nanu jyotiradhikaraṇe jyotiḥśabdasya brahmaṇi vṛtteruktatvātkathaṃ pūrvapakṣa ityata āha-jyotiriti /
tatra gāyatrīvākye prakṛtabrahmaparāmarśakayacchabdasāmānādhikaraṇyājjyotiḥśabdasya svārthatyāgaḥ kṛtaḥ, tathātra svārthatyāge hetvadarśanātpūrvapakṣa ityarthaḥ /
jyotiḥśruteranugrāhakatvenārcirādimārgasthatvaṃ liṅgamāha-tathāceti /
'tā vā etā hṛdayasya nāḍyaḥ'iti kaṇḍikayā nāḍīnāṃ raśmīnāṃ ca mithaḥ saṃśleṣamuktvā atha saṃjñālopānantaraṃ yatra kāle etanmaraṇaṃ yathā syāttathotkrāmati atha tadā etairnāḍīsaṃśliṣṭaraśmibhirūrdhvaḥ sannupari gacchati, gatvādityaṃ brahmalokadvārabhūtaṃ gacachatītyabhihitaṃ, tathaivātrāpi śarīrātsamutthāya mṛtvā paraṃ jyotirādityākhyamupasaṃpadya taddvārā brahmalokaṃ gatvā svasvarūpeṇābhiniṣpadyata iti vaktavyam /
samutthāyopasaṃpadyeti ktvāśrutibhyāṃ jyotiṣo 'rcirādimārgasthatvabhānādityarthaḥ /
ato mārgasthasūryopāstyā kramamuktiparaṃ vākyamiti prāpte siddhāntayati-evamiti /
vyākhyeyatvenopakrānta ātmaivātra jyotiḥśabdena vyākhyena iti jyotirvākyenaikavākyatāprayojakaprakaraṇānugṛhītottamarapuruṣaśrutyā vākyabhedakajyotiḥśrutirbādhyeti bhāvaḥ /
aśarīratvaphalaliṅgācca brahmaiva jyotirna sūrya ityāha-aśarīramiti /
naca sūryaprāptyā krameṇāśarīratvaṃ syāditi vācyaṃ, paratvena viśeṣitasya jyotiṣa eva sa uttama iti parāmarśenāśarīratvaniścayādityāha-paramiti /
pūrvoktaliṅgaṃ dūṣayati-yattviti /
nāḍīkhaṇḍe daharopāsakasya yā sūryaprāptiruktā sa na mokṣa iti yuktā sūryoktiḥ, atra tu prajāpativākye nirguṇavidyāyāmarcirādigatisthasūryasyānanvayādanarthakatvāt śrutivyatyāsena svarūpaṃ sākṣātkṛtya paraṃ jyotistadevopasaṃpadyata iti vyākhyeyamiti bhāvaḥ //40//


END BsCom_1,3.11.40

____________________________________________________________________________________________

START BsCom_1,3.12.41



12 arthāntaratvavyapadeśādhikaraṇam / sū. 41

ākāśo 'rthāntaratvādivyapadeśāt | BBs_1,3.41 |

'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14.1) iti śrūyate /
tatkimākāśasabdaṃ paraṃ brahma kiṃvā prasiddhameva bhūtākāśamiti vicāre bhūtaparigraho yuktaḥ /
ākāśaśabdasya tasminrūḍhatvāt, nāmarūpanirvahaṇasya cāvakāśādānadvāreṇa tasminyojayituṃ śakyatvāt, sraṣṭṛtvādeśca spaṣṭasya brahmaliṅgasyāśravaṇāditi /
evaṃ prāpta idamucyate- parameva brahmehākāśaśabdaṃ bhavitumarhati /
kasmāt /
arthāntaratvādivyapadeśāt /
'te yadantarā tadbrahma' iti hi nāmarūpābhyāmarthāntarabhūtamākāśaṃ vyapadiśati /
naca brahmaṇo 'nyannāmarūpābhyāmarthāntaraṃ saṃbhavati' sarvasya vikārajātasya nāmarūpābhyāmeva vyākṛtatvāt /
nāmarūpayorapi nirvahaṇaṃ niraṅ kuśaṃ na brahmaṇo 'nyatra saṃbhavati /
'anena jīvenātmanānupraviśyanāmarūpe vyākaravāṇi' (chā. 6.3.2) ityādibrahmakartṛtvaśravaṇāt /

nanu jīvasyāpi pratyakṣaṃ nāmarūpaviṣayaṃ nirvoḍhutvamasti /

bāḍhamasti /
abhedastviha vivakṣitaḥ /
nāmarūpanirvahaṇābhidhānādeva ca sraṣṭṛtvādi brahmaliṅgamabhihitaṃ bhavati /
'tadbrahma tadamṛtaṃ sa ātmā' (chā. 8.14) iti ca brahmavādasya liṅgāni /
'ākāśastalliṅgāt' (bra. 1.1.22) ityasyaivāyaṃ prapañcaḥ // 41 //



----------------------

FN: nāmarūpe śabdāthā tadantaḥpātinastadbhinnatvaṃ tatkartṛtvaṃ cāyuktamityarthaḥ /



ākāśo vyapadeśāt /
chāndogyamudāharatiākāśa iti /
yathopakramabalājjyotiḥśrutibādhastathākāśopakramādbrahmādiśabdabādha iti dṛṣṭāntena pūrvapakṣayati-bhūteti /
śrutairguṇairākāśopāstirnirguṇabrahmajñānaṃ cetyubhayatra phalam /
'ākāśastalliṅgāt'

ityanena paunaruktyamāśaṅkya tadvadatra spaṣṭaliṅgāśravaṇāditi pariharati-sraṣṭṛtvādeśceti /
vai nāmeti prasiddhiliṅgasyākāśaśruteśca vākyaśeṣagatābhyāṃ brahmātmaśrutibhyāmanekaliṅgopetābhyāṃ bādho yuktaḥ /
yatra bahupramāṇasaṃvādastatra vākyasya tātparyamiti nirṇayāditi siddhāntayati-paramevetyādinā /
nāmarūpe śabdarthau tadantaḥpātinastadbhinnatve tatkartṛtvaṃ cāyuktamityarthaḥ /
nāmādikartṛtvaṃ na brahmaliṅgaṃ, jīvasthatvāditi śaṅkate-nanviti /
'anena jīvena'ityatra jīvasya brahmabhedena tatkartṛtvamucyate sākṣādayogāditi pariharati-bāḍhamiti /
yaccoktaṃ spaṣṭaṃ liṅgaṃ nāstīti, tatrāha-nāmeti /
tarhi punaruktiḥ, tatrāha-ākāśeti /
tasyaiva sādhako 'yaṃ vicāraḥ /
atrākāśaśabdasya brahmaṇi vṛttiṃ siddhavatkṛtya tatra saṃśayādipravṛtteruktatvāditi na paunaruktyamiti bhāvaḥ //41//


END BsCom_1,3.12.41

____________________________________________________________________________________________

START BsCom_1,3.13.42



13 suṣuptyutkrāntyadhikaraṇam / sū. 42-43

suṣuptyutkrāntyor bhedena | BBs_1,3.42 |

vyapadeśādityanuvartate /
bṛhadāraṇyake ṣaṣṭe prapāṭhake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityupakramya bhūyānātmaviṣayaḥ prapañcaḥ kṛtaḥ /
tatkiṃ saṃsārisvarūpamātrānvākhyānaparaṃ vākyamutāsaṃsārisvarūpapratipādanaparamiti saṃśayaḥ /
kiṃ tāvatprāptam /
saṃsārisvarūpamātraviṣayameveti /
kutaḥ /
upakramopasaṃhārābhyām /
upakrame 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti śārīraliṅgāt /
upasaṃhāre ca sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti tadaparityāgāt, madhye 'pi buddhāntādyavasthopanyāsena tasyaiva prapañcanāditi /
evaṃ prāpte brūmaḥ - parameśvaropadeśaparamevedaṃ vākyaṃ na śārīramātrānvākhyānaparam /
kasmāt /
suṣuptāvutkrāntau ca śarīrādbhedena parameśvarasya vyapadeśāt /
suṣuptau tāvat 'ayaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti śārīrādbhedena parameśvaraṃ vyapadiśati /
tatra puruṣaḥ śārīraḥ syāttasya veditṛtvāt /
bāhyābhyantaravedanaprasaṅge sati tatpratiṣedhasaṃbhavāt /
prājñaḥ parameśvaraḥ, sarvajñatvalakṣaṇayā prajñayā nityamaviyogāt /
tathotkrāntāvapi 'ayaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti' (bṛ. 4.3.35) iti jīvādbhedena parameśvaraṃ vyapadiśati /
tatrāpi śārīro jīvaḥ syāccharīrasvāmitvāt /
prājñastu sa eva parameśvaraḥ /
tasmātsuṣuptyutkrāntyorbhedena vyapadeśātparameśvara evātra vivakṣata iti gamyate /
yaduktamādyantamadhyeṣu śārīraliṅgāttatparatvamasya vākyasyeti /
atra brūmaḥ - upakrametāvat 'yo 'yaṃ vijñānamayaḥ prāṇeṣu iti na saṃsārisvarūpaṃ vivakṣitaṃ kiṃ tarhyanūdya saṃsārisvarūpaṃ pareṇa brahmaṇāsyaikatāṃ vivakṣati /
yato 'dhyāyatīva lelāyatīva' ityevamādyuttaragranthapravṛttiḥ saṃsāridharmanirākaraṇaparā lakṣyate /
tathopasaṃhāre 'pi yathopakramamevopasaṃharati- 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' iti /
yo 'yaṃ vijñānamayaḥ prāṇeṣu saṃsārī lakṣyate sa vā eṣa mahānaja ātmā parameśvara evāsmābhiḥ pratipādita ityarthaḥ /
yastu madhye buddhāntādyavasthopanyāsātsaṃsārisvarūpavivakṣāṃ manyante, na prācīmapi diśaṃ prasthāpitaḥ pratīcīmapi diśaṃ pratiṣṭheta /
yato na buddhāntādyavasthopanyāsenāvasthāvattvaṃ saṃsāritvaṃ vā vivakṣati, kiṃ tarhyavasthārahitatvasaṃsāritvaṃ ca /
kathametadavagamyate /
yat 'ata ūrdhve vimokṣāyaiva brūhi' iti pade pade pṛcchati /
yacca 'ananvāgatastena bhavatyasaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.14,15) iti pade pade prativakti /
'ananvāgataṃ puṇyenānanvāgataṃ pāpena tīrṇo hi tadā sarvāñśokānhṛdayasya bhavati' (bṛ. 43.22) iti ca /
tasmādasaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam // 42 //



----------------------

FN: vijñānaṃ buddhistanmayastatprāyaḥ /
prāṇeṣviti saptamī vyatirekārthā /
prāṇabuddhibhyāṃ bhinna ityarthaḥ /
buddhānto jāgradavasthā /
anvārūḍho 'dhiṣṭhitaḥ /
utsarjanghorāñśabdanmuñcan /
buddhau dhyāyantyāmātmā dhyāyatīva, calantyāṃ calatīva /
bhavatīti yasmātprativakti tasmādavagamyata iti yojanā /
tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati asattvāt /
ata urdhvaṃ kāmādivivekānantaram /




suṣuptyutkrāntyorbhedena /
ahandhīgamyeṣu katama ātmeti janakapraśne yājñavalkya āha-yo 'yamiti /
vijñānaṃ buddhistanmayastatprāyaḥ /
saptamī vyatirekārthā /
prāṇabuddhibhyāṃ bhinna ityarthaḥ /
vṛtterajñānācca bhedamāha-antarjyotiriti /
puruṣaḥ pūrṇa ityarthaḥ /
ubhayaliṅgānāṃ darśanātsaṃśayamāha-tatkimiti /
pūrvatra nāmarūpābhyāṃ bhedokterākāśo brahmetyuktaṃ, tadayuktaṃ, 'prājñenātmanā saṃpariṣvaktaḥ'ityabhinne 'pi jīvātmani bhedoktivadaupacārikabhedoktisaṃbhavādityākṣepasaṃgatiḥ /
pūrvapakṣe karmakartṛjīvastutiḥ, siddhānte jīvānuvādena tataḥ kalpitabhedabhinnasya prājñasya paramātmanaḥ svarūpaikyapramitiriti phalam /
buddhānto jāgradavasthā /
ādimadhyāvasāneṣu jīvokterjīvastāvakamidaṃ vākyamiti prāpte siddhāntayati-parameśvaretyādinā /
vākyasya jīvastāvakatve jīvādbhedena prājñasyājñātasyottaroktirasaṃgatā syāt,

ato jñātājñātasaṃnipāte jñātānuvādenājñātaṃ pratipādanīyaṃ, 'apūrve vākyatātparyam'iti nyāyāditi siddhāntatātparyam /
puruṣaḥ śarīraṃ prājño jīva iti bhrāntiṃ vārayati-tatra puruṣa ityādinā /
dehasya vedanāprasakterniṣedhāyogātpuruṣo jīva eva, prājñastu rūḍhyā para evetyarthaḥ /
anvārūḍho 'dhiṣṭhitaḥ /
utsarjan ghorāñśabdānmuñcan /
buddhau dhyāyantyāmātmādhyāyatīva calantyāṃ calatīva /
vastutaḥ sarvavikriyāśūnya ityukterna saṃsāriṇi tātparyamityāha-yata iti /
upakramavadupasaṃhāravākye 'pyaikyaṃ vivikṣitamityāha-tatheti /
vyācaṣṭe-yo 'yamiti /
avasthopanyāsasya tvamarthaśuddhidvāraikyaparatvānna jīvaliṅgatvamityāha-yato na buddhānteti /
praśnottarābhyāmasaṃsāritvaṃ gamyata ityāha-yadata ūrdhvamiti /
kāmādivivekānantaramityarthaḥ /
bhavatīti ceti /
yadyasmādvakti tasmādavagamyata iti yojanā /
tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati, asaṅgatvāt /
suṣuptāvapyātmatattvaṃ puṇyapāpābhyāmaspṛṣṭaṃ bhavati /
hi yasmādātmā suṣuptau sarvaśokātītaḥ tasmādhṛdayasyaiva sarve śokā iti śrutyarthaḥ //42//


END BsCom_1,3.13.42

____________________________________________________________________________________________

START BsCom_1,3.13.43



patyādiśabdebhyaḥ | BBs_1,3.43 |

itaścāsaṃsārisvarūpapratipādanaparamevaitadvākyamityavagantavyam /
yadasminvākye patyādayaḥ śabdā asaṃsārisvarūpapratipādanaparāḥ saṃsārisvabhāvapratiṣedhanāśca bhavanti /
'sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ' ityevañjātīyakā asaṃsārisvabhāvapratipādanaparāḥ /
'sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyān' ityevañjātīyakāḥ saṃsārisvabhāvapratiṣedhanāḥ /
tasmādasaṃsārī parameśvara ihokta ityavagamyate // 43 //



iti śrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ // 3 //



----------------------

FN: vaśī svatantraḥ /
īśāno niyamanaśaktimān /


vākyasya brahmātmaikyaparatve hetvantaramāha-patyādīti /
sūtraṃ vyācaṣṭe-itaśceti /
vaśī svatantraḥ /
aparādhīna iti yāvat /
īśāno niyamanaśaktimān /
śakteḥ kāryamādhipatyamiti bhedaḥ /
tasmācchodhitatvamarthaikye ṣaṣṭhādhyāyasamanvaya iti siddham //43//


END BsCom_1,3.13.43


iti śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāye tṛtīyaḥ pādaḥ //3//



// iti prathamādhyāyasya jñeyabrahmapratipādakāspaṣṭaśrutisamanvayākhyastṛtīyaḥ pādaḥ //



____________________________________________________________________________________________
____________________________________________________________________________________________



prathamādhyāye caturthaḥ pādaḥ /


avyakteśamajaṃ pañcajanādhāraṃ ca kāraṇam /
veditanyaṃ priyaṃ vande prakṛtiṃ puruṣaṃ param //1//



____________________________________________________________________________________________

START BsCom_1,4.1.1


prathamādhyāye caturthaḥ pādaḥ /

[atra pradhānaviṣayatvena saṃduhyamānānāmavyaktājādipadānāṃ cintanam]

1 ānumānikādhikaraṇam / sū. 1-7



ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | BBs_1,4.1 |


brahmajijñāsāṃ pratijñāya brahmaṇo lakṣaṇamuktam- 'janmādyasya yataḥ' (bra. 1.1.2) iti /
tallakṣaṇaṃ pradhānasyāpi samānamityāśaṅkya tadaśabdatvena nirākṛtam- 'īkṣaternāśabdam' (bra. 1.1.5) iti /
gatismānyaṃ ca vedāntavākyānāṃ brahmakāraṇavādaṃ prati vidyate na pradhānakāraṇavādaṃ pratīti prapañcitaṃ gatena granthena /
idaṃ tvidānīmavaśiṣṭamāśaṅkṣyate- yaduktaṃ pradhānasyāśabdatvaṃ tadasiddhaṃ, kāsucicchāsvāsu pradhānasamarpaṇābhāsānāṃ śabdanāṃ śrūyamāṇatvāt /
ataḥ pradhānasya kāraṇatvaṃ vedasiddhameva mahadbhiḥ paramarṣibhiḥ kapilaprabhṛtibhiḥ parigṛhītamiti prasajyate /
tadyāvatteṣāṃ śabdānāmanyaparatvaṃ na pratipādyate tāvatsarvajñaṃ brahma jagataḥ kāraṇamiti pratipāditamapyākulībhavet /
atasteṣāmanyaparatvaṃ darśayituṃ paraḥ saṃdarbhaḥ pravartate /
ānumānikamapyanumānanirūpitamapi pradhānamekeṣāṃ śākhināṃ śabdavadupalabhyate /
kāṭhake hi paṭhyate- 'mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ' (1.3.11) iti /
tatra ya eva yannāmāno yatkramācca mahadavyaktapuruṣāḥ smṛtiprasiddhāsta eveha pratyabhijñāyante /
tatrāvyaktamiti smṛtiprasiddheḥ, śabdādihīnatvācca na vyaktamavyaktamiti vyutpattisaṃbhavāt, smṛtiprasiddhaṃ pradhānamabhidhīyate /
tasya śabdavattvādaśabdatvamanupapannam /
tadeva ca jagataḥ kāraṇaṃ śrutismṛtinyāyaprasiddhibhya iti cet /

naitadevam /
nahyetatkāṭakaṃ vākyaṃ smṛtinyāyaprasiddhayormahadavyaktayorastitvaparam /
nahyatra yādṛśaṃ smṛtiprasiddhaṃ svatantraṃ kāraṇaṃ triguṇaṃ pradhānaṃ tādṛśaṃ pratyabhijñāyate /
śabdamātraṃ hyatrāvyaktamitipratyabhijñāyate /
sa ca śabdo na vyaktamavyaktamiti yaugikatvādanyasminnapi sūkṣme sudurlakṣye ca prayujyate /
nacāyaṃ kasmiṃścidrūḍhaḥ /
yā tu pradhānavādināṃ rūḍhiḥ sā teṣāmeva pāribhāṣikī satī na vedārthanirūpaṇe kāraṇabhāvaṃ pratipadyate /
naca kramamātrasāmānyātsamānārthapratipattirbhavatyasati tadrūpapratyabhijñāne /
nahyaśvasthāne gāṃ paśyannaśvo 'yamityamūḍho 'dhyavasyati /
prakaraṇanirūpaṇāyāṃ cātra na paraparikalpitaṃ pradhānaṃ pratīyate /
śarīrarūpakavinyasgṛhīteḥ /
śarīraṃ hyatra ratharūpakavinyastamavyaktaśabdena parigṛhyate /
kutaḥ /
prakaraṇātpariśeṣācca /
tathāhyanantarātīto grantha ātmaśarīravādināṃ rathirathādirūpakakḷptiṃ darśayati- 'ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca //
indriyāṇi hayānāhurviṣayāṃsteṣu gocarān /
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ //
' (kā. 1.3.3,4) iti /
taiścendriyādibhirasaṃyataiḥ saṃsāramadhigacchati /
saṃyataistvadhvanaḥ pāraṃ tadviṣṇoḥ paramaṃ padamāpnoti darśayitvā, kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāṃ, tebhya eva prakṛtebhya indriyādibhyaḥ paratvena paramātmānamadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padaṃ darśayati- 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ /
manasastu parā buddhirbuddherātmā mahānparaḥ /
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ /
puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (kā. 1.3.10,11) iti /
tatra ya evendriyādayaḥ pūrvasyāṃ ratharūpakakalpanāyāmaśvādibhāvena prakṛtāsta eveha parigṛhyante prakṛtahānāprakṛtaprakriyāparihārāya /
tatrendriyamanobuddhayastāvatpūrvatreha ca samānaśabdā eva /
arthā ye śabdādayo viṣayā indriyahayagocaratvena nirdiṣṭāsteṣāṃ cendriyebhyaḥ paratvam /
'indriyāṇāṃ grahatvaṃ viṣayāṇāmatigrahatvam' (bṛ. 3.2) iti śrutiprasiddheḥ /
viṣayebhyaśca manasaḥ paratvaṃ, manomūlatvādviṣayendriyavyavahārasya /
manasastu parā buddhiḥ /
buddhiṃ hyāruhya bhogyajātaṃ bhoktāramupasarpati /
buddherātmā mahānparaḥ, yaḥ sa 'ātmānaṃ rathinaṃ viddhi' iti rathitvenopakṣiptaḥ /
kutaḥ /
ātmaśabdāt /
bhoktuśca bhogopakaraṇātparatvopapatteḥ /
mahattvaṃ cāsya svāmitvādupapannam /
athavā 'mano mahāntamatirbrahmā pūrbuddhiḥ khyatirīśvaraḥ /
prajñā saṃviccitiścaiva smṛtiśca paripaṭhyate //
' iti smṛteḥ, 'yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai' (śve. /
6.18) iti ca śruteryā prathamajasya hiraṇyagarbhasya buddhiḥ sā sarvāsāṃ buddhīnāṃ parā pratiṣṭhā /
seha mahānātmetyucyate /
sā ca pūrvatra buddhigrahaṇenaiva gṛhītā satī hirugīhopadiśyate /
tasyā apyasmādīyābhyo buddhibhyaḥ paratvopapatteḥ /
etasmiṃstu pakṣe paramātmaviṣayeṇaiva pareṇa puruṣagrahaṇena rathina ātmano grahaṇaṃ draṣṭavyam /
paramārthataḥ paramātmavijñānātmanorbhedābhāvāt /
tadevaṃ śarīramevaikaṃ pariśiṣyate /
itarāṇīndriyādīni prakṛtānyeva paramapadadidarśayiṣayā samanukrāmanpariśiṣyamāṇenehāntyenāvyaktaśabdena pariśiṣyamāṇaṃ prakṛtaṃ śarīraṃ darśayatīti gamyate /

śarīrendriyamanobuddhiviṣayavedanāsaṃyuktasya hyavidyāvato bhoktuḥ śarīrādīnāṃ rathādirūpakakalpanayā saṃsāramokṣagatinirūpaṇena pratyagātmabrahmāvagatiriha vivakṣitā /
tathāca 'eṣa sarveṣu bhūteṣu gūḍhātmā na prakāśate /
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' //
(kā. 1.3.12) iti vaiṣṇavasya paramapadasya duravagamatvamuktvā tadavagamārthaṃ yogaṃ darśayati- 'yacchedvāṅmanasī prājñastadyacchejjñāna ātmani /
jñānamātmani mahati niyacchettadyacchecchānta ātmani' //
(kā. 1.3.13) iti /
etaduktaṃ bhavati- vācaṃ manasi saṃyacchet vāgādibāhyendriyavyāpāramutsṛjya manomātreṇāvatiṣṭheta /
mano 'pi viṣayavikalpābhimikhaṃ vikalpadoṣadarśanena jñānaśabdoditāyāṃ buddhāvadhyavasāyasvabhāvāyāṃ dhārayet /
tāmapi buddhiṃ mahatyātmani bhoktaryagryāyāṃ vā buddhau sūkṣmatāpādanena niyacchet /
mahāntaṃ tvātmānaṃ śānta ātmani prakaraṇavati parasminpuruṣe parasyāṃ kāṣṭhāyāṃ pratiṣṭhāpayediti ca /
tadevaṃ pūrvāparālocanāyāṃ nāstyatra paraparikalpitasya pradhānasyāvakāśaḥ // 1 //



