Amaru: Amarusataka

Input by ...




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Text
Abbreviations

This edition is based on the one in Kāvya-saṅgraha edited by Jīvānanda
Vidyāsāgara. It has been compared with the Motilal Banarsidass edition (1983)
containing the commentary of Arjunavarmadeva. The number in parentheses at the
end of the last line of each verse is the number of the verse in the Motilal
edition. There seems to be a great deal of variation in the order and numbering
of the verses between the editions and the commentators. The order of the verses
found in the Kāvya-saṅgraha forms the backbone of the order of the verses
presented here, even though Arjunavarmadeva considers some of the verses found
in that edition to be interpolations. Those suspect verses have been noted in
the footnotes.

The parentheses in between verses contain citations for the major
anthologies. These have been taken from Sures Chandra Banerji's
edition of Śrīdharadāsa's Sadukti-karṇāmṛta. The abbreviations for those
anthologies are the following:


su. = subhāṣitaratnakoṣa,
sad. = saduktikarṇāmṛta,
subh. = subhāṣitāvalī,
sū. = sūktimuktāvalī,
pad. = padyāvalī,
śā. = śārṅgadharapaddhati

(These equivalences have been taken from the Banerji edition of Sad-ukti-karṇāmṛta and the De edition of Padyāvalī.)

Main Text

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha-
preṅkhannakhāṃśucayasaṃvalito'mbikāyāḥ |
tvāṃ pātu mañjaritapallavakarṇapūra-
lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ ||1|| (1)

(su. 100, sad. 123)

kṣipto hastāvalagnaḥ prasabhamabhihato'pyādadānoṃśukāntaṃ
gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa |
āliṅgan yo'vadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ ||2|| (2)

(harabāṇaḥ; su. 49, sad. 76)

ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ
kiñcinmṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ |
tanvyā yatsuratāntatāntanayanaṃ vaktraṃ rativyatyaye
tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ ||3|| (3)

(viparītaratam- sad. 1141, śā. 3702)

alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ
kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ |
hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ
kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate ||4|| (4)

(vāsakasajjā; su. 508; sad. 658)

datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā
daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam |
manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ
he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu ||5||(6)

likhannāste bhūmiṃ bahiravanataḥ prāṇadayito
nirāhārāḥ skahyaḥ satataruditocchūṇanayanāḥ |
parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais
tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā ||6|| (7)

(sakhīprabodhaḥ; sad. 713, rasārṇavasudhākara 2.206a)

nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās
tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ |
kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātarae
kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate ||7||(8)

*motīlāla-banārsīdāsa-sampādane (1983):
nāryo mugdhaśaṭhā haranti ramaṇaṃ tiṣṭhanti no vāritās

...
kopātkomalalolabāhulatikāpāśena baddhā dṛḍhaṃ
nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ |
bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ
dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan ||8|| (9)

(śaṭhanāyakaḥ, sad. 882, sū. 85.3, subh. 1351)

praharaviratau madhye vāhnastato'pi pare'thavā
kimuta sakale jāte vāhnipriya tvamihaiṣyasi |
iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato
harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ ||9|| (12)

(prasthānabhaṅgaḥ - su. 532, sad. 921, subh. 1048, śā. 3389, sū. 37.7)

yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte
no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi |
lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā
dṛṣṭvā māṃ hāsitena bhāvimaraṇotsāhastayā sūcitaḥ ||10||(10)

dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ
dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā |
adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ
grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā ||11||(13)

(varṣāpathikaḥ, sad. 915)

kathamapi sakhi krīḍākopād vrajeti mayodite
kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ |
iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane
punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim ||12||(15)

dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas
tatprātargurusannidhau nigadatastasyopahāraṃ vadhūḥ |
karṇālaṅkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe
vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam ||13|| (16)

(śukoktivrīḍā, kuval. 173, su. 621, sad. 1180, subh. 2214, śā. 3743)

ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ
kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām |
paśyaitad dayitākucavyatikaron mṛṣṭāṅgarāgāruṇaṃ
vakṣaste malatailapaṅkaśavalairveṇīpadairaṅkitam ||14||(17)

(khaṇḍitā)

ekatrāsanasaṃsthitiḥ parihatā pratudgamād dūratas
tāmbūlānayanacchalena rabhasāśelṣo'pi saṃvighnitaḥ |
ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike
kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ ||15|| (18)

(māninī, sad. 692, rasārṇavasudhākara 2.67g)

dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād
ekasyā nayane pidyāya vihitakrīḍānubandhacchalaḥ |
īṣadvakrimakandharaḥ sapulakaḥ premollasanmānasām
antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati ||16||(19)

(śaṭhanāyakaḥ, su. 603, sad. 881)

caraṇapatanapratyākhyānātprasādaparāṅmukhe
nibhṛtakitavācāretyuktvā ruṣā puruṣīkṛte |
vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā
nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā ||17||(20)

(mānināyakaḥ, sad. 896)

kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar
mugdhākṣī svaiptīti tatparijanaṃ svairaṃ priye pṛcchati |
mātaḥ svaptumapīha vārayati māmityāhitakrodhayā
paryasya svapiticchalena śayane datto'vakāśastayā ||18||(21)

(śayanādhirohanam, sad. 1094, subh. 2081, sū. 77.11)

ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator
anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam |
dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor
bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham ||19||(23)

(mānabhaṅgaḥ, sad. 723)

paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ
kiṃ māmālapatītyayaṃ khala śaṭhaḥ kopastayāpyāśritaḥ |
ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare
savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā ||20||(24)

(uccāvacaṃ, kuval., 185; sad. 1366)

parimlāne māne mukhaśaśini tasyāḥ karadhṛte
mayi kṣīṇopāye praṇipatanamātraikaśaraṇe |
tayā pakṣmaprāntavrajapuṭaniruddhena sahasā
prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ ||21||(25)

(uccāvacaṃ, sad. 1367, subh. 1608, sū. 58.1)

tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ
kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate |
ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā
sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam ||22||(26)

tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ
lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi |
śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito
niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ ||23||(27)
bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate
kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate |
ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate
dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane ||24||(28)

