Amarasiṃha: Nāmaliṅgānuśāsana = Amarakośa

Header

This file is an html transformation of sa_amarasiMha-nAmaliGgAnuzAsana.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Avinash Sathaye

Contribution: Avinash Sathaye

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from amark1hu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Amarasimha:
Namalinganusasana [=Amarakosa], Kanda 1

Input by Avinash Sathaye (sohum@ms.uky.edu, Pramod $ SV Ganesan

% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.

Revisions:


Text

amarakośa evaṃ nāmaliṅgānuśāsanaṃ khāṇḍa 1 nāmaliṅgānuśāsanaṃ nāma amarakoṣaḥ prathamaṃ kāṇḍam| maṅgalācaraṇam|

(1.0.1) yasya jñānadayāsindhoragādhasyānaghā guṇāḥ (1.0.2) sevyatāmakṣayo dhīrāḥ sa śriye cāmṛtāya ca

prastāvanā

(1.0.3) samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ (1.0.4) saṃpūrṇamucyate vargairnāmaliṅgānuśāsanam

paribhāṣā

(1.0.5) prāyaśo rūpabhedena sāhacaryācca kutracit (1.0.6) strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit (1.0.7) bhedākhyānāya na dvandvo naikaśeṣo na saṃkaraḥ (1.0.8) kṛto 'tra bhinnaliṅgānāmanuktānāṃ kramādṛte (1.0.9) triliṅgyāṃ triṣviti padaṃ mithune tu dvayoriti (1.0.10) niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk

svargavargaḥ

##Heaven 9## (1.1.11) svaravyayaṃ svarganākatridivatridaśālayāḥ (1.1.12) suraloko dyodivau dve striyāṃ klībe triviṣṭapam

##Deities 26## (1.1.13) amarā nirjarā devāstridaśā vibudhāḥ surāḥ (1.1.14) suparvāṇaḥ sumanasastridiveśā divaukasaḥ (1.1.15) āditeyā diviṣado lekhā aditinandanāḥ (1.1.16) ādityā ṛbhavo 'svapnā amartyā amṛtāndhasaḥ (1.1.17) barhirmukhāḥ ṛtubhujo gīrvāṇā dānavārayaḥ (1.1.18) vṛndārakā daivatāni puṃsi vā devatāḥ striyām

##Some clans of deities ## (1.1.19) ādityaviśvavasavastuṣitābhāsvarānilāḥ (1.1.20) mahārājikasādhyāśca rudrāśca gaṇadevatāḥ

##Some demigods ## (1.1.21) vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ (1.1.22) piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ

##Antigods or titans 10## (1.1.23) asurā daityadaiteyadanujendrāridānavāḥ (1.1.24) śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ

##Jina or Buddha 18## (1.1.25) sarvajñaḥ sugataḥ buddho dharmarājastathāgataḥ (1.1.26) samantabhadro bhagavānmārajillokajijjinaḥ (1.1.27) ṣaḍabhijño daśabalo 'dvayavādī vināyakaḥ (1.1.28) munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ

##Gautama Buddha 7## (1.1.29) sa śākyasiṃhaḥ sarvārthasiddhaḥ śauddhodaniśca saḥ (1.1.30) gautamaścārkabandhuśca māyādevīsutaśca saḥ

## Brahma 29 ## (1.1.31) brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ (1.1.32) hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ (1.1.33) dhātābjayonirdruhiṇo viriñciḥ kamalāsanaḥ (1.1.34) sraṣṭā prajāpatirvedhā vidhātā viśvasṛgvidhiḥ (1.1.35) nābhijanmāṇḍajaḥ pūrvo nidhanaḥ kamalodbhavaḥ (1.1.36) sadānando rajomūrtiḥ satyako haṃsavāhanaḥ

## Vishnu 46 ## (1.1.37) viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ (1.1.38) dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ (1.1.39) daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ (1.1.40) pītāmbaro 'cyutaḥ śārṅgī viṣvakseno janārdanaḥ (1.1.41) upendra indrāvarajaścakrapāṇiścaturbhujaḥ (1.1.42) padmanābho madhuripurvāsudevastrivikramaḥ (1.1.43) devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ (1.1.44) vanamālī balidhvaṃsī kaṃsārātiradhokṣajaḥ (1.1.45) viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ (1.1.46) purāṇapuruṣo yajñapuruṣo narakāntakaḥ (1.1.47) jalaśāyī viśvarūpo mukundo muramardanaḥ

## Vasudeva: Krishna's Father 2 ## (1.1.48) vasudevo 'sya janakaḥ sa evānakadundubhiḥ

## Balarama 17 ## (1.1.49) balabhadraḥ pralambaghno baladevo 'cyutāgrajaḥ (1.1.50) revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ (1.1.51) nīlāmbaro rauhiṇeyastālāṅko musalī halī (1.1.52) saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ

## Kamadeva: Eros 19 ## (1.1.53) madano manmatho māraḥ pradyumno mīnaketanaḥ (1.1.54) kandarpo darpako 'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ (1.1.55) śambarārirmanasijaḥ kusumeṣurananyajaḥ (1.1.56) puṣpadhanvā ratipatirmakaradhvaja ātmabhūḥ

## Five floral Arrows of Kamadeva ## (1.1.57) aravindamaśokaṃ ca cūtaṃ ca navamallikā (1.1.58) nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ

## Five physical arrows of Kamadeva ## (1.1.59) unmādanastāpanaśca śoṣaṇaḥ stambhanastathā (1.1.60) saṃmohanaśca kāmaśca pañca bāṇāḥ prakīrtitāḥ

## Son of kamadeva 4 ## (1.1.61) brahmasūrviśvaketuḥ syādaniruddha uṣāpatiḥ

## Laxmi 14 ## (1.1.62) lakṣmīḥ padmālayā padmā kamalā śrīrharipriyā (1.1.63) indirā lokamātā mā kṣīrodatanayā ramā (1.1.64) bhārgavī lokajananī kṣīrasāgarakanyakā

## Krishna's equipment: conch, discus, mace, sword,jewel ## (1.1.65) śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanaḥ (1.1.66) kaumodakī gadā khaḍgo nandakaḥ kaustubho maṇiḥ

## Krishna's bow, mark, horses(4) ## (1.1.67) cāpaḥ śārṅgaṃ murārestu śrīvatso lāñchanaṃ smṛtam (1.1.68) aśvāśca śaivyasugrīvameghapuṣpabalāhakāḥ

## Krishna's charioteer, minister, younger brother ## (1.1.69) sārathirdāruko mantrī hyuddhavaścānujo gadaḥ

## Garuda: Krishna's vehicle 9 ## (1.1.70) garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ (1.1.71) nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ

## Shiva 52 ## (1.1.72) śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ (1.1.73) īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ (1.1.74) bhūteśaḥ khaṇḍaparaśurgirīśo giriśo mṛḍaḥ (1.1.75) mṛtyuñjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ (1.1.76) ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt (1.1.77) vāmadevo mahādevo virūpākṣastrilocanaḥ (1.1.78) kṛśānuretāḥ sarvajño dhūrjaṭirnīlalohitaḥ (1.1.79) haraḥ smaraharo bhargastryambakastripurāntakaḥ (1.1.80) gaṅgādharo 'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ (1.1.81) vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ (1.1.82) ahirbudhnyo 'ṣṭamūrtiśca gajāriśca mahānaṭaḥ

## Shiva's braided hair, bow, attendants, divine mothers ## (1.1.83) kapardo 'sya jaṭājūṭaḥ pināko 'jagavaṃ dhanuḥ (1.1.84) pramathā: syuḥ pāriṣadā brāhmītyādyāstu mātaraḥ

## Shiva's powers/glory 3 ## (1.1.85) vibhūtirbhūtiraiśvaryamaṇimādikamaṣṭadhā

## Eight Yogic achievements granted by Shiva ## (1.1.86) aṇimā mahimā caiva garimā laghimā tathā (1.1.87) prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ

## Shiva's wife Parvati 23 ## (1.1.88) umā kātyāyanī gaurī kālī haimavatīśvarī (1.1.89) śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā (1.1.90) aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā (1.1.91) āryā dākṣāyaṇī caiva girijā menakātmajā (1.1.92) karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā ## Shiva's son Ganapati 8 ## (1.1.93) vināyako vighnarājadvaimāturagaṇādhipāḥ (1.1.94) apyekadantaherambalambodaragajānanāḥ

## Shiva's son Kartikeya 17 ## (1.1.95) kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ (1.1.96) pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ (1.1.97) bāhuleyastārakajidviśākhaḥ śikhivāhanaḥ (1.1.98) ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ

## Shiva's vehicle: Nandi Bull 6 ## (1.1.99) śṛṅgī bhṛṅgī riṭistuṇḍī nandiko nandikeśvaraḥ

## Indra 35 ## (1.1.100) indro marutvānmaghavā biḍaujāḥ pākaśāsanaḥ (1.1.101) vR^īddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ (1.1.102) jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ (1.1.103) sutrāmā gotrabhidvajrī vāsavo vṛtrahā vṛṣā (1.1.104) bāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ (1.1.105) jambhabhedī harihayaḥ svārāṇnamucisūdanaḥ (1.1.106) saṃkrandano duścyavanasturāṣāṇmeghavāhanaḥ (1.1.107) ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā

## Indra's wife Shachi 3, city 1 ## (1.1.108) pulomajā śacīndrāṇī nagarī tvamarāvatī

## Indra's horse, charioteer, son, garden, palace, son(2)## (1.1.109) haya uccaiḥśravā sūto mātalirnandanaṃ vanam (1.1.110) syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ

## Indra's vehicle: elephant (4), thunderbolt (10) ## (1.1.111) airāvato 'bhramātaṅgairāvaṇābhramuvallabhāḥ (1.1.112) hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ (1.1.113) śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ

## Airplane (2), divine sages, council (2), nectar (3) ## (1.1.114) vyomayānaṃ vimāno 'strī nāradādyāḥ surarṣayaḥ (1.1.115) syāt sudharmā devasabhā pīyūṣamamṛtaṃ sudhā

## Divine river: Milky way (4), Golden mountain Meru (5) ## (1.1.116) mandākinī viyadgaṅgā svarṇadī suradīrghikā (1.1.117) meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ

## Five divine trees ## (1.1.118) pañcaite devataravo mandāraḥ pārijātakaḥ (1.1.119) santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam

## Sanatkumara (2), divine doctors: ashvins (6), nymphs (2) ## (1.1.120) sanatkumāro vaidhātraḥ svarvaidyāvaśvinīsutau (1.1.121) nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau (1.1.122) striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ

## Divine musicians (2), Fire (34), Marine fire (3) ## (1.1.123) hāhā hūhūścaivamādyā gandharvāstridivaukasām (1.1.124) agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ (1.1.125) kṛpīṭayonirjvalano jātavedāstanūnapāt (1.1.126) barhiḥ śuṣmā kṛṣṇavartmā śociṣkeśa uparbudhaḥ (1.1.127) āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ (1.1.128) rohitāśvo vāyusakhaḥ śikhāvānāśuśukṣaṇiḥ (1.1.129) hiraṇyaretā hutabhug dahano havyavāhanaḥ (1.1.130) saptārcirdamunāḥ śukraścitrabhānurvibhāvasuḥ (1.1.131) śucirappittamaurvastu vāḍavo vaḍavānalaḥ

## Flame (5), Spark (2), Burn (2) ## (1.1.132) vahnerdvayorjvālakīlāvarcirhetiḥ śikhāḥ striyām (1.1.133) triṣu sphuliṅgo 'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau

## Meteor (1), Ash (5), Forest fire (3) ## (1.1.134) ulkā syāt nirgatajvālā bhūtirbhasitabhasmanī (1.1.135) kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ

## Yama: god of death (14) ## (1.1.136) dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ (1.1.137) kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ (1.1.138) kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ (1.1.139) rākṣasaḥ koṇapaḥ kravyāt krvyādo 'srapa āśaraḥ

## Giant, demon (15) ## (1.1.140) rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ (1.1.141) yātudhānaḥ puṇyajano nairṛto yāturakṣasī

## Varuna: god of the sea (5) ## (1.1.142) pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ

## Vayu: (god of the) wind (20) ## (1.1.143) śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ (1.1.144) pṛṣadaśvo gandhavaho gandhavāhānilāśugāḥ (1.1.145) samīramārutamarut jagatprāṇasamīraṇāḥ (1.1.146) nabhasvadvātapavanapavamānaprabhañjanāḥ

## Whirlwind, storm ## (1.1.147) prakampano mahāvāto jhañjhāvātaḥ savṛṣṭikaḥ

## Five bodily winds in Ayurvedic classification, speed (5) ## (1.1.148) prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ (1.1.149) śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ (1.1.150) javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam

## Quickly (11) ## (1.1.151) satvaraṃ capalaṃ tūrṇamavilambitamāśu ca

## Eternal (9), Excessive (14) ## (1.1.152) satate 'nāratāśrāntasaṃtatāviratāniśam (1.1.153) nityānavaratājasramapyathātiśayo bharaḥ (1.1.154) ativelabhṛśātyarthātimātrodgāḍhanirbharam (1.1.155) tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca (1.1.156) klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat

## Kubera: god of wealth (17) ## (1.1.157) kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ (1.1.158) manuṣyadharmā dhanado rājarājo dhanādhipaḥ (1.1.159) kinnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ (1.1.160) yakṣaikapiṅgailavilaśrīdapuṇyajaneśvarāḥ

## Kubera's garden, son, place, city, attendants (4) ## (1.1.161) asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ (1.1.162) kailāsaḥ sthānamalakā pūrvimānaṃ tu puṣpakam (1.1.163) syāt kinnaraḥ kimpuruṣasturaṅgavadano mayuḥ

## Treasure (2), the list of nine treasures is below:## (1.1.164) nidhirnāśevadhirbhedāḥ padmaśaṅkhādayo nidheḥ (1.1.165) mahāpadmaśca padmaśca śaṅkho makarakacchapau (1.1.166) mukundakundanīlāśca kharvaśca nidhayo nava

vyomavargaḥ

## Sky or atmosphere (26) ## (1.2.167) dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram (1.2.168) nabho 'ntarikṣaṃ gaganamanantaṃ suravartma kham (1.2.169) viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī (1.2.170) vihāsayo 'pi nāko 'pi dyurapi syāt tadavyam (1.2.171) tārāpatho 'ntarikṣaṃ ca meghādhvā ca mahābilam (1.2.172) vihāyāḥ śakune puṃsi gagane puṃnapuṃsakam

digvargaḥ

## Directions or quarters (5), four directions or quarters,belonging to a direction ## (1.3.173) diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ (1.3.174) prācyavācīpratīcyastāḥ pūrvadakṣiṇapaścimāḥ (1.3.175) uttarādigudīcī syāddiśyaṃ tu triṣu digbhave

## Belonging to respective direction or quarter ## (1.3.176) avāgbhavamavācīnamudīcīcīnamudagbhavam (1.3.177) pratyagbhavaṃ pratīcīnaṃ prācīnaṃ prāgbhavaṃ triṣu

## Respective lords of the eight directions ## (1.3.178) indro vahniḥ pitṛpatirnairṛto varuṇo marut (1.3.179) kubera {ī}śaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt

## Respective planets associated to the eight directions ## (1.3.180) raviḥ śukro mahīsūnuḥ svarbhānurbhānujo vidhuḥ (1.3.181) budho bṛhaspatiśceti diśāṃ caiva tathā grahāḥ

## Respective elephants associated to the eight directions ## (1.3.182) airāvataḥ puṇḍarīko vāmanaḥ kumudo 'ñjanaḥ (1.3.183) puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ

## Respective wives of the elephants ## (1.3.184) kariṇyo 'bhramukapilāpiṅgalānupamāḥ kramāt (1.3.185) tāmrakarṇī śubhradantī cāṅganā cāñjanāvatī

## Sector between directions (2), Inner space (2), Horizon (2) ## (1.3.186) klībāvyayaṃ tvapadiśaṃ diśormadhye vidik striyām (1.3.187) abhyantaraṃ tvantarālaṃ cakravālaṃ tu maṇḍalam

## Cloud (15), line of clouds (2),Belonging to clouds ## (1.3.188) abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ (1.3.189) dhārādharo jaladharastaḍitvān vārido 'mbubhṛt (1.3.190) ghanajīmūtamudirajalamugdhūmayonayaḥ (1.3.191) kādambinī meghamālā triṣu meghabhave 'bhriyam

## Thundering (3), Lightening (10), Thunderclap (2), Lightening flash (2) ## (1.3.192) stanitaṃ garjitam meghanirghoṣe rasitādi ca (1.3.193) śampā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā (1.3.194) taḍitsaudāminī vidyuccñcalā capalā api (1.3.195) sphūrjathurvajranirghoṣo meghajyotiriraṃmadaḥ

## Rainbow (3), ## (1.3.196) indrāyudhaṃ śakradhanustadeva ṛjurohitam

## Rain (2), Drought (2), Continuous rain (2), Droplets ## (1.3.197) vṛṣṭivarṣaṃ tadvighāte 'vagrāhāvagrahau samau (1.3.198) dhārāsampāta āsāraḥ śīkarombukaṇāḥ smṛtāḥ

## Hail (2), Cloudy day ## (1.3.199) varṣopalastu karakā meghacchanne 'hni durdinam

## Covering (8) ## (1.3.200) antardhā vyavadhā puṃsi tvantardhirapavāraṇam (1.3.201) apidhānatirodhānapidhānācchādanāni ca

## Moon (20) ## (1.3.202) himāṃśuścandramāścandra induḥ kumudabāndhavaḥ (1.3.203) vidhuḥ sudhāṃśuḥ śubhrāṃśuroṣadhīśo niśāpatiḥ (1.3.204) abjo jaivātṛkaḥ somo glaurmṛgāṅkaḥ kalānidhiḥ (1.3.205) dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ

## Moon's sixteenth part, Full moon (2) ## (1.3.206) kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu

## Piece, part (4), Half ## (1.3.207) bhittaṃ śakalakhaṇḍe vā puṃsyardho 'rdhaṃ sameṃśake

## Moonlight (3), Purity or brightness (2) ## (1.3.208) candrikā kaumudī jyotsnā prasādstu prasannatā

## Mark or spot (6) ## (1.3.209) kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam

## Exquisite beauty, Splendour (4) ## (1.3.210) suṣamā paramā śobhā śobhā kāntirdyutiścchaviḥ

## Snow or frost (7), Snowdrift, accumulated snow (2) ## (1.3.211) avaśyāyastu nīhārastuṣārastuhinaṃ himam (1.3.212) prāleyaṃ mihikā cātha himānī himasaṃhatiḥ

## Coldness, Cold (7) ## (1.3.213) śītaṃ guṇe tadvadarthāḥ suṣīmaḥ śiśiro jaḍaḥ (1.3.214) tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ

## Dhruva (2), Agastya (3), Agastya's wife (also star names) ## (1.3.215) dhruva auttānapādiḥ syāt agastyaḥ kumbhasambhavaḥ (1.3.216) maitrāvaruṇirasyaiva lopāmudrā sadharmiṇī

## Star or asterism (6), Names of the 27 constellations and their parts ## (1.3.217) nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām (1.3.218) dākṣāyiṇyo 'śvinītyāditārā aśvayugaśvinī (1.3.219) rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā (1.3.220) samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ (1.3.221) mṛgaśīrṣaṃ mṛgaśirastasminnevāgrahāyaṇī (1.3.222) ilvalāstacchirodeśe tārakā nivasanti yāḥ

## Planet Jupiter (9) ## (1.3.223) bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ (1.3.224) jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ

## Planet Venus (6) ## (1.3.225) śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ

## Planet Mars (5), Planet Mercury (3) ## (1.3.226) aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ (1.3.227) rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiśvarau

## Rahu or the ascending node (5) ## (1.3.228) tamastu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuntudaḥ

## Ursa major ## (1.3.229) saptarṣayo marīcyatrimukhāścitraśikhaṇḍinaḥ

## Rising of the Zodiac signs(Lagna), The zodiac ## (1.3.230) rāśīnāmudayo lagnaṃ te tu meṣavṛṣādayaḥ

## Sun (54) ## (1.3.231) sūrasūryāryamādityadvādaśātmadivākarāḥ (1.3.232) bhāskarāhaskarabradhnaprabhākaravibhākarāḥ (1.3.233) bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ (1.3.234) vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ (1.3.235) dyumaṇistaraṇirmitraścitrabhānurvirocanaḥ (1.3.236) vibhāvasurgrahapatistviṣāṃpatiraharpatiḥ (1.3.237) bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ (1.3.238) padmākṣastejasāṃrāśiśchāyānāthastamisrahā (1.3.239) karmasākṣī jagaccakṣurlokabandhustrayītanuḥ (1.3.240) pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ (1.3.241) ino bhago bhāmanidhiścāṃ 'śumālyañjinīpatiḥ

## Sun's three attendants, Sun's son (5), Halo (4) ## (1.3.242) māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ paripārśvakāḥ (1.3.243) sūrasūto 'ruṇo 'nūruḥ kāśyapirgaruḍāgrajaḥ (1.3.244) pariveṣastuparidhirupasūryakamaṇḍale

## Ray (11), Light or brightness (11), Sunlight (3) ## (1.3.245) kiraṇosramayūkhāṃ 'śugabhastighṛṇiraśmayaḥ (1.3.246) bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyām (1.3.247) syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ (1.3.248) rociḥ śocirubhe klībe prakāśo dyota ātapaḥ

## Lukewarm (4), Very hot (4), Mirage (2) ## (1.3.249) koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati (1.3.250) tigmaṃ tīkṣṇaṃ kharaṃ tadvanmṛgatṛṣṇā marīcikā

kālavargaḥ

## Time (4), First (lunar calendar) day (2), Lunar day ## (1.4.251) kālo diṣṭo 'pyanehāpi samayo 'pyatha pakṣatiḥ ## Day (5), Morning (9), Evening (4) ## (1.4.252) pratipad dve ime strītve tadādyāstithayo dvayoḥ (1.4.253) ghasro dināhanī vā tu klībe divasavāsarau (1.4.254) pratyūṣo 'harmukhaṃ kalyamuṣaḥpratyuṣasī api (1.4.255) vyuṣṭaṃ vibhātaṃ dve klībe puṃsi gosarga iṣyate (1.4.256) prabhātaṃ ca dinānte tu sāyaṃ sandhyā pitṛprasūḥ

## Three parts of the day, Night (12) ## (1.4.257) prāhṇāparāhṇamadhyāhnastrisandhyamatha śarvarī (1.4.258) niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā (1.4.259) vibhāvarī tamasvinyau rajanī yāminī tamī

## Dark night, Moonlit night ## (1.4.260) tamisrā tāmasī rātrirjyautsnī candrikayānvitā

## Night together with adjoining days ## (1.4.261) āgāmivartamānārhayuktāyāṃ niśi pakṣiṇī

## Collection of nights, Late evening (2) ## (1.4.262) gaṇarātraṃ niśā bahvyaḥ pradoṣo rajanīmukham

## Midnight (2), A period of 3 hours (2) ## (1.4.263) ardharātraniśīthau dvau dvau yāmapraharau samau

## Join of fortnights, Last days of fortnights (20) ## (1.4.264) sa parvasandhiḥ pratipatpañcadaśyoryadantaram

## Full moon day (2) ## (1.4.265) pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā

## Night of the almost full moon, Night of the really full moon ## (1.4.266) kalāhīne sānumatiḥ pūrṇe rākā niśākare

## New moon day (4) ## (1.4.267) amāvāsyā tvamāvasyā darśaḥ sūryendusaṃgamaḥ

## Night mostly wihout moon, Night without any moon ## (1.4.268) sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ

## Eclipse, Eclipsed Sun or Moon ## (1.4.269) uparāgo graho rāhugraste tvindau ca pūṣṇi ca (1.4.270) sopaplavoparaktau dvau agnyutpāta upāhitaḥ

## Sun and Moon ## (1.4.271) ekayoktyā puṣpavantau divākaraniśākarau

## Nimesha: Time needed for flickering of an eye ##

## 18 Nimesha = Kashtha, 30 Kashtha = Kala ## (1.4.272) aṣṭādaśa nimeṣāstu kāṣṭā triṃśat tu tāḥ kalā

## 30 Kala = Kshana, 12 Kshana = Muhurta ## (1.4.273) tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām

## 30 Muhurta = (Full) day (24 Hours), 15 Days = Paksha (fortnight) ## (1.4.274) te tu triṃśadahorātraḥ pakṣaste daśapañca ca

## First and second fortnight, 2 fortnights = (Lunar) Month ## (1.4.275) pakṣau pūrvāparau śuklakṛṣṇau māsastu tāvubhau

## Two months = Ritu (season), 3 Ritus = Ayana (Semester) ## (1.4.276) dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ

## 2 Ayana = Year, Equinox ## (1.4.277) ayane dve gatirudagdakṣiṇārkasya vatsaraḥ (1.4.278) samarātridive kāle viṣuvadviṣuvaṃ ca tat

## Constellation names determine names for Full moon days and their months ##

## For example, Pushya constellation names Paushi full moon night and Pausha month. ## (1.4.279) puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā (1.4.280) nāmnā sa pauṣo māghādyāścaivamekādaśāpare

## Margashirsha (9 th month) (4), Pausha (10 th) (3) ## (1.4.281) mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ (1.4.282) pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune

## Magha (11 th) (2) Falguna (12 th) (3), Chaitra (1 st ) (3) ## (1.4.283) syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ

## Vaishakh (2 nd ) (3), Jyeshtha (3 rd ) (2) ## (1.4.284) vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam

## Ashadha (4 th) (2), Shravana (5 th) (3) ## (1.4.285) āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ

## Bhadrapada (6 th) (4), Ashvin (7 th) (3)## (1.4.286) syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ (1.4.287) syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike

## Kartika (8 th) (4), Fall (Months 9-10), Winter (Months 11-12) ## (1.4.288) bāhulorjau kārtikiko hemantaḥ śiśiro 'striyām

## Spring (Months 1-2) (3), Summer (Months 3-4) (7) ## (1.4.289) vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ (1.4.290) nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ

## Monsoon (Months 5-6) (2), Autumn (Months 7-8) ## (1.4.291) striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām

## Season, Year (6) ## (1.4.292) ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt (1.4.293) saṃvatsaro vatsaro 'bdo hāyano 'strī śaratsamāḥ

## Human Month = Ancestral day, Human year = Divine day ## (1.4.294) māsena syādahorātraḥ paitro varṣeṇa daivataḥ

## Human Yuga quartet = Divine Yuga, Divine 2000 Yuga = Brahma's day = Human kalpa ## (1.4.295) daive yugasahasre dve brāhmaḥ kalpau tu tau nṛṇām

## Manvantara = 71 Divine yuga ## (1.4.296) manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ

## Destruction of world (between epochs) (5) ## (1.4.297) saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi

## Sin (12), Virtue or merit (5) ## (1.4.298) astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam (1.4.299) kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam (1.4.300) syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ

## Joy or happiness (12), Prosperity, blessing (12) ## (1.4.301) mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ (1.4.302) syādānandathurānandaḥ śarmaśātasukhāni ca (1.4.303) śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham (1.4.304) bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām (1.4.305) śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca

## Excellent! (5), Good luck ## (1.4.306) matallikā macarcikā prakāṇḍamuddhatallajau (1.4.307) praśastavācakānyamūnyayaḥ śubhāvaho vidhiḥ

## Destiny or luck (6), Cause (3), Root cause ## (1.4.308) daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ (1.4.309) heturnā kāraṇaṃ bījaṃ nidānaṃ tvādikāraṇam

## Soul (3), State (of body etc.), Three Qualities (of all things) ## (1.4.310) kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyām (1.4.311) viśeṣaḥ kāliko 'vasthā guṇāḥ sattvaṃ rajastamaḥ

## Birth (6), Living being (6) ## (1.4.312) janurjananajanmāni janirutpattirudbhavaḥ (1.4.313) prāṇī tu cetano janmī jantujanyuśarīriṇaḥ

## Kind or type (3), Individuality, Mind (7) ## (1.4.314) jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā (1.4.315) cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ

dhīvargaḥ

## Comprehension, intellect (14)## (1.5.316) buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ (1.5.317) prekṣopalabdhiścitsaṃvitpratipajjñapticetanāḥ

## Retentive intellect (1), Volition (1), Attention (3) ## (1.5.318) dhīrdhāraṇāvatī medhā saṃkalpaḥ karma mānasam (1.5.319) avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca

## Awareness (2), Reflection (3), Reasoning (3), Doubt (4) ## (1.5.320) cittābhogo manaskāraścarcā saṃkhyā vicāraṇā (1.5.321) vimarśo bhāvanā caiva vāsanā ca nigadyate (1.5.322) adhyāhārastarka ūho vicikitsā tu saṃśayaḥ (1.5.323) sandehadvāparau cātha samau nirṇayaniścayau

## Heresy or atheism (2), Malice (2), Conclusion or theorem (2), Delusion (3)## (1.5.324) mithyādṛṣṭirnāstikatā vyāpādo drohacintanam (1.5.325) samau siddhāntarāddhāntau bhrāntirmithyāmatirbhramaḥ

## Agreement (10) ## (1.5.326) saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ (1.5.327) aṅgīkārābhyupagamapratiśravasamādhayaḥ

## Spiritual knowledge (1), Worldly or profane knowledge (1) ## (1.5.328) mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ

##Salvation or liberation (8), Spiritual ignorance (4) ## (1.5.329) muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam (1.5.330) mokṣo 'pavargo 'thājñānamavidyāhaṃmatiḥ striyām

## (Listed) five sense objects (3), Sense organs (3), Intellectual organ (1)## (1.5.331) rūpaṃ śabdo gandharasasparśāśca viṣayā amī (1.5.332) gocarā indriyārthāśca hṛṣīkaṃ viṣayīndriyam (1.5.333) karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam

## Astringent (2), Sweet (1), Salty (1) ## (1.5.334) tuvarastu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ

## Pungent (hot) (1), Sour (1), Tastes (all six) (1) ## (1.5.335) tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu

## Aroma (1), Extremely pleasant smell (1), Permeating smell (2) ## (1.5.336) vimardotthe parimalo gandhe janamanohare (1.5.337) āmodaḥ so 'tinirhārī vācyaliṅgatvamāguṇāt (1.5.338) samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ

## Aromatics (4), Breath-freshner (2), Foul smelling (2), Rotten (1) ## (1.5.339) iṣṭagandhaḥ sugandhiḥ syādāmodī mukhavāsanaḥ (1.5.340) pūtigandhastu durgandho visraṃ syādāmagandhi yat

## White (16), Grey (off-white) (2), Black or dark blue (7) ## (1.5.341) śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ (1.5.342) avadātaḥ sito gauro 'valakṣo dhavalo 'rjunaḥ (1.5.343) hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ (1.5.344) kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ

## Yellow (3), Green (3), Red (2), Crimson (1) ## (1.5.345) pīto gauro haridrābhaḥ palāśo harito harit (1.5.346) lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ

## Light pink (1), Dark pink (1), Brown (2), Purple (3) ## (1.5.347) avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ (1.5.348) śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite

## Tawny (6), variegated (6) ## (1.5.349) kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau (1.5.350) citraṃ kirmīrakalmāṣaśabalaitāśca karbure

## Colors as words are masculine, as adjectives follow nouns ## (1.5.351) guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati

śabdavargaḥ

## Talk or speech or language (13) ## (1.6.352) brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī (1.6.353) vyāhāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ

## Corrupted (or changed) speech (2), word (1), Sentence (1) ## (1.6.354) apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ (1.6.355) tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā

## Vedas (scriptures) (4), Prescribed way of life (dharme) (1) ## (1.6.356) śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ

## Three vedas (listed) (1), Subsidiary vedas (vedanga) (1), Om (2) ## (1.6.357) striyāmṛk sāmayajuṣī iti vedāstrayastrayī (1.6.358) śikṣetyādi śruteraṅgamoṅkārapraṇavau samau

## History (2), Vedic accents (1), Logic (1), Ethics (1) ## (1.6.359) itihāsaḥ purāvṛttamudāttādyāstrayaḥ svarāḥ (1.6.360) ānvīkṣikī daṇḍanītistarkavidyārthaśāstrayoḥ

## Tale (1), Epic story (1), Story (2), Riddle (2) ## (1.6.361) ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇam (1.6.362) prabandhakalpanā kathā pravahlikā prahelikā

## Social code (Dharma) (1), Compendium (2) ## (1.6.363) smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ

## Poetic challenge line for completion (1), Rumor (2) ## (1.6.364) samasyā tu samāsārthā kiṃvadantī janaśrutiḥ

## News (4), Name (6), Call or summons (3), Collective call (1) ## (1.6.365) vārtā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ (1.6.366) ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca (1.6.367) hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā

## Dispute or debate (2), Preface or introduction (2) ## (1.6.368) vivādo vyavahāraḥ syādupanyāsastu vāṅmukham

## Illustration or example (2), Oath (2), Question (3), Answer (2) ## (1.6.369) upoddhāta udāhāraḥ śapanaṃ śapathaḥ pumān (1.6.370) praśno 'nuyogaḥ pṛcchā ca prativākyottare same

## Groundless demand (2), False accusation (2), Rapture or roar (1)## (1.6.371) mithyābhiyogo 'bhyākhyānamatha mithyābhiśaṃsanam (1.6.372) abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ

## Fame (3), Praise (4), Repetition (1), Shouting (2) ## (1.6.373) yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ (1.6.374) āmreḍitaṃ dvistriruktamuccairghuṣṭaṃ tu ghoṣaṇā

## Trembling (of speech in stress) (1), Censure, blame or contempt (10) ## (1.6.375) kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ (1.6.376) avarṇākṣepanirvādaparīvādāpavādavat. (1.6.377) upakrośo jugupsā ca kutsā nindā ca garhaṇe

## Harsh speech (2), Reproach (1), Admonition or gossip (1) ## (1.6.378) pāruṣyamativādaḥ syād bhartsanaṃ tvapakāragīḥ (1.6.379) yaḥ saninda upālambhastatra syātparibhāṣaṇam

## Accusation (of adultery) (1), Conversation (2), Rambling (speech) (1) ## (1.6.380) tatra tvākṣāraṇā yaḥ syādākrośo maithunaṃ prati (1.6.381) syādābhāṣaṇamālāpaḥ pralāpo 'narthakaṃ vacaḥ

## repetitious speech (2), Lamentation (2) ## (1.6.382) anulāpo muhurbhāṣā vilāpaḥ paridevanam

## Quarrel (2), Familiar or confidential conversation (1) ## (1.6.383) vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ

## Good speech (2), Denial or excuse (2), Objection (3), Cursing (3) ##(1.6.384) supralāpaḥ suvacanamapalāpastu nihnavaḥ (1.6.385) codyamākṣepābhiyogau śāpākrośau dureṣaṇā

## Sweet-talk (3), Message (2) ## (1.6.386) astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam (1.6.387) sandeśavāgvācikaṃ syādvāgbhedāstu triṣūttare

## Following adjectives of speech take appropriate genders ##

## Inauspicious (1), Auspicious (1), Very sweet (1), Proper or coherent (2) ## (1.6.388) ruśatī vāgakalyāṇī syātkalyā tu śubhātmikā (1.6.389) atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṅgamam

## Harsh (2), Obscene or crude (2), Pleasing and true (1), Contradictory (2)## (1.6.390) niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye (1.6.391) satye 'tha saṃkulakliṣṭe parasparaparāhate