----------------------

FN: pradhānasya vaidikaśabdaśūnyatvena /
avaśiṣṭamanāśaṅkitamanirākṛtaṃ ca /
pratītyā pradhānārpakatve 'pi vastuto neti vaktumābhāsapadam /
apiśabdādekaśabdācca brahmāṅgīkāreṇa pūrvapakṣo vicāraścāyaṃ kvācitka iti sūcitam /
smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ /
ajāmekāṃ ityādyā śrutiḥ /
'hetuḥ prakṛtirucyate' ityādyā smṛtiḥ /
'yadalpaṃ tajjaḍaprakṛtikaṃ' iti nyāyaḥ /
tato brahmaiva jagatkāraṇamiti matakṣatiriti bhāvaḥ /
rūpakakḷptiḥ sādṛśyakalpanā /
pragraho 'śvaraśanā /
teṣu hayeṣu /
gocarān mārgān /
ātmā dehaḥ /
gṛhṇanti puruṣapaśuṃ badhnātīti grahā indriyāṇi /
tebhyaḥ śreṣṭhā atigrahā viṣayāḥ /
paratvaṃ śraiṣṭhyābhiprāyaṃ natvāntaratveneti bhāvaḥ /
buddheḥ paraḥ pratyabhijñāyata iti śeṣaḥ /
hiruk pṛthak /
vedanā sukhādyanubhavaḥ /
vāgityatra dvitīyālopaśchāndasaḥ manasī iti dīrghaśca /
agryā samādhiparipākajā /



asminpāde 'dhikaraṇatrayasyekṣatyadhikaraṇena saṃgatiṃ vaktuṃ vṛttamanuvadati-brahmeti /
tadaśabdatvena /

pradhānasya vaidikaśabdaśūnyatvenetyarthaḥ /
īkṣatyadhikaraṇe gatisāmānyamaśabdatvaṃ ca pratijñātam, tatra brahmaṇi vedāntānāṃ gatisāmānyaṃ prapañcitaṃ, adhunā pradhānasyāśabdatvamasiddhamityāśaṅkya nirūpyata ityākṣepasaṃgatiḥ /
tenāśabdatvanirūpaṇena brahmaṇi vedāntānāṃ samanvayo dṛḍhīkṛto bhavatītyadhyāyasaṃgatirapyadhikaraṇatrayasya jñeyā /
atrāvyaktapadaṃ viṣayaḥ /
tatkiṃ pradhānaparaṃ pūrvoktaśarīraparaṃ veti smṛtiprakaraṇābhyāṃ saṃśaye pūrvamaprasiddhabrahmaparatvaṃ yathā ṣaṣṭhādhyāyasya darśitaṃ tadvadavyaktapadamapriddhapradhānaparamiti pūrvapakṣayati-ānumānikamiti /
apiśabdādbrahmāṅgīkāreṇāyamaśabdatvākṣepa iti sūcayati /
tathā ca brahmapradhānayorvikalpena kāraṇatvāt brahmaṇyeva vedāntānāṃ samanvaya iti niyamāsiddhiḥ phalaṃ, siddhānte niyamasiddhiriti vivekaḥ /
padavicāratvādadhikaraṇānāmetatpādasaṃgatirbodhyā /
smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ śabdasparśādiśūnyatvena yogasaṃbhavāccetyāha-śabdādīti /
pradhānasya vaidikaśabdavācyatve kā kṣatirityata āha-tadeveti /
'ajāmekām'ityādyā śrutiḥ /
'hetuḥ prakṛtirucyate'ityādyā smṛtiḥ /
'yadalpaṃ tajjaḍaprakṛtikam'iti nyāyaḥ /
tato brahmaiva kāraṇamiti matakṣatiriti bhāvaḥ /
sūtre nañarthaṃ vadansiddhāntayati-naitaditi /
pradhānaṃ vaidikaṃ netyatra tātparyābhāvaṃ hetumāha-nahīti /
nanu pradhānasyātra pratyabhijñānādvaidikatvamityata āha-na hyatreti /
nanu śabdapratyabhijñāyāmartho 'pi pratyabhijñāyata ityāśaṅkya yaugikācchabdāsati niyāmake nārthaviśeṣadhīrityāha-sa ceti /
rūḍhyā taddhīrityāśaṅkya rūḍhiḥ kiṃ laukikī smārtā vā /
nādya ityāha-na ceti /
dvitīyaṃpratyāha-yā tviti /
puruṣasaṃketo nānādivedārthanirṇayahetuḥ, puṃmatervicitratvādityarthaḥ /
yattu smārtakramapratyabhijñayā kramikārthaḥ smārta eveti, tatrāha-naca krameti /
sthānāttadrūpapratyabhijñānāśaṅkyāmasatītyanvayānnaño vyatyāsenātadrūpasya tadrūpaviruddhasya pratyabhijñāne satītyarthaḥ /
pūrvajñātarūpārthasya sthāne tadviruddhārthajñāne sati tasya dhīrnāstītyatra dṛṣṭāntamāha-na hīti /
prakṛte nāsti viruddhajñānamityāśaṅkya prakaraṇāccharīrajñānamastītyāha-prakaraṇeti /
śarīrameva rūpakeṇa rathasādṛśyena vinyastaṃ śarīrarūpakavinyastaṃ, tasya pūrvavākye ātmabuddhyormadhyasthānapaṭhitasyātrāpi madhyasthenāvyaktaśabdena grahaṇānna pradhānasya vaidikatvamiti sūtrārthaḥ /
smārtakramaḥ kimiti tyaktavya ityāśaṅkya śrautakramasya prakaraṇādyanugraheṇa balavattvādityāha-kuta ityādinā /
tadubhayaṃ vivṛṇoti-tathā hīti /
rūpakakḷptiḥ sādṛśyakalpanā /
pragraho 'śvaraśanā /
yadā buddhisārathirvivekī tadā manasendriyahayānviṣamaviṣayamārgādākarṣati /
yadyavivekī tadā manoraśanābaddhāṃstān pravartayatīti manasaḥ pragrahatvaṃ yuktam /
teṣu hayeṣu /
gocarān mārgān /
nanu svataścidātmano bhogasaṃbhavāt kiṃ rathādinetyata āha-ātmeti /
ātmā dehaḥ, dehādisaṅkakalpanayā bhoktṛtvaṃ na svato 'saṅgatvādityarthaḥ /
adhunā rathādibhirgantavyaṃ vadannākāṅkṣāpūrvakamuttaravākyamāha-taiścetyādinā /
śarīrasya prakṛtatve 'pyavyaktapadena pradhānaṃ gṛhyatāmityata āha-tatra ya eveti /
evaṃ prakaraṇaṃ śodhayitvā śarīrasya pariśeṣatāmānayati-tatrendriyetyādinā /
arthānāṃ pūrvamanuktiśaṅkāṃ vārayan paratvamupapādayati-arthā iti /
gṛhṇanti puruṣapaśuṃ badhnantīti grahā indriyāṇi /
teṣāṃ grahatvaṃ viṣayādhīnam /
asati viṣaye teṣāmakiñcitkaratvāt /
tato grahebhyaḥ śreṣṭhā atigrahā viṣayā iti bṛhadāraṇyake śravaṇāt /
paratvaṃ śraiṣṭhyābhiprāyaṃ, na tvāntaratveneti bhāvaḥ /
savikalpakaṃ jñānaṃ manaḥ, nirvikalpakaṃ niścayātmikā buddhiḥ, ātmaśabdāt sa eva buddheḥ paraḥ, pratyabhijñāyata iti śeṣaḥ /
hiraṇyagarbhābhedena brahmādipadavedyā samaṣṭibuddhirmahānityāha-athaveti /
mananaśaktiḥ, vyāpinī, bhāviniścayaḥ, brahmā ātmā, bhogyavargāśrayaḥ, tātkālikaniścayaḥ, kīrtiśaktiḥ, niyamanaśaktiḥ, traikālaniścayaḥ, saṃvidabhivyañjikā cidadhyastātītasarvārthagrahiṇī samaṣṭibuddhirityarthaḥ /
hiraṇyagarbhasyeyaṃ buddhirastītyatra śrutimāha-ya iti /
nanvaprakṛtā sā kathamucyate, taduktau ca pradhānena kimaparāddhamityata āha-sā ceti /
hirukpṛthak /
pūrvaṃ vyaṣṭibuddhyabhedenoktātra tato bhedena paratvamucyata ityarthaḥ /
tarhi ratharathinau dvau pariśiṣṭau syātāṃ, netyāha-etasmiṃstviti /
ato ratha eva pariśiṣṭa ityāha-tadevamiti /
teṣu pūrvokteṣu ṣaṭpadārtheṣvityarthaḥ /
pariśeṣasya phalamāha-itarāṇīti /
vedo yamo veti śeṣaḥ /
darśayati ceti sūtrabhāgo vyākhyātaḥ /
kiñca brahmātmaikatvaparatve granthe bhedavādināṃ pradhānasyāvakāśo nāstītyāha-śarīretyādinā /
bhogo vedanā /
kāṭhakagranthasyaikyatātparye gūḍhatvajñeyatvajñānahetuyogavidhaye liṅgāni santītyāha-tathā caiṣa ityādinā /
agryā samādhiparipākajā /
vāgityatra dvitīyālopaśchāndasaḥ, manasīti daighyaṃ ca //1//


END BsCom_1,4.1.1

____________________________________________________________________________________________

START BsCom_1,4.1.2



sūkṣmaṃ tu tadarhatvāt | BBs_1,4.2 |


uktametatprakaraṇaparīśeṣābhyāṃ śarīramavyaktaśabdaḥ na pradhānamiti /
idamidānīmāśaṅkyate- kathamavyaktaśabdārhatvaṃ śarīrasya, yāvatā sthūlatvātspṛṣṭataramidaṃ śarīraṃ vyaktaśabdārhamaspaṣṭavacanastvavyaktaśabda iti /
ata uttaramucyate- sūkṣmaṃ tviha kāraṇātmanā śarīraṃ vivakṣyate sūkṣmasyāvyaktaśabdārhatvāt /
yadyapi sthūlamidaṃ śarīraṃ na svayamavyaktaśabdamarhati, tathāpi tasya tvārambhakaṃ bhūtasūkṣmamavyaktaśabdamarhati /
prakṛtiśabdaśca vikāre dṛṣṭaḥ /
yathā 'gobhiḥ śrīṇīta matsaram' (ṛ.sa. 9.46.4) iti śrutiśca- 'tadbhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) itīdameva vyākṛtanāmarūpavibhinnaṃ jagatprāgavasthāyāṃ parityaktavyākṛtanāmarūpaṃ bījaśaktyavasthamavyaktaśabdayogaṃ darśayati // 2 //


----------------------

FN: prakṛtervikārāṇāmananyatvātprakṛteravyaktatvaṃ vikāre upacaryate /
gobhirgovikāraiḥ payobhiḥ matsaraṃ somaṃ śrīṇīta miśritaṃ kuryāt /
tat ha kila tarhi prāgavasthāyāmidaṃ jagadavyākṛtaṃ avyaktamāsīt /



śaṅkottaratvena sūtraṃ vyācaṣṭe-uktametadityādinā /
kāryakāraṇayorabhedānmūlaprakṛtivācakāvyaktaśabdena vikāro lakṣyata ityarthaḥ /
gobhirgovikāraiḥ payobhirmatsaraṃ somaṃ śrīṇīta /
miśritaṃ kuryāditi yāvat /
'śrīñ pāke'iti dhātorloṭi madhyamapuruṣabahuvacanametat /
avyaktātmanā kāryasyāvyaktaśabdayogyatve mānamāha-śrutiśceti /
tarhi prāgavasthāyāmidaṃ jagadavyākṛtamāsīt ha kiletyarthaḥ /
bījarūpā śaktiḥ saṃskārastadavastham //2//


END BsCom_1,4.1.2

____________________________________________________________________________________________

START BsCom_1,4.1.3



tadadhīnatvād arthavat | BBs_1,4.3 |


atrāha- yadi jagadidamanabhivyaktanāmarūpaṃ bījātmakaṃ prāgavasthamavyaktaśabdārhamabhyupagamyeta, tadātmanā ca śarīrasyāpyavyaktaśabdārhatvaṃ pratijñāyeta, sa eva tarhi pradhānakāraṇavāda evaṃ satyāpadyeta /
asyaiva jagataḥ prāgavasthāyāḥ pradhānatvenābhyupagamāditi /

atrocyate- yadi vayaṃ svatantrāṃ kāñcitprāgavasthāṃ jagataḥ kāraṇatvenābhyupagacchema, prasañjyema tadā pradhānakāraṇavādam /

parameśvarādhīnā tviyamasmābhiḥ prāgavasthā jagato 'bhyupagamyate na svatantrā /
sā cāvaśyābhyupagantavyā /
arathavatī hi sā /
nahi tayā vinā parameśvarasya sraṣṭṛtvaṃ siddhayati /
śaktirahitasya tasya pravṛttyanupapatteḥ /

muktānāṃ ca punaranutpattiḥ /
kutaḥ /
vidyayā tasyā bījaśakterdāhāt /
avidyātmikā hi bījaśaktiravyaktaśabdanirdeśyā parameśvarāśrayā māyāmayī mahāsuptiḥ, yasyāṃ svarūpapratibodharahitāḥ śerate saṃsāriṇo jīvāḥ /
tadetadavyaktaṃ kvacidākāśaśabdanirdiṣṭam- 'etasminnu khalvakṣare gārgyākāśa otaśca protaśca' (bṛ. 3.8.11) iti śruteḥ /
kvacidakṣaraśabdoditam- 'akṣarātparataḥ paraḥ' (mu. 2.1.2) iti śruteḥ /
kvacinmāyeti sūcitam- 'māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram' (śve. 4.10) iti mantravarṇāt /
avyaktā hi sā māyā, tattvānyatvanirūpaṇasyāśakyatvāt /
tadidaṃ 'mahataḥ paramavyaktam' ityuktamavyaktaprabhavatvānmahataḥ, yadā hairaṇyagarbhī buddhirmahān /
yadā tu jīvo mahāṃstadāpyavyaktādhīnatvājjīvabhāvasya mahataḥ paramavyaktamityuktam /
avidyā hyavyaktam /
avidyāvattvenaiva jīvasya sarvaḥ saṃvyavahāraḥ saṃtato vartate /
mahataḥ paratvamabhedopacārāttadvikāre śarīre parikalpyate /
satyapi śarīravadindriyādīnāṃ tadvikāratvāviśeṣe śarīrasyaivābhedopacārādavyaktaśabdena grahaṇaṃ, indriyādīnāṃ svaśabdaireva gṛhītatvātpariśiṣṭatvācca śarīrasya /

anye tu varṇayanti- dvividhaṃ hi śarīraṃ sthūlaṃ sūkṣmaṃ ca /
sthūlaṃ yadidamupalabhyate /
sūkṣmaṃ yaduttaratra vakṣyate- 'tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām' (bṛ. 3.1.1) iti /
taccobhayamapi śarīramaviśeṣātpūrvatra rathatvena saṃkīrtitam /
iha tu sūkṣmamavyaktaśabdena parigṛhyate /
sūkṣmasyāvyaktaśabdārhatvāt /
tadadhīnatvācca bandhamokṣavyavahārasya jīvāttasya paratvam /
yathārthādhīnatvādindriyavyāpārasyendriyebhyaḥ paratvamarthānāmiti /
taistvetadvaktavyaṃ, aviśeṣeṇa śarīradvayasya pūrvatra rathatvena saṃkīrtitatvātsamānayoḥ prakṛtapariśiṣṭatvayoḥ kathaṃ sūkṣmameva śarīramiha gṛhyate na punaḥ sthūlamapīti /
āmnātasyārthaṃ pratipattuṃ prabhavāmo nāmnātaṃ paryanuyoktum /
āmnātaṃ cāvyaktapadaṃ sūkṣmameva pratipādayituṃ śaknoti netaradvyaktatvāttasyeti cet /

na /
ekavākyatādhīnatvādarthapratipatteḥ /
nahīme pūrvottare āmnāte ekavākyatāmanāpadya kañcidarthaṃ pratipādayataḥ, parakṛtahānāprakṛtaprakriyāprasaṅgāt /
nacākāṅkṣāmantareṇaikavākyatāpratipattirasti /
tatrāvaśiṣṭāyāṃ śarīradvayasya grāhyatvākāṅkṣāyāṃ yathākāṅkṣaṃ saṃbandhe 'nabhyupagamyamāna ekavākyataiva bādhitā bhavati kuta āmnātasyārthapratipattiḥ /
nacaivaṃ mantavyaṃ duḥśodhatvātsūkṣmasyaiva śarīrasyeha grahaṇaṃ, sthūlasya tu dṛṣṭabībhatsatayā suśodhatvādagrahaṇamiti /
yato naiveha śodhanaṃ kasyacidvivakṣyate /
nahyatra śodhanavidhāyi kiñcidākhyātamasti /
anantaranirdiṣṭatvāttu kiṃ tadviṣṇoḥ paramaṃ padamitīdamiha vivakṣyate /
tathāhīdamasmātparamidamasmātparamityuktvā 'puruṣānna paraṃ kiñcit' ityāha /
sarvathāpi tvānumānikanirakaraṇopapattestathā nāmāstu, na naḥ kiñcicchidyate // 3 //



----------------------

FN: tarhi tadā /
māyāmayī prasiddhamāyopamitā /
buddhyādyupādhibhedājjīvā iti bahūktiḥ /
anavacchinnatvādākāśatvaṃ, tattvajñānaṃ vinānivṛtterakṣaratvaṃ, vicitrakāryatvānmāyātvamiti bhedaḥ /
tat avyaktam /
gobalīvardapadavadetaddraṣṭavyam /
ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣyaikasyāṃ buddhāvarūḍhatvamekavākyatā /
grāhyatvākāṅkṣā ekavākyatā /
dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ /
sarvathā sthūlasūkṣmayoranyataragrahe 'pīti yāvat /



apasiddhāntaśaṅkottaratvena sūtraṃ vyācaṣṭe-atrāhetyādinā /
tarhi tadā /
evaṃ sati sūkṣmaśabditaprāgavasthābhyupagame sati /
īśvare kalpitā tanniyamyetyaṅgīkārānnāpasiddhānta ityāha-atrocyata ityādinā /
kūṭasthabrahmaṇaḥ sraṣṭṛtvasiddhyarthamavidyā svīkāryetyuktam /
bandhamuktivyavasthārthamapi sā svīkāryetyāha-muktānāmiti /
yannāśānmuktiḥ sā svīkāryā, tāṃ vinaiva sṛṣṭau muktānāṃ punarbandhāpatterityarthaḥ /
tasyāḥ paraparikalpitasatyasvatatantrapradhānādvailakṣaṇyamāha-avidyetyādi nā /
māyāmayī prasiddhamāyopamitā /
loke māyāvino māyāvatparatantretyarthaḥ /
jīvabhedopādhitvenāpi sā svīkāryetyāha-mahāsuṣuptiriti /
buddhyādyupādhibhedājjīvā iti bahūktiḥ /
avidyāyāṃ śrutimapyāha-tadetaditi /
ākāśahetutvādākāśaḥ /

jñānaṃ vināntābhāvādakṣaram /
vicitrakāritvānmāyeti bhedaḥ /
idānīmavidyāyā brahmabhedānyatvābhyāmanirvācyatvenāvyaktaśabdārhatvamāha-avyakteti /
tasya mahataḥ paratvaṃ kathamityata āha-taditamiti /
yadā buddhirmahāṃstadā taddhetutvātparatvamityuktamityanvayaḥ /
pratibimbasyopādhiparatantratvādupādheḥ pratibimbātparatvamāha-yadā tviti /
hetuṃ sphuṭayati-avidyeti /
avyaktasya paratve 'pi śarīrasya kiṃ jātaṃ, tadāha-tacceti /
nanvindriyādīnāmapyavyaktābhedādavyaktatvaṃ paratvaṃ ca kimiti nocyate, tatrāha-satyapīti /
sūtradvayasya vṛttikṛddhyākhyānamutthāpayati-anye tviti /
pañcīkṛtabhūtānāṃ sūkṣmā avayavāḥ sthūladehārambhakāḥ /
sūkṣmaśarīraṃ pratijīvaṃ liṅgasyāśrayatvena niyatamastīti vakṣyate /
dehāntaraprāptau tena yukto gacchati paralokamityarthaḥ /
kathaṃ tasya mahato jīvātparatvamityāśaṅkya dvitīyasūtraṃ vyācaṣṭe-tadadhīnatvācceti /
arthavaditi /
sūtrasthadṛṣṭāntamāha-yatheti /
taddhyākhyānaṃ dūṣayati-tairiti /
avyaktapadabalāt prakṛtamapi sthūlaṃ tyajyata iti śaṅkate-āmnātasyeti /
ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣayaikasyāṃ buddhāvārūḍhatvamekavākyatā /
tava mate tasyā abhāvātkutor'thabodha iti samādhatte-neti /
tāṃ vināpyarthathīḥ kiṃ na syādityata āha-nahīti /
śarīraśabdena rūḍhyā sthūlaṃ prakṛtaṃ tasya hāniraprakṛtasya bhūtasūkṣmasyāvyaktapadena grahaṇamanyāyyaṃ syādityarthaḥ /
astvekavākyatetyata āha-na ceti /
tataḥ kiṃ tatrāha-tatreti /
ākāṅkṣayā vākyaikavākyatve sati prakṛtaṃ śarīradvayamavyaktapadena grāhyam /
ākāṅkṣāyāstulyatvāditi bhāvaḥ /
anātmaniścayaḥ śuddhiḥ, tadarthaṃ sūkṣmamevākāṅkṣitaṃ grāhyam;tasya sūkṣmatvenātmābhedena gṛhītasya duḥśodhatvāt /
sthūlasya dṛṣṭadaurgandhyādinā laśunādivadanātmatvadhīvairāgyayoḥ sulabhatvāditi śaṅkate-na ceti /
dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ /
dūṣayati-yata iti /
vairāgyāyaśuddhiratra na vivakṣitā, vidhyabhāvāt, kintu vaiṣṇavaṃ paramaṃ padaṃ vivakṣitamiti taddarśanārthaṃ prakṛtaṃ sthūlamevāvyaktapadena grāhyamiti bhāvaḥ /
kiñca sūkṣmasya liṅgāntaḥpātina indriyādigrahaṇenaiva grahaṇānna pṛthagavyaktaśarīrapadābhyāṃ grahaḥ /
abhyupetyāha-sarvatheti /
sthūlasya sūkṣmasya vā grahe 'pītyarthaḥ /
tathā nāmeti /
sūkṣmamevāvyaktamastvityarthaḥ //3//


END BsCom_1,4.1.3

____________________________________________________________________________________________

START BsCom_1,4.1.4



jñeyatvāvacanāc ca | BBs_1,4.4 |


jñeyatvena ca sāṃkhyaiḥ pradhānaṃ smaryate guṇapuruṣāntarajñānātkaivalyamitivadbhiḥ /
nahi guṇasvarūpamajñātvā guṇebhyaḥ puruṣasyāntaraṃ śakyaṃ jñātumiti /
kvacicca vibhūtiviśeṣaprāptaye pradhānaṃ jñeyamiti smaranti /
nacedagihāvyaktaṃ jñeyatvenocyate /
padamātraṃ hyavyaktaśabdaḥ /
nehāvyaktaṃ jñātavyamupāsitavyaṃ ceti vākyamasti /
nacānupadiṣṭapadārthajñānaṃ puruṣārthamiti śakyaṃ pratipattum /
tasmādapi nāvyaktaśabdena pradhānamabhidhīyate /
asmākaṃ tu ratharūpakakḷptaśarīrādyanusaraṇena viṣṇoreva paramaṃ padaṃ darśayitumayamupanyāsa ityanavadyam // 4 //




atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram-jñeyatveti /
sattvādiguṇarūpātpradhānāt puruṣasyāntaraṃ bhedastajjñānādityarthaḥ /
nahi śakyamiti ca vadadbhiḥ pradhānaṃ jñeyatvena smaryata iti saṃbandhaḥ /
na kevalaṃ bhedapratiyogitvena pradhānasya jñeyatvaṃ tairiṣṭaṃ kintu tasyopāsanayāṇimādiprāptaye 'pītyāha-kvacicceti /

jñānavidhyabhāve 'pyavyaktapadajanyajñānagamyatvamārthikaṃ jñeyatvamastītyata āha-na cānupadiṣṭamiti /
upadiṣṭaṃ hi jñānaṃ phalavaditi jñātuṃ śakyaṃ niṣphalasyopadeśāyogādavyaktasya ca jñānānupadeśātphalavajjñānagamyatvāsiddhirityarthaḥ /
phalitamāha-tasmāditi /
sāṃkhyeṣṭasaphalajñānagamyatvāvacanāccetyarthaḥ /
nanu śarīrasyāpi jñeyatvānukteḥ kathamiha grahaṇaṃ, tatrāha-asmākaṃ tviti /
asmanmate viṣṇavākhyapadasyaikasyaiva jñeyatvāttaddarśanārthamavyaktapadena śarīropanyāso yukta ityarthaḥ /
sādhāraṇaśabdamātrānna pradhānasya pratyabhijñā smārtaliṅgasyānuktyā niyāmakābhāvāditi tātparyam //4//


END BsCom_1,4.1.4

____________________________________________________________________________________________

START BsCom_1,4.1.5



vadatīti cen na prājño hi prakaraṇāt | BBs_1,4.5 |


atrāha sāṃkhyaḥ - jñeyatvāvacanāt ityasiddham /
katham /
śrūyate hyuttaratrāvyaktaśabdoditasya pradhānasya jñeyatvavacanam- 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat /
anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya taṃ mṛtyumukhātpramucyate' //
(kā. 2.3.15) iti /
atra hi yādṛśaṃ śabdādihīnaṃ pradhānaṃ mahataḥ paraṃ smṛtau nirūpitaṃ tādṛśameva nicāyyatvena nirdiṣṭaṃ, tasmātpradhānamevedaṃ, tadeva cāvyaktaśabdanirdiṣṭamiti /

atra brūmaḥ - neha pradhānaṃ nicāyyatvena nirdiṣṭam /
prājño hīha paramātmā nicāyyatveta nirdiṣṭaṃ iti gamyate /
kutaḥ /
prakaraṇāt /
prājñasya hi prakaraṇaṃ vitataṃ vartate /
'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' ityādinirdeśāt, 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate' iti ca durjñātatvavacanena tasyaiva jñeyatvākāṅkṣaṇāt /
'yacchedvāṅmanasī prājñaḥ' iti ca tajjñānāyaiva vāgādisaṃyamasya vihitatvāt /
mṛtyumukhapramokṣaṇaphalatvācca /
nahi pradhānamātraṃ nicāyya mṛtyumukhātpramucyata iti sāṃkhyairiṣyate /
cetanātmavijñānāddhi mṛtyumukhātpramucyate iti teṣāmabhyupagamaḥ /
sarveṣu vedānteṣu prājñasyaivātmano 'śabdādidharmatvamabhilapyate /
tasmānna pradhānasyātra jñeyatvamavyaktaśabdanirdiṣṭatvaṃ vā // 5 //