(anuraktamāninī, su. 695, sad. 702, subh. 1580; uṇ. 5.25)

kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau
svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ |
āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ
sandeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ ||25||

(yātrākṣepaḥ, sad.731 (vīrasya))

sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā
no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam |
svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā
bālā kevalameva roditi luṭhallolālakairaśrubhiḥ ||26||(29)

(mugdhā; sad.498)

bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ
tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ |
tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ
prakṛticapale kā naḥ pīḍā gate hatajīvite ||27|| (30)

(māninīvākyam; sad. 708; pad. 223)

urasi nihitastāro hāraḥ kṛtā jaghane ghane
kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau |
priyamabhisarasyevaṃ mugdhe samāhataḍiṇḍimā
yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase ||28||(31)

prātaḥ prātarupāgatena janitā nirnidritā cakṣuṣor
mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam |
kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ
dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi ||29||(33)

sā bālā vayamapragalbhamanasaḥ sā strī vayaṃ kātarāḥ
sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam |
sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ
doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam ||30||(34)

(anukūlanāyakaḥ, su. 481, sad. 872, subh. 1346, s.k. 3.42)
prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ
dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ |
gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā
gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31|| (35)

(proṣitabhartṛkāvacanam; subh. 1151; śā. 3424; sad. 741; sū. 37.19)

sandaṣṭādharapallavā sacakitaṃ hastāgramādhunvatī
māmāmuñca śaṭheti kopavacanairānartitabhrūlatā |
śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī
prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ ||32||(36)

(cumbanam, sad. 1105, subh. 1303, śā. 3668)

supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ
premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe |
jñāte'līkanimīlane nayanayordhūrtasya romāñcito
lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ ||33||(37)

kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ
yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ |
tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ
tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ ||34||(38)

(nāyake māninī, sad. 709)

sutanu jahihi kopaṃ paśya pādānataṃ māṃ
na khalu tava kadācitkopa evaṃ vidho'bhūt |
iti nigadati nāthe tiryagāmīlitākṣyā
nayanajalamanalpaṃ muktamuktaṃ na kiñcit ||35||(39)

(mānabhaṅgaḥ, sad. 725)

gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā
sāndrasneharasātirekavigalatśrīmannitambāmbarā |
mā mā mānada māti māmalamiti kṣāmākṣarollāpinī
suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim ||36||(40)

paṭālagne patyau namayati mukhaṃ jātavinayā
haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam |
na śaknotyākhyātuṃ smitamukhasakhīdattanayanā
hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ ||37||(41)

(navoḍhā; sad. 512, subh. 2056, śā. 3673; viṣṇudās u.ṇ. 5.19)

gate premābandhe praṇayabahumāne vigalite
nivṛtte sadbhāve jana iva jane gacchati puraḥ |
tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān
na jāne ko heturdalati śatadhā yan na hṛdayam ||38||(43)

(uccāvacaṃ, su. 697, sad. 1368, subh. 1141, śā. 3545, sū. 84.1, rasārṇavasudhākara 2.263c)

ciravirahiṇorutkaṇṭhārtiślathīkṛtagātrayor
navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ |
kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ
prasarati kathā bahvī yūnoryathā na tathā ratiḥ ||39||(44)

dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ
puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ |
dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā
svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam ||40||(45)

kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate
bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā |
mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād
āliṅgya chalitāsmi tena kitavenādya pradoṣāgame ||41||(46)

āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt
vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate |
mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate
tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ ||42||(47)

sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā
tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ |
prārabdhā purato yathā manasijasyājñā tathā vartituṃ
premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ ||43||(48)

dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ
saṃśliṣyatyaruṇaṃ gṛhītavasane kiñcin natabhrūlatam |
māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ
cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi ||44||(49)

aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto
mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati |
tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntara
vyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ ||45||(50)

purastanvyā gotraskhalanacakito'haṃ natamukhaḥ
pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ |
sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato
gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī ||46||(51)*asya ślokasya parārdhaḥ:
tataścābhijñāya sphuradaruṇagaṇḍasthalarucā
manasvinyā rūḍhapraṇayasahasodgadgadagirā |
aho citraṃ citraṃ sphuṭamiti nigadyāśrukaluṣaṃ
ruṣā brahmāstraṃ me śarasi nihito vāmacaraṇaḥ ||
(gotraskhalitam, sad. 686)

kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ
piśunavacanairdukhaṃ netuṃ na yuktamimaṃ janam |
kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ
yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām ||47||(53)

mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarud
vegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ |
karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ
prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ ||48||*prakṣipto'yaṃ śloka iti arjunavarmadevapādāḥ|
pītastuṣārakiraṇo madhunaiva sārdham
antaḥ praviśya caṣake pratibimbavartī |
mānāndhakāramapi mānavatījanasya
nūnaṃ bibheda yad asau prasasāda sadyaḥ ||49||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|
(madhupānam, sad. 1089, subh. 2022, śā. 3648)

nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā
prasarasi yadi kāntetyardhamuktvā kathañcit |
mama paṭamavalambya prollikhantī dharitrīṃ
tadanukṛtavatī sā yatra vāco nivṛttāḥ ||50||*vemabhūpālasya ṭīkāyāmapyeṣa śloko dṛśyate|
iyamasau taralāyatalocanā
gurusamunnatapīnapayodharā |
pṛthunitambabharālasagāminī
priyatamā mama jīvitahāriṇī ||51||*prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|
sālaktakena navapallavakomalena
pādena nūpuravatā madanālasena |
yastāḍyate dayitayā praṇayārādhāt
so'ṅgīkṛto bhagavatā makaradhvajena ||52||*vemabhūpālasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate|
(anukūlanāyakaḥ, sad. 873, sū. 85.1)

bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ
khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi |
tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate
nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate ||53||(57)

(māninī, sad. 691, subh. 1614)

nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān
kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu |
ete te kuṅkumāktastanakalasabharāsphālanād ucchalantaḥ
pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ ||54||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|
śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā
śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena |
sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu
smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthabadhvā ||55||*rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ dṛśyate|
śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś
cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ |
noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī
paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā ||56||(58)

