Amarasimha:
Namalinganusasana [=Amarakosa], Kanda 1


Input by Avinash Sathaye (sohum@ms.uky.edu, Pramod $ SV Ganesan


% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






amarakośa evaṃ nāmaliṅgānuśāsanaṃ khāṇḍa 1
nāmaliṅgānuśāsanaṃ nāma amarakoṣaḥ
prathamaṃ kāṇḍam|
maṅgalācaraṇam|

(1.0.1) yasya jñānadayāsindhoragādhasyānaghā guṇāḥ
(1.0.2) sevyatāmakṣayo dhīrāḥ sa śriye cāmṛtāya ca

prastāvanā

(1.0.3) samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ
(1.0.4) saṃpūrṇamucyate vargairnāmaliṅgānuśāsanam

paribhāṣā

(1.0.5) prāyaśo rūpabhedena sāhacaryācca kutracit
(1.0.6) strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit
(1.0.7) bhedākhyānāya na dvandvo naikaśeṣo na saṃkaraḥ
(1.0.8) kṛto 'tra bhinnaliṅgānāmanuktānāṃ kramādṛte
(1.0.9) triliṅgyāṃ triṣviti padaṃ mithune tu dvayoriti
(1.0.10) niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk

svargavargaḥ


##Heaven 9##
(1.1.11) svaravyayaṃ svarganākatridivatridaśālayāḥ
(1.1.12) suraloko dyodivau dve striyāṃ klībe triviṣṭapam

##Deities 26##
(1.1.13) amarā nirjarā devāstridaśā vibudhāḥ surāḥ
(1.1.14) suparvāṇaḥ sumanasastridiveśā divaukasaḥ
(1.1.15) āditeyā diviṣado lekhā aditinandanāḥ
(1.1.16) ādityā ṛbhavo 'svapnā amartyā amṛtāndhasaḥ
(1.1.17) barhirmukhāḥ ṛtubhujo gīrvāṇā dānavārayaḥ
(1.1.18) vṛndārakā daivatāni puṃsi vā devatāḥ striyām

##Some clans of deities ##
(1.1.19) ādityaviśvavasavastuṣitābhāsvarānilāḥ
(1.1.20) mahārājikasādhyāśca rudrāśca gaṇadevatāḥ

##Some demigods ##
(1.1.21) vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ
(1.1.22) piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ

##Antigods or titans 10##
(1.1.23) asurā daityadaiteyadanujendrāridānavāḥ
(1.1.24) śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ

##Jina or Buddha 18##
(1.1.25) sarvajñaḥ sugataḥ buddho dharmarājastathāgataḥ
(1.1.26) samantabhadro bhagavānmārajillokajijjinaḥ
(1.1.27) ṣaḍabhijño daśabalo 'dvayavādī vināyakaḥ
(1.1.28) munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ

##Gautama Buddha 7##
(1.1.29) sa śākyasiṃhaḥ sarvārthasiddhaḥ śauddhodaniśca saḥ
(1.1.30) gautamaścārkabandhuśca māyādevīsutaśca saḥ

## Brahma 29 ##
(1.1.31) brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ
(1.1.32) hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ
(1.1.33) dhātābjayonirdruhiṇo viriñciḥ kamalāsanaḥ
(1.1.34) sraṣṭā prajāpatirvedhā vidhātā viśvasṛgvidhiḥ
(1.1.35) nābhijanmāṇḍajaḥ pūrvo nidhanaḥ kamalodbhavaḥ
(1.1.36) sadānando rajomūrtiḥ satyako haṃsavāhanaḥ

## Vishnu 46 ##
(1.1.37) viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ
(1.1.38) dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ
(1.1.39) daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ
(1.1.40) pītāmbaro 'cyutaḥ śārṅgī viṣvakseno janārdanaḥ
(1.1.41) upendra indrāvarajaścakrapāṇiścaturbhujaḥ
(1.1.42) padmanābho madhuripurvāsudevastrivikramaḥ
(1.1.43) devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ
(1.1.44) vanamālī balidhvaṃsī kaṃsārātiradhokṣajaḥ
(1.1.45) viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ
(1.1.46) purāṇapuruṣo yajñapuruṣo narakāntakaḥ
(1.1.47) jalaśāyī viśvarūpo mukundo muramardanaḥ

## Vasudeva: Krishna's Father 2 ##
(1.1.48) vasudevo 'sya janakaḥ sa evānakadundubhiḥ

## Balarama 17 ##
(1.1.49) balabhadraḥ pralambaghno baladevo 'cyutāgrajaḥ
(1.1.50) revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ
(1.1.51) nīlāmbaro rauhiṇeyastālāṅko musalī halī
(1.1.52) saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ

## Kamadeva: Eros 19 ##
(1.1.53) madano manmatho māraḥ pradyumno mīnaketanaḥ
(1.1.54) kandarpo darpako 'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ
(1.1.55) śambarārirmanasijaḥ kusumeṣurananyajaḥ
(1.1.56) puṣpadhanvā ratipatirmakaradhvaja ātmabhūḥ

## Five floral Arrows of Kamadeva ##
(1.1.57) aravindamaśokaṃ ca cūtaṃ ca navamallikā
(1.1.58) nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ

## Five physical arrows of Kamadeva ##
(1.1.59) unmādanastāpanaśca śoṣaṇaḥ stambhanastathā
(1.1.60) saṃmohanaśca kāmaśca pañca bāṇāḥ prakīrtitāḥ

## Son of kamadeva 4 ##
(1.1.61) brahmasūrviśvaketuḥ syādaniruddha uṣāpatiḥ

## Laxmi 14 ##
(1.1.62) lakṣmīḥ padmālayā padmā kamalā śrīrharipriyā
(1.1.63) indirā lokamātā mā kṣīrodatanayā ramā
(1.1.64) bhārgavī lokajananī kṣīrasāgarakanyakā

## Krishna's equipment: conch, discus, mace, sword,jewel ##
(1.1.65) śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanaḥ
(1.1.66) kaumodakī gadā khaḍgo nandakaḥ kaustubho maṇiḥ

## Krishna's bow, mark, horses(4) ##
(1.1.67) cāpaḥ śārṅgaṃ murārestu śrīvatso lāñchanaṃ smṛtam
(1.1.68) aśvāśca śaivyasugrīvameghapuṣpabalāhakāḥ

## Krishna's charioteer, minister, younger brother ##
(1.1.69) sārathirdāruko mantrī hyuddhavaścānujo gadaḥ

## Garuda: Krishna's vehicle 9 ##
(1.1.70) garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ
(1.1.71) nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ

## Shiva 52 ##
(1.1.72) śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ
(1.1.73) īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ
(1.1.74) bhūteśaḥ khaṇḍaparaśurgirīśo giriśo mṛḍaḥ
(1.1.75) mṛtyuñjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ
(1.1.76) ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt
(1.1.77) vāmadevo mahādevo virūpākṣastrilocanaḥ
(1.1.78) kṛśānuretāḥ sarvajño dhūrjaṭirnīlalohitaḥ
(1.1.79) haraḥ smaraharo bhargastryambakastripurāntakaḥ
(1.1.80) gaṅgādharo 'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ
(1.1.81) vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ
(1.1.82) ahirbudhnyo 'ṣṭamūrtiśca gajāriśca mahānaṭaḥ

## Shiva's braided hair, bow, attendants, divine mothers ##
(1.1.83) kapardo 'sya jaṭājūṭaḥ pināko 'jagavaṃ dhanuḥ
(1.1.84) pramathā: syuḥ pāriṣadā brāhmītyādyāstu mātaraḥ