----------------------

FN: aśabdamityādiṣu pratyekaṃ nityaśabdaḥ saṃbadhyate /



liṅgoktimāśaṅkya niṣedhati-vadatīti cediti /
atra hi tādṛśameva nirdiṣṭamityanvayaḥ /
spaṣṭamanyat //5//


END BsCom_1,4.1.5

____________________________________________________________________________________________

START BsCom_1,4.1.6



trayāṇām eva caivam upanyāsaḥ praśnaś ca | BBs_1,4.6 |

itaśca na pradhānasyāvyaktaśabdavācyatvaṃ jñeyatvaṃ vā /
yasmāntrayāṇāmeva padārthānmagnijīvaparamātmanāmasmingranthe kaṭhavallīṣu varapradhānasāmarthyādvaktavyatopanyāso dṛśyate /
tadviṣaya eva ca praśnaḥ /
nāto 'nyasya praśna upanyāso vāsti /
tatra tāvat 'sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam' (kā. 1.1.13) ityagniviṣayaḥ praśnaḥ /
'yeyaṃ prete' vicikitsā manuṣye 'stītyeke nāyamastīti caike /
etadvidyāmanuśiṣṭastvayāhaṃ varāṇāmeṣa varastṛtīyaḥ //
' (kā. 1.1.20) iti jīvaviṣayaḥ praśnaḥ /
'anyatra dharmādantrādharmānyatrāsmatkṛtākṛtāt /
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada //
' (kā. 1.2.14) iti paramātmaviṣayaḥ /
prativacanamapi 'lokādimamagniṃ tamuvāca tasmai yā iṣṭakāyāvatīrvā yathā vā' (kā. 1.1.15) ityagniviṣayam /
'hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
yathā ca maraṇaṃ prāpya ātmā bhavati gautama /
yonimanye prapadyante śarīratvāya dehinaḥ /
sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam' (kā. 2.5.6,7) iti /
vyavahitaṃ jīvaviṣayam /
'na jāyate mriyate vā vipaścit' (kā. 1.2.18) ityādibahuprapañcaṃ paramātmaviṣayam /
naivaṃ pradhānaviṣayaḥ praśno 'sti /
apṛṣṭatvāccānupanyasanīyatvaṃ tasyeti /

atrāha- yo 'yamātmaviṣayaḥ praśno yeyaṃ prete vicikitsā manuṣye 'stīti, kiṃ sa evāyam 'anyatra dharmādanyatrādharmāt' iti punaranukṛṣyate, kiṃvā tato 'nyo 'yamapūrvaḥ praśna utthāpyata iti /
kicātaḥ /
sa evāyaṃ praśnaḥ punaranukṛṣyata iti yadyucyeta, dvayorātmaviṣayayoḥ praśnayorekatāpatteragniviṣaya ātmaviṣayaśca dvāveva praśnāvityato na vaktavyaṃ trayāṇāṃ praśnopanyāsāviti /
athānyo 'yamapūrvaḥ praśnaḥ utthāpyata ityucyeta tato yathaiva varapradānavyatirekeṇa praśnakalpanāyāmadoṣa evaṃ praśna vyatirekeṇāpi pradhānopanyāsakalpanāyāmadoṣaḥ syāditi /

atrocyate- naivaṃ vayamiha varapradānavyatirekeṇa praśnaṃ kañcitkalpayāmo vākyopakramasāmarthyāt /
varapradānopakramā hi mṛtyunaciketaḥsaṃvādarūpā vākyapravṛttirāsamāpteḥ kaṭhavallīnāṃ lakṣyate /
mṛtyuḥ kila nāciketase pitrā prahitāya trīnvarānpradadau /
naciketāḥ kila teṣāṃ prathamena vareṇa saumanasyaṃ vavre /
dvitīyenāgnividyām, tṛtīyenātmavidyām, 'yeyaṃ prete' iti 'varāṇāmeva varastṛtīyaḥ' (kā. 1.1.20) iti liṅgāt /
tatra yadyanyatra dharmādityanyo 'yamapūrvaḥ praśna utthāpyeta tato varapradānavyatirekeṇāpi praśnakalpanādvākyaṃ bādhyetha /

nanu praṣṭhavyabhedādapūrvo 'yaṃ praśno bhavitumarhati /
pūrvo hi praśno jīvaviṣayaḥ /
yoyaṃ prete vicikitsā manuṣye 'sti nāstīti vicikitsābhidhānāt /
jīvaśca dharmādigocaratvānnānyatra dharmāditi praśnamarhati /
prājñastu dharmādyatītatvādanyatra anyatra dharmāditi praśnamarhati /
praśnacchāyā ca na samānā lakṣyate /
pūrvasyāstitvanāstitvaviṣayatvāduttarasya dharmādyatītavastuviṣayatvāt /
tasmātpratyabhijñānābhāvātpraśnabhedaḥ /
na pūrvasyaivottaratrānukarṣaṇamiti cet /
na /
jīvaprājñayorekatvābhyupagamāt /
bhavetpraṣṭavyabhedātpraśnabhedo yadyanyo jīvaḥ prājñātsyāt /
na tvanyatvamasti /
tattvamasītyādiśrutyantarebhyaḥ /
iha cānyatra dharmādityasya praśnasya prativacanaṃ 'na jāyate mriyate vā vipaścit' iti janmamaraṇapratiṣedhena pratipādyamānaṃ śārīraparameśvarayorabhedaṃ darśayati /
sati hi prasaṅge pratiṣedho bhāgī bhavati /
prasaṅgaśca janmamaraṇayoḥ śarīrasaṃsparśācchārīrasya bhavati na parameśvarasya /
tathā- 'svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati //
(kā. 2.4.4) iti svapnajāgaritadṛśo jīvasyaiva mahattvavibhutvaviśeṣaṇasya mananena śokavicchedaṃ darśayanna prājñādanyo jīva iti darśayati /
prājñavijñānāddhi śokaviccheda iti vedāntasiddhāntaḥ /
tathāgre- 'yadeveha tadamutra yadamutra tadanviha /
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati /
' (kā.2.4.10) iti jīvaprājñabhedadṛṣṭimapavadati /
tathā jīvavīṣayasyāstitvanāstitvapraśnasyānantaram 'anyaṃ varaṃ naciketo vṛṇīṣva' ityārabhya mṛtyunā taistaiḥ kāmaiḥ pralobhyamāno 'pi naciketā yadā na cacāla, tadainaṃ mṛtyurabhyudayanīḥśreyasavibhāgapradarśanena vidyāvidyāvibhāgapradarśanena ca 'vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta' (kā.1.2.4) iti praśasya praśnamapi tadīyaṃ praśaṃsanyaduvāca- 'taṃ durdarśaṃ gūḍhamanupraviṣṭhaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //
' (kā.1.2.12) iti, tenāpi jīvaprājñayorabheda eveha vivakṣata iti gamyate /
yatpraśnanimittāṃ ca praśaṃsāṃ mahatīṃ mṛtyoḥ pratyapadyata naciketā yadi taṃ vihāya praśaṃsānantaramanyameva praśnamupakṣipedasthāna eva sā sarvā praśaṃsā prasāritā syāt /
tasmāt 'yeyaṃ prete' ityasyaiva praśnasyaitadanukarṣaṇam 'anyatra dharmāt' iti /
yattu praśnacchāyāvailakṣaṇyamuktaṃ tadadūṣaṇam /
tadīyasyaiva viśeṣasya punaḥ pṛcchyamānatvāt /
pūrvatra hi dehādivyatiriktasyātmano 'stitvaṃ pṛṣṭamuttaratra tu tasyaivāsaṃsāritvaṃ pṛcchyata iti yāvaddhyavidyā na nivartate tāvaddharmādigocaratvaṃ jīvasya jīvatvaṃ ca na nivartate /
tannivṛttau tu prājña eva tattvamasīti śrutyā pratyāyyate /
nacāvidyāvattve tadapagame ca vastunaḥ kaścidviśeṣo 'sti /
yathā kaścitsaṃtamase patitāṃ kāñcidrajjumahiṃ manyamāno bhīto vepamānaḥ palāyate, taṃ cāparo brūyānmā bhaṣīrnāyamahī rajjureveti /
sa ca tadupaśrutyāhikṛtaṃ bhayamutsṛjedvepathuṃ palāyanaṃ ca /
natvahibuddhikāle tadapagamakāle ca vastunaḥ kaścidviśeṣaḥ syāt /
tathaivaitadapi draṣṭavyam /
tataśca 'na jāyate mriyate vā' ityevamādyapi bhavatyastitvapraśnasya prativacanam /
sūtraṃ tvavidyākalpitajīvaprājñabhedāpekṣayā yojayitavyam /
ekatve 'pi hyātmaviṣayasya praśnasya prāyaṇāvasthāyāṃ dehavyatiriktāstitvamātravicikitsānātkartṛtvādisaṃsārasvabhāvānapohanācca pūrvasya paryāyasya jīvaviṣayatvamutprekṣyate /
uttarasya tu dharmādyatyayasaṃkīrtanātprājñaviṣayatvamiti /
tataśca yuktāgnijīvaparamātmakalpanā /
pradhānakalpanāyāṃ tu na varapradānaṃ na praśno na prativacanamiti vaiṣamyam // 6 //



----------------------

FN: mṛtyunā naciketasaṃprati trīnvarānavṛṇīṣvetyuktestrayāṇāmeva praśno naciketasā kṛtaḥ /
upanyāsaśca mṛtyunā kṛtaḥ /
he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagnimadhyeṣi smarasi /
prete mṛte /
dehādanyo 'sti naveti saṃśayo.'sti ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ /
śrutamupanyāsam /
varapradhānamupakramo yasyāḥ sā /
prahitāya yamalokaṃ prati preṣitāya /
gocaratvādaśrayatvāt /
bhāgī yuktaḥ /
anto 'vasthā /
yena sākṣiṇā pramātā paśyati tamātmānamiti saṃbandhaḥ /
iha dehe yaccaitanyaṃ tadevāmutra sūryādau /
yasmin praśno yatpraśnastaṃ vihāyetyarthaḥ /
viśeṣoktisamāptāvitiśabdaḥ /




kiñcātra kaṭhavallyāṃ pradhānasya praśnottarayorasattvānna grahaṇamityāha-trayāṇāmiti /
mṛtyunā naciketasaṃ prati trīnvarānvṛṇīṣvetyukteḥ trayāṇāmeva praśno naciketasā kṛtaḥ /
upanyāsaśca mṛtyunā kṛtaḥ /
nānyasyetyarthaḥ /
praśnatrayaṃ krameṇa paṭhati-tatra tāvaditi /
he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagni smarasi /
prete mṛte /
dehādanyo 'sti na veti saṃśayo 'sti /
ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ /
krameṇottaratrayamāha-prativacanamapīti /
lokahetuvirāḍātmanopāsyatvāllokādiścityo 'gnistaṃ mṛtyuruvāca naciketase /
yāḥ svarūpato yāvatīḥ saṃkhyāto yathā vā krameṇāgniścīyate tatsarvamuvācetyarthaḥ /
hantedānīṃ brahma vakṣyāmīti brahmavākyena jīvapraśnādvyavahitanamapi 'yathā ca maraṇaṃ prāpya'ityādi vākyaṃ jīvaviṣayamuttaraṃ, yogyatvādityarthaḥ /
vākyārthastu ātmā maraṇaṃ prāpya yathā bhavati tathā vakṣyāmīti /
pratijñātamāha-yonimiti /
carācaradehaprāptau nimittamāha-yatheti /
śrutamupāsanam /
sūtre ādyaścakāro yata ityarthaḥ /
evaṃ ca trayāṇāmevopanyāsaḥ praśnaśca yataḥ ato na pradhānamavyaktamiti yojanā /
uktārthe sūtramākṣipati-atrāheti /
ekaḥ praśnaḥ dvau praśnau veti pakṣadvaye phalitaṃ pṛcchati-kiñcāta iti /
saptamyarthe tasiḥ /
atra ca pakṣadvaye 'pi kimityarthaḥ /
praśnaikye sūtrāsaṃgatiḥ bhede pradhānasya śrautatvasiddhiriti pūrvavādyāha-sa evetyādinā /
praśnaikyapakṣamādāya siddhāntyāha-atrocyata iti /
yena pradhānasiddhiḥ syāditi śeṣaḥ /
caturthapraśnakalpane varatritvopakramavirodhaḥ syāditi vivṛṇoti-varetyādinā /
varapradānamupakramo yasyāḥ sā /
prahitāya yamalokaṃ prati preṣitāya /
itaḥ punaḥ martyalokaṃ prāptasya mama pitā yathāpūrvaṃ sumanāḥ syāditi prathamaṃ vavre /
nanu dvitīyavaro jīvavidyā tṛtīyo brahmavidyeti praśnabhedaḥ kiṃ na syādityata āha-yeyamiti /
prete ityupakramya tṛtīyatvoktiliṅgājjīvātmavidyaiva tṛtīyo vara ityarthaḥ /
evaṃ vākyopakrame sati praśnāntaraṃ na yuktamityāha-tatreti /
maraṇadharmādyasparśaliṅgābhyāṃ praṣṭavyayorjīveśvarayorbhedāt praśnabhedasiddhervākyabādho yukta iti śaṅkate-nanvityādinā /
gocaratvādāśrayatvāt /
na kevalaṃ praṣṭavyabhedāt praśnabhedaḥ kintu praśnavākyayoḥ sādṛśyābhāvādapītyāha-praśnacchāyeti /
praṣṭavyabhedo 'siddha iti pariharati-netyādinā /
kiñca brahmāpraśne janmādiniṣedhena jīvasvarūpaṃ vadan yamastayoraikyaṃ sūcayatītyāha-iha cānyatreti /
tanniṣedhavākye śivoktirasiddhetyata āha-satīti /
bhāgī yuktaḥ /
tasmādavidyayā jīvasya prāptajanmādiniṣedhena svarūpamuktamityarthaḥ /
kiñca jīvo brahmābhinnaḥ, mokṣahetujñānaviṣayatvāt, brahmavadityāha-tathā svapneti /
anto 'vasthā /
yena sākṣiṇā pramātā paśyati tāmātmānamiti saṃbandhaḥ /
hetoraprayojakatvamāśaṅkaya 'tameva viditvā'iti śrutivirodhamāha-prājñeti /
kiñcābhedamuktvā bhedasya ninditatvādabheda eva satya ityāha-tatheti /
iha dehe yaccaitanyaṃ tadevāmutra sūryādau /
evamihākhaṇḍaikarase brahmaṇi yo nāneva mithyābhedaṃ paśyati sa bhedadarśī maraṇānmaraṇaṃ prāpnoti saṃsārabhayānna mucyata ityarthaḥ /
kiñca jīvapraśnānantaraṃ 'taṃ durdarśam'iti yaduttaramuvāca tenāpyuttareṇābhedo gamyata iti saṃbandhaḥ /
praṣṭṛpraśnayoḥ praśaṃsayāpi liṅgena pṛṣṭasya daurlabhyadyotanādbrahmatvasiddhirityāha-anyaṃ varamityādinā /
putrādikaṃ vṛṇīṣvetyukte 'pi viṣayāṃstucchīkṛtyātmajñānānna cacāla 'nānyaṃ tasmānnaciketā vṛṇīte'iti śravaṇāt /
tadā saṃtuṣṭo yamaḥ 'anyacchreyo 'nyadutaiva preyaḥ'iti bhogāpavargamārgayorvailakṣaṇyaṃ pratijñāya 'dūramete viparīte viṣūcī avidyā yā ca vidyā'iti darśitavānityarthaḥ /
preyaḥ priyatamaṃ svargādikaṃ, viṣūcī viruddhaphale, avidyā karma, vidyā tattvadhīḥ /
vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi kāmāḥ putrādayo mayā dīyamānā durlabhā api nālolupanta lobhavantaṃ na kṛtavanta iti praṣṭāraṃ stutvā praśnamapi 'tvādṛṅgo bhūyānnaciketaḥ praṣṭā'iti stuvannityakṣarārthaḥ /
iyaṃ praśaṃsā praśnabhedapakṣe na ghaṭata ityāha-yatpraśneti /
yatpraśnena stutiṃ labdhavāṃstaṃ praśnaṃ vihāya yadyanyamevotthāpayet tarhyanavasare stutīḥ kṛtā syādityarthaḥ /
tasmāditi /
praṣṭavyabhedābhāvādityarthaḥ /
praśnavākyavyaktyoḥ sādṛśyābhāvāt praśnabheda ityuktaṃ nirasyati-yattvityādinā /
dharmādyāśrayasya jīvasya brahmatvaṃ kathamityata āha-yāvaditi /
avidyānāśānantaraṃ brahmatvaṃ cedāgantukamanityaṃ ca syādityata āha-na cāvidyāvattva iti /
jīvasya brahmatve svābhāvike sati brahmapraśnasya yaduttaraṃ tajjīvapraśnasyāpi bhavatīti lābhaṃ darśayati-tataśca na jāyata iti /
jīvabrahmaikye 'trayāṇām-'iti sūtraṃ kathamityata āha-sūtraṃ tviti /
kalpitabhedātpraśnabhedakalpanetyāha-tataśceti /
paramātmanaḥ sakāśātpradhānasya vaiṣamyamanātmatvena tṛtīyavarāntarbhāvāyogāditi bhāvaḥ //6//


END BsCom_1,4.1.6

____________________________________________________________________________________________

START BsCom_1,4.1.7



mahadvac ca | BBs_1,4.7 |


yathā mahacchabdaḥ sāṃkhyaiḥ sattāmātre 'pi prathamaje prayukte na tameva vaidike 'pi prayoge 'bhidhatte /
'buddherātmā mahānparaḥ' (kā. 1.3.10), 'mahāntaṃ vibhumātmānam' (kā. 1.2.22) 'vedāhametaṃ puruṣaṃ mahāntam' (śve. 3.8)

ityevamādāvātmaśabdaprayogādibhyo hetubhyaḥ /
tathāvyaktaśabdo 'pi na vaidike prayoge pradhānamabhidhātumarhati /
ataśca nāsyānumānikasya śabdavattvam // 7 //




śrauto 'vyaktaśabdo na sāṃkhyāsādhāraṇatattvagocaraḥ, vaidikaśabdatvāt, mahacchabdavadityāha-mahadvacceti /
sūtraṃ vyācaṣṭe-yathetyādinā /
na cākāśādiśabde vyabhicāraḥ, ākāśādermatāntarasādhāraṇatvena sāṃkhyāsādhāraṇatvāsiddheḥ sādhyasyāpi sattvāditi mantavyam /
sattāmātre /
sattvapradhānaprakṛterādyapariṇāme /
nirvikalpakabuddhāvityarthaḥ /
ātmā mahānityātmaśabdaprayogāt, taṃ matvā na śocati, 'tamasaḥ parastādi'tyādinā śokātyayatamaḥ paratvādibhyaśca mahacchabdaḥ sāṃkhyatattvaṃ nābhidhatta iti saṃbandhaḥ /
adhikaraṇārthamupasaṃharati-ataśceti //7//


END BsCom_1,4.1.7

____________________________________________________________________________________________

START BsCom_1,4.2.8



2 camasādhikaraṇam / sū. 8-10

camasavadaviśeṣāt | BBs_1,4.8 |


punarapi pradhānavādyaśabdatvaṃ pradhānasyāsiddhamityāha /
kasmāt /
mantravarṇāt- 'ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ /
ajo hyeko juṣamāṇo 'nuśete jahātyenāṃ bhuktabhogāmajo 'nyaḥ' (śve. 4.5) iti /
atra hi mantre lohitaśuklakṛṣṇaśabdai rajaḥsattvatamāṃsyabhidhīyante /
lohitaṃ rajo rañjanātmakatvāt /
śuklaṃ sattvaṃ prakāśātmakatvāt /
kṛṣṇaṃ tama āvaraṇātkatvāt /
teṣāṃ sāmyāvasthāvayavadharmairvyapadiśyate lohitaśuklakṛṣṇamiti /
na jāyata iti cājā syāt, 'mūlaprakṛtiravikṛtiḥ' ityabhyupagamāt /

nanvajāśabdaśchāgāyāṃ rūḍhaḥ /
bāḍham /
sā tu rūḍhiriha nāśrayituṃ śakyā, vidyāprakaraṇāt /
sā ca vahnīḥ prajāstraiguṇyānvitā janayati /
tāṃ prakṛtimaja ekaḥ puruṣo juṣamāṇaḥ prīyamāṇaḥ sevamāno vānuśete /
tāmevāvidyāyātmatvenopagamya sukhī duḥkhī mūḍho 'hamityavivekatayā saṃsarati /
anyaḥ punarajaḥ puruṣe utpannavivekajñāno virakto jahātyenāṃ prakṛtiṃ bhuktabhogāṃ kṛtabhogāpavargāṃ parityajati /
mucyata ityarthaḥ /
tasmācchrutimūlaiva pradhānādikalpanāmiti /

evaṃ prāpte brūmaḥ - nānena mantreṇa śrutimattva sāṃkhyavādasya śakyamāśrayitum /
nahyayaṃ mantraḥ svātantryeṇa kañcidapi vādaṃ samarthayitumutsahate /
sarvatrāpi yayā kayācitkalpanayājātvādisaṃpādanopapatteḥ /
sāṃkhyavāda evehābhipreta iti viśeṣāvadhāraṇakāraṇābhāvāt /
camasavat /
yathāhi arvāgbalaścamasa ūrdhvabudhnaḥ (bṛ. 2.2.3) ityasminamantre svātantryeṇāyaṃ nāmāsau camaso 'bhipreta iti na śakyate nirūpayitum /
sarvatrāpi yathākathañcidarvāgbilatvādikalpanopapatteḥ /
evamihāpyaviśeṣo 'jāmekāmityasya mantrasya /
nāsminmantre pradhānamevājābhipreteti śakyate niyantum // 8 //


tatra tu 'idaṃ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥ' iti vākyaśeṣāccamasaviśeṣapratipattirbhavati /
iha punaḥ keyamajā pratipattavyeti /
atra brūmaḥ -

----------------------

FN: ajāmekāṃ- na jāyata ityajā tāṃ mulaprakṛtiṃ lohitaśuklakṛṣṇāṃ rajaḥsatvamoguṇāṃ sarūpāstriguṇātmikāḥ prajā janayantīṃ eko 'jo jīvastāṃ śabdādiviṣayarūpatāpannāṃ juṣamāṇaḥ sannanuśete nirantaraṃ muhyati /
jīvena bhukto bhogo yasyāṃ yasyā vā tāṃ jīvena bhujyamānāmanyaḥ paramātmā jahāti nāsyāmāsaktiṃ karoti /
avayavāḥ pradhānasya raja ādayasteṣāṃ dharmā rañjakatvādayastaiḥ /
prajāyanta iti prajā mahadādayaḥ /
traiguṇyaṃ sukhaduḥkhamohāḥ /
atrātmatvaṃ tādātmyam /
śabdādyupalabdhirbhogaḥ /
guṇapuruṣānyatādhīrapavṛjyate 'nenetyapavargaḥ /



camasavadaviśeṣāt /
atrājāpadaṃ viṣayaḥ, tatkiṃ pradhānaparaṃ māyāparaṃ veti rūḍhyarthāsaṃbhavātsaṃśaye pūrvatrāvyaktaśabdamātreṇa pradhānasyāpratyabhijñāyāmapyatra triguṇatvādiliṅgopetādajāpadātpratyabhijñāstīti pratyudāharaṇena pūrvapakṣayati-punarapīti /
phalaṃ pūrvapakṣe brahmaṇi samanvayāsiddhiḥ, siddhānte tatsiddhiriti pūrvavaddraṣṭavyam /
rāgahetutvādiguṇayogāt lohitādiśabdai rajādiguṇalābhe 'pi kathaṃ pradhānalābhaḥ, tatrāha-teṣāṃ sāmyeti /
avayavāḥ pradhānasya rajādayasteṣāṃ dharmā rañjakatvādayaḥ tairnimittairlohitādiśabdaiḥ pradhānamucyata ityarthaḥ /
guṇābhedātpradhānalābha iti bhāvaḥ /
tatrājāśabdaṃ yojayati-neti /
'rūḍhiryogamapaharati'iti nyāyena śaṅkate-nanviti /
rūḍhyasaṃbhavādyoga āśrayaṇīya ityāha-bāḍhamiti /
ajāśabditaprakṛtitvapuruṣabhedaliṅgābhyāmapi pradhānapratyabhijñetyāha-sā cetyādinā /
prajāyanta iti prajā mahadādayaḥ /
traiguṇyaṃ sukhaduḥkhamohāḥ /
anuśayanaṃ vivṛṇoti-tāmevāvidyayeti /
avivekenetyarthaḥ /
viṣayadhīrbhogaḥ /
guṇabhinnātmakhyātirapavargaḥ /
siddhāntayati-evaṃ prāpta iti /
māyādāvapi sādhāraṇānmantrādviśeṣārthagraho na yuktaḥ, viśeṣagrahahetoḥ prakaraṇāderabhāvāditi hetuṃ vyākhyāya dṛṣṭāntaṃ vyācaṣṭe-camasavaditi /
sarvatra giriguhādāvapi //8//


END BsCom_1,4.2.8

____________________________________________________________________________________________

START BsCom_1,4.2.9



jyotirupakramā tu tathā hy adhīyata eke | BBs_1,4.9 |


parameśvarādutpannā jyotiḥpramukhā tejobannalakṣaṇā caturvidhasya bhūtagrāmasya prakṛtibhūteyamajā pratipattavyā /
tuśabdo 'vadhāṇārthaḥ /
bhūtatrayalakṣaṇaiveyamajā vijñeyā na guṇatrayalakṣaṇā /
kasmāt /
tathāhyeke śākhinastejobannānāṃ parameśvarādutpattimāmnāya teṣāmeva rohitādirūpatāmāmananti- 'yadagre rohitaṃ rūpaṃ tejastadrūpaṃ yacchukraṃ tadapāṃ yatkṛṣṇaṃ tadannasya' iti /
tānyeveha tejobannāni pratyabhijñāyante rohitādiśabdasāmānyāt /
rohitādīnāṃ ca śabdānāṃ rūpaviśeṣeṣu mukhyatvādbhāktatvācca guṇaviṣayatvasya /
asaṃdigdhena ca saṃdigdhasya nigamanaṃ nyāyyaṃ manyante /
tathehāpi 'brahmavādino vadanti /
kiṅkāraṇaṃ brahma' (śve. 1.1) ityupakramya 'te dyānayogānugatā apaśyandevātmaśaktiṃ svaguṇairnigūḍhām' (śve.

