Amaru: Amaruśataka

Header

This file is an html transformation of sa_amaru-amaruzataka.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: n.n.

Contribution: n.n.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from amaru_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Amaru: Amarusataka

Input by ...

Revisions:


Text

Text Abbreviations

This edition is based on the one in Kāvya-saṅgraha edited by Jīvānanda Vidyāsāgara. It has been compared with the Motilal Banarsidass edition (1983) containing the commentary of Arjunavarmadeva. The number in parentheses at the end of the last line of each verse is the number of the verse in the Motilal edition. There seems to be a great deal of variation in the order and numbering of the verses between the editions and the commentators. The order of the verses found in the Kāvya-saṅgraha forms the backbone of the order of the verses presented here, even though Arjunavarmadeva considers some of the verses found in that edition to be interpolations. Those suspect verses have been noted in the footnotes.

The parentheses in between verses contain citations for the major anthologies. These have been taken from Sures Chandra Banerji's edition of Śrīdharadāsa's Sadukti-karṇāmṛta. The abbreviations for those anthologies are the following:

su. = subhāṣitaratnakoṣa, sad. = saduktikarṇāmṛta, subh. = subhāṣitāvalī, sū. = sūktimuktāvalī, pad. = padyāvalī, śā. = śārṅgadharapaddhati

(These equivalences have been taken from the Banerji edition of Sad-ukti-karṇāmṛta and the De edition of Padyāvalī.)

Main Text

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha- preṅkhannakhāṃśucayasaṃvalito'mbikāyāḥ | tvāṃ pātu mañjaritapallavakarṇapūra- lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ ||1|| (1)

(su. 100, sad. 123)

kṣipto hastāvalagnaḥ prasabhamabhihato'pyādadānoṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa | āliṅgan yo'vadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ ||2|| (2)

(harabāṇaḥ; su. 49, sad. 76)

ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiñcinmṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ | tanvyā yatsuratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ ||3|| (3)

(viparītaratam- sad. 1141, śā. 3702)

alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ | hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate ||4|| (4)

(vāsakasajjā; su. 508; sad. 658)

datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam | manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu ||5||(6)

likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ skahyaḥ satataruditocchūṇanayanāḥ | parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā ||6|| (7)

(sakhīprabodhaḥ; sad. 713, rasārṇavasudhākara 2.206a)

nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ | kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātarae kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate ||7||(8)

*motīlāla-banārsīdāsa-sampādane (1983): nāryo mugdhaśaṭhā haranti ramaṇaṃ tiṣṭhanti no vāritās

... kopātkomalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ | bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan ||8|| (9)

(śaṭhanāyakaḥ, sad. 882, sū. 85.3, subh. 1351)

praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhnipriya tvamihaiṣyasi | iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ ||9|| (12)

(prasthānabhaṅgaḥ - su. 532, sad. 921, subh. 1048, śā. 3389, sū. 37.7)

yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi | lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hāsitena bhāvimaraṇotsāhastayā sūcitaḥ ||10||(10)

dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā | adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā ||11||(13)

(varṣāpathikaḥ, sad. 915)

kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ | iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim ||12||(15)

dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusannidhau nigadatastasyopahāraṃ vadhūḥ | karṇālaṅkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam ||13|| (16)

(śukoktivrīḍā, kuval. 173, su. 621, sad. 1180, subh. 2214, śā. 3743)

ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām | paśyaitad dayitākucavyatikaron mṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśavalairveṇīpadairaṅkitam ||14||(17)

(khaṇḍitā)

ekatrāsanasaṃsthitiḥ parihatā pratudgamād dūratas tāmbūlānayanacchalena rabhasāśelṣo'pi saṃvighnitaḥ | ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ ||15|| (18)

(māninī, sad. 692, rasārṇavasudhākara 2.67g)

dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidyāya vihitakrīḍānubandhacchalaḥ | īṣadvakrimakandharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati ||16||(19)

(śaṭhanāyakaḥ, su. 603, sad. 881)

caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā puruṣīkṛte | vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā ||17||(20)

(mānināyakaḥ, sad. 896)

kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svaiptīti tatparijanaṃ svairaṃ priye pṛcchati | mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā ||18||(21)