## Slurred (1), Fast (1), Sputtered (1), Meaningless (1) ## (1.6.392) luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam (1.6.393) jambūkṛtaṃ saniṣṭīvamabaddhaṃ syādanarthakam

## Inappropriate (2), Oxymoron (1), Sarcastic (2), Loving (1) ## (1.6.394) anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam (1.6.395) solluṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam

## Plain, pleasant, clear (5), Unclear or garbled (2), False (1) ## (1.6.396) śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam (1.6.397) atha mliṣṭamavispaṣṭaṃ vitathaṃ tvanṛtaṃ vacaḥ

## True (4)## (1.6.398) satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati

## Sound (17), (Sound of) clothes or leaves (1) ## (1.6.399) śabde ninādaninadadhvanidhvānaravasvanāḥ (1.6.400) svānanirghoṣanirhrādanādanisvānanisvanāḥ (1.6.401) āravārāvasaṃrāvavirāvā atha marmaraḥ

## (Sound of) ornaments (1), (sound of) string instruments (5), Same but louder (2) ## (1.6.402) svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam (1.6.403) nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi (1.6.404) vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ

## Uproar (2), Uproar by birds (1), Echo (2), Singing (2) ## (1.6.405) kolāhalaḥ kalakalastiraścāṃ vāśitaṃ rutam (1.6.406) strī pratiśrutpratidhvāne gītaṃ gānamime same

nāṭyavargaḥ

## The seven notes. These are respectively natural sounds of: ##

## Elephants, Cows, Goats, Peacocks, Curlews (krauncha), Horses, Cuckoos ##

## In usual notation, these are: BDECFAG ##

## Minute tone (1), Pleasing soft tone (1), Medium pitch (1), High pitch (1) ## (1.7.407) niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ (1.7.408) pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ (1.7.409) kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe (1.7.410) kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu

## In the stomach form 22 low tones (Shruti). They become medium or high pitched if made in throat or head.## (1.7.411) nṛṇāmurasi madhyastho dvāviṃśatividho dhvaniḥ (1.7.412) sa mandraḥ kaṇṭhamadhyasthastāraḥ śirasi gīyate

## Harmony (1), Lute (veena) (3), Seven stringed lute (1) ## (1.7.413) samanvitalayastvekatālo vīṇā tu vallakī (1.7.414) tripañcī sā tu tantrībhiḥ saptabhiḥ parivādinī

## String instrument (1), Drum instrument (1), Wind instrument (1), Bell or gong (1) ## (1.7.415) tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikam (1.7.416) vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam

## Any of these four instruments (2), Twofaced drum (2), Its three types ## (1.7.417) caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam (1.7.418) mṛdaṅgā murajā bhedāstvaṅkyāliṅgyordhvakāstrayaḥ

## Large drum (2), Kettle drum (2), Large kettle drum (2), Bow (for playing string instrument) (1) ## (1.7.419) syād yaśaḥpaṭaho ḍhakkā bherī strī dundubhiḥ pumān (1.7.420) ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam

## Parts of the lute: Neck (1), The bowl (2) ## (1.7.421) vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ

Six names of other special drums, (Female) dancer (2) ## The body (1), String attachment (1) ## (1.7.422) kolambakastu kāyo 'syā upanāho nibandhanam

186 (1.7.423) vādyaprabhedā ḍamarumaḍḍuḍiṇḍimajharjharāḥ (1.7.424) mardalaḥ paṇavo 'nye ca nartakīlāsike same

## Dancing speeds low, medium, high, Beating time(1), Musical pause or rest (1)## (1.7.425) vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt (1.7.426) tālaḥ kālakriyāmānaṃ layaḥ sāmyamamathāstriyām

## Dance (6), The musical arts (dance, song, instrument) (1) ## (1.7.427) tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane (1.7.428) tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam

## Female impersonator dancer in drama (3), Courtesan (1) ## (1.7.429) bhrakuṃsaśca bhrukuṃsaśca bhrūkuṃsaśceti nartakaḥ (1.7.430) strīveṣadhārī puruṣo nāṭyoktau gaṇikāñjukā

## Husband of sister (1), Learned man (1), Father (1), Prince (2)## (1.7.431) bhaginīpatirāvutto bhāvo vidvānathāvukaḥ (1.7.432) janako yuvarājastu kumāro bhartṛdārakaḥ

## King (2), Princess (1), Queen (1), Other wives of a king (1) ## (1.7.433) rājā bhaṭṭārako devastatsutā bhartṛdārikā (1.7.434) devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī

## Interjection for a forbidden act (1), King's brother-in-law (1) ## (1.7.435) abrahmaṇyamavadhyoktau rājaśyālastu rāṣṭriyaḥ

## Mother (1), Young lass (2), Venerable man (1), Catastrophe or end of drama (2) ## (1.7.436) ambā mātātha bālā syādvāsūrāryastu māriṣaḥ (1.7.437) attikā bhaginī jyeṣṭhā niṣṭhā nirvahaṇe same ## Vocatives for different female servants (1) each, Gesture (2), Expressive gesture (2) ## (1.7.438) haṇḍe hañje halāhvāne nīcāṃ ceṭīṃ sakhīṃ prati (1.7.439) aṅgahāro 'ṅgavikṣepo vyañjakābhinayau samau

## Acting by body or expression (1), Eight types of emotions (rasa) listed ## (1.7.440) nirvṛtte tvaṅgasattvābhyāṃ dve triṣvāṅgikasāttvike (1.7.441) śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ

## Love emotion (3), Heroism (2), Tenderness (7), Merriment (3), Disgust(2) ## (1.7.442) bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ (1.7.443) utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā (1.7.444) kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ (1.7.445) hāso hāsyaṃ ca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayam

## Wonderment (4), Terror (9), Anger or horror (2), Fear (6) ## (1.7.446) vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam (1.7.447) dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam (1.7.448) bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu (1.7.449) caturdaśa darastrāso bhītirbhīḥ sādhvasaṃ bhayam

## Mental sentiment or attitude (1), Expression of it (1) ## (1.7.450) vikāro mānaso bhāvo 'nubhāvo bhāvabodhakaḥ

## Pride (5), Arrogance (6), Disrespect (9) ## (1.7.451) garvo 'bhimāno 'haṅkāro mānaścittasamunnatiḥ (1.7.452) darpo 'valoko 'vaṣṭambhaścittodrekaḥ smayo madaḥ (1.7.453) anādaraḥ paribhavaḥ parībhāvastiraskriyā (1.7.454) rīḍhāvamānanāvajñāvahelanamasūrkṣaṇam

## Modesty or shame (5), Bashfulness (1) ## (1.7.455) mandākṣaṃ hrīstrapā vrīḍā lajjā sāpatrapānyataḥ

## Patience, tolerance (2), Greed (for other's property) (1) ## (1.7.456) kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā

## Jealousy or envy (2), Nitpicking (1), Enmity (3), Grief (3) ## (1.7.457) akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣvapi (1.7.458) vairaṃ virodho vidveṣo manyuśokau tu śuk striyām

## Repentance (3), Wrath or rage (7) ## (1.7.459) paścāttāpo 'nutāpaśca vipratīsāra ityapi (1.7.460) kopakrodhāmarṣaroṣapratighā ruṭ kṛdhau striyau

## Character or good conduct (1), Insanity (2) ## (1.7.461) śucau tu carite śīlamunmādaścittavibhramaḥ

## Affection or kindness (3), Desire or wish (12), Lust (1) ## (1.7.462) premā nā priyatā hārdaṃ premasneho 'tha dohadam (1.7.463) icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ (1.7.464) kāmo 'bhilāṣastarṣaśca so 'tyarthaṃ lālasā dvayoḥ

## Moral reflection (1), Mental decease (1) Recollection (3) Anxiety (2) ## (1.7.465) upādhirnā dharmacintā puṃsyādhirmānasī vyathā (1.7.466) syāccintā smṛtirādhyānamutkaṇṭhotkalike same

## Perseverance or enthusiasm (2), Fortitude (1) ## (1.7.467) utsāho 'dhyavasāyaḥ syāt sa vīryamatiśaktibhāk

## Fraud or deceit (9), Carelessness or error (2) ## (1.7.468) kapaṭo 'strī vyājadambhopadhayaś chadmakaitave (1.7.469) kusṛtirnikṛtiḥ śāṭhyaṃ pramādo 'navadhānatā

## Eagerness or curiosity (4), Women's affectionate actions (six listed) (1) ## (1.7.470) kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam (1.7.471) strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā (1.7.472) helā līletyamī hāvāḥkriyāḥ śṛṅgārabhāvajāḥ

## Sport or amusement (6), Concealment or disguise (3) ## (1.7.473) dravakeliparīhāsāḥ krīḍā līlā ca narma ca (1.7.474) vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam

## Sweat (3), Unconsciousness (2), camouflage (2), Excitement or hurry (2) ## (1.7.475) gharmo nidāghaḥ svedaḥ syātpralayo naṣṭaceṣṭatā (1.7.476) avahitthākāraguptiḥ samau saṃvegasaṃbhramau

## Three laughs: loud articulated (1), smile (1), laugh (1), Thrill (goosepimples) (2) ## (1.7.477) syādācchuritakaṃ hāsaḥ sotprāsaḥ sa manāk smitam (1.7.478) madhyamaḥ syādvihasitaṃ romāñco romaharṣaṇam

## Weeping (3), Yawning (2), Dishonest talk (2), Deviation or failure (2) ## (1.7.479) kranditaṃ ruditam kruṣṭaṃ jṛmbhastu triṣu jṛmbhaṇam (1.7.480) vipralambho visaṃvādo riṅgaṇaṃ skhalanaṃ same

## Sleep (5), Sleepiness or lassitude (2), Frown (3)## (1.7.481) syānnidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi (1.7.482) tandrī pramīlā bhrakuṭirbhrukuṭirbhrūkuṭiḥ striyām

## (Angry) staring (1), Natural state or nature (5), trembling (2), Elation or festival (5) ## (1.7.483) adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tvime (1.7.484) svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ (1.7.485) kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ

pātālabhogivargaḥ}

## Nether world (5), Hole or empty space (11) ##

## The word ##sushhiraM## has a variant ##shushhiraM##. Similar for ##sushhiH## also ## (1.8.486) adhobhuvanapātālaṃ balisadma rasātalam (1.8.487) nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam (1.8.488) chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ

## Hole in the ground (2), Darkness (5), Complete darkness (1), Partial darkness (1) ## (1.8.489) gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu (1.8.490) andhakāro 'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ (1.8.491) dhvānte gāḍhe 'ndhatamasaṃ kṣīṇe 'vatamasaṃ tamaḥ

## Universal darkness (1), Snake (2), King of snakes (2), A type of snake (2), Python or large snake (3) ## (1.8.492) viṣvaksaṃtamasaṃ nāgāḥ kādraveyāstadīśvare (1.8.493) śeṣo 'nanto vāsukistu sarparājo 'tha gonase (1.8.494) tilitsaḥ syādajagare śayurvāhasa ityubhau

## Water snake (2), A type of nonpoisonous snake (2), A variegated snake (2), Shedded snake (2) ## (1.8.495) alagardo jalavyālaḥ samau rājilaḍuṇḍumau (1.8.496) māludhāno mātulāhirnirmukto muktakañcukaḥ

## Snake or serpent (33) ## (1.8.497) sarpaḥ pṛdākurbhujago bhujaṅgo 'hirbhujaṅgamaḥ (1.8.498) āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ (1.8.499) kuṇḍalī gūḍhapāccakṣuḥśravāḥ kākodaraḥ phaṇī (1.8.500) darvīkaro dīrghapṛṣṭho dandaśūko bileśayaḥ (1.8.501) uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ (1.8.502) lelihāno dvirasano gokarṇaḥ kañcukī tathā (1.8.503) kumbhīnasaḥ phaṇadharo harirbhogadharastathā

## Body of a snake (1), Fang (2), Pertaining to a snake (1), Hood of a snake(2) ## (1.8.504) aheḥ śarīraṃ bhogaḥ syādāśīrapyahidaṃṣṭrikā (1.8.505) triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ

## Snake's venom (3), List of nine specific venoms ## (1.8.506) samau kañcukanirmokau kṣveḍastu garalaṃ viṣam (1.8.507) puṃsi klībe ca kākolakālakūṭahalāhalāḥ (1.8.508) saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ (1.8.509) dārado vatsanābhaśca viṣabhedā amī nava

## Poison expert (2), Snake catcher (2) ## (1.8.510) viṣavaidyo jāṅguliko vyālagrāhyahituṇḍikaḥ

narakavargaḥ}

## Hell (4), Six specific hells listed, (Hell-bound) souls (1), River in hell (1), Misery (in hell) (1) ## (1.9.511) syānnārakastu narako nirayo durgatiḥ striyām (1.9.512) tadbhedāstapanāvīcimahārauravarauravāḥ (1.9.513) saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ (1.9.514) pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirrtiḥ

## Condemnation (to hell) (2), Agony (3) ## (1.9.515) viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā

## Pain or suffering of various types (9) ## (1.9.516) pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam (1.9.517) syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat

vārivargaḥ}

## Sea or ocean (15), Specific oceans (two listed) ## (1.10.518) samudro 'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ (1.10.519) udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ (1.10.520) ratnākaro jalanidhiryādaḥpatirapāmpatiḥ (1.10.521) tasya prabhedāḥ kṣīrodo lavaṇodastathāpare

## Water (27), watery (2) ## (1.10.522) āpaḥ strī bhūmni vārvāri salilaṃ kamalaṃ jalaṃ (1.10.523) payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam (1.10.524) kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham (1.10.525) ambhorṇastoyapānīyanīrakṣīro 'mbuśambaram (1.10.526) meghapuṣpaṃ ghanarasastriṣu dve āpyamammayam

## Wave (4), Big wave (2), Whirlpool (1), Droplet (4) ## (1.10.527) bhaṅgastaraṅga ūrmirvā striyāṃ vīcirathormiṣu (1.10.528) mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ (1.10.529) pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām

## Circular motion in a water drain (4), Bank or shore (5) ## (1.10.530) cakrāṇi puṭabhedāḥ syurbhramāśca jalanirgamāḥ (1.10.531) kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu

## Two banks listed, The channel or bed of a river (1) ##(1.10.532) pārāvāre parārvācī tīre pātraṃ tadantaram

## Island (2), Islet in the river bank (1), Sandy beach (2) ## (1.10.533) dvīpo 'striyāmantarīpaṃ yadantarvāriṇastaṭam (1.10.534) toyotthitaṃ tatpulinaṃ saikataṃ sikatāmayam

## Mud or clay (5), Overflow (2), Ditches (for water) made in dry beds (2) ## (1.10.535) niṣadvarastu jambālaḥ paṅko 'strī śādakardamau (1.10.536) jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ

## Navigable (1), Boat (3), Raft or small boat (3), Stream of water (1) ## (1.10.537) nāvyaṃ triliṅgaṃ nautārye striyāṃ naustaraṇistariḥ (1.10.538) uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ

## Toll (for crossing river) (2), Wooden water carrier (1), Merchants on waterways (2), Helmsman (2) ## (1.10.539) ātarastarapaṇyaṃ syād droṇī kāṣṭāmbuvāhinī (1.10.540) sāṃyātrikaḥ potavaṇik karṇadhārastu nāvikaḥ

## Steersman or rower (2), Mast (2), Oar (2), Rudder (2) ## (1.10.541) niyāmakāḥ potavāhāḥ kūpako guṇavṛkṣakaḥ (1.10.542) naukādaṇḍaḥ kṣepaṇī syādaritraṃ kenipātakaḥ

## Scraper or shovel (2), Bucket (2), Half of a boat (1), Alit (1) ## (1.10.543) abhriḥ strī kāṣṭakuddālaḥ sekapātraṃ tu secanam (1.10.544) klībe 'rdhanāvaṃ nāvo 'rdhe 'tītanauke 'tinu triṣu

## Clear or transparent (2), Turbid (3), Deep (3), Shallow (1) ## (1.10.545) triṣvāgādhātprasanno 'cchaḥ kaluṣo 'naccha āvilaḥ (1.10.546) nimnaṃ gabhīraṃ gambhīramuttānaṃ tadviparyaye

## Bottomless or very deep (2), Fisherman (3), (Fishing) net (2), (Hemp) rope (2) ## (1.10.547) agādhamatalasparśe kaivarte dāśadhīvarau (1.10.548) ānāyaḥ puṃsi jālaṃ syācchaṇasūtraṃ pavitrakam

## Fish storage (2), Fishing (2), Fish (8), Specific (flat) fish (2) ## (1.10.549) matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam (1.10.550) pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ (1.10.551) visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ

## Porpoise (2), Specific small fish (2), Type of carp (2), Type of white fish (2) ## (1.10.552) sahasradaṃṣṭraḥ pāṭhīna ulūpī śiśukaḥ samau (1.10.553) nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ

## Tiny fish (1), List of specific seven fishes, Aquatic creatures (2) ## (1.10.554) kṣudrāṇḍamatsyasaṃghātaḥ potādhānamatho jhaṣāḥ (1.10.555) rohito madguraḥ śālo rājīvaḥ śakulastimiḥ (1.10.556) timiṅgalādayaścātha yādāṃsi jalajantavaḥ

## List of four aquatic creatures, Crab (2), Turtle or tortoise (3) ## (1.10.557) tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ (1.10.558) syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau

## Shark (2), Crocodile (2), Worm (3), Crocodile in Ganges (2) ## (1.10.559) grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā (1.10.560) gaṇḍūpadaḥ kiñculako nihākā godhikā same

## Leech (3), Pearl oyster (2), Conch (2) ## (1.10.561) raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ (1.10.562) muktāsphoṭaḥ striyāṃ śuktiḥ śaṅkhaḥ syātkamburastriyau

## Small shell (2), Bivalve shell (2), Frog (6) ## (1.10.563) kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ (1.10.564) bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ

## Small worm (2), Female frog (2), Female turtle (2) ## (1.10.565) śilī gaṇḍūpadī bhekī varṣābhvī kamaṭhī ḍuliḥ

## Female sheat fish (1), Cocle (2), Lake or pond (2), Deep lake (1) ## (1.10.566) madgurasya priyā śṛṅgī durnāmā dīrghakośikā (1.10.567) jalāśayā jalādhārāstatrāgādhajalo hradaḥ

## Trough near a well (2), Well (4) ## (1.10.568) āhāvastu nipānaṃ syādupakūpajalāśaye (1.10.569) puṃsyevāndhuḥ prahiḥ kūpa udapānṃ tu puṃsi vā

## Wooden contraption for extracting water from well (1), Facing of well ## (1.10.570) nemistrikāsya vīnāho mukhabandhanamasya yat

## Square or large pond (2), Natural pond (2) ## (1.10.571) puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam

## Deep pond or tank (5), Basin (2), Large circular reservoir (2) ## (1.10.572) padmākarastaḍāgo 'strī kāsāraḥ sarasī saraḥ (1.10.573) veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā

## Moat or ditch (2), Dike or dam (1), Watering basin around a tree (3), River (16) ## (1.10.574) kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam (1.10.575) syādālavālamāvālamāvāpo 'tha nadī sarit (1.10.576) taraṅgiṇī śaivalinī taṭinī hrādinī dhunī (1.10.577) srotasvinī dvīpavatī sravantī nimnagāpagā (1.10.578) kūlaṅkaṣā nirjhariṇī rodhovakrā sarasvatī

## River Ganges (8) ## (1.10.579) gaṅgā viṣṇupadī jahnutanayā suranimnagā (1.10.580) bhāgīrathī tripathagā trisrotā bhīṣmasūrapi

## River Yamuna (4), River Narmada (4) ## (1.10.581) kālindī sūryatanayā yamunā śamanasvasā (1.10.582) revā tu narmadā somodbhavā mekalakanyakā

## River created at the time of Gauri's marriage (2), River brought down by ##kaartaviiryaarjuna##(2) ## (1.10.583) karatoyā sadānīrā bāhudā saitavāhinī

## River Shatardu (2), River Vipasha (2), River Shona (2), Canal (1) ## (1.10.584) śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām (1.10.585) śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit

## List of five rivers, additional list includes:## kaushikii, gaNDakii, charmaNvatii,godaa, veNii ## etc.## ## Mouth of a river (1), Channel or water-course (1) ## (1.10.586) śarāvatī vetravatī candrabhāgā sarasvatī (1.10.587) kāverī sarito 'nyāśca sambhedaḥ sindhusaṅgamaḥ (1.10.588) dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau

## Things born in a river ##devikaa## or ##sarayuu##: sample construction ## (1.10.589) devikāyāṃ sarayvāṃ ca bhave dāvikasāravau

## Night-blooming lotus: White (2), Red (2) ## (1.10.590) saugandhikaṃ tu kalhāraṃ hallakaṃ raktasandhyakam

## Water lily (2), Blue (2), White (2), Root (of) lily (1), Pistia Stratiotes (2) ## (1.10.591) syādutpalaṃ kuvalayamatha nīlāmbujanma ca (1.10.592) indīvaraṃ ca nīle 'sminsite kumudakairave (1.10.593) śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā

## Aquatic plant, moss (3), Full of lilies (2), Full of lotuses (3) ## (1.10.594) jalanīlī tu śaivālaṃ śaivalo 'tha kumudvatī (1.10.595) kumudinyāṃ nalinyāṃ tu visinīpadminīmukhāḥ

## Lotus (16) ## (1.10.596) vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam (1.10.597) sahasrapatraṃ kamalaṃ śatapatraṃ kuśeśayam (1.10.598) paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham (1.10.599) bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca

## Lotus: white (2), red (3), Stalk of water lily (3) ## (1.10.600) puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe (1.10.601) raktotpalaṃ kokanadaṃ nālo nālamathāstriyām

## Lotus fibre (2), Collection of water lilies (1) ##

## The words ##khaNDA## or ##shhaNDa## mean an assemblage in general. ## (1.10.602) mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām

## Parts of water lily: root (2), filament (2), new leaf (2), Lotus seed (2) ## (1.10.603) karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro 'striyām (1.10.604) saṃvartikā navadalaṃ bījakośo varāṭakaḥ

kāṇḍasamāptiḥ

## All the 10 sections of the first part with main and related words are thus finished. ## (1.11.605) uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam (1.11.606) pātālabhoginarakaṃ vāri caiṣāṃ ca saṅgatam (1.11.607) ityamarasiṃhakṛtau nāmaliṅgānuśāsane (1.11.608) svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ

amarakośa evaṃ nāmaliṅgānuśāsanaṃ khāṇḍa 2

amarakośe dvitīyaṃ bhūmyādikāṇḍam |

vargabhedāḥ|

(2.0.1) vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ

(2.0.2) nṛbrahmakṣatraviṭ śūdraiḥ sāṅgopāṅgairihoditāḥ

bhūmivargaḥ

(2.1.3) bhūrbhūmiracalānantā rasā viśvambharā sthitā

(2.1.4) dharā dharitrī dharaṇiḥ kṣoṇirjyā kāśyapī kṣitiḥ

(2.1.5) sarvaṃsahā vasumatī vasudhorvī vasundharā

(2.1.6) gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī

(2.1.7) vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā

(2.1.8) bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā

(2.1.9) mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā

(2.1.10) urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā (2.1.11) ūṣavānūṣaro dvāvapyanyaliṅgau sthalaṃ sthalī

(2.1.12) samānau marudhanvānau dve khilāprahate same

(2.1.13) triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat

(2.1.14) loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ

(2.1.15) deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ

(2.1.16) pratyanto mlecchadeśaḥ syānmadhyaddeśastu madhyamaḥ

(2.1.17) āryāvartaḥ puṇyabhūmirmadhyaṃ vindhyahimālayoḥ

(2.1.18) nīvṛjjanapado deśaviṣayau tū 'pavartanam

(2.1.19) triṣvāgoṣṭhānnaḍaprāye naḍvānnaḍvala ityapi

(2.1.20) kumudvānkumudaprāye vetasvānbahuvetase

(2.1.21) śādvalaḥ śādaharite sajambāle tu paṅkilaḥ

(2.1.22) jalaprāyamanūpaṃ syātpuṃsi kacchastathāvidhaḥ

(2.1.23) strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati

(2.1.24) deśa evādimāvevavamunneyāḥ sikatāvati

(2.1.25) deśo nadyambuvṛṣṭyambusaṃpannavrīhipālitaḥ

(2.1.26) syānnadīmātṛko devamātṛkaśca yathākramam

(2.1.27) surājñi deśe rājanvānsyāttato 'nyatra rājavān

(2.1.28) goṣṭhaṃ gosthānakaṃ tattu gauṣṭhīnaṃ bhūtapūrvakam

(2.1.29) paryantabhūḥ parisaraḥ seturālau striyāṃ pumān

(2.1.30) vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam

(2.1.31) ayanam vartma mārgādhvapanthānaḥ padavī sṛtiḥ

(2.1.32) saraṇiḥ paddhatiḥ padyā vartanyekapadīti ca

(2.1.33) atipanthāḥ supanthāśca satpathaścārcite 'dhvani

(2.1.34) vyadhvo duradhvo vipathaḥ kadadhvā kāpathaḥ samāḥ

(2.1.35) apanthāstvapathaṃ tulye śṛṇgāṭakacatuṣpathe

(2.1.36) prāntaraṃ dūraśūnyo 'dhvā kāntāraṃ vartma durgamam

(2.1.37) gavyūtiḥ strī krośayugaṃ nalvaḥ kiṣkucatuḥśatam

(2.1.38) ghaṇṭāpathaḥ saṃsaraṇaṃ tatpurasyopaniṣkaram

(2.1.39) dyāvāpṛthivyau rodasyau dyāvābhūmī ca rodasī

(2.1.40) divaspṛthivyau gañjā tu rumā syāllavaṇākaraḥ | iti bhūmivargaḥ

puravargaḥ|

(2.2.41) pūḥ strī purīnagaryau vā pattanaṃ puṭabhedanam | atha puravargaḥ

(2.2.42) sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram

(2.2.43) tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ

(2.2.44) āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā

(2.2.45) rathyā pratolī viśikhā syāccayo vapramastriyām

(2.2.46) prākāro varaṇaḥ sālaḥ prācīnaṃ prātanto vṛtiḥ

(2.2.47) bhittiḥ strī kuḍyameḍūkaṃ yadantarnyastakīkasam

(2.2.48) gṛhaṃ gehodavasitaṃ veśma sadma niketanam

(2.2.49) niśāntaṃ pastyasadanaṃ bhavanāgāramandiram

(2.2.50) gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ

(2.2.51) vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tvidam

(2.2.52) catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām

(2.2.53) caityamāyatanaṃ tulye vājiśālā tu mandurā

(2.2.54) āveśanaṃ śilpiśālā prapā pānīyaśālikā

(2.2.55) maṭhaśchātrādinilayo gañjā tu madirāgṛham

(2.2.56) garbhāgāraṃ vāsagṛhamariṣṭaṃ sūtikāgṛham

(2.2.57) kuṭṭimo 'strī nibaddhā bhūścandraśālā śirogṛham

(2.2.58) vātāyanaṃ gavākṣo 'tha maṇḍapo 'strī janāśrayaḥ

(2.2.59) harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām

(2.2.60) saudho 'strī rājasadanamupakāryopakārikā

(2.2.61) svastikaḥ sarvatobhadro nandyāvartādayo 'pi ca

(2.2.62) vicchandakaḥ prabhedā hi bhavantīśvarasadmanām

(2.2.63) stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam

(2.2.64) śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām

(2.2.65) praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake

(2.2.66) gṛhāvagrahaṇī dehalyaṅgaṇaṃ catvarājire

(2.2.67) adhastāddāruṇi śilā nāsā dārupari sthitam

(2.2.68) pracchannamantardvāraṃ syātpakṣadvāraṃ tu pakṣakam

(2.2.69) valīkanīdhre paṭalaprānte 'tha paṭalaṃ chadiḥ

(2.2.70) gopānasī tu valabhī chādane vakradāruṇi

(2.2.71) kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam

(2.2.72) strī dvārdvāraṃ pratīhāraḥ syāddhitardistu vedikā

(2.2.73) toraṇo 'strī bahirdvāram puradvāraṃ tu gopuram

(2.2.74) kūṭaṃ pūrdvāri yaddhastinakhastasminnatha triṣu

(2.2.75) kapāṭamararaṃ tulye tadviṣkambho 'rgalaṃ na nā

(2.2.76) ārohaṇaṃ syātsopānaṃ niśreṇistvadhirohiṇī

(2.2.77) saṃmārjanī śodhanī syātsaṃkaro 'vakarastathā

(2.2.78) kṣipte mukhaṃ niḥsaraṇaṃ saṃniveśo nikarṣaṇam

(2.2.79) samau saṃvasathagrāmau veśmabhūrvāsturastriyām

(2.2.80) grāmānta upaśalyaṃ syātsīmasīme striyāmubhe

(2.2.81) ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ | iti puravargaḥ

śailavargaḥ|

(2.3.82) mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ | atha śailavargaḥ

(2.3.83) adrigotragirigrāvācalaśailaśiloccayāḥ

(2.3.84) lokālokaścakravālastrikūṭastrikakutsamau

(2.3.85) astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ

(2.3.86) himavānniṣadho vindhyo mālyavānpāriyātrikaḥ

(2.3.87) gandhamādanamanye ca hemakūṭādayo nagāḥ

(2.3.88) pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat

(2.3.89) kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ

(2.3.90) kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām

(2.3.91) utsaḥ prasravaṇaṃ vāripravāho nirjharo jharaḥ

(2.3.92) darī tu kandaro vā strī devakhātabile guhā

(2.3.93) gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ

(2.3.94) dantakāstu bahistiryak pradeśānnirgatā gireḥ

(2.3.95) khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ

(2.3.96) upatyakādrerāsannā bhūmirūrdhvamadhityakā

(2.3.97) dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ

(2.3.98) nikuñjakuñjau vā klībe latādipihitodare | iti śailavargaḥ

vanauṣadhivargaḥ|

(2.4.99) aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam | atha vanauṣadhivargaḥ