(uccāvacaḥ, sad. 1369, subh. 2143)

śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt
dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri |
tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe
bhagnā mānasya cintā bhavati mama pnarvajramayyāḥ kadā nu ||57||(59)

rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto
vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram |
prātarvāti madhau prakāmavikasadrājīvarājīrajo
jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ ||58||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko vartate|
(prābhātikavātaḥ; sad. 459)

aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo
dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane |
antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ
romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame ||59||*rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|
varamasau divaso na punarniśā
nanu niśaiva varaṃ na punardivā |
ubhayametad upaitvathavā kṣayaṃ
priyajanena na yatra samāgamaḥ ||60||*rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate|
lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair
anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam |
puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te
yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi ||61||(61)

(yātrākṣepaḥ, sad. 735, s.v. 1060, śā. 3395, sū. 37.12)

lagnā nāṃśukapallave bhujalatā na dvāradeśe'pitā
no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ |
kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ
tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ ||62||(62)

(prasthānabhaṅgaḥ, sad. 922, subh. 1057, śā. 3388, sū. 37.5)

na jāne saṃmukhāyāte priyāṇi vadati priye |
sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām ||63||(64)

(nāyikābhilāṣaḥ, sad. 960)

virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ
divasagaṇanād akṣaścāsau vyapetaghṛṇo yamaḥ |
tvamapi vaśago mānavyādhervicintaya nātha he
kiśalayamṛdurjīved evaṃ kathaṃ pramadājanaḥ ||64||(67)

(mānināyakaḥ; sad. 898, subh. 1633, śā. 3572)

pādāsakte suciramiha te vāmatā kaiva kānte
sanmārgasthe praṇayini jane kopane ko'parādhaḥ |
itthaṃ tasyāḥ parjanakathā kopavegopaśāntau
bāṣpodbhedaistad anu sahasā na sthitaṃ na prayātam ||65||(68)

purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ
tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ |
idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ
mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam ||66||(69)

mugdhe mudghatayaiva netumakhilaḥ kālaḥ kimārabhyate
mānaṃ dhatsva dhṛtiṃ vadhāna ṛjutāṃ dūre kuru preyasi |
sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā
nīceḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati ||67||(70)

pīto yataḥ prabhṛti kāmapipāsitena
tasyā mayādhararasaḥ pracuraḥ priyāyāḥ |
tṛṣṇā tataḥ prabhṛti me dviguṇatvameti
tāvaṇyamasti bahu tatra kimapi citram ||68|| *prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|
kva prasthitāsi karabhoru ghane niśīthe
prāṇādhiko vasati yatra janaḥ priyo me |
ekākinī vada kathaṃ na bibheṣi bāle
nanvasti puṅkhitaśaro madanaḥ sahāyaḥ ||69||(71)

(su. 816)

līlāttāmarasāhato'nyavanitāniḥśaṅkadaṣṭādharaḥ
kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ |
mugdhā kudmalitānanena dadhato vāyuṃ sthitā tasya sā
bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā ||70||(72)

sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karatu tanuṃ tanuṃ
na sakhi caṭulapremṇā kāryaṃ punardayitena me |
iti sarabhasaṃ mānāṭopād udīrya vacastayā
ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā ||71|| (73)

(anuraktamāninī; su. 666, sad. 705, sū. 55.1)

gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ
śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi |
gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśake-
nākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam ||72||(74)

kathamapi kṛtapratyākhyāne priye skhalitottare
virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ |
asahanasakhīśrotraprāptipramādasasaṃbhramaṃ
vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ ||73||(75)

ādṛṣṭiprasarātpriyasya padavīmudvīkṣya nirviṇṇayā
vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati |
dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe
mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam ||74||(76)

āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ
vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati |
daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ
tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam ||75||(77)

ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ
sarpatsāndraparāgalampaṭaraṭadbhṛṅgāṅganāśobhinīm |
manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat-
kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi ||76||(78)

yāsyāmiti samudyatasya gaditaṃ visrabdhamākarṇitaṃ
gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi |
tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ
sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi ||77||(79)

śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair
nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham ||
visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍastalīṃ
lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā ||78||(82)

loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras
tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ |
kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor
utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ ||79||(83)

jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ
vaktraṃ svedakaṇānvita na sahasā yāvacchaṭhenāmunā |
dṛṣṭenāva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me
tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām ||80||(84)

dṛṣṭaḥ kātaranetrayā cirtaraṃ baddhāñjaliṃ yācit
paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ |
ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ
pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ ||81||(85)

kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ
śirasyājñā nyastā prativacanavatyānatimati |
na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me
nigūḍhāntaḥkopātkaṭhiṇahṛdaye saṃvṛtiriyam ||82||(14)

ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā
sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi |
āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt
mā bhūssupta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ ||83||(22)

malayamarutāṃ vrātā yātā vikāsitamallikā
parimalabharo bhagno grīṣmastvamutsahase yadi |
ghana ghaṭayituṃ nisnehaṃ tvāṃ ya eva nivartane
prabhavati gavāṃ kinnaśchinnaṃ sa eva dhanañjayaḥ ||84||(32)

svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣīvā vicāryerṣyayā
gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā |
pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā
kopātprasphuritādharā yadavadattatkena vismaryate ||85||(55)

sālaktakaṃ śatadalādhikakāntiramyaṃ
ratnaughadhāmanikarāruṇanūpuraṃ ca |
kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā
saubhāgyacihnamiva mūrdhni padaṃ vireje ||86|| *prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|
kapole patrālī karatalanirodhena mṛditā
nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ |
muhuḥ kaṇṭhe lagnastaralayati bāṣpaḥ stanataṭaṃ
priyo manyurjātastava niranurodhe na tu vayam ||87|| (81)

(anunayaḥ, su. 664, sad. 720, s.k.v. 489, subh. 1627)

lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale
vaktre kajjalakālimā nayanayorstāmbūlarāgo ghanaḥ |
dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso
līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||88|| (60)