(śayanādhirohanam, sad. 1094, subh. 2081, sū. 77.11)

ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam | dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham ||19||(23)

(mānabhaṅgaḥ, sad. 723)

paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khala śaṭhaḥ kopastayāpyāśritaḥ | ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā ||20||(24)

(uccāvacaṃ, kuval., 185; sad. 1366)

parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe | tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ ||21||(25)

(uccāvacaṃ, sad. 1367, subh. 1608, sū. 58.1)

tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate | ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam ||22||(26)

tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi | śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ ||23||(27) bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate | ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane ||24||(28)

(anuraktamāninī, su. 695, sad. 702, subh. 1580; uṇ. 5.25)

kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau
svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ |
āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ
sandeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ ||25||

(yātrākṣepaḥ, sad.731 (vīrasya))

sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam | svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ ||26||(29)

(mugdhā; sad.498)

bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ | tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite ||27|| (30)

(māninīvākyam; sad. 708; pad. 223)

urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau | priyamabhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase ||28||(31)

prātaḥ prātarupāgatena janitā nirnidritā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam | kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi ||29||(33)

sā bālā vayamapragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam | sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam ||30||(34)

(anukūlanāyakaḥ, su. 481, sad. 872, subh. 1346, s.k. 3.42) prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ | gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31|| (35)

(proṣitabhartṛkāvacanam; subh. 1151; śā. 3424; sad. 741; sū. 37.19)

sandaṣṭādharapallavā sacakitaṃ hastāgramādhunvatī māmāmuñca śaṭheti kopavacanairānartitabhrūlatā | śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ ||32||(36)

(cumbanam, sad. 1105, subh. 1303, śā. 3668)

supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe | jñāte'līkanimīlane nayanayordhūrtasya romāñcito lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ ||33||(37)

kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ | tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ ||34||(38)

(nāyake māninī, sad. 709)

sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃ vidho'bhūt | iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiñcit ||35||(39)

(mānabhaṅgaḥ, sad. 725)

gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā | mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim ||36||(40)

paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam | na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ ||37||(41)

(navoḍhā; sad. 512, subh. 2056, śā. 3673; viṣṇudās u.ṇ. 5.19)

gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ | tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam ||38||(43)

(uccāvacaṃ, su. 697, sad. 1368, subh. 1141, śā. 3545, sū. 84.1, rasārṇavasudhākara 2.263c)

ciravirahiṇorutkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ | kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnoryathā na tathā ratiḥ ||39||(44)

dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ | dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam ||40||(45)

kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā | mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame ||41||(46)

āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate | mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ ||42||(47)

sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ | prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ ||43||(48)

dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiñcin natabhrūlatam | māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi ||44||(49)

aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati | tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntara vyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ ||45||(50)

purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ | sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī ||46||(51)*asya ślokasya parārdhaḥ:

tataścābhijñāya sphuradaruṇagaṇḍasthalarucā
manasvinyā rūḍhapraṇayasahasodgadgadagirā |
aho citraṃ citraṃ sphuṭamiti nigadyāśrukaluṣaṃ
ruṣā brahmāstraṃ me śarasi nihito vāmacaraṇaḥ ||

(gotraskhalitam, sad. 686)

kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanairdukhaṃ netuṃ na yuktamimaṃ janam | kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām ||47||(53)

mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarud vegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ | karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ ||48||*prakṣipto'yaṃ śloka iti arjunavarmadevapādāḥ| pītastuṣārakiraṇo madhunaiva sārdham antaḥ praviśya caṣake pratibimbavartī | mānāndhakāramapi mānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ ||49||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate| (madhupānam, sad. 1089, subh. 2022, śā. 3648)

nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathañcit | mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco nivṛttāḥ ||50||*vemabhūpālasya ṭīkāyāmapyeṣa śloko dṛśyate| iyamasau taralāyatalocanā gurusamunnatapīnapayodharā | pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī ||51||*prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ| sālaktakena navapallavakomalena pādena nūpuravatā madanālasena | yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena ||52||*vemabhūpālasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate| (anukūlanāyakaḥ, sad. 873, sū. 85.1)

bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi | tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate ||53||(57)