(2.4.100) mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ

(2.4.101) ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat

(2.4.102) amātyagaṇikāgehopavane vṛkṣavāṭikā

(2.4.103) pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam

(2.4.104) syādetadeva pramadavanamantaḥpurocitam

(2.4.105) vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ

(2.4.106) vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi

(2.4.107) vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ

(2.4.108) anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ

(2.4.109) vānaspatyaḥ phalaiḥ puṣpāttairapuṣpādvanaspatiḥ

(2.4.110) oṣadhyaḥ phalapākāntāḥ syuravandhyah phalegrahiḥ

(2.4.111) vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī

(2.4.112) praphullotphullasaṃphullavyākośavikacasphuṭāḥ

(2.4.113) phullaścaite vikasite syuravandhyādayastriṣu

(2.4.114) sthāṇurvā nā dhruvaḥ śaṅkurhrasvaśākhāśiphaḥ kṣupaḥ

(2.4.115) aprakāṇḍe stambagulmau vallī tu vratatirlatā

(2.4.116) latā pratāninī vīrudgulminyulapa ityapi

(2.4.117) nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ

(2.4.118) astrī prakāṇḍaḥ skandhaḥ syānmūlācchākhāvadhistaroḥ

(2.4.119) same śākhālate skandhaśākhāśāle śiphājaṭe

(2.4.120) śākhāśiphāvarohaḥ syānmūlāccāgraṃ gatā latā

(2.4.121) śirograṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ

(2.4.122) sāro majjā nari tvakstrī valkaṃ valkalamastriyām

(2.4.123) kāṣṭhaṃ dārvindhanaṃ tvedha idhmamedhaḥ samitstriyām

(2.4.124) niṣkuhaḥ koṭaraṃ vā nā vallarirmañjariḥ striyau

(2.4.125) patraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān

(2.4.126) pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām

(2.4.127) vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam

(2.4.128) āme phale śalāṭuḥ syācchuṣke vānamubhe triṣu

(2.4.129) kṣārako jālakaṃ klībe kalikā korakaḥ pumān

(2.4.130) syādgucchakastu stabakaḥ kuṅmalo mukulo 'striyām

(2.4.131) striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ sumam

(2.4.132) makarandaḥ puṣparasaḥ parāgaḥ sumanorajaḥ

(2.4.133) dvihīnaṃ prasave sarvaṃ harītakyādayaḥ striyām

(2.4.134) āśvatthavaiṇavaplākṣanaiyagrodhaiṅgudam phale

(2.4.135) bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam

(2.4.136) puṣpe jātīprabhṛtayaḥ svaliṅgāḥ vrīhayaḥ phale

(2.4.137) vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā

(2.4.138) bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ

(2.4.139) aśvatthe 'tha kapitthe syurdadhitthagrāhimanmathāḥ

(2.4.140) tasmindadhiphalaḥ puṣpaphaladantaśaṭhāvapi

(2.4.141) udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ

(2.4.142) kovidāre camarikaḥ kuddālo yugapatrakaḥ

(2.4.143) saptaparṇo viśālatvak śārado viṣamacchadaḥ

(2.4.144) āragvadhe rājavṛkṣaśampākacaturaṅgulāḥ

(2.4.145) ārevatavyādhighātakṛtamālasuvarṇakāḥ

(2.4.146) syurjambīre dantaśaṭhajambhajambhīrajambhalāḥ

(2.4.147) varuṇo varaṇaḥ setustiktaśākaḥ kumārakaḥ

(2.4.148) puṃnāge puruṣastuṅgaḥ kesaro devavallabhaḥ

(2.4.149) pāribhadre nimbatarurmandāraḥ pārijātakaḥ

(2.4.150) tiniśe syandano nemī rathadruratimuktakaḥ

(2.4.151) vañjulaścitrakṛccātha dvau pītanakapītanau

(2.4.152) āmrātake madhūke tu guḍapuṣpamadhudrumau

(2.4.153) vānaprasthamadhuṣṭhīlau jalaje 'tra madhūlakaḥ

(2.4.154) pīlau guḍaphalaḥ sraṃsī tasmiṃstu girisambhave

(2.4.155) akṣoṭakandarālau dvāvaṅkoṭe tu nikocakaḥ

(2.4.156) palāśe kiṃśukaḥ parṇo vātapoto 'tha vetase

(2.4.157) rathābhrapuṣpaviduraśītavānīravañjulāḥ

(2.4.158) dvau parivyādhavidulau nādeyī cāmbuvetase

(2.4.159) śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ

(2.4.160) rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau

(2.4.161) bilve śāṇḍilyaśailūṣau mālūraśrīphalāvapi

(2.4.162) plakṣo jaṭī parkaṭī syānnyagrodho bahupādvaṭaḥ

(2.4.163) gālavaḥ śābaro lodhrastirīṭastilvamārjanau

(2.4.164) āmraścūto rasālo 'sau sahakāro 'tisaurabhaḥ

(2.4.165) kumbholūkhalakaṃ klībe kauśiko gugguluḥ puraḥ

(2.4.166) śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ

(2.4.167) rājādanaṃ priyālaḥ syātsannakadrurdhanuḥpaṭaḥ

(2.4.168) gambhārī sarvatobhadrā kāśmarī madhuparṇikā

(2.4.169) śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ

(2.4.170) karkandhūrbadarī koliḥ kolaṃ kuvalaphenile

(2.4.171) sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ

(2.4.172) vikaṅkataḥ suvāvṛkṣo granthilo vyāghrapādapi

(2.4.173) airāvato nāgaraṅgo nādeyī bhūmijambukā

(2.4.174) tindukaḥ sphūrjakaḥ kālaskandhaśca śitisārake

(2.4.175) kākenduḥ kulakaḥ kākatindukaḥ kākapīluke

(2.4.176) golīḍho jhāṭalo ghaṇṭāpāṭalirmokṣamuṣkakau

(2.4.177) tilakaḥ kṣurakaḥ śrīmānsamau piculajhāvukau

(2.4.178) śrīparṇikā kumudikā kumbhī kaiṭaryakaṭphalau

(2.4.179) kramukaḥ paṭṭikākhyaḥ syātpaṭṭī lākṣāprasādanaḥ

(2.4.180) tūdastu yūpaḥ kramuko brahmaṇyo brahmadāru ca

(2.4.181) tūlaṃ ca nīpapriyakakadambāstu haripriyaḥ

(2.4.182) vīravṛkṣo 'ruṣkaro 'gnimukhī bhallātakī triṣu

(2.4.183) gardabhāṇḍe kandarālakapītanasupārśvakāḥ

(2.4.184) plakṣaśca tintiḍī ciñcāmlikātho pītasārake

(2.4.185) sarjakāsanabandhūkapuṣpapriyakajīvakāḥ

(2.4.186) sāle tu sarjakārśyāśvakarṇakāḥ sasyasambaraḥ

(2.4.187) nadīsarjo vīratarurindradruḥ kakubho 'rjunaḥ

(2.4.188) rājādanaḥ phalādhyakṣaḥ kṣīrikāyāmatha dvayoḥ

(2.4.189) iṅgudī tāpasatarurbhūrje carmimṛdutvacau

(2.4.190) picchilā pūraṇī mocā sthirāyuḥ śālmalirdvayoḥ

(2.4.191) picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ

(2.4.192) cirabilvo naktamālaḥ karajaśca karañjake

(2.4.193) prakīryaḥ pūtikarajaḥ pūtikaḥ kalimārakaḥ

(2.4.194) karañjabhedāḥ ṣḍgrantho markaṭyaṅgāravallarī

(2.4.195) rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ

(2.4.196) gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ

(2.4.197) arimedo viṭkhadire kadaraḥ khadire site

(2.4.198) somavalko 'pyatha vyāghrapucchagandharvahastakau

(2.4.199) eraṇḍa urubūkaśca rucakaścitrakaśca saḥ

(2.4.200) cañcuḥ pañcāṅgulo maṇḍavardhamānavyaḍambakāḥ

(2.4.201) alpā śamī śamīraḥ syācchamī saktuphalā śivā

(2.4.202) piṇḍītako marubakaḥ śvasanaḥ karahāṭakaḥ

(2.4.203) śalyaśca madane śakrapādapaḥ pāribhadrakaḥ

(2.4.204) bhadradāru drukilimaṃ pītadāru ca dāru ca

(2.4.205) pūtikāṣṭhaṃ ca sapta syurdevadāruṇyatha dvayoḥ

(2.4.206) pāṭaliḥ pāṭalāmoghā kācasthālī phaleruhā

(2.4.207) kṛṣṇavṛntā kuberākṣī śyāmā tu mahilāhvayā

(2.4.208) latā govandanī gundrā priyaṅguḥ phalinī phalī

(2.4.209) viṣvaksenā gandhaphalī kārambhā priyakaśca sā

(2.4.210) maṇḍūkaparṇapatrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ

(2.4.211) syonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ

(2.4.212) amṛtā ca vayaḥsthā ca triliṅgastu bibhītakaḥ

(2.4.213) nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ

(2.4.214) abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā

(2.4.215) karītakī haimavatī cetakī śreyasī śivā

(2.4.216) pītadruḥ saralaḥ pūtikāṣṭhaṃ cātha drumotpalaḥ

(2.4.217) karṇikāraḥ parivyādho lakuco likuco ḍahuḥ

(2.4.218) panasaḥ kaṇṭakiphalo niculo hijjalo 'mbujaḥ

(2.4.219) kākodumbarikā phalgurmalayūrjaghanephalā

(2.4.220) ariṣṭaḥ sarvatobhadrahiṅguniryāsamālakāḥ

(2.4.221) picumandaśca nimbe 'tha picchilāguruśiṃśapā

(2.4.222) kapilā bhasmagarbhā sā śirīṣastu kapītanaḥ

(2.4.223) bhaṇḍilo 'pyatha cāmpeyaścampako hemapuṣpakaḥ

(2.4.224) etasya kalikā gandhaphalī syādatha kesare

(2.4.225) bakulo vañjulo 'śoke samau karakadāḍimau

(2.4.226) cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ

(2.4.227) jayā jayantī tarkārī nādeyī vaijayantikā

(2.4.228) śrīparṇamagnimanthaḥ syātkaṇikā gaṇikārikā

(2.4.229) jayo 'tha kuṭajaḥ śakro vatsako girimallikā

(2.4.230) etasyaiva kaliṅgendrayavabhadrayavaṃ phale

(2.4.231) kṛṣṇapākaphalāvignasuṣeṇāḥ karamardake

(2.4.232) kālaskandhastamālaḥ syāttāpiccho 'pyatha sinduke

(2.4.233) sinduvārendrasurasau nirguṇḍīndrāṇiketyapi

(2.4.234) veṇī garā garī devatāḍo jīmūta ityapi

(2.4.235) śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā

(2.4.236) bhūpadī śītabhīruśca saivāsphoṭā vanodbhavā

(2.4.237) śephālikā tu suvahā nirguṇḍī nīlikā ca sā

(2.4.238) sitāsau śvetasurasā bhūtaveśyatha māgadhī

(2.4.239) gaṇikā yūthikāmbaṣṭhā sā pītā hemapuṣpikā

(2.4.240) atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā

(2.4.241) sumanā mālatī jātiḥ saptalā navamālikā

(2.4.242) mādhyaṃ kundaṃ raktakastu bandhūko bandhujīvakaḥ

(2.4.243) sahā kumārī taraṇiramlānastu mahāsahā

(2.4.244) tatra śoṇe kurabakastatra pīte kurakaṇṭakaḥ

(2.4.245) nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā

(2.4.246) saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe

(2.4.247) pītā kuraṇṭako jhiṇṭī tasminsahacarī dvayoḥ

(2.4.248) oṇḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat

(2.4.249) pratihāsaśataprāsacaṇḍātahayamārakāḥ

(2.4.250) karavīre karīre tu krakaragranthilāvubhau

(2.4.251) unmattaḥ kitavo dhūrto dhattūraḥ kanakāhvayaḥ

(2.4.252) mātulo madanaścāsya phale mātulaputrakaḥ

(2.4.253) phalapūro bījapūro rucako mātuluṅgake

(2.4.254) samīraṇo marubakaḥ prasthapuṣpaḥ phaṇijjakaḥ

(2.4.255) jambīro 'pyatha parṇāse kaṭhiñjarakuṭherakau

(2.4.256) site 'rjako 'tra pāṭhī tu citrako vahnisaṃjñakaḥ

(2.4.257) arkāhvavasukāsphoṭagaṇarūpavikīraṇāḥ

(2.4.258) mandāraścārkaparṇo 'tra śukle 'larkapratāpasau

(2.4.259) śivamallī pāśupata ekāṣṭhīlo buko vasuḥ

(2.4.260) vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi

(2.4.261) vatsādanī chinnaruhā guḍūcī tantrikāmṛtā

(2.4.262) jīvantikā somavallī viśalyā madhuparṇyapi

(2.4.263) mūrvā devī madhurasā moraṭā tejanī sravā

(2.4.264) madhūlikā madhuśreṇī gokarṇī pīluparṇyapi

(2.4.265) pāṭāmbaṣṭā viddhakarnṇī sthāpanī śreyasī rasā

(2.4.266) ekāṣṭīlā pāpacelī prācīnā vanatiktikā

(2.4.267) kaṭuḥ kaṭambharāśokarohiṇī kaṭurohiṇī

(2.4.268) matsyapittā kṛṣṇabhedī cakrāṅgī śakulādanī

(2.4.269) ātmaguptājahāvyaṇḍā kaṇḍūrā prāvṛṣāyaṇī

(2.4.270) ṛṣyaproktā śūkaśimbiḥ kapikacchuśca markaṭī

(2.4.271) citropacitrā nyagrodhī dravantī śambarī vṛśā

(2.4.272) pratyakśreṇī sutaśreṇī raṇḍā mūṣikaparṇyapi

(2.4.273) apāmārgaḥ śaikhariko dhāmārgavamayūrakau

(2.4.274) pratyakparṇī keśaparṇī kiṇihī kharamañjarī

(2.4.275) hañjikā brāmhaṇī padmā bhargī brāhmaṇayaṣṭikā

(2.4.276) aṅgāravallī bāleyaśākabarbaravardhakāḥ

(2.4.277) mañjiṣṭā vikasā jiṅgī samaṅgā kālameṣikā

(2.4.278) maṇḍūkaparṇī maṇḍīrī bhaṇḍī yojanavallyapi

(2.4.279) yāso yavāso duḥsparśo dhanvayāsaḥ kunāśakaḥ

(2.4.280) rodanī kacchurānantā samudrāntā durālabhā

(2.4.281) pṛśniparṇī pṛthakparṇī citraparṇyaṅghrivallikā

(2.4.282) kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā

(2.4.283) nidigdhikā spṛśī vyāghrī bṛhatī kaṇṭakārikā

(2.4.284) pracodanī kulī kṣudrā duḥsparśā rāṣṭriketyapi

(2.4.285) nīlī kālā klītakikā grāmīṇā madhuparṇikā

(2.4.286) rañjanī śrīphalī tutthā droṇī dolā ca nīlinī

(2.4.287) avalgujaḥ somarājī suvalliḥ somavallikā

(2.4.288) kālameṣī kṛṣṇaphalī bākucī pūtiphalyapi

(2.4.289) kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā

(2.4.290) uṣaṇā pippalī śauṇḍī kolātha karipippalī

(2.4.291) kapivallī kolavallī śreyasī vaśiraḥ pumān

(2.4.292) cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā

(2.4.293) palaṃkaṣā tvikṣugandhā śvadaṃṣṭrā svādukaṇṭakaḥ

(2.4.294) gokaṇṭako gokṣurako vanaśṛnṅgāṭa ityapi

(2.4.295) viśvā viṣā prativiṣātiviṣopaviṣāruṇā

(2.4.296) śṛngī mahauṣadhaṃ cātha kṣīrāvī dugdhikā same

(2.4.297) śatamūlī bahusutābhīrūrindīvarī varī

(2.4.298) ṛṣyaproktābhīrupatrīnārāyaṇyaḥ śatāvarī

(2.4.299) aheruratha pītadrukālīyakaharidravaḥ

(2.4.300) dārvī pacaṃpacā dāruharidrā parjanītyapi

(2.4.301) vacogragandhā ṣaḍgranthā golomī śataparvikā

(2.4.302) śuklā haimavatī vaidhyamātṛsiṃhyau tu vāśikā

(2.4.303) vṛṣo 'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ

(2.4.304) āsphoṭā girikarṇī syādviṣṇukrāntāparājitā

(2.4.305) ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ

(2.4.306) śāleyaḥ syācchītaśivaśchatrā madhurikā misiḥ

(2.4.307) miśreyāpyatha sīhuṇḍo vajraḥ snukstrī snuhī guḍā

(2.4.308) samantadugdhātho vellamamoghā citrataṇḍulā

(2.4.309) taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam

(2.4.310) balā vāṭyālakā ghaṇṭāravā tu śaṇapuṣpikā

(2.4.311) mṛdvīkā gostanī drākṣā svādvī madhuraseti ca

(2.4.312) sarvānubhūtiḥ saralā tripuṭā trivṛtā trivṛt

(2.4.313) tribhaṇḍī rocanī śyāmāpālindhyau tu suṣeṇikā

(2.4.314) kālā masūravidalārdhacandrā kālameṣikā

(2.4.315) madhukaṃ klītakaṃ yaṣṭimadhukaṃ madhuyaṣṭikā

(2.4.316) vidārī kṣīraśuklekṣugandhā kroṣṭī tu yā sitā

(2.4.317) anyā kṣīravidārī syānmahāśvetarkṣagandhikā

(2.4.318) lāṅgalī śāradī toyapippalī śakulādanī

(2.4.319) kharāśvā kāravī dīpyo mayūro locamastakaḥ

(2.4.320) gopī śyāmā śārivā syādanantotpalaśārivā

(2.4.321) yogyamṛddhiḥ siddhilakṣmyau vṛddherapyāhvayā ime

(2.4.322) kadalī vāraṇabusā rambhā mocāṃśumatphalā

(2.4.323) kāṣṭhīlā mudgaparṇī tu kākamudgā sahetyapi

(2.4.324) vārtākī hiṅgulī siṃhī bhaṇṭākī duṣpradharṣiṇī

(2.4.325) nākulī surasā rāsnā sugandhā gandhanākulī

(2.4.326) nakuleṣṭā bhujaṃgākṣī chatrākī suvahā ca sā

(2.4.327) vidārigandhāṃśumatī sālaparṇī sthirā dhruvā

(2.4.328) tuṇḍikerī samudrāntā kārpāsī badareti ca

(2.4.329) bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛśaḥ

(2.4.330) gāṅgerukī nāgabalā jhaṣā hrasvagavedhukā

(2.4.331) dhāmārgavo ghośakaḥ syānmahājālī sa pītakaḥ 883

(2.4.332) jyotsnī paṭolikā jālī nādeyī bhūmijambukā

(2.4.333) syāllāṅgalikyagniśikhā kākāṅgī kākanāsikā

(2.4.334) godhāpadī tu suvahā musalī tālamūlikā

(2.4.335) ajaśṛṅgī viṣāṇī syādgojihvādārvike same

(2.4.336) tāmbūlavallī tambūlī nāgavallyapyatha dvijā

(2.4.337) hareṇū reṇukā kauntī kapilā bhasmagandhinī

(2.4.338) elāvālukamaileyaṃ sugandhi harivālukam

(2.4.339) vālukaṃ cātha pālaṅkyāṃ mukundaḥ kundakundurū

(2.4.340) bālaṃ hrīberabarhiṣṭhodīcyaṃ keśāmbunāma ca

(2.4.341) kālānusāryavṛddhāśmapuṣpaśītaśivāni tu

(2.4.342) śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā

(2.4.343) gandhinī gajabhakṣyā tu suvahā surabhī rasā

(2.4.344) maheraṇā kundurukī sallakī hlādinīti ca

(2.4.345) agnijvālāsubhikṣe tu dhātakī dhātupuṣpikā

(2.4.346) pṛthvīkā candravālailā niṣkuṭirbahilātha sā

(2.4.347) sūkṣmopakuñcikā tutthā koraṅgī tripuṭā truṭiḥ

(2.4.348) vyādhiḥ kuṣṭaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam

(2.4.349) śaṅkhinī corapuṣpī syātkeśinyatha vitunnakaḥ

(2.4.350) jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca

(2.4.351) prapauṇḍarīkaṃ pauṇḍaryamatha tunnaḥ kuberakaḥ

(2.4.352) kuṇiḥ kacchaḥ kāntalako nandivṛkṣo 'tha rākṣasī

(2.4.353) caṇḍā dhanaharī kṣemaduṣpatragaṇahāsakāḥ

(2.4.354) vyāḍāyudhaṃ vyāghranakhaṃ karajaṃ cakrakārakam

(2.4.355) suṣirā vidrumalatā kapotāṅghrirnaṭī nalī

(2.4.356) dhamanyañjanakeśī ca hanurhaṭṭavilāsinī

(2.4.357) śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakhamathāḍhakī

(2.4.358) kākṣī mṛtsnā tuvarikā mṛttālakasurāṣṭraje

(2.4.359) kuṭannaṭaṃ dāśapuraṃ vāneyaṃ paripelavam

(2.4.360) plavagopuragonardakaivartīmustakāni ca

(2.4.361) granthiparṇaṃ śukaṃ barhaṃ puṣpaṃ sthauṇeyakukkure

(2.4.362) marunmālā tu piśunā spṛkkā devī latā laghuḥ

(2.4.363) samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi

(2.4.364) tapasvinī jaṭāmāṃsī jaṭilā lomaśāmiṣī

(2.4.365) tvakpatramutkaṭaṃ bhṛṅgaṃ tvacaṃ cocaṃ varāṅgakam

(2.4.366) karcūrako drāviḍakaḥ kālpako vedhamukhyakaḥ

(2.4.367) oṣadhyo jātimātre syurajātau sarvamauṣadham

(2.4.368) śākākhyaṃ patrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ

(2.4.369) viśalyāgniśikhānantā phalinī śakrapuṣpikā

(2.4.370) syāddakṣagandhā chagalāntrayāvegī vṛddhadārakaḥ

(2.4.371) juṅgo bramhī tu matsyākṣī vayaḥsthā somavallarī

(2.4.372) paṭuparṇī haimavatī svarṇakṣīrī himāvatī

(2.4.373) hayapucchī tu kāmbojī māṣaparṇī mahāsahā

(2.4.374) tuṇḍikerī raktaphalā bimbikā pīluparṇyapi

(2.4.375) barbarā kabarī tuṅgī kharapuṣpājagandhikā

(2.4.376) elāparṇī tu suvahā rāsnā yuktarasā ca sā

(2.4.377) cāṅgerī cukrikā dantaśaṭāmbaṣṭhāmlaloṇikā

(2.4.378) sahasravedhī cukro 'mlavetasaḥ śatavedhyapi

(2.4.379) namaskārī gaṇḍakārī samaṅgā khadiretyapi

(2.4.380) jīvantī jīvanī jīvā jīvanīyā madhusravā

(2.4.381) kūrcaśīrṣo madhurakaḥ śṛṅgahrasvāṅgajīvakāḥ

(2.4.382) kirātatikto bhūnimbo 'nāryatikto 'tha saptalā

(2.4.383) vimalā sātalā bhūriphenā carmakaṣetyapi

(2.4.384) vāyasolī svādurasā vayaḥsthātha makūlakaḥ

(2.4.385) nikumbho dantikā pratyakśreṇyudumbaraparṇyapi

(2.4.386) ajamodā tūgragandhā brahmadarbhā yavānikā

(2.4.387) mūle puṣkarakāśmīrapadmapatrāṇi pauṣkare

(2.4.388) avyathāticarā padmā cāraṭī padmacāriṇī

(2.4.389) kāmpilyaḥ karkaśaścandro raktāṅgo rocanītyapi

(2.4.390) prapunnāḍastveḍagajo dadrughnaścakamardakaḥ

(2.4.391) padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ

(2.4.392) latārkadudrumau tatra harite 'tha mahauṣadham

(2.4.393) laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ

(2.4.394) punarnavā tu śothaghnī vitunnaṃ suniṣaṇṇakam

(2.4.395) syādvāatakaḥ śītalo 'parājitā śaṇaparṇyapi

(2.4.396) pārāvatāṅghriḥ kaṭabhī paṇyā jyotiṣmatī latā

(2.4.397) vārṣikaṃ trāyamāṇā syāttrāyantī balabhadrikā

(2.4.398) viṣvaksenapriyā gṛṣṭirvārāhī badaretyapi

(2.4.399) mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī

(2.4.400) śatapuṣpā sitacchatrāticchatrā madhurā misiḥ

(2.4.401) avākpuṣpī kāravī ca saraṇā tu prasāriṇī

(2.4.402) tasyāṃ kaṭaṃbharā rājabalā bhadrabaletyapi

(2.4.403) janī jatūkā rajanī jatukṛccakravartinī

(2.4.404) saṃsparśātha śaṭī gandhamūlī ṣaḍgranthiketyapi

(2.4.405) karcūro 'pi palāśo 'tha kāravellaḥ kaṭhillakaḥ

(2.4.406) suṣavī cātha kulakaṃ patolastiktakaḥ paṭuḥ

(2.4.407) kūṣmāṇḍakastu karkārururvāruḥ karkaṭī striyau

(2.4.408) ikṣvākuḥ kaṭutumbī syāttumbyalābūrubhe same

(2.4.409) citrā gavākṣī goḍumbā viśālā tvindravāruṇī

(2.4.410) arśoghnaḥ sūraṇaḥ kando gaṇḍīrastu samaṣṭhilā

(2.4.411) kalambyupodikā strī tu mūlakaṃ hilamocikā

(2.4.412) vāstukaṃ śākabhedāḥ syurdūrvā tu śataparvikā

(2.4.413) sahasravīryābhārgavyau ruhānantātha sā sitā

(2.4.414) golomī śatavīryā ca gaṇḍālī śakulākṣakā

(2.4.415) kuruvindo meghanāmā mustā mustakamastriyām

(2.4.416) syādbhadramustako gundrā cūḍālā cakraloccaṭā

(2.4.417) vaṃśe tvaksārakarmāratvācisāratṛṇadhvajāḥ

(2.4.418) śataparvā yavaphalo veṇumaskaratejanāḥ 970

(2.4.419) veṇavaḥ kīcakāste syurye svanantyaniloddhatāḥ

(2.4.420) granthirnā parvaparuśī gundrastejanakaḥ śaraḥ

(2.4.421) naḍastu dhamanaḥ poṭakalo 'tho kāśamastriyām

(2.4.422) ikṣugandhā poṭagalaḥ puṃsi bhūmni tu balvajāḥ

(2.4.423) rasāla ikṣustadbhedāḥ puṇḍrakāntārakādayaḥ

(2.4.424) syādvīraṇaṃ vīrataraṃ mūle 'syośīramastriyām

(2.4.425) abhayaṃ naladaṃ sevyamamṛṇālaṃ jalāśayam

(2.4.426) lāmajjakaṃ laghulayamavadāheṣṭakāpathe

(2.4.427) naḍādayastṛṇaṃ garmucchyāmākapramukhā api

(2.4.428) astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam 980

(2.4.429) paurasaugandhikadhyāmadevejagdhakarauhiṣam

(2.4.430) chatrāticchatrapālaghnau mālātṛṇakabhūstṛṇe

(2.4.431) śaṣpaṃ bālatṛṇam ghāso yavasaṃ tṛṇamarjunam

(2.4.432) tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ

(2.4.433) tṛṇarājāhvayastālo nālikerastu lāṅgalī

(2.4.434) ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu

(2.4.435) phalamudvegamete ca hintālasahitāstrayaḥ

(2.4.436) kharjūraḥ ketakī tālī kharjurī ca tṛṇadrumāḥ iti vanauṣadhivargaḥ

atha siṃhādi vargaḥ

(2.4.437) siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ

(2.4.438) kaṇṭīravo mṛgāripurmṛgadṛṣṭirmṛgāśanaḥ

(2.4.439) puṇḍarīkaḥ pañcanakhacitrakāyamṛgadviṣaḥ

(2.4.440) śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ 990

(2.4.441) varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭiḥ

(2.4.442) daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi

(2.4.443) kapiplavaṃgaplavagaśākhāmṛgavalīmukhāḥ

(2.4.444) markaṭo vānaraḥ kīśo vanaukā atha bhalluke

(2.4.445) ṛkṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau

(2.4.446) lulāyo mahiṣo vāhādviṣatkāsarasairibhāḥ

(2.4.447) striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ

(2.4.448) śṛgālavañcakakroṣṭupherupheravajambukāḥ

(2.4.449) oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk

(2.4.450) trayo gaudheragaudhāragaudheyā godhikātmaje 1000

(2.4.451) śvāvittu śalyastallomni śalalī śalalaṃ śalam

(2.4.452) vātapramīrvātamṛgaḥ kokastvīhāmṛgo vṛkaḥ

(2.4.453) mṛge kuraṅgavātāyuhariṇājinayonayaḥ

(2.4.454) aiṇeyameṇyāścarmādhyameṇasyaiṇamubhe triṣu

(2.4.455) kadalī kandalī cīnaścamūrupriyakāvapi

(2.4.456) samūruśceti hariṇā amī ajinayonayaḥ

(2.4.457) kṛṣṇasārarurunyaṅkuraṅkuśambararauhiṣāḥ

(2.4.458) gokarṇapṛṣataiṇarśyarohitāścamaro mṛgāḥ

(2.4.459) gandharvaḥ śarabho rāmaḥ sṛmaro gavayaḥ śaśaḥ

(2.4.460) ityādayo mṛgendrādyā gavādyāḥ paśujātayaḥ 1010

(2.4.461) adhogantā tu khanako vṛkaḥ pundhvaja unduraḥ

(2.4.462) undururmūṣako 'pyākhurgirikā bālamūṣikā

(2.4.463) cucundarī gandhamūṣī dīrghadehī tu mūṣikā

(2.4.464) saraṭaḥ kṛkalāsaḥ syānmusalī gṛhagodhikā

(2.4.465) lūtā strī tantuvāyorṇanābhamarkaṭakāḥ samāḥ

(2.4.466) nīlaṅgustu kṛmiḥ karṇajalaukāḥ śatapadyubhe

(2.4.467) vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike

(2.4.468) pārāvataḥ kalaravaḥ kapoto 'tha śaśādanaḥ

(2.4.469) patrī śyena ulūkastu vāyasārātipecakau

(2.4.470) divāndhaḥ kauśiko ghūko divābhīto niśāṭanaḥ

(2.4.471) vyāghrāṭaḥ syādbharadvājaḥ khañjarīṭastu khañjanaḥ

(2.4.472) lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ

(2.4.473) kaliṅgabhṛṅgadhūmyāṭā atha syācchatapatrakaḥ 1020

(2.4.474) dārvāghāṭo 'tha sāraṅgaḥ stokakaścātakaḥ samāḥ

(2.4.475) kṛkavākustāmracūḍaḥ kukkuṭaścaraṇāyudhaḥ

(2.4.476) caṭakaḥ kalaviṅkaḥ syāttasya strī caṭakā tayoḥ

(2.4.477) pumapatye cāṭakairaḥ stryapatye caṭakaiva sā

(2.4.478) karkareṭuḥ kareṭuḥ syātkṛkaṇakrakarau samau

(2.4.479) vanapriyaḥ parabhṛtaḥ kokilaḥ pika ityapi

(2.4.480) kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ

(2.4.481) dhvāṅkṣātmaghoṣaparabhṛdbalibhugvāyasā api

(2.4.482) sa eva ca cirañjīvī caikadṛṣṭiśca maukuliḥ

(2.4.483) droṇakākastu kākolo dātyūhaḥ kālakaṇṭhakaḥ

(2.4.484) ātāpicillau dākṣāyyagṛdhrau kīraśukau samau 1030

(2.4.485) kruṅkrauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ

(2.4.486) kokaścakraścakravāko rathāṅgāhvayanāmakaḥ

(2.4.487) kādambaḥ kalahaṃsaḥ syādutkrośakurarau samau

(2.4.488) haṃsāstu śvetagarutaścakrāṅgā mānasaukasaḥ

(2.4.489) rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ

(2.4.490) malinairmallikākṣāste dhārtarāṣṭrāḥ sitetaraiḥ

(2.4.491) śarārirāṭirāḍiśca balākā bisakaṇṭhikā

(2.4.492) haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā

(2.4.493) jatukājinapatrā syātparoṣṇī tailapāyikā

(2.4.494) varvaṇā makṣikā nīlā saraghā madhumakṣikā 1040

(2.4.495) pataṅgikā puttikā syāddaṃśastu vanamakṣikā

(2.4.496) daṃśī tajjātiralpā syādgandholī varaṭā dvayoḥ

(2.4.497) bhṛṅgārī jhīrukā cīrī jhillikā ca samā imāḥ

(2.4.498) samau pataṅgaśalabhau khadhyoto jyotiriṅgaṇaḥ

(2.4.499) madhuvrato madhukaro madhuliṇmadhupālinaḥ

(2.4.500) dvirephapuṣpaliḍ bhṛṅga ṣaṭpada bhramarālayaḥ

(2.4.501) mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk

(2.4.502) śikhāvalaḥ śikhī kekī meghanādānulāsyapi

(2.4.503) kekā vāṇī mayūrasya samau candrakamecakau

(2.4.504) śikhā cūḍā śikhaṇḍas tu picchabarhe napuṃsake

(2.4.505) khage vihaṅgavihagavihaṅgamavihāyasaḥ

(2.4.506) śakuntipakṣiśakuniśakuntaśakunadvijāḥ

(2.4.507) patatripatripatagapatatpatrarathāṇḍajāḥ

(2.4.508) nagaukovājivikiraviviṣkirapatatrayaḥ

(2.4.509) nīḍodbhavāḥ garutmantaḥ pitsanto nabhasaṃgamāḥ

(2.4.510) teṣāṃ viśeṣā hārīto madguḥ kāraṇḍavaḥ plavaḥ

(2.4.511) tittiriḥ kukkubho lāvo jīvañjīvaśca korakaḥ

(2.4.512) koyaṣṭikaṣ ṭiṭṭibhako vartako vartikādayaḥ

(2.4.513) garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham

(2.4.514) strī pakṣatiḥ pakṣamūlaṃ cañcustroṭirubhe striyau

(2.4.515) praḍīnoḍḍīnasaṃḍīnānyetāḥ khagagatikriyāḥ

(2.4.516) peśī kośo dvihīne 'ṇḍaṃ kulāyo nīḍamastriyām

(2.4.517) potaḥ pāko 'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ

(2.4.518) strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugulaṃ yugam

(2.4.519) samūhe nivahavyūhasandohavisaravrajāḥ

(2.4.520) stomaughanikaratrātavārasaṃghātasaṃcayāḥ

(2.4.521) samudāyaḥ samudayaḥ samavāyaśca yo gaṇaḥ

(2.4.522) striyāṃ tu saṃhatirvṛndaṃ nikurambaṃ kadambakam

(2.4.523) vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ

(2.4.524) sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam

(2.4.525) paśūnāṃ samajo 'nyeṣāṃ samājo 'tha sadharmiṇām

(2.4.526) syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām

(2.4.527) kāpotaśaukamāyūrataittirādīni tadgaṇe

(2.4.528) gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te | iti siṃhādivargaḥ

(2.5.529) manuṣyā mānuṣā martyā manujā mānavā narāḥ | atha manuṣyavargaḥ

(2.5.530) syuḥ pumāṃsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ

(2.5.531) strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ

(2.5.532) pratīpadarśinī vāmā vanitā mahilā tathā

(2.5.533) viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā

(2.5.534) pramadā māninī kāntā lalanā ca nitambinī

(2.5.535) sundarī ramaṇī rāmā kopanā saiva bhāminī

(2.5.536) varārohā mattakāśinyuttamā varavarṇinī

(2.5.537) kṛtābhiṣekā mahiṣī bhoginyo 'nyā nṛpastriyaḥ

(2.5.538) patnī pāṇigṛhītī ca dvitīyā sahadharmiṇī

(2.5.539) bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī

(2.5.540) purandhrī sucaritrā tu satī sādhvī pativratā

(2.5.541) kṛtasāpatnikādhyūḍhādhivinnātha svayaṃvarā

(2.5.542) patiṃvarā ca varyātha kulastrī kulapālikā

(2.5.543) kanyā kumārī gaurī tu nagnikānāgatārtavā

(2.5.544) syānmadhyamā dṛṣṭarajāstaruṇī yuvatiḥ same

(2.5.545) samāḥ snuṣājanīvadhvaściriṇṭī tu suvāsinī

(2.5.546) icchāvatī kāmukā syād vṛṣasyantī tu kāmukī

(2.5.547) kāntārthinī tu yā yāti saṃketaṃ sābhisārikā

(2.5.548) puṃścalī dharṣiṇī bandhakyasatī kulaṭetvarī

(2.5.549) svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā

(2.5.550) avīrā niṣpatisutā viśvastāvidhave same

(2.5.551) āliḥ sakhī vayasyātha pativatnī sabhartṛkā

(2.5.552) vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī

(2.5.553) śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca

(2.5.554) ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā

(2.5.555) aryāṇī svayamaryā syātkṣatriyā kṣatriyāṇyapi

(2.5.556) upādhyāyāpyupādhyāyī syādācāryāpi ca svataḥ

(2.5.557) ācāryānī tu puṃyoge syādaryī kṣatriyī tathā

(2.5.558) upādhyāyānyupādhyāyī poṭā strīpuṃsalakṣaṇā

(2.5.559) vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ

(2.5.560) jātāpatyā prajātā ca prasūtā ca prasūtikā

(2.5.561) strī nagnikā koṭavī syāddūtīsaṃcārike same

(2.5.562) kātyāyanyardhavṛddhā yā kāṣāyavasanādhavā

(2.5.563) sairandhrī paraveśmasthā svavaśā śilpakārikā

(2.5.564) asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī

(2.5.565) vārastrī gaṇikā veśyā rūpājīvātha sā janaiḥ

(2.5.566) satkṛtā vāramukhyā syātkuṭṭanī śambhalī same

(2.5.567) vipraśnikā tvīkṣaṇikā daivajñātha rajasvalā

(2.5.568) strīdharmiṇyavirātreyī malinī puṣpavatyapi

(2.5.569) ṛtumatyapyudakyāpi syādrajaḥ puṣpamārtavam

(2.5.570) śraddhālurdohadavatī niṣkalā vigatārtavā

(2.5.571) āpannasattvā syādgurviṇyantarvatnī ca garbhiṇī

(2.5.572) gaṇikādestu gāṇikyaṃ gārbhiṇaṃ yauvataṃ gaṇe

(2.5.573) punarbhūrdidhiṣūrūḍhā dvistasyā didhiṣuḥ patiḥ

(2.5.574) sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī

(2.5.575) kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ

(2.5.576) saubhāgineyaḥ syātpārastraiṇeyastu parastriyāḥ

(2.5.577) paitṛṣvaseyaḥ syātpaitṛṣvasrīyaśca pitṛṣvasuḥ

(2.5.578) suto mātṛṣvasuścaivaṃ vaimātreyo vimātṛjaḥ

(2.5.579) atha bāndhakineyaḥ syādbandhulaścāsatīsutaḥ

(2.5.580) kaulaṭeraḥ kaulateyo bhikṣukī tu satī yadi

(2.5.581) tadā kaulaṭineyo 'syāḥ kaulateyo 'pi cātmajaḥ

(2.5.582) ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī

(2.5.583) āhurduhitaraṃ sarve 'patyaṃ tokaṃ tayoḥ same

(2.5.584) svajāte tvaurasorasyau tātastu janakaḥ pitā

(2.5.585) janayitrī prasūrmātā jananī bhaginī svasā

(2.5.586) nanāndā tu svasā patyurnaptrī pautrī sutātmajā

(2.5.587) bhāryāstu bhrātṛvargasya yātaraḥ syuḥ parasparam

(2.5.588) prajāvatī bhrātṛjāyā mātulānī tu mātulī

(2.5.589) patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ

(2.5.590) piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ

(2.5.591) śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau

(2.5.592) svasrīyo bhāgineyaḥ syājjamātā duhituḥ patiḥ

(2.5.593) pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ

(2.5.594) māturmātāmahādyevaṃ sapiṇdāstu sanābhayaḥ

(2.5.595) samānodaryasodaryasagarbhyasahajāḥ samāḥ

(2.5.596) sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ

(2.5.597) jñāteyaṃ bandhutā teṣāṃ kramādbhāvasamūhayoḥ

(2.5.598) dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau

(2.5.599) amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ

(2.5.600) bhrātrīyo bhrātṛjo bhrātṛbhaginyau bhrātarāvubhau

(2.5.601) mātāpitarau pitarau mātarapitarau prasūjanayitārau

(2.5.602) śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca

(2.5.603) daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau

(2.5.604) garbhāśayo jarāyuḥ syādulbaṃ ca kalalo 'striyām

(2.5.605) sūtimāso vaijanano garbho bhrūṇa imau samau

(2.5.606) tṛtīyāprakṛtiḥ śaṇḍhaḥ klībaḥ paṇdo napuṃsake

(2.5.607) śiśutvaṃ śaiśavaṃ bālyaṃ tāruṇyaṃ yauvanaṃ same

(2.5.608) syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam

(2.5.609) palitaṃ jarasā śauklyaṃ keśādau visrasā jarā

(2.5.610) syāduttānaśayā ḍimbhā stanapā ca stanandhayī

(2.5.611) bālastu syānmāṇavako vayasthastaruṇo yuvā

(2.5.612) pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi

(2.5.613) varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ

(2.5.614) jaghanyaje syuḥ kaniṣṭhayavīyo 'varajānujāḥ

(2.5.615) amāṃso durbalaś chāto balavānmāṃsaloṃ 'salaḥ

(2.5.616) tundilastundibhastundī bṛhatkukṣiḥ picaṇḍilaḥ

(2.5.617) avaṭīṭo 'vanāṭaścāvabhraṭo natanāsike

(2.5.618) keśavaḥ keśikaḥ keśī valino valibhaḥ samau

(2.5.619) vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ

(2.5.620) kharaṇāḥ syātkharaṇaso vigrastu gatanāsikaḥ

(2.5.621) khuraṇāḥ syātkhuraṇasaḥ prajñuḥ pragatajānukaḥ

(2.5.622) ūrdhvajñurūrdhvajānuḥ syātsaṃjñuḥ saṃhatajānukaḥ

(2.5.623) syādeḍe badhiraḥ kubje gaḍulaḥ kukare kuṇiḥ

(2.5.624) pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite

(2.5.625) valiraḥ kekare khoḍe khañjastriṣu jarāvarāḥ

(2.5.626) jaḍulaḥ kālakaḥ piplustilakastilakālakaḥ

(2.5.627) anāmayaṃ syādārogyaṃ cikitsā rukpratikriyā

(2.5.628) bheṣajauṣadhabhaiṣajyānyagado jāyurityapi

(2.5.629) strī rugrujā copatāparogavyādhigadāmayāḥ

(2.5.630) kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ

(2.5.631) strī kṣutkṣutaṃ kṣavaḥ puṃsi kāsastu kṣavathuḥ pumān

(2.5.632) śophastu śvayathuḥ śothaḥ pādasphoṭo vipādikā

(2.5.633) kilāsasidhme kacchvāṃ tu pāma pāmā vicarcikā

(2.5.634) kaṇḍūḥ kharjūśca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām

(2.5.635) vraṇo 'striyāmīrmamaruḥ klībe nāḍīvraṇaḥ pumān

(2.5.636) koṭho maṇḍalakaṃ kuśṭhaśvitre durnāmakārśasī

(2.5.637) ānāhastu nibandhaḥ syādgrahaṇīrukpravāhikā

(2.5.638) pracchardikā vamiśca strī pumāṃstu vamathuḥ samāḥ

(2.5.639) vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ

(2.5.640) ślīpadaṃ pādavalmīkaṃ keśaghnastvindraluptakaḥ

(2.5.641) aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu

(2.5.642) rogahāryagadaṃkāro bhiṣagvaidyau cikitsake

(2.5.643) vārto nirāmayaḥ kalya ullāgho nirgato gadāt

(2.5.644) glānaglāsnū āmayāvī vikṛto vyādhito 'paṭuḥ

(2.5.645) āturo 'bhyamito 'bhyāntaḥ samau pāmanakacchurau

(2.5.646) dadruṇo dadrurogī syādarśorogayuto 'rśasaḥ

(2.5.647) vātakī vātarogī syātsātisāro 'tisārakī

(2.5.648) syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī

(2.5.649) unmatta unmādavati śleṣmalaḥ śleṣmaṇaḥ kaphī

(2.5.650) nyubjo bhugne rujā vṛddhanābhau tundilatundibhau

(2.5.651) vilāsī sidhmalo 'ndho 'dṛṅmūrcchāle mūrtamūrcchitau

(2.5.652) śukraṃ tejoretasī ca bījavīryendriyāṇi ca

(2.5.653) māyuḥ pittaṃ kaphaḥ śleṣmā striyāṃ tu tvagasṛgdharā

(2.5.654) piśitaṃ tarasaṃ māṃsaṃ palalaṃ krvyamāmiṣam

(2.5.655) uttataptaṃ śuśkamāṃsaṃ syāttadvallūraṃ triliṅgakam

(2.5.656) rudhire 'sṛglohitāsraraktakṣatajaśoṇitam

(2.5.657) bukkāgramāṃsaṃ hṛdayaṃ hṛnmedastu vapā vasā

(2.5.658) paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā

(2.5.659) tilakaṃ kloma mastiṣkaṃ gordaṃ kiṭṭaṃ malo 'striyām

(2.5.660) antraṃ purītagulmastu plīhā puṃsyatha vasnasā

(2.5.661) snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu same ime

(2.5.662) sṛṇikā syandanī lālā dūṣikā netrayormalam

(2.5.663) nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam

(2.5.664) mūtraṃ prasrāva uccārāvaskarau śamalaṃ śakṛt

(2.5.665) purīṣaṃ gūthavarcaskamastrī viṣṭhāviśau striyau

(2.5.666) syātkarparaḥ kapālo 'strī kīkasaṃ kulyamasthi ca

(2.5.667) syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā

(2.5.668) śirosthani karoṭiḥ strī pārśvāsthani tu parśukā

(2.5.669) aṅgaṃ pratīko 'vayavo 'paghano 'tha kalevaram

(2.5.670) gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ

(2.5.671) kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ

(2.5.672) pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām

(2.5.673) tad granthī ghuṭike gulphau pumānpārṣṇistayoradhaḥ

(2.5.674) jaṅghā tu prasṛtā jānūruparvāṣṭhīvadastriyām

(2.5.675) sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ

(2.5.676) gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ

(2.5.677) kaṭo nā śroṇiphalakaṃ kaṭiḥ śroṇiḥ kakudmatī

(2.5.678) paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ

(2.5.679) kūpakau tu nitambasthau dvayahīne kakundare

(2.5.680) striyām sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ

(2.5.681) bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī

(2.5.682) muṣko 'ṇḍakośo vṛṣaṇaḥ pṛṣṭhavaṃśādhare trikam

(2.5.683) picaṇḍakukṣī jaṭharodaraṃ tundaṃ stanau kucau

(2.5.684) cūcukaṃ tu kucāgraṃ syānna nā kroḍaṃ bhujāntaram

(2.5.685) uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ

(2.5.686) skandho bhujaśiroṃso 'strī sandhī tasyaiva jatruṇī

(2.5.687) bāhumūle ubhe kakṣau pārśvamastrī tayoradhaḥ

(2.5.688) madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ

(2.5.689) bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ

(2.5.690) asyopari pragaṇḍaḥ syātprakoṣṭhastasya cāpyadhaḥ

(2.5.691) maṇībandhādākaniṣṭhaṃ karasya karabho bahiḥ

(2.5.692) pañcaśākhaḥ śayaḥ pāṇistarjanī syātpradeśinī

(2.5.693) aṅgulyaḥ karaśākhāḥ syuḥ puṃsyaṅguṣṭhaḥ pradeśinī

(2.5.694) madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt

(2.5.695) punarbhavaḥ kararuho nakho 'strī nakharo 'striyām

(2.5.696) prādeśatālagokarṇāstarjanyādiyute tate

(2.5.697) aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ

(2.5.698) pāṇau capeṭapratalaprahastā vistṛtāṅgulau

(2.5.699) dvau saṃhatau saṃhatatalapratalau vāmadakṣiṇau

(2.5.700) pāṇirnikubjaḥ prasṛtistau yutāvañjaliḥ pumān

(2.5.701) prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā

(2.5.702) sa ratniḥ syādaratnistu niṣkaniṣṭhena muṣṭinā

(2.5.703) vyāmo bāhvoḥ sakarayostatayostiryaganantaram

(2.5.704) ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu

(2.5.705) kaṇṭho galo 'tha grīvāyāṃ śirodhiḥ kandharetyapi

(2.5.706) kambugrīvā trirekhā sāvaṭurghāṭā kṛkāṭikā

(2.5.707) vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham

(2.5.708) klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā

(2.5.709) oṣṭhādharau tu radanacchadau daśanavāsasī

(2.5.710) adhastāccibukaṃ gaṇḍau kapolau tatparā hanuḥ

(2.5.711) radanā daśanā dantā radāstālu tu kākudam

(2.5.712) rasajñā rasanā jihvā prāntāvoṣṭhasya sṛkkiṇī

(2.5.713) lalāṭamalikaṃ godhirūrdhve dṛgbhyāṃ bhruvau striyau

(2.5.714) kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā

(2.5.715) locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī

(2.5.716) dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca

(2.5.717) apāṅgau netrayorantau kaṭākṣo 'pāṅgadarśane

(2.5.718) karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ

(2.5.719) uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako 'striyām

(2.5.720) cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ

(2.5.721) tadvṛnde kaiśikaṃ kaiśyamalakāścūrṇakuntalāḥ

(2.5.722) te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ

(2.5.723) kabarī keśaveśo 'tha dhammillaḥ saṃyatāḥ kacāḥ

(2.5.724) śikhā cūḍā keśapāśī vratinastu saṭā jaṭā

(2.5.725) veṇī praveṇī śīrṣaṇyaśirasyau viśade kace

(2.5.726) pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare

(2.5.727) tanūruhaṃ roma loma tadvṛddhau śmaśru pummukhe

(2.5.728) ākalpaveṣau nepathyaṃ pratikarma prasādhanam

(2.5.729) daśaite triṣvalaṃkartālaṃkariṣṇuśca maṇḍitaḥ

(2.5.730) prasādhito 'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ

(2.5.731) vibhrāḍbhrājiṣṇurociṣṇū bhūṣaṇaṃ syādalaṃkriyā

(2.5.732) alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam

(2.5.733) maṇḍanaṃ cātha mukuṭaṃ kirīṭaṃ puṃnapuṃsakam

(2.5.734) cūdāmaṇiḥ śiroratnaṃ taralo hāramadhyagaḥ

(2.5.735) vālapāśyā pāritathyā patrapāśyā lalāṭikā

(2.5.736) karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam

(2.5.737) graiveyakaṃ kaṇṭhabhūṣā lambanaṃ syāllalantikā

(2.5.738) svarṇaiḥ prālambikāthoraḥsūtrikā mauktikaiḥ kṛtā

(2.5.739) hāro muktāvalī devacchando 'sau śatayaṣṭikā

(2.5.740) hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ

(2.5.741) ardhahāro māṇavaka ekāvalyekayaṣṭikā

(2.5.742) saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ

(2.5.743) āvāpakaḥ pārihāryaḥ kaṭako valayo 'striyām

(2.5.744) keyūramaṅgadaṃ tulye aṅgulīyakamūrmikā

(2.5.745) sākṣarāṅgulimudrā syātkaṅkaṇaṃ karabhūṣaṇam

(2.5.746) strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā

(2.5.747) klībe sārasanaṃ cātha puṃskaṭyāṃ śṛṅkhalaṃ triṣu

(2.5.748) pādāṅgadaṃ tulākoṭirmañjīro nūpuro 'striyām

(2.5.749) haṃsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā

(2.5.750) tvakphalakṛmiromāṇi vastrayonirdaśa triṣu

(2.5.751) vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat

(2.5.752) kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam

(2.5.753) anāhataṃ niṣpravāṇi tantrakaṃ ca navāmbare

(2.5.754) tasyādudgamanīyaṃ yaddhautayorvastrayoryugam

(2.5.755) patrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam

(2.5.756) kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu

(2.5.757) striyāṃ bahutve vastrasya daśāḥ syurvastayordvayoḥ

(2.5.758) dairghyamāyāma ārohaḥ pariṇāho viśālatā

(2.5.759) paṭaccaraṃ jīrṇavastraṃ samau naktakakarpaṭau

(2.5.760) vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam

(2.5.761) sucelakaḥ paṭo 'strī syādvarāśiḥ sthūlaśāṭakaḥ

(2.5.762) nicolaḥ pracchadapaṭaḥ samau rallakakambalau

(2.5.763) antarīyopasaṃvyānaparidhānānyadhoṃśuke

(2.5.764) dvau prāvārottarāsaṅgau samau bṛhatikā tathā

(2.5.765) saṃvyānamuttarīyaṃ ca colaḥ kūrpāsako 'striyām

(2.5.766) nīśāraḥ syātprāvaraṇe himānilanivāraṇe

(2.5.767) ardhorukaṃ varastrīṇāṃ syācchaṇḍātakamastriyām

(2.5.768) syāt triṣvāprapadīnaṃ tatprāpnotyāprapadaṃ hi yat

(2.5.769) astrī vitānamulloco dūṣyādyaṃ vastraveśmani

(2.5.770) pratisīrā javanikā syāttiraskariṇī ca sā

(2.5.771) parikarmāṅgasaṃskāraḥ syānmārṣṭirmārjanā mṛjā

(2.5.772) udvartanotsādane dve same āplāva āplavaḥ

(2.5.773) snānaṃ carcā tu cārcikyaṃ sthāsako 'tha prabodhanam

(2.5.774) anubodhaḥ patralekhā patrāṅgulirime same

(2.5.775) tamālapatratilakacitrakāṇi viśeṣakam

(2.5.776) dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam

(2.5.777) kāśmīrajanmāgniśikhaṃ varaṃ bāhlīkapītane

(2.5.778) raktasaṃkocapiśunaṃ dhīraṃ lohitacandanam

(2.5.779) lākṣā rākṣā jatu klībe yāvo 'lakto drumāmayaḥ

(2.5.780) lavaṅgaṃ devakusumaṃ śrīsaṃjñamatha jāyakam

(2.5.781) kālīyakaṃ ca kālānusāryaṃ cātha samārthakam

(2.5.782) vaṃśikāgururājārhalohakṛmijajoṅgakam

(2.5.783) kālāgurvaguru syāttu maṅgalyā malligandhi yat

(2.5.784) yakṣadhūpaḥ sarjaraso rālasarvarasāvapi

(2.5.785) bahurūpo 'pyatha vṛkadhūpakṛtrimadhūpakau

(2.5.786) turuṣkaḥ piṇḍakaḥ sihlo yāvano 'pyatha pāyasaḥ

(2.5.787) śrīvāso vṛkadhūpo 'pi śrīveṣṭasaraladravau

(2.5.788) mṛganābhirmṛgamadaḥ kastūrī cātha kolakam

(2.5.789) kaṅkolakaṃ kośaphalamatha karpūramastriyām

(2.5.790) tailaparṇikagośīrṣe haricandanamastriyām

(2.5.791) tilaparṇī tu patrāṅgaṃ rañjanaṃ raktacandanam

(2.5.792) kucandanaṃ cātha jātīkośajātīphale same

(2.5.793) karpūrāgurukastūrīkakkolairyakṣakardamaḥ

(2.5.794) gātrānulepanī vartirvarṇakaṃ syādvilepanam

(2.5.795) cūrṇāni vāsayogāḥ syurbhāvitaṃ vāsitaṃ triṣu

(2.5.796) saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam

(2.5.797) mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ

(2.5.798) prabhraṣtakaṃ śikhālambi puronyastaṃ lalāmakam

(2.5.799) prālambamṛjulambi syātkaṇṭhādvaikakṣikaṃ tu tat

(2.5.800) yattiryak kṣiptamurasi śikhāsvāpīḍaśekharau

(2.5.801) racanā syātparisyanda ābhogaḥ paripūrṇatā

(2.5.802) upadhānaṃ tūpabarhaḥ śayyāyāṃ śayanīyavat

(2.5.803) śayanaṃ mañcaparyaṅkapalyaṅkāḥ khaṭvyā samāḥ

(2.5.804) gendukaḥ kanduko dīpaḥ pradīpaḥ pīṭhamāsanam

(2.5.805) samudgakaḥ saṃpuṭakaḥ pratigrāhaḥ patadgrahaḥ

(2.5.806) prasādhanī kaṅkatikā piṣṭātaḥ paṭavāsakaḥ

(2.5.807) darpaṇe mukurādarśau vyajanaṃ tālavṛntakam | iti manuṣyavargaḥ

(2.6.808) saṃtatirgotrajananakulānyabhijanānvayau | atha brahmavargaḥ

(2.6.809) vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ

(2.6.810) viprakṣatriyaviṭ śūdrāścāturvarṇyamiti smṛtam

(2.6.811) rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ

(2.6.812) mahākulakulīnāryasabhyasajjanasādhavaḥ

(2.6.813) brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye

(2.6.814) āśramo 'strī dvijātyagrajanmabhūdevavāḍavāḥ

(2.6.815) vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ

(2.6.816) vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ

(2.6.817) dhīro manīṣī jñaḥ prājñaḥ saṃkhyāvānpaṇḍitaḥ kaviḥ

(2.6.818) dhīmānsūriḥ kṛtī kṛṣṭirlabdhavarṇo vicakṣaṇaḥ

(2.6.819) dūradarśī dīrghadarśī śrotriyacchāndasau samau

(2.6.820) mīmāṃsako jaiminīye vedāntī brahmavādini

(2.6.821) vaiśeṣike syādaulūkyaḥ saugataḥ śūnyavādini

(2.6.822) naiyāyikastvakṣapādaḥ syātsyādvādika ārhakaḥ

(2.6.823) cārvākalaukāyatikau satkārye sāṃkhyakāpilau

(2.6.824) upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ

(2.6.825) mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī

(2.6.826) yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ

(2.6.827) ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān

(2.6.828) sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ

(2.6.829) sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ

(2.6.830) anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ

(2.6.831) labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte

(2.6.832) chātrāntevāsinau śiṣye śaikṣāḥ prāthamakalpikāḥ

(2.6.833) ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ

(2.6.834) satīrthyāstvekaguravaścitavānagnimagnicit

(2.6.835) pāramparyopadeśe syādaitihyamitihāvyayam

(2.6.836) upajñā jñānamādyaṃ syājjñātvārambha upakramaḥ

(2.6.837) yajñaḥ savo 'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ

(2.6.838) pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ

(2.6.839) ete pañcamahāyajñā brahmayajñādināmakāḥ

(2.6.840) samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ

(2.6.841) āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ

(2.6.842) prāgvaṃśaḥ prāg havirgehātsadasyā vidhidarśinaḥ

(2.6.843) sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te

(2.6.844) adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt

(2.6.845) āgnīgrādyā dhanairvāryā ṛtvijo yājakāśca te

(2.6.846) vediḥ pariṣkṛtā bhumiḥ same sthaṇḍilacatvare

(2.6.847) caṣālo yūpakaṭakaḥ kumbā sugahanā vṛtiḥ

(2.6.848) yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ

(2.6.849) dakṣiṇāgnirgārhapatyāhavanīyau trayo 'gnayaḥ

(2.6.850) agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ

(2.6.851) samūhyaḥ paricāyyopacāyyāvagnau prayogiṇaḥ

(2.6.852) yo gārhapatyādānīya dakṣiṇāgniḥ praṇīyate

(2.6.853) tasminnānāyyo 'thāgnāyī svāhā ca hutabhukpriyā

(2.6.854) ṛksāmidhenī dhāyyā ca yā syādagnisamindhane

(2.6.855) gāyatrīpramukhaṃ chando havyapāke caruḥ pumān

(2.6.856) āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ

(2.6.857) dhavitraṃ vyajanaṃ tadyadracitaṃ mṛgacarmaṇā

(2.6.858) pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam

(2.6.859) havyakavye daivapitrye anne pātraṃ sruvādikam

(2.6.860) dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ

(2.6.861) upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ

(2.6.862) paramparākam śamanaṃ prokṣaṇaṃ ca vadhārthakam

(2.6.863) vācyaliṅgāḥ pramītopasaṃpannaprokṣitā hate

(2.6.864) sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam

(2.6.865) dīkṣānto 'vabhṛto yajñe tatkarmārhaṃ tu yajñiyam

(2.6.866) triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat

(2.6.867) amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ

(2.6.868) tyāgo vihāpitaṃ dānamutsarjanavisarjane

(2.6.869) viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam

(2.6.870) prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ

(2.6.871) mrtārthaṃ tadahe dānaṃ triṣu syādaurdhvadehikam

(2.6.872) pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śastrataḥ

(2.6.873) anvāhāryaṃ māsikeṃ 'śo 'ṣṭamo 'hnaḥ kutapo 'striyām

(2.6.874) paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā

(2.6.875) sanistvadhyeṣaṇā yāñcābhiśastiryācanārthanā

(2.6.876) ṣaṭtu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi

(2.6.877) kramādātithyātitheye atithyarthe 'tra sādhuni

(2.6.878) syurāveśika āganturatithirnā gṛhāgate

(2.6.879) prāghūrṇikaḥ prāghūṇakaścābhyutthānaṃ tu gauravam

(2.6.880) pūjā namasyāpacitiḥ saparyārcārhaṇāḥ samāḥ

(2.6.881) varivasyā tu śuśrūṣā paricaryāpyupāsanā

(2.6.882) vrajyāṭāṭyā paryaṭanaṃ caryā tvīryāpathe sthitiḥ

(2.6.883) upasparśastvācamanamatha maunamabhāṣaṇam

(2.6.884) prācetasaścāadikaviḥ syānmaitrāvaruṇiśca saḥ

(2.6.885) vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ

(2.6.886) vyāso dvaipāyanaḥ pārāśaryaḥ satyavatīsutaḥ

(2.6.887) ānupūrvī striyāṃ vāvṛtparipāṭhī anukramaḥ

(2.6.888) paryāyaścātipātastu syātparyaya upātyayaḥ

(2.6.889) niyamo vratamastrī taccopavāsādi puṇyakam

(2.6.890) aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā

(2.6.891) syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ

(2.6.892) pāṭhe brahmāñjaliḥ pāṭhe vipruṣo brahmabindavaḥ

(2.6.893) dhyānayogāsane brahmāsanaṃ kalpe vidhikramau

(2.6.894) mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ

(2.6.895) saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ

(2.6.896) same tu pādagrahaṇamabhivādanamityubhe

(2.6.897) bhikṣuḥ parivrāṭ karmandī pārāśaryapi maskarī

(2.6.898) tapasvī tāpasaḥ pārikāṅkṣī vācaṃyamo muniḥ

(2.6.899) tapaḥkleśasaho dānto varṇino brahmacāriṇaḥ

(2.6.900) ṛṣayaḥ satyavacasaḥ snātakastvāpluto vratī

(2.6.901) ye nirjitendriyagrāmā yatino yatayaśca te

(2.6.902) yaḥ sthaṇḍile vratavaśācchete sthaṇḍilaśāyyasau

(2.6.903) sthāṇḍilaścātha virajastamasaḥ syurdvayātigāḥ

(2.6.904) pavitraḥ prayataḥ pūtaḥ pāṣaṇḍāḥ sarvaliṅginaḥ

(2.6.905) pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ

(2.6.906) astrī kamaṇḍaluḥ kuṇḍī vratināmāsanaṃ bṛṣī

(2.6.907) ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam

(2.6.908) svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā

(2.6.909) sarvainasāmapadhvaṃsi japyaṃ triṣvaghamarṣaṇam

(2.6.910) darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak

(2.6.911) śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ

(2.6.912) niyamastu sa yatkarma nityamāgantusādhanam

(2.6.913) kṣauram tu bhadrākaraṇaṃ muṇḍanaṃ vapanaṃ triṣu

(2.6.914) kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ

(2.6.915) upavītaṃ brahmasūtraṃ proddhṛte dakṣiṇe kare

(2.6.916) prācīnāvītamanyasminnivītaṃ kaṇṭhalambitam

(2.6.917) aṅgulyagre tīrthaṃ daivaṃ svalpāṅgulyormūle kāyam

(2.6.918) madhye 'ṅguṣṭhāṅgulyoḥ pitryaṃ mūle tvaṅguṣṭhasya brāhmam

(2.6.919) syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi

(2.6.920) devabhūyādikaṃ tadvatk.cchaṃ sāntapanādikam

(2.6.921) saṃnyāsavatyanaśane pumānprāyo 'tha vīrahā

(2.6.922) naṣṭāgniḥ kuhanā lobhānmithyeryāpathakalpanā

(2.6.923) vrātyaḥ saṃskārahīnaḥ syādasvādhyāyo nirākṛtiḥ

(2.6.924) dharmadhvajī liṅgavṛttiravakīrṇī kṣatavrataḥ

(2.6.925) supte yasminnastameti supte yasminnudeti ca

(2.6.926) aṃśumānabhinirmuktābhyuditau ca yathākramam

(2.6.927) parivettānujo 'nūḍhe jyeṣṭhe dāraparigrahāt

(2.6.928) parivittistu tajjāyānvivāhopayamau samau

(2.6.929) tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam

(2.6.930) vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam

(2.6.931) trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ

(2.6.932) sabalaistaiścaturbhadraṃ janyāḥ snigdhāḥ varasya ye | iti brahmavargaḥ

(2.7.933) mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ | atha kṣatriyavargaḥ