## Shiva's powers/glory 3 ##
(1.1.85) vibhūtirbhūtiraiśvaryamaṇimādikamaṣṭadhā

## Eight Yogic achievements granted by Shiva ##
(1.1.86) aṇimā mahimā caiva garimā laghimā tathā
(1.1.87) prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ

## Shiva's wife Parvati 23 ##
(1.1.88) umā kātyāyanī gaurī kālī haimavatīśvarī
(1.1.89) śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā
(1.1.90) aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā
(1.1.91) āryā dākṣāyaṇī caiva girijā menakātmajā
(1.1.92) karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā
## Shiva's son Ganapati 8 ##
(1.1.93) vināyako vighnarājadvaimāturagaṇādhipāḥ
(1.1.94) apyekadantaherambalambodaragajānanāḥ

## Shiva's son Kartikeya 17 ##
(1.1.95) kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ
(1.1.96) pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ
(1.1.97) bāhuleyastārakajidviśākhaḥ śikhivāhanaḥ
(1.1.98) ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ

## Shiva's vehicle: Nandi Bull 6 ##
(1.1.99) śṛṅgī bhṛṅgī riṭistuṇḍī nandiko nandikeśvaraḥ

## Indra 35 ##
(1.1.100) indro marutvānmaghavā biḍaujāḥ pākaśāsanaḥ
(1.1.101) vR^īddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ
(1.1.102) jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ
(1.1.103) sutrāmā gotrabhidvajrī vāsavo vṛtrahā vṛṣā
(1.1.104) bāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ
(1.1.105) jambhabhedī harihayaḥ svārāṇnamucisūdanaḥ
(1.1.106) saṃkrandano duścyavanasturāṣāṇmeghavāhanaḥ
(1.1.107) ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā

## Indra's wife Shachi 3, city 1 ##
(1.1.108) pulomajā śacīndrāṇī nagarī tvamarāvatī

## Indra's horse, charioteer, son, garden, palace, son(2)##
(1.1.109) haya uccaiḥśravā sūto mātalirnandanaṃ vanam
(1.1.110) syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ

## Indra's vehicle: elephant (4), thunderbolt (10) ##
(1.1.111) airāvato 'bhramātaṅgairāvaṇābhramuvallabhāḥ
(1.1.112) hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ
(1.1.113) śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ

## Airplane (2), divine sages, council (2), nectar (3) ##
(1.1.114) vyomayānaṃ vimāno 'strī nāradādyāḥ surarṣayaḥ
(1.1.115) syāt sudharmā devasabhā pīyūṣamamṛtaṃ sudhā

## Divine river: Milky way (4), Golden mountain Meru (5) ##
(1.1.116) mandākinī viyadgaṅgā svarṇadī suradīrghikā
(1.1.117) meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ

## Five divine trees ##
(1.1.118) pañcaite devataravo mandāraḥ pārijātakaḥ
(1.1.119) santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam

## Sanatkumara (2), divine doctors: ashvins (6), nymphs (2) ##
(1.1.120) sanatkumāro vaidhātraḥ svarvaidyāvaśvinīsutau
(1.1.121) nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau
(1.1.122) striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ

## Divine musicians (2), Fire (34), Marine fire (3) ##
(1.1.123) hāhā hūhūścaivamādyā gandharvāstridivaukasām
(1.1.124) agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ
(1.1.125) kṛpīṭayonirjvalano jātavedāstanūnapāt
(1.1.126) barhiḥ śuṣmā kṛṣṇavartmā śociṣkeśa uparbudhaḥ
(1.1.127) āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ
(1.1.128) rohitāśvo vāyusakhaḥ śikhāvānāśuśukṣaṇiḥ
(1.1.129) hiraṇyaretā hutabhug dahano havyavāhanaḥ
(1.1.130) saptārcirdamunāḥ śukraścitrabhānurvibhāvasuḥ
(1.1.131) śucirappittamaurvastu vāḍavo vaḍavānalaḥ

## Flame (5), Spark (2), Burn (2) ##
(1.1.132) vahnerdvayorjvālakīlāvarcirhetiḥ śikhāḥ striyām
(1.1.133) triṣu sphuliṅgo 'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau

## Meteor (1), Ash (5), Forest fire (3) ##
(1.1.134) ulkā syāt nirgatajvālā bhūtirbhasitabhasmanī
(1.1.135) kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ

## Yama: god of death (14) ##
(1.1.136) dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ
(1.1.137) kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ
(1.1.138) kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ
(1.1.139) rākṣasaḥ koṇapaḥ kravyāt krvyādo 'srapa āśaraḥ

## Giant, demon (15) ##
(1.1.140) rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ
(1.1.141) yātudhānaḥ puṇyajano nairṛto yāturakṣasī

## Varuna: god of the sea (5) ##
(1.1.142) pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ

## Vayu: (god of the) wind (20) ##
(1.1.143) śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ
(1.1.144) pṛṣadaśvo gandhavaho gandhavāhānilāśugāḥ
(1.1.145) samīramārutamarut jagatprāṇasamīraṇāḥ
(1.1.146) nabhasvadvātapavanapavamānaprabhañjanāḥ

## Whirlwind, storm ##
(1.1.147) prakampano mahāvāto jhañjhāvātaḥ savṛṣṭikaḥ

## Five bodily winds in Ayurvedic classification, speed (5) ##
(1.1.148) prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ
(1.1.149) śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ
(1.1.150) javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam

## Quickly (11) ##
(1.1.151) satvaraṃ capalaṃ tūrṇamavilambitamāśu ca

## Eternal (9), Excessive (14) ##
(1.1.152) satate 'nāratāśrāntasaṃtatāviratāniśam
(1.1.153) nityānavaratājasramapyathātiśayo bharaḥ
(1.1.154) ativelabhṛśātyarthātimātrodgāḍhanirbharam
(1.1.155) tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca
(1.1.156) klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat

## Kubera: god of wealth (17) ##
(1.1.157) kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ
(1.1.158) manuṣyadharmā dhanado rājarājo dhanādhipaḥ
(1.1.159) kinnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ
(1.1.160) yakṣaikapiṅgailavilaśrīdapuṇyajaneśvarāḥ

## Kubera's garden, son, place, city, attendants (4) ##
(1.1.161) asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ
(1.1.162) kailāsaḥ sthānamalakā pūrvimānaṃ tu puṣpakam
(1.1.163) syāt kinnaraḥ kimpuruṣasturaṅgavadano mayuḥ

## Treasure (2), the list of nine treasures is below:##
(1.1.164) nidhirnāśevadhirbhedāḥ padmaśaṅkhādayo nidheḥ
(1.1.165) mahāpadmaśca padmaśca śaṅkho makarakacchapau
(1.1.166) mukundakundanīlāśca kharvaśca nidhayo nava

vyomavargaḥ


## Sky or atmosphere (26) ##
(1.2.167) dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram
(1.2.168) nabho 'ntarikṣaṃ gaganamanantaṃ suravartma kham
(1.2.169) viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī
(1.2.170) vihāsayo 'pi nāko 'pi dyurapi syāt tadavyam
(1.2.171) tārāpatho 'ntarikṣaṃ ca meghādhvā ca mahābilam
(1.2.172) vihāyāḥ śakune puṃsi gagane puṃnapuṃsakam

digvargaḥ



## Directions or quarters (5), four directions or quarters,belonging to a direction ## (1.3.173) diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ
(1.3.174) prācyavācīpratīcyastāḥ pūrvadakṣiṇapaścimāḥ
(1.3.175) uttarādigudīcī syāddiśyaṃ tu triṣu digbhave