1.3) iti pārameśvaryāḥ śakteḥ samastajagadvidhāyinyā vākyopakrame 'vagamāt /
vākyaśeṣe 'pi 'māyāṃ tu prakṛti vidyānmāyinaṃ tu maheśvaram' iti 'yo yoniṃ yonimadhitiṣṭhatyekaḥ' (śve. 4.10,11) iti ca tasyā evāvagamānna svatantrā kācitprakṛtiḥ pradhānaṃ nāmajāmantreṇāmnāyata iti śakyate vaktum /
prakaraṇāttu saiva daivī śaktiravyākṛtanāmarūpā nāmarūpayoḥ prāgavasthānenāpi mantreṇāmnāyata ityucyate /
tasyāśca svavikāraviṣayeṇa trairūpyeṇa trairūpyamuktam // 9 //


----------------------

FN: śākhinaśchandogāḥ /
te brahmavādino 'nayā rītyā vimṛśya dyānayogenānugatāḥ paramātmānamanu praviṣṭāḥ /
avidyāśaktiryoniḥ sā ca pratijīvaṃ nānetyuktamato vīpsopapannā /



uttarasūtravyāvartyāṃ śaṅkāmāha-tatra tvidamiti /
caturvidhasyeti /
jarāyujāṇḍajasvedajodbhijjarūpasyetyartha /
smṛtyuktā kuto na grāhyeti śaṅkate-kasmāditi /
śruteḥ śrutyantarādarthagraho yuktaḥ, sājātyānmūlānapekṣatvāccetyāha-tathā hīti /
śākhinaścandogāḥ /
kiñca lohitādiśabdairapi dravyalakṣaṇā nyāyyā avyavadhānāt na tu rañjanīyatvādiguṇavyavahitā sattvādiguṇalakṣaṇetyāha-lohitādīnāṃ ceti /
nanu śākhāntareṇa śākhāntarasthamantrasya nirṇayaḥ kathamityata āha-asaṃdigdheneti /
sarvaśākhāpratyayanyāditi bhāvaḥ /
yathā śākhāntaravākyānna pradhānagrahastathehāpi śvetāśvataropaniṣadi māyāprakaraṇānna tadbrahma ityāha-tatheti /
sṛṣṭyādau kiṃsahāyaṃ brahmeti vimṛśyate /
brahmavādino dhyānākhyayogena paramātmānamanupraviṣṭāḥ santaḥ tatraiva devasyātmabhūtāmaikyenādhyastāṃ śaktiṃ paratantrāṃ māyāṃ sattvādiguṇavatīṃ brahmaṇaḥ sahāyamapaśyannityanvayaḥ /
māyāyā ekatve 'pi tadaṃśānāṃ jīvopādhīnāṃ tattasaṃghātayonīnāmavidyākhyānāṃ bhedādvīpsā /
avyākṛte anabhivyakte nāmarūpe yasyāṃ sā /
anena 'taddhedaṃ tarhyavyākṛtamāsīt'iti śrutyantaraprasiddhiruktā /
tasyāṃ śaktau vyaktāvyaktakāryaliṅgakānumānaṃ sūyayati-nāmeti /
māyāyā rohitādirūpavattvaṃ kathamityata āha-tasyā iti /
viṣaya āśrayaḥ //9//


END BsCom_1,4.2.9

____________________________________________________________________________________________

START BsCom_1,4.2.10


kathaṃ punastejobannātmanā trairūpyeṇa trirūpājā pratipattuṃ śakyate /
yāvatā na tāvattejobanneṣvajākṛtirasti /
naca tejobannānāṃ jātiśravaṇādajātinimitto 'pyajāśabdaḥ saṃbhavatīti /
ata uttaraṃ paṭhati-



kalpanopadeśāc ca madhvādivadavirodhaḥ | BBs_1,4.10 |


nāyamajākṛtinimitto 'jāśabdaḥ /
nāpi yaugikaḥ /
kiṃ tarhi kalpanopadeśo 'yam /
ajārūpakakḷptistejobannalakṣaṇāyāścarācarayonerupadiśyate /
yathāhi loke yadṛcchayā kācidajā rohitaśuklakṛṣṇaṇavarṇā syādbahubarkarā sarūpabarkarā ca tāṃ ca kaścidajo juṣamāṇo 'nuśayīta, kaściccaināṃ bhuktabhogāṃ juhyāt, evamiyamapi tejobannalakṣaṇā bhūtaprakṛtistrivarṇā bahu sarūpaṃ carācaralakṣaṇaṃ vikārajātaṃ janayati aviduṣā ca kṣetrajñenopabhujyate viduṣā ta parityajata iti /
nacedamāśaṅkitavyamekaḥ kṣetrajño 'nuśete 'nyo jahātītyataḥ kṣetrajñabhedaḥ pāramārthikaḥ pareṣāmiṣṭaḥ prāpnotīti /
nahīyaṃ kṣetrajñabhedapratipipādayiṣā kintu bandhamokṣavyavasthāpratipipādayiṣā tveṣā /
prasiddhaṃ tu bhedamanudya bandhamokṣavyavasthā pratipādyate /
bhedastūpādhinimitto mithyājñānakalpito na pāramārthikaḥ /
'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' ityādiśrutibhyaḥ /
madhvādivat /
yathā 'ādityasyāmadhuno madhutvam' (chā. 3.1), 'vācāścādhenordhenutvam (bṛ. 5.8), 'dyulokādīnāṃ cānagnīnāmagnitvam' (bṛ. 8.2.9) ityevañjātīyakaṃ kalpyate, evamidamanajāyā ajātvaṃ kalpyata ityarthaḥ /
tasmādavirodhastejobanneṣvajāśabdaprayogasya // 10 //



----------------------

FN: bahubarkarā bahuśāvā /
barkaro bālapaśuḥ /



evaṃ prakaraṇabalānmāyaivājeti bhāṣyakṛnmatam /
chāndogyaśrutyā tejo 'bannalakṣaṇāvāntaraprakṛtirajeti sūtrakṛnmatenottarasūtravyāvartyaṃ śaṅkate-kathamiti /
kiṃ tejobannetvajāśabdo rūḍho, na jāyata iti yaugiko vā /
nādyaḥ, teṣvajātvajāterasattvādityāha-yāvateti /
yata ityarthaḥ /
ato na rūḍha iti śeṣaḥ /
na dvitīya ityāha-naceti /
jātirjanma /
ajātirajanma /
laukikājāśabdasādṛśyakalpanayā tejo 'bannānāmajātvopadeśādgauṇo 'yaṃ śabda iti pariharati-kalpaneti /
aniyamo yadṛcchā /
barkaro bālapaśuḥ /
yaduktaṃ jīvabhedena pradhānavādapratyabhijñeti, tannetyāha-na cedamiti /
vyavasthārtho bhedo 'pyarthātpratipādyata ityāha-prasiddhaṃ tviti /
satya eva prasiddha ityata āha-bhedastviti /
kalpanopadeśe dṛṣṭāntaṃ vyācaṣṭe-madhviti /
naca yogasya mukhyavṛttitvāttena pradhānagraho nyāyya iti vācyaṃ,

rūḍhārthānapekṣādyogāttadāśritaguṇalakṣaṇāyā balīyastvāt /
guṇavṛttau hi rūḍhirāśritā bhavati /
tathāca rohitādiśabdasamabhivyāhārānugṛhītayā rūḍhyāśritayā guṇavṛttyā pradhāne yogaṃ bādhitvāvāntaraprakṛtirajāśabdena grāhya, yathā madhvādiśabdaiḥ prasiddhamadhvādyāśritaguṇalakṣaṇaya ādityādayo gṛhyante tadvat /
tasmādaśabdaṃ pradhānamiti siddham //10//


END BsCom_1,4.2.10

____________________________________________________________________________________________

START BsCom_1,4.3.11



3 sāṃkhyopasaṃgrahādikaraṇam / sū. 11-13

na saṃkhyopasaṃgrahādapi nānābhāvād atirekāc ca | BBs_1,4.11 |


evaṃ parigṛhīte 'pyajāmantre punaranyasmānmantrātsāṃkhyaḥ pratyavatiṣṭhate /
'yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ /
tameva manya ātmānaṃ vidvānbrahmāmṛto 'mṛtam' (bṛ. 4.4.17) iti /
asminmantre pañca pañcajanā iti pañcasaṃkhyāviṣayāparā pañcasaṃkhyā śrūyate pañcadvayaśabdadarśanāt /
ta ete pañcapañcakāḥ pañcaviṃśatiḥ saṃpadyante /
tathā pañcaviṃśatisaṃkhyayā yāvantaḥ saṃkhyeyā ākāṅkṣyantelatāvantyeva ca tattvāni sāṃkhyaiḥ saṃkhyāyante- 'mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ṣoḍaśakaśca vikāro na prakṛtirna vikṛtiḥ puruṣaḥ' (sāṃkhyakā. 3) iti /
tayā śrutiprasiddhayā pañcaviṃśatisaṃkhyayā teṣāṃ smṛtiprasiddhānāṃ pañcaviṃśatitattvānāmupasaṃgrahātprāptaṃ punaḥ śrutimattvameva pradhānādīnām /
tato brūmaḥ - na saṃkhyopasaṃgrahādapi pradhānādīnāṃ śrutimattvaṃ pratyāśā kartavyā /
kasmāt /
nānābhāvāt /
nānā hyetāni pañcaviṃśatistattvāni /
naiṣāṃ pañcaśaḥ pañcaśaḥ sādhāraṇo dharmo 'sti, yena pañcaviṃśaterantarāle parāḥ pañca pañcasaṃkhyā niveśeran /

nahyekanibandhanamantareṇa nānābhūteṣu dvitvādikāḥ saṃkhyā niviśante /
athocyeta pañcaviṃśatisaṃkhyaiveyamavayavadvāreṇa lakṣyate, yathā 'pañca sapta ca varṣāṇi na vavarṣa śatakratuḥ' iti dvādaśavārṣikīmanāvṛṣṭiṃ kathayanti tadvaditi /
tadapi nopapadyate /
ayamevāsminpakṣe doṣo yallakṣaṇāśrayaṇīyā syāt /

paraścātra pañcaśabdo janaśabdena samastaḥ pañcajanā iti, pāribhāṣikeṇa svareṇaikapadatvaniścayāt /
prayogāntare ca 'pañcānāṃ tvā pañcajanānām' (tai. 1.6.2.2) ityaikapadyaikasvaryaikavibhaktikatvāvagamāt /
samastasya na vīpsā pañca pañceti /
naca pacakadvayagrahaṇaṃ pañca pañceti /
naca pañcasaṃkhyāyā ekasyāḥ pañcasaṃkhyayā parayā viśeṣaṇaṃ pañca pañcakā iti /
upasarjanasya viśeṣaṇenāsaṃyogāt /

nanvāpannapañcasaṃkhyakā janā eva punaḥ pañcasaṃkhyayā viśeṣyamāṇāḥ pañcaviṃśatiḥ pratyeṣyante /
yathā pañca pañcapūlya iti pañcavaṃśatipūlāḥ pratīyante tadvat /

neti brūmaḥ /
yuktaṃ yatpañcapūlīśabdasya samāhārābhiprāyatvātkatīti satyāṃ bhedākāṅkṣāyāṃ pañca pañcapūlya iti viśeṣaṇam /
iha tu pañca pañca janā ityādita eva bhedopādānātkatītyasatyāṃ bhedākāṅkṣāyāṃ na pañca pañcajanā iti viśeṣaṇaṃ bhavet /
bhavadapīdaṃ viśeṣaṇaṃ pañcasaṃkhyāyā eva bhavet, tatra cokto doṣaḥ /
tasmātpañca pañcajanā iti na pañcaviṃśatitattvābhiprāyam /
atirekācca na pañcaviṃśatitattvābhiprāyam /
atirekācca na pañcaviṃśatitattvābhiprāyam /
atireko hi bhavatyātmākāśābhyāṃ pañcaviṃśatisaṃkhyāyāḥ /
ātmā tāvadiha pratiṣṭhāṃ pratyādhāratvena nirdiṣṭaḥ /
yasminniti saptamisūcitasya ''tameva manya ātmānam' ityātmatvenānukarṣaṇāt /
ātmā ca cetanaḥ puruṣaḥ /
sa ca pañcaviṃśatāvantargata eveti na tasyaivādhāratvamādheyatvaṃ ca yujyate /
arthāntaraparigrahe ca tattvasaṃkhyātirekaḥ siddhāntaviruddhaḥ prasajyeta /
tathā 'ākāśaśca pratiṣṭhitaḥ' ityākāśasyāpi pañcaviṃśatavantargatasya na pṛthagupādānaṃ nyāyyam /
arthāntaraparigrahe coktaṃ dūṣaṇam /
kathaṃ ca saṃkhyāmātraśravaṇe satyaśrutānāṃ pañcaviṃśatitattvānāmupasaṃgrahaḥ pratīyate /
janaśabdasya tatveṣvarūḍhatvāt /
arthāntaropasaṃgrahe 'pi saṃkhyopapatteḥ /
kathaṃ tarhi pañca pañcajanā iti /
ucyate- 'diksaṃkhye saṃjñāyām' (pā. sū. 2.1.50) iti viśeṣaṇasmaraṇātsaṃjñāyāmeva pañcaśabdasya janaśabdena samāsaḥ tataśca rūḍhatvābhiprāyeṇaiva kecitpañcajanā nāma vivakṣyante na sāṃkhyatattvābhiprāyeṇa /
te katītyasyāmākāṅkṣāyāṃ punaḥ pañceti prayujyate /
pañcajanā nāma ye kecitte ca pañcaivetyarthaḥ /
saptarṣayaḥ sapteti yathā // 11 //


----------------------

FN: mūlaprakṛtiravikṛtiḥ anyasya kasyacidvikāro na /
mahadahaṅkārapañcatanmātrāṇi sapta prakṛtivikṛtayaḥ /
mahānahaṅkārasya prakṛtirmūlaprakṛtervikṛtiḥ /
ahaṅkāro 'pi tāmasastanmātrāṇāṃ prakṛtiḥ /
sāttvikastvekādaśendriyāṇāṃ tanmātrāṇyākāśādīnāṃ sthūlānāṃ prakṛtayaḥ /
pañcabhūtānyekādaśendriyāṇi ṣoḍaśako gaṇo vikāra eva /
pṛthivyādīnāṃ ghaṭādiprakṛtitve 'pi tattvāntarāprakṛtitvādvikṛtaya eva /
puruṣastu kauṭasthyātprakṛtivikṛtitvavirahītyarthaḥ /
bhedo viśeṣaṇam /
atireka ādhikyam /
uktadoṣaḥ saṃkhyādhikyam /



na saṃkhyopasaṃgrahāt /
pañcajanaśabdaḥ sāṃkhyatattvaparo 'nyaparo veti yogarūḍhyoraniścayāt saṃśaye yathā tattvavidyādhikāre chāgāyāṃ tātparyābhāvādajāpade rūḍhityāgastathā pañcamanuṣyeṣu tātparyābhāvātpañcajanaśabdena rūḍhiṃ tyaktvā tattvāni grāhyāṇītidṛṣṭāntasaṃgatiṃ sūcayan mantramudāhṛtya pūrvapakṣayati-evamityādinā /
phalaṃ pūrvavat /
prāṇacakṣuḥśrotrānnamanāṃsi vākyaśeṣasthāḥ pañcajanāḥ pañca /
tatra catvāraḥ sūtraṃ annaṃ virāṭ tayoḥ kāraṇamavyākṛtamākāśaśca yasminnadhyastāstamevātmānamamṛtaṃ brahma manye /
tasmānmananāt vidvānahamamṛto 'smīti mantradṛśo vacanam /
nanvastu pañcatvaśiṣṭeṣu pañcajaneṣu punaḥ pañcatvānvayāt pañcaviṃśatisaṃkhyāpratītiḥ, tāvatā kathaṃ sāṃkhyatattvagraha ityāśaṅkya saṃkhyāyā dharmyākāṅkṣāyāṃ tattvāni grāhyāṇītyāha-tatheti /
jagato mūlabhūtā prakṛtistriguṇātmakaṃ pradhānamanāditvādavikṛtiḥ /
kasyacitkāryaṃ na bhavatītyarthaḥ /
mahadahaṅkārapañcatanmatraṇīti sapta prakṛtayo vikṛtayaśca /
tatra mahānpradhānasya vikṛtirahaṅkārasya prakṛtiḥ /
ahaṅkārastāmasaḥ pañcatanmātrāṇāṃ śabdādīnāṃ prakṛtiḥ, sāttvika ekādaśendriyāṇām /
pañca tanmātrāśca pañcānāṃ sthūlabhūtānāmākāśādīnāṃ prakṛtayaḥ pañca sthūlabhūtānyekādaśendriyāṇi ceti ṣoḍaśasaṃkhyāko gaṇo vikāra eva na prakṛtiḥ, tattvāntaropādānatvābhāvāt /
puruṣastūdāsīna iti sāṃkhyakārikārthaḥ /
saṃkhyayā tattvānāmupasaṃhagrahāt śabdavattvamiti prāpte siddhāntayati-neti /
nānātvamiṣṭamityata āha-naiṣāmiti /
pañcsu pañcasu sādhāraṇasyetarapañcakāddhyāvṛttasya dharmasyābhāvo 'tra nānātvaṃ vivakṣitamityarthaḥ /
yadyapi jñānakarmendriyeṣu daśasu jñānakaraṇatvaṃ karmakaraṇatvaṃ ca pañcakadvaye 'sti, pañcatanmātrāsu pañcasu sthūlaprakṛtitvaṃ ca, tathāpi yasminnityātmana ākāśasya ca pṛthagukteḥ sattvarajastamomahadahaṅkārāḥ pañca kartavyāḥ, manaścatvāri bhūtāni ca pañca /
asmin pañcakadvaye mitho 'nuvṛttetarapañcakavyāvṛttadharmo nāstītyabhiprāyaḥ /
māstvityata āha-yeneti /
dharmeṇetyarthaḥ /
tadeta sphuṭayati-nahīti /
mahāsāṃkhyāyāmavāntarasaṃkhyāḥ praviśanti, yathā dvāvaśvinau saptarṣayo 'ṣṭau vasavaśceti saptadaśetyatrāśvitvādikamādāya dvitvādayaḥ praviśantiḥ /
nānyathetyarthaḥ /
pañcaśabdadvayena svavācyanyūnasaṃkhyādvāreṇa tadvyāpyā mahāsaṃkhyaiva lakṣyata iti sadṛṣṭāntaṃ śaṅkate-atheti /
mukhyārthasya vakṣyamāṇatvāllakṣaṇā na yukteti pariharati-tadapi neti /
pañcajanaśabdayorasamāsamaṅgīkṛtya pañcaviṃśatisaṃkhyāpratīnirnirastā /
saṃprati samāsaniścayānna tatpratīrityāha-paraśceti /
samāse hetumāha-pāribhāṣikeṇeti /
ayamarthaḥ-asminmantre prathamaḥpañcaśabda ādyudāttaḥ /
dvitīyaḥ sarvānudāttaḥ /
janaśabdaścāntodāttaḥ /
tathāca na dvitīyapañcaśabdajanaśabdayoḥ samāsaṃ vināntyasyākārasyodāttatvaṃ pūrveṣāmanudāttatatvaṃ ca ghaṭate 'samāsasya'iti sūtreṇa samāsasyāntodāttavidhānāt /
'anudāttaṃ padamekavarjam'iti ca sūtreṇa yasminpade udāttaḥ svarito vā yasya varṇasya vidhīyate tamekaṃ varjayitvāvaśiṣṭaṃ tatpadamanudāttaṃ bhavatīti vidhānādeva māntrikāntodāttasvareṇaikapadatvaniścayaḥ bhāṣikākhye tu śatapathabrahmaṇasvaravidhāyakagranthe 'svarito 'nudātto vā'iti sūtreṇa yo mantradaśāyāmanudāttaḥ svarito vā sa brāhmaṇadaśāyāmudātto bhavatītyapavāda āśritaḥ /
tathā cāntyādākārātpūrveṣāmanudāttānāmudāttatvaṃ brahmaṇāvasthāyāṃ prāptaṃ, 'udāttamanudāttamantyam'iti sūtreṇa mantra daśāyāmudāttasyānantyasya paralagnatayoccāryamāṇasyānudāttatvaṃ vihitaṃ, tathā cāntyanakārāduparitana ākāra ākāśaścetyanena śliṣṭatayā paṭhyamāno 'nudātto bhavati, ayamantānudāttasvaraḥ pāribhāṣikastena brāhmaṇasvareṇaikapadatvaṃ niścīyata iti /
prakaṭārthakāraistu pāṭhakaprasiddho 'ntodāttasvaraḥ pāribhāṣika iti vyākhyātam /
tadvyākhyānaṃ kalpatarūkārairdūṣitam /
antānudāttaṃ hi samāmnātāraḥ pañcajanaśabdamadhīyata iti pāṭhakaprasiddhirasiddheti /
tathā ca pañca pañcajanā iti māntrikāntodāttaḥ svaraḥ, yasmin pañca pañcajanā ityantānudātto brāhnasvara iti vibhāgaḥ /
ubhayathāpyaikapadyāt samāsasiddhiriti /

taittirīyakaprayogādapyekapadatvamityāha-prayogāntare ceti /
ājya, tvā tvāṃ pañcānāṃ pañcajanānāṃ devaviśeṣāṇāṃ yantrāya dhartrāya gṛhṇāmi ityājyagrahaṇamantraśeṣaḥ /
devatānāṃ karmaṇi yantradavasthitaṃ śarīraṃ tadeva dhartraṃ ihāmitrabhogādhāraṃ, tasmai tasyāvaikalyārthamiti yajamānoktiḥ /
astu samāsastataḥ kimityata āha-samattatvācceti /
āvṛtirvīpsā tadabhāve pañcakadvayāgrahaṇātpañcaviṃśatisaṃkhyāpratītirasiddheti bhāvaḥ /
janapañcakamekaṃ pañcakānāṃ pañcakaṃ dvitīyamiti pañcakadvayaṃ tasya pañcapañceti grahaṇaṃ netyakṣarārthaḥ /
kiñcāsamāsapakṣe 'pi kiṃ pañcaśabdadvayoktayoḥ pañcatvayoḥ parasparānvayaḥ, kiṃ vā tayoḥ śuddhajanairanvayaḥ, athavā pañcatvaviśiṣṭairjanairaparapañcatvasyānvayaḥ /
nādya ityāha-naca pañcasaṃkhyāyā iti /
viśeṣaṇamanvayaḥ /
ananvaye hetumāha-upasarjanasyeti /
apradhānānāṃ sarveṣāṃ pradhānenaiva viśeṣyeṇaivānvayo vācyaḥ /
guṇānāṃ parasparānvayo vākyabhedāpātādityarthaḥ /
dvitīye daśasaṃkhyāpratītiḥ syānna pañcaviṃśatisaṃkhyāpratītiḥ /
tṛtīyamutthāpayati-nanviti /
pañcatvaviśiṣṭeṣu pañcatvāntarānvaye viśeṣaṇībhūtapañcatve 'pi pañcatvānvayāt pañcaviṃśatitvapratītirityarthaḥ /
dṛṣṭāntavaiṣamyeṇa pariharati-neti brūma iti /
pañcānāṃ pūlānāṃ samāhārā ityatra 'saṃkhyāpūrvo dviguḥ'iti samāso vihitaḥ /
tato 'dvigoḥ'iti sūtreṇa ṅīpo vidhānāt samāhārapratītau samāhārāḥ katītyākāṅkṣāyāṃ satyāṃ pañcetipadāntarānvayo yuktaḥ /
pañcajanā ityatra tu ṅībantatvābhāvena samāhārasyāpratīteḥ janānāṃ cādita eva pañcatvopādānātsaṃkhyākāṅkṣāyā asattvātpañceti padāntaraṃ nānveti /
ākāṅkṣādhīnatvādanvayasyetyarthaḥ /
bhedo viśeṣaṇam /
nanu janānāṃ nirākāṅkṣatve 'pi tadviśeṣaṇībhūtapañcatvāni katītyākāṅkṣāyāṃ pañcatvāntaraṃ viśeṣaṇaṃ bhavatvityāśaṅkate-bhavadapīti /
nopasarjanasyopasarjanāntareṇānvayaḥ kintu pradhānenaiveti nopasarjanyāyavirodha ukta iti pariharati-tatra ceti /
evaṃ nānābhāvāditi vyākhyāyātirekācceti vyācaṣṭe-atirekāccetyādinā /
atireka ādhikyam /
janaśabditapañcaviṃśatitattveṣu ātmāntarbhūto na vā /
nādya ityuktvā dvitīye doṣamāha-arthāntareti /
tathākāśaṃ vikalpya dūṣayati-tatheti /
ukto doṣaḥ saṃkhyādhikyam /
pañcaviṃśatijanā ātmākāśau ceti saptaviṃśatisaṃkhyā syādityarthaḥ /
naca sattvarajastamasāṃ pṛthaggaṇanayā seṣṭeti vācyam, ākāśasya pṛthaguktivaiyarthyāt, yasminnityātmani tattvānāṃ pratiṣṭhoktivirodhāttava mate svatantrapradhānasyaivānādhāratvāt, 'neha nānāsti'iti vākyaśeṣavirodhācca tava satyadvaitavāditvāt /
kiṃ ca pañcaviṃśatisaṃkhyāpratītāvapi na sāṃkhyatattvānāṃ grahaṇamityāha-kathaṃ ceti /
kiṃ janaśabdāttattvagrahaḥ uta saṃkhyayeti kathaṃśabdārthaḥ /
nādya ityāha-janeti /
na dvitīya ityāha-arthāntareti /
kiṃ tadarthāntaraṃ yadarthakamidaṃ vākyamiti pṛcchati-kathamiti /
pañca ca te janāśceti karmadhārayādisamāsāntarātsaṃjñāsamāsasyāptoktyā balavattvaṃ tāvadāha-ucyata iti /
vigvācinaḥ saṃkhyāvācinaśca śabdāḥ saṃjñāyāṃ gamyamānāyāṃ subantetottarapadena samasyante /
yathā dakṣiṇāgniḥ saptarṣaya ityādi /
ayaṃ ca samāsastatpuruṣabhedaḥ //11//