(2.7.934) rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ

(2.7.935) rājā tu praṇatāśaṣasāmantaḥ syādadhīśvaraḥ

(2.7.936) cakravartī sārvabhaumo nṛpo 'nyo maṇḍaleśvaraḥ

(2.7.937) yeneṣṭaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ

(2.7.938) śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam

(2.7.939) rājanyakaṃ ca nṛpatikṣatriyāṇāṃ gaṇe kramāt

(2.7.940) mantrī dhīsacivo 'mātyo 'nye karmasacivāstataḥ

(2.7.941) mahāmātrā pradhānāni purodhāstu purohitaḥ

(2.7.942) draṣṭari vyavahārāṇāṃ prāḍvivākākṣadarśakau

(2.7.943) pratīhāro dvārapāladvāsthadvāsthitadarśakāḥ

(2.7.944) rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau

(2.7.945) sthāyuko 'dhikṛto grāme gopo grāmeṣu bhūriṣu

(2.7.946) bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ

(2.7.947) antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ

(2.7.948) sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te

(2.7.949) śaṇḍho varṣavarastulyau sevakārthyanujīvinaḥ

(2.7.950) viṣayānantaro rājā śatrurmitramataḥ param

(2.7.951) udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ

(2.7.952) ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ

(2.7.953) dviḍ vipakṣāhitāmitradasyuśātravaśatravaḥ

(2.7.954) abhighātiparārātipratyarthiparipanthinaḥ

(2.7.955) vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt

(2.7.956) sakhyaṃ sāptapadīnaṃ syādanurodho 'nuvartanam

(2.7.957) yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ

(2.7.958) cāraśca gūḍhapuruṣaścāptapratyayitau samau

(2.7.959) sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi

(2.7.960) syurmauhūrtikamauhūrtajñānikārtāntikā api

(2.7.961) tāntriko jñātasiddhāntaḥ satrī gṛhapatiḥ samau

(2.7.962) lipikāro 'kṣaracaraṇo 'kṣaracuñcuśca lekhake

(2.7.963) likhitākṣaravinyāse (saṃsthāne) lipirlib(bh)irubhe striyau

(2.7.964) syātsandeśaharo dūto dūtyaṃ tadbhāvakarmaṇī

(2.7.965) adhvanīno 'dhvago 'dhvanyaḥ pānthaḥ pathika ityapi

(2.7.966) svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca

(2.7.967) rājyāṅgāni prakṛtayaḥ paurāṇāṃ śrenayo 'pi ca

(2.7.968) sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ

(2.7.969) ṣaḍguṇā: śaktayastisraḥ prabhāvotsāhamantrajāḥ

(2.7.970) kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām

(2.7.971) sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam

(2.7.972) bhedo daṇḍaḥ sāma dānamityupāyacatuṣṭayam

(2.7.973) sāhasaṃ tu samo (damo) daṇḍaḥ sāma sāntvamatho samau

(2.7.974) bhedopajāpāvupadhā dharmādyairyatparīkṣaṇam

(2.7.975) pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ

(2.7.976) viviktavijanacchannaniḥśalākāstathā rahaḥ

(2.7.977) rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu

(2.7.978) samau visrambhaviśvāsau bhreṣo bhraṃśo yathocitāt

(2.7.979) abhreṣānyāyakalpāstu deśarūpaṃ samañjasam

(2.7.980) yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat

(2.7.981) nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam

(2.7.982) avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ

(2.7.983) śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ

(2.7.984) sudharaṇā sudhārā strī susthitiḥ sudaśonnatiḥ

(2.7.985) āgo 'parādho mantuśca same tūddānabandhane

(2.7.986) dvipādyo dviguṇo daṇḍo bhāgadheyaḥ karo baliḥ

(2.7.987) ghaṭṭādideyaṃ śulko 'strī prābhṛtaṃ tu pradeśanam

(2.7.988) upāyanamupagrāhyamupahārastathopadā

(2.7.989) yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat

(2.7.990) tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ

(2.7.991) sāndṛṣṭikaṃ phalaṃ sadyaḥ udarkaḥ phalamuttaram

(2.7.992) adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam

(2.7.993) mahībhujāmahibhayaṃ svapakṣaprabhavaṃ bhayam

(2.7.994) prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam

(2.7.995) nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat

(2.7.996) haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat

(2.7.997) bhadrakumbhaḥ pūrṇakumbho bhṛṅgāraḥ kanakālukā

(2.7.998) niveśaḥ śibiraṃ ṣaṇḍhe sajjanaṃ tūparakṣaṇam

(2.7.999) hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam

(2.7.1000) dantī dantāvalo hastī dvirado 'nekapo dvipaḥ

(2.7.1001) mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī

(2.7.1002) ibhaḥ stamberabhaḥ padmī yūthanāthastu yūthapaḥ

(2.7.1003) madotkaṭo madakalaḥ kalabhaḥ kariśāvakaḥ

(2.7.1004) prabhinno garjito mattaḥ samāvudvāntanirmadau

(2.7.1005) hāstikaṃ gajatā vṛnde kariṇī dhenukā vaśā

(2.7.1006) gaṇḍaḥ kaṭo mado dānaṃ vamathuḥ karaśīkaraḥ

(2.7.1007) kumbhau tu piṇḍau śirasastayormadhye viduḥ pumān

(2.7.1008) avagraho lalāṭaṃ syādīṣikā tvakṣikūṭakam

(2.7.1009) apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā

(2.7.1010) adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat

(2.7.1011) āsanaṃ skandhadeśaḥ syātpadmakaṃ bindujālakam

(2.7.1012) pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ

(2.7.1013) dvau pūrvapaścājjaṅghādideśau gātrāvare kramāt

(2.7.1014) totraṃ veṇukamālānaṃ bandhastambhe 'tha śṛṅkhale

(2.7.1015) anduko nigaḍo 'strī syādaṅkuśo 'strī sṛṇiḥ striyām

(2.7.1016) dūṣyā (cūṣā) kakṣyā varatrā syātkalpanā sajjanā same

(2.7.1017) praveṇyāstaraṇaṃ varṇaḥ paristomaḥ kutho dvayoḥ

(2.7.1018) vītaṃ tvasāraṃ hastyaśvaṃ vārī tu gajabandhanī

(2.7.1019) ghoṭake vīti (pīti)turagaturaṅgāśvaturaṅgamāḥ

(2.7.1020) vājivāhārvagandharvahayasaindhavasaptayaḥ

(2.7.1021) ājāneyāḥ kulīnāḥ syurvinītāḥ sādhuvāhinaḥ

(2.7.1022) vanāyujāḥ pārasīkāḥ kāmbojāḥ bāhlikā hayāḥ

(2.7.1023) yayuraśvo 'śvamedhīyo javanastu javādhikaḥ

(2.7.1024) pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ

(2.7.1025) bālaḥ kiśoro vāmyaśvā vaḍavā vāḍavaṃ gaṇe

(2.7.1026) triṣvāśvīnaṃ yadaśvena dinenaikena gamyate

(2.7.1027) kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ

(2.7.1028) nigālastu galoddeśo vṛnde tvaśvīyamāśvavat

(2.7.1029) āskanditaṃ dhauritakaṃ recitam valgitaṃ plutam

(2.7.1030) gatayo 'mūḥ pañca dhārā ghoṇā tu prothamastriyām

(2.7.1031) kavikā tu khalīno 'strī śaphaṃ klībe khuraḥ pumān

(2.7.1032) puccho 'strī lūmalāṅgūle vālahastaśca vāladhiḥ

(2.7.1033) triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi

(2.7.1034) yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ

(2.7.1035) asau puṣparathaścakrayānaṃ na samarāya yat

(2.7.1036) karṇīrathaḥ pravahaṇaṃ ḍayanaṃ ca samaṃ trayam

(2.7.1037) klībe 'naḥ śakaṭo 'strī syādgantrī kambalivāhyakam

(2.7.1038) śibikā yāpyayānaṃ syāddolā preṅkhāadikāḥ striyām

(2.7.1039) ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe

(2.7.1040) pāṇḍukambalasaṃvītaḥ syandanaḥ pāṇḍukambalī

(2.7.1041) rathe kāmbalavāstrādyāḥ kambalādibhirāvṛte

(2.7.1042) triṣu dvaipādayo rathyā rathakaḍyā rathavraje

(2.7.1043) dhūḥ strī klībe yānamukhaṃ syādrathāṅgamapaskaraḥ

(2.7.1044) cakraṃ rathāṅgaṃ tasyānte nemiḥ strī syātpradhiḥ pumān

(2.7.1045) piṇḍikā nābhirakṣāgrakīlake tu dvayoraṇiḥ

(2.7.1046) rathaguptirvarūtho nā kūbarastu yugandharaḥ

(2.7.1047) anukarṣī dārvadhaḥsthaṃ prāsaṅgo nā yugādyugaḥ

(2.7.1048) sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam

(2.7.1049) paramparāvāhanaṃ yattadvainītakamastriyām

(2.7.1050) ādhoraṇā hastipakā hastyārohā niṣādinaḥ

(2.7.1051) niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ

(2.7.1052) savyeṣṭhadakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ

(2.7.1053) rathinaḥ syandanārohā aśvārohāstu sādinaḥ

(2.7.1054) bhaṭā yodhāśca yoddhāraḥ senārakṣāstu sainikāḥ

(2.7.1055) senāyāṃ samavetā ye sainyāste sainikāśca te

(2.7.1056) balino ye sahasreṇa sāhasrāste sahasriṇaḥ

(2.7.1057) paridhisthaḥ paricaraḥ senānīrvāhinīpatiḥ

(2.7.1058) kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ

(2.7.1059) badhnanti tatsārasanamadhikāṅgo 'tha śīrṣakam

(2.7.1060) śīrṣaṇyaṃ ca śirastre 'tha tanutraṃ varma daṃśanam

(2.7.1061) uraśchadaḥ kaṅkaṭako jāgaraḥ kavaco 'striyām

(2.7.1062) āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat

(2.7.1063) saṃnaddho varmitaḥ sajjo daṃśito vyuḍhakaṅkaṭaḥ

(2.7.1064) triṣvāmuktādayo varmabhṛtāṃ kāvacikaṃ gaṇe

(2.7.1065) padātipattipadagapādātikapadātayaḥ

(2.7.1066) padgaśca padikaścātha pādātaṃ pattisaṃhatiḥ

(2.7.1067) śastrājīve kāṇḍapṛṣṭhāyudhīyāyudhikāḥ samāḥ

(2.7.1068) kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhavat

(2.7.1069) aparāddhapṛṣatko 'sau lakṣyādyaścyutasāyakaḥ

(2.7.1070) dhanvī dhanuṣmāndhānuṣko niṣaṅgyastrī dhanurdharaḥ

(2.7.1071) syātkāṇḍavāṃstu kāṇḍīraḥ śāktīkaḥ śaktihetikaḥ

(2.7.1072) yāṣṭīkapāraśvathikau yaṣṭiparśvathahetikau

(2.7.1073) naistriṃśiko 'sihetiḥ syātsamau prāsikakauntikau

(2.7.1074) carmī phalakapāṇiḥ syātpatākī vaijayantikaḥ

(2.7.1075) anuplavaḥ sahāyaścānucaro 'nucaro 'bhicaraḥ samāḥ

(2.7.1076) purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ

(2.7.1077) purogamaḥ purogāmī mandagāmī tu mantharaḥ

(2.7.1078) jaṅghālo 'tijavastulyau jaṅghākarikajāṅghikau

(2.7.1079) tarasvī tvarito vegī prajasvī javano javaḥ

(2.7.1080) jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake

(2.7.1081) jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati

(2.7.1082) so 'bhyamitro 'bhyamitrīyo 'pyabhyamitrīṇa ityapi

(2.7.1083) ūrjasvalaḥ syādūrjasvī ya ūrjo 'tiśayānvitaḥ

(2.7.1084) svādurasvānurasilo rathiko rathiro rathī

(2.7.1085) kāmagāmyanukāmīno hyatyantīnastathā bhṛśam

(2.7.1086) śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ

(2.7.1087) sāṃyugīno raṇe sādhuḥ śastrajīvādayastriṣu

(2.7.1088) dhvajinī vāhinī senā pṛtanānīkinī camūḥ

(2.7.1089) varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām

(2.7.1090) vyūhastu balavinyāso bhedādaṇḍādayo yudhi

(2.7.1091) pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ

(2.7.1092) ekebhaikarathā tryaśvā pattiḥ pañcapadātikā

(2.7.1093) pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram

(2.7.1094) senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ

(2.7.1095) anīkinī daśānīkinyakṣauhiṇyatha saṃpadi

(2.7.1096) saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau

(2.7.1097) āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau

(2.7.1098) dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam

(2.7.1099) iṣvāso 'pyatha karṇasya kālapṛṣṭhaṃ śarāsanam

(2.7.1100) kapidhvajasya gāṇḍīvagāṇḍivau puṃnapuṃsakau

(2.7.1101) koṭirasyāṭanī godhātale jyāghātavāraṇe

(2.7.1102) lastakastu dhanurmadhyaṃ morvī jyā śiñjinī guṇaḥ

(2.7.1103) syātpratyālīḍhamālīḍhamityādi sthānapañcakam

(2.7.1104) lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam

(2.7.1105) pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ

(2.7.1106) kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ

(2.7.1107) prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare

(2.7.1108) nirastaḥ prahite bāṇe viṣākte digdhaliptakau

(2.7.1109) tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ

(2.7.1110) tūṇyāṃ khadge tu nistriṃśacandrahāsāsiriṣṭayaḥ

(2.7.1111) kaukṣeyako maṇḍalāgraḥ karavālaḥ kṛpāṇavat

(2.7.1112) tsaruḥ khaḍgādimuṣṭau syānmekhalā tannibandhanam

(2.7.1113) phalako 'strī phalaṃ carma saṃgrāho muṣṭirasya yaḥ

(2.7.1114) drughaṇo mudgaraghanau syādīlī karavālikā

(2.7.1115) bhindipālaḥ sṛgastulyau parighaḥ parighātinaḥ

(2.7.1116) dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ

(2.7.1117) syācchstrī cāsiputrī ca churikā cāsidhenukā

(2.7.1118) vā puṃsi śalyaṃ śaṅkurnā sarvalā tomaro 'striyām

(2.7.1119) prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ

(2.7.1120) sarvābhisāraḥ sarvaughaḥ sarvasannahanārthakaḥ

(2.7.1121) lohābhisāro 'strabhṛtāṃ rājñānāṃ nīrājanāvidhiḥ

(2.7.1122) yatsenayābhigamanamarau tadabhiṣeṇanam

(2.7.1123) yātrā vrajyābhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ

(2.7.1124) syādāsāraḥ prasaraṇaṃ pracakraṃ calitārthakam

(2.7.1125) ahitānpratyabhītasya raṇe yānamabhikramaḥ

(2.7.1126) vaitālikā bodhakarāścākrikā ghāṇṭikārthakāḥ

(2.7.1127) syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ

(2.7.1128) saṃśaptakāstu samayāt saṃgrāmādanivartinaḥ

(2.7.1129) reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ

(2.7.1130) cūrṇe kṣodaḥ samutpiñjapiñjalau bhṛśamākule

(2.7.1131) patākā vaijayantī syātketanaṃ dhvajamastriyām

(2.7.1132) sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā

(2.7.1133) ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyām

(2.7.1134) āhopuruṣikā darpādyā syātsaṃbhāvanātmani

(2.7.1135) ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ

(2.7.1136) draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca

(2.7.1137) śaktiḥ parākramḥ prāṇo vikramastvatiśaktitā

(2.7.1138) vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe

(2.7.1139) yuddhamāyodhanaṃ janyaṃ praghanaṃ pravidāraṇam

(2.7.1140) mṛdhamāskandanaṃ saṃkhyaṃ samīkaṃ sāṃparāyikam

(2.7.1141) astriyāṃ samarānīkaraṇāḥ kalahavigrahau

(2.7.1142) saṃprahārābhisaṃpāta kalisaṃsphoṭa saṃyugāḥ

(2.7.1143) abhyāmarda samāghaāta saṃgrāmābhyāgamāhavāḥ

(2.7.1144) samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ

(2.7.1145) niyuddhaṃ bāhuyuddhe 'tha tumulaṃ raṇasaṃkule

(2.7.1146) kṣvedā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā

(2.7.1147) krandanaṃ yodhasaṃrāvo bṛṃhitaṃ kariga{ji}ṛtam

(2.7.1148) visphāro dhanuṣaḥ svānaḥ patāhādambarao samau

(2.7.1149) prasabhaṃ tu balātkāro haṭho 'tha skhalitaṃ chalam

(2.7.1150) ajanyaṃ klībamutpāta upasa{ga}ṛḥ samaṃ trayam

(2.7.1151) mū{chā}ṛ tu kaśmalaṃ moho.āpyavama{da}ṛs tu pīdanam

(2.7.1152) abhyavaskandanaṃ tvabhyāsādanaṃ vijayo jayaḥ

(2.7.1153) vairaśuddhiḥ pratīkāro vairani{ya}ṛātanaṃ ca sā

(2.7.1154) pradrāvoddrāvasandrāva sandāvā vidravo dravaḥ

(2.7.1155) apakramo 'payānaṃ ca raṇe bhaṃgaḥ parājayaḥ

(2.7.1156) parājitaparābhūtau triṣu naṣṭatirohitau

(2.7.1157) pramāpaṇaṃ niba{ha}ṛṇaṃ nikāraṇaṃ viśāraṇam

(2.7.1158) pravāsanaṃ parāsanaṃ niṣūdanaṃ nihiṃsanam

(2.7.1159) ni{vā}ṛsanaṃ saṃjñapanaṃ ni{ga}ṛnthanamapāsanam

(2.7.1160) nista{ha}ṛṇaṃ nihananaṃ kṣaṇanaṃ pariva{ja}ṛnam

(2.7.1161) ni{vā}ṛpaṇaṃ viśasanaṃ māraṇaṃ pratighātanam

(2.7.1162) udvāsana pramathana krathanojjāsanāni ca

(2.7.1163) ālambhapiñjaviśaraghātonmāthavadhā api

(2.7.1164) syāt pañcatā kāladharmo diṣṭāntaḥ pralayo 'tyayaḥ

(2.7.1165) anto nāśo dvayor mṛtyur maraṇaṃ nidhano 'striyām

(2.7.1166) parāsuprāptapaṃcatvaparetapretasaṃsthitāḥ

(2.7.1167) mṛtapramītau triṣvete, citā cityā citiḥ striyām

(2.7.1168) kabandho 'strī kriyā yuktamapamūrdhakalevaram

(2.7.1169) śmaśānaṃ syāt pitṛvanaṃ kuṇapaḥ śavamastriyām

(2.7.1170) pragrahopagrahau bandyāṃ, kārā syāt bandhanālaye

(2.7.1171) pūṃsi bhūgnyasavaḥ prāṇāś caivaṃ, jīvo 'sudhāraṇam

(2.7.1172) āyur jīvitakālo, nā jīvatur jīvanauṣadham | iti kṣatriyavargaḥ

vaiśyavargaḥ|

(2.8.1173) ūravya ūruja aryā vaiśyā bhūmispṛśo viśaḥ | atha vaiśyavargaḥ

(2.8.1174) ājīvo jīvikā vā{tā}ṛ vṛttir va{ta}ṛnajīvane

(2.8.1175) striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ

(2.8.1176) sevā śvavṛttiranṛtaṃ kṛśiruñchaśilaṃ tvṛtam

(2.8.1177) dve yācitāyācitayor yathāsaṃkhyṃ mṛtāmṛte

(2.8.1178) satyānṛtaṃ vaṇigbhāvaḥ, syādṛṇaṃ pa{yu}ṛdañcanam

(2.8.1179) uddhāro '{tha}ṛprayogas tu kusīdaṃ vṛddhijīvikā

(2.8.1180) yāñcayāptaṃ yācitakaṃ nimayādāpamityakam

(2.8.1181) uttama{ṇā}ṛ 'dhama{ṇau}ṛ dvau prayoktṛ grāhakau kramāt

(2.8.1182) kusīdiko vā{dhu}ṛṣiko vṛddhyājīvaś ca vārdhuṣiḥ

(2.8.1183) kṣetrājīvaḥ ka{ṣa}ṛkaśca kṛṣikaś ca kṛṣīvalaḥ

(2.8.1184) kṣetraṃ vraiheyaśāleyaṃ vrīhiśālyudbhavocitam

(2.8.1185) yavyaṃ yavakyaṃ yaṣṭikyaṃ yavādibhavanaṃ hi yat

(2.8.1186) tilyatailīnavan māṣomāṇubhaṅgādvirūpatā

(2.8.1187) maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam

(2.8.1188) śākakṣetrādike śākaśākataṃ śākaśākinam

(2.8.1189) bījākṛtaṃ tūprakṛṣṭe sītyaṃ kṛṣṭaṃ ca halyavat

(2.8.1190) triguṇākṛtaṃ tṛtīyākṛtaṃ trihalyaṃ trisītyamapi tasmin

(2.8.1191) dviguṇākṛte tu sa{va}ṛṃ pū{va}ṛṃ śambākṛtamapīha

(2.8.1192) droṇāḍhakādi vāpādau drauṇikāḍhakikādayaḥ

(2.8.1193) Kharīvāpas tu khārīka uttma{ṇā}ṛdayas triṣu

(2.8.1194) punnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu

(2.8.1195) kaidārakaṃ syāt kaidā{ya}ṛṃ kṣetraṃ kaidārikaṃ gaṇe

(2.8.1196) loṣṭāni leṣṭavaḥ puṃsi koṭiśo loṣṭabhedanaḥ

(2.8.1197) prājanaṃ todanaṃ totraṃ khanitramavadāraṇe

(2.8.1198) dātraṃ lavitramābandho yotraṃ yoktramatho phalam

(2.8.1199) nirīṣaṃ kuṭakaṃ phālaḥ kṛṣako lāṃgalaṃ halam

(2.8.1200) godāraṇaṃ ca sīro 'tha śamyā strī yugakīlakaḥ

(2.8.1201) īṣa lāṃgaladaṃḍaḥ syāt sīta lāṅgalapaddhatiḥ

(2.8.1202) puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane

(2.8.1203) āśur vrīhiḥ pāṭalaḥ syācchitaśūkayavau samau

(2.8.1204) tokmas tu tatra harite kalāyas tu satīnakaḥ

(2.8.1205) hareṇureṇukau cāsmin koradūṣas tu kodravaḥ

(2.8.1206) maṃgalyako masūro 'tha makuṣṭhaka mayuṣṭhakau

(2.8.1207) vanamudge sa{ṣa}ṛpe tu dvau taṃtubhakadambakau

(2.8.1208) siddhārthas tveṣa dhavalo godhūmaḥ sumanaḥ samau

(2.8.1209) syād yāvakas tu kulmāṣaś caṇako harimanthakaḥ

(2.8.1210) dvau tile tilapejaś ca tilapiñjaś ca niṣphale

(2.8.1211) kṣavaḥ kṣutābhijanano rājikā kṛṣṇikāsurī

(2.8.1212) striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā

(2.8.1213) mātulānī tu bhaṅgāyāṃ vrīhi bhedas tvaṇuḥ pumān

(2.8.1214) kiṃśāruḥ sasyaśūkaṃ syāt kaṇiśaṃ sasyamañjarī

(2.8.1215) dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ

(2.8.1216) nāḍī nālaṃ ca kāṇḍo 'sya palālostrī sa niṣphalaḥ

(2.8.1217) kaḍaṅgaro busaṃ klībe dhānyatvaci tuṣaḥ pumān

(2.8.1218) śūko 'strī ślakṣṇatīkṣṇāgre śamī śimbā triṣūttare

(2.8.1219) ṛddhamāvasitaṃ dhānyaṃ pūtaṃ tu bahulīkṛtam

(2.8.1220) māṣādayaḥ śamīdhānye śūkadhānye yavādayaḥ

(2.8.1221) śālayaḥ kalamādyāś ca ṣaṣṭikādyāś ca puṃsyamī

(2.8.1222) tṛṇadhānyāni nīvārāḥ strī gavedhur gavedhukā

(2.8.1223) ayograṃ musalo 'strī syādudūkhalamulūkhalam

(2.8.1224) prasphoṭanaṃ śū{pa}ṛmastrī cālanī tita{u}ḥ pumān

(2.8.1225) syūtaprasevau kaṇḍolapiṭau kaṭakiliñjakau

(2.8.1226) samānau rasavatyāṃ tu pākasthānamahānase

(2.8.1227) paurogavas tadadhyakṣaḥ sūpakārās tu ballavāḥ

(2.8.1228) ārālikā āndhasikāḥ sūdā audanikā guṇāḥ

(2.8.1229) āpūpikaḥ kāndaviko bhakṣyakāra ime triṣu

(2.8.1230) aśmantamuddhānamadhiśrayaṇī cullirantikā

(2.8.1231) aṅgāradhānika.āṃgāraśakaṭyapi hasantyapi

(2.8.1232) hasanyapyatha na strī syādaṅgāro 'lātamulmukam

(2.8.1233) klībe 'mbarīpaṃ bhrāṣṭro nā kandur vā svedanī striyām

(2.8.1234) aliñjaraḥ syānmaṇikaṃ ka{ka}ṛ{yya}ṛlur galantikā

(2.8.1235) piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ

(2.8.1236) ghaṭaḥ kuṭanipāvastrī śarāvo va{dha}ṛmānakaḥ

(2.8.1237) ṛjīṣaṃ piṣṭapacanaṃ kaṃso 'strī pānabhājanam

(2.8.1238) kutūḥ kṛtteḥ snehapātraṃ saivālpā kutupaḥ pumān

(2.8.1239) sa{va}ṛmāvapanaṃ bhāṇḍaṃ pātrāmatre ca bhājanam

(2.8.1240) da{vi}ṛḥ kambiḥ khajākā ca syāt taddūr dāruhastakaḥ

(2.8.1241) astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā

(2.8.1242) kalambaś ca kadambaś ca veṣavāra upaskaraḥ

(2.8.1243) tintiḍīkaṃ ca cukraṃ ca vṛkṣāmlamatha vellajam

(2.8.1244) marīcaṃ kolakaṃ kṛṣṇabhūṣaṇaṃ dha{ma}ṛpattanam

(2.8.1245) jīrako jaraṇo 'jāji kaṇāḥ kṛṣṇe tu jīrake

(2.8.1246) suṣavī kāravī pṛthvī pṛthuḥ kālopakuñjikā

(2.8.1247) ārdrakaṃ śṛṅgaberaṃ syādatha chatrā vitunnakam

(2.8.1248) kustumbaru ca dhānyākamatha śuṇṭhī mahauṣadham

(2.8.1249) strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam

(2.8.1250) āranālakasauvīrakulmāṣa 'bhiśutāni ca

(2.8.1251) avantisomadhānyāmlakuñjalāni ca kāñjike

(2.8.1252) sahasravedhi jatukaṃ balhīkaṃ hiṅgu rāmaṭham

(2.8.1253) tatpatrī kāravī pṛthvī bāṣpikā kabarī pṛthuḥ

(2.8.1254) niśākhyā kāñcanī pītā haridrā varava{ṇi}ṛnī

(2.8.1255) sāmudraṃ yat tu lavaṇamakṣīvaṃ vaśiraṃ ca tat

(2.8.1256) saindhavo 'strī śītaśivaṃ māṇimanthaṃ ca sindhuje

(2.8.1257) raumakaṃ vasukaṃ pākyaṃ biḍaṃ ca kṛtake dvayam

(2.8.1258) sauvarcale 'kṣarucake tilakaṃ tatra mecake

(2.8.1259) matsyanḍī phāṇitaṃ khaṇḍavikāre śarkarā sitā

(2.8.1260) kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā

(2.8.1261) syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ

(2.8.1262) śūlākṛtaṃ bhaṭitraṃ ca śūlyamukhyaṃ tu paiṭharam

(2.8.1263) praṇītamupasaṃpannaṃ prayastaṃ syātsusaṃskṛtam

(2.8.1264) syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same

(2.8.1265) cikkaṇaṃ masṛṇaṃ snigdhaṃ tulye bhāvitavāsite

(2.8.1266) āpakkaṃ paulirabhyūṣo lājāḥ puṃbhūmni cākṣatāḥ

(2.8.1267) pṛthakaḥ syāccipiṭako dhānā bhṛṣṭayave striyaḥ

(2.8.1268) pūpo 'pūpaḥ piṣṭakaḥ syātkarambho dadhisaktavaḥ

(2.8.1269) bhissā strī bhaktamandho 'nnamodano 'strī sa dīdiviḥ

(2.8.1270) bhissaṭā dagdhikā sarvarasāgre maṇḍamastriyām

(2.8.1271) māsarācāmanisrāvā maṇḍe bhaktasamudbhave

(2.8.1272) yavāgūruṣṇikā śrāṇā vilepī taralā ca sā

(2.8.1273) mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ

(2.8.1274) gavyaṃ triṣu gavāṃ sarvaṃ goviḍgomayastriyām

(2.8.1275) tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payassamam

(2.8.1276) payasyamājyadadhyādi trapsyaṃ dadhi dhanetarat

(2.8.1277) ghṛtamājyaṃ haviḥ sarpir navanītaṃ navodghṛtam

(2.8.1278) tattu haiyaṅgavīnaṃ yat hyoghodohodbhavaṃ gṛtam

(2.8.1279) danḍāhataṃ kālaśeyamariṣṭamapi gorasaḥ

(2.8.1280) takraṃ hyudaśvin mathitaṃ pādāmbvardhāmbu nirjalam

(2.8.1281) manḍam dadhibhavaṃ mastu pīyūṣo 'bhinavaṃ payaḥ

(2.8.1282) aśanāyā bubhukṣā kṣud grāsastu kavalaḥ pumān

(2.8.1283) sapītiḥ strī tulyapānaṃ sagdhiḥ strī sahabhojanam

(2.8.1284) udanyā tu pipāsā tṛṭ tarpo jagdhistu bhojanam

(2.8.1285) jemanaṃ leha āhāro nighāso nyāda ityapi

(2.8.1286) sauhityaṃ tarpaṇaṃ tṛptiḥ phelā bhuktasamujjhitam

(2.8.1287) kāmaṃ prakāmaṃ paryāptaṃ nikāmeṣṭaṃ yathepsitam

(2.8.1288) gope gopāla gosaṃkhya godhugābhīra vallavāḥ

(2.8.1289) gomahiṣyādikaṃ pādabandhanaṃ dvau gavīśvare

(2.8.1290) gomān gomī gokulaṃ tu godhanaṃ syātgavāṃ vraje

(2.8.1291) triṣvāśitaṃgavīnaṃ tadgāvo yatrāśitāḥ purā

(2.8.1292) ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ

(2.8.1293) anaḍvān saurabheyo gaurukṣṇāṃ saṃhatiraukṣakam

(2.8.1294) gavyā gotrā gavāṃ vatsadhenvor vātsakadhainuke

(2.8.1295) ukṣā mahān mahokṣaḥ syādvṛddhokṣastu jaradgavaḥ

(2.8.1296) utpanna ukṣā jātokṣaḥ sadyo jātastu tarṇakaḥ

(2.8.1297) śakṛtkaristu vatsasyād damyavatsatarau samau

(2.8.1298) ārṣabhyaḥ ṣaṇḍatāyogyaḥ ṣaṇḍo gopatiriṭcaraḥ

(2.8.1299) skandhadeśe svasya vahaḥ sāsnā tu galakambalaḥ

(2.8.1300) syānnastitastu nasyotaḥ praṣṭhavāḍ yugapārśvagaḥ

(2.8.1301) yugādīnāṃ tu voḍhāro yugyaprāsaṃgyaśākaṭāḥ

(2.8.1302) khanati tena tadvoḍhāsyedaṃ hālikasairikau

(2.8.1303) dhurvahe dhurya dhaureya dhurīṇāḥ sadhurandharāḥ

(2.8.1304) ubhāvekadhurīṇaikadhurāvekadhurāvahe

(2.8.1305) sa tu sarvadhurīṇaḥ syādyo vai sarvadhurāvahaḥ

(2.8.1306) māheyī saurabheyī gaurusrā mātā ca śṛṅgiṇī

(2.8.1307) arjunyaghnyā rohiṇī syāduttamā goṣu naucikī

(2.8.1308) varṇādibhedātsaṃjñāḥ syuḥ śabalīdhavalādayaḥ

(2.8.1309) dvihāyanī dvivarṣā gaurekābdā tvekahāyanī

(2.8.1310) caturabdā caturhāṇyevaṃ tryabdā trihāyaṇī

(2.8.1311) vaśā vandhyāvatokā tu sravadgarbhātha sandhinī

(2.8.1312) ākrāntā vṛṣabheṇātha vehad garbhopaghātinī

(2.8.1313) kālyopasaryā prajane praṣṭhauhī bālagarbhiṇī

(2.8.1314) syādacaṇḍī tu sukarā bahusūtiḥ pareṣṭukā

(2.8.1315) ciraprasūtā baṣkayaṇī dhenuḥ syātnavasūtikā

(2.8.1316) suvratā sukhasandohyā pīnodhnī pīvarastanī

(2.8.1317) droṇakṣīrā droṇadugdhā dhenuṣyā bandhake sthitā

(2.8.1318) samāṃsamīnā sā yaiva prativarṣaprasūtaye

(2.8.1319) ūdhastu klībamāpīnaṃ samau śivakakīlakau

(2.8.1320) na pumsi dāma sandānaṃ paśurajjustu dāmanī

(2.8.1321) vaiśākhamanthamanthāna manthāno manthadanḍake

(2.8.1322) kuṭharo danḍaviṣkambho manthanī gargarī same

(2.8.1323) uṣṭre kramelakamayamahāṅgāḥ karabhaḥ śiśuḥ

(2.8.1324) karabhāḥ syuḥ śṛṅkhalakā dāravaiḥ pādabandhanaiḥ

(2.8.1325) ajā cchāgī śubhacchāgabastacchagalakā aje

(2.8.1326) meḍhrorabhroraṇorṇāyu meṣa vṛṣṇaya eḍake

(2.8.1327) uṣṭrorabhrājavṛnde syādauṣṭrakaurabhrakājakam

(2.8.1328) cakrīvantastu vāleyā rāsabhā gardabhāḥ kharāḥ

(2.8.1329) vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik

(2.8.1330) paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ

(2.8.1331) vikretā syādvikrayikaḥ krāyikakrayikau samau

(2.8.1332) vāṇijyaṃ tu vaṇijyā syān mūlyaṃ vasno 'pyavakrayaḥ

(2.8.1333) nīvī paripaṇo mūladhanaṃ lābho 'dhikaṃ phalam

(2.8.1334) paridānaṃ parīvarto naimeyaniyamāvapi

(2.8.1335) pumānupanidhirnyāsaḥ pratidānaṃ tadarpaṇam

(2.8.1336) kraye prasāritaṃ krayyaṃ kreyaṃ kretavyamātrake

(2.8.1337) vikreyaṃ paṇitavyaṃ ca paṇyaṃ krayyādayastriṣu

(2.8.1338) klībe satyāpanaṃ satyaṅkāraḥ satyākṛtiḥ striyām

(2.8.1339) vipaṇo vikrayaḥ saṃkhyāḥ saṃkhyeye hyādaśa triṣu

(2.8.1340) viṃśatyādyāḥ sadaikatve sarvāḥ saṃkhyeyasaṃkhyayoḥ

(2.8.1341) saṃkhyārthe dvibahutve stas tāsu cānavateḥ striyaḥ

(2.8.1342) paṅkteḥ śatasahasrādi kramāddaśaguṇottaram

(2.8.1343) yautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam

(2.8.1344) mānaṃ tulāṅguliprasthair guñjāḥ pañjādyamāṣakaḥ

(2.8.1345) te ṣoḍaśākṣaḥ karṣo 'strī palaṃ karṣacatuṣṭayam

(2.8.1346) suvarṇabistau hemno 'kṣe kurubistastu tatpale

(2.8.1347) tulā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ

(2.8.1348) ācito daśa bhārāḥ syuḥ śākaṭo bhāra ācitaḥ

(2.8.1349) kārṣāpaṇaḥ kārṣikaḥ syāt kārṣike tāmrike paṇaḥ

(2.8.1350) astriyāmāḍhakadroṇau khārī vāho nikuñcakaḥ

(2.8.1351) kuḍavaḥ prastha ityādyāḥ parimāṇārthakāḥ pṛthak

(2.8.1352) pādasturīyo bhāgaḥ syādaṃśabhāgau tu vaṇṭake

(2.8.1353) dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu

(2.8.1354) hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api

(2.8.1355) syātkośaśca hiraṇyaṃ ca hemarūpye kṛtākṛte

(2.8.1356) tābhyāṃ yadanyat tatkupyaṃ rūpyaṃ tad dvayamāhatam

(2.8.1357) gārutmataṃ marakatamaśmagarbho harinmaṇiḥ

(2.8.1358) śoṇaratnaṃ lohitakaḥ padmarāgo 'tha mauktikam

(2.8.1359) muktātha vidrumaḥ puṃsi pravālaṃ punnapuṃsakam

(2.8.1360) ratnaṃ maṇirdvayoraśmajātau muktādike 'pi ca