## Belonging to respective direction or quarter ##
(1.3.176) avāgbhavamavācīnamudīcīcīnamudagbhavam
(1.3.177) pratyagbhavaṃ pratīcīnaṃ prācīnaṃ prāgbhavaṃ triṣu

## Respective lords of the eight directions ##
(1.3.178) indro vahniḥ pitṛpatirnairṛto varuṇo marut
(1.3.179) kubera {ī}śaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt

## Respective planets associated to the eight directions ##
(1.3.180) raviḥ śukro mahīsūnuḥ svarbhānurbhānujo vidhuḥ
(1.3.181) budho bṛhaspatiśceti diśāṃ caiva tathā grahāḥ

## Respective elephants associated to the eight directions ##
(1.3.182) airāvataḥ puṇḍarīko vāmanaḥ kumudo 'ñjanaḥ
(1.3.183) puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ

## Respective wives of the elephants ##
(1.3.184) kariṇyo 'bhramukapilāpiṅgalānupamāḥ kramāt
(1.3.185) tāmrakarṇī śubhradantī cāṅganā cāñjanāvatī

## Sector between directions (2), Inner space (2), Horizon (2) ##
(1.3.186) klībāvyayaṃ tvapadiśaṃ diśormadhye vidik striyām
(1.3.187) abhyantaraṃ tvantarālaṃ cakravālaṃ tu maṇḍalam

## Cloud (15), line of clouds (2),Belonging to clouds ##
(1.3.188) abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ
(1.3.189) dhārādharo jaladharastaḍitvān vārido 'mbubhṛt
(1.3.190) ghanajīmūtamudirajalamugdhūmayonayaḥ
(1.3.191) kādambinī meghamālā triṣu meghabhave 'bhriyam

## Thundering (3), Lightening (10), Thunderclap (2), Lightening flash (2) ##
(1.3.192) stanitaṃ garjitam meghanirghoṣe rasitādi ca
(1.3.193) śampā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā
(1.3.194) taḍitsaudāminī vidyuccñcalā capalā api
(1.3.195) sphūrjathurvajranirghoṣo meghajyotiriraṃmadaḥ

## Rainbow (3), ##
(1.3.196) indrāyudhaṃ śakradhanustadeva ṛjurohitam

## Rain (2), Drought (2), Continuous rain (2), Droplets ##
(1.3.197) vṛṣṭivarṣaṃ tadvighāte 'vagrāhāvagrahau samau
(1.3.198) dhārāsampāta āsāraḥ śīkarombukaṇāḥ smṛtāḥ

## Hail (2), Cloudy day ##
(1.3.199) varṣopalastu karakā meghacchanne 'hni durdinam

## Covering (8) ##
(1.3.200) antardhā vyavadhā puṃsi tvantardhirapavāraṇam
(1.3.201) apidhānatirodhānapidhānācchādanāni ca

## Moon (20) ##
(1.3.202) himāṃśuścandramāścandra induḥ kumudabāndhavaḥ
(1.3.203) vidhuḥ sudhāṃśuḥ śubhrāṃśuroṣadhīśo niśāpatiḥ
(1.3.204) abjo jaivātṛkaḥ somo glaurmṛgāṅkaḥ kalānidhiḥ
(1.3.205) dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ

## Moon's sixteenth part, Full moon (2) ##
(1.3.206) kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu

## Piece, part (4), Half ##
(1.3.207) bhittaṃ śakalakhaṇḍe vā puṃsyardho 'rdhaṃ sameṃśake

## Moonlight (3), Purity or brightness (2) ##
(1.3.208) candrikā kaumudī jyotsnā prasādstu prasannatā

## Mark or spot (6) ##
(1.3.209) kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam

## Exquisite beauty, Splendour (4) ##
(1.3.210) suṣamā paramā śobhā śobhā kāntirdyutiścchaviḥ

## Snow or frost (7), Snowdrift, accumulated snow (2) ##
(1.3.211) avaśyāyastu nīhārastuṣārastuhinaṃ himam
(1.3.212) prāleyaṃ mihikā cātha himānī himasaṃhatiḥ

## Coldness, Cold (7) ##
(1.3.213) śītaṃ guṇe tadvadarthāḥ suṣīmaḥ śiśiro jaḍaḥ
(1.3.214) tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ

## Dhruva (2), Agastya (3), Agastya's wife (also star names) ##
(1.3.215) dhruva auttānapādiḥ syāt agastyaḥ kumbhasambhavaḥ
(1.3.216) maitrāvaruṇirasyaiva lopāmudrā sadharmiṇī

## Star or asterism (6), Names of the 27 constellations and their parts ##
(1.3.217) nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām
(1.3.218) dākṣāyiṇyo 'śvinītyāditārā aśvayugaśvinī
(1.3.219) rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā
(1.3.220) samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ
(1.3.221) mṛgaśīrṣaṃ mṛgaśirastasminnevāgrahāyaṇī
(1.3.222) ilvalāstacchirodeśe tārakā nivasanti yāḥ

## Planet Jupiter (9) ##
(1.3.223) bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ
(1.3.224) jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ

## Planet Venus (6) ##
(1.3.225) śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ

## Planet Mars (5), Planet Mercury (3) ##
(1.3.226) aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ
(1.3.227) rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiśvarau

## Rahu or the ascending node (5) ##
(1.3.228) tamastu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuntudaḥ

## Ursa major ##
(1.3.229) saptarṣayo marīcyatrimukhāścitraśikhaṇḍinaḥ

## Rising of the Zodiac signs(Lagna), The zodiac ##
(1.3.230) rāśīnāmudayo lagnaṃ te tu meṣavṛṣādayaḥ

## Sun (54) ##
(1.3.231) sūrasūryāryamādityadvādaśātmadivākarāḥ
(1.3.232) bhāskarāhaskarabradhnaprabhākaravibhākarāḥ
(1.3.233) bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ
(1.3.234) vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ
(1.3.235) dyumaṇistaraṇirmitraścitrabhānurvirocanaḥ
(1.3.236) vibhāvasurgrahapatistviṣāṃpatiraharpatiḥ
(1.3.237) bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ
(1.3.238) padmākṣastejasāṃrāśiśchāyānāthastamisrahā
(1.3.239) karmasākṣī jagaccakṣurlokabandhustrayītanuḥ
(1.3.240) pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ
(1.3.241) ino bhago bhāmanidhiścāṃ 'śumālyañjinīpatiḥ

## Sun's three attendants, Sun's son (5), Halo (4) ##
(1.3.242) māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ paripārśvakāḥ
(1.3.243) sūrasūto 'ruṇo 'nūruḥ kāśyapirgaruḍāgrajaḥ
(1.3.244) pariveṣastuparidhirupasūryakamaṇḍale

## Ray (11), Light or brightness (11), Sunlight (3) ##
(1.3.245) kiraṇosramayūkhāṃ 'śugabhastighṛṇiraśmayaḥ
(1.3.246) bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyām
(1.3.247) syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ
(1.3.248) rociḥ śocirubhe klībe prakāśo dyota ātapaḥ

## Lukewarm (4), Very hot (4), Mirage (2) ##
(1.3.249) koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati
(1.3.250) tigmaṃ tīkṣṇaṃ kharaṃ tadvanmṛgatṛṣṇā marīcikā

kālavargaḥ


## Time (4), First (lunar calendar) day (2), Lunar day ##
(1.4.251) kālo diṣṭo 'pyanehāpi samayo 'pyatha pakṣatiḥ
## Day (5), Morning (9), Evening (4) ##
(1.4.252) pratipad dve ime strītve tadādyāstithayo dvayoḥ
(1.4.253) ghasro dināhanī vā tu klībe divasavāsarau
(1.4.254) pratyūṣo 'harmukhaṃ kalyamuṣaḥpratyuṣasī api
(1.4.255) vyuṣṭaṃ vibhātaṃ dve klībe puṃsi gosarga iṣyate
(1.4.256) prabhātaṃ ca dinānte tu sāyaṃ sandhyā pitṛprasūḥ