(māninī, sad. 691, subh. 1614)

nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu | ete te kuṅkumāktastanakalasabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ ||54||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate| śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena | sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthabadhvā ||55||*rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ dṛśyate| śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ | noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā ||56||(58)

(uccāvacaḥ, sad. 1369, subh. 2143)

śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri | tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama pnarvajramayyāḥ kadā nu ||57||(59)

rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram | prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ ||58||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko vartate| (prābhātikavātaḥ; sad. 459)

aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane | antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame ||59||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate| varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā | ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ ||60||*rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate| lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam | puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi ||61||(61)

(yātrākṣepaḥ, sad. 735, s.v. 1060, śā. 3395, sū. 37.12)

lagnā nāṃśukapallave bhujalatā na dvāradeśe'pitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ | kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ ||62||(62)

(prasthānabhaṅgaḥ, sad. 922, subh. 1057, śā. 3388, sū. 37.5)

na jāne saṃmukhāyāte priyāṇi vadati priye | sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām ||63||(64)

(nāyikābhilāṣaḥ, sad. 960)

virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanād akṣaścāsau vyapetaghṛṇo yamaḥ | tvamapi vaśago mānavyādhervicintaya nātha he kiśalayamṛdurjīved evaṃ kathaṃ pramadājanaḥ ||64||(67)

(mānināyakaḥ; sad. 898, subh. 1633, śā. 3572)

pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ | itthaṃ tasyāḥ parjanakathā kopavegopaśāntau bāṣpodbhedaistad anu sahasā na sthitaṃ na prayātam ||65||(68)

purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ | idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam ||66||(69)

mugdhe mudghatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ vadhāna ṛjutāṃ dūre kuru preyasi | sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīceḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati ||67||(70)

pīto yataḥ prabhṛti kāmapipāsitena tasyā mayādhararasaḥ pracuraḥ priyāyāḥ | tṛṣṇā tataḥ prabhṛti me dviguṇatvameti tāvaṇyamasti bahu tatra kimapi citram ||68|| *prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ| kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me | ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ ||69||(71)

(su. 816)

līlāttāmarasāhato'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ | mugdhā kudmalitānanena dadhato vāyuṃ sthitā tasya sā bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā ||70||(72)

sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karatu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me | iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā ||71|| (73)

(anuraktamāninī; su. 666, sad. 705, sū. 55.1)

gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi | gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśake- nākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam ||72||(74)

kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ | asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ ||73||(75)

ādṛṣṭiprasarātpriyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati | dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam ||74||(76)

āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati | daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam ||75||(77)

ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṭadbhṛṅgāṅganāśobhinīm | manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat- kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi ||76||(78)

yāsyāmiti samudyatasya gaditaṃ visrabdhamākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi | tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi ||77||(79)

śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham ||

visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍastalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā ||78||(82)

loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ | kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ ||79||(83)

jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvita na sahasā yāvacchaṭhenāmunā | dṛṣṭenāva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām ||80||(84)

dṛṣṭaḥ kātaranetrayā cirtaraṃ baddhāñjaliṃ yācit paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ | ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ ||81||(85)

kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati | na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopātkaṭhiṇahṛdaye saṃvṛtiriyam ||82||(14)

ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi | āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūssupta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ ||83||(22)

malayamarutāṃ vrātā yātā vikāsitamallikā parimalabharo bhagno grīṣmastvamutsahase yadi | ghana ghaṭayituṃ nisnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kinnaśchinnaṃ sa eva dhanañjayaḥ ||84||(32)

svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣīvā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā | pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate ||85||(55)

sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca | kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje ||86|| *prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ| kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ | muhuḥ kaṇṭhe lagnastaralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam ||87|| (81)

(anunayaḥ, su. 664, sad. 720, s.k.v. 489, subh. 1627)

lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayorstāmbūlarāgo ghanaḥ | dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||88|| (60)