(anyaraticihnaduḥkhitā; sad. 594; śā. 3740, subh. 2215; sū. 82.17; pad. 222; daśarūpaka 2.6)
tapte mahāvirahavahniśikhāvalībhir
āpāṇḍurastanataṭe hṛdaye priyāyāḥ |
rathyālivīkṣaṇaniveśitaloladṛṣṭer
nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti ||89||(86)

cintāmohaviniścalena manasā maunena pādānataḥ
pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā |
savrīḍairalasairnirantaraluṭhadbāṣpākulairlocanaiḥ
śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ ||90||(87)

tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ
tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ |
manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā
śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ ||91||(96)

bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ
roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā
baddho mānaparigrahe parikaraḥ siddhistu daivasthitā ||92||(97)*rūpagosvāmipādasya padyāvalyām (231) etasya ślokasyaiṣa rūpaḥ:
bhrūbhaṅgo guṇitaściraṃ nayanayorabhyastamāmīlanaṃ
roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā
baddho mānaparigrahe parikaraḥ siddhistu daive sthitā ||
(anuraktamāninī, su. 645, sad. 703, pad. 231)

deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair
yatnenāpi na yāti locanapathaṃ kānteti jānannapi |
udgrīvaścaraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ
tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate ||93|| (99)

(proṣitaḥ, su. 765, sad. 901, śā. 3445)

mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ
bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite |
sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād
yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate ||94||(88)

saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv
eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ |
itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt
pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ ||95||(89)

karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī
kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati |
sthagayati muhuḥ patyurnetre vihasya samākulā
surataviratā ramyā tanvī muhurmuhurīkṣate ||96||(90)

santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā
preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate |
ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś
chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ ||97||(91)

niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate
nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate |
aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ
sakhyaḥ kaṃ guṇamākalayya dayite mānaṃ vayaṃ kāritāḥ ||98|| (92)

(pad. 237, sad. 677; daśarūpaka 2.26)

adyārabhya yadi priye punarahaṃ mānasya vā'nyasya vā
gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ |
tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā
eko vā divasaḥ payodamalino yāyānmama prāvṛṣi ||99||(93)

idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ
gamiṣyāmo yāmo bhavatu gamanenātha bhavatu |
purā yenāvaṃ me ciramanusṛtā cittapadavī
sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ ||100||(94)

caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ
kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam |
iti hi capalo mānārambhastathāpi hi notsahe
hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham ||101||(95)

ahaṃ tenāhūtā kimapi kathayāmīti vijane
samīpe cāsīnā sarasahṛdayatvādavahitā |
tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ
gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare ||102||(98)

cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye
rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ |
āstāṃ dūreṇa tāvatsarabhasadayitāliṅganānandalābhas
tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ santanoti ||103||(100)

kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād
vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam |
etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ
ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ ||104||(101)

prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā
paryaṅke sā pathi pathi ca sā tadviyogāturasya |
haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā
sā sā sā sā jagati sakale ko'yamadvaitavādaḥ ||105||(102)

anālocya premṇaḥ pariṇatimanādṛtya suhṛdas
tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ |
samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ
svahastenāṅgārāstad alamadhunāraṇyaruditaiḥ ||112 (?)|| (80)

(subh. 1170; sad. 2.42.1, sū. 56.9, su. 659)



Verses found in Arjunavarmadeva's version not found here

aṅgulyagranakhena bāṣpasalilaṃ vikṣipya vikṣipya kiṃ
tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi |
yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate
nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyate ||(5)

tadvaktrābhimukhaṃ mukhaṃ vinamitaṃ dṛṣṭiḥ kṛtā pādayos
tasyālāpakutūhalākulatare śrotre niruddhe mayā |
pāṇibhyāṃ ca tiraskṛtaḥ sapulakaḥ svedodgamo gaṇḍayoḥ
sakhyaḥ kiṃ karavāṇi yānti śatadhā yatkañcuke sandhayaḥ ||(11)

nāpeto'nunayena yaḥ priyasuhṛdvākyairna yaḥ saṃhṛto
yo dīrghaṃ divasaṃ viṣahya viṣamaṃ yatnātkathaṃciddhṛtaḥ |
anyonyasya hṛte mukhe nihitayostiryakkathaṃciddṛśoḥ
sa dvābhyāmativismṛtavyatikaro māno vihasyojjhitaḥ ||(42)

rātrau vāribharālasāmbudaravodvignena jātāśruṇā
pānthenātmaviyogaduḥkhapiśunaṃ gītaṃ tathotkaṇṭhayā |
āstāṃ jīvitahāriṇaḥ pravasanālāpasya saṃkīrtanaṃ
mānasyāpi jalāñjaliḥ sarabhasaṃ lokena datto yathā ||(54)

capalahṛdayae kiṃ svātantryāttathā gṛhamāgataś
caraṇapatitaḥ premārdrārdraḥ priyaḥ samupekṣitaḥ |
tadidamadhunā yāvajjīvaṃ nirastasukhodayā
ruditaśaraṇā durjātānāṃ sahasva ruṣāṃ phalam ||(56)

āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane
tatrāpyarpayituṃ dṛśaṃ suracitāṃ śaknomi na vrīḍayā |
loko'pyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ
mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ ||(63)

analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam |
svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari ||(65)
iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam |
na kiṃcidityeva jagāda yadvadhūḥ kiyanna tenaiva tayāsya varṇitam ||(66)





amaruśatakam}
āmaruśatakam
amarukaviracitam}
āmarukaviracitam}}



Text
ābbreviations

This edition is based on the one in Kāvya-saṅgraha edited
by Jīvānanda Vidyāsāgara. īt has been compared with the
Motilal Banarsidass edition (1983) containing the commentary of
Arjunavarmadeva. The number in parentheses at the end of the last
line of each verse is the number of the verse in the Motilal edition.
There seems to be a great deal of variation in the order and numbering
of the verses between the editions and the commentators. The order of
the verses found in the Kāvya-saṅgraha forms the backbone
of the order of the verses presented here, even though Arjunavarmadeva
considers some of the verses found in that edition to be
interpolations. Those suspect verses have been noted in the footnotes.