## Three parts of the day, Night (12) ##
(1.4.257) prāhṇāparāhṇamadhyāhnastrisandhyamatha śarvarī
(1.4.258) niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā
(1.4.259) vibhāvarī tamasvinyau rajanī yāminī tamī

## Dark night, Moonlit night ##
(1.4.260) tamisrā tāmasī rātrirjyautsnī candrikayānvitā

## Night together with adjoining days ##
(1.4.261) āgāmivartamānārhayuktāyāṃ niśi pakṣiṇī

## Collection of nights, Late evening (2) ##
(1.4.262) gaṇarātraṃ niśā bahvyaḥ pradoṣo rajanīmukham

## Midnight (2), A period of 3 hours (2) ##
(1.4.263) ardharātraniśīthau dvau dvau yāmapraharau samau

## Join of fortnights, Last days of fortnights (20) ##
(1.4.264) sa parvasandhiḥ pratipatpañcadaśyoryadantaram

## Full moon day (2) ##
(1.4.265) pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā

## Night of the almost full moon, Night of the really full moon ##
(1.4.266) kalāhīne sānumatiḥ pūrṇe rākā niśākare

## New moon day (4) ##
(1.4.267) amāvāsyā tvamāvasyā darśaḥ sūryendusaṃgamaḥ

## Night mostly wihout moon, Night without any moon ##
(1.4.268) sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ

## Eclipse, Eclipsed Sun or Moon ##
(1.4.269) uparāgo graho rāhugraste tvindau ca pūṣṇi ca
(1.4.270) sopaplavoparaktau dvau agnyutpāta upāhitaḥ

## Sun and Moon ##
(1.4.271) ekayoktyā puṣpavantau divākaraniśākarau

## Nimesha: Time needed for flickering of an eye ##

## 18 Nimesha = Kashtha, 30 Kashtha = Kala ##
(1.4.272) aṣṭādaśa nimeṣāstu kāṣṭā triṃśat tu tāḥ kalā

## 30 Kala = Kshana, 12 Kshana = Muhurta ##
(1.4.273) tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām

## 30 Muhurta = (Full) day (24 Hours), 15 Days = Paksha (fortnight) ##
(1.4.274) te tu triṃśadahorātraḥ pakṣaste daśapañca ca

## First and second fortnight, 2 fortnights = (Lunar) Month ##
(1.4.275) pakṣau pūrvāparau śuklakṛṣṇau māsastu tāvubhau

## Two months = Ritu (season), 3 Ritus = Ayana (Semester) ##
(1.4.276) dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ

## 2 Ayana = Year, Equinox ##
(1.4.277) ayane dve gatirudagdakṣiṇārkasya vatsaraḥ
(1.4.278) samarātridive kāle viṣuvadviṣuvaṃ ca tat

## Constellation names determine names for Full moon days and their months ##

## For example, Pushya constellation names Paushi full moon night and Pausha month. ##
(1.4.279) puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā
(1.4.280) nāmnā sa pauṣo māghādyāścaivamekādaśāpare

## Margashirsha (9 th month) (4), Pausha (10 th) (3) ##
(1.4.281) mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ
(1.4.282) pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune

## Magha (11 th) (2) Falguna (12 th) (3), Chaitra (1 st ) (3) ##
(1.4.283) syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ

## Vaishakh (2 nd ) (3), Jyeshtha (3 rd ) (2) ##
(1.4.284) vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam

## Ashadha (4 th) (2), Shravana (5 th) (3) ##
(1.4.285) āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ

## Bhadrapada (6 th) (4), Ashvin (7 th) (3)##
(1.4.286) syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ
(1.4.287) syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike

## Kartika (8 th) (4), Fall (Months 9-10), Winter (Months 11-12) ##
(1.4.288) bāhulorjau kārtikiko hemantaḥ śiśiro 'striyām

## Spring (Months 1-2) (3), Summer (Months 3-4) (7) ##
(1.4.289) vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ
(1.4.290) nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ

## Monsoon (Months 5-6) (2), Autumn (Months 7-8) ##
(1.4.291) striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām

## Season, Year (6) ##
(1.4.292) ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt
(1.4.293) saṃvatsaro vatsaro 'bdo hāyano 'strī śaratsamāḥ

## Human Month = Ancestral day, Human year = Divine day ##
(1.4.294) māsena syādahorātraḥ paitro varṣeṇa daivataḥ

## Human Yuga quartet = Divine Yuga, Divine 2000 Yuga = Brahma's day = Human kalpa ##
(1.4.295) daive yugasahasre dve brāhmaḥ kalpau tu tau nṛṇām

## Manvantara = 71 Divine yuga ##
(1.4.296) manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ

## Destruction of world (between epochs) (5) ##
(1.4.297) saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi

## Sin (12), Virtue or merit (5) ##
(1.4.298) astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam
(1.4.299) kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam
(1.4.300) syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ

## Joy or happiness (12), Prosperity, blessing (12) ##
(1.4.301) mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ
(1.4.302) syādānandathurānandaḥ śarmaśātasukhāni ca
(1.4.303) śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham
(1.4.304) bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām
(1.4.305) śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca

## Excellent! (5), Good luck ##
(1.4.306) matallikā macarcikā prakāṇḍamuddhatallajau
(1.4.307) praśastavācakānyamūnyayaḥ śubhāvaho vidhiḥ

## Destiny or luck (6), Cause (3), Root cause ##
(1.4.308) daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ
(1.4.309) heturnā kāraṇaṃ bījaṃ nidānaṃ tvādikāraṇam

## Soul (3), State (of body etc.), Three Qualities (of all things) ##
(1.4.310) kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyām
(1.4.311) viśeṣaḥ kāliko 'vasthā guṇāḥ sattvaṃ rajastamaḥ

## Birth (6), Living being (6) ##
(1.4.312) janurjananajanmāni janirutpattirudbhavaḥ
(1.4.313) prāṇī tu cetano janmī jantujanyuśarīriṇaḥ

## Kind or type (3), Individuality, Mind (7) ##
(1.4.314) jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā
(1.4.315) cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ

dhīvargaḥ


## Comprehension, intellect (14)##
(1.5.316) buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ
(1.5.317) prekṣopalabdhiścitsaṃvitpratipajjñapticetanāḥ

## Retentive intellect (1), Volition (1), Attention (3) ##
(1.5.318) dhīrdhāraṇāvatī medhā saṃkalpaḥ karma mānasam
(1.5.319) avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca

## Awareness (2), Reflection (3), Reasoning (3), Doubt (4) ##
(1.5.320) cittābhogo manaskāraścarcā saṃkhyā vicāraṇā
(1.5.321) vimarśo bhāvanā caiva vāsanā ca nigadyate
(1.5.322) adhyāhārastarka ūho vicikitsā tu saṃśayaḥ
(1.5.323) sandehadvāparau cātha samau nirṇayaniścayau

## Heresy or atheism (2), Malice (2), Conclusion or theorem (2), Delusion (3)##
(1.5.324) mithyādṛṣṭirnāstikatā vyāpādo drohacintanam
(1.5.325) samau siddhāntarāddhāntau bhrāntirmithyāmatirbhramaḥ