(anyaraticihnaduḥkhitā; sad. 594; śā. 3740, subh. 2215; sū. 82.17; pad. 222; daśarūpaka 2.6) tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ | rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti ||89||(86)

cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā | savrīḍairalasairnirantaraluṭhadbāṣpākulairlocanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ ||90||(87)

tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ | manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ ||91||(96)

bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ | dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā ||92||(97)*rūpagosvāmipādasya padyāvalyām (231) etasya ślokasyaiṣa rūpaḥ:

bhrūbhaṅgo guṇitaściraṃ nayanayorabhyastamāmīlanaṃ
roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā
baddho mānaparigrahe parikaraḥ siddhistu daive sthitā ||

(anuraktamāninī, su. 645, sad. 703, pad. 231)

deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi | udgrīvaścaraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate ||93|| (99)

(proṣitaḥ, su. 765, sad. 901, śā. 3445)

mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite | sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate ||94||(88)

saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ | itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ ||95||(89)

karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati | sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate ||96||(90)

santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate | ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ ||97||(91)

niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate | aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇamākalayya dayite mānaṃ vayaṃ kāritāḥ ||98|| (92)

(pad. 237, sad. 677; daśarūpaka 2.26)

adyārabhya yadi priye punarahaṃ mānasya vā'nyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ | tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi ||99||(93)

idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu | purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ ||100||(94)

caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam | iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham ||101||(95)

ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvādavahitā | tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare ||102||(98)

cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ | āstāṃ dūreṇa tāvatsarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ santanoti ||103||(100)

kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam | etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ ||104||(101)

prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya | haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ ||105||(102)

anālocya premṇaḥ pariṇatimanādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ | samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārāstad alamadhunāraṇyaruditaiḥ ||112 (?)|| (80)

(subh. 1170; sad. 2.42.1, sū. 56.9, su. 659)

Verses found in Arjunavarmadeva's version not found here

aṅgulyagranakhena bāṣpasalilaṃ vikṣipya vikṣipya kiṃ
tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi |
yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate
nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyate ||(5)

tadvaktrābhimukhaṃ mukhaṃ vinamitaṃ dṛṣṭiḥ kṛtā pādayos
tasyālāpakutūhalākulatare śrotre niruddhe mayā |
pāṇibhyāṃ ca tiraskṛtaḥ sapulakaḥ svedodgamo gaṇḍayoḥ
sakhyaḥ kiṃ karavāṇi yānti śatadhā yatkañcuke sandhayaḥ ||(11)

nāpeto'nunayena yaḥ priyasuhṛdvākyairna yaḥ saṃhṛto
yo dīrghaṃ divasaṃ viṣahya viṣamaṃ yatnātkathaṃciddhṛtaḥ |
anyonyasya hṛte mukhe nihitayostiryakkathaṃciddṛśoḥ
sa dvābhyāmativismṛtavyatikaro māno vihasyojjhitaḥ ||(42)

rātrau vāribharālasāmbudaravodvignena jātāśruṇā
pānthenātmaviyogaduḥkhapiśunaṃ gītaṃ tathotkaṇṭhayā |
āstāṃ jīvitahāriṇaḥ pravasanālāpasya saṃkīrtanaṃ
mānasyāpi jalāñjaliḥ sarabhasaṃ lokena datto yathā ||(54)

capalahṛdayae kiṃ svātantryāttathā gṛhamāgataś
caraṇapatitaḥ premārdrārdraḥ priyaḥ samupekṣitaḥ |
tadidamadhunā yāvajjīvaṃ nirastasukhodayā
ruditaśaraṇā durjātānāṃ sahasva ruṣāṃ phalam ||(56)

āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane
tatrāpyarpayituṃ dṛśaṃ suracitāṃ śaknomi na vrīḍayā |
loko'pyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ
mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ ||(63)

analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam |
svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari ||(65)

iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam |
na kiṃcidityeva jagāda yadvadhūḥ kiyanna tenaiva tayāsya varṇitam ||(66)

amaruśatakam} āmaruśatakam amarukaviracitam} āmarukaviracitam}}

Text ābbreviations

This edition is based on the one in Kāvya-saṅgraha edited by Jīvānanda Vidyāsāgara. īt has been compared with the Motilal Banarsidass edition (1983) containing the commentary of Arjunavarmadeva. The number in parentheses at the end of the last line of each verse is the number of the verse in the Motilal edition. There seems to be a great deal of variation in the order and numbering of the verses between the editions and the commentators. The order of the verses found in the Kāvya-saṅgraha forms the backbone of the order of the verses presented here, even though Arjunavarmadeva considers some of the verses found in that edition to be interpolations. Those suspect verses have been noted in the footnotes.

