Abhinavagupta: Paryantapañcāśikā

Header

This file is an html transformation of sa_abhinavagupta-paryantapaJcAzikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Marino Faliero

Contribution: Marino Faliero

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from parypanu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhinavagupta: Paryantapancasika

Encoded by: Dott. Marino Faliero

Date: July 1998

Revisions:


Text

śrī gaṇapataye namaḥ |

ādyantāntargatānantaśaktiviśrāntinirbharām |
anuccāryām ahaṃ vācam adhīye hṛdayaṃ vibhoḥ || 1 ||

sa eva bhairavo devas sarve devāś ca yanmayāḥ |
saivāsau bhairavī sattāsattāpi ca yanmayī || 2 ||

tad eva bhairavaṃ jñānam ajñānam api yanmayam |
sa hi bhairavasiddhāntaḥ pūrvapakṣo 'pi yanmayaḥ || 3 ||

aikadhyam adhvanāṃ ṣa.ṅnāṃ yatra sā bhairavī sthitiḥ |
paryante sarvatantrāṇām avācyā paramā gatiḥ || 4 ||

sā cidānandamātrātmamagnecchājñānasatkriyā |
hṛdayaṃ devadevasya bhairavasyāvibhāgabhūḥ || 5 ||

citsvābhāvyād asau devaḥ svātmanā vimṛṣan prabhuḥ |
anāśritādibhūmyantā bhūmikāḥ pratipadyate || 6 ||

tatra vācakavācyātmaspandayor ekaśaḥ prabhoḥ |
sthūlasūkṣmaparābhāsakramayoḥ ṣaḍvidhādhvatā || 7 ||

kramo yo deśakālātmā bhedaprāṇas sa saṃvidām |
vicchedād eṣa vijñātur vicitrābhāsatākṛtaḥ || 8 ||

ubhayo tatra vai rītiḥ śuddhāśuddhātmabhedataḥ |
śuddhir bahiṣkṛtārthānāṃ svāhantāyāṃ nimajjanam || 9 ||

aśuddhir api magnānāṃ naivaṃ hṛdayaviśramaḥ |
atrāntare 'py anantās syuḥ sthitayas tāratamyataḥ || 10 ||

ucitocitameyānāṃ pramātṝṇāṃ prakāśane |
sādhāraṇānyathābhāvau bhidyete mātṛmeyayoḥ || 11 ||

avikalpasphuṭābhāsā sā sṛṣṭiḥ śāmbhavī matā |
abhedenātmanirmāṇe svātmaiva karaṇīkṛtaḥ || 12 ||

kriyājñānātmacicchaktir bhedāsūtraṇakāraṇāt |
kalāvidyāpadaṃ prāpya bhedodbhede punar bhavet || 13 ||

pramāṇabuddhiprakarā yatkriyāyā vikalpanāḥ |
saiva vicchinnavicchinnakriyā jñānodyamā yadā || 14 ||

karmabuddhyakṣatāṃ prāptā tadāsau paśur ucyate |
itīcchayā sa bhagavān bhairavaḥ parimīyate || 15 ||

mitavṛttis satī sā ca śaktis tam anuvartate |
tasya vidyeśasādākhyaśivatās saṃkucatsthiteḥ |
dehaprāṇabuddhiśūnyapramātṛtvam upāgaman || 16 ||

tasyāsādhāraṇī sṛṣṭis tattannānāvikalpanā |
śaivasargotthasaṃskārasaṃskṛtasya tadāśrayā || 17 ||

pramātaivāyam etāvatprakāro 'vagrahotsave |
avyagro vartate svātmany avikalpe cidātmake || 18 ||

vatsa paśya tvam evaitat advayatvena saṃvidaḥ |
viditaṃ tanmayaṃ viśvam anyat tuccham asad yataḥ || 19 ||

kim upāyam idaṃ tattvaṃ yato 'nyan naiva sambhavi |
ananyopāyam etat tadātmopāyaṃ pracakṣate || 20 ||

saṃhṛtya sarvataś cintām [aha]m ity anuśīlayan |
avikalpāṃ svasaṃvittiṃ pratyakṣāṃ pratipadyate || 21 ||

anantaitāvadākārasvīkāre 'py ekalakṣaṇām |
tāṃ svasaṃvidam āviśya vikalpān na vikalpayet || 22 ||

khecaryādicatussrotovāhapūrṇamahāhradām |
vyomeśvarīm ātmacitiṃ vigāhya broḍayej jaḍam || 23 ||

sargasthāpanasaṃhāranigrahānugrahakramāt |
pañcakṛtyāni kurvāṇaḥ śivo 'ham iti viśvaset || 24 ||

kṣepajñānaprasaṃkhyā[naga]tinādakrameṇa vā |
guruvaktreṇa tāny ātmany ākalayya kṛtī bhavet || 25 ||

vikalpayitvā viśvātmā bhairavo 'haṃ mamaiva tāḥ |
viśvabhaṅgyo yathā vahner jvālābhaṅgyaḥ prabhā raveḥ || 26 ||

eko 'haṃ mātṛvijñānamānameyaprakāravān |
śuddhabodhādirūpeṇa khecaryādicaturdaśaḥ || 27 ||

medāmedaprakāreṇa bandhamokṣau vibhāvayan |
bhairavo 'smīti visrambhāt svācchandyaṃ paramaṃ vrajet || 28 ||

antaḥkārabahiṣkārāv akālakramam ātmanaḥ |
aparādhīnam ādhatse yat tvaṃ prābhavanirbharaḥ || 29 ||

anuttaravisargātmaviśramodayayāmalam |
saṃghaṭṭaś śivaśaktyos tadantare cānyaśaktayaḥ || 30 ||