## Agreement (10) ##
(1.5.326) saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ
(1.5.327) aṅgīkārābhyupagamapratiśravasamādhayaḥ

## Spiritual knowledge (1), Worldly or profane knowledge (1) ##
(1.5.328) mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ

##Salvation or liberation (8), Spiritual ignorance (4) ##
(1.5.329) muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam
(1.5.330) mokṣo 'pavargo 'thājñānamavidyāhaṃmatiḥ striyām

## (Listed) five sense objects (3), Sense organs (3), Intellectual organ (1)##
(1.5.331) rūpaṃ śabdo gandharasasparśāśca viṣayā amī
(1.5.332) gocarā indriyārthāśca hṛṣīkaṃ viṣayīndriyam
(1.5.333) karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam

## Astringent (2), Sweet (1), Salty (1) ##
(1.5.334) tuvarastu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ

## Pungent (hot) (1), Sour (1), Tastes (all six) (1) ##
(1.5.335) tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu

## Aroma (1), Extremely pleasant smell (1), Permeating smell (2) ##
(1.5.336) vimardotthe parimalo gandhe janamanohare
(1.5.337) āmodaḥ so 'tinirhārī vācyaliṅgatvamāguṇāt
(1.5.338) samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ

## Aromatics (4), Breath-freshner (2), Foul smelling (2), Rotten (1) ##
(1.5.339) iṣṭagandhaḥ sugandhiḥ syādāmodī mukhavāsanaḥ
(1.5.340) pūtigandhastu durgandho visraṃ syādāmagandhi yat

## White (16), Grey (off-white) (2), Black or dark blue (7) ##
(1.5.341) śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ
(1.5.342) avadātaḥ sito gauro 'valakṣo dhavalo 'rjunaḥ
(1.5.343) hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ
(1.5.344) kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ

## Yellow (3), Green (3), Red (2), Crimson (1) ##
(1.5.345) pīto gauro haridrābhaḥ palāśo harito harit
(1.5.346) lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ

## Light pink (1), Dark pink (1), Brown (2), Purple (3) ##
(1.5.347) avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ
(1.5.348) śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite

## Tawny (6), variegated (6) ##
(1.5.349) kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau
(1.5.350) citraṃ kirmīrakalmāṣaśabalaitāśca karbure

## Colors as words are masculine, as adjectives follow nouns ##
(1.5.351) guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati

śabdavargaḥ


## Talk or speech or language (13) ##
(1.6.352) brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī
(1.6.353) vyāhāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ

## Corrupted (or changed) speech (2), word (1), Sentence (1) ##
(1.6.354) apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ
(1.6.355) tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā

## Vedas (scriptures) (4), Prescribed way of life (dharme) (1) ##
(1.6.356) śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ

## Three vedas (listed) (1), Subsidiary vedas (vedanga) (1), Om (2) ##
(1.6.357) striyāmṛk sāmayajuṣī iti vedāstrayastrayī
(1.6.358) śikṣetyādi śruteraṅgamoṅkārapraṇavau samau

## History (2), Vedic accents (1), Logic (1), Ethics (1) ##
(1.6.359) itihāsaḥ purāvṛttamudāttādyāstrayaḥ svarāḥ
(1.6.360) ānvīkṣikī daṇḍanītistarkavidyārthaśāstrayoḥ

## Tale (1), Epic story (1), Story (2), Riddle (2) ##
(1.6.361) ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇam
(1.6.362) prabandhakalpanā kathā pravahlikā prahelikā

## Social code (Dharma) (1), Compendium (2) ##
(1.6.363) smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ

## Poetic challenge line for completion (1), Rumor (2) ##
(1.6.364) samasyā tu samāsārthā kiṃvadantī janaśrutiḥ

## News (4), Name (6), Call or summons (3), Collective call (1) ##
(1.6.365) vārtā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ
(1.6.366) ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca
(1.6.367) hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā

## Dispute or debate (2), Preface or introduction (2) ##
(1.6.368) vivādo vyavahāraḥ syādupanyāsastu vāṅmukham

## Illustration or example (2), Oath (2), Question (3), Answer (2) ##
(1.6.369) upoddhāta udāhāraḥ śapanaṃ śapathaḥ pumān
(1.6.370) praśno 'nuyogaḥ pṛcchā ca prativākyottare same

## Groundless demand (2), False accusation (2), Rapture or roar (1)##
(1.6.371) mithyābhiyogo 'bhyākhyānamatha mithyābhiśaṃsanam
(1.6.372) abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ

## Fame (3), Praise (4), Repetition (1), Shouting (2) ##
(1.6.373) yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ
(1.6.374) āmreḍitaṃ dvistriruktamuccairghuṣṭaṃ tu ghoṣaṇā

## Trembling (of speech in stress) (1), Censure, blame or contempt (10) ##
(1.6.375) kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ
(1.6.376) avarṇākṣepanirvādaparīvādāpavādavat.
(1.6.377) upakrośo jugupsā ca kutsā nindā ca garhaṇe

## Harsh speech (2), Reproach (1), Admonition or gossip (1) ##
(1.6.378) pāruṣyamativādaḥ syād bhartsanaṃ tvapakāragīḥ
(1.6.379) yaḥ saninda upālambhastatra syātparibhāṣaṇam

## Accusation (of adultery) (1), Conversation (2), Rambling (speech) (1) ##
(1.6.380) tatra tvākṣāraṇā yaḥ syādākrośo maithunaṃ prati
(1.6.381) syādābhāṣaṇamālāpaḥ pralāpo 'narthakaṃ vacaḥ

## repetitious speech (2), Lamentation (2) ##
(1.6.382) anulāpo muhurbhāṣā vilāpaḥ paridevanam

## Quarrel (2), Familiar or confidential conversation (1) ##
(1.6.383) vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ


## Good speech (2), Denial or excuse (2), Objection (3), Cursing (3) ##(1.6.384) supralāpaḥ suvacanamapalāpastu nihnavaḥ
(1.6.385) codyamākṣepābhiyogau śāpākrośau dureṣaṇā

## Sweet-talk (3), Message (2) ##
(1.6.386) astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam
(1.6.387) sandeśavāgvācikaṃ syādvāgbhedāstu triṣūttare

## Following adjectives of speech take appropriate genders ##

## Inauspicious (1), Auspicious (1), Very sweet (1), Proper or coherent (2) ##
(1.6.388) ruśatī vāgakalyāṇī syātkalyā tu śubhātmikā
(1.6.389) atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṅgamam

## Harsh (2), Obscene or crude (2), Pleasing and true (1), Contradictory (2)##
(1.6.390) niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye
(1.6.391) satye 'tha saṃkulakliṣṭe parasparaparāhate

## Slurred (1), Fast (1), Sputtered (1), Meaningless (1) ##
(1.6.392) luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam
(1.6.393) jambūkṛtaṃ saniṣṭīvamabaddhaṃ syādanarthakam

## Inappropriate (2), Oxymoron (1), Sarcastic (2), Loving (1) ##
(1.6.394) anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam
(1.6.395) solluṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam

## Plain, pleasant, clear (5), Unclear or garbled (2), False (1) ##
(1.6.396) śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam
(1.6.397) atha mliṣṭamavispaṣṭaṃ vitathaṃ tvanṛtaṃ vacaḥ

## True (4)##
(1.6.398) satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati

## Sound (17), (Sound of) clothes or leaves (1) ##
(1.6.399) śabde ninādaninadadhvanidhvānaravasvanāḥ
(1.6.400) svānanirghoṣanirhrādanādanisvānanisvanāḥ
(1.6.401) āravārāvasaṃrāvavirāvā atha marmaraḥ