The parentheses in between verses contain citations for the major anthologies. These have been taken from Sures Chandra Banerji's edition of Srīdharadāsa's Sadukti-karṇāmṛta. The abbreviations for those anthologies are the following:

su. = subhāṣitaratnakoṣa, sad. = saduktikarṇāmṛta, subh. = subhāṣitāvalī, sū. = sūktimuktāvalī, pad. = padyāvalī, śā. = śārṅgadharapaddhati

(These equivalences have been taken from the Banerji edition of Sadukti-karṇāmṛta and the De edition of Padyāvalī}.)

Main Text

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha- preṅkhannakhāṃśucayasaṃvalito'mbikāyāḥ | tvāṃ pātu mañjaritapallavakarṇapūra- lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ ||1||(1)

(su. 100, sad. 123)

kṣipto hastāvalagnaḥ prasabhamabhihato'pyādadānoṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa | āliṅgan yo'vadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ ||2||(2)

(harabāṇaḥ; su. 49, sad. 76)

ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiñcinmṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ | tanvyā yatsuratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ ||3||(3)

(viparītaratam- sad. 1141, śā. 3702)

alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ | hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate ||4||(4)

(vāsakasajjā; su. 508; sad. 658)

datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam | manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu ||5||(6)

likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ skahyaḥ satataruditocchūṇanayanāḥ | parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā ||6||(7)

(sakhīprabodhaḥ; sad. 713, rasārṇavasudhākara 2.206a)

nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ | kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātarae kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate ||7||(8)

\footnote{motīlāla-banārsīdāsa-sampādane (1983): nāryo mugdhaśaṭhā haranti ramaṇaṃ tiṣṭhanti no vāritās

kopātkomalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ | bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan ||8||(9)

(śaṭhanāyakaḥ, sad. 882, sū. 85.3, subh. 1351)

praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhnipriya tvamihaiṣyasi | iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ ||9||(12)

(prasthānabhaṅgaḥ - su. 532, sad. 921, subh. 1048, śā. 3389, sū. 37.7)

yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi | lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hāsitena bhāvimaraṇotsāhastayā sūcitaḥ ||10||(10)

dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā | adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā ||11||(13)

(varṣāpathikaḥ, sad. 915)

kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ | iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim ||12||(15)

dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusannidhau nigadatastasyopahāraṃ vadhūḥ | karṇālaṅkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam ||13||(16)

(śukoktivrīḍā, kuval. 173, su. 621, sad. 1180, subh. 2214, śā. 3743)

ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām | paśyaitad dayitākucavyatikaron mṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśavalairveṇīpadairaṅkitam ||14||(17)

(khaṇḍitā)

ekatrāsanasaṃsthitiḥ parihatā pratudgamād dūratas tāmbūlānayanacchalena rabhasāśelṣo'pi saṃvighnitaḥ | ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ ||15|| (18)

(māninī, sad. 692, rasārṇavasudhākara 2.67g)

dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidyāya vihitakrīḍānubandhacchalaḥ | īṣadvakrimakandharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati ||16||(19)

(śaṭhanāyakaḥ, su. 603, sad. 881)

caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā puruṣīkṛte | vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā ||17||(20)

(mānināyakaḥ, sad. 896)

kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svaiptīti tatparijanaṃ svairaṃ priye pṛcchati | mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā ||18||(21)

(śayanādhirohanam, sad. 1094, subh. 2081, sū. 77.11)

ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam | dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham ||19||(23)

(mānabhaṅgaḥ, sad. 723)

paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khala śaṭhaḥ kopastayāpyāśritaḥ | ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā ||20||(24)

(uccāvacaṃ, kuval., 185; sad. 1366)

parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe | tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ ||21||(25)

(uccāvacaṃ, sad. 1367, subh. 1608, sū. 58.1)

tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate | ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam ||22||(26)

tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi | śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ ||23||(27)

bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate | ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane ||24||(28)