(2.8.1361) svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hemakāṭakam

(2.8.1362) tapanīyaṃ śātakumbhaṃ gāṅgeyaṃ bharma karvuram

(2.8.1363) cāmīkaraṃ jātarūpaṃ mahārajatakāñcane

(2.8.1364) rukmaṃ kārtasvaraṃ jāmbūnadamaṣṭāpado 'striyām

(2.8.1365) alaṅkārasuvarṇaṃ yacchṛṅgīkanakamityadaḥ

(2.8.1366) durvarṇaṃ rajataṃ rūpyaṃ kharjūraṃ śvetamityapi

(2.8.1367) rītiḥ striyāmārakūṭo na striyāmatha tāmrakam

(2.8.1368) śulbaṃ mlecchamukhaṃ dvyaṣṭavariṣṭodumbarāṇi ca

(2.8.1369) loho 'strī śastrakaṃ tīkṣṇaṃ pinḍaṃ kālāyasāyasī

(2.8.1370) aśmasāro 'tha maṇḍūraṃ siṃhāṇamapi tanmale

(2.8.1371) sarvaṃ ca taijasaṃ lauhaṃ vikārastvayasaḥ kuśī

(2.8.1372) kṣāraḥ kāco 'tha capalo rasaḥ sūtaśca pārade

(2.8.1373) gavalaṃ māhiṣaṃ śṛṅgamabhrakaṃ girijāmale

(2.8.1374) srotoñjanaṃ tu mauvīraṃ kāpotāñjanayāmune

(2.8.1375) tutthāñjanaṃ śikhigrīvaṃ vitunnakamayūrake

(2.8.1376) karparī dāviṃkākkātodbhavaṃ tutthaṃ rasāñjanam

(2.8.1377) rasagarbhaṃ tārkṣyaśailaṃ gandhāśmani tu gandhikaḥ

(2.8.1378) saugandhikaśca cakṣuṣyākulālyau tu kulatthikā

(2.8.1379) rītipuṣpaṃ puṣpake tu puṣpakaṃ kusumāñjanam

(2.8.1380) piñjaraṃ pītanaṃ tālamālaṃ ca haritālake

(2.8.1381) gaireyamarthyaṃ girijamaśmajaṃ ca śilājatu

(2.8.1382) volagandharasaprāṇapiṇḍagoparasāḥ samāḥ

(2.8.1383) ḍiṇḍīro 'bdhikaphaḥ phenaḥ sindūraṃ nāgasaṃbhavam

(2.8.1384) nāgasīsakayogeṣṭavaprāṇi triṣu piñcaṭam

(2.8.1385) raṅgavaṅge atha picus tūlo 'tha kamalottaram

(2.8.1386) syātkusumbhaṃ vahniśikhaṃ mahārajanamityapi

(2.8.1387) meṣakambala ūrṇāyuḥ śaśorṇaṃ śaśalomani

(2.8.1388) madhu kṣaudraṃ mākṣikādi madhūcchiṣṭaṃ tu sikthakam

(2.8.1389) manaḥśilā manoguptā manohvā nāgajihvikā

(2.8.1390) naipālī kunaṭī golā yavakṣāro yavāgrajaḥ

(2.8.1391) pākyo 'tha sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ

(2.8.1392) sauvarcalaṃ syādrucakaṃ tvakkṣīrī vaṃśarocanā

(2.8.1393) śigrujaṃ śvetamāricaṃ moraṭaṃ mūlamaikṣavam

(2.8.1394) granthikaṃ pippalīmūlaṃ caṭikāśira ityapi

(2.8.1395) golomī bhūtakeśo nā patrāṅgaṃ raktacandanam

(2.8.1396) trikaṭu tryūpaṇaṃ vyopaṃ triphalā tu phalatrikam

| iti vaiśyavargaḥ 9, atra mūlaślokāḥ 111

śūdravargaḥ|

(2.8.1397) śūdrāś cāvaravarṇāś ca vṛṣalāś ca jaghanyajāḥ | atha śūdravargaḥ

(2.8.1398) ācaṇḍālāt tu saṃkīrṇā ambaṣṭhakaraṇādayaḥ

(2.8.1399) śūdrāviśos tu karaṇo 'mbaṣṭho vaiśyādvijanmanoḥ

(2.8.1400) śūdrākṣatriyayorugro māgadhaḥkṣatriyāviśoḥ

(2.8.1401) māhiṣo 'ryākṣatriyayoḥ kṣattāryāśūdrayoḥ sutaḥ

(2.8.1402) brāhmaṇyāṃ kṣatriyāt sūtas tasyāṃ vaidehako viśaḥ

(2.8.1403) rathakāras tu māhiṣyāt karaṇyāṃ yasya saṃbhavaḥ

(2.8.1404) syāc caṇḍālas tu janito brāhmaṇyāṃ vṛṣalena yaḥ

(2.8.1405) kāruḥ śilpī saṃhatais tair dvayoḥ śreṇiḥ sajātibhiḥ

(2.8.1406) kulakaḥ syāt kulaśreṣṭhī mālākāras tu mālikaḥ

(2.8.1407) kumbhakāraḥ kulālaḥ syāt palagaṇḍas tu lepakaḥ

(2.8.1408) tantuvāyaḥ kuvindaḥ syāt tunnavāyas tu saucikaḥ

(2.8.1409) raṅgājīvaś citrakaraḥ śastramārjo 'si dhāvakaḥ

(2.8.1410) pādakṛc carmakāraḥ syād vyokāro lohakārakaḥ

(2.8.1411) nāḍindhamaḥ svarṇakāraḥ kalādo rukmakārakaḥ

(2.8.1412) syācchāṅkhikaḥ kāmbavikaḥ śaulbikas tāmrakuṭṭakaḥ

(2.8.1413) takṣā tu vardhakis tvaṣṭā rathakāraś ca kāṣṭhataṭ

(2.8.1414) grāmādhīno grāmatakṣaḥ kauṭatakṣo 'nadhīnakaḥ

(2.8.1415) kṣurī muṇḍī divākīrtināpitāntāvasāyinaḥ

(2.8.1416) nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ

(2.8.1417) jābālaḥ syādajājīvo devājīvas tu devalaḥ

(2.8.1418) syān māyā śāmbarī māyākāras tu pratihārakaḥ

(2.8.1419) śailālinas tu śailūṣā jāyājīvāḥ kṛśāśvinaḥ

(2.8.1420) bharatā ityapi naṭāś cāraṇās tu kuśīlavāḥ

(2.8.1421) mārdaṅgikā maurajikāḥ pāṇivādās tu pāṇighāḥ

(2.8.1422) veṇudhmāḥ syur vaiṇavikā vīṇāvādās tu vaiṇikāḥ

(2.8.1423) jīvāntakaḥ śākuniko dvau vāgurikajālikau

(2.8.1424) vaitaṃsikaḥ kauṭikaś ca māṃsikaś ca samaṃ trayam

(2.8.1425) bhṛtako bhṛtibhuk karmakaro vaitaniko 'pi saḥ

(2.8.1426) vārtāvaho vaivadhiko bhāravāhas tu bhārikaḥ

(2.8.1427) vivarṇaḥ pāmaro nīcaḥ prākṛtaś ca pṛthagjanaḥ

(2.8.1428) nihīno 'pasado jālmaḥ kṣullakaś cetaraś ca saḥ

(2.8.1429) bhṛtye dāseradāseyadāsagopyakaceṭakāḥ

(2.8.1430) niyojyakiṅkarapraiṣyabhujiṣyaparicārakāḥ

(2.8.1431) parācitapariskandaparajātaparaidhitāḥ

(2.8.1432) māndas tundaparimṛja ālasyaḥ śītako 'laso 'nuṣṇaḥ

(2.8.1433) dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaś ca

(2.8.1434) caṇḍālaplavamātaṅgadivākīrtijanaṅgamāḥ

(2.8.1435) nipādaśvapacāvantevāsicāṇḍālapukkasāḥ

(2.8.1436) bhedāḥ | kirātaśabarapulindā mlecchajātayaḥ

(2.8.1437) vyādho mṛgavadhājīvo mṛgayur lubdhako 'pi saḥ

(2.8.1438) kauleyakaḥ sārameyaḥ kukkuro mṛgadaṃśakaḥ

(2.8.1439) śunako bhapakaḥ śvā syādalarkas tu sa yogitaḥ

(2.8.1440) śvā viśvakadrur mṛgayākuśalaḥ saramā śunī

(2.8.1441) viṭcaraḥ sūkaro grāmyo varkaras taruṇaḥ paśuḥ

(2.8.1442) ācchodanaṃ mṛgavyaṃ syādākheṭomṛgayā striyām

(2.8.1443) dakṣiṇārur lubdhayogād dakṣiṇermā kuraṅgakaḥ

(2.8.1444) cauraikāgārikastenadasyutaskaramopakāḥ

(2.8.1445) pratirodhiparāskandipāṭaccaramalimlucāḥ

(2.8.1446) caurikā stainyacaurye ca steyaṃ loptraṃ tu taddhane

(2.8.1447) vītaṃsas tūpakaraṇaṃ bandhane mṛgapakṣiṇām

(2.8.1448) unmāthaḥ kūṭayantraṃ syād vāgurā mṛgabandhanī

(2.8.1449) śulbaṃ varāṭakaṃ strī tu rajjus triṣu vaṭī guṇaḥ

(2.8.1450) udghāṭanaṃ ghaṭīyantraṃ salilodvāhanaṃ praheḥ

(2.8.1451) puṃsi vemā vāyadaṇḍaḥ sūtrāṇi nari tantavaḥ

(2.8.1452) vāṇir vyūtiḥ striyau tulye pustaṃ lepyādikarmaṇi

(2.8.1453) pāñcālikā puttrikā syād vastradantādibhiḥ kṛtā

(2.8.1454) jatutrapuvikāre tu jātupaṃ trāpuṣaṃ triṣu

(2.8.1455) piṭakaḥ peṭakaḥ peṭāmañjūṣātha vihaṅgikā

(2.8.1456) bhārayaṣṭis tadālambi śikyaṃ kāco 'tha pādukā

(2.8.1457) pādūrupānat strī saivānupadīnā padāyatā

(2.8.1458) naddhnī vardhnī varatrā syādaśvādes tāḍanī kaśā

(2.8.1459) cāṇḍālikā tu kaṇḍola vīṇā caṇḍālavallakī

(2.8.1460) nārācī syādeṣaṇikā śāṇas tu nikaṣaḥ kaṣaḥ

(2.8.1461) vraścanaḥpatraparaśurīpikā tūlikā same

(2.8.1462) taijasāvartanī mūṣā bhastrā carmaprasevikā

(2.8.1463) āsphoṭanī vedhanikā kṛpāṇī kartarī same

(2.8.1464) vṛkṣādanī vṛkṣabhedī ṭaṅkaḥ pāṣāṇadāraṇaḥ

(2.8.1465) krakaco 'strī karapatramārā carmaprabhedhikā

(2.8.1466) sūrmī sthūṇāyaḥpratimā śilpaṃ karma kalādikam

(2.8.1467) pratimānaṃ pratibimbaṃ pratimā pratiyātanā praticchāyā

(2.8.1468) pratikṛtirarcā puṃsi pratinidhirupamopamānaṃ syāt

(2.8.1469) vācyaliṅgāḥ samas tulyaḥ sadṛkṣaḥ sadṛśaḥ sadṛk

(2.8.1470) sādhāraṇaḥ samānaś ca syuruttarapade tvamī

(2.8.1471) nibhasaṃkāśanīkāśapratīkāśopamādayaḥ

(2.8.1472) karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam

(2.8.1473) bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi

(2.8.1474) surā halipriyā hālā parisrud varuṇātmajā

(2.8.1475) gandhottamāprasannerākādambaryaḥ parisrutā

(2.8.1476) madirā kaśyamadye cāpyavadaṃśas tu bhakṣaṇam

(2.8.1477) śuṇḍāpānaṃ madasthānaṃ madhuvārā madhukramāḥ

(2.8.1478) madhvāsavo mādhavako madhu mādhvīkamadvayoḥ

(2.8.1479) maireyamāsavaḥ sīdhur mandako jagalaḥ samau

(2.8.1480) sandhānaṃ syādabhiṣavaḥ kiṇvaṃ puṃsi tu nagnahūḥ

(2.8.1481) kārottaraḥ surāmaṇḍa āpānaṃ pānaghoṣṭhikā

(2.8.1482) capako 'strī pānapātraṃ sarako 'pyanutarṣaṇam

(2.8.1483) dhūrto 'kṣadevī kitavo 'kṣadhūrto dyūtakṛt samāḥ

(2.8.1484) syur lagnakāḥ pratibhuvaḥ sabhikā dyūtakārakāḥ

(2.8.1485) dyūto 'striyāmakṣavatī kaitavaṃ paṇa ityapi

(2.8.1486) paṇo 'kṣeṣu glaho 'kṣās tu devanāḥ pāśakāś ca te

(2.8.1487) pariṇāyas tu śārīṇāṃ samantāt nayane 'striyām

(2.8.1488) aṣṭāpadaṃ śāriphalaṃ prāṇivṛttaṃ samāhvayaḥ

(2.8.1489) uktā bhūriprayogatvādekasmin ye 'tra yaugikāḥ

(2.8.1490) tāddharmyādanyato vṛttāvūtdyā liṅgāntare 'pi te

| iti śūdravargaḥ 10 atra mūlaślokāḥ 46 || kṣe ||

(2.8.1491) ityamarasiṃhakṛtau nāmaliṅgānuśāsane dvitīyaḥ kāṇḍo

(2.8.1492) bhūmyādiḥsāṅga eva samarthitaḥ | atra mūlaślokāḥ 735

(2.8.1493) sarve ca militvā 750 pra kā mū ślo 281 | kṣe ślo 18 sarve mi 299 |

(2.8.1494) evaṃ mū ślo 1017 kṣe ślo 32 sarve mi 1049

amarakośa evaṃ nāmaliṅgānuśāsanaṃ kāṇḍa 3 tṛtīyaṃ sāmānyakāṇḍam | atha viśeṣyanighnavargaḥ |

(3.0.1) viśeṣya nighnaiḥ saṃkīrṇair nānārthairavyayairapi (3.0.2) liṅgādi saṃgrahair vargāḥ sāmānye vargasaṃśrayāḥ

paribhāṣā |

(3.0.3) strīdārādyair yad viśeṣyaṃ yādṛśaiḥ prastutaṃ padaiḥ (3.0.4) guṇadravyakriyāśabdās tathā syus tasya bhedakāḥ (3.1.5) viśeṣyanighnavargaḥ (3.1.6) kṣemaṅkaro 'riṣṭatātiśśivatātiśśivaṅkaraḥ (3.1.7) sukṛtī puṇyavān dhanyo mahecchas tu mahāśayaḥ (3.1.8) hṛdayāluḥ suhṛdayo mahotsāho mahodyamaḥ (3.1.9) pravīṇe nipuṇābhijñavijñaniṣṇātaśikṣitāḥ (3.1.10) vaijñānikaḥ kṛtamukhaḥ kṛtī kuśala ityapi (3.1.11) pūjyaḥ pratīkṣyaḥ sāṃśayikaḥ saṃśayāpannamānasaḥ (3.1.12) dakṣiṇīyo dakṣiṇārhas tatra dakṣiṇya ityapi (3.1.13) syur vadānyasthūlalakṣyadānaśauṇḍā bahuprade (3.1.14) jaivātṛkaḥ syādāyuṣmānantarvāṇis tu śāstravit (3.1.15) parīkṣakaḥ kāraṇiko varadas tu samarddhakaḥ (3.1.16) harṣamāṇo vikurvāṇaḥ pramanā hṛṣṭamānasaḥ (3.1.17) durmanā vimanā antarmanāḥ syādutka unmanāḥ (3.1.18) dakṣiṇe saralodārau sukalo dātṛbhoktari (3.1.19) tatpare prasitāsaktāviṣṭārthodyukta utsukaḥ (3.1.20) pratīte prathitakhyātavitta vijñātaviśrutāḥ (3.1.21) guṇaiḥ pratīte tu kṛtalakṣaṇāhatalakṣaṇau (3.1.22) ibhya āḍhyo dhanī svāmī tvīśvaraḥ patirīśitā (3.1.23) adhibhūr nāyako netā prabhuḥ parivṛḍho 'dhipaḥ (3.1.24) adhikardhiḥ samṛddhaḥ syāt kuṭumbavyāpṛtas tu yaḥ (3.1.25) syādabhyāgārikas tasminnupādhiś ca pumānayam (3.1.26) varāṅgarūpopeto yassiṃhasaṃhanano hi saḥ (3.1.27) nirvāryaḥ kāryakartā yaḥ saṃpannaḥ satvasaṃpadā (3.1.28) avāci mūko 'tha manojavasaḥ pitṛsaṃnibhaḥ (3.1.29) satkṛtyālaṅkṛtāṃ kanyāṃ yo dadāti sa kūkudaḥ (3.1.30) lakṣmīvān lakṣmaṇaḥ śrīlaḥ śrīmān snigdhastu vatsalaḥ (3.1.31) syād dayāluḥ kāruṇikaḥ kṛpāluḥ sūratassamāḥ (3.1.32) svatantro 'pāvṛtaḥ svairī svacchando niravagrahaḥ (3.1.33) paratantraḥ parādhīnaḥ paravān nāthavānapi (3.1.34) adhīno nighna āyatto 'svacchando gṛhyako 'pyasau (3.1.35) khalapūḥ syād bahukaro dīrghasūtraś cirakriyaḥ (3.1.36) jālmo 'samīkṣyakārī syāt kuṇṭho mandaḥ kriyāsu yaḥ (3.1.37) karmakṣamo 'laṅkarmāṇaḥ kriyāvān karmasūdyataḥ (3.1.38) sa kārmaḥ karmaśīlo yaḥ karmaśūras tu karmaṭhaḥ (3.1.39) bharaṇyabhuk karmakaraḥ karmakāras tu tat kriyaḥ (3.1.40) apasnāto mṛtasnāta āmiṣaśī tu śauṣkulaḥ (3.1.41) bubhukṣitaḥ syāt kṣudhito jighatsuraśanāyitaḥ (3.1.42) parānnaḥ parapiṇḍādo bhakṣako ghasmaro 'dbharaḥ (3.1.43) ādyūnaḥ syādaudariko vijigīṣāvivarjite (3.1.44) ubhau tvātmambhariḥ kukṣimbhariḥ svodarapūrake (3.1.45) sarvānnīnas tu sarvānnabhojī gṛdhnustu gardhanaḥ (3.1.46) lubdho 'bhilāpukas tṛṣṇak samau lolupalolubhau (3.1.47) sonmādas tūnmadiṣṇuḥ syādavinītaḥ samuddhataḥ (3.1.48) matte śauṇḍotkaṭakṣībāḥ kāmuke kamitānukaḥ (3.1.49) kamraḥ kāmayitābhīkaḥ kamanaḥ kāmano 'bhikaḥ (3.1.50) vidheyo vinayagrāhī vacanesthita āśravaḥ (3.1.51) vaśyaḥ praṇeyo nibhṛtavinītapraśritāḥ samāḥ (3.1.52) dhṛṣṭe dhṛṣṇag viyātaś ca pragalbhaḥ pratibhānvite (3.1.53) syādadhṛṣṭe tu śālīno vilakṣo vismayānvite (3.1.54) adhīre kātaras traste bhīrubhīrukabhīlukāḥ (3.1.55) āśaṃsurāśaṃsitari gṛhayālur grahītari (3.1.56) śraddhāluḥ śraddhayā yukte patayālus tu pātuke (3.1.57) lajjāśīle 'patrapiṣṇur vandārurabhivādake (3.1.58) śarārur ghātuko hiṃsraḥ syād varddhiṣṇus tu varddhanaḥ (3.1.59) utpatiṣṇus tūtpatitālaṅkariṣṇus tu maṇḍanaḥ (3.1.60) bhūṣṇur śvaviṣṇur bhavitā vartiṣṇur vartanaḥ samau (3.1.61) nirākariṣṇuḥ kṣipnuḥ syāt sāndrasnigdhas tu meduraḥ (3.1.62) jñātā tu viduro vindur vikāsī tu vikasvaraḥ (3.1.63) visṛtvaro visṛmaraḥ prasārī ca visāriṇi (3.1.64) sahiṣṇuḥ sahanaḥ kṣantā titikṣuḥ kṣamitā kṣamī (3.1.65) krodhano 'marṣaṇaḥ kopī caṇḍas tvatyantakopanaḥ (3.1.66) jāgarūko jāgaritā ghūrṇitaḥ pracalāyitaḥ (3.1.67) svapnak śayālur nidrālur nidrāṇaśayitau samau (3.1.68) parāṅmukhaḥ parācīnaḥ syādavāṅpyadhomukhaḥ (3.1.69) devānañcati devadryaṅ viśvadryaṅ viśvagañcati (3.1.70) yassahāñcati sadhryaṅ sa sa tiryaṅ yastiro 'ñcati (3.1.71) vado vadāvado vaktā vāgīśo vākpatissamau (3.1.72) vācoyuktipaṭurvāgmī vāvadūko 'tivaktari (3.1.73) syāj jalpākas tu vācālo vācāṭo bahugarhyavāk (3.1.74) durmukhe mukharābaddhamukhau śaklaḥ priyamvade (3.1.75) lohalaḥ syādasphuṭavāg garhyavādī tu kadvadaḥ (3.1.76) samau kuvādakucarau syādasaumyasvaro 'svaraḥ (3.1.77) ravaṇaḥ śabdano nāndīvādī nāndīkaraḥ samau (3.1.78) jaḍo 'jña eḍamūkastu vaktuṃ śrotumaśikṣite (3.1.79) tūṣṇīṃśīlas tu tūṣṇīko nagno 'vāsā digambare (3.1.80) niṣkāsito 'vakṛṣṭaḥ syādapadhvastas tu dhikkṛtaḥ (3.1.81) āttagarvo 'bhibhūtaḥ syād dāpitaḥ sādhitaḥ samau (3.1.82) pratyādiṣṭo nirastaḥ syāt pratyākhyāto nirākṛtaḥ (3.1.83) nikṛtaḥ syād viprakṛto vipralabdhas tu vañcitaḥ (3.1.84) manohataḥ pratihataḥ pratibaddho hataś ca saḥ (3.1.85) adhikṣiptaḥ pratikṣipto baddhe kīlitasaṃyatau (3.1.86) āpanna āpatprāptaḥ syāt kāndiśīko bhayadrutaḥ (3.1.87) ākṣāritaḥ kṣārito 'bhiśaste saṃkasuko 'sthire (3.1.88) vyasanārtoparaktau dvau vihastavyākulau samau (3.1.89) viklavo vihvalaḥ syāt tu vivaśo 'riṣṭaduṣṭadhīḥ (3.1.90) kaśyaḥ kaśyārhe sannaddhe tvātatāyī vadhodyate (3.1.91) dveṣye tvakṣigato vadhyaḥ śīrṣacchedya imau samau (3.1.92) viṣyo viṣeṇa yo vadhyo musalyo musalena yaḥ (3.1.93) śiśvidāno 'kṛṣṇakarmā capalaś cikuraḥ samau (3.1.94) doṣaikadṛk purobhāgī nikṛtas tvanṛjuḥ śaṭhaḥ (3.1.95) karṇejapaḥ sūcakaḥ syāt piśuno durjanaḥ khalaḥ (3.1.96) nṛśaṃso ghātukaḥ krūraḥ pāpo dhūrtas tu vañcakaḥ (3.1.97) ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ (3.1.98) kadarye kṛpaṇakṣudrakimpacānamitampacāḥ (3.1.99) niḥsvas tu durvidho dīno daridro durgato 'pi saḥ (3.1.100) vanīyako yācanako mārgaṇo yācakārthinau (3.1.101) ahaṅkāravānahaṃyuḥ śubhaṃyus tu śubhānvitaḥ

(3.1.102) divyopapādukā devā nṛgavādyā jarāyujāḥ
(3.1.103) svedajāḥ kṛmidaṃśādyāḥ pakṣisarpādayo 'ṇḍajāḥ |
iti prāṇivargaḥ atra mūlaślokāḥ 50 ||

(3.1.104) udbhidas tarugulmādyā udbhidudbhijjamudbhidam (3.1.105) sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam (3.1.106) kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam (3.1.107) ramyaṃ manoharaṃ saumyaṃ bhadrakaṃ ramaṇīyakam (3.1.108) tadāsecanakaṃ tṛpter nāstyanto yasya darśanāt (3.1.109) abhīṣṭe 'bhīpsitaṃ hṛdyaṃ dayitaṃ vallabhaṃ priyam (3.1.110) nikṛṣṭapratikṛṣṭārvarephayāpyāvamādhamāḥ (3.1.111) kupūyakutsitāvadyakheṭagarhyāṇakāḥ samāḥ (3.1.112) malīmasaṃ tu malinaṃ kaccaraṃ maladūṣitam (3.1.113) pūtaṃ pavitraṃ medhyaṃ ca vīdhraṃ tu vimalārthakam (3.1.114) nirṇiktaṃ śodhitaṃ mṛṣṭaṃ niḥśodhyamanavaskaram (3.1.115) asāraṃ phalgu śūnyaṃ tu vaśikaṃ tucchariktake (3.1.116) klībe pradhānaṃ pramukhapravekānuttamottamāḥ (3.1.117) mukhyavaryavareṇyāś ca pravarho 'navarārdhyavat (3.1.118) parārdhyāgraprāgraharaprāgrayāgrayāgrīyamagriyam (3.1.119) śreyān śreṣṭhaḥ puṣkalaḥ syāt sattamaś cātiśobhane (3.1.120) syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ (3.1.121) siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthagocarāḥ (3.1.122) aprāgrayaṃ dvayahīne dve apradhānopasarjane (3.1.123) viśaṃkaṭaṃ pṛthu bṛhad viśālaṃ pṛthulaṃ mahat (3.1.124) vaḍroruvipulaṃ pīnapīvnī tu sthūlapīvare (3.1.125) stokālpakṣullakāḥ sūkṣmaṃ ślakṣṇaṃ dabhraṃ kṛśaṃ tanu (3.1.126) striyāṃ mātrā truṭiḥ puṃsi lavaleśakaṇāṇavaḥ (3.1.127) atyalpe 'lpiṣṭhamalpīyaḥ kanīyo 'ṇīya ityapi (3.1.128) prabhūtaṃ pracuraṃ prājyamadabhraṃ bahulaṃ bahu (3.1.129) puruhūḥ puru bhūyiṣṭhaṃ sphāraṃ bhūyaśa ca bhūri ca (3.1.130) paraḥ śatādyās te yeṣāṃ parā saṃkhyā śatādikāt (3.1.131) gaṇanīye tu gaṇeyaṃ saṃkhyāte gaṇitamatha samaṃ sarvam (3.1.132) viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni niḥśeṣam (3.1.133) samagraṃ sakalaṃ pūrṇamakhaṇḍaṃ syādanūnake (3.1.134) ghanaṃ nirantaraṃ sāndraṃ pelavaṃ viralaṃ tanu (3.1.135) samīpe nikaṭāsannasaṃnikṛṣṭasanīḍavat (3.1.136) sadeśābhyāśasavidhasamaryādasaveśavat (3.1.137) upakaṇṭhāntikābhyarṇābhyagrā apyabhito 'vyayam (3.1.138) saṃsakte tvavyavahitamapadāntaramityapi (3.1.139) nediṣṭhamantikatamaṃ syād dūraṃ viprakṛṣṭakam (3.1.140) davīyaś ca daviṣṭhaṃ ca sudūraṃ dīrghamāyatam (3.1.141) vartulaṃ nistalaṃ vṛttaṃ bandhuraṃ tūnnatānatam (3.1.142) uccaprāṃśūnnatodagrocchritāstuṅge 'tha vāmane (3.1.143) nyaṅnīcakharvahrasvāḥ syuravāgre 'vanatānatam (3.1.144) arālaṃ vṛjinaṃ jihmamūrmimat kuñcitaṃ natam (3.1.145) āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi (3.1.146) ṛjāvajihmapraguṇau vyaste tvapraguṇākulau (3.1.147) śāśvatas tu dhruvo nityasadātanasanātanāḥ (3.1.148) sthāsnuḥ sthirataraḥ stheyānekarūpatayā tu yaḥ (3.1.149) kālavyāpī sa kūṭasthaḥ sthāvaro jaṅgametaraḥ (3.1.150) cariṣṇu jaṅgamacaraṃ trasamiṅgaṃ carācaram (3.1.151) calanaṃ kampanaṃ kampraṃ calam lolaṃ calācalam (3.1.152) cañcalaṃ taralaṃ caiva pāriplavapariplave (3.1.153) atiriktaḥ samadhiko dhṛḍhasandhis tu saṃhataḥ (3.1.154) khakkhaṭaṃ kaṭhinaṃ krūraṃ kaṭhoraṃ niṣṭhuraṃ dhṛḍham (3.1.155) jaraṭhaṃ mūrtiman mūrtaṃ pravṛddhaṃ prauḍhamedhitam (3.1.156) purāṇe pratanapratnapurātanacirantanāḥ (3.1.157) pratyagro 'bhinavo navyo navīno nūtano navaḥ (3.1.158) nūtnaś ca sukumāraṃ tu komalaṃ mṛdulam mṛdu (3.1.159) anvaganvakṣamanuge 'nupadaṃ klībamavyayam (3.1.160) pratyakṣaṃ syādaindriyakamapratyakṣamatīndriyam (3.1.161) ekatāno 'nanyavṛttiraikāgraikāyanāvapi (3.1.162) apyekasarga ekāgryo 'pyekāyanagato 'pi saḥ (3.1.163) puṃsyādiḥ pūrvapaurastyaprathamādyā athāstriyām (3.1.164) anto jaghanyaṃ caramamantyapāścātyapaścimāḥ (3.1.165) moghaṃ nirarthakaṃ spaṣṭaṃ sphuṭaṃ pravyaktamulbaṇam (3.1.166) sādhāraṇaṃ tu sāmānyamekākī tveka ekakaḥ (3.1.167) bhinnārthakā anyatara ekaṃ tvo 'nyetarāvapi (3.1.168) uccāvacaṃ naikabhedamuccaṇḍamavilambitam (3.1.169) aruntudas tu marmaspṛgabādhaṃ tu nirargalam (3.1.170) prasavyaṃ pratikūlaṃ syādapasavyamapaṣṭhu ca (3.1.171) vāmaṃ śarīre savyaṃ syādapasavyaṃ tu dakṣiṇam (3.1.172) saṅkaṭam nā tu saṃbādhaḥ kalilaṃ gahanaṃ same (3.1.173) saṃkīrṇe saṃkulākīrṇe muṇḍitaṃ parivāpitam (3.1.174) granthitaṃ sanditaṃ dṛbdhaṃ visṛtaṃ vistṛtaṃ tatam (3.1.175) antargataṃ vismṛtaṃ syāt praāptapraṇihite same (3.1.176) vellitapreṅkhitādhūtacalitākampitā dhute (3.1.177) nuttanunnāstaniṣṭhayūtāviddhakṣipteritāḥ samāḥ (3.1.178) parikṣiptaṃ tu nivṛttaṃ mūṣitaṃ muṣitārthakam (3.1.179) pravṛddhaprasṛte nyastanisṛṣṭe guṇitāhate (3.1.180) nidigdhopacite gūḍhagupte guṇṭhitarūṣite (3.1.181) drutāvadīrṇe udgūrṇodyate kācitaśikyite (3.1.182) ghrāṇaghrāte digdhalipte samudaktoddhṛte same (3.1.183) veṣṭitaṃ syād valayitaṃ saṃvītaṃ ruddhamāvṛtam (3.1.184) rugṇaṃ bhugne 'tha niśitakṣṇutaśātānitejite (3.1.185) syād vināśonmukhaṃ pakvaṃ hrīṇahrītau tu lajjite (3.1.186) vṛtte tu vṛtavyāvṛttau saṃyojita upāhitaḥ (3.1.187) prāpyaṃ gamyaṃ samāsādyaṃ syannaṃ rīṇaṃ snutaṃ srutam (3.1.188) saṃgūḍhaḥ syāt saṃkalito 'vagītaḥ khyātagarhaṇaḥ (3.1.189) vividhaḥ syād bahuvidho nānārūpaḥ pṛthagvidhaḥ (3.1.190) avarīṇo dhikkṛtaś cāpyavadhvasto 'vacūrṇitaḥ (3.1.191) anāyāsakṛtaṃ phāṇṭaṃ svanitaṃ dhvanitam same (3.1.192) baddhe sandānitaṃ mūtamudditaṃ sanditaṃ sitam (3.1.193) niṣpakve kvathitaṃ pāke kṣīrājya haviṣāṃ śṛtam (3.1.194) nirvāṇo munivahnyādau nirvātas tu gate 'nile (3.1.195) pakvam pariṇate gūnaṃ hanne mīḍhaṃ tu mūtrite (3.1.196) puṣṭe tu puṣitaṃ soḍhe kṣāntamudvāntamudgate (3.1.197) dāntas tu damite śāntaḥ śamite prārthite 'rditaḥ (3.1.198) jñaptas tu Gyapite channaś chādite pūjite 'ñcitaḥ (3.1.199) pūrṇas tu pūrite kliṣṭaḥ kliśite 'vasite sitaḥ (3.1.200) pruṣṭapluṣṭoṣitā dagdhe taṣṭatvaṣṭau tanūkṛte (3.1.201) vedhitacchidritau viddhe vinnavittau vicārite (3.1.202) niṣprabhe vigatārokau vilīne vidrutadrutau (3.1.203) siddhe nirvṛttaniṣpannau dārite bhinnabheditau (3.1.204) ūtaṃ syūtamutaṃ ceti tritayaṃ tantu santate (3.1.205) syādarhite namasyitanamasitamapacāyitārcitāpacitam (3.1.206) varivasite varivasyitamupāsitaṃ copacaritaṃ ca (3.1.207) saṃtāpitasaṃtaptau dhūpita dhūpāyitau ca dūnaś ca (3.1.208) hṛṣṭo mattas tṛptaḥ prahlannaḥ pramuditaḥ prītaḥ (3.1.209) chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam (3.1.210) srastaṃ dhvastaṃ bhraṣṭaṃ skannaṃ pannaṃ cyutaṃ galitam (3.1.211) labdhaṃ prāptaṃ vinnaṃ bhāvitamāsāditaṃ ca bhūtam ca (3.1.212) anveṣitaṃ gaveṣitamanviṣṭaṃ mārgitaṃ mṛgitam (3.1.213) ārdraṃ sārdraṃ klinnaṃ timitaṃ smititaṃ samunnamuttaṃ ca (3.1.214) trātaṃ trāṇaṃ rakṣitamavitaṃ gopāyitaṃ ca guptaṃ ca (3.1.215) avagaṇitamavamatāvajñāte avamānitaṃ ca paribhūte (3.1.216) tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭe (3.1.217) uktaṃ bhāṣitamuditaṃ jalpitamākhyātamabhihitaṃ lapitam (3.1.218) buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate (3.1.219) urīkṛtamurarīkṛtamaṅgīkṛtamāśrutaṃ pratijñātam (3.1.220) saṃgīrṇaviditasaṃśrutasamāhitopaśrutopagatam (3.1.221) īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni (3.1.222) api gīrṇavarṇitābhiṣṭuteḍitāni stutārthāni (3.1.223) bhakṣitacarvitaliptapratyavasitagilitakhāditapsātam (3.1.224) abhyavahṛtānnajagdhagrastaglastāśitaṃ bhukte (3.1.225) kṣepiṣṭhakṣodiṣṭhapreṣṭhavariṣṭhasthaviṣṭhabaṃhiṣṭhāḥ (3.1.226) kṣiprakṣudrābhīpsitapṛthupīvarabahulaprakarṣārthāḥ (3.1.227) sādhiṣṭhadrāghiṣṭhaspheṣṭhagariṣṭhahrasiṣṭhavṛndiṣṭhāḥ (3.1.228) bāḍhavyāyatabahuguruvāmanavṛndārakātiśaye % iti viśeṣyanighnavargaḥ 1 atra mū ślo 112

saṃkīrṇavargaḥ |

(3.2.229) prakṛtipratyayārthādyaiḥ saṃkīrṇe liṅgamunnayet

| atha saṃkīrṇavargaḥ (3.2.230) karma kriyā tatsātatye gamye syuraparasparāḥ (3.2.231) sākalyāsaṃgavacane pārāyaṇaparāyaṇe (3.2.232) yadṛcchā svairitā hetuśūnyā tvāsthā vilakṣaṇam (3.2.233) śamathas tu śamaḥ śāntir dāntis tu damatho damaḥ (3.2.234) avadānaṃ karma vṛttaṃ kāmyadānaṃ pravāraṇam (3.2.235) vaśakriyā saṃvananaṃ mūlakarma tu kārmaṇam (3.2.236) vidhūnanaṃ vidhuvanaṃ tarpaṇaṃ prīṇanāvanam (3.2.237) paryāptiḥ syāt paritrāṇaṃ hastadhāraṇamityapi (3.2.238) sevanaṃ sīvanaṃ syūtir vidaraḥ sphuṭanaṃ bhidā (3.2.239) ākrośanamabhīṣaṅgaḥ saṃvedo vedanā na nā (3.2.240) saṃmūrcchanamabhivyāptir yāñcā bhikṣārthanārdanā (3.2.241) vardhanaṃ chedane 'tha dve ānandanasabhājane (3.2.242) āpracchannamathāmnāyaḥ saṃpradāyaḥ kṣaye kṣiyā (3.2.243) grahe grāho vaśaḥ kāntau rakṣṇas trāṇe raṇaḥ kaṇe (3.2.244) vyadho vedhe pacā pāke havo hūtau varo vṛttau (3.2.245) oṣaḥ ploṣe nayo nāye jyānir jīrṇau bhramo bhramau (3.2.246) sphātir vṛddhau prathā khyātau spṛṣṭiḥ pṛktau snavaḥ srave (3.2.247) edhā samṛddhau sphuraṇe sphuraṇā pramitau pramā (3.2.248) prasūtiḥ prasave ścyote prādhāraḥ klamathaḥ klame (3.2.249) utkarṣo 'tiśaye sandhiḥ śleṣe viṣaya āśraye (3.2.250) kṣipāyāṃ kṣepaṇaṃ gīrṇir girau guraṇamudyame (3.2.251) unnāya unnaye śrāyaḥ śrayaṇe jayane jayaḥ (3.2.252) nigādo nigade mādo mada udvega udbhrame (3.2.253) vimardanaṃ parimalo 'bhyupapattiranugrahaḥ (3.2.254) nigrahas tadviruddhaḥ syādabhiyogas tvabhigrahaḥ (3.2.255) muṣṭibandhas tu saṃgrāho ḍimbe ḍamaraviplavau (3.2.256) bandhanaṃ prasitiś cāraḥ sparśaḥ spraṣṭopataptari (3.2.257) nikāro viprakāraḥ syādākāras tviṅga iṅgitam (3.2.258) pariṇāmo vikāre dve same vikṛtivikriye (3.2.259) apahāras tvapacayaḥ samāhāraḥ samuccayaḥ (3.2.260) pratyāhāra upādānaṃ vihāras tu parikramaḥ (3.2.261) abhihāro 'bhigrahaṇaṃ nihāro 'bhyavakarṣaṇam (3.2.262) anuhāro 'nukāraḥ syādarthasyāpagame vyayaḥ (3.2.263) pravāhas tu pravṛttiḥ syāt pravaho gamanaṃ bahiḥ (3.2.264) viyāmo viyamo yāmo yamaḥ saṃyāmasaṃyamau (3.2.265) himsākarmābhicāraḥ syāj jāgaryā jāṃgarā dvayoḥ (3.2.266) vighno 'ntarāyaḥ pratyūhaḥ syādupaghno 'ntikāśraye (3.2.267) nirveśa upabhogaḥ syāt parisarpaḥ parikriyā (3.2.268) vidhuraṃ tu praviśleṣe 'bhiprāyaś chanda āśayaḥ (3.2.269) saṃkṣepaṇaṃ samasanaṃ paryavasthā virodhanam (3.2.270) parisaryā parīsāraḥ syādāsyā tvāsanā sthitiḥ (3.2.271) vistāro vigraho vyāsaḥ sa ca śabdasya vistaraḥ (3.2.272) saṃvāhanaṃ mardanaṃ syād vināśaḥ syādadarśanam (3.2.273) saṃstavaḥ syāt paricayaḥ prasaras tu visarpaṇam (3.2.274) nīvākas tu prayāmaḥ syāt saṃnidhiḥ saṃnikarṣaṇam (3.2.275) lavo 'bhilāṣo lavane niṣpāvaḥ pavane pavaḥ (3.2.276) prastāvaḥ syādapasaras trasaraḥ sūtraveṣṭanam (3.2.277) prajanaḥ syādupasaraḥ praśrayapraṇayau samau (3.2.278) dhīśaktir niṣkramo 'strī tu saṃkramo durgasaṃcaraḥ (3.2.279) pratyutkramaḥ prayogārthaḥ prakramaḥ syādupakramaḥ (3.2.280) syādabhyādānamuddhāta ārambhaḥ saṃbhramas tvarā (3.2.281) pratibandhaḥ praviṣṭambho 'vanāyas tu nipātanam (3.2.282) upalambhas tvanubhavaḥ samālambho vilepanam (3.2.283) vipralambho viprayogo vilambhas tvatisarjanam (3.2.284) viśrāvas tu pratikhyātiravekṣā pratijāgaraḥ (3.2.285) nipāṭhanipaṭhau pāṭhe temastemau samundane (3.2.286) ādīnavāsravau kleśe melake saṃgasaṃgamau (3.2.287) saṃvīkṣanaṃ vicayanaṃ mārgaṇaṃ mṛgaṇā mṛgaḥ (3.2.288) parirambhaḥ pariṣvaṅgaḥ saṃśleṣa upagūhanam (3.2.289) nirvarṇanaṃ tu nidhyānaṃ darśanālokanekṣaṇam (3.2.290) pratyākhyānaṃ nirasanaṃ pratyādeśo nirākṛtiḥ (3.2.291) upaśāyo viśāyaś ca paryāyaśayanārthakau (3.2.292) artanaṃ ca ṛtīyā ca hṛṇīyā ca ghṛṇārthakāḥ (3.2.293) syād vyatyāso viparyāso vyatyayaś ca viparyaye (3.2.294) paryayo 'tikramas tasminnatipāta upātyayaḥ (3.2.295) preṣaṇaṃ yat samāhūya tatra syāt pratiśāsanam (3.2.296) sa saṃstāvaḥ kratuṣu yā stutibhūmir dvijanmanām (3.2.297) nidhāya takṣyate yatra kāṣṭhe kāṣṭhaṃ sa uddhanaḥ (3.2.298) stambaghnas tu stambaghanaḥ stambo yena nihanyate (3.2.299) āvidho vidhyate yena tatra viṣvaksame nighaḥ (3.2.300) utKāraś ca nikāraś ca dvau dhānyotkṣepaṇārthakau (3.2.301) nigārodgāravikṣāvodgrāhās tu garaṇādiṣu (3.2.302) āratyavarativirataya uparāme 'thāstriyāṃ tu niṣṭhevaḥ (3.2.303) niṣṭhayūtir niṣṭhevananiṣṭhīvanamityabhinnāni (3.2.304) javane jūtiḥ sātis tvavasāne syādatha jvare jūrtiḥ (3.2.305) udajas tu paśu preraṇamakaraṇirityādayaḥ śāpe (3.2.306) gotrāntebhyas tasya vṛndamityaupagavakādikam (3.2.307) āpūpikaṃ śāṣkulikamevamādyamacetasām (3.2.308) māṇavānāṃ tu māṇavyaṃ sahāyānāṃ sahāyatā (3.2.309) halyā halānāṃ brāhmaṇyavāḍavye tu dvijanmanām (3.2.310) dve parśukānāṃ pṛṣṭhānāṃ pārśvaṃ pṛṣṭhyamanukramāt (3.2.311) khalānāṃ khalinī khalyāpyatha mānuṣyakaṃ nṛṇām (3.2.312) grāmatā janatā dhūmyā pāśyā galyā pṛthakpṛthak (3.2.313) api sāhasrakārīṣavārmaṇātharvaṇādikam | iti saṃkīrṇavargaḥ 2 atra mūlaślokāḥ 42