## (Sound of) ornaments (1), (sound of) string instruments (5), Same but louder (2) ##
(1.6.402) svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam
(1.6.403) nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi
(1.6.404) vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ

## Uproar (2), Uproar by birds (1), Echo (2), Singing (2) ##
(1.6.405) kolāhalaḥ kalakalastiraścāṃ vāśitaṃ rutam
(1.6.406) strī pratiśrutpratidhvāne gītaṃ gānamime same

nāṭyavargaḥ


## The seven notes. These are respectively natural sounds of: ##

## Elephants, Cows, Goats, Peacocks, Curlews (krauncha), Horses, Cuckoos ##

## In usual notation, these are: BDECFAG ##

## Minute tone (1), Pleasing soft tone (1), Medium pitch (1), High pitch (1) ##
(1.7.407) niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ
(1.7.408) pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ
(1.7.409) kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe
(1.7.410) kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu

## In the stomach form 22 low tones (Shruti). They become medium or high pitched if made in throat or head.##
(1.7.411) nṛṇāmurasi madhyastho dvāviṃśatividho dhvaniḥ
(1.7.412) sa mandraḥ kaṇṭhamadhyasthastāraḥ śirasi gīyate

## Harmony (1), Lute (veena) (3), Seven stringed lute (1) ##
(1.7.413) samanvitalayastvekatālo vīṇā tu vallakī
(1.7.414) tripañcī sā tu tantrībhiḥ saptabhiḥ parivādinī

## String instrument (1), Drum instrument (1), Wind instrument (1), Bell or gong (1) ##
(1.7.415) tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikam
(1.7.416) vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam

## Any of these four instruments (2), Twofaced drum (2), Its three types ##
(1.7.417) caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam
(1.7.418) mṛdaṅgā murajā bhedāstvaṅkyāliṅgyordhvakāstrayaḥ

## Large drum (2), Kettle drum (2), Large kettle drum (2), Bow (for playing string instrument) (1) ##
(1.7.419) syād yaśaḥpaṭaho ḍhakkā bherī strī dundubhiḥ pumān
(1.7.420) ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam

## Parts of the lute: Neck (1), The bowl (2) ##
(1.7.421) vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ

##
Six names of other special drums, (Female) dancer (2) ## The body (1), String attachment (1) ##
(1.7.422) kolambakastu kāyo 'syā upanāho nibandhanam

&&186
(1.7.423) vādyaprabhedā ḍamarumaḍḍuḍiṇḍimajharjharāḥ
(1.7.424) mardalaḥ paṇavo 'nye ca nartakīlāsike same

## Dancing speeds low, medium, high, Beating time(1), Musical pause or rest (1)##
(1.7.425) vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt
(1.7.426) tālaḥ kālakriyāmānaṃ layaḥ sāmyamamathāstriyām

## Dance (6), The musical arts (dance, song, instrument) (1) ##
(1.7.427) tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane
(1.7.428) tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam

## Female impersonator dancer in drama (3), Courtesan (1) ##
(1.7.429) bhrakuṃsaśca bhrukuṃsaśca bhrūkuṃsaśceti nartakaḥ
(1.7.430) strīveṣadhārī puruṣo nāṭyoktau gaṇikāñjukā

## Husband of sister (1), Learned man (1), Father (1), Prince (2)##
(1.7.431) bhaginīpatirāvutto bhāvo vidvānathāvukaḥ
(1.7.432) janako yuvarājastu kumāro bhartṛdārakaḥ

## King (2), Princess (1), Queen (1), Other wives of a king (1) ##
(1.7.433) rājā bhaṭṭārako devastatsutā bhartṛdārikā
(1.7.434) devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī

## Interjection for a forbidden act (1), King's brother-in-law (1) ##
(1.7.435) abrahmaṇyamavadhyoktau rājaśyālastu rāṣṭriyaḥ

## Mother (1), Young lass (2), Venerable man (1), Catastrophe or end of drama (2) ##
(1.7.436) ambā mātātha bālā syādvāsūrāryastu māriṣaḥ
(1.7.437) attikā bhaginī jyeṣṭhā niṣṭhā nirvahaṇe same
## Vocatives for different female servants (1) each, Gesture (2), Expressive gesture (2) ##
(1.7.438) haṇḍe hañje halāhvāne nīcāṃ ceṭīṃ sakhīṃ prati
(1.7.439) aṅgahāro 'ṅgavikṣepo vyañjakābhinayau samau

## Acting by body or expression (1), Eight types of emotions (rasa) listed ##
(1.7.440) nirvṛtte tvaṅgasattvābhyāṃ dve triṣvāṅgikasāttvike
(1.7.441) śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ

## Love emotion (3), Heroism (2), Tenderness (7), Merriment (3), Disgust(2) ##
(1.7.442) bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ
(1.7.443) utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā
(1.7.444) kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ
(1.7.445) hāso hāsyaṃ ca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayam

## Wonderment (4), Terror (9), Anger or horror (2), Fear (6) ##
(1.7.446) vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam
(1.7.447) dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam
(1.7.448) bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu
(1.7.449) caturdaśa darastrāso bhītirbhīḥ sādhvasaṃ bhayam

## Mental sentiment or attitude (1), Expression of it (1) ##
(1.7.450) vikāro mānaso bhāvo 'nubhāvo bhāvabodhakaḥ

## Pride (5), Arrogance (6), Disrespect (9) ##
(1.7.451) garvo 'bhimāno 'haṅkāro mānaścittasamunnatiḥ
(1.7.452) darpo 'valoko 'vaṣṭambhaścittodrekaḥ smayo madaḥ
(1.7.453) anādaraḥ paribhavaḥ parībhāvastiraskriyā
(1.7.454) rīḍhāvamānanāvajñāvahelanamasūrkṣaṇam

## Modesty or shame (5), Bashfulness (1) ##
(1.7.455) mandākṣaṃ hrīstrapā vrīḍā lajjā sāpatrapānyataḥ

## Patience, tolerance (2), Greed (for other's property) (1) ##
(1.7.456) kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā

## Jealousy or envy (2), Nitpicking (1), Enmity (3), Grief (3) ##
(1.7.457) akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣvapi
(1.7.458) vairaṃ virodho vidveṣo manyuśokau tu śuk striyām

## Repentance (3), Wrath or rage (7) ##
(1.7.459) paścāttāpo 'nutāpaśca vipratīsāra ityapi
(1.7.460) kopakrodhāmarṣaroṣapratighā ruṭ kṛdhau striyau

## Character or good conduct (1), Insanity (2) ##
(1.7.461) śucau tu carite śīlamunmādaścittavibhramaḥ

## Affection or kindness (3), Desire or wish (12), Lust (1) ##
(1.7.462) premā nā priyatā hārdaṃ premasneho 'tha dohadam
(1.7.463) icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ
(1.7.464) kāmo 'bhilāṣastarṣaśca so 'tyarthaṃ lālasā dvayoḥ

## Moral reflection (1), Mental decease (1) Recollection (3) Anxiety (2) ##
(1.7.465) upādhirnā dharmacintā puṃsyādhirmānasī vyathā
(1.7.466) syāccintā smṛtirādhyānamutkaṇṭhotkalike same