The parentheses in between verses contain citations for the major
anthologies. These have been taken from Sures Chandra Banerji's
edition of Srīdharadāsa's Sadukti-karṇāmṛta. The abbreviations for those
anthologies are the following:

su. = subhāṣitaratnakoṣa,
sad. = saduktikarṇāmṛta,
subh. = subhāṣitāvalī,
sū. = sūktimuktāvalī,
pad. = padyāvalī,
śā. = śārṅgadharapaddhati

(These equivalences have been taken from the Banerji edition of Sadukti-karṇāmṛta and the De edition of Padyāvalī}.)

Main Text

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha-
preṅkhannakhāṃśucayasaṃvalito'mbikāyāḥ |
tvāṃ pātu mañjaritapallavakarṇapūra-
lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ ||1||(1)

(su. 100, sad. 123)

kṣipto hastāvalagnaḥ prasabhamabhihato'pyādadānoṃśukāntaṃ
gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa |
āliṅgan yo'vadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ
kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ ||2||(2)

(harabāṇaḥ; su. 49, sad. 76)

ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ
kiñcinmṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ |
tanvyā yatsuratāntatāntanayanaṃ vaktraṃ rativyatyaye
tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ ||3||(3)

(viparītaratam- sad. 1141, śā. 3702)

alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ
kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ |
hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ
kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate ||4||(4)

(vāsakasajjā; su. 508; sad. 658)

datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā
daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam |
manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ
he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu ||5||(6)

likhannāste bhūmiṃ bahiravanataḥ prāṇadayito
nirāhārāḥ skahyaḥ satataruditocchūṇanayanāḥ |
parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais
tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā ||6||(7)

(sakhīprabodhaḥ; sad. 713, rasārṇavasudhākara 2.206a)

nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās
tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ |
kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātarae
kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate ||7||(8)

\footnote{motīlāla-banārsīdāsa-sampādane (1983):
nāryo mugdhaśaṭhā haranti ramaṇaṃ tiṣṭhanti no vāritās

kopātkomalalolabāhulatikāpāśena baddhā dṛḍhaṃ
nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ |
bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ
dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan ||8||(9)

(śaṭhanāyakaḥ, sad. 882, sū. 85.3, subh. 1351)

praharaviratau madhye vāhnastato'pi pare'thavā
kimuta sakale jāte vāhnipriya tvamihaiṣyasi |
iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato
harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ ||9||(12)

(prasthānabhaṅgaḥ - su. 532, sad. 921, subh. 1048, śā. 3389, sū. 37.7)

yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte
no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi |
lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā
dṛṣṭvā māṃ hāsitena bhāvimaraṇotsāhastayā sūcitaḥ ||10||(10)

dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ
dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā |
adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ
grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā ||11||(13)

(varṣāpathikaḥ, sad. 915)

kathamapi sakhi krīḍākopād vrajeti mayodite
kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ |
iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane
punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim ||12||(15)

dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas
tatprātargurusannidhau nigadatastasyopahāraṃ vadhūḥ |
karṇālaṅkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe
vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam ||13||(16)

(śukoktivrīḍā, kuval. 173, su. 621, sad. 1180, subh. 2214, śā. 3743)

ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ
kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām |
paśyaitad dayitākucavyatikaron mṛṣṭāṅgarāgāruṇaṃ
vakṣaste malatailapaṅkaśavalairveṇīpadairaṅkitam ||14||(17)

(khaṇḍitā)

ekatrāsanasaṃsthitiḥ parihatā pratudgamād dūratas
tāmbūlānayanacchalena rabhasāśelṣo'pi saṃvighnitaḥ |
ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike
kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ ||15|| (18)

(māninī, sad. 692, rasārṇavasudhākara 2.67g)

dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād
ekasyā nayane pidyāya vihitakrīḍānubandhacchalaḥ |
īṣadvakrimakandharaḥ sapulakaḥ premollasanmānasām
antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati ||16||(19)

(śaṭhanāyakaḥ, su. 603, sad. 881)

caraṇapatanapratyākhyānātprasādaparāṅmukhe
nibhṛtakitavācāretyuktvā ruṣā puruṣīkṛte |
vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā
nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā ||17||(20)

(mānināyakaḥ, sad. 896)

kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar
mugdhākṣī svaiptīti tatparijanaṃ svairaṃ priye pṛcchati |
mātaḥ svaptumapīha vārayati māmityāhitakrodhayā
paryasya svapiticchalena śayane datto'vakāśastayā ||18||(21)

(śayanādhirohanam, sad. 1094, subh. 2081, sū. 77.11)

ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator
anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam |
dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor
bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham ||19||(23)

(mānabhaṅgaḥ, sad. 723)

paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ
kiṃ māmālapatītyayaṃ khala śaṭhaḥ kopastayāpyāśritaḥ |
ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare
savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā ||20||(24)

(uccāvacaṃ, kuval., 185; sad. 1366)

parimlāne māne mukhaśaśini tasyāḥ karadhṛte
mayi kṣīṇopāye praṇipatanamātraikaśaraṇe |
tayā pakṣmaprāntavrajapuṭaniruddhena sahasā
prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ ||21||(25)

(uccāvacaṃ, sad. 1367, subh. 1608, sū. 58.1)

tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ
kiṃ vakṣaścaraṇānativyatikaravyājena gopāyyate |
ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā
sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam ||22||(26)

tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ
lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi |
śayyopāntaniviṣṭasasmitamukhīnetrotsavānandito
niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ ||23||(27)

bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate
kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate |
ruddhāyāmapi vāci sasmitamidaṃ dagdhānanaṃ jāyate
dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane ||24||(28)

(anuraktamāninī, su. 695, sad. 702, subh. 1580; uṇ. 5.25)
kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau
svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ |
āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ
sandeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ ||25||

(yātrākṣepaḥ, sad.731 (vīrasya))

sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā
no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam |
svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā
bālā kevalameva roditi luṭhallolālakairaśrubhiḥ ||26||(29)