(anuraktamāninī, su. 695, sad. 702, subh. 1580; uṇ. 5.25)

kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau
svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ |
āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ
sandeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ ||25||

(yātrākṣepaḥ, sad.731 (vīrasya))

sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam | svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ ||26||(29)

(mugdhā; sad.498)

bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ | tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite ||27||(30)

(māninīvākyam; sad. 708; pad. 223)

urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau | priyamabhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase ||28||(31)

prātaḥ prātarupāgatena janitā nirnidritā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam | kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi ||29||(33)

sā bālā vayamapragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam | sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam ||30||(34)

(anukūlanāyakaḥ, su. 481, sad. 872, subh. 1346, s.k. 3.42)

prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ | gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31||(35)

(proṣitabhartṛkāvacanam; subh. 1151; śā. 3424; sad. 741; sū. 37.19)

sandaṣṭādharapallavā sacakitaṃ hastāgramādhunvatī māmāmuñca śaṭheti kopavacanairānartitabhrūlatā | śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ ||32||(36)

(cumbanam, sad. 1105, subh. 1303, śā. 3668)

supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe | jñāte'līkanimīlane nayanayordhūrtasya romāñcito lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ ||33||(37)

kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ | tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ ||34||(38)

(nāyake māninī, sad. 709)

sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃ vidho'bhūt | iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiñcit ||35||(39)

(mānabhaṅgaḥ, sad. 725)

gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā | mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim ||36||(40)

paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam | na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ ||37||(41)

(navoḍhā; sad. 512, subh. 2056, śā. 3673; viṣṇudās u.ṇ. 5.19)

gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ | tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam ||38||(43)

(uccāvacaṃ, su. 697, sad. 1368, subh. 1141, śā. 3545, sū. 84.1, rasārṇavasudhākara 2.263c)

ciravirahiṇorutkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ | kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnoryathā na tathā ratiḥ ||39||(44)

dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ | dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam ||40||(45)

kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā | mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame ||41||(46)

āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate | mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ ||42||(47)

(Sv. 1590, Spd 3537, Smv 55.11)

sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ | prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ ||43||(48)

dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiñcin natabhrūlatam | māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi ||44||(49)

aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati | tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntara vyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ ||45||(50)

purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ | sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī ||46||(51)

\footnote{asya ślokasya parārdhaḥ:

tataścābhijñāya sphuradaruṇagaṇḍasthalarucā
manasvinyā rūḍhapraṇayasahasodgadgadagirā |
aho citraṃ citraṃ sphuṭamiti nigadyāśrukaluṣaṃ
ruṣā brahmāstraṃ me śarasi nihito vāmacaraṇaḥ ||

(gotraskhalitam, sad. 686)

kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanairdukhaṃ netuṃ na yuktamimaṃ janam | kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām ||47||(53)

mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarud
vegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ |
karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ
prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ ||48||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevapādāḥ|

pītastuṣārakiraṇo madhunaiva sārdham
antaḥ praviśya caṣake pratibimbavartī |
mānāndhakāramapi mānavatījanasya
nūnaṃ bibheda yad asau prasasāda sadyaḥ ||49||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate| (madhupānam, sad. 1089, subh. 2022, śā. 3648)

nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā
prasarasi yadi kāntetyardhamuktvā kathañcit |
mama paṭamavalambya prollikhantī dharitrīṃ
tadanukṛtavatī sā yatra vāco nivṛttāḥ ||50||

\footnote{vemabhūpālasya ṭīkāyāmapyeṣa śloko dṛśyate|

iyamasau taralāyatalocanā
gurusamunnatapīnapayodharā |
pṛthunitambabharālasagāminī
priyatamā mama jīvitahāriṇī ||51||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|

sālaktakena navapallavakomalena
pādena nūpuravatā madanālasena |
yastāḍyate dayitayā praṇayārādhāt
so'ṅgīkṛto bhagavatā makaradhvajena ||52||

\footnote{vemabhūpālasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate| (anukūlanāyakaḥ, sad. 873, sū. 85.1)

bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi | tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate ||53||(57)

(māninī, sad. 691, subh. 1614)

nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu | ete te kuṅkumāktastanakalasabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ||54||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|

śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā
śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena |
sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu
smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthabadhvā ||55||

\footnote{rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ dṛśyate|

śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ | noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā ||56||(58)

(uccāvacaḥ, sad. 1369, subh. 2143)

śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri | tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama pnarvajramayyāḥ kadā nu ||57||(59)

rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto
vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram |
prātarvāti madhau prakāmavikasadrājīvarājīrajo
jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ ||58||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko vartate| (prābhātikavātaḥ; sad. 459)

aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo
dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane |
antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ
romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame ||59||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|

varamasau divaso na punarniśā
nanu niśaiva varaṃ na punardivā |
ubhayametad upaitvathavā kṣayaṃ
priyajanena na yatra samāgamaḥ ||60||

\footnote{rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate|

lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam | puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi ||61||(61)

(yātrākṣepaḥ, sad. 735, s.v. 1060, śā. 3395, sū. 37.12)

lagnā nāṃśukapallave bhujalatā na dvāradeśe'pitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ | kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ ||62||(62)

(prasthānabhaṅgaḥ, sad. 922, subh. 1057, śā. 3388, sū. 37.5)

na jāne saṃmukhāyāte priyāṇi vadati priye | sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām ||63||(64)

(nāyikābhilāṣaḥ, sad. 960)

virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ divasagaṇanād akṣaścāsau vyapetaghṛṇo yamaḥ | tvamapi vaśago mānavyādhervicintaya nātha he kiśalayamṛdurjīved evaṃ kathaṃ pramadājanaḥ ||64||(67)

(mānināyakaḥ; sad. 898, subh. 1633, śā. 3572)

pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ | itthaṃ tasyāḥ parjanakathā kopavegopaśāntau bāṣpodbhedaistad anu sahasā na sthitaṃ na prayātam ||65||(68)

purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ | idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam ||66||(69)

mugdhe mudghatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ vadhāna ṛjutāṃ dūre kuru preyasi | sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīceḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati ||67||(70)

pīto yataḥ prabhṛti kāmapipāsitena
tasyā mayādhararasaḥ pracuraḥ priyāyāḥ |
tṛṣṇā tataḥ prabhṛti me dviguṇatvameti
tāvaṇyamasti bahu tatra kimapi citram ||68||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|

kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me | ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ ||69||(71)

(su. 816)

līlāttāmarasāhato'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ | mugdhā kudmalitānanena dadhato vāyuṃ sthitā tasya sā bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā ||70||(72)

sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karatu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me | iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā ||71||(73)

(anuraktamāninī; su. 666, sad. 705, sū. 55.1)

gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi | gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśake- nākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam ||72||(74)

kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ | asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ ||73||(75)

ādṛṣṭiprasarātpriyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati | dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam ||74||(76)

āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati | daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam ||75||(77)

ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṭadbhṛṅgāṅganāśobhinīm | manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat- kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi ||76||(78)

yāsyāmiti samudyatasya gaditaṃ visrabdhamākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi | tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi ||77||(79)

śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham ||

visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍastalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā ||78||(82)

loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ | kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ ||79||(83)

jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvita na sahasā yāvacchaṭhenāmunā | dṛṣṭenāva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām ||80||(84)

dṛṣṭaḥ kātaranetrayā cirtaraṃ baddhāñjaliṃ yācit paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ | ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ ||81||(85) (Skm 726, Spd 3386, Smv 37.6)

kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati | na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopātkaṭhiṇahṛdaye saṃvṛtiriyam ||82||(14)

ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi | āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūssupta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ ||83||(22)

malayamarutāṃ vrātā yātā vikāsitamallikā parimalabharo bhagno grīṣmastvamutsahase yadi | ghana ghaṭayituṃ nisnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kinnaśchinnaṃ sa eva dhanañjayaḥ ||84||(32)

svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣīvā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā | pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate ||85||(55)

sālaktakaṃ śatadalādhikakāntiramyaṃ
ratnaughadhāmanikarāruṇanūpuraṃ ca |
kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā
saubhāgyacihnamiva mūrdhni padaṃ vireje ||86||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|

kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ | muhuḥ kaṇṭhe lagnastaralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam ||87||(81)