END BsCom_1,4.3.11

____________________________________________________________________________________________

START BsCom_1,4.3.12



ke punaste pañcajanā nāmeti, taducyate-



prāṇādayo vākyaśeṣāt | BBs_1,4.12 |


'yasminapañca pañcajanāḥ' ityata uttarasminmantre brahmasvarūpanirūpaṇāya prāṇādayaḥ pañca nirdiṣṭāḥ - 'prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṃ manaso ye mano viduḥ' iti /
te 'tra vākyaśeṣagatāḥ saṃnidhānātpañcajanā vivakṣyante /
kathaṃ punaḥ prāṇādiṣu janaśabdaprayogaḥ /
tattveṣu vā kathaṃ janaśabdaprayogaḥ /
samāne tu prasiddhyatikrame vākyaśeṣavaśātprāṇādaya eva gpahītavyā bhavanti /
janasaṃbandhācca prāṇādayo janaśabdabhājo bhavanti /
janavacanaśca puruṣaśabdaḥ prāṇeṣu prayuktaḥ 'te vā ete pañca brahmapuruṣāḥ' (chā. 3.13.6) ityatra /
'prāṇo ha pitā prāṇo ha mātā' (chā.7.15.1) ityādi ca brāhmaṇam /
samāsabalācca masudāyasya rūḍhatvamaviruddham /
kathaṃ punarasati prathamprayoge rūḍhiḥ śakyāśrayitum /
śakyodbhidādivadityāha /
prasiddhārthasaṃnidhāne hyaprasiddhārthaḥ śabdaḥ prayujyamānaḥ samabhivyāhārāttadviṣayo niyamyate, yathā 'udbhidā yajeta' 'yūpaṃ chinatti' 'vediṃ karoti' iti /
tathāyamapi pañcajanaśabdaḥ samāsānvākhyānādavagatasaṃjñābhāvaḥ saṃjñyākāṅkṣī vākyaśeṣasamabhivyāhṛteṣu prāṇādiṣu vartiṣyate /
kaiścittu devāḥ pitaro gandharvā asurā rakṣāṃsi ca pañca pañcajanā vyākhyātāḥ /
anyaiśca catvāro varṇā niṣādapañcamāḥ parigṛhītāḥ /
kvacicca 'yatpāñcajanyayā viśā' (ṛ.saṃ. 8.53.7) iti prajāparaḥ prayogaḥ pañcajanaśabdasya dṛśyate /
tatparigpahe 'pīha na kaścidvarodhaḥ /
ācāryastu na pañcaviśatestattvānamiha pratītirastītyevaṃparatayā 'prāṇādayo vākyaśeṣāt' iti jagāda // 12 //

----------------------

FN: utaśabdoṣapyarthaḥ /
ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ /
janavācakaḥ śabdo janaśabdaḥ pañcajanaśabda iti yāvat /
śūdrāyāṃ brāhmaṇājjāto niṣādaḥ /



pañcajanaśabdasya saṃjñātvamuktvā saṃjñikathanārthaṃ sūtraṃ gṛhṇāti-ke punasta iti /
śrutau utaśabdo 'pyarthaḥ /
ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ /
pañcajanaśabdasya prāṇādiṣu kayā vṛttyā prayoga iti śaṅkate-kathaṃ punariti /
yathā tava tattveṣu janaśabdasya lakṣaṇaya prayogastathā mama prāṇādiṣu pañcajanaśabdasya lakṣaṇayetyāha-tattveṣviti /
tarhi rūḍhyatikramasāmyāttattvānyeva grāhyāṇītyata āha-samāne tviti /
saṃnihitasajātīyānapekṣaśrutisthā eva grāhyāḥ /
na tu vyavahitavijātīyasāpekṣasmṛtisthā ityarthaḥ /
lakṣaṇābījaṃ saṃbandhamāha-janeti /
janaḥ pañcajana iti paryāyaḥ /
puruṣamitrādiśabdavacca pañcajanaśabdasya prāṇādilakṣakatvaṃ yuktamityāha-janavacanaśceti /
nanu jāyanta iti janā mahadādayaḥ, janakatvājjanaḥ pradhānamiti yogasaṃbhave kimiti rūḍhimāśritya lakṣaṇāprayāsa ityata āha-samāseti /
yathā aśvakarṇaśabdasya varṇasamudāyasya vṛkṣe rūḍhirevaṃ pañcajanaśabdasya rūḍhireva nāvayavaśaktyātmako yoga ityarthaḥ /
pūrvakālikaprayogābhāvānna rūḍhirityākṣipati-kathamiti /
'syuḥ pumāṃsaḥ pañcajanāḥ'ityamarakośādau prayogo 'styeva, tadabhāvamaṅgīkṛtyāpyāha-śakyeti /
janasaṃbandhācceti pūrvabhāṣye nareṣu pañcajanaśabdasya rūḍhimāśritya prāṇādiṣu lakṣaṇoktā /
iha tu prauḍhivādena prāṇādiṣu rūḍhirucyata iti mantavyam /
saṃgṛhītaṃ vivṛṇoti-prasiddhetyādinā /
'udbhidā yajeta paśukāmaḥ'ityatrodbhitpadaṃ vidheyaguṇārthakaṃ karmanāmadheyaṃ veti saṃśaye khanitrādāvudbhitpadasya prasiddheryāganāmatve prasiddhivirodhājjyotiṣṭome guṇavidhiriti prāpte rāddhāntaḥ-yajeta yāgeneṣṭaṃ bhāvayedityarthaḥ /
tataśṭodbhidetyaprasiddhasya tṛtīyāntasya yāgenetyanena prasiddhārthakena sāmānādhikaraṇyena tannāmatvaṃ niścīyate, udbhinatti paśūnsādhayatīti prasiddheravirodhādaperakṛtajyotiṣṭome guṇavidhyayogāt, tadvidhau codbhidākhyaguṇavatā yāgeneti matvarthasaṃbandhalakṣaṇāprasaṅgācceti karmanāmaivodbhitpadam /
tathā chinattīti prasiddhārthacchedanayogyārthakaśabdasamabhivyāhārāddāruviśeṣo yūpaśabdārthaḥ karotīti samabhivyāhārādvediśabdārthaḥ saṃskārayogyasthaṇḍilaviśeṣa iti gamyate /
tathā prasiddhārtakaprāṇādiśabdasamabhivyāhārāt pañcajanaśabdaḥ prāṇādyarthaka iti niścīyata ityarthaḥ /
ekadeśināṃ matadvayamāha-kaiścidityādinā /
śūdrāyāṃ brāhmaṇājjāto niṣādaḥ /
śrutyā pañcajanaśabdasyārthāntaramāha-kvacicceti /
pāñcajanyayā prajayā viśatīti viṭ tayā viśāpuruṣarūpayendrasyāhvānārthaṃ ghoṣāḥ sṛṣṭā iti yattadyuktaṃ, ghoṣātirekeṇendrāhvānāyogāditi śrutyanusāreṇa prajāmātragrahe 'pi na virodha ityarthaḥ /
sūtravirodhamāśaṅkyāha-ācāryastviti /
ataḥ sāṃkhyatattvātiriktayatkiñcitparatayā pañcajanaśabdavyākhyāyāmavirodha iti bhāvaḥ //12//


END BsCom_1,4.3.12

____________________________________________________________________________________________

START BsCom_1,4.3.13



bhaveyustāvatprāṇādayaḥ pañcajanā mādhyandinānāṃ ye 'nnaṃ prāṇādiṣvāmananti /
kāṇvānāṃ tu kathaṃ prāṇādayaḥ pañcajanā bhaveyurye 'nnaṃ prāṇādiṣu nāmanantīti /
ata uttaraṃ paṭhati-



jyotiṣaikeṣām asatyanne | BBs_1,4.13 |


asatyapi kāṇvānāmanne jyotiṣā teṣāṃ pañcasaṃkhyā pūryeta /
te 'pi hi 'yasminpañca pañcajanāḥ ityataḥ pūrvasminmantre brahmasvarūpanirūpaṇāyaiva jyotiradhīyate- 'taddevā jyotiṣāṃ jyotiḥ' iti /
kathaṃ punarubhayeṣāmapi tulyavadidaṃ jyotiḥ paṭhyamānaṃ samānamantragatayā pañcasaṃkhyayā keṣāñcidgrṛhyate keṣāñcinneti /
apekṣābhedādityāha /
mādhyandinānāṃ hi samānamantrapaṭhitaprāṇādipañcajanalābhānnāsminmantrāntarapaṭhite jyotiṣvapekṣā bhavati /
tadalābhāttu kāṇvānāṃ bhavatyapekṣā /
apekṣābhedācca samāne 'pi mantre jyotiṣo grahaṇāgrahaṇe /
yathā samāne 'pyatirātre vacanabhedātṣoḍaṣino grahaṇāgrahaṇe tadvat /
tadevaṃ na tāvacchrutiprasiddhiḥ kācitpradhānaviṣayāsti /
smṛtinyāyaprasiddhī tu parihariṣyete // 13 //



----------------------

FN: atra ṣoḍaśigrahaṇāgrahaṇavadvākyabhedājjyotiṣo vikalpaḥ /



śaṅkottaratvena sūtraṃ gṛhṇāti-bhaveyuriti /
jyotiṣāṃ sūryādīnāṃ jyotistadbrahma devā upāsata ityarthaḥ /
nanvidaṃ ṣaṣṭhyantajyotiḥpadoktaṃ sūryādikaṃ jyotiḥ śākhādvaye 'pyasti, tatkāṇvānāṃ pañacatvapūraṇāya gṛhyate nānyeṣāmiti vikalpo na yukta iti śaṅkate-kathaṃ punariti /
ākāṅkṣāviśeṣādvikalpo yukta ityāha siddhāntī-apekṣeti /
yathā atirātre ṣoḍaśinaṃ gṛhṇāti na gṛhṇāti iti vākyabhedādvikalpastadvacchākhābhedenānnapāṭhāpāṭhābhyāṃ jyotiṣo vikalpa ityarthaḥ /
nanu kriyāyāṃ vikalpo yukto na vastunīti cet /
satyam /
atrāpi śākhāmedena sānnā jyotiḥsahitā vā pañca prāṇādayo yatra pratiṣṭhitāstanmanasānudraṣṭavyamiti dhyānakriyāyāṃ vikalpopapattirityanavadyam /
uktaṃ pradhānasyāśabdatvamupasaṃharati-tadevamiti /
tathāpi smṛtiyuktibhyāṃ pradhānameva jagatkāraṇamityata āha-smṛtīti //13//


END BsCom_1,4.3.13

____________________________________________________________________________________________

START BsCom_1,4.4.14



4 kāraṇatvādhikaraṇam. sū. 14-15

kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | BBs_1,4.14 |


pratipāditaṃ brahmaṇo lakṣaṇam /
pratipāditaṃ ca brahmaviṣayaṃ gatisāmānyaṃ vedāntavākyānām /
pratipāditaṃ ca pradhānasyāśabdatvam /
tatredamaparamāśaṅkate- na janmādikaraṇatvaṃ brahmaṇo brahmaviṣayaṃ vā gatisāmānyaṃ vedāntavākyānāṃ pratipattuṃ śakyam /
kasmāt /
vigānadarśanāt /
prativedāntaṃ hyanyānyā sṛṣṭirupalabhyate kramādivaicitryāt /
tathāhi- kvacit 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityākāśādikāsṛṣṭarāmnāyate /
kvacittejādikā- 'tattejo 'sṛjata' (chā. 6.2.3) iti /
kvacitprāṇādikā- 'sa prāṇamasṛjata prāṇācchraddhām' (pra. 6.4) iti kvacidakrameṇaiva lokānāmutpattirāmnāyate- sa imāṃllokānasṛjata /
ambho marīcīrmaramāpaḥ (ai. u. 4.2.1) iti /
tathā kvacidasatpūrvikā sṛṣṭiḥ paṭhyate- 'asadvā idamagra āsīttato vai sadājayata' (tai. 2.7) iti /
asadevedamagra āsīttatsadāsīttatsamabhavat (chā. 3.19.1) iti ca /
kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyate- 'taddhaika āhurasadevedamagra āsīt' ityupakramya 'kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ sajjāyeteti sattveva somyedamagra āsīt' (chā. 6.2.1,2) iti /
kvacitsvayaṅkartṛkaiva vyākriyā jagato nigadyate- 'taddhedaṃ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata' (bṛ. 1.4.7) iti /
evamanekadhā vipratipattirvastuni ca vikalpasyānupapatterna vedāntavākyānāṃ jagatkāraṇāvadhāraṇaparatā nyāyyā /
smṛtinyāyaprasiddhāyāṃ tu kāraṇāntaraparigraho nyāyya iti /
evaṃ prāpte brūmaḥ - satyapi prativedāntaṃ sṛjyamāneṣvākāśādiṣu kramādidvārake vigāne na sraṣṭari kiñcidvigānamasti /
kutaḥ /
yathā vyapadiṣṭokteḥ /
yathābhūto hyekasminvedānte sarvajñaḥ sarveśvaraḥ sarvātmaiko 'dvitīyaḥ kāraṇatvena vyapadiṣṭastathābhūta eva vedāntāntareṣvapi vyapadiśyate /
tadyathā- 'satyaṃ jñānamanantaṃ brahma' (tai.2.1) iti /
atra tāvajjñānaśabdena pareṇa ca tadviṣayeṇa kāmayitṛtvavacanena cetanaṃ brahma nyarūpayadaparaprayojyatveneśvaraṃ kāraṇamabravīt /
tadviṣayeṇaiva pareṇātmaśabdena śarīrādikośaparaṃparayā cāntaranupraveśanena sarveṣāmantaḥ pratyagātmānaṃ niradhārayat /
'bahu syā prajāyeya'(tai. 2.6) iti cātmaviṣayeṇa bahubhavanānuśaṃsanena sṛjyamānānāṃ vikārāṇāṃ sraṣṭurabhedamabhāṣata /
tathā 'idaṃ sarvamasṛjata yadidaṃ kiñca' (tai.2.6) iti samastajagatsṛṣṭinirdeśena prākhsṛṣṭeradvitīyaṃ sraṣṭāramācaṣṭe /
tadatra yallakṣaṇaṃ brahma kāraṇatvena vijñātaṃ tallakṣaṇamevānyatrāpi vijñāyate- 'sadeva semyedamagra āsīdekamevādvitīyam' 'tadaikṣata bahu syāṃ prajāyeyeti /
tattejo 'sṛjata' (chā. 6.2.1,3) iti /
tathā 'ātmā vā idameka evāgra āsīnnānyakiñcana miṣat /
sa īkṣata lokānnu sṛjai' (ai.u. 4.1.1,2) iti ca /
evañjātīyakasya kāraṇasvarūpanirūpaṇaparasya vākyajātasya prativedāntamavigītārthatvāt /
kāryaviṣayaṃ tu vigānaṃ dṛśyate kvacidākāśādikā sṛṣṭiḥ kvacittejādiketyevañjātīyakam /
naca kāryaviṣayeṇa vigānena kāraṇamapi brahma sarvavedānteṣvavigītamadhigamyamānamavivakṣitaṃ bhavitumarhatīti śakyate vaktum /
atiprasaṅgāt /
samādhasyati cācāryaḥ kāryaviṣayamapi vigānaṃ 'na viyadaśruteḥ' (bra.sū. 2.3.1) ityārabhya bhavedapi kāryasya vigītatvamapratipādyatvāt /
nahyayaṃ sṛṣṭyādiprapañcaḥ pratipādayiṣitaḥ /
nahi tatpratibaddhaḥ kvacitpuruṣārtho dṛśyate śrūyate vā /
naca kalpayituṃ śakyate, upakramopasaṃhārābhyāṃ tatra tatra brahmaviṣayairvākyaiḥ sākamekavākyatāyā gamyamānatvāt /
darśayati ca sṛṣṭyādiprapañcasya brahmapratipattyarthatām- 'annena somya śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mulamanviccha tejasā somya śuṅgena sanmūlamanviccha' (chā.6.8.4) iti /
mṛdādidṛṣṭāntaiśca kāryasya kāraṇenābhedaṃ vadituṃ sṛṣṭyādiprapañcaḥ śrāvyata iti gamyate /
tathāca saṃpradāyavido vadanti- 'mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā /
upāyaḥ so 'vatārāya nāsti bhedaḥ kathañcana //
' (māṇḍū. 3.15) iti /
brahmapratipattipratibaddhaṃ tu phalaṃ śrūyate- 'brahmavidāpnoti param' (tai. 2.1) 'tarati śokamātmavit' (chā. 7.1.3) 'tameva viditvātimṛtyumeti'' (śvaṃ. 3.8) iti /
pratyakṣāvagamaṃ cedaṃ phalam /
'tattvamasi' ityasaṃsāryātmatvapratipattau satyāṃ saṃsāryātmatvavyāvṛtteḥ // 14 //


----------------------

FN: ādigrahaṇādakramo 'pi gṛhyate /
aṃmayaśarīrapracurasvargaloko 'mbhaḥśabdārthaḥ /
sūryaraśmivyāpto 'ntarikṣaloko marīcayaḥ /
maro maraṇadharmā martyaḥ /
abbahulāḥ pātālaloka āpa iti śrutyarthaḥ /
prakriyā sṛṣṭiḥ /
tat tatra kāraṇe /
eke bāhyāḥ /
tadviṣayeṇa brahmaviṣayeṇa /
miṣat savyāpāram /
aviruddhārthakatvāt /
śuṅgena kāryeṇa /
anyathānyatheti vīpsā draṣṭavyā /
avatārāya brahmadhījanmane /
atastadanyathātve 'pi brahmaṇi na bhedaḥ /
jñeye vigānaṃ na /



kāraṇatvena cākāśādiṣu tathavyapadiṣṭokteḥ /
pūrvagranthenāsya saṃgatiṃ vaktuṃ vṛttamanuvadati-pratipāditamiti /
adhikaraṇatrayeṇa pradhānasyāśrautatvoktyā jagatkāraṇatvalakṣaṇena brahmaṇa eva buddhisthatā, tasminneva buddhisthe nirviśeṣe brahmaṇi vedāntānāṃ samanvaya iti sādhitaṃ pūrvasūtrasaṃdarbheṇa /
tatra lakṣaṇasamanvayayorasiddhireva, śrutīnāṃ virodhadarśanādityākṣeparūpāṃ tenāsya saṃgatimāha-tatreti /
na cāvirodhacintāyā dvitīyādhyāye saṃgatirnāsminnadhyāya iti vācyaṃ, siddhe samanvaye smṛtyādimānāntaravirodhanirāsasya dvitīyādhyāyārthatvāt, tatpadavācyajagatkāraṇavādiśrutīnāṃ mitho virodhādvācyārthānirṇayena lakṣye samanvayāsiddhau prāptāyāṃ tatsādhakāvirodhacintāyā atraiva saṃgatatvāt /
na caivaṃ sṛṣṭiśrutīnāmapyavirodho 'traiva cintanīya iti vācyam, svapnavatkalpitasṛṣṭau virodhasyaivābhāvāt /
kimarthaṃ tarhi dvitīye taccintanaṃ, sthūlabuddhisamādhānārthamiti brūmaḥ /
iha tu sūkṣmadṛśāṃ vākyārthe samanvayajñānāya tatpadārthaśrutivirodhaḥ parihriyate /
tadyapi tvaṃpadārthaśrutivirodho 'tra parihartavyaḥ tathāpi prathamasūtreṇa bandhamithyātvasūcanādavirodhaḥ siddhaḥ /
prapañcastu sthūlabuddhisamādhanaprasaṅgena bhaviṣyatīti manyate sūtrakāraḥ /
atra jagatkāraṇaśrutayo viṣayaḥ /
tāḥ kiṃ brahmaṇi mānaṃ na veti saṃśaye 'nnajyotiṣoḥ saṃkhyādṛṣṭikriyāyāṃ vikalpe 'pi kāraṇe vastunyasadvā sadvā kāraṇamityādivikalpāsaṃbhavādaprāmāṇyamiti pratyudāharaṇena pūrvapakṣayannuktākṣepaṃ vivṛṇoti-prativedāntamityādinā /
vedāntānāṃ samanvayasādhanācchrutyadhyāyasaṃgatiḥ /
asadādipadānāṃ satkāraṇe samanvayokteḥ pādasaṃgatiḥ /
pūrvapakṣe samanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhiriti vivekaḥ /
kramākramābhyāṃ sṛṣṭivirodhaṃ tāvaddarśayati-tathāhi kvacidityādinā /
sa paramātmā lokānasṛjata /
aṃmayaśarīrapracurasvargaloko 'mbhaḥ śabdārthaḥ /
sūryaraśmimavyāpto 'ntarikṣaloko marīcayaḥ /
maro martyalokaḥ /
abbahulāḥ pātālalokā āpa iti śrutyarthaḥ /

sṛṣṭivirodhamuktvā kāraṇavirodhamāha-tatheti /
asadanabhivyaktanāmarūpātmakaṃ kāraṇaṃ, tataḥ kāraṇātsadabhivyaktam /
etattulyārthaṃ chāndogyavākyamāha-asadeveti /
kiṃ śūnyameva, netyāha-tatsaditi /
abādhitaṃ brahmaivāsīdityarthaḥ /
tadbrahmātmanā sthitaṃ jagatsṛṣṭikāle samyagabhivyaktamabhavat /
prakriyā sṛṣṭiḥ /
tattatra kāraṇe /
eke bāhyāḥ /
teṣāṃ mataṃ śrutireva dūṣayati-kuta iti /
kuta evaṃpadayorarthamāha-kathamiti /
svatamāha-saditi /
tadidaṃ jagaddha kila tarhi prākkāle 'vyākṛtaṃ kāraṇātmakāmāsīt /
śrutīnāṃ virodhamupasaṃharati-evamiti /
kimatra nyāyyamityāśaṅkya mānāntarasiddhapradhānalakṣakatvaṃ vedāntānāṃ nyāyyamityāha-smṛtīti /
tatra sṛṣṭau virodhamaṅgīkṛtya sraṣṭari virodhaṃ pariharati-satyapīti /
ākāśādiṣu brahmaṇaḥ kāraṇatve virodho naivāstīti pratijñāyāṃ hetumāha-kuta iti /
yathābhūtatvamevāha-sarvajña iti /
kāraṇasya sarvajñatvādikaṃ prativedāntaṃ dṛśyata ityāha-tadyathetyādinā /
tadviṣayeṇa brahmaviṣayeṇa /
cetanaṃ sarvajñam /
'tadātmānaṃ svayamakuruta'iti śruteraparaprayojyatvam /
'tasmādvā etasmādātmanaḥ'iti pratyagātmatvam /
svasya bahurūpatvakāmanayā sthitikāle 'pyadvitīyatvam /
yathā taittirīyake sarvajñatvādikaṃ kāraṇasya tathā chāndogyādāvapi dṛśyata ityāha-tadatra yallakṣaṇamiti /
miṣatsavyāpāram /
avigītārthatvādaviruddhārthakatvāt kāraṇe nāsti vipratipattiriti śeṣaḥ /
tathāpi kārye virodhātkāraṇe 'pi virodhaḥ syādityāśaṅkya niṣedhati-kāryaviṣayaṃ tvityādinā /
svapnasṛṣṭīnāṃ pratyahamanyathātvena so 'hamiti pratyabhijñāyamāne draṣṭaryapi nānātvaṃ prasajyetetyāha-atiprasaṅgāditi /
sṛṣṭivirodhamaṅgīkṛtya sraṣṭari na virodha ityuktam /
adhunāṅgīkāraṃ jyajati-samādhāsyati ceti /
kimarthaṃ tarhi śrutayaḥ sṛṣṭimanyathānyathā vadantītyāśaṅkya sṛṣṭāvatātparyajñāpanāyetyāha-bhavedityādinā /
atātparyārthavirodho na doṣāyetyatātparyaṃ sādhayati-nahīti /
phalavadbrahmavākyaśeṣatvena sṛṣṭivākyānāmarthavattvasaṃbhavānna svārthe pṛthakphalaṃ kalpyaṃ, vākyabhedāpatterityāha-naca kalpayitumiti /
nyāyādekavākyatvaṃ siddhaṃ śrutirapi darśayatītyāha-darśayati ceti /
śuṅgena kāryeṇa liṅgena kāraṇabrahmajñānārthatvaṃ sṛṣṭiśrutīnāmuktvā kāraṇasyādvayatvajñānaṃ phalāntamāha-mṛdādīti /
evaṃ niṣphalāyāmanyārthāyāṃ sṛṣṭau tātparyābhāvādvirodho na doṣa ityatra vṛddhasaṃmatimāha-tathāceti /
anyathānyatheti vīpsā draṣṭavyā /
avatārāya brahmādhijanmane /
atastadanyathātve 'pi brahmaṇi na bhedaḥ /
jñeye na vigānamityarthaḥ /
brahmajñānasya sṛṣṭiśeṣitvamuktaṃ, tannirvāhāya tasya phalamāha-brahmeti /
mṛtyumatyetītyanvayaḥ //14//