(mugdhā; sad.498)

bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ
tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ |
tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ
prakṛticapale kā naḥ pīḍā gate hatajīvite ||27||(30)

(māninīvākyam; sad. 708; pad. 223)

urasi nihitastāro hāraḥ kṛtā jaghane ghane
kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau |
priyamabhisarasyevaṃ mugdhe samāhataḍiṇḍimā
yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase ||28||(31)

prātaḥ prātarupāgatena janitā nirnidritā cakṣuṣor
mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam |
kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ
dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi ||29||(33)

sā bālā vayamapragalbhamanasaḥ sā strī vayaṃ kātarāḥ
sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam |
sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ
doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam ||30||(34)

(anukūlanāyakaḥ, su. 481, sad. 872, subh. 1346, s.k. 3.42)

prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ
dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ |
gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā
gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate ||31||(35)

(proṣitabhartṛkāvacanam; subh. 1151; śā. 3424; sad. 741; sū. 37.19)

sandaṣṭādharapallavā sacakitaṃ hastāgramādhunvatī
māmāmuñca śaṭheti kopavacanairānartitabhrūlatā |
śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī
prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ ||32||(36)

(cumbanam, sad. 1105, subh. 1303, śā. 3668)

supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ
premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe |
jñāte'līkanimīlane nayanayordhūrtasya romāñcito
lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ ||33||(37)

kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ
yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ |
tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ
tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ ||34||(38)

(nāyake māninī, sad. 709)

sutanu jahihi kopaṃ paśya pādānataṃ māṃ
na khalu tava kadācitkopa evaṃ vidho'bhūt |
iti nigadati nāthe tiryagāmīlitākṣyā
nayanajalamanalpaṃ muktamuktaṃ na kiñcit ||35||(39)

(mānabhaṅgaḥ, sad. 725)

gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā
sāndrasneharasātirekavigalatśrīmannitambāmbarā |
mā mā mānada māti māmalamiti kṣāmākṣarollāpinī
suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim ||36||(40)

paṭālagne patyau namayati mukhaṃ jātavinayā
haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam |
na śaknotyākhyātuṃ smitamukhasakhīdattanayanā
hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ ||37||(41)

(navoḍhā; sad. 512, subh. 2056, śā. 3673; viṣṇudās u.ṇ. 5.19)

gate premābandhe praṇayabahumāne vigalite
nivṛtte sadbhāve jana iva jane gacchati puraḥ |
tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān
na jāne ko heturdalati śatadhā yan na hṛdayam ||38||(43)

(uccāvacaṃ, su. 697, sad. 1368, subh. 1141, śā. 3545, sū. 84.1, rasārṇavasudhākara 2.263c)

ciravirahiṇorutkaṇṭhārtiślathīkṛtagātrayor
navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ |
kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ
prasarati kathā bahvī yūnoryathā na tathā ratiḥ ||39||(44)

dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ
puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ |
dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā
svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam ||40||(45)

kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate
bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā |
mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād
āliṅgya chalitāsmi tena kitavenādya pradoṣāgame ||41||(46)

āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt
vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate |
mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate
tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ ||42||(47)

(Sv. 1590, Spd 3537, Smv 55.11)

sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā
tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ |
prārabdhā purato yathā manasijasyājñā tathā vartituṃ
premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ ||43||(48)

dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ
saṃśliṣyatyaruṇaṃ gṛhītavasane kiñcin natabhrūlatam |
māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ
cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi ||44||(49)

aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto
mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati |
tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntara
vyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ ||45||(50)

purastanvyā gotraskhalanacakito'haṃ natamukhaḥ
pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ |
sphuṭo rekhānyāsaḥ kathamapi sa tādṛk pariṇato
gatā yena vyaktaṃ punaravayavaiḥ saiva taruṇī ||46||(51)

\footnote{asya ślokasya parārdhaḥ:
tataścābhijñāya sphuradaruṇagaṇḍasthalarucā
manasvinyā rūḍhapraṇayasahasodgadgadagirā |
aho citraṃ citraṃ sphuṭamiti nigadyāśrukaluṣaṃ
ruṣā brahmāstraṃ me śarasi nihito vāmacaraṇaḥ ||
(gotraskhalitam, sad. 686)

kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ
piśunavacanairdukhaṃ netuṃ na yuktamimaṃ janam |
kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ
yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām ||47||(53)

mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarud
vegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ |
karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ
prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ ||48||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevapādāḥ|

pītastuṣārakiraṇo madhunaiva sārdham
antaḥ praviśya caṣake pratibimbavartī |
mānāndhakāramapi mānavatījanasya
nūnaṃ bibheda yad asau prasasāda sadyaḥ ||49||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|
(madhupānam, sad. 1089, subh. 2022, śā. 3648)

nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā
prasarasi yadi kāntetyardhamuktvā kathañcit |
mama paṭamavalambya prollikhantī dharitrīṃ
tadanukṛtavatī sā yatra vāco nivṛttāḥ ||50||

\footnote{vemabhūpālasya ṭīkāyāmapyeṣa śloko dṛśyate|

iyamasau taralāyatalocanā
gurusamunnatapīnapayodharā |
pṛthunitambabharālasagāminī
priyatamā mama jīvitahāriṇī ||51||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|

sālaktakena navapallavakomalena
pādena nūpuravatā madanālasena |
yastāḍyate dayitayā praṇayārādhāt
so'ṅgīkṛto bhagavatā makaradhvajena ||52||

\footnote{vemabhūpālasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate|
(anukūlanāyakaḥ, sad. 873, sū. 85.1)

bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ
khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi |
tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate
nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate ||53||(57)

(māninī, sad. 691, subh. 1614)

nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān
kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu |
ete te kuṅkumāktastanakalasabharāsphālanād ucchalantaḥ
pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ||54||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|

śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā
śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena |
sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu
smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthabadhvā ||55||

\footnote{rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ dṛśyate|

śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś
cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ |
noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī
paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā ||56||(58)

(uccāvacaḥ, sad. 1369, subh. 2143)

śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt
dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri |
tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe
bhagnā mānasya cintā bhavati mama pnarvajramayyāḥ kadā nu ||57||(59)

rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto
vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram |
prātarvāti madhau prakāmavikasadrājīvarājīrajo
jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ ||58||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko vartate|
(prābhātikavātaḥ; sad. 459)

aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo
dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane |
antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ
romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame ||59||

\footnote{rudramadevakumārasya ṭīkāyāmapyeṣa śloko dṛśyate|

varamasau divaso na punarniśā
nanu niśaiva varaṃ na punardivā |
ubhayametad upaitvathavā kṣayaṃ
priyajanena na yatra samāgamaḥ ||60||

\footnote{rudramadevakumārasya ṭīkāyāmeṣa ślokaḥ kevalaṃ labhyate|

lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair
anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam |
puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te
yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi ||61||(61)

(yātrākṣepaḥ, sad. 735, s.v. 1060, śā. 3395, sū. 37.12)

lagnā nāṃśukapallave bhujalatā na dvāradeśe'pitā
no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ |
kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ
tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ ||62||(62)

(prasthānabhaṅgaḥ, sad. 922, subh. 1057, śā. 3388, sū. 37.5)

na jāne saṃmukhāyāte priyāṇi vadati priye |
sarvāṇyaṅgāni me yānti śrotratāṃ kimu netratām ||63||(64)

(nāyikābhilāṣaḥ, sad. 960)

virahaviṣamaḥ kāmo vāmastanuṃ kurute tanuṃ
divasagaṇanād akṣaścāsau vyapetaghṛṇo yamaḥ |
tvamapi vaśago mānavyādhervicintaya nātha he
kiśalayamṛdurjīved evaṃ kathaṃ pramadājanaḥ ||64||(67)

(mānināyakaḥ; sad. 898, subh. 1633, śā. 3572)

pādāsakte suciramiha te vāmatā kaiva kānte
sanmārgasthe praṇayini jane kopane ko'parādhaḥ |
itthaṃ tasyāḥ parjanakathā kopavegopaśāntau
bāṣpodbhedaistad anu sahasā na sthitaṃ na prayātam ||65||(68)

purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ
tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ |
idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ
mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam ||66||(69)

mugdhe mudghatayaiva netumakhilaḥ kālaḥ kimārabhyate
mānaṃ dhatsva dhṛtiṃ vadhāna ṛjutāṃ dūre kuru preyasi |
sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā
nīceḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati ||67||(70)

pīto yataḥ prabhṛti kāmapipāsitena
tasyā mayādhararasaḥ pracuraḥ priyāyāḥ |
tṛṣṇā tataḥ prabhṛti me dviguṇatvameti
tāvaṇyamasti bahu tatra kimapi citram ||68||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|

kva prasthitāsi karabhoru ghane niśīthe
prāṇādhiko vasati yatra janaḥ priyo me |
ekākinī vada kathaṃ na bibheṣi bāle
nanvasti puṅkhitaśaro madanaḥ sahāyaḥ ||69||(71)

(su. 816)

līlāttāmarasāhato'nyavanitāniḥśaṅkadaṣṭādharaḥ
kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ |
mugdhā kudmalitānanena dadhato vāyuṃ sthitā tasya sā
bhrāntyā dhūrtatayā ca vepathumatī tenāniśaṃ cumbitā ||70||(72)

sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karatu tanuṃ tanuṃ
na sakhi caṭulapremṇā kāryaṃ punardayitena me |
iti sarabhasaṃ mānāṭopād udīrya vacastayā
ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā ||71||(73)

(anuraktamāninī; su. 666, sad. 705, sū. 55.1)

gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ
śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi |
gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśake-
nākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam ||72||(74)

kathamapi kṛtapratyākhyāne priye skhalitottare
virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ |
asahanasakhīśrotraprāptipramādasasaṃbhramaṃ
vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ ||73||(75)

ādṛṣṭiprasarātpriyasya padavīmudvīkṣya nirviṇṇayā
vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati |
dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe
mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam ||74||(76)

āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ
vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati |
daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ
tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam ||75||(77)

ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ
sarpatsāndraparāgalampaṭaraṭadbhṛṅgāṅganāśobhinīm |
manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat-
kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi ||76||(78)

yāsyāmiti samudyatasya gaditaṃ visrabdhamākarṇitaṃ
gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi |
tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ
sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi ||77||(79)

śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair
nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham ||
visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍastalīṃ
lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā ||78||(82)

loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras
tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ |
kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor
utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ ||79||(83)

jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ
vaktraṃ svedakaṇānvita na sahasā yāvacchaṭhenāmunā |
dṛṣṭenāva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me
tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām ||80||(84)

dṛṣṭaḥ kātaranetrayā cirtaraṃ baddhāñjaliṃ yācit
paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ |
ityākṣipya yadā samastamaghṛṇo gantuṃ pravṛttaḥ śaṭhaḥ
pūrvaṃ prāṇaparigraho dayitayā muktastato vallabhaḥ ||81||(85)
(Skm 726, Spd 3386, Smv 37.6)

kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ
śirasyājñā nyastā prativacanavatyānatimati |
na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me
nigūḍhāntaḥkopātkaṭhiṇahṛdaye saṃvṛtiriyam ||82||(14)

ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā
sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi |
āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt
mā bhūssupta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ ||83||(22)

malayamarutāṃ vrātā yātā vikāsitamallikā
parimalabharo bhagno grīṣmastvamutsahase yadi |
ghana ghaṭayituṃ nisnehaṃ tvāṃ ya eva nivartane
prabhavati gavāṃ kinnaśchinnaṃ sa eva dhanañjayaḥ ||84||(32)

svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣīvā vicāryerṣyayā
gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā |
pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā
kopātprasphuritādharā yadavadattatkena vismaryate ||85||(55)

sālaktakaṃ śatadalādhikakāntiramyaṃ
ratnaughadhāmanikarāruṇanūpuraṃ ca |
kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā
saubhāgyacihnamiva mūrdhni padaṃ vireje ||86||