## Perseverance or enthusiasm (2), Fortitude (1) ##
(1.7.467) utsāho 'dhyavasāyaḥ syāt sa vīryamatiśaktibhāk

## Fraud or deceit (9), Carelessness or error (2) ##
(1.7.468) kapaṭo 'strī vyājadambhopadhayaś chadmakaitave
(1.7.469) kusṛtirnikṛtiḥ śāṭhyaṃ pramādo 'navadhānatā

## Eagerness or curiosity (4), Women's affectionate actions (six listed) (1) ##
(1.7.470) kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam
(1.7.471) strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā
(1.7.472) helā līletyamī hāvāḥkriyāḥ śṛṅgārabhāvajāḥ

## Sport or amusement (6), Concealment or disguise (3) ##
(1.7.473) dravakeliparīhāsāḥ krīḍā līlā ca narma ca
(1.7.474) vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam

## Sweat (3), Unconsciousness (2), camouflage (2), Excitement or hurry (2) ##
(1.7.475) gharmo nidāghaḥ svedaḥ syātpralayo naṣṭaceṣṭatā
(1.7.476) avahitthākāraguptiḥ samau saṃvegasaṃbhramau

## Three laughs: loud articulated (1), smile (1), laugh (1), Thrill (goosepimples) (2) ##
(1.7.477) syādācchuritakaṃ hāsaḥ sotprāsaḥ sa manāk smitam
(1.7.478) madhyamaḥ syādvihasitaṃ romāñco romaharṣaṇam

## Weeping (3), Yawning (2), Dishonest talk (2), Deviation or failure (2) ##
(1.7.479) kranditaṃ ruditam kruṣṭaṃ jṛmbhastu triṣu jṛmbhaṇam
(1.7.480) vipralambho visaṃvādo riṅgaṇaṃ skhalanaṃ same

## Sleep (5), Sleepiness or lassitude (2), Frown (3)##
(1.7.481) syānnidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi
(1.7.482) tandrī pramīlā bhrakuṭirbhrukuṭirbhrūkuṭiḥ striyām

## (Angry) staring (1), Natural state or nature (5), trembling (2), Elation or festival (5) ##
(1.7.483) adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tvime
(1.7.484) svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ
(1.7.485) kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ

pātālabhogivargaḥ}

## Nether world (5), Hole or empty space (11) ##

## The word ##sushhiraM## has a variant ##shushhiraM##. Similar for ##sushhiH## also ##
(1.8.486) adhobhuvanapātālaṃ balisadma rasātalam
(1.8.487) nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam
(1.8.488) chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ

## Hole in the ground (2), Darkness (5), Complete darkness (1), Partial darkness (1) ##
(1.8.489) gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu
(1.8.490) andhakāro 'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ
(1.8.491) dhvānte gāḍhe 'ndhatamasaṃ kṣīṇe 'vatamasaṃ tamaḥ

## Universal darkness (1), Snake (2), King of snakes (2), A type of snake (2), Python or large snake (3) ##
(1.8.492) viṣvaksaṃtamasaṃ nāgāḥ kādraveyāstadīśvare
(1.8.493) śeṣo 'nanto vāsukistu sarparājo 'tha gonase
(1.8.494) tilitsaḥ syādajagare śayurvāhasa ityubhau

## Water snake (2), A type of nonpoisonous snake (2), A variegated snake (2), Shedded snake (2) ##
(1.8.495) alagardo jalavyālaḥ samau rājilaḍuṇḍumau
(1.8.496) māludhāno mātulāhirnirmukto muktakañcukaḥ

## Snake or serpent (33) ##
(1.8.497) sarpaḥ pṛdākurbhujago bhujaṅgo 'hirbhujaṅgamaḥ
(1.8.498) āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ
(1.8.499) kuṇḍalī gūḍhapāccakṣuḥśravāḥ kākodaraḥ phaṇī
(1.8.500) darvīkaro dīrghapṛṣṭho dandaśūko bileśayaḥ
(1.8.501) uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ
(1.8.502) lelihāno dvirasano gokarṇaḥ kañcukī tathā
(1.8.503) kumbhīnasaḥ phaṇadharo harirbhogadharastathā

## Body of a snake (1), Fang (2), Pertaining to a snake (1), Hood of a snake(2) ##
(1.8.504) aheḥ śarīraṃ bhogaḥ syādāśīrapyahidaṃṣṭrikā
(1.8.505) triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ

## Snake's venom (3), List of nine specific venoms ##
(1.8.506) samau kañcukanirmokau kṣveḍastu garalaṃ viṣam
(1.8.507) puṃsi klībe ca kākolakālakūṭahalāhalāḥ
(1.8.508) saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ
(1.8.509) dārado vatsanābhaśca viṣabhedā amī nava

## Poison expert (2), Snake catcher (2) ##
(1.8.510) viṣavaidyo jāṅguliko vyālagrāhyahituṇḍikaḥ

narakavargaḥ}

## Hell (4), Six specific hells listed, (Hell-bound) souls (1), River in hell (1), Misery (in hell) (1) ##
(1.9.511) syānnārakastu narako nirayo durgatiḥ striyām
(1.9.512) tadbhedāstapanāvīcimahārauravarauravāḥ
(1.9.513) saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ
(1.9.514) pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirrtiḥ

## Condemnation (to hell) (2), Agony (3) ##
(1.9.515) viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā

## Pain or suffering of various types (9) ##
(1.9.516) pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam
(1.9.517) syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat

vārivargaḥ}

## Sea or ocean (15), Specific oceans (two listed) ##
(1.10.518) samudro 'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ
(1.10.519) udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ
(1.10.520) ratnākaro jalanidhiryādaḥpatirapāmpatiḥ
(1.10.521) tasya prabhedāḥ kṣīrodo lavaṇodastathāpare

## Water (27), watery (2) ##
(1.10.522) āpaḥ strī bhūmni vārvāri salilaṃ kamalaṃ jalaṃ
(1.10.523) payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam
(1.10.524) kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham
(1.10.525) ambhorṇastoyapānīyanīrakṣīro 'mbuśambaram
(1.10.526) meghapuṣpaṃ ghanarasastriṣu dve āpyamammayam

## Wave (4), Big wave (2), Whirlpool (1), Droplet (4) ##
(1.10.527) bhaṅgastaraṅga ūrmirvā striyāṃ vīcirathormiṣu
(1.10.528) mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ
(1.10.529) pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām

## Circular motion in a water drain (4), Bank or shore (5) ##
(1.10.530) cakrāṇi puṭabhedāḥ syurbhramāśca jalanirgamāḥ
(1.10.531) kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu


## Two banks listed, The channel or bed of a river (1) ##(1.10.532) pārāvāre parārvācī tīre pātraṃ tadantaram

## Island (2), Islet in the river bank (1), Sandy beach (2) ##
(1.10.533) dvīpo 'striyāmantarīpaṃ yadantarvāriṇastaṭam
(1.10.534) toyotthitaṃ tatpulinaṃ saikataṃ sikatāmayam

## Mud or clay (5), Overflow (2), Ditches (for water) made in dry beds (2) ##
(1.10.535) niṣadvarastu jambālaḥ paṅko 'strī śādakardamau
(1.10.536) jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ

## Navigable (1), Boat (3), Raft or small boat (3), Stream of water (1) ##
(1.10.537) nāvyaṃ triliṅgaṃ nautārye striyāṃ naustaraṇistariḥ
(1.10.538) uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ

## Toll (for crossing river) (2), Wooden water carrier (1), Merchants on waterways (2), Helmsman (2) ##
(1.10.539) ātarastarapaṇyaṃ syād droṇī kāṣṭāmbuvāhinī
(1.10.540) sāṃyātrikaḥ potavaṇik karṇadhārastu nāvikaḥ