END BsCom_1,4.4.14

____________________________________________________________________________________________

START BsCom_1,4.4.15


yatpunaḥ kāraṇaviṣayaṃ vigānaṃ darśitam- 'asadvā idamagra āsīt' ityādi tatparihartavyam /
atrocyate-



samākarṣāt | BBs_1,4.15 |


'asadvā idamagra āsīt' (tai. 2.7) iti nātrāsannirātmakaṃ kāraṇatvena śrāvyate /
yataḥ 'asanneva sa bhavati /
asadbrahmeti veda cet /
asti brahmeti cedveda /
santamenaṃ tato viduḥ' ityasadvādāpavādenāstitvalakṣaṇaṃ brahmānnamayādikośaparamparayā pratyagātmānaṃ nirdhārya 'so 'kāmayata' iti tameva prakṛtaṃ samākṛṣya saprapañcāṃ sṛṣṭiṃ tasmācchrāvayitvā 'tatsatyamityācakṣate' iti copasaṃhṛtya 'tadapyeṣa śloko bhavati' iti tasminneva prakṛter'the ślokamimamudāharati- 'asadvā idamagra āsīt' iti /
yadi tvasannirātmakamasmiñchloke 'bhipreyeta tato 'nyasamākarṣaṇe 'nyasyodāharaṇādasaṃbaddhaṃ vākyamāpadyeta /
tasmānnāmarūpavyākṛtavastuviṣayaḥ prāyeṇa sacchabdaḥ prasiddha iti tadvyākaraṇābhāvāpekṣayā prāgutpatteḥ sadeva brahmāsadivāsīdityupacaryate /
eṣaiva 'asadevedamagra āsīt' (chā. 3.19.1) ityatrāpi yojanā /
'tatsadāsīt' iti samākarṣaṇāt /
atyantābhāvābhyupagame hi tatsadāsīditi kiṃ samākṛṣyeta /
'taddhaika āhurasadevedamagra āsīt' (chā. 6.2.1) ityatrāpi na śrutyantarābhiprāyeṇāyamekīyamatopanyāsaḥ /
kriyāyāmiva vastuni vikalpasyāsaṃbhavāt /
tasmācchrutiparigṛhītasatpakṣadārḍhyāyaivāyaṃ mandamatiparikalpitasyāsatpakṣasyopanyasya nirāsa iti draṣṭavyam /
'taddhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) ityatrāpi na niradhyakṣasya jagato vyākaraṇaṃ kathyate, 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' ityadhyakṣasya vyākṛtakāryānupraveśitvena samākarṣāt /
niradhyakṣe vyākaraṇābhyupagame hyanantareṇa prakṛtāvalambanā sa ityanena sarvanāmnā kaḥ kāryānupraveśitvena samākṛṣyeta /
cetanasya cāyāmātmanaḥ śarīre 'nupraveśaḥ śrūyate /
praviṣṭasya cetanatvaśravaṇāt 'paśyaṃścakṣuḥ śṛṇvañśrotraṃ manvāno manaḥ' iti /
apica yādṛśamidamadyatve nāmarūpābhyāṃ vyākriyamāṇaṃ jagatsādhyakṣaṃ vyākriyata evamādisarge 'pīti gamyate /
dṛṣṭaviparītakalpanānupapatteḥ /
śrutyantaramapi 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6. 3.2) iti sādhyakṣāmeva jagato vyākriyāṃ darśayati /
vyākriyata ityapi karmakartari lakāraḥ satyeva parameśvare vyākartari saukaryamapekṣya draṣṭavyaḥ /
yathā lūyate kedāraḥ svayameveti satyeva pūrṇake lavitari /
yadvā karmaṇyevaiṣa lakāror'thākṣiptaṃ kartāramapekṣya draṣṭavyaḥ /
yathā gamyate grāma iti // 15 //



----------------------

FN: tat tatra brahmaṇi /
śloko mantraḥ /
adhyakṣaḥ kartā /
cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyate /
adyatve idānīm /



evaṃ sṛṣṭidvārakaṃ virodhamutsūtraṃ samādhāya kāraṇasya sadasattvādinā sākṣācchrutivirodhanirāsārthaṃ sūtramādatte-yatpunariti /
yato 'stitvalakṣaṇaṃ brahma nirdhārya tasminneva ślokamudāharati, ato 'tra śloke nirātmakamasanna śrāvyata iti yojanā /
tat tatra sadātmani śloko mantro bhavati /
sadātmasamākarṣādatīndriyārthakāsatpadena brahma lakṣyata ityāha-tasmāditi /
naca pradhānameva lakṣyatāmiti vācyam /
cetanārthakabrahmādiśabdānāmanekeṣāṃ lakṣaṇāgauravāditi bhāvaḥ /
taittirīyakaśrutau sūtraṃ yojayitvā chāndogyādau yojayati-eṣaiveti /
sadekārthakatatpadena pūrvoktāsataḥ samākarṣānna śūnyatvamityarthaḥ /
nanvasatpadalakṣaṇā na yuktā, śrutibhireva svamatabhedenoditānuditahomavadvikalpasya darśitatvādityata āha-taddhaika iti /
eke śākhina ityartho na bhavati, kintu anādisaṃsāracakrasthā vedabāhyā ityarthaḥ /
śūnyanirāsena śrutibhiḥ sadvādasyaiveṣṭatvāttāsāṃ virodhasphūrtinirāsāya lakṣaṇā yukteti bhāvaḥ /
yaduktaṃ kvacidakartṛkā sṛṣṭiḥ kathiteti, tannetyāha-taddhedamiti /
adhyakṣaḥ kartā /
nanu kartrabhāva eva parāmṛśyata ityata āha-cetanasya cāyamiti /
cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyata ityarthaḥ /
ādyakāryaṃ sakartṛkaṃ, kāryatvāt, ghaṭavadityāha-apiceti /
adyatve idānīm /
nanu karmakārakādanyasya kartuḥ sattve karmaṇa eva kartṛvācilakāro viruddha ityata āha-vyākriyata iti /

anāyāsena siddhimapekṣya karmaṇaḥ /
kartṛtvamupacaryata ityarthaḥ /
vyākriyate jagatsvayameva niṣpannamiti vyākhyāya kenacidvyākṛtamiti vyācaṣṭe-yadveti /
ataḥ śrutīnāmavirodhātkāraṇadvārā samanvaya iti siddham //15//


END BsCom_1,4.4.15

____________________________________________________________________________________________

START BsCom_1,4.5.16



5 bālakyādhikaraṇam / sū. 16-18

jagadvācitvāt | BBs_1,4.16 |


kauṣītakibrāhmaṇe bālākyajātaśatrusaṃvāde śrūyate- 'yo vai bālāka eteṣāṃ kartā yasya vai tatkarma sa veditavyaḥ' (kau. brā. 4.19) iti /
tatra kiṃ jīvo veditavyatvenopadiśyata uta mukhyaḥ prāṇa uta paramātmeti viśayaḥ /
kiṃ tāvatprāptam /
prāṇa iti /
kutaḥ /
'yasya vaitatkarma' iti śravaṇāt /
parispandalakṣaṇasya ca karmaṇaḥ prāṇāśrayatvāt /
vākyaśeṣe ca 'athāsminprāṇa evaikadhā bhavati' iti prāṇaśabdadarśanāt /
prāṇaśabdasya ca mukhye prāṇe prasiddhatvāt /
ye caite purastāddhālākinā 'āditye puruṣaścandramasi puruṣaḥ' ityevamādayaḥ puruṣā nirdiṣṭāsteṣāmapi bhavati prāṇaḥ kartā prāṇāvasthāviśeṣatvādityādidevatātmanām /
'katama eko deva iti prāṇa iti sa brahma tyadityācakṣate (bṛ. 3.9.9) iti śrutyantaraprasiddheḥ /
jīvo vāyamiha veditavyatayopadiśyate /
tasyāpi dharmādharmalakṣaṇaṃ karma śakyate śrāvayitum 'yasya vaitatkarma' iti /
so 'pi bhoktṛtvādbhogopakaraṇabhūtānāmeteṣāṃ puruṣāṇāṃ kartopapadyate /
vākyaśeṣe ca jīvaliṅgamavagamyate /
yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālākiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmantraṇaśabdāśravaṇātprāṇādīnāmabhoktṛtvaṃ pratibodhya yaṣṭighātotthānātprāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ pratibodhayati /
tathā parastādapi jīvaliṅgamavagamyate- 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhina bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna etamātmānaṃ bhuñjanti' (kau. brā. 4.20) iti /
prāṇabhṛttvācca jīvasyopapannaṃ prāṇaśabdatvam /
tasmājjīvamukhyaprāṇayoranyatara iha grahaṇīyo na parameśvaraḥ, talliṅgānavagamāditi /
evaṃ prāpte brūmaḥ - parameśvara evāyameteṣāṃ puruṣāṇāṃ kartā syāt /
kasmāt /
upakramasāmarthyāt /
iha hi bālākirajātaśatruṇā saha 'brahma te bravāṇi' iti saṃvaditumupacakrame /
sa ca katicidādityādyadhikaraṇānpuruṣānamukhyabrahmadṛṣṭibhāja uktvā tūṣṇīṃ babhūva /
tamajātaśatruḥ 'mṛṣā vai khalu mā saṃvadiṣṭā brahma te bravāṇi' ityamukhya brahmavāditayāpodya tatkartāramanyaṃ veditavyatayopacikṣepa /
yadi so 'pyamukhyabrahmadṛṣṭibhāk syādupakramo bādhyeta /
tasmātparameśvara evāyaṃ bhavitumarhati /
kartṛtvaṃ caiteṣāṃ puruṣāṇāṃ na parameśvarādanyasya svātantryeṇāvakalpate /
'yasya vaitatkarma' ityapi nāyaṃ parispandalakṣaṇasya dharmādharmalakṣaṇasya vā karmaṇo nirdeśaḥ /
tayoranyatarasyāpyaprakṛtatvāt /
asaṃśabditatvācca /
nāpi puruṣāṇāmayaṃ nirdeśaḥ /
eteṣāṃ puruṣāṇāṃ kartetyeva teṣāṃ nirdiṣṭatvāt /
liṅgavacanavigānācca nāpi puruṣaviṣayasya karotyarthasya kriyāphalasya vāyaṃ nirdeśaḥ, kartṛśabdenaiva tayorapapāttatvāt /
pāriśeṣyātpratyakṣasaṃnihitaṃ jagatsarvanāmnaitacchabdena nirdiśyate /
kriyata iti ca tadaiva jagatkarma /

nanu jagadapyaprakṛtamasaṃśabditaṃ ca /

satyametat /
tathāpyasati viśeṣopādāne sādhāraṇenārthena saṃnidhānena saṃnihitavastumātrasyāyaṃ nirdeśa iti gamyate na viśiṣṭasya kasyacit /
viśeṣasaṃnidhānābhāvāt /
pūrvatra ca jagadekadeśabhūtānāṃ puruṣāṇāṃ viśeṣopādānadaviśeṣitaṃ jagadevehopādīyata iti gamyate /
etaduktaṃ bhavati- ya eteṣāṃ puruṣāṇāṃ jagadekadeśabhūtānāṃ kartā, kimanena viśeṣeṇa, yasya kṛtsnameva jagadaviśeṣitaṃ karmeti /
vāśabda ekadeśāvacchinnakartṛtvavyāvṛttyarthaḥ /
ye bālākinā brahmatvābhimatāḥ puruṣāḥ kīrtitāsteṣāmabrahmatvakhyāpanāya viśeṣopādānam /
evaṃ brāhmaṇaparivrājakanyāyena sāmānyaviśeṣābhyāṃ jagataḥ kartā veditavyatayopadiśyate /
parameśvaraśca sarvajagataḥ kartā sarvavedānteṣvavadhāritaḥ // 16 //



----------------------

FN: etajjagadyasya karma /
kriyata iti vyutpattyā kāryamityarthaḥ /
sa prāṇaḥ /
tyat parokṣam /
yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā /
brāhmaṇa bhojayitavyāḥ parivrājakaścetyukte sāmānyaviśeṣābhyāṃ saṃnihitasarvabrāhmaṇavat /



jagadvācitvāt /
viṣayamāha-kauṣītakīti /
balākāyā apatyaṃ bālākirbrāhmaṇastaṃ prati rājovāca-yo vā iti /
na kevalamādityādīnāṃ kartā kintu sarvasya jagata ityāha-yasyeti /
etajjagadyasya karma /
kriyate iti vyutpattyā kāryamityarthaḥ /
karmetiśabdasya yogarūḍhibhyāṃ saṃśayamāha-tatreti /
pūrvatraikavākyasthasadādiśabdabalādasacchabdo nītaḥ /
iha tu vākyabhedāt 'brahma te bravāṇi'iti bālākivākyasthabrahmaśabdena prāṇādiśabdo brahmaparatvena netumāśakya iti pratyudāharaṇena pūrvapakṣamāha--kiṃ tāvaditi /
pūrvapakṣe vākyasya prāṇādyupāstiparatvādbrahmaṇi samanvayāsiddhiḥ siddhānte jñeye samanvayasiddhiriti phalam /
atha suṣuptau /
draṣṭeti śeṣaḥ /
śrutaṃ puruṣakartṛtvaṃ prāṇasya kathamityata āha-ye caita iti /
sūtrātmakaprāṇasya vikāraḥ sūryādaya ityatra mānamāha-kratama iti /
yasya mahimānaḥ sarve devā iti pūrvavākye darśitaṃ, ataḥ sarvadevātmakatvāt, sa prāṇo brahma /
tyat parokṣam /
śāstraikavedyatvādityarthaḥ /
pūrvapakṣāntaramāha-jīvo veti /
yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā /
tau ha puruṣaṃ suptamājagmatuḥ /
taṃ rājā he bṛhatpāṇḍaravāsaḥ somarājannityāmantrya saṃbodhya saṃbodhanānabhijñatvāt prāṇāderanātmatvamuktvā yaṣṭhyāghātenotthāpya jīvaṃ bodhitavānityarthaḥ /
śroṣṭhī pradhānaḥ svairbhṛtyairjñātibhirupahṛtaṃ bhuṅkte svāḥ jñātayaśca tamupajīvanti, evaṃ jīvo 'pi ādityādibhiḥ prakāśādinā bhogopakaraṇairbhuṅkte te ca havirgrahaṇādinā jīvamupajīvantītyuktaṃ bhoktṛtvaṃ jīvaliṅgam /
nanu 'prāṇa evaikadhā bhavati'iti śrutaḥ prāṇaśabdo jīve kathamityata āha-prāṇabhṛttvācceti /
sūtrādbahireva siddhāntayati-evamiti /
sa ca bālākirbrahmatvabhrāntyā vyaṣṭiliṅgarūpānpuruṣānuktvā rājñā nirastastūṣṇīṃ sthitaḥ /
tvaduktaṃ brahma mṛṣetyuktvā rājñocyamānaṃ brahmaiveti vaktavyamanyathārājño 'pi mṛṣāvāditvaprasaṅgādityāha-yadi so 'pīti /
veditavyo 'pītyarthaḥ /
mukhyaṃ puruṣakartṛtvaṃ brahmaṇa eva liṅgaṃ, prāṇajīvayostanniyamyatvenāsvātantryādityāha-kartṛtvaṃ ceti /
yaduktaṃ calanādṛṣṭayorvācakaḥ karmaśabdaḥ prāṇajīvayorupasthāpaka iti, tannetyāha-yasyeti /
anekārthakācchabdādanyatarārthasya prakaraṇādupapadādvā grahaṇaṃ nyāyyam /
atra prakaraṇopapadayorasattvātkasya grahaṇamiti saṃśaye puruṣakartṛpadasāṃnidhyāt kriyata iti yogājjagadgrahaṇamityarthaḥ /
etakarmetiprakṛtaparāmarśātpuruṣāḥ pūrvoktaḥ karmaśabdena nirdiśyantāmityata āha-nāpīti /
paunaruktyātātpuruṣāṇāṃ napuṃsakaikavacanena parāmarśāyogācetyarthaḥ /

nanu puruṣotpādakasya karturvyāpāraḥ karotyarthaṃ utpādanaṃ tasyaphalaṃ puruṣajanma tadanyataravācī karmaśabdo 'stvityata āha-nāpīti /
kartṛśabdeneti /
kriyāphalābhyāṃ vinā kartṛtvāyogātkartṛśabdenaiva tayorgrahaṇamityarthaḥ /
jagato 'pi prakaraṇopapade na sta ityuktamaṅgīkaroti-satyamiti /
prakaraṇādikaṃ hi sarvanāmnaḥ saṃkocakaṃ, tasminnasati sāmānyena buddhisthaṃ sarvameva gṛhyate /
atra ca saṃkocakāsattvātsarvārthakena sarvanāmnā buddhisthasya kāryamātrasya karmaśabdo vācaka ityāha-tathāpīti /
kiñca jagadekadeśoktyā jagatprakṛtamityāha-pūrvatreti /
jagadgrahe puruṣāṇāmapi grahātpṛthaguktirvyarthetyata āha-etaduktamiti /
sa veditavya iti saṃbandhaḥ /
puruṣamātranirūpitaṃ kartṛtvamiti bhrāntinirāsārtho vāśabdaḥ /
brāhmaṇā bhojayitavyāḥ parivrājakāścetyatra yathā brahmaṇaśabdaḥ parivrājakānyaviṣayaḥ tathātra karmaśabdaḥ puruṣānyajagadvācītyāha-evamiti /
astu jagatkartā veditavyaḥ, parameśvarasya kimāyātamityata āha-parameśvareti //16//


END BsCom_1,4.5.16

____________________________________________________________________________________________

START BsCom_1,4.5.17



jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | BBs_1,4.17 |


ata yaduktaṃ vākyaśeṣagatājjīvaliṅgānmukhyaprāṇaliṅgācca tayorevānyatarasyeha grahaṇaṃ nyāyyaṃ na parameśvarasyeti /

tatparihartavyam /
yatrocyate- parihṛtaṃ caitat 'nopāsātraividhyādāśritatvādiha tadyogāt' (bra. sū. 1.1.31) ityatra /
trividhaṃ hyatropāsanamevaṃ sati prasajjyeta jīvopāsanaṃ mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti /
na caitannyāyyam /
upakramopasaṃhārābhyāṃ hi brahviṣayatvamasya vākyasyāvagamyate /
tatropakramasya tāvadbrahmaviṣayatvaṃ darśitam /
upasaṃhārasyāpi niratiśayaphalaśravaṇādbrahmaviṣayatvaṃ dṛśyate- 'sarvānpāpmano 'pahṛtya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyamādhipatyaṃ paryeti ya evaṃ veda' iti /

nanvevaṃ sati pratardanavākyanirṇayenaivedamapi vākyaṃ nirṇīyeta /
na nirṇīyate /
'yasya caitatkarma' ityasya brahmaviṣayatvena tatrānirdhāritatvāt /
tasmādatra jīvamukhyaprāṇaśaṅkā punarutpadyamānā nirvartyate /
prāṇaśabdo 'pi brahmaviṣayo dṛṣṭaḥ 'prāṇabandhanaṃ hi somya manaḥ' (chā. 6.8.2) ityatra /
jīliṅgamapyupakramopasaṃhārayorbrahmaviṣayatvādabhedābhiprāyeṇa yojayitavyam // 17 //



----------------------

FN: śraiṣṭhyaṃ guṇādhikyam, ādhipatyaṃ niyanitṛtvam, svārājyamaniyamyatvamiti bhedaḥ /



siddhāntamuktvā pūrvapakṣabījamanūdya dūṣayati-jīvamukhyaprāṇaliṅgāditi /
uktameva smārayati-trividhamiti /
śraiṣṭhyaṃ guṇādhikyam, ādipatyaṃ niyantṛtvam /
svārājyamaniyamyatvamiti bhedaḥ /
'saṃbhavatyekavākyatve vākyabhedo hi neṣyate'ityuktaṃ cet punaruktiḥ syāditi śaṅkate-nanvevamiti /
karmapadasya rūḍhyā pūrvapakṣaprāptau tannirāsārthamasyārambho yukta ityāha-netyādinā /
prāṇaśabdajīvaliṅgayorgatimāha-prāṇaśabdo 'pīti /
mano jīvaḥ //17//


END BsCom_1,4.5.17

____________________________________________________________________________________________

START BsCom_1,4.5.18



anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | BBs_1,4.18 |


apica naivātra vivaditavyaṃ jīvapradhānaṃ vedaṃ vākyaṃ syādbrahmapradhānaṃ veti /
yato 'nyārthaṃ jīvaparāmarśaṃ brahmapratipattyarthamasminvākye jaiminirācāryo manyante /
kasmāt /
praśnavyākhyānābhyām /

praśnastāvatsuṣuptapuruṣapratibodhanena prāṇādivyatirikte jīve pratibodhite punarjīvavyatiriktaviṣayo dṛśyate- 'kvaiṣa etadbālāke puruṣo 'śayiṣṭa kva vā etadabhūtkuta etadāgāt' (kau.brā. 4.19) iti /
prativacanamapi 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' ityādi 'etasmādātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau.brā. 4.20) iti ca /
suṣuptikāle ca pareṇa brahmaṇā jīva ekatāṃ gacchati /
parasmācca brahmaṇaḥ prāṇādikaṃ jagajjāyata iti vedāntamaryādā /
tasmādyatrāsya jīvasya niḥsaṃbodhatāsvacchatārūpaḥ svāpa upādhijanitaviśeṣavijñānarahitaṃ svarūpaṃ, yatastaddhaṃśarūpamāgamanaṃ, so 'tra paramātmā veditavyatayā śrāvita iti gamyate /
apicaivameke śākhino vājasaneyino 'sminneva bālākyajātaśatrusaṃvāde spaṣṭaṃ vijñānamayaśabdena jīvamāmnāya tadvyatiriktaṃ paramātmānamāmananti- 'ya eṣa vijñānamayapuruṣaḥ kvaiṣa tadābhūtkuta etadāgāt' (bṛ. 2.1.16) iti praśne /
prativacane 'pi 'ya eṣo 'ntarhṛdaya ākāśastasmiñśete' iti /
ākāśaśabdaśca paramātmani prayuktaḥ 'daharo 'sminnantarākāśaḥ' (chā. 8.1.1) ityatra /
'sarva eta ātmano vyuccaranti' iti copādhimatāmātmanāmanyato vyuccaraṇamāmanantaḥ paramātmānameva kāraṇatvenāmanantīti gamyate /
prāṇanarākaraṇasyāpi suṣuptapuruṣotthāpanena prāṇādivyatiriktopadeśo 'bhyuccayaḥ // 18 //