\footnote{prakṣipto'yaṃ śloka iti arjunavarmadevamahāśayāḥ|

kapole patrālī karatalanirodhena mṛditā
nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ |
muhuḥ kaṇṭhe lagnastaralayati bāṣpaḥ stanataṭaṃ
priyo manyurjātastava niranurodhe na tu vayam ||87||(81)

(anunayaḥ, su. 664, sad. 720, s.k.v. 489, subh. 1627)

lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale
vaktre kajjalakālimā nayanayorstāmbūlarāgo ghanaḥ |
dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso
līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||88||(60)
(anyaraticihnaduḥkhitā; sad. 594; śā. 3740, subh. 2215; sū. 82.17; pad. 222; daśarūpaka 2.6)

tapte mahāvirahavahniśikhāvalībhir
āpāṇḍurastanataṭe hṛdaye priyāyāḥ |
rathyālivīkṣaṇaniveśitaloladṛṣṭer
nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti ||89||(86)

cintāmohaviniścalena manasā maunena pādānataḥ
pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā |
savrīḍairalasairnirantaraluṭhadbāṣpākulairlocanaiḥ
śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ ||90||(87)

tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ
tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ |
manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā
śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ ||91||(96)

bhrūbhedo racitaḥ ciraṃ nayanayorabhyastamāmīlanaṃ
roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā
baddho mānaparigrahe parikaraḥ siddhistu daivasthitā ||92||(97)

\footnote{rūpagosvāmipādasya padyāvalyām (231) etasya ślokasyaiṣa rūpaḥ:

bhrūbhaṅgo guṇitaściraṃ nayanayorabhyastamāmīlanaṃ
roddhuṃ śikṣitamādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ |
dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathañcin mayā
baddho mānaparigrahe parikaraḥ siddhistu daive sthitā ||

(anuraktamāninī, su. 645, sad. 703, pad. 231)

deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair
yatnenāpi na yāti locanapathaṃ kānteti jānannapi |
udgrīvaścaraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ
tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate ||93||(99)

(proṣitaḥ, su. 765, sad. 901, śā. 3445)

mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ
bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite |
sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād
yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate ||94||(88)

saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv
eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ |
itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt
pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ ||95||(89)

karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī
kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati |
sthagayati muhuḥ patyurnetre vihasya samākulā
surataviratā ramyā tanvī muhurmuhurīkṣate ||96||(90)

santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā
preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate |
ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś
chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ ||97||(91)

niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate
nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate |
aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ
sakhyaḥ kaṃ guṇamākalayya dayite mānaṃ vayaṃ kāritāḥ ||98||(92)

(pad. 237, sad. 677; daśarūpaka 2.26)

adyārabhya yadi priye punarahaṃ mānasya vā'nyasya vā
gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ |
tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā
eko vā divasaḥ payodamalino yāyānmama prāvṛṣi ||99||(93)

idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ
gamiṣyāmo yāmo bhavatu gamanenātha bhavatu |
purā yenāvaṃ me ciramanusṛtā cittapadavī
sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ ||100||(94)

caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ
kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam |
iti hi capalo mānārambhastathāpi hi notsahe
hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham ||101||(95)

ahaṃ tenāhūtā kimapi kathayāmīti vijane
samīpe cāsīnā sarasahṛdayatvādavahitā |
tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ
gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare ||102||(98)

cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye
rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ |
āstāṃ dūreṇa tāvatsarabhasadayitāliṅganānandalābhas
tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ santanoti ||103||(100)

kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād
vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam |
etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ
ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ ||104||(101)

prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā
paryaṅke sā pathi pathi ca sā tadviyogāturasya |
haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā
sā sā sā sā jagati sakale ko'yamadvaitavādaḥ ||105||(102)

***

Verses found in Arjunavarmadeva's version not found here

aṅgulyagranakhena bāṣpasalilaṃ vikṣipya vikṣipya kiṃ
tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi |
yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate
nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyate ||(5)

tadvaktrābhimukhaṃ mukhaṃ vinamitaṃ dṛṣṭiḥ kṛtā pādayos
tasyālāpakutūhalākulatare śrotre niruddhe mayā |
pāṇibhyāṃ ca tiraskṛtaḥ sapulakaḥ svedodgamo gaṇḍayoḥ
sakhyaḥ kiṃ karavāṇi yānti śatadhā yatkañcuke sandhayaḥ ||(11)

nāpeto'nunayena yaḥ priyasuhṛdvākyairna yaḥ saṃhṛto
yo dīrghaṃ divasaṃ viṣahya viṣamaṃ yatnātkathaṃciddhṛtaḥ |
anyonyasya hṛte mukhe nihitayostiryakkathaṃciddṛśoḥ
sa dvābhyāmativismṛtavyatikaro māno vihasyojjhitaḥ ||(42)

rātrau vāribharālasāmbudaravodvignena jātāśruṇā
pānthenātmaviyogaduḥkhapiśunaṃ gītaṃ tathotkaṇṭhayā |
āstāṃ jīvitahāriṇaḥ pravasanālāpasya saṃkīrtanaṃ
mānasyāpi jalāñjaliḥ sarabhasaṃ lokena datto yathā ||(54)

capalahṛdayae kiṃ svātantryāttathā gṛhamāgataś
caraṇapatitaḥ premārdrārdraḥ priyaḥ samupekṣitaḥ |
tadidamadhunā yāvajjīvaṃ nirastasukhodayā
ruditaśaraṇā durjātānāṃ sahasva ruṣāṃ phalam ||(56)

āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane
tatrāpyarpayituṃ dṛśaṃ suracitāṃ śaknomi na vrīḍayā |
loko'pyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ
mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ ||(63)

analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam |
svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari ||(65)
iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam |
na kiṃcidityeva jagāda yadvadhūḥ kiyanna tenaiva tayāsya varṇitam ||(66)

anālocya premṇaḥ pariṇatimanādṛtya suhṛdas
tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ |
samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ
svahastenāṅgārāstad alamadhunāraṇyaruditaiḥ ||112(?)||(80)

(subh. 1170; sad. 2.42.1, sū. 56.9, su. 659)