(anunayaḥ, su. 664, sad. 720, s.k.v. 489, subh. 1627)

lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayorstāmbūlarāgo ghanaḥ | dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||88||(60) (anyaraticihnaduḥkhitā; sad. 594; śā. 3740, subh. 2215; sū. 82.17; pad. 222; daśarūpaka 2.6)

tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ | rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti ||89||(86)

cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā | savrīḍairalasairnirantaraluṭhadbāṣpākulairlocanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ ||90||(87)

tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ | manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ ||91||(96)

bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ | dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā ||92||(97)

\footnote{rūpagosvāmipādasya padyāvalyām (231) etasya ślokasyaiṣa rūpaḥ:

bhrūbhaṅgo guṇitaściraṃ nayanayorabhyastamāmīlanaṃ
roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā
baddho mānaparigrahe parikaraḥ siddhistu daive sthitā ||

(anuraktamāninī, su. 645, sad. 703, pad. 231)

deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi | udgrīvaścaraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate ||93||(99)

(proṣitaḥ, su. 765, sad. 901, śā. 3445)

mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite | sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate ||94||(88)

saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ | itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ ||95||(89)

karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati | sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate ||96||(90)

santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate | ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ ||97||(91)

niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate | aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇamākalayya dayite mānaṃ vayaṃ kāritāḥ ||98||(92)

(pad. 237, sad. 677; daśarūpaka 2.26)

adyārabhya yadi priye punarahaṃ mānasya vā'nyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ | tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi ||99||(93)

idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu | purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ ||100||(94)

caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam | iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham ||101||(95)

ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvādavahitā | tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare ||102||(98)

cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ | āstāṃ dūreṇa tāvatsarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ santanoti ||103||(100)

kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam | etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ ||104||(101)

prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya | haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ ||105||(102)

Verses found in Arjunavarmadeva's version not found here

aṅgulyagranakhena bāṣpasalilaṃ vikṣipya vikṣipya kiṃ
tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi |
yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate
nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyate ||(5)

tadvaktrābhimukhaṃ mukhaṃ vinamitaṃ dṛṣṭiḥ kṛtā pādayos
tasyālāpakutūhalākulatare śrotre niruddhe mayā |
pāṇibhyāṃ ca tiraskṛtaḥ sapulakaḥ svedodgamo gaṇḍayoḥ
sakhyaḥ kiṃ karavāṇi yānti śatadhā yatkañcuke sandhayaḥ ||(11)

nāpeto'nunayena yaḥ priyasuhṛdvākyairna yaḥ saṃhṛto
yo dīrghaṃ divasaṃ viṣahya viṣamaṃ yatnātkathaṃciddhṛtaḥ |
anyonyasya hṛte mukhe nihitayostiryakkathaṃciddṛśoḥ
sa dvābhyāmativismṛtavyatikaro māno vihasyojjhitaḥ ||(42)

rātrau vāribharālasāmbudaravodvignena jātāśruṇā
pānthenātmaviyogaduḥkhapiśunaṃ gītaṃ tathotkaṇṭhayā |
āstāṃ jīvitahāriṇaḥ pravasanālāpasya saṃkīrtanaṃ
mānasyāpi jalāñjaliḥ sarabhasaṃ lokena datto yathā ||(54)

capalahṛdayae kiṃ svātantryāttathā gṛhamāgataś
caraṇapatitaḥ premārdrārdraḥ priyaḥ samupekṣitaḥ |
tadidamadhunā yāvajjīvaṃ nirastasukhodayā
ruditaśaraṇā durjātānāṃ sahasva ruṣāṃ phalam ||(56)

āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane
tatrāpyarpayituṃ dṛśaṃ suracitāṃ śaknomi na vrīḍayā |
loko'pyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ
mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ ||(63)

analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam |
svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari ||(65)

iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam |
na kiṃcidityeva jagāda yadvadhūḥ kiyanna tenaiva tayāsya varṇitam ||(66)

anālocya premṇaḥ pariṇatimanādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ | samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārāstad alamadhunāraṇyaruditaiḥ ||112(?)||(80)

(subh. 1170; sad. 2.42.1, sū. 56.9, su. 659)