ānandeccheśanonmeṣā ūnatā ceśanecchayoḥ |
asphuṭasphuṭabhedena vedyollāsas tayor vidaḥ || 31 ||

ānandānuttarābhyāṃ ca sandhībhāvo 'tha vedanā |
vedyānāṃ prāṇabhūteti pūrṇaṃ tad bhairavaṃ vapuḥ || 32 ||

vedyollāso 'yam icchāyām īśane caikataḥ sthitaḥ |
sthūlatvena pṛthivyādibhūtapañcakatām iyāt || 33 ||

sūkṣmatvena ca gandhādipañcatanmātratāṃ tataḥ |
karaṇatvena saṃsparśād indriyāṇāṃ dvipañcatām || 34 ||

vedyatāyāḥ chādanena vettṛtodbhāsanakrame |
mano 'haṃbuddhitāṃ eṣām avibhāge pradhānatām |
puruṣatvaṃ ca saṃkocavikāsau yadapekṣayā || 35 ||

abhūvann iṣyasaṃyogād dvirūpād ubhayātmanaḥ |
icchāsvarūpād unmeṣād anyathānuttarāyutāt || 36 ||

catasraś śaktyo 'ntaḥsthāḥ puṃso 'syāntaś ca dhārikāḥ |
cidvyomno jaḍabhūmeś ca māyāmayyas triśaṅkuvat || 37 ||

icchāśaktes trirūpāyās tisro 'nyāś śaktyo 'bhavan |
visargo 'yam athātyarthaṃ sphuṭo 'bhūt sṛjyavistarāt || 38 ||

etat sṛṣṭvātmaśaktīnām itaretaramiśrāt |
bhavet kṣobhāntaraṃ nāsmād visargād bāhyato bhavet || 39 ||

iyatsarvaṃ sad icchādidvārānuttarabhairave |
viśramya viśramya muhus tata eva visṛjyate || 40 ||

antarnilīnānantārthasvātmāmarśaś citiḥ parā |
ekavāravahād yeyaṃ mantrī vāk śuddhakartṛtā || 41 ||

trivahaṃ tripathaṃ tristhaṃ kālaṃ sā karṣati svataḥ |
bahis tataś cātmanīti śrīparā kālakarṣiṇī || 42 ||

bheditāntaḥkṛtākha.ṅdabhāvāvekṣā parāparā |
kartṛtā saiva paśyantī tasyaiveśadaśāśrayā || 43

madhyamā sakramā sthūlā antaḥkaraṇavartinī |
vikalpanābhinnavācyā prāṇavṛttivibheditā || 44 ||

svavāsanātādavasthyād daśayoḥ pūrvayor api |
māyāmātur mitatvaṃ syāt paśyantyāś ca kramo hy aṇuḥ || 45 ||

tayor āviśya daśayoḥ kramāc chāntavikalpayoḥ |
dhanyas svasaṃvidvistāraṃ sāścaryam anupaśyati || 46 ||

sā sthānakaraṇāghātapuṃvyāpārātmikā satī |
vaikharī vṛttayo yasyāstā imāḥ śrutigocarāḥ || 47 ||

ābhiḥ parasparaṃ jñānasaṃkrāntyātmā sa laukikaḥ |
vyavahāro 'tha śāstrīyo nānāsaṃkocasaṃkaṭaḥ || 48 ||

iti vāgvyāptividvāṃsam etadvargādhidevatāḥ |
māheśvarīmukhā devyo jāgare 'pi na bhuñjate || 49 ||

upāyenāgrahaḥ kārya upeyā bhairavīsthitiḥ |
yāsau svasaṃvit tām eva sarvopāyāṃ samāviśet || 50 ||

ādyantāntargatānantavācyavācakanirbharam |
rahasyaṃ mantramudrāṇāṃ prapadye 'nuttaraṃ mahaḥ || 51 ||

śambhor abhinnahṛdayā jayanti guravaḥ purā |
nirvyutthānasamādhānaprāptaparyantasaṃpadaḥ || 52 ||

|| namaḥ śivāya ||

|| paripūrṇā kṛtir iyaṃ śrimadābhinavaguptanāthasya

paryantapañcāśikā nāma ||

Gandharva-nagaram / DSO Sanskrit Archive