----------------------

FN: niḥsaṃbodhatā viśeṣadhīśūnyatā /
svacchatā vikṣepamalaśūnyatvam /



jīvaliṅgena brahmaiva lakṣyata ityuktam /
idānīṃ talliṅgena jīvoktidvārā brahma grāhyamityāha-anyārthamiti /
jīvaparāmarśasya jīvādhikaraṇabrahmajñānārthatve praśnamāha-kaiṣa iti /
he bālāke, etacchayanaṃ viśeṣajñānābhāvarūpaṃ yathā syāttathaiṣa puruṣaḥ kvāśayiṣṭa /
kasminnadhikaraṇe śayanaṃ kṛtavānityarthaḥ /
ekībhāvāśrayajñānārthaṃ pṛcchati-kva veti /
etadbhavanamekībhāvarūpaṃ yathā syāttathā eṣa puruṣaḥ kvābhūtsuptaḥ /
kenaikyaṃ prāpnotīti yāvat /
utthānāpādānaṃ pṛcchati-kuta iti /
etadāgamanamaikyabhraṃśarūpaṃ yathā syāttathā puruṣaḥ kuta āgata ityarthaḥ /
praśnamuktvā vyākhyānamāha-prativacanamiti /
śayanabhavanayorādhāra utthānāpādanaṃ ca prāṇāśabditaṃ brahmaivetyarthaḥ /
uttare prāṇokteḥ praśno 'pi prāṇaviśaya ityata āha-suṣuptikāle ceti /
jagaddhetutva jīvaikyābhyāṃ prāṇo 'tra brahmetyarthaḥ /
jīvokteranyārthatvamupasaṃharati-tasmāditi /
niḥsaṃbodhatā viśeṣadhīśūnyatā /
svacchatā vikṣepamalaśūnyatā /
bhedabhrāntiśūnyatā svarūpaikyamāha-upādhīti /
praśnavyākhyānayorbrahmaviṣayatve śākhāntarasaṃvādamāha-api caivameke śākhina iti /
nanu tatrākāśaḥ suṣuptisthānamuktaṃ na brahmetyata āha-ākāśeti /
upādhidvārā pramātrātmajanmahetutvāccākāśo brahmetyāha-sarva iti /
evaṃ jīvanirāsārthakatvena sūtraṃ vyākhyāya prāṇanirāsaparatvenāpi vyācaṣṭe-prāṇeti /
asminvākye prāṇopadeśaṃ brahmajñānārthaṃ manyate jaiminiḥ, uktapraśnavyākhyānābhyāṃ vākyasya brahmaparatvāgamāt /
api caike śākhina evameva prāṇātiriktaṃ jīvātmānamāmanantaḥ prāṇasya vākyārthatvaṃ vārayantīti sūtrayojanā /
atiriktajīvopadeśaḥ prāṇanirākaraṇasyāpyabhyuccayo hetvantaramiti bhāṣyārthaḥ /
tasmādidaṃ vākyaṃ brahmaṇi samanvitamiti siddham //18//


END BsCom_1,4.5.18

____________________________________________________________________________________________

START BsCom_1,4.6.19



6 vākyānvayādhikaraṇam / sū. 19-22

vākyānvayāt | BBs_1,4.19 |


bṛhadāraṇyake maitreyībrāhmaṇe 'dhīyate- 'na vā are patyuḥ kāmāya' ityupakramya 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' /
(bṛ. 4.5.6) iti, tatraitadvicikitsyate- kiṃ vijñānātmaivāyaṃ draṣṭavyaśrotavyatvādirūpeṇopadiśyata āhosvitparamātmeti /
kutaḥ punareṣā vicikitsā /
priyasaṃsūcitenātmanā bhokatropakramādvijñānatmopadeśa iti /
kiṃ tāvatprāptam /
vijñānātmopadeśa iti /
kasmāt /
upakramasāmarthyāt /
patijāyāputravittādikaṃ hi bhogyabhūtaṃ sarvaṃ jagadātmārthatayā priyaṃ bhavatīti priyasaṃsūcitaṃ bhoktāramātmānamukramyānantaramidamātmano darśanādyupadiśyamānaṃ kasyānyasyātmanaḥ syāt /
madhye 'pi 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' iti prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena bruvanvijñānātmanaṃ evedaṃ draṣṭavyatvaṃ darśayati /
tathā 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃharanvijñānātmānamevehopadiṣṭaṃ darśayati /
tasmādātmavijñānena sarvavijñānaṃ bhoktrarthatvādbhogyajātasyaupacārikaṃ draṣṭavyamiti /
evaṃ prāpte brūmaḥ paramātmopadeśa evāyam /
kasmāt /
vākyānvayāt /
vākyaṃ hīdaṃ paurvāparyeṇāvekṣyamāṇaṃ paramātmānaṃprati anvitāvayavaṃ lakṣyate /
kathamiti, tadupapādyate- 'amṛtatvasya tu nāśāsti vittena' iti yājñavalkyādupaśrutya 'yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryāṃ yadeva bhagavānveda tadeva me brūhi' ityamṛtatvamāśāsānāya maitreyyā yājñavalkya ātmavijñānamidamupadiśati /

nacānyatra paramātmavijñānādamṛtvamastīti śrutismṛtivādā vadanti /
tathā cātmavijñānena sarvavijñānamucyamānaṃ nānyatra paramakāraṇavijñānānmukhyamavakalpate /
nacaitadaupacārikamāśrayituṃ śakyaṃ, yatkāraṇamātmavijñānena sarvavijñānaṃ pratijñāyānantareṇa granthena tadevopapādayati- 'brahma taṃ parādādyo 'nyatrātmano brahma veda' ityādinā /
yo hi brahmakṣatrādikaṃ jagadātmanonyatra svātantryeṇa labdhasadbhāvaṃ paśyati taṃ mithyādarśinaṃ tadeva mithyādṛṣṭaṃ brahmakṣatrādikaṃ jagatparākarotīti bhedadṛṣṭimapodya 'idaṃ sarvaṃ yadayamātmā' iti sarvasya vastujātasyātmāvyatirekamavatārayati /
dundubhyādidṛṣṭāntaiśca (bṛ. 4.5.8) tamevāvyatirekaṃ draḍhayati /
'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' ( bṛ. 4.5.11) ityādinā ca prakṛtasyātmano nāmarūpakarmaprapañcakāraṇatāṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tathaivaikāyanaprakriyāyāmapi (bṛ. 4.5.12) saviṣayasya sendriyasya sāntaḥkaraṇasya prapañcasyaikāyanamanantaramabāhyaṃ kṛtsnaṃ prajñānaghanaṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati /
tasmātparamātmana evāyaṃ darśanādyupadeśa iti gamyate // 19 //


----------------------

FN: idaṃ pratyak /
mahadaparicchinnam /
bhūtaṃ satyam /
anantaṃ nityam /
apāraṃ sarvagataṃ cedekarasam /
vijñātāraṃ vijñānakartāram /
na vittena tatsādhyena karmaṇetyarthaḥ /
'nānyaḥ panthā', 'na karmaṇā' ityādayaḥ śrutivādāḥ /
'jñānādeva tu kaivalyaṃ' ityādayaḥ smṛtivādāḥ /
parākaroti śreyomārgāndbhraṃśayati /
ṛgvedādikaṃ nāma, iṣṭaṃ hutamiti karma, ayaṃ ca loka iti rūpam /
prakriyā prakaraṇam /



vākyānvayāt /
viṣayavākyamāha-bṛhaditi /
pratyāderātmaśeṣatvena priyatvādātmaiva sarviśeṣī priyatamaḥ, ato 'nyatparityajyātmaiva draṣṭavyaḥ /
darśanārthaṃ śravaṇādikaṃ kāryamityarthaḥ /
priyasaṃsūciteneti /
pātijāyādibhiḥ /
priyairbhogyairjīvatayānumitenetyarthaḥ /
yathā 'brahma te bravāṇi'ityupakramabalādvākyasya brahmaparatvaṃ tathātra jīvopakramādasya vākyasya jīvaparatvamiti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi /
pūrvapakṣe vākyasya jīvopāstiparatvaṃ, siddhānte jñeye pratyagbrahmaṇi samanvaya iti phalam /
idaṃ pratyak /
mahadaparicchinnam /
bhūtaṃ satyam /
anantaṃ nityam /
apāraṃ sarvagataṃ cidekarasam /
etebhyaḥkāryakāraṇātmanā jāyamānebhyo bhūtebhayaḥ sāmyenotthāya bhūtopādhikaṃ janmānubhūya tānyeva bhūtāni nīyamānānyanusṛtya vinaśyati /
aupādhikamaraṇānantaraṃ viśeṣadhīrnāstīti śrutyarthaḥ /
vijñātāraṃvijñānakartāram /
bhoktari jñāte bhogyaṃ jñātamityupacāraḥ /
mokṣasādhanajñānagamyatvādiliṅgairvākyasyānvayādbrahmaṇyeva tātparyāvagamādbrahmapramāpakatvamiti siddhāntayati-evamiti /
na vittena /
tatsādhyena karmaṇetyarthaḥ /
bhedanindāpūrvakamabhedasādhanenaikavijñānātsarvavijñānasya samarthanādaupacārikatvaṃ na yuktamityāha-na caitadaupacārikamityādinā /
parākaroti /
śreyomārgādbhraṃśayati /
yathā dundubhiśaṅkhavīṇāśabdasāmānyagrahaṇenaiva gṛhyamāṇāstadavāntaraviśeṣāḥ śuktigrahaṇagrāhyarajatavat sāmānye kalpitāstato na bhidyante, evamātmabhānabhāsyaṃ sarvamātmamātramiti niścitamityāha-dundubhyāditi /
evamekavijñānena sarvavijñānapratijñāyā mukhyatvādbrahmaniścayaḥ /
sarvasraṣṭṛtvaliṅgādapītyāha-asyamahata iti /
ṛgvedādikaṃ nāma /
iṣṭaṃ hutamiti karma /
ayaṃ ca lokaḥ paraśca loka iti rūpam /
kiñca 'sa yathā sarvāsāmapāṃ samudra ekāyanam'iti kaṇḍikayā sarvaprapañcasya mukhyalayādhāratvamātmano brahmatve liṅgamityāha-tathaivaikāyaneti //19//


END BsCom_1,4.6.19

____________________________________________________________________________________________

START BsCom_1,4.6.20


yatpunaruktaṃ priyasaṃsūcitopakramādvijñānātmana evāyaṃ darśanādyupadeśa iti, atra brūmaḥ -




pratijñāsiddher liṅgam āśmarathyaḥ | BBs_1,4.20 |


astyatra pratijñā 'ātmani vijñāte sarvamidaṃ vijñātaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' iti ca /
tasyāḥ pratijñāyāḥ siddhiṃ sūcayatyetalliṅgaṃ yatpriyasaṃsūcitasyātmano draṣṭavyatvādisaṃkīrtanam /
yadi hi vijñānātmā paramātmano 'nyaḥ syāttataḥ paramātmavijñāne 'pi vijñānātmā na vijñāta ityekavijñānena sarvavijñānaṃ yatpratijñātaṃ taddhīyeta /
tasmātpratijñāsiddhyarthaṃ vijñānātmaparamātmanorabhedāṃśenopakramaṇamityāśmarathya ācāryo manyate // 20 //




jīvabrahmaṇorbhedābhedasattvādabhedāśenedaṃ jīvopakramaṇaṃ pratijñāsādhakamityāśmarathyamatam //20//


END BsCom_1,4.6.20

____________________________________________________________________________________________

START BsCom_1,4.6.21



utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | BBs_1,4.21 |


vijñānātmana eva dehendriyamanobuddhisaṃghātopādhisaṃparkātkaluṣībhūtasya jñānadhyānādisādhanānuṣṭhānāsaṃprasannasya dehādisaṃghātādutkramiṣyataḥ paramātmaikyopapatteridamabhedenopakramaṇamityauḍulomirācāryo manyate /
śrutiścaivaṃ bhavati- 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti /
kvacicca jīvāśrayamapi nāmarūpaṃ nadīnidarśanena jñāpayati- 'yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti /
yathā loke nadyaḥ svāśrayameva nāmarūpaṃ vihāya samudramupayantyevaṃ jīvo 'pi svāśrayameva nāmarūpaṃ vihāya paraṃ puruṣamupaitīti hi tatrārthaḥ pratīyate dṛṣṭāntadārṣṭāntikayostulyatāyai // 21 //



----------------------

FN: samutthānamutkrāntiḥ /



satyasaṃsāradaśāyāṃ bheda eva, muktāvevābheda ityauḍulomimatam /
tatra mānamāha-śrutiśceti /
samutthānamutkrāntiḥ /
nanu saṃsārasyaupādhikatvāt sarvadaivābheda ityāśaṅkya dṛṣṭāntabalena saṃsārasya svābhāvikatvamityāha-kvacicceti /
'yathā nadyaḥ syandamānāḥ samudrestaṃ gacchanti nāmarūpe vihāya'iti nadinidarśanaṃ vyācaṣṭe-yathā loke iti //21//


END BsCom_1,4.6.21

____________________________________________________________________________________________

START BsCom_1,4.6.22



avasthiter iti kāśakṛtsnaḥ | BBs_1,4.22 |


asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedenopakramaṇamiti kāśakṛtsna ācāryo manyate /
tathāca brāhmaṇam- 'anena jīvenātmanāmupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) ityevañjātīyakaṃ parasyaivātmano jīvabhāvenāvasthānaṃ darśayati /
mantravarṇaśca- 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste (tai.ā. 3.12.7) ityevañjātīyakāḥ /
naca tejaḥ prabhṛtīnāṃ sṛṣṭau jīvasya pṛthaksṛṣṭiḥ, śrutā, yena parasmādātmano 'nyastadvikāro jīvaḥ syāt /
kāśakṛtsnasyācāryasyāvikṛtaḥ parameśvaro jīvo nānya iti matam /

āśmarathyasya tu yadyapi jīvasya parasmādananyatvamabhipretaṃ, tathāpi pratijñāsiddheriti sāpekṣatvābhidhānātkāryakāraṇabhāvaḥ kiyānapyabhipreta iti gamyate /
auḍulomipakṣe punaḥ spaṣṭamevāvasthāntarāpekṣau bhedābhedau gamyete tatra kāśakṛtsnīyaṃ mataṃ śrutyanusārīti gamyate, pratipādayiṣitārthānusārāt 'tattvamasi' ityādiśrutibhyaḥ /
evañca sati tajjñānādamṛtatvamavakalpate /
vikārātmakatve hi jīvasyābhyupagamyamāne vikārasya prakṛtisaṃbandhe pralayaprasaṅgānna tajjñānādamṛtamavakalpeta /
ataśca svāśrayasya nāmarūpasyāsaṃbhavādupādhyāśrayaṃ nāmarūpaṃ jīva upacaryate /
ata evotpattirapi jīvasya kvacidagnivisphuliṅgodāharaṇena śrāvyamāṇopādhyāśrayaiva veditavyā /
yadapyuktaṃ prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena darśayanvijñānātmana evedaṃ draṣṭavyatvaṃ darśayatīti, tatrāpiyameva trisūtrī yojayitavyā /
'pratijñāsiddherliṅgamāśmarathyaḥ' /
idamatra pratijñātam- 'ātmani vidite sarvaṃ viditaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) iti ca /
upapāditaṃ ca, sarvasya nāmarūpakarmaprapañcasyaikaprasavatvādekapralayatvācca dundubhyādidṛṣṭāntaiśca kāryakāraṇayoravyatirekapratipādanāt /
tasyā eva pratijñāyāḥ siddhiṃ sūcatyetalliṅgaṃ yanmahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena kathitamityāśmarathya ācāryo manyate /
abhede hi satyekavijñānena sarvavijñānaṃ pratijñātamavakalpayata iti /
'utkramiṣyata evaṃbhāvādityauḍulomiḥ' /
utkramiṣyato vijñānātmano jñānadhyānādisāmarthyātsaṃprasannasya pareṇātmanaikyasaṃbhavādidamabhedābhidhānamityauḍulomirācāryo manyate /
'avasthiteriti kāśakṛtsnaḥ' /
asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedābhidhānamiti kāśakṛtsna ācāryo manyate /

nanūcchedābhidhānametat 'etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' (bṛ. 2.4.12) iti, kathamedabhedābhidhānam /

naiṣa doṣaḥ /
viśeṣavijñānavināśābhiprāyametadvināśābhidhānaṃ nātmocchedābhiprāyam /
'atraiva mā bhagavānamūmuhanna pretya saṃjñāsti' iti paryanuyujya svayameva śrutyārthāntarasya darśitatvāt- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' iti /
etaduktaṃ bhavati- kūṭasthanitya evāyaṃ vijñānaghana ātmā nāsyocchedaprasaṅgo 'sti /
mātrābhistvasya bhūtendriyalakṣaṇābhiravidyākṛtābhirasaṃsargo vidyayā bhavati /
saṃsargābhāve ca prakṛtasya viśeṣavijñānasyābhāvānna pretya saṃjñāstītyuktamiti /
yadapyuktam- 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃhārādvijñānātmana evedaṃ draṣṭavyamiti, tadapi kāśakṛtsnīyenaiva darśanena parihapaṇīyam /
apica 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.13) ityārabhyāvidyāviṣaye tasyaiva darśanādilakṣaṇaṃ viśeṣajñānaṃ prapañcya 'yatra tvasya sarvāmātmaivābhūttatkena kaṃ paśyet' ityādinā vidyāviṣaye tasyaiva darśanādilakṣaṇasya viśeṣavijñānasyābhāvamabhidadhāti /
punaśca viṣayābhāve 'pi ātmānaṃ vijānīyāt ityāśaṅkya 'vijñātāramare kena vijānīyāt' ityāha /
tataśca viśeṣavijñānābhāvopapādānaparatvādvākyasya vijñānadhātureva kevalaḥ saṃnbhūtapūrvagatyā kartṛvacanena tṛcā nirdiṣṭa iti gamyate /
darśitaṃ tu purastātkāśakṛtsnīyasya pakṣasya śrutimattvam /
ataśca vijñānātparamātmanoravidyāpratyupasthāpitanāmarūparacitadehādyupādhinim itto bhedo na pāramārthika ityeṣor'thaḥ sarvairvedāntavādibhirabhyupagantavyaḥ /
'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2),' brahmaivedaṃ sarvam' (muṇḍa. 2.2.11), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'nānyo 'to 'sti draṣṭā'

(bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ' (bṛ. 3.8.11) ityevaṃrūpābhyaḥ śrutibhyaḥ /
smṛtibhyaśca 'vāsudevaḥ sarvamiti' (gī. 7.19), 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2), 'samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram' (gī. 13.27) ityevaṃrūpābhyaḥ /
bhedadarśanāpavādācca 'anyo 'sāvanyo 'hamasmīti na sa veda yathā paśuḥ' (bṛ. 1.4.10), 'mṛtyoḥ sa mṛtyumāpnoti ca iha nāneva paśyati' (bṛ. 4.4.19) ityevañjātīyakāt /
'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti cātmani sarvavikriyāpratiṣedhāt /
anyathā ca mumukṣūṇāṃ nirapavādavijñānānupapatteḥ, suniścitārthatvānupapatteśca /
nirapavādaṃ hi vijñānaṃ sarvākāṅkṣānivartakamātmaviṣayamiṣyate, 'vedāntavijñānasunuścitārthāḥ' (muṇḍa. 3.2.6) iti ca śruteḥ /
'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) iti ca /
śthitaprajñalakṣaṇasmṛteśca (gī. 2.54) /
sthite ca kṣetrajñaparamātmaikatvaviṣaya samyagdarśane kṣetrajñaḥ paramātmeti nāmamātrabhaidāt, kṣetrajño 'yaṃ paramātmano bhinnaḥ paramātmāyaṃ kṣetrajñādbhinna ityevañjātīyaka ātmabhaidaviṣayo nirbandho nirarthakaḥ /
eko hyayamātmā nāmamātrabhedena bahudhābhidhīyata iti /
nahi 'satyaṃ jñānamantaṃ brahma /
yo veda nihitaṃ guhāyām' (tai. 2.1) iti kāñcidevaikāṃ guhāmadhikṛtyaitaduktam /
naca brahmaṇo 'nyo guhāyāṃ nihito 'sti, 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭureva praveśaśravaṇāt /
ye tu nirbandhaṃ kurvanti te vedāntārthaṃ bādhamānāḥ śreyodvāraṃ samyagdarśanameva bādhante /
kṛtakamanityaṃ ca mokṣaṃ kalpayanti /
nyāyena ca na saṃgacchanta iti // 22 //



----------------------

FN: dhīro sarvajñaḥ /
rūpāṇi carācarāṇi śarīrāṇi /
vicitya nirmāya teṣāṃ nāmāni kṛtvā tatrānupraviśyābhivadannabhivadanādi kurvan /
mohaṃ mohakaraṃ vākyam /
ucchittirnāśastadvānna bhavitītyanucchittidharmā /
kāñcit jīvasthānādanyām /
ye tu āśmarathyaprabhṛtayaḥ /



siddhāntamāha-avasthiteriti /
atyantābhedajñāpanārthaṃ jīvamupakramya draṣṭavyatvādayo brahmadharmā uktā ityarthaḥ /
etena jīvaliṅgānāṃ brahmaparatvakathanārthamidamadhikaraṇaṃ na bhavati, pratardanādhikaraṇe kathitatvāt /
nāpi jīvānuvādena brahmapratipādanārthaṃ, 'suṣuptyutkrāntyoḥ'ityatra gatatvāt /
ato vyarthamidamadhikaraṇamiti nirastam /
jīvoddeśena brahmatvapratipādane bhedo 'pyāvaśyaka iti bhedābhedaśaṅkāprāptau kalpitabhedenoddeśyatvādikaṃ svato 'tyantābheda iti jñāpanārthamasyārambhāt /
jñāpane cātra liṅgamātmaśabdenopakrāntasya jīvasya dharmiṇo brahmaṇo dharmyantarasya grahaṇaṃ vinaiva brahmadharmakathanaṃ bhedābhede dharmidvayagrahaḥ syāditi mantavyam /
dhīraḥ sarvajñaḥ /
sarvāṇi rūpāṇi kāryāṇi vicitya sṛṣṭvā teṣaṃ nāmāni ca kṛtvā teṣu buddhyādiṣu praviśyābhivadanādikaṃ kurvan yo vartate tadvidvānihaivāmṛto bhavatīti mantro 'pi jīvaparayoraikyaṃ darśayatītyāha-mantreti /
jīvasya brahmavikāratvānnaikyamityata āha-naca teja iti /
matatrayaṃ vibhajya darśayati-kāśetyādinā /
kiyānapīti /

abhedavadbhedo 'pītyarthaḥ /
tatrāntyasya matasyopādeyatvamāha-tatra kāśeti /
so 'yaṃ devadatta itivattattvamasyādivākyebhyaḥ parāparayoratyantābhedaḥ pratipādayitumiṣṭor'thaḥ, tadanusāritvādityarthaḥ, jñānānmuktiśrutyanyathānupapattyāpyayameva pakṣa ādeya ityāha-evaṃ ceti /
atyantābhede satītyarthaḥ /
kalpitasya bhedasya jñānānnivṛttiḥ saṃbhavati na satyasyetyapi draṣṭavyam /
yaduktaṃ nadīdṛṣṭāntātsaṃsāraḥ svābhāvika iti, tannetyāha-ataśceti /
anāmarūpabrahmatvājjīvasyetyarthaḥ /
utpattiśrutyā jīvasya brahmaṇā bhedābhedāvityata āha-ata eveti /
utpatteḥ svābhāvikatve muktyayogādevetyarthaḥ /
atra pūrvapakṣe bījatrayamuktaṃ jīvenopakramaḥ parasyaiva samutthānaśrutyā jīvābhedābhidhānaṃ vijñātṛśabdaśceti /
tatrādyaṃ bījaṃ trisūtryā nirastam /
saṃprati dvitīyamanūdya tathaiva nirācaṣṭe-yadapyuktamityādinā /
ātmajñānātsarvavijñānaṃ yatpratijñātaṃ tatra hetuḥ 'idaṃ sarvaṃ yadayamātmā'ityavyatireka uktastasya pratipādanāttadeva pratijñātamupapāditamiti yojanā /
ekasmātprasavo yasya, ekasminpralayo yasya tadbhāvādityarthaḥ /
samutthānamabhedābhidhānamiti yāvat /
janmānāśāvuktau nābheda ityākṣipya pariharati-nanvityādinā /
mṛtasya saṃjñā nāstīti vākye 'traiva māṃ mohitavānasi jñānarūpasyātmano jñānābhāve nāśaprasaṅgāditi maitreyyokto munirāha-na vā are iti /
mohaṃ mohakaraṃ vākyam, avināśī nāśahetuśūnyaḥ, ata ucchittidharmā nāśavānna bhavatītyanucchittidharmetyarthaḥ /
tṛtīyaṃ bījaṃ tṛtīyena matenaiva nirasanīyamityāha-yadapītyādinā /
ādyamayadvaye 'pi satyabhedāṅgīkārāt kenetyākṣepo na yuktaḥ /
kāśakṛtsnasya mate tvatyantābhedādvijñānasya kārakābhāvātsa yukta iti śrutyanusāritvāttanmate manaḥkalpitaṃ vijñātṛtvaṃ mukte brahmātmani bhūtapūrvagatyoktamiti pariharaṇīyamityarthaḥ /
kiñca pūrvāparaparyālocanayā vākyasya muktātmaparatvāvagamādvijñātṛtvaṃ kalpitamevānūdyata iti na talliṅgena jīvaparatvamityāha-api ceti /
ārṣeṣu pakṣeṣu kāśakṛtsnapakṣasyaivādeyatve kiṃ bījaṃ, tadāha-darśitamiti /
ataśca
śrutimattvācca /
punarapi śrutismṛtimattvamāha-sadevetyādinā /
hetūnāṃ bhedo na paramārthika iti pratijñayā saṃbandhaḥ /
bhedābhedapakṣe jīvasya janmādivikāravattvāttanniṣedho na syādityāha-sa vā eṣa iti /
bhedasya satyatve tatpramayā bādhādahaṃ brahmeti nirvādhaṃ jñānaṃ na syādityāha-anyathāceti /
abhedasyāpi sattvātprametyāśaṅkya bhedābhedayorvirodhātsaṃśayaḥ syādityāha-suniściteti /
māstu nirbādhajñānamityata āha-nirapavādamiti /
ahaṃ brahmetyabādhitaniścayasyaiva śokādinivartakatvamityatra smṛtimapyāha-sthiteti /
ātyantikaikatve hi prajñā pratiṣṭhitā bhavati na bhedābhedayoriti bhāvaḥ /
nanu jīvaparamātmānau svato bhinnau, aparyāyanāmavattvāt, stambhakumbhavadityata āha-sthite ceti /
kathaṃ tarhyaparyāyanāmabheda ityāśaṅkya jīvatveśvaratvādinimittabhedādityāha-eko hīti /
kiñcāvidyātajjabuddhirūpāyāṃ guhāyāṃ sthito jīvo bhavati, tasyāmeva brahma nihitamiti śruteḥ /
sthānaikyājjīva eva brahmetyāha-nahīti /
kāñcidevaikāmiti /
jīvasthānādanyāmityarthaḥ /
nanvekasyāṃ guhāyāṃ dvau kiṃ na syātāmityata āha-naceti /
sraṣṭureva praveśena jīvatvānna bhedaḥ /
nanvatyantābhede jīvasya spaṣṭabhānādbrahmāpi spaṣṭaṃ syādataḥ spaṣṭatvāspaṣṭatvābhyāṃ tayorbheda iti cet /
na /
darpaṇe pratibimbasya sphuṭatve 'pi bimbasyāsphuṭatvavat kalpitabhedena viruddhadharmavyavasthopapatteḥ /
satyabhede yeṣāmāgrahasteṣāṃ doṣamāha-ye tviti /

so 'yamitivattattvamasītyakāryakāraṇadravyasāmānādhikaraṇyādatyantābhedo vedāntārthastadbodha eva niḥśreyasasādhanaṃ tasya bādho na yukta ityarthaḥ /
kiñca bhedābhadavādino jñānakarmabhyāṃ kṛtakaṃ mokṣaṃ kalpayanti, tatrānityatvaṃ doṣaḥ /
yattu kṛtakamapi nityamiti, tacca 'yat kriyāsādhyaṃ tadanityam'iti nyāyabādhitam /
asmākaṃ tvanarthadhvaṃsasya jñānasādhyatvānnityamuktātmamātratvācca nānityatvadoṣa iti bhāvaḥ /
tasmānmaitreyībrāhmaṇaṃ pratyagbrahmaṇi samanvitamiti siddham //22//