## Steersman or rower (2), Mast (2), Oar (2), Rudder (2) ##
(1.10.541) niyāmakāḥ potavāhāḥ kūpako guṇavṛkṣakaḥ
(1.10.542) naukādaṇḍaḥ kṣepaṇī syādaritraṃ kenipātakaḥ

## Scraper or shovel (2), Bucket (2), Half of a boat (1), Alit (1) ##
(1.10.543) abhriḥ strī kāṣṭakuddālaḥ sekapātraṃ tu secanam
(1.10.544) klībe 'rdhanāvaṃ nāvo 'rdhe 'tītanauke 'tinu triṣu

## Clear or transparent (2), Turbid (3), Deep (3), Shallow (1) ##
(1.10.545) triṣvāgādhātprasanno 'cchaḥ kaluṣo 'naccha āvilaḥ
(1.10.546) nimnaṃ gabhīraṃ gambhīramuttānaṃ tadviparyaye

## Bottomless or very deep (2), Fisherman (3), (Fishing) net (2), (Hemp) rope (2) ##
(1.10.547) agādhamatalasparśe kaivarte dāśadhīvarau
(1.10.548) ānāyaḥ puṃsi jālaṃ syācchaṇasūtraṃ pavitrakam

## Fish storage (2), Fishing (2), Fish (8), Specific (flat) fish (2) ##
(1.10.549) matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam
(1.10.550) pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ
(1.10.551) visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ

## Porpoise (2), Specific small fish (2), Type of carp (2), Type of white fish (2) ##
(1.10.552) sahasradaṃṣṭraḥ pāṭhīna ulūpī śiśukaḥ samau
(1.10.553) nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ

## Tiny fish (1), List of specific seven fishes, Aquatic creatures (2) ##
(1.10.554) kṣudrāṇḍamatsyasaṃghātaḥ potādhānamatho jhaṣāḥ
(1.10.555) rohito madguraḥ śālo rājīvaḥ śakulastimiḥ
(1.10.556) timiṅgalādayaścātha yādāṃsi jalajantavaḥ

## List of four aquatic creatures, Crab (2), Turtle or tortoise (3) ##
(1.10.557) tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ
(1.10.558) syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau

## Shark (2), Crocodile (2), Worm (3), Crocodile in Ganges (2) ##
(1.10.559) grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā
(1.10.560) gaṇḍūpadaḥ kiñculako nihākā godhikā same

## Leech (3), Pearl oyster (2), Conch (2) ##
(1.10.561) raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ
(1.10.562) muktāsphoṭaḥ striyāṃ śuktiḥ śaṅkhaḥ syātkamburastriyau

## Small shell (2), Bivalve shell (2), Frog (6) ##
(1.10.563) kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ
(1.10.564) bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ

## Small worm (2), Female frog (2), Female turtle (2) ##
(1.10.565) śilī gaṇḍūpadī bhekī varṣābhvī kamaṭhī ḍuliḥ

## Female sheat fish (1), Cocle (2), Lake or pond (2), Deep lake (1) ##
(1.10.566) madgurasya priyā śṛṅgī durnāmā dīrghakośikā
(1.10.567) jalāśayā jalādhārāstatrāgādhajalo hradaḥ

## Trough near a well (2), Well (4) ##
(1.10.568) āhāvastu nipānaṃ syādupakūpajalāśaye
(1.10.569) puṃsyevāndhuḥ prahiḥ kūpa udapānṃ tu puṃsi vā

## Wooden contraption for extracting water from well (1), Facing of well ##
(1.10.570) nemistrikāsya vīnāho mukhabandhanamasya yat

## Square or large pond (2), Natural pond (2) ##
(1.10.571) puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam

## Deep pond or tank (5), Basin (2), Large circular reservoir (2) ##
(1.10.572) padmākarastaḍāgo 'strī kāsāraḥ sarasī saraḥ
(1.10.573) veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā

## Moat or ditch (2), Dike or dam (1), Watering basin around a tree (3), River (16) ##
(1.10.574) kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam
(1.10.575) syādālavālamāvālamāvāpo 'tha nadī sarit
(1.10.576) taraṅgiṇī śaivalinī taṭinī hrādinī dhunī
(1.10.577) srotasvinī dvīpavatī sravantī nimnagāpagā
(1.10.578) kūlaṅkaṣā nirjhariṇī rodhovakrā sarasvatī

## River Ganges (8) ##
(1.10.579) gaṅgā viṣṇupadī jahnutanayā suranimnagā
(1.10.580) bhāgīrathī tripathagā trisrotā bhīṣmasūrapi

## River Yamuna (4), River Narmada (4) ##
(1.10.581) kālindī sūryatanayā yamunā śamanasvasā
(1.10.582) revā tu narmadā somodbhavā mekalakanyakā

## River created at the time of Gauri's marriage (2), River brought down by ##kaartaviiryaarjuna##(2) ##
(1.10.583) karatoyā sadānīrā bāhudā saitavāhinī

## River Shatardu (2), River Vipasha (2), River Shona (2), Canal (1) ##
(1.10.584) śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām
(1.10.585) śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit

## List of five rivers, additional list includes:## kaushikii, gaNDakii, charmaNvatii,godaa, veNii ## etc.##
## Mouth of a river (1), Channel or water-course (1) ##
(1.10.586) śarāvatī vetravatī candrabhāgā sarasvatī
(1.10.587) kāverī sarito 'nyāśca sambhedaḥ sindhusaṅgamaḥ
(1.10.588) dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau

## Things born in a river ##devikaa## or ##sarayuu##: sample construction ##
(1.10.589) devikāyāṃ sarayvāṃ ca bhave dāvikasāravau

## Night-blooming lotus: White (2), Red (2) ##
(1.10.590) saugandhikaṃ tu kalhāraṃ hallakaṃ raktasandhyakam

## Water lily (2), Blue (2), White (2), Root (of) lily (1), Pistia Stratiotes (2) ##
(1.10.591) syādutpalaṃ kuvalayamatha nīlāmbujanma ca
(1.10.592) indīvaraṃ ca nīle 'sminsite kumudakairave
(1.10.593) śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā

## Aquatic plant, moss (3), Full of lilies (2), Full of lotuses (3) ##
(1.10.594) jalanīlī tu śaivālaṃ śaivalo 'tha kumudvatī
(1.10.595) kumudinyāṃ nalinyāṃ tu visinīpadminīmukhāḥ

## Lotus (16) ##
(1.10.596) vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam
(1.10.597) sahasrapatraṃ kamalaṃ śatapatraṃ kuśeśayam
(1.10.598) paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham
(1.10.599) bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca

## Lotus: white (2), red (3), Stalk of water lily (3) ##
(1.10.600) puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe
(1.10.601) raktotpalaṃ kokanadaṃ nālo nālamathāstriyām

## Lotus fibre (2), Collection of water lilies (1) ##

## The words ##khaNDA## or ##shhaNDa## mean an assemblage in general. ##
(1.10.602) mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām

## Parts of water lily: root (2), filament (2), new leaf (2), Lotus seed (2) ##
(1.10.603) karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro 'striyām
(1.10.604) saṃvartikā navadalaṃ bījakośo varāṭakaḥ

kāṇḍasamāptiḥ


## All the 10 sections of the first part with main and related words are thus finished. ##
(1.11.605) uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam
(1.11.606) pātālabhoginarakaṃ vāri caiṣāṃ ca saṅgatam
(1.11.607) ityamarasiṃhakṛtau nāmaliṅgānuśāsane
(1.11.608) svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