nānārthavargaḥ (3.3.314) nānārthāḥ ke 'pi kāntādi vargeṣvevātra kīrtitāḥ

| atha nānārthavargaḥ (3.3.315) bhūriprayogā ye yeṣu paryāyeṣvapi teṣu te (3.3.316) ākāśe tridive nāko lokas tu bhuvane jane (3.3.317) padye yaśasi ca ślokaḥ śare khaḍge ca sāyakaḥ (3.3.318) jambukau kroṣṭuvaruṇau pṛthukau cipiṭārbhakau (3.3.319) ālokau darśanadyotau bherīpaṭakamānakau (3.3.320) utsaṅgacihnayoraṅkaḥ kalaṅko 'ṅkāpavādayoḥ (3.3.321) takṣako nāgavarddhakyorarkaḥ sphaṭikasūryayoḥ (3.3.322) marute vedhasi braghne puṃsi kaḥ kaṃ śiro 'mbunoḥ (3.3.323) syāt pulākas tucchadhānye saṃkṣepe bhaktasikthake (3.3.324) ulūke kariṇaḥ pucchamūlopānte ca pecakaḥ (3.3.325) kamaṇḍalau ca karakaḥ sugate ca vināyakaḥ (3.3.326) kiṣkur haste vitastau ca śūkakīṭe ca vṛścikaḥ (3.3.327) pratikūle pratīkas triṣvekadeśe tu puṃsyayam (3.3.328) syād bhūtikaṃ tu bhūnimbe kattṛṇe bhūstṛṇe 'pi ca (3.3.329) jyotsnikāyāṃ ca ghoṣe ca kośātakyatha kaṭphale (3.3.330) site ca khadire somavalkaḥ syādatha sihvake (3.3.331) tilakalke ca piṇyāko bāhlīkaṃ rāmaṭhe 'pi ca (3.3.332) mahendra guggulūlūkavyālagrāhiṣu kauśikaḥ (3.3.333) ruktāpaśaṅkāsvātaṅkaḥ svalpe 'pi kṣullakas triṣu (3.3.334) jaivātṛkaḥ śaśāṅke 'pi khure 'pyaśvasya vartakaḥ (3.3.335) vyāghre 'pi puṇḍarīko nā yavānyāmapi dīpakaḥ (3.3.336) śālāvṛkāḥ kapikroṣṭuśvānaḥ svarṇe 'pi gairikam (3.3.337) pīḍārthe 'pi vyalīkaṃ syādalīkaṃ tvapriye 'nṛte (3.3.338) śīlānvayāvanūke dve śalke śakalavalkale (3.3.339) sāṣṭe śate suvarṇānāṃ hemnyurobhūṣaṇe pale (3.3.340) dīnāre 'pi ca niṣko 'strī kalko 'strī śamalainasoḥ (3.3.341) dambhe 'pyatha pināko 'strī śūlaśaṅkaradhanvanoḥ (3.3.342) dhenukā tu kareṇvāṃ ca meghajāle ca kālikā (3.3.343) kārikā yātanāvṛttyoḥ karṇikā karṇabhūṣaṇe (3.3.344) karihaste 'ṅgulau padmabījakośyāṃ triṣūttare (3.3.345) vṛndārakau rūpimukhyāveke mukhyānyakevalāḥ (3.3.346) syād dāmbhikaḥ kaukkuṭiko yaś cādūreritekṣaṇaḥ (3.3.347) lalāṭikaḥ prabhor bhāladarśī kāryākṣamaś (3.3.348) ca yaḥ (3.3.349) bhūbhṛnnitambavalayacakreṣu kaṭako 'striyām (3.3.350) sūcyagre kṣudraśatrau ca romaharṣe ca kaṇṭakaḥ (3.3.351) pākau paktiśiśū madhyaratne netari nāyakaḥ (3.3.352) paryaṅkaḥ syāt parikare syād vyāgre 'pi ca lubdhakaḥ (3.3.353) peṭakas triṣu vṛnde 'pi gurau deśye ca deśikaḥ (3.3.354) kheṭakau grāmaphalakau dhīvare 'pica jālikaḥ (3.3.355) puṣpareṇau ca kiñjalkaḥ śulko 'strī strīdhane 'pi ca (3.3.356) syāt kallole 'pyutkalikā vārdhakaṃ bhāvavṛndayoḥ (3.3.357) kariṇyāṃ cāpi gaṇikā dārakau bālabhedakau (3.3.358) andhe 'pyaneḍamūkaḥ syāt ṭaṅkau darpāśmadāraṇau (3.3.359) mṛdbhāṇḍe 'pyuṣṭrikā manthe khajakaṃ rasadarvake (3.3.360) iti kāntāḥ (3.3.361) mayūkhas tviṭkarajvālāsvalibāṇau śilīmukhau (3.3.362) śaṅkho nidhau lalaṭāsthnikambau na strīndriye 'pi kham (3.3.363) dhṛṇijvāle api śikhe śailavṛkṣau nagāvagau (3.3.364) iti khāntāḥ (3.3.365) āśugau vāyuviśikhau śarārkavihagāḥ khagāḥ (3.3.366) pataṅgau pakṣisūryau ca pūgaḥ kramukavṛndayoḥ (3.3.367) paśavo 'pi mṛgā vegaḥ pravāhajavayorapi (3.3.368) parāgaḥ kausume reṇau snānīyādau rajasyapi (3.3.369) gaje 'pi nāgamātaṅgāvapāṅgas tilake 'pi ca (3.3.370) sargaḥ svabhāvanirmokṣaniścayādhyāyasṛṣṭiṣu (3.3.371) yogaḥ saṃnahanopāyadhyānasaṃgatiyuktiṣu (3.3.372) bhogaḥ sukhe stryādibhṛtāvaheś ca phaṇakāyayoḥ (3.3.373) cātake hariṇe puṃsi sāraṅgaḥ śavale triṣu (3.3.374) kapau ca plavagaḥ śāpe tvabhiṣaṅgaḥ parābhave (3.3.375) yānādyaṅge yugaḥ puṃsi yugaṃ yugme kṛtādiṣu (3.3.376) svargeṣupaśuvāgvajra diṅnetradhṛṇibhūjale (3.3.377) lakṣyadṛṣṭyā striyāṃ puṃsi gaur liṅgaṃ cihna śephasoḥ (3.3.378) śṛṅgaṃ prādhānyasānvoś ca varāṅgaṃ mūrdhaguhyayoḥ (3.3.379) bhagaṃ śrīkāmamāhātmyavīryayatnārkakīrtiṣu (3.3.380) iti gāntāḥ (3.3.381) parighaḥ parighāte 'stre 'pyogho vṛnde 'mbhasāṃ raye (3.3.382) mūlye pūjāvidhāvargho 'hoduḥkhavyasaneṣvagham (3.3.383) triṣviṣṭe 'lpe laghuḥ kācāḥ śikyamṛdbhedadṛgrujaḥ

(3.3.384) iti ghāntāḥ (3.3.385) viparyāse vistare ca prapañcaḥ pāvake śuciḥ (3.3.386) māsyamātye cāpyupadhe puṃsi medhye site triṣu (3.3.387) abhiṣvaṅge spṛhāyāṃ ca gabhastau ca ruciḥ striyām (3.3.388) iti cāntāḥ (3.3.389) prasanne bhalluke 'pyaccho gucchaḥ stabaka hārayoḥ (3.3.390) paridhānāñcale kaccho jalaprānte tri liṅgakaḥ (3.3.391) iti kṣepakacchāntāḥ (3.3.392) keki tārkṣyāvahibhujau dantaviprāṇḍajā dvijāḥ (3.3.393) ajā viṣṇuharacchāgā goṣṭhādhvanivahā vrajāḥ (3.3.394) dharmarājau jinayamau kuñjo dante 'pi na striyām (3.3.395) valaje kṣetrapūrdvāre valajā valgudarśanā (3.3.396) same kṣmāṃśe raṇe 'pyājiḥ prajā syāt saṃtatau jane (3.3.397) abjau śaṅkhaśaśāṅkau ca svake nitye nijaṃ triṣu (3.3.398) iti jāntāḥ (3.3.399) puṃsyātmani pravīṇeca kṣetrajño vācyaliṅgakaḥ (3.3.400) saṃjñā syāc cetanā nāma hastādyaiś cārthasūcanā (3.3.401) doṣajñau vaidyavidvāṃsau jño vidvān somajo 'pi ca (3.3.402) iti ñāntāḥ (3.3.403) kākebhagaṇḍau karaṭau gajagaṇḍakaṭī kaṭau (3.3.404) śipiviṣṭas tu khalatau duścarmaṇi maheśvare (3.3.405) devaśilpinyapi tvaṣṭā diṣṭaṃ daive 'pi na dvayoḥ (3.3.406) rase kaṭuḥ kaṭvakārye triṣu matsaratīkṣṇayoḥ (3.3.407) riṣṭaṃ kṣemāśubhābhāveṣvariṣṭe tu śubhāśubhe (3.3.408) māyāniścalayantreṣu kaitavānṛtarāśiṣu (3.3.409) ayoghane śailaśṛṅge sīrāṅge kūṭamastriyām (3.3.410) sūkṣmailāyāṃ truṭiḥ strī syāt kāle 'lpe saṃśaye 'pi sā (3.3.411) atyutkarṣāśrayaḥ koṭyo mūle lagnakace jaṭā (3.3.412) vyuṣṭiḥ phale samṛddhau ca dṛṣṭir jñāne 'kṣṇi darśane (3.3.413) iṣṭir yogecchayoḥ sṛṣṭaṃ niścite bahuni triṣu ('bahūni'?) (3.3.414) kaṣṭe tu kṛcchragahane dakṣāmandāgadeṣu tu (3.3.415) paṭur dvau vācyaliṅgau ca nīlakaṇṭhaḥ śive 'pi ca

(3.3.416) poṭā dāsī dviliṃgā ca ghṛṣṭī gharṣaṇasūkarau (3.3.417) ghaṭā ghoṣṭhyāṃ hastipaṅktau kṛpīṭamudare jale (3.3.418) iti ṭāntāḥ (3.3.419) puṃsi koṣṭho 'ntarjaṭharaṃ kusūlo 'ntargṛhaṃ tathā (3.3.420) niṣṭhā niṣpattināśāntāḥ kāṣṭhotkarṣe sthitau diśi (3.3.421) triṣu jyeṣṭho 'tiśaste 'pi kaniṣṭho 'tiyuvālpayoḥ (3.3.422) iti ṭhāntāḥ (3.3.423) daṇḍo 'strī laguḍe 'pi syād guḍo golekṣupākayoḥ (3.3.424) sarpa māṃsātpaśū vyāḍau gobhūvācas tviḍā ilāḥ (3.3.425) kṣveḍavaṃśaśalākāpi nāḍī kāle 'pi ṣaṭkṣaṇe (3.3.426) kāṇḍo 'strī daṇḍabāṇārvavargāvasaravāriṣu (3.3.427) syād bhāṇḍamaśvābharaṇe 'matre mūlavaṇigdhane (3.3.428) iti ḍāntāḥ (3.3.429) bhṛśapratijñayor bāḍhaṃ pragāḍhaṃ bhṛśakṛcchrayoḥ (3.3.430) saṃghātagrāsayoḥ piṇḍī dvayoḥ puṃsi kalevare (3.3.431) gaṇḍau kapolavisphoṭau muṇḍakas triṣu muṇḍite (3.3.432) ikṣubhede 'pi khaṇḍo 'strī śikhaṇḍo barhacūḍayoḥ (3.3.433) śaktasthūlau triṣu dṛḍhau vyūḍhau vinyastasaṃhatau (3.3.434) iti ḍhāntāḥ (3.3.435) bhrūṇo 'rbhake straiṇagarbhe bāṇo balisute śare (3.3.436) kaṇo 'tisūkṣme dhānyāṃśe saṃghāte pramathe gaṇaḥ (3.3.437) paṇo dyūtādiṣūtsṛṣṭe bhṛtau mūlye dhane 'pi ca (3.3.438) maurvyāṃ dravyāśrite satvaśauryasandhyādike guṇaḥ (3.3.439) nirvyāpārasthitau kālaviśeṣotsavayoḥ kṣaṇaḥ (3.3.440) varṇo dvijādau śuklādau stutau varṇaṃ tu vākṣare (3.3.441) aruṇo bhāskare 'pi syād varṇabhede 'pi ca triṣu (3.3.442) sthāṇuḥ śarvo 'pyatha droṇaḥ kāke 'pyājau rave raṇaḥ (3.3.443) grāmaṇīr nāpite puṃsi śreṣṭhe grāmādhipe triṣu (3.3.444) ūrṇā meṣādilomni syādāvarte cāntarā bhruvoḥ (3.3.445) hariṇī syān mṛgī hemapratimā haritā ca yā (3.3.446) triṣu pāṇḍau ca hariṇaḥ sthūṇā stambhe 'pi veśmanaḥ (3.3.447) triṣṇe spṛhāpipāse dve jugupsākaruṇe ghṛṇe (3.3.448) vaṇikpathe ca vipaṇiḥ surā pratyak ca vāruṇī (3.3.449) kareṇuribhyāṃ strī nebhe draviṇaṃ tu balaṃ dhanam (3.3.450) śaraṇaṃ gṛharakṣitroḥ śrīparṇaṃ kamale 'pi ca (3.3.451) viṣābhimaraloheṣu tīkṣṇaṃ klībe khare triṣu (3.3.452) pramāṇaṃ hetumaryādāśāstreyattāpramātṛṣu (3.3.453) karaṇaṃ sādhakatamaṃ kṣetragātrendriyeṣvapi (3.3.454) prāṇyutpāde saṃsaraṇamasaṃbādhacamūgatau (3.3.455) ghaṇṭāpathe 'tha vāntānne samudgiraṇamunnaye (3.3.456) atas triṣu viṣāṇaṃ syāt paśuśṛṅgebhadantayoḥ (3.3.457) pravaṇe kramanimnorvyāṃ prahve nā tu catuṣpathe (3.3.458) saṃkīrṇau nicitāśuddhā viriṇaṃ śūnyamūṣaram (3.3.459) setau ca caraṇo veṇī nadībhede kacoccaye (3.3.460) iti ṇāntāḥ (3.3.461) devasūryau vivasvantau sarasvantaunadārṇavau (3.3.462) pakṣitārkṣyau garutmantau śakuntau bhāsapakṣiṇau (3.3.463) agnyutpātau dhūmaketū jīmūtau meghaparvatau (3.3.464) hastau tu pāṇinakṣatre marutau pavanāmarau (3.3.465) yantā hastipake sūte bhartā dhātari poṣṭari (3.3.466) yānapātre śiśau potaḥ pretaḥ prāṇyantare mṛte (3.3.467) grahabhede dhvaje ketuḥ pārthive tanaye sutaḥ (3.3.468) sthapatiḥ kārubhede 'pi bhūbhṛd bhūmidhare nṛpe (3.3.469) mūrdhābhiṣikto bhūpe 'pi ṛtuḥ strī kusume 'pi ca (3.3.470) viṣṇāvapyajitāvyaktau sūtas tvaṣṭari sārathau (3.3.471) vyaktaḥ prājñe 'pi dṛṣṭāntāvubhau śāstranidarśane (3.3.472) kṣattā syāt sārathau dvāḥsthe kṣatriyāyāṃ ca śūdraje (3.3.473) vṛttāntaḥ syāt prakaraṇe prakāre kārtsnyavārtayoḥ (3.3.474) ānartaḥ samare nṛtyasthāna nīvṛdviśeṣayoḥ (3.3.475) kṛtānto yama siddhānta daivākuśalakarmasu (3.3.476) śleṣmādi rasa raktādi mahā bhūtāni tad guṇāḥ

(3.3.477) indriyāṇyaśma vikṛtiḥ śabdayoniś ca dhātavaḥ
(3.3.478) kakṣāntare 'pi śuddhānto bhūpasyāsarva gocare
(3.3.479) kāsū sāmarthyayoḥ śaktir mūrtiḥ kāṭhinyakāyayoḥ ||

(3.3.480) vistāra vallayor vratatir vasatī rātriveśmanoḥ (3.3.481) kṣayārcayorapacitiḥ sātir dānāvasānayoḥ ||

(3.3.482) ārtiḥ pīḍā dhanuṣkoṭyor jātiḥ sāmānyajanmanoḥ (3.3.483) pracāra syandayo rītirītir ḍimba pravāsayoḥ (3.3.484) udaye 'dhigame prāptistretā tvagnitraye yuge (3.3.485) vīṇābhede 'pi mahatī bhūtir bhasmani sampadi (3.3.486) nadī nagaryor nāgānāṃ bhogavatyatha saṃgare (3.3.487) saṃge sabhāyāṃ samitiḥ kṣayavāsāvapi kṣitī (3.3.488) raverarciś ca śastraṃ ca vahnijvālā ca hetayaḥ (3.3.489) jagatī jagati chandoviśeṣo 'pi kṣitāvapi (3.3.490) paṅktiś chando 'pi daśamaṃ syāt prabhāve 'pi cāyatiḥ (3.3.491) pattir gatau ca mūle tu pakṣatiḥ pakṣabhedayoḥ (3.3.492) prakṛtir yoniliṅge ca kaiśikyādyāś ca vṛttayaḥ (3.3.493) sikatāḥ syur vālukāpi vede śravasi ca śrutiḥ (3.3.494) vanitā janitātyarthānurāgāyāṃ ca yoṣiti (3.3.495) guptiḥ kṣitivyudāse 'pi dhṛtir dhāraṇadhairyayoḥ (3.3.496) bṛhatī kṣudra vārtākī chandobhede mahatyapi (3.3.497) vāsitā strī kariṇyoś ca vārtā vṛttau janaśrutau (3.3.498) vārtaṃ phalgunyaroge ca triṣvapsu ca ghṛtāmṛte (3.3.499) kaladhautaṃ rūpyahemnor nimittam hetulakṣmaṇoḥ (3.3.500) śrutaṃ śāstrāvadhṛtayor yugaparyāptayoḥ kṛtam (3.3.501) atyāhitaṃ mahābhītiḥ karma jīvānapekṣi ca (3.3.502) yukte kṣmādāvṛte bhūtaṃ prāṇyatīte same triṣu (3.3.503) vṛttaṃ padye caritre triṣvatīte dṛḍhanistale (3.3.504) mahad rājyaṃ cāvagītaṃ janye syād garhite triṣu (3.3.505) śvetaṃ rūpye 'pi rajataṃ hemni rūpye site triṣu (3.3.506) triṣvito jagadiṅge 'pi raktaṃ nīlyādi rāgi ca (3.3.507) avadātaḥ site pīte śuddhe baddhārjunau sitau (3.3.508) yukte 'ti saṃskṛte 'marṣiṇyabhinīto 'tha saṃskṛtam (3.3.509) kṛtrime lakṣaṇopete 'pyananto 'navadhāvapi (3.3.510) khyāte hṛṣṭe pratīto 'bhijātas tu kulaje budhe (3.3.511) viviktau pūtavijanau mūrchitau mūḍhasocchrayau (3.3.512) dvau cāmla paruṣau śuktau śitī dhavalamecakau (3.3.513) satye sādhau vidyamāne praśaste 'bhyarhite ca sat (3.3.514) puraskṛtaḥ pūjite 'rātyabhiyukte 'grataḥ kṛte (3.3.515) nivātāvāśrayāvātau śastrābhedyaṃ ca varma yat (3.3.516) jātonnaddhapravṛddhāḥ syurucchritā utthitās tvamī (3.3.517) vṛddhimat prodyatotpannā ādṛtau sādarārcitau (3.3.518) samūhotpannayor jātamahijic chrīpatīndrayoḥ (3.3.519) sauptike 'pi prapāto 'thāvapātāvataṭāvaṭau (3.3.520) samit saṅge raṇe 'pi strī vyavasthāyāmapi sthitiḥ (3.3.521) artho 'bhidheya rai vastu prayojana nivṛttiṣu (3.3.522) nipānāgamayos tīrthamṛṣi juṣṭe jale gurau (3.3.523) samarthas triṣu śaktisthe saṃbaddhārthe hite 'pi ca (3.3.524) daśamīsthau kṣīṇarāga vṛddhau vīthī padavyapi (3.3.525) āsthānī yatnayorāsthā prastho 'strī sānu mānayoḥ (3.3.526) śāstra draviṇayor granthaḥ saṃsthādhāre sthitau mṛtau (3.3.527) iti thāntāḥ (3.3.528) abhiprāya vaśau chandāvabdau jīmūta vatsarau (3.3.529) apavādau tu nindājñe dāyādau suta bāndhavau (3.3.530) pādā raśmyaṅghri turyāṃśāś candrāgnyarkās tamonudaḥ (3.3.531) nirvādo janavāde 'pi śādo jambāla śaṣpayoḥ (3.3.532) ārāve rudite trātaryākrando dāruṇe raṇe (3.3.533) syāt prasādo 'nurage 'pi sūdaḥ syād vyañjane 'pi ca (3.3.534) goṣṭhādhyakṣe 'pi govindo harṣe 'pyāmodavan madaḥ (3.3.535) prādhānye rājaliṅge ca vṛṣāṅge kakudo 'striyām (3.3.536) strī saṃvijjñāna saṃbhāṣā kriyākārāji nāmasu (3.3.537) dharme rahasyupaniṣat syādṛtau vatsare śarat (3.3.538) padaṃ vyavasiti trāṇa sthāna lakṣmāṅghri vastuṣu (3.3.539) goṣpadaṃ sevite māne pratiṣṭhā kṛtyamāspadam (3.3.540) triṣviṣṭa madhurau svādū mṛdū cātīkṣṇa komalau (3.3.541) mūḍhālpāpaṭu nirbhāgyā mandāḥ syur dvau tu śāradau (3.3.542) pratyagrāpratibhau vidvat supragalbhau viśāradau (3.3.543) iti dāntāḥ (3.3.544) vyāmo vaṭaś ca nyagrodhāvutsedhaḥ kāya unnatiḥ (3.3.545) paryāhāraś ca mārgaś,h ca vivadhau vīvadhau ca tau (3.3.546) paridhir yajñiya taroḥ śākhāyāmupasūryake (3.3.547) bandhakaṃ vyasanaṃ cetaḥ pīḍādhiṣṭhānamādhayaḥ (3.3.548) syuḥ samarthana nīvāka niyamāś ca samādhayaḥ (3.3.549) doṣotpāde 'nubandhaḥ syāt prakṛtasyādi vinaśvare (3.3.550) mukhyānuyāyini śiśau prakṛtyānuvartane (3.3.551) vidhur viṣṇau candramasi paricchede bile 'vadhiḥ (3.3.552) vidhir vidhāne daive 'pi praṇidhiḥ prārthane care (3.3.553) budha vṛddhau paṇḍite 'pi skandhaḥ samudaye 'pi ca (3.3.554) deśe nada viśeṣe 'bdhau sindhur nā sariti striyām (3.3.555) vidhā vidhau prakāre ca sādhū ramye 'pi ca triṣu (3.3.556) vadhūr jāyā snuṣā strī ca sudhā lepo 'mṛtaṃ snuhī (3.3.557) sandhā pratijñā maryādā śraddhā saṃpratyayaḥ spṛhā (3.3.558) madhu madye puṣparase kṣaudre 'pyandhaṃ tamasyapi (3.3.559) atas triṣu samunnaddhau paṇḍitaṃmanya garvitau (3.3.560) brahmabandhuradhikṣepe nirdeśe 'thāvalambitaḥ (3.3.561) avidūro 'pyavaṣṭabdhaḥ prasiddhau khyāta bhūṣitau (3.3.562) leśe 'pi gandhaḥ saṃbādho guhyasaṃkulayorapi (3.3.563) bādhā niṣedhe duḥkhe ca jñātṛcāndrisurā budhāḥ | iti dhāntāḥ (3.3.564) sūrya vahnī citrabhānū bhānū raśmi divākarau (3.3.565) bhūtātmānau dhātṛ dehau mūrkha nīcau pṛthagjanau (3.3.566) grāvāṇau śailapāṣāṇau patriṇau śarapakṣiṇau (3.3.567) taruśailau śikhariṇau śikhinau vahni barhiṇau (3.3.568) pratiyatnāvubhau lipsopagrahāvatha sādinau (3.3.569) dvau sārathi hayārohau vājino 'śveṣu pakṣiṇaḥ (3.3.570) kule 'pyabhijano janma bhūmyāmapyatha hāyanāḥ (3.3.571) varṣārcir vrīhibhedāś ca candrāgnyarkā virocanāḥ (3.3.572) keśe 'pi vṛjino viśvakarmārka suraśilpinoḥ (3.3.573) ātmā yatno dhṛtir buddhiḥ svabhāvo brahma varṣma ca (3.3.574) śakro ghātuka mattebho varṣukābdo ghanāghanaḥ (3.3.575) abhimāno 'rthādi darpe jñāne praṇaya hiṃsayoḥ (3.3.576) ghano meghe mūrtiguṇe triṣu mūrte nirantare (3.3.577) inaḥ sūrye prabhau rājā mṛgāṅke kṣatriye nṛpe (3.3.578) vāṇinyau nartakī dūtyau sravantyāmapi vāhinī (3.3.579) hlādinyau vajrataḍitau vandāyāmapi kāminī (3.3.580) tvag dehayorapi tanuḥ sūnādho jihvikāpi ca (3.3.581) kratu vistārayorastrī vitānaṃ triṣu tucchake (3.3.582) mande 'tha ketanaṃ kṛtye ketāvupanimantraṇe (3.3.583) vedas tattvaṃ tapo brahma brahmā vipraḥ prajāpatiḥ (3.3.584) utsāhane ca hiṃsāyāṃ sūcane cāpi gandhanam (3.3.585) ātañcanaṃ pratīvāpa javanāpyāyanārthakam (3.3.586) vyañjanaṃ lāñchanaṃ śmaśru niṣṭhānāvayaveṣvapi (3.3.587) syāt kaulīnaṃ lokavāde yuddhe paśvahi pakṣiṇām (3.3.588) syādudyānaṃ niḥsaraṇe vanabhede prayojane (3.3.589) avakāśe sthitau sthānaṃ krīḍādāvapi devanam (3.3.590) vyutthānaṃ pratirodhe ca virodhācaraṇe 'pi ca (3.3.591) utthānaṃ pauruṣe tantre saṃniviṣṭodgame 'pi ca (3.3.592) māraṇe mṛtasaṃskāre gatau dravye 'rtha dāpane (3.3.593) nirvartanopakaraṇānuvrajyāsu ca sādhanam (3.3.594) niryātanaṃ vaira śuddhau dāne nyāsārpaṇe 'pi ca (3.3.595) vyasanaṃ vipadi bhraṃśe doṣe kāmajakopaje (3.3.596) pakṣmākṣilomni kiñjalke tantvādyamśe 'pyaṇīyasi (3.3.597) tithibhede kṣaṇe parva vartma netracchade 'dhvani (3.3.598) akāryaguhye kaupīnaṃ maithunaṃ saṃgatau rate (3.3.599) pradhānaṃ paramātmā dhīḥ prajñānaṃ buddhicihnayoḥ (3.3.600) prasūnaṃ puṣpaphalayor nidhanaṃ kulanāśayoḥ (3.3.601) krandane rodanāhvāne varṣma dehapramāṇayoḥ (3.3.602) gṛhadehatviṭprabhāvā dhāmānyatha catuṣpathe (3.3.603) saṃniveśe ca saṃsthānaṃ lakṣma cihnapradhānayoḥ (3.3.604) ācchādane saṃvidhānamapavāraṇamityubhe (3.3.605) ārādhanaṃ sādhane syādavāptau toṣaṇe 'pi ca (3.3.606) adhiṣṭhānaṃ cakrapuraprabhāvādhyāsaneṣvapi (3.3.607) ratnaṃ svajātiśreṣṭhe 'pi vane salilakānane (3.3.608) talinaṃ virale stoke vācyaliṅgaṃ tathottare (3.3.609) samānāḥ satsamaike syuḥ piśunau khalasūcakau (3.3.610) hīnanyūnāvūnagarhyau vegiśūrau tarasvinau (3.3.611) abhipanno 'parāddho 'bhigrastavyāpadgatāvapi | iti nāntāḥ (3.3.612) kalāpo bhūṣaṇe barhe tūṇīre saṃhatāvapi (3.3.613) paricchade parīvāpaḥ paryuptau salilasthitau (3.3.614) godhuggoṣṭhapatī gopau haraviṣṇū vṛṣākapī (3.3.615) bāṣpamūṣmāśru kaśipu tvannamācchādanaṃ dvayam (3.3.616) talpaṃ śayyāṭṭadāreṣu stambe 'pi viṭapo 'striyām (3.3.617) prāptarūpasvarūpābhirūpā budhamanojñayoḥ (3.3.618) bhedyaliṅgā amī kūrmī vīṇābhedaśca kacchapī (3.3.619) kutapo mṛgaromotthapaṭe cāhno.ṣṭameṃ 'śake | iti pāntāḥ (3.3.620) śiphā śikhāyāṃ sariti māṃsikāyāṃ ca mātari (3.3.621) śaphaṃ mūle tarūṇāṃ syādgavādīnāṃ khure 'pi ca (3.3.622) gulphaḥ syādguṃphane bāhoralaṃkāre ca kīrtitaḥ (3.3.623) ravarṇe puṃsi rephaḥ syātkutsite vācyaliṅgakaḥ | iti phāntāḥ (3.3.624) antarābhavasatve 'śve gandharvo divyagāyane (3.3.625) kambur nā valaye śaṅkhe dvijihvau sarpasūcakau (3.3.626) pūrvo 'nyaliṅgaḥ prāgāha pumūbahutve 'pi pūrvajān (3.3.627) citrapuṅkhe 'pi kādambo nitambo 'dritaṭe kaṭau (3.3.628) darvī phaṇāpi bimbo 'strī maṇḍale 'pi ca | iti bāntāḥ (3.3.629) kumbhau ghaṭebhamūrdhāṃśau ḍimbhau tu śiśubāliśau (3.3.630) stambhau sthūṇājaḍībhāvau śambhū brahmatrilocanau (3.3.631) kukṣibhrūṇārbhakā garbhā visrambhaḥ praṇaye 'pi ca (3.3.632) syādbheryāṃ dundubhiḥ puṃsi syādakṣe dundubhiḥ striyām (3.3.633) syānmahārajate klībaṃ kusumbhaṃ karake pumān (3.3.634) kṣatriye 'pi ca nābhir nā surabhir gavi ca striyām (3.3.635) sabhā saṃsadi sabhye ca triṣvadhyakṣe 'pi vallabhaḥ | iti bhāntāḥ (3.3.636) kiraṇa pragrahau raśmī kapibhekau plavaṅgamau (3.3.637) icchāmanobhavau kāmau śaktyudyogau parākramau (3.3.638) dharmāḥ puṇyayamanyāyasvabhāvācārasomapāḥ (3.3.639) upāyapūrva ārambha upadhā cāpyupakramaḥ (3.3.640) vaṇikpathaḥ puraṃ vedo nigamā nāgaro vaṇik (3.3.641) naigamau dvau bale rāmo nīlacārusite triṣu (3.3.642) śabdādipūrvo vṛnde 'pi grāmaḥ krāntau ca vikramaḥ (3.3.643) stomaḥ stotre 'dhvare vṛnde jihvāstu kutile 'lase (3.3.644) uṣṇe 'pi gharmaś ceṣṭālaṅkāre bhrāntau ca vibhramaḥ (3.3.645) gulmā rukstambasenāśca jāmiḥ svasṛkulastriyoḥ (3.3.646) kṣitikṣāntyoḥ kṣamā yukte kṣamaṃ śakte hite triṣu (3.3.647) triṣu śyāmau haritkṛṣṇau śyāmā syācchārivā niśā (3.3.648) lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu (3.3.649) sūkṣmamadhyātmamapyādye pradhāne prathamastriṣu (3.3.650) vāmau valgupratīpau dvāvadhamau nyūnakutsitau (3.3.651) jīrṇaṃ ca paribhuktaṃ ca yātayāmamidaṃ dvayam | iti gāntāḥ (3.3.652) turaṅgagaruḍau tārkṣyau nilayāpacayau kṣayau (3.3.653) śvaśuryau devaraśyālau bhrātṛvyau bhrātṛjadviṣau (3.3.654) parjanyau rasadabdendrau syādaryaḥ svāmivaiśyayoḥ (3.3.655) tiṣyaḥ puṣye kaliyuge paryāyo 'vasare krame (3.3.656) pratyayo 'dhīna śapathajñānaviśvāsahetuṣu (3.3.657) randhre śabde 'thānuśayo dīrghadveṣānutāpayoḥ (3.3.658) sthūloccayas tvasākalye nāgānāṃ madhyame gate (3.3.659) samayāḥ śapathācārakālasiddhāntasaṃvidaḥ (3.3.660) vyasanānyaśubhaṃ daivaṃ vipadityanayāstrayaḥ (3.3.661) atyayo 'tikrame kṛcchre doṣe daṇḍe 'pyathāpadi (3.3.662) yuddhāyatyoḥ saṃparāyaḥ pūjyastu śvaśure 'pi ca (3.3.663) pascādavasthāyi balaṃ samavāyaśca sannayau (3.3.664) saṃghāte saṃniveśe ca saṃstyāyaḥ praṇayāstvamī (3.3.665) visrambhayāñcāpremāṇo virodhe 'pi samucchrayaḥ (3.3.666) viṣayo yasya yo jñātas tatra śabdādikeṣvapi (3.3.667) niryāse 'pi kaṣāyo strī sabhāyāṃ ca pratiśrayaḥ (3.3.668) prāyo bhūmnyantagamane manyur dainye kratau krudhi (3.3.669) rahasyopasthayor guhyaṃ satyaṃ śapathatathyayoḥ (3.3.670) vīryaṃ bale prabhāve ca dravyaṃ bhavye guṇāśraye (3.3.671) dhiṣṇyaṃ sthāne gṛhe bhe 'gnau bhāgyaṃ karma śubhāśubham (3.3.672) kaśeru hemnor gāṅgeyaṃ viśalyā dantikāpi ca (3.3.673) vṛṣākapāyī śrīgauryorabhijñā nāmaśobhayoḥ (3.3.674) ārambho niṣkṛtiḥ śikṣā pūjanaṃ saṃpradhāraṇam (3.3.675) upāyaḥ karma ceṣṭā ca cikitsā ca nava kriyāḥ (3.3.676) chāyā sūryapriyā kāntiḥ pratibimbamanātapaḥ (3.3.677) kakṣyā prakoṣṭhe harmyādeḥ kāñcyāṃ madhyebhabandhane (3.3.678) kṛtyā kriyādevatayos triṣu bhedye dhanādibhiḥ (3.3.679) janyaḥ syājjanavāde 'pi jaghanyo 'ntye 'dhame 'pi ca (3.3.680) garhyādhīnau ca vaktavyau kalyau sajjanirāmayau (3.3.681) ātmavānanapeto 'rthādarthyau puṇyaṃ tu cārvapi (3.3.682) rūpyaṃ praśastarūpe 'pi vadānyo valguvāgapi (3.3.683) nyāyye 'pi madhyaṃ saumyaṃ tu sundare somadaivate | iti yāntāḥ (3.3.684) nivahāvasarau vārau saṃstarau prastarādhvarau (3.3.685) gurū goṣpatipitrādyau dvāparau yugasaṃśayau (3.3.686) prakārau bhedasādṛśye ākārāviṅgitākṛtī (3.3.687) kiṃśārū dhānyaśūkeṣu marū dhanvadharādharau (3.3.688) adrayo drumaśailārkāḥ strīstanābdau payodharau (3.3.689) dhvāntāridānavā vṛtrā balihastāṃśavaḥ karāḥ (3.3.690) pradarā bhaṅganārīrukbāṇā asrāḥ kacā api (3.3.691) ajātaśṛṅgo gauḥ kāle 'pyaśmaśrurnā ca tūbarau (3.3.692) svarṇe 'pi rāḥ parikaraḥ paryaṅkaparivārayoḥ (3.3.693) muktāśuddhau ca tāraḥ syācchāro vāyau sa tu triṣu (3.3.694) karbure 'tha pratijñājisaṃvidāpatsu saṃgaraḥ (3.3.695) vedabhede guptavāde mantro mitro ravāvapi (3.3.696) makheṣu yūpakhaṇḍe 'pi svarurguhye 'pyavaskaraḥ (3.3.697) āḍambaras tūryarave gajendrāṇāṃ ca garjite (3.3.698) abhihāro 'bhiyoge ca caurye saṃnahane 'pi ca (3.3.699) syājjaṅgame parīvāraḥ khaḍgakośe paricchade (3.3.700) viṣṭaro viṭapī darbhamuṣṭiḥ pīṭhādyamāsanam (3.3.701) dvāri dvāḥ sthe pratīhāraḥ pratīhāryapyanantare (3.3.702) vipule nakule viṣṇau babhrurnā piṅgale triṣu (3.3.703) sāro bale sthirāṃśe ca nyāyye klībaṃ vare triṣu (3.3.704) durodaro dyūtakāre paṇe dyūte durodaram (3.3.705) mahāraṇye durgapathe kāntāraṃ punnapuṃsakam (3.3.706) matsaro 'nyaśubhadveṣe tadvatkṛpaṇayostriṣu (3.3.707) devādvṛte varaḥ śreṣṭhe triṣu klībaṃ manākpriye (3.3.708) vaṃśāṅkure karīro 'strī tarubhede ghaṭe ca nā (3.3.709) nā camūjaghane hastasūtre pratisaro 'striyām (3.3.710) yamānilendracandrārkaviṣṇusiṃhāṃśuvājiṣu (3.3.711) śukāhikapibhekeṣu harirnā kapile triṣu (3.3.712) śarkarā karparāṃśe 'pi yātrā syādyāpane gatau (3.3.713) irā bhūvāksurāpsusyāt tandrī nidrāpramīlayoḥ (3.3.714) dhātrī syādupamātāpi kṣitirapyāmalakyapi (3.3.715) kṣudrā vyaṅgā naṭī veśyā saraghā kaṇṭakārikā (3.3.716) triṣu krūre 'dhame 'lpe 'pi kṣudraṃ mātrā paricchade (3.3.717) alpe ca parimāṇe sā mātraṃ kārtsnye 'vadhāraṇe (3.3.718) ālekhyāścaryayościtraṃ kalatraṃ śroṇibhāryayoḥ (3.3.719) yogyabhājanayoḥ pātraṃ patraṃ vāhanapakṣayoḥ (3.3.720) nideśagranthayoḥ śāstraṃ śastramāyudhalohayoḥ (3.3.721) syājjaṭāṃśukayornetraṃ kṣetraṃ patnīśarīrayoḥ (3.3.722) mukhāgre kroḍahalayoḥ potraṃ gotraṃ tu nāmni ca (3.3.723) satramācchādane yajñe sadādāne vane 'pi ca (3.3.724) ajiraṃ viṣaye kāye 'pyaṃbaraṃ vyomni vāsasi (3.3.725) cakraṃ rāṣṭre 'pyakṣaraṃ tu mokṣe 'pi kṣīramapsu ca (3.3.726) svarṇe 'pi bhūricandrau dvau dvāramātre 'pi gopuram (3.3.727) guhādambhau gahvare dve raho 'ntikamupahvare (3.3.728) puro 'dhikamuparyagrāṇyagāre nagare puram (3.3.729) mandiraṃ cātha rāṣṭro 'strī viṣaye syādupadrave (3.3.730) daro 'striyāṃ bhaye śvabhre vajro 'strī hīrake pavau (3.3.731) tantraṃ pradhāne siddhānte sūtravāye paricchade (3.3.732) auśīraścāmare daṇḍe 'pyauśīraṃ śayanāsane (3.3.733) puṣkaraṃ karihastāgre vādyabhāṇḍamukhe jale (3.3.734) vyomni khaḍgaphale padme tīrthauṣadhiviśeṣayoḥ (3.3.735) antaramavakāśāvadhiparidhānāntardhibhedatādarthye (3.3.736) chidrātmīyavinābahiravasaramadhye 'ntarātmani ca (3.3.737) muste 'pi piṭharaṃ rājakaśeruṇyapi nāgaram (3.3.738) śārvaraṃ tvandhatamase ghātuke bhedyaliṅgakam (3.3.739) gauro 'ruṇe site pīte vraṇakāryapyaruṣkaraḥ (3.3.740) jaṭharaḥ kaṭhine 'pi syādadhastādapi cādharaḥ (3.3.741) anākule 'pi caikāgro vyagro vyāsakta ākule (3.3.742) uparudīcyaśreṣṭheṣvapyuttaraḥ syādanuttaraḥ (3.3.743) eṣāṃ viparyaye śreṣṭhe dūrānātmottamāḥ parāḥ (3.3.744) svādupriyau ca madhurau krūrau kaṭhinanirdayau (3.3.745) udārau dātṛmahatoritarastvanyanīcayoḥ (3.3.746) mandasvacchandayoḥ svairaḥ śubhramuddīptaśuklayoḥ (3.3.747) āsāro vegavadvarṣe sainyaprasaraṇaṃ tathā (3.3.748) dhārāmbupāte cotkarṣe 'strau kaṭāhe tu karparaḥ (3.3.749) bandhuraṃ sundare namre girirgendukaśailayoḥ (3.3.750) caruḥ sthālyāṃ haviḥ paktāvadhīraḥ kātare cale | iti rāntāḥ (3.3.751) cūḍā kirīṭam keśāśca saṃyatā maulayastrayaḥ (3.3.752) drumaprabhedamātaṅgakāṇḍapuṣpāṇi pīlavaḥ (3.3.753) kṛtāntānehasoḥ kālaścaturthe 'pi yuge kaliḥ (3.3.754) syātkuraṅge 'pi kamalaḥ prāvāre 'pi ca kambalaḥ (3.3.755) karopahārayoḥ puṃsi baliḥ prāṇyaṅgaje striyām (3.3.756) sthaulyasāmarthyasainyeṣu balaṃ nā kākasīriṇoḥ (3.3.757) vātūlaḥ puṃsi vātyāyāmapi vātāsahe triṣu (3.3.758) bhedyaliṅgaḥ śaṭhe vyālaḥ puṃsi śvāpadasarpayoḥ (3.3.759) malo 'strī pāpaviṭkiṭṭānyastrī śūlaṃ rugāyudham (3.3.760) śaṅkāvapi dvayoḥ kīlaḥ pāliḥ stryaśryaṅkapaṅktiṣu (3.3.761) kalā śilpe kālabhede cālī sakhyāvalī api (3.3.762) abdhyambuvikṛtau velā kālamaryādayorapi (3.3.763) bahulāḥ kṛttikā gāvo bahulo 'gnau śitau triṣu (3.3.764) līlā vilāsakriyayorupalā śarkarāpi ca (3.3.765) śoṇite 'mbhasi kīlālaṃ mūlamādye śiphābhayoḥ (3.3.766) jālaṃ samūha ānāyagavākṣakṣārakeṣvapi (3.3.767) śīlaṃ svabhāve sadvṛtte sasye hetukṛte phalam (3.3.768) chadirnetrarujoḥ klībaṃ samūhe paṭalaṃ na nā (3.3.769) adhassvarūpayorastrī talaṃ syāccāmiṣe palam (3.3.770) aurvānale 'pi pātālaṃ cailaṃ vastre 'dhame triṣu (3.3.771) kukūlaṃ śaṅkubhiḥ kīrṇe śvabhre nā tu tuṣānale (3.3.772) nirṇīte kevalamiti triliṅgaṃ tvekakṛtsnayoḥ (3.3.773) paryāptikṣemapuṇyeṣu kuśalaṃ śikṣite triṣu (3.3.774) pravālamaṅkure 'pyastrī triṣu sthūlaṃ jaḍe 'pi ca (3.3.775) karālo danture tuṅge cārau dakṣe ca peśalaḥ (3.3.776) mūrkhe 'rbhake 'pi bālaḥ syāllolaścalasatṛṣṇayoḥ (3.3.777) kulaṃ gṛhe 'pi tālāṅke kubere caikakuṇḍalaḥ (3.3.778) strībhāvāvajñayorhelā heliḥ sūrye raṇe hiliḥ (3.3.779) hālaḥ syānnṛpatau madye śakalacchadayordalam (3.3.780) tūliścitropakaraṇaśalākātūlaśayyayoḥ (3.3.781) tumulaṃ vyākule śabde śaṣkulī karṇapālyapi | iti lāntāḥ (3.3.782) davadāvau vanāraṇyavahnī janmaharau bhavau (3.3.783) mantrī sahāyaḥ sacivau patiśākhinarā dhavāḥ (3.3.784) avayaḥ śailameṣārkā ājñāhvānādhvarā havāḥ (3.3.785) bhāvaḥ sattāsvabhāvābhiprāyaceṣṭātmajanmasu (3.3.786) syādutpāde phale puṣpe prasavo garbhamocane (3.3.787) aviśvāse 'pahnave 'pi nikṛtāvapi nihnavaḥ (3.3.788) utsekāmarṣayoricchāprasare maha utsavaḥ (3.3.789) anubhāvaḥ prabhāve ca satāṃ ca matiniścaye (3.3.790) syājjanmahetuḥ prabhavaḥ sthānaṃ cādyopalabdhaye (3.3.791) śūdrāyāṃ vipratanaye śastre pāraśavo mataḥ (3.3.792) dhruvo bhabhede klībe tu niścite śāśvate triṣu (3.3.793) svo jñātāvātmani svaṃ triṣvātmīye svo 'striyāṃ dhane (3.3.794) strīkaṭīvastrabandhe 'pi nīvī paripaṇe 'pi ca (3.3.795) śivā gaurīpheravayordvandvaṃ kalahayugmayoḥ (3.3.796) dravyāsu vyavasāye 'pi sattvamastrī tu jantuṣu (3.3.797) klībaṃ napuṃsakaṃ ṣaṇḍe vācyaliṅgamavikrame | iti vāntāḥ (3.3.798) dvau viśau vaiśyamanujau dvau cārābhimarau spaśau (3.3.799) dvau rāśī puñjameṣādyau dvau vaṃśau kulamaskarau (3.3.800) rahaḥ prakāśau vīkāśau nirveśo bhṛtibhogayoḥ (3.3.801) kṛtānte puṃsi kīnāśaḥ kṣudrakarṣakayostriṣu (3.3.802) pade lakṣye nimitte 'padeśaḥ syātkuśamapsu ca (3.3.803) daśāvasthānekavidhāpyāśā tṛṣṇāpi cāyatā (3.3.804) vaśā strī kariṇī ca syāt dṛgjñāne jñātari triṣu (3.3.805) syātkarkaśaḥ sāhasikaḥ kaṭhorāmasṛṇāvapi (3.3.806) prakāśo 'tiprasiddhe 'pi śiśāvajñe ca bāliśaḥ (3.3.807) nāśaḥ kṣaye tirodhāne jīviteśaḥ priye yame (3.3.808) nṛśaṃsakhaḍgau nistriṃśāvaṃśuḥ sūrye 'ṃśavaḥ karāḥ (3.3.809) āśvākhyā śāliśīghrārthe pāśo bandhanaśastrayoḥ | iti śāntāḥ (3.3.810) suramatsyāvanimiṣau puruṣāvātmamānavau (3.3.811) kākamatsyātkhagau dhvāṅkṣau kakṣau ca tṛṇavīrudhau (3.3.812) abhīpuḥ pragrahe raśmau praiṣaḥ preṣaṇamardane (3.3.813) pakṣaḥ sahāye 'pyuṣṇīṣaḥ śiroveṣṭakirīṭayoḥ (3.3.814) śukrale mūṣike śreṣṭhe sukṛte vṛṣabhe vṛṣaḥ (3.3.815) koṣo 'strī kuḍmale khaḍgapidhāne 'rthaughadivyayoḥ (3.3.816) dyūte 'kṣe śāriphalake 'pyākarṣo 'thākṣamindriye (3.3.817) nā dyūtāṅge karṣacakre vyavahāre kalidrume (3.3.818) karṣūrvārttā karīṣāgniḥ karṣaḥ kulyābhidhāyinī (3.3.819) pumbhāve tatkriyāyāṃ ca pauruṣaṃ viṣamapsu ca (3.3.820) upādāne 'pyāmiṣaṃ syādaparādhe 'pi kilbiṣam (3.3.821) syādvṛṣṭau lokadhātvaṃśe vatsare varṣamastriyām (3.3.822) prekṣā nṛttekṣaṇaṃ prajñā bhikṣā sevārthanā bhṛtiḥ (3.3.823) tviṭ śobhāpi triṣu pare nyakṣaṃ kārtsnyanikṛṣṭayoḥ (3.3.824) pratyakṣe 'dhikṛte 'dhyakṣo rūkṣastvapremṇyacikkaṇe (3.3.825) vyājasaṃkhyāśaravyeṣu lakṣaṃ ghoṣau ravavrajau (3.3.826) kapiśīrṣaṃ bhittiśṛṅge 'nutarṣaś caṣakaḥ surā (3.3.827) doṣo vātādike doṣā rātrau dakṣo 'pi kukkuṭe (3.3.828) śuṇḍāgrabhāge gaṇḍūṣo dvayośca mukhapūraṇe | iti ṣāntāḥ (3.3.829) raviśvetacchadau haṃsau sūryavahnī vibhāvasū (3.3.830) vatsau tarṇakavarṣau dvau sāraṅgāśca divaukasaḥ (3.3.831) śṛṅgārādau viṣe vīrye guṇe rāge drave rasaḥ (3.3.832) puṃsyuttaṃsāvataṃsau dvau karṇapūre 'pi śekhare (3.3.833) devabhede 'nale raśmau vasū ratne dhane vasu (3.3.834) viṣṇau ca vedhāḥ strī tvāśīrhitāśaṃsāhidaṃṣṭrayoḥ (3.3.835) lālase prārthanautsukye hiṃsā cauryādikarma ca (3.3.836) prasūraśvāpi bhūdyāvau rodasyau rodasī ca te (3.3.837) jvālābhāsau na puṃsyarcirjyotirbhadyotadṛṣṭiṣu (3.3.838) pāpāparādhayorāgaḥ khagabālyādinorvayaḥ (3.3.839) tejaḥ purīṣayorvarco mahaścotsavatejasoḥ (3.3.840) rajo guṇe ca strīpuṣpe rāhau dhvānte guṇe tamaḥ (3.3.841) chandaḥ padye 'bhilāṣe ca tapaḥ kṛcchrādikarma ca (3.3.842) saho balaṃ sahā mārgo nabhaḥ khaṃ śrāvaṇo nabhāḥ (3.3.843) okaḥ sadmāśrayaścaukāḥ paya: kṣīraṃ payo 'ṃbu ca (3.3.844) ojo dīptau bale srota indriye nimnagāraye (3.3.845) tejaḥ prabhāve dīptau ca bale śukre 'pyatastriṣu (3.3.846) vidvān vidaṃśca bībhatso hiṃsro 'pyatiśayetvamī (3.3.847) vṛddhapraśaṃsayorjyāyān kanīyāṃstu yuvālpayoḥ (3.3.848) varīyāṃstūruvarayoḥ sādhīyān sādhubāḍhayoḥ | iti sāntāḥ (3.3.849) dale 'pi barhaṃ nirbandhoparāgārkādayo grahāḥ (3.3.850) dvāryāpīḍe kvātharase niryūho nāgadantake (3.3.851) tulāsūtre 'śvādiraśmau pragrāhaḥ pragraho 'pi ca (3.3.852) patnīparijanādānamūlaśāpāḥ parigrahāḥ (3.3.853) dāreṣu ca gṛhāḥ śroṇyāmapyāroho varastriyāḥ (3.3.854) vyūho vṛnde 'pyahirvṛtre 'pyagnīndvarkāstamopahāḥ (3.3.855) paricchade nṛpārhe 'rthe paribarho 'vyayāḥ pare | iti hāntāḥ (3.3.856) āṅīṣadarthe 'bhivyāptau sīmārthe dhātuyogaje (3.3.857) āpragṛhyassmṛtau vākye 'pyāstu syātkopapīḍayoḥ (3.3.858) pāpakutseṣadarthe ku dhiṅ nirbhartsananindayoḥ (3.3.859) cānvācayasamāhāretaretarasamuccaye (3.3.860) svastyāśīḥ kṣemapuṇyādau prakarṣe laṅghane 'pyati (3.3.861) svitpraśne ca vitarke ca tu syādbhede 'vadhāraṇe (3.3.862) sakṛt sahaikavāre cāpyārāddūrasamīpayoḥ (3.3.863) pratīcyāṃ carame paścādutāpyarthavikalpayoḥ (3.3.864) punassahārthayoḥ śaśvat sākṣātpratyakṣatulyayoḥ (3.3.865) khedānukampāsaṃtoṣavismayāmantraṇe bata (3.3.866) hanta harṣenukampāyāṃ vākyārambhaviṣādayoḥ (3.3.867) prati pratinidhau vīpsālakṣaṇādau prayogataḥ (3.3.868) iti hetuprakaraṇaprakarṣādisamāptiṣu (3.3.869) prācyāṃ purastātprathame purārthe 'grata ityapi (3.3.870) yāvattāvacca sākalye 'vadhau māne 'vadhāraṇe (3.3.871) maṅgalānantarārambhapraśnakārtsnyeṣvatho atha (3.3.872) vṛthā nirarthakāvidhyor nānānekobhayārthayoḥ (3.3.873) nu pṛcchāyāṃ vikalpe ca paścātsādṛśyayoranu (3.3.874) praśnāvadhāraṇānujñānunayāmantraṇe nanu (3.3.875) garhāsamuccayapraśnaśaṅkāsaṃbhāvanāsvapi (3.3.876) upamāyāṃ vikalpe vā sāmi tvardhe jugupsite (3.3.877) amā saha samīpe ca kaṃ vāriṇi ca mūrdhani (3.3.878) ivetthamarthayorevaṃ nūnaṃ tarke 'rthaniścaye (3.3.879) tūṣṇīmarthe sukhe joṣaṃ kiṃ pṛcchāyāṃ jugupsane (3.3.880) nāma prākāśyasaṃbhāvyakrodhopagamakutsane (3.3.881) alaṃ bhūṣaṇaparyāptiśaktivāraṇavācakam (3.3.882) huṃ vitarke paripraśne samayāntikamadhyayoḥ (3.3.883) punaraprathame bhede nir niścayaniṣedhayoḥ (3.3.884) syātprabandhe cirātīte nikaṭāgāmike purā (3.3.885) ūraryūrī corarī ca vistāre 'ṅgīkṛtau trayam (3.3.886) svarge pare ca loke svar vārtāsaṃbhāvyayoḥ kila (3.3.887) niṣedhavākyālaṅkārajijñāsānunaye khalu (3.3.888) samīpobhayataśśīghrasākalyābhimukhe 'bhitaḥ (3.3.889) nāmaprākāśyayoḥ pradur mitho 'nyonyaṃ rahasyapi (3.3.890) tiro 'ntardhau tiryagarthe hā viṣādaśugartiṣu (3.3.891) ahahetyadbhute khede hi hetāvavadhāraṇe | iti nānārthavargaḥ 3, atra mūlaślokāḥ 256||

kṣe.ślo. 24 ||

avyayavargaḥ|

(3.4.892) cirāya cirarātrāya cirasyādyāścirārthakāḥ (3.4.893) muhuḥ punaḥ punaḥ śaśvadabhīkṣṇamasakṛt samāḥ (3.4.894) srāg jhaṭityañjasāhnāya drāṅ maṅkṣu sapadi drute (3.4.895) balavatsuṣṭhu kimuta svatyatīva ca nirbhare (3.4.896) pṛthag vināntareṇarte hiruṅ nānā ca varjane (3.4.897) yat tad yatas tato hetāvasākalye tu cic cana (3.4.898) kadācijjātu sārdhaṃ tu sākaṃ satrā samaṃ saha (3.4.899) ānukūlyārthakaṃ prādhvaṃ vyarthake tu vṛthā mudhā (3.4.900) āho utāho kimuta vikalpe kiṃ kimūta ca (3.4.901) tu hi ca sma ha vai pādapūraṇe pūjane svati (3.4.902) divāhnītyatha doṣā ca naktaṃ ca rajanāviti (3.4.903) tiryagarthe sāci tiro 'pyatha saṃbodhanārthakāḥ (3.4.904) syuḥ pyāṭ pāḍaṅga he hai bhoḥ samayā nikaṣā hiruk (3.4.905) atarkite tu sahasā syāt puraḥ purato 'grataḥ (3.4.906) svāhā devahavirdāne śrauṣaṭ vauṣaṭ vaṣaṭ svadhā (3.4.907) kiñcidīṣan manāgalpe pretyāmutra bhavāntare (3.4.908) va vā yathā tathevaivaṃ sāmye 'ho hīti vismaye (3.4.909) maune tu tūṣṇīṃ tūṣṇīkāṃ sadyaḥ sapadi tatkṣaṇe (3.4.910) diṣṭyā samupajoṣaṃ cetyānande 'thāntare 'ntarā (3.4.911) antareṇa ca madhye syuḥ prasahya tu haṭhārthakam (3.4.912) yukte dve sāṃprataṃ sthāne 'bhīkṣṇaṃ śaśvadanārate (3.4.913) abhāve nahya no nāpi mā sma mālaṃ ca vāraṇe (3.4.914) pakṣāntare cedyadi ca tattve tvaddhāñjasā dvayam (3.4.915) prākāśye prādurāviḥ syādomevaṃ paramaṃ mate (3.4.916) samantatastu paritaḥ sarvato viṣvagityapi (3.4.917) akāmānumatau kāmamasūyopagamestu ca (3.4.918) nanu ca syādvirodhoktau kaścit kāmapravedane (3.4.919) niṣṣamaṃ duṣṣamaṃ garhye yathāsvaṃ tu yathāyatham (3.4.920) mṛṣā mithyā ca vitathe yathārthaṃ tu yathātatham (3.4.921) syurevaṃ tu punarvai vetyavadhāraṇavācakāḥ (3.4.922) prāgatītārthakaṃ nūnamavaśyaṃ niścaye dvayam (3.4.923) saṃvad varṣe 'vare tvarvāgāmevaṃ svayamātmanā (3.4.924) alpe nīcairmahatyuccaiḥ prāyo bhūmnyadrute śanaiḥ (3.4.925) sanā nitye bahirbāhye smātīte 'stamadarśane (3.4.926) asti satve ruṣoktāvu ūṃ praśne 'nunaye tvayi (3.4.927) huṃ tarke syāduṣā rātreravasānenamo natau (3.4.928) punararthe 'ṅga nindāyāṃ duṣṭhu suṣṭhu praśaṃsane (3.4.929) sāyaṃ sāye prage prātaḥ prabhāte nikaṣāntike (3.4.930) amānuguṇye smaraṇe huṃ phaḍ vighnanirākṛtau (3.4.931) aṅgīkṛtau syādarthe hūṃ hīnasaṃbodhate tvare (3.4.932) parut parārthaiṣamo 'bde pūrve pūrvatare yati (3.4.933) adya 'trāhnyatha pūrve 'hnītyādau pūrvottarāparāt (3.4.934) tathādharānyānyataretarātpūrvedyurādayaḥ (3.4.935) ubhayadyuścobhayedyuḥ paretvahni paredyavi (3.4.936) hyo gate 'nāgate 'hni śvaḥ paraśvastu pare 'hani (3.4.937) tadā tadānīṃ yugapadekadā sarvadā sadā (3.4.938) etarhi saṃpratī 'dānīmadhunā sāmprataṃ tathā (3.4.939) digdeśakāle pūrvādau prāgudakpratyagādayaḥ % ityavyayavargaḥ 4, atra mūlaślokāḥ 23

liṅgādisaṃgrahavargaḥ|

| atha liṅgādisaṃgrahavargaḥ 5 (3.5.940) saliṅgaśāstraiḥ sannādi kṛt taddhita samāsajaiḥ (3.5.941) anuktaiḥ saṃgrahe liṅgaṃ saṃkīrṇavadihonnayet (3.5.942) liṅgaśeṣavidhir vyāpī viśeṣair yadyabādhitaḥ (3.5.943) striyāmīdūdvirāmaikāc sayoniprāṇināma ca (3.5.944) nāma vidyunniśāvallīvīṇādigbhūnadīhriyām (3.5.945) adantair dvigurekārtho na sa pātrayugādibhiḥ (3.5.946) talvṛnde yenikaṭyatrā vairamaithunikādivun (3.5.947) strībhāvādāvani ktiṇ ṇvul ṇac ṇvuc kyab yujiñṅ ni śāḥ (3.5.948) uṇādiṣu nirūrīśca ṅyāṣūḍantaṃ calaṃ sthiram (3.5.949) tatkrīḍāyāṃ praharaṇaṃ cen mauṣṭā pāllavā ṇa dik (3.5.950) ghaño ñaḥ sā kriyāsyāṃ ced dāṇḍapātā hi phālgunī (3.5.951) śyainampātā ca mṛgayā tailampātā svadheti dik (3.5.952) strī syātkācin mṛṇālyādir vivakṣāpacaye yadi (3.5.953) laṅkā śephālikā ṭīkā dhātakīpañcikāḍhakī (3.5.954) sidhrakā sārikā hikkā prācikolkā pipīlikā (3.5.955) tindukī kaṇikā bhaṅgiḥ suraṅgāsūcimāḍhayaḥ (3.5.956) picchā vitaṇḍā kākiṇyaścūrṇiḥ śāṇī druṇī darat (3.5.957) sātiḥ kanthā tathāsandī nābhī rājasabhāpi ca (3.5.958) jhallarī carcarī pārī horā laṭvā ca sidhmalā (3.5.959) lākṣā likṣā ca gaṇḍūṣā gṛdhrasī camasī masī | iti strīliṅga saṃgrahaḥ (3.5.960) puṃstve sabhedānucarāḥ saparyāyāḥ surāsurāḥ (3.5.961) svargayāgādrimeghābdhi dru kālāsiśarārayaḥ (3.5.962) karagaṇḍoṣṭhadordantakanṭhakeśanakhastanāḥ (3.5.963) ahnāhāntāḥ kṣveḍabhedā rātrāntāḥ prāgasaṃkhyakāḥ (3.5.964) śrīveṣṭādyāśca niryāsā asannantā abādhitāḥ (3.5.965) kaśerujatuvastūni hitvā turuvirāmakāḥ (3.5.966) kaṣaṇabhamaropāntā yadyadantā amī atha (3.5.967) pathanayasaṭopāntā gotrākhyāścaraṇāhvayāḥ (3.5.968) nāmnyakartari bhāve ca ghañ jab naṅ ṇa ghāthucaḥ (3.5.969) lyuḥ kartarīmanic bhāve ko ghoḥ kiḥ prāditonyataḥ (3.5.970) dvandve 'śvavaḍavāvaśvavaḍavā na samāhṛte (3.5.971) kāntaḥ sūryenduparyāyapūrvo 'yaḥ pūrvako.pi ca (3.5.972) vaṭakaścānuvākaśca rallakaśca kuḍaṅgakaḥ (3.5.973) puṅkho nyūṅkhaḥ samudraśca viṭapaṭṭadhaṭāḥ khaṭāḥ (3.5.974) koṭṭāraghaṭṭahaṭṭāśca piṇḍagoṇḍapicaṇḍavat (3.5.975) gaḍuḥ karaṇḍo laguḍo karaṇḍaśca kiṇo ghuṇaḥ (3.5.976) dṛtisīmantaharito romanthodgīthabudbudāḥ (3.5.977) kāsamardo 'rbudaḥ kundaḥ phenastūpau sayūpakau (3.5.978) ātapaḥ kṣatriye nābhiḥ kuṇapakṣurakedarāḥ (3.5.979) pūrakṣurapracukrāśca golahiṅgulapudgalāḥ (3.5.980) vetālabhallamallāśca purāḍāśo 'pi paṭṭiśaḥ (3.5.981) kulmāṣo rabhasaścaiva sakaṭāhaḥ patadrahaḥ | iti puṃliṅgaśeṣasaṃgrahaḥ (3.5.982) dvihīne 'nyacca khāraṇyaparṇaśvabhrahimodakam (3.5.983) śītoṣṇamāṃsarudhiramukhākṣidraviṇaṃ balam (3.5.984) phalahemaśulbalohasukhaduhkhaśubhāśubham (3.5.985) jalapuṣpāṇi lavaṇaṃ vyañjanānyanulepanam (3.5.986) koṭyāḥ śatādisaṃkhyānyā vā lakṣā niyutaṃ ca tat (3.5.987) dvayaṣkamasisusannantaṃ yadanāntamakartari (3.5.988) trāntaṃ salopadhaṃ śiṣṭaṃ rātraṃ prāksaṃkhyayānvitam (3.5.989) pātrādyadantairekārtho dvigurlakṣyānusārataḥ (3.5.990) dvandvaiktvāvyayībhāvau pathaḥ saṃkhyāvyayātparaḥ (3.5.991) śaḍyāśchāyā bahūnāṃ cedvicchāyaṃ saṃhatau sabhā (3.5.992) śālārthāpi parā rājāmanuṣyārthādarājakāt (3.5.993) dāsīsabhaṃ nṛpasabhaṃ rakṣassabhamimā diśaḥ (3.5.994) upajñopakramāntaśca tadāditvaprakāśane (3.5.995) kopajñakopakramādi kanthośīnaranāmasu (3.5.996) bhāve na ṇakacidbhyo 'nye samūhe bhāvakarmaṇoḥ (3.5.997) adantapratyayāḥ puṇyasudinābhyāṃ tvahaḥ paraḥ (3.5.998) kriyāvyayānāṃ bhedakānyekatve 'pyukthatoṭake (3.5.999) cocaṃ picchaṃ gṛhasthūṇaṃ tirīṭaṃ marma yojanam (3.5.1000) rājasūyaṃ vājapeyaṃ gadyapadye kṛtau kaveḥ (3.5.1001) māṇikyabhāṣyasindūracīracīvarapiñjaram (3.5.1002) lokāyataṃ haritālaṃ vidalasthālabāhlikam | iti napuṃsakaśeṣasaṃgrahaḥ (3.5.1003) punnapuṃsakayoḥ śeṣo 'rdharcapiṇyākakaṇṭakāḥ (3.5.1004) modakastaṇḍakaṣṭaṅkaḥ śāṭakaḥ karpaṭo 'rbudaḥ (3.5.1005) pātakodyogacarakatamālāmalakā naḍaḥ (3.5.1006) kuṣṭhaṃ muṇḍaṃ śīdhu bustaṃ kṣveḍitaṃ kṣemakuṭṭimam (3.5.1007) saṃgamaṃ śatamānārmaśambalāvyayatāṇḍavam (3.5.1008) kaviyaṃ kandakārpāsaṃ pārāvāraṃ yugandharam (3.5.1009) yūpaṃ pragrīvapātrīve yūṣaṃ camasacikkasau (3.5.1010) ardharcādau ghṛtādīnāṃ puṃstvādyaṃ vaidikaṃ dhruvam (3.5.1011) tan noktamiha loke 'pi tac cedastyastu śeṣavat | iti punnapuṃsakaśeṣasaṃgrahaḥ (3.5.1012) strīpuṃsayorapatyāntā dvicatuṣṣaṭpadoragāḥ (3.5.1013) jātibhedāḥ pumākhyāśca strīyogaiḥ saha mallakaḥ (3.5.1014) ūrmirvarāṭakaḥ svātirvarṇako jhāṭalirmanuḥ (3.5.1015) mūṣā sṛpāṭī karkandhūryaṣṭiḥ śāṭī kaṭī kuṭī | iti strīpuṃsaśeṣasaṃgrahaḥ (3.5.1016) strīnapuṃsakayorbhāvakriyayoḥ vyañ kvacicca vuñ (3.5.1017) aucityamaucitī maitrī maitryaṃ vuñ prāgudāhṛtaḥ (3.5.1018) ṣaṣṭhyantaprākpadāḥ senāchāyāśālāsurāniśāḥ (3.5.1019) syādvā nṛsenaṃ śvaniśaṃ gośālamitare ca dik (3.5.1020) ābannantottarapado dviguścāpuṃsi naśca lup (3.5.1021) trikhaṭvaṃ ca trikhaṭvī ca tritakṣaṃ ca tritakṣyapi | iti strīnapuṃsakaśeṣasaṃgrahaḥ (3.5.1022) triṣu pātrī puṭī vāṭī peṭī kuvaladāḍimau (3.5.1023) iti triliṅgaśeṣasaṃgrahaḥ (3.5.1024) paraṃ liṅgaṃ svapradhāne dvandve tatpuruṣe 'pi tat (3.5.1025) arthāntāḥ prādyalamprāptāpannapūrvāḥ paropagāḥ (3.5.1026) taddhitārtho dviguḥ saṃkhyāsarvanāmatadantakāḥ (3.5.1027) bahurvrīhiradiṅnāmnāmunneyaṃ tadudāhṛtam (3.5.1028) guṇadravyakriyāyogopādhayaḥ paragāminaḥ (3.5.1029) kṛtahkartaryasaṃjñāyāṃ kṛtyāḥ kartari karmaṇi (3.5.1030) aṇādyantāstena raktādyarthe nānārthabhedakāḥ (3.5.1031) ṣaṭsaṃjñakāstriṣu samā yuṣmadasmattiṅvyayam (3.5.1032) paraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ iti liṅgādisaṃgrahavargaḥ: 5, atra mūlaślokāḥ 46 ityamarasiṃhakṛtau nāmaliṅgānuśāsane sāmānyakāṇḍastṛtīyaḥ sāṅga eva samarthitaḥ iti tṛtīyaḥ sāmānyakāṇḍaḥ samāptaḥ ityamarasiṃhakṛtaṃ nāmaliṅgānuśāsanam kāṇḍatrayātmakaṃ sāṅgopāṅgaṃ saṃpūrṇatāmagāt | atra mūlaślokāḥ: 480, kṣe. ślokāḥ:25 sarve ca militvā:513 amarakośasthaślokānāṃ koṣṭakam pra. kāṇḍe mū. ślo. 281\, kṣe. ślo. 18\, sarve ca militvā 299 dvi. kāṇḍe mū. ślo. 735\, kṣe. ślo. 14\, sarve ca militvā 750 tri. kāṇḍe mū. ślo. 480\, kṣe. ślo. 25\, sarve ca militvā 513 evaṃ sarveṣāṃ kāṇḍānāṃ yogaḥ mū. ślo. 1497\, kṣe.ślo. 58\, sarve ca militvā 1563