END BsCom_1,4.6.22

____________________________________________________________________________________________

START BsCom_1,4.7.23



prakṛtyadhikaraṇam / sū. 23-27

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | BBs_1,4.23 |


yathābhyudayahetutvāddharmo jijñāsya evaṃ niḥśreyasahetutvādbrahma jijñāsyamityuktam /
brahma ca 'janmādyasya yataḥ' (bra. 1.1.2) iti lakṣitam /
tacca lakṣaṇaṃ ghaṭarucakādīnāṃ mṛtsuvarṇādivatprakṛtitve kulālasuvarṇakārādivannimittatve ca samānamityato bhavati vimarśaḥ, kimātmakaṃ punarbrahmaṇaḥ kāraṇatvaṃ syāditi /
tatra nimittakāraṇameva tāvatkevalaṃ syāditi pratibhāti /
kasmāt /
īkṣāpūrvakakartṛtvaśravaṇāt /
īkṣāpūrvakaṃ hi brahmaṇaḥ kartṛtvamavagamyate- 'sa īkṣāñcakre' (pra. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) ityadiśrutibhyaḥ /
īkṣāpūrvakaṃ ca kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam /
anekakārakapūrvikā ca kriyāphalasiddhirloke dṛṣṭā /
sa ca nyāya ādikartaryapi yuktaḥ saṃkramayitum /
īśvaratvaprasiddheśca /
īśvarāṇāṃ hi rājavaivasvatādīnāṃ nimittakāraṇatvameva kevalaṃ pratīyate tadvatparameśvarasyāpi nimittakāraṇatvameva yuktaṃ pratipattum /
kāryaṃ cedaṃ jagatsāvayavamacetanamaśuddhaṃ ca dṛśyate, kāraṇenāpi tasya tādṛśenaiva bhavitavyaṃ, kāryakāraṇayoḥ sārūpyadarśanāt /
brahma ca naivaṃlakṣaṇamavagamyate 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19) ityādiśrutibhyaḥ /
pāriśeṣyādbrahmaṇo 'nyadupādānakāraṇamaśuddhyādiguṇakaṃ smṛtiprasiddhamabhyupagantavyam /
brahmakāraṇatvaśruternimittatvamātre paryavasānāditi /
evaṃ prāpte brūmaḥ prakṛtiścopādānakāraṇaṃ ca brahmābhyupagantavyaṃ nimittakāraṇaṃ ca /
na kevalaṃ nimittakāraṇameva /
kasmāt /
pratijñādṛṣṭāntānuparodhāt /
evaṃ pratijñādṛṣṭāntau śrautau noparudhyete /
pratijñā tāvat- 'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.2) iti /
tatra caikena vijñātena sarvamandavijñātamapi vijñātaṃ bhavatīti pratīyate /
taccopādānakāraṇavijñāne sarvavijñānaṃ saṃbhavatyupādānakāraṇavyatirekātkāryasya /
nimittakāraṇāvyatirekāstu kāryasya nāsti, loke takṣṇaḥ prāsādavyatirekadarśanāt /
dṛṣṭānto 'pi yathā 'somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' ityupādānakāraṇagocara evamāmnāyate /
tathā 'ekena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt' 'ekena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt' (chā. 6.1.4,5,6) iti ca /
tathānyatrāpi 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati (muṇḍa. 1.1.2) iti pratijñā /
'yathā pṛthivyāmoṣadhayaḥ saṃbhavanti' ( muṇḍa. 1.1.7) iti dṛṣṭāntaḥ /
tathā 'ātmani kalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' iti pratijñā /
'sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ' (bṛ. 4.5.6,7) iti dṛṣṭāntaḥ /
evaṃ yathāsaṃbhavaṃ prativedāntaṃ pratijñādṛṣṭāntau prakṛtitvasādhanau pratyetavyau /
yata itīyaṃ pañcamī 'yato vā imāni bhūtāni jāyante' ityatra 'janikartuḥ prakṛtiḥ' (pā.sū. 1.4.30) iti viśeṣasmaraṇātprakṛtilakṣaṇa evāpādāne draṣṭavyā /
nimittatvaṃ tvadhiṣṭhātrantarābhāvādadhigantavyam /
yathā hi loke mṛtsuvarṇādikamupādānakāraṇaṃ kulālasuvarṇakārādīnadhiṣṭhātṛnapekṣya pravartate naivaṃ brahmaṇa upādānakāraṇasya sato 'nyo 'dhiṣṭhātāpekṣyo 'sti, prāgutpatterekamevādvitīyamityavadhāraṇāt /
adhiṣṭhātrantarābhāvo 'pi pratijñādṛṣṭāntānuparodhādevodito veditavyaḥ /
adhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsaṃbhavātpratijñādṛṣṭāntoparodha eva syāt /
tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtvamupādānāntarābhāvācca prakṛtitvam // 23 //


----------------------

FN: vimarśaḥ saṃśayaḥ /
niṣkalaṃ niravayavam, niṣkriyamacalam, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam /
lohaṃ suvarṇam /
nakhanikṛntanaṃ kārṣṇāyasakṛtanakhalavanaśastraṃ lohapiṇḍo vā /
dundubhyāghātasya janakasya janyatayā saṃbandhī vā śabdo viśeṣaśabda ityarthaḥ /



prakṛtiśceti /
lakṣaṇasūtreṇāsya saṃgatiṃ vaktuṃ vṛttaṃ smārayati-yatheti /
tatra hi brahmaṇo buddhisthatvārthaṃ sāmānyato jagatkāraṇatvaṃ lakṣaṇamuktaṃ, tena buddhisthe brahmaṇi kṛtasnavedāntasamanvayaṃ pratipādya tatkāraṇatvaṃ kiṃ kartṛtvamātramuta prakṛtitvakartṛtvobhayarūpamiti /
viśeṣajijñāsāyamidamārabhyate /
tathāca sāmānyajñānasya viśeṣacintāhetutvāttenāsya saṃgatiḥ /
yadyapi tadānantaryamasya yuktaṃ tathāpi niścitatātparyairvedāntaiḥ kartṛmātreśvaramatanirāsaḥ sukara iti samanvayānte idaṃ likhitam /
lakṣaṇasūtrasyādhyāyādisaṃgatatvādasyāpyadhyādisaṃgatiḥ /
pūrvatra sarvavijñānapratijñāyā mukhyatvādvākyasya jīvaparatvaṃ nirastaṃ, tadayuktaṃ, kartrupādanayorbhedena pratijñāyā gauṇatvādityākṣipati-tatra nimittetyādinā /
pūrvottarapakṣayordvaitādvaitasiddhiḥ phalam-īkṣāpūrvaketi /
īkṣaṇaśrutyā kartṛtvaṃ niścitaṃ, tathā ca brahma na prakṛtiḥ, kartṛtvāt, yo yatkartā sa tatprakṛtirna, yathā ghaṭakartā kulāla ityarthaḥ /
jagat bhinnakartrupādānakaṃ, kāryatvāt ghaṭavadityāha-aneketi /
brahma nopādānaṃ, īśvaratvāt, rājādivadityāha-īśvaratveti /
jaganna brahmaprakṛtikaṃ, tadvilakṣaṇatvāt, yaditthaṃ tattathā kulālavilakṣaṇaghaṭavadityāha-kāryaṃ ceti /
niṣkalaṃ niravayavaṃ, niṣkriyamacalaṃ, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam /
tatra hetuḥ-nirañjanamiti /
añjanatulyatamaḥśūnyamityarthaḥ /
tarhi jagataḥ sadṛśopādānaṃ kimityata āha-pāriśeṣyāditi /
brahmaniṣedhe pradhānaṃ pariśiṣyata ityabhimanyamānaḥ siddhāntayati-prakṛtiśceti /
cakārānnimittatvagrahaḥ /
evamubhayarūpe kāraṇatve tayorabādho bhavatītyāha-evamiti /
kartṛjñānādapi sarvakāryajñānaṃ kiṃ na syādityata āha-nimittakāraṇāvyatirekastviti /
mṛdādīnāmupādānānāṃ dṛṣṭāntatvāddārṣṭāntikasya brahmaṇa upādānatvaṃ vācyamityāha-dṛṣṭānto 'pīti /
vāgārabhyaṃ nāmamātraṃ vikāro na vastuto 'stīti satyakāraṇajñānādvikārajñānaṃ yuktamityarthaḥ /
gatisāmānyārthaṃ muṇḍake 'pi pratijñādṛṣṭāntāvāha-tathānyatrāpīti /
bṛhadāraṇyake 'pi tāvāha-tathātmanīti /
ghaṭaḥ sphuratītyanugatasphuraṇaṃ prakṛtistadatirikeṇa vikārā na santīti so 'yamartho yathā sphuṭaḥ tathā dṛṣṭāntaḥ sa ucyate /
hanyamānadundubhijanyācchabdasāmānyādbāhyān viśeṣaśabdān sāmānyagrahaṇātirikeṇa pṛthaggrahītuṃ śrotā na śaknuyāt /
sāmānyasya tu grahaṇena dundubhyāghātajaśabdaviśeṣo gṛhīto bhavati, tasya vā grahaṇena tadavāntaraviśeṣaśabdo gṛhīto bhavati /
ataḥ śabdasāmānyagrahaṇagrahyā viśeṣāḥ sāmānye kalpitāḥ tadvadātmabhānabhāsyā ghaṭādaya ātmani kalpitā ityarthaḥ /
pratijñādṛṣṭāntānuparodhālliṅgādbrahmaṇaḥ prakṛtitvamuktvā pañcamīśrutyāpyāha-yata iti /
'yato vā'ityatra śrutau yata iti pañcamī prakṛtau draṣṭavyetyanvayaḥ /
janikarturjāyamānasya kāryasya prakṛtirapādānasaṃjñikā bhavatīti sūtrārthaḥ /
saṃjñāyāḥ phalaṃ 'apādāne pañcamī'iti sūtrātprakṛtau pañcamīlābhaḥ /
evaṃ brahmaṇaḥ prakṛtitvaṃ prasādhya kartṛtvaṃ sādhayati-nimittatvamiti /
brahma svātiriktakartradhiṣṭheyaṃ, prakṛtitvāt, mṛdādivadityādyanumānānāmāgamabādhakamāha-prāgutpatteriti /
jagatkartṛ brahmaivetyatrāpi sūtraṃ yojayati-adhiṣṭhātrāntareti //23//


END BsCom_1,4.7.23

____________________________________________________________________________________________

START BsCom_1,4.7.24


kutaścātmanaḥ kartṛtvaprakṛtitve-



abhidhyopadeśāc ca | BBs_1,4.24 |


abhidhyopadeśaścātmanaḥ kartṛtvaprakṛtitve gamayati 'so 'kāmayata bahu syāṃ prajāyeyeti' 'tadaikṣata bahu syāṃ prajāyeya' iti ca /
tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ karteti gamyate /
bahu syāmiti pratyagātmaviṣayatvādbahubhavanābhidhyānasyaprakṛtirityapi gamyate // 24 //



----------------------

FN: abhidhyā sṛṣṭisaṃkalpaḥ /



ekasyobhayarūpaṃ kāraṇatvamaviruddhamiti sūtracatuṣṭayena sādhayati-kutaścetyādinā /
abhidhyā sṛṣṭisaṃkalpaḥ //24//


END BsCom_1,4.7.24

____________________________________________________________________________________________

START BsCom_1,4.7.25



sākṣāc cobhayāmnānāt | BBs_1,4.25 |


prakṛtitvasyāyamabhyuccayaḥ /
itaśca prakṛtirbrahma, yatkāraṇaṃ sākṣādbrahmaiva kāraṇamupādāyobhau prabhavapralayāvāmnāyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante /
ākāśaṃ pratyastaṃ yanti' (chā. 1.9.1) iti /
yaddhi yasmātprabhavati yasmiṃśca pralīyate tattasyopādānaṃ prasiddham /
yathā vrīhiyavādīnāṃ pṛthivī /
sākṣādite sākṣāditi copādānāntarānupādānaṃ darśayatyākāśādeveti /
pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ // 25 //



----------------------

FN: abhyuccayo hetvantaram /



abhyuccayohetvantaram /
ākāśādevetyevakārasūcitamupādānāntarānupādānamagrahaṇaṃ sākṣāditipadena sūtrakāro darśayatīti yojanā //25//


END BsCom_1,4.7.25

____________________________________________________________________________________________

START BsCom_1,4.7.26



ātmakṛteḥ pariṇāmāt | BBs_1,4.26 |


itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaprakriyāyām 'tadātmānaṃ svayamakuruta' (tai. 2.7) ityātmanaḥ karmatvaṃ kartṛtvaṃ ta darśayati /
ātmānamiti karmatvaṃ, svayamakuruteti kartṛtvam /
kathaṃ punaḥ pūrvasiddhasya sataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṃ śakyaṃ saṃpādayitum /
pariṇāmāditi brūmaḥ /
pūrvasiddho 'pi hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti /
vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ /
svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate /
pariṇāmāditi vā pṛthaksūtram /
tasyaiṣor'thaḥ - itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate 'sacca tyaccābhavat /
niruktaṃ cāniruktaṃ ca' (tai. 2.6) ityādineti // 26 //



----------------------

FN: sat pratyakṣaṃ bhūtatrayam, tyat parokṣaṃ bhūtadvayam, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikam /



ātmasaṃbandhinī kṛtirātmakṛtiḥ /
saṃbandhaścātmanaḥ kṛtiṃ prati viṣayatvamāśrayatvaṃ ca /
nanu kṛterāśrayaḥsiddhobhavati viṣayastu sādhya ityekasyobhayaṃ viruddhamityāśaṅkate-kathaṃ punariti /
yathā mṛdaḥ sādhyapariṇāmābhedena kṛtiviṣayatvaṃ tadvadātmana ityāha-pariṇāmāditi /
ātmānamiti /
avirodha iti śeṣaḥ /
siddhasyāpi sādhyatve dṛṣṭāntamāha-vikārātmaneti /
nanu brahmaṇa ātmānamiti dvitīyayā kāryātmanā sādhyatvaśrutyāstu prakṛtitvaṃ kartā tvanyo 'stvityata āha-svayamiti ceti /
brahmaṇaḥ kṛtikarmatvopapādanārthaṃ pariṇāmāditi padaṃ vyākhyāyānyathāpi vyācaṣṭe-pṛthaksūtramiti /
mṛdghaṭa itivadbrahma sacca tyacceti pariṇāmasāmānādhikaraṇyaśruterbrahmaṇaḥ prakṛtitvamityarthaḥ /
satpratyakṣaṃ bhūtatrayaṃ, tyaparokṣaṃ bhūtadvayaṃ, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikaṃ ca brahmaivābhavadityarthaḥ /
atra sūtre pariṇāmaśabdaḥ kāryamātraparaḥ, natu satyakāryātmakapariṇāmaparaḥ, 'tadananyatvam-'iti vivartavādasya vakṣyamāṇatvāt //26//


END BsCom_1,4.7.26

____________________________________________________________________________________________

START BsCom_1,4.7.27



yoniś ca hi gīyate | BBs_1,4.27 |


itaśca prakṛtirbrahma yonirityapi paṭhyate vedānteṣu 'kartāramīśaṃ puruṣaṃ brahmayonim' (muṇḍa. 3.1.3) iti, 'yadbhūtayoni paripaśyanti dhīrāḥ' (muṇḍa. 1.16) iti ca /
yoniśabdaśca prakṛtivacanaḥ samadhigato loke 'pṛthivī yoniroṣadhivanaspatīnām' iti /
strīyonerapyastyevāyavadvāreṇa garbhaṃ pratyupādānakāraṇatvam /
kacitsthānavacano 'pi yoniśabdo dṛṣṭaḥ - 'yoniṣṭa indra niṣade akāri' (ṛ.saṃ. 1.104.1) iti /
vākyaśeṣāttvatra prakṛtivacanatā parigṛhyate 'yathorṇanābhiḥ sṛjate gṛhyate ca' (muṇḍa. 1.1.7) ityevañjātīyakāt /
evaṃ prakṛtitvaṃ brahmaṇaḥ prasiddham /
yatpunaridamuktamīkṣāpūrvakaṃ kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭaṃ nopādāneṣvityādi, tatpratyucyate- na lokavadiha bhavitavyam /
nahyayamanumānagamyor'thaḥ /
śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam /
śabdaścekṣiturīśvarasya prakṛtitvaṃ pratidayatātyavocāma /
punaścaitatsarvaṃ vistareṇa prativakṣyāmaḥ // 27 //



----------------------

FN: kartāraṃ kriyāśaktimantam, īśaṃ niyantāram, puruṣaṃ pratyañcam, brahma pūrṇam, yoniṃ prakṛtim /
he indra, te tava niṣade upaveśanāya yoniḥ sthānaṃ mayā akāri kṛtam /



yoniśabdācca prakṛtitvamityāha-yoniśceti /
kartāraṃ kriyāśaktimantaṃ, īśaṃ niyantāraṃ, puruṣaṃ pratyañcaṃ, brahma pūrṇaṃ, yoniṃ prakṛtiṃ, dhīrā dhyānena paśyantītyarthaḥ /
nanvanupādāne 'pi strīyonau yoniśabdo dṛṣṭa ityata āha-strīyoneriti /
śoṇitamavayavaśabdārthaḥ /
yoniśabdasya sthānamapyartho bhavati so 'tra bhūtayonyādiśabdairna grāhyaḥ, urṇanābhyādiprakṛtadṛṣṭāntavākyaśeṣavirodhādityāha-kvaciditi /
he indra, te tava niṣade upaveśanāya yoniḥ, sthānaṃ mayā akāri kṛtamityarthaḥ /
pūrvapakṣoktānumānāni anūdyāgamabādhamāha-yatpunarityādinā /
nanvanumānasya śrutyanapekṣatvānna tayā bādha ityata āha-nahīti /
jagatkartā pakṣaḥ śrutyaiva siddhyati, yā kṛtiḥ sā śarīrajanyeti vyāptivirodhena nityakṛtimato 'numānāsaṃbhavāt /
ataḥ śrautamīśvaraṃ pakṣīkṛtyānupādānatvasādhane bhavatyevopajīvyayā prakṛtitvabodhakaśrutyā bādha ityarthaḥ /
yaduktaṃ vilakṣaṇatvādbrahmaṇo na jagadupādānatvamiti, tatrāha-punaśceti /
'na vilakṣaṇatvāt-'ityārabhyetyarthaḥ /
ata ubhayarūpaṃ kāraṇatvaṃ brahmaṇo lakṣaṇamiti siddhām //27//

END BsCom_1,4.7.27

____________________________________________________________________________________________
START BsCom_1,4.7.28



8 sarvavyākhyānādhikaraṇam / sū. 28

etena sarve vyākhyātā vyākhyātāḥ | BBs_1,4.28 |


'īkṣaternāśabdam' (bra.sū. 1.1.5) ityārabhya pradhānakāraṇavādaḥ sūtraireva punaḥ punarāśaṅkya nirākṛtaḥ,

tasya hi pakṣasyopodbalakāni kānicilliṅgābhāsāni vedānteṣvāpātena mandamatīnpratibhāntīti /
sa ca kāryakāraṇananyatvābhyupagamātpratyāsanno vedāntavādasya /
devalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagrantheṣvāśritaḥ, tena tatpratiṣedhe yatno 'tīva kṛto nāṇvādikāraṇavādapratiṣedhe /
te 'pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣeddhavyāḥ /
teṣāmapyupodvalakaṃ vaidikaṃ kiñcilliṅgamāpātena mandamatīnprati bhāyāditi /
ataḥ pradhānamallanibarhaṇanyāyenātidiśati- etena pradhānakāraṇavādapratiṣedhanyāyakalāpena sarve 'ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā veditavyāḥ /
teṣāmapi pradhānavadaśabdatvācchabdavirodhitvācceti /
vyākhyātā vyākhyātā iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 28 //



etena sarve vyākhyātāḥ /
asyātideśādhikaraṇasya tātparyaṃ vaktuṃ vṛttamanuvadati-īkṣateriti /
pradhānavādasya prādhānyena nirākaraṇe hetūnāha-tasya hītyādinā /
tarhyaṇvādivādā upekṣaṇīyāḥ, durbalatvādityata āha-te 'pi tviti /
nirmūlāste kathaṃ pratipakṣā ityata āha-teṣāmiti /
tathā hi chāndogye jagatkāraṇatvajñāpanārthaṃ pitā putramuvāca, āsāṃ vaṭadhānānāṃ madhye ekāṃ bhindhīti /
bhinnā bhagava ityuvāca putraḥ /
punaḥ pitrā kimatra paśyasītyukte na kiñcana bhagava ityāha /
tatra pitrāṇimānaṃ na paśyasītyuktaṃ, tathā ca na kiñcanaśabdācchūnyasvabhāvavādau pratīyete, aṇuśabdātparamāṇuvāda iti /
evaṃ 'asadevedamagra āsīt' 'aṇoraṇīyān'ityādiliṅgaṃ draṣṭavyam /
atrāṇvādivādāḥ śrautā na veti saṃśaye satyasadaṇvādiśabdabalācchrautā iti prāpte 'tidiśati-eteneti /
asyātideśatvānna pṛthak saṃgatyādyapekṣā /
na kiñcanāsacchabdayoḥ pratyakṣāyogyavastuparatvādāṇuśabdasya sūkṣmābhiprāyatvādaśabdatvaṃ, teṣāṃ vādānāṃ pradhānavādavadaśrautatvaṃ, brahmakāraṇaśrutibādhitatvaṃ ca, tasmādbrahmaiva paramakāraṇaṃ, tasminnaiva sarveṣāṃ vedāntānāṃ samanvaya iti siddham //28//


END BsCom_1,4.7.28


____________________________________________________________________________________________



iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya caturthaḥ pādaḥ samāptaḥ // 4 //

iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ // 1 //



iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya yaturthaḥ pādaḥ //4//


// iti prathamādhyāye 'vyaktādisaṃdigdhapadamātrasamanvayākhyaścaturthaḥ pādaḥ //

// iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ //