Abhinavagupta: Paryantapancasika

Encoded by: Dott. Marino Faliero

Date: July 1998




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






śrī gaṇapataye namaḥ |


ādyantāntargatānantaśaktiviśrāntinirbharām |
anuccāryām ahaṃ vācam adhīye hṛdayaṃ vibhoḥ || 1 ||

sa eva bhairavo devas sarve devāś ca yanmayāḥ |
saivāsau bhairavī sattāsattāpi ca yanmayī || 2 ||

tad eva bhairavaṃ jñānam ajñānam api yanmayam |
sa hi bhairavasiddhāntaḥ pūrvapakṣo 'pi yanmayaḥ || 3 ||

aikadhyam adhvanāṃ ṣa.ṅnāṃ yatra sā bhairavī sthitiḥ |
paryante sarvatantrāṇām avācyā paramā gatiḥ || 4 ||

sā cidānandamātrātmamagnecchājñānasatkriyā |
hṛdayaṃ devadevasya bhairavasyāvibhāgabhūḥ || 5 ||

citsvābhāvyād asau devaḥ svātmanā vimṛṣan prabhuḥ |
anāśritādibhūmyantā bhūmikāḥ pratipadyate || 6 ||

tatra vācakavācyātmaspandayor ekaśaḥ prabhoḥ |
sthūlasūkṣmaparābhāsakramayoḥ ṣaḍvidhādhvatā || 7 ||

kramo yo deśakālātmā bhedaprāṇas sa saṃvidām |
vicchedād eṣa vijñātur vicitrābhāsatākṛtaḥ || 8 ||

ubhayo tatra vai rītiḥ śuddhāśuddhātmabhedataḥ |
śuddhir bahiṣkṛtārthānāṃ svāhantāyāṃ nimajjanam || 9 ||

aśuddhir api magnānāṃ naivaṃ hṛdayaviśramaḥ |
atrāntare 'py anantās syuḥ sthitayas tāratamyataḥ || 10 ||

ucitocitameyānāṃ pramātṝṇāṃ prakāśane |
sādhāraṇānyathābhāvau bhidyete mātṛmeyayoḥ || 11 ||

avikalpasphuṭābhāsā sā sṛṣṭiḥ śāmbhavī matā |
abhedenātmanirmāṇe svātmaiva karaṇīkṛtaḥ || 12 ||

kriyājñānātmacicchaktir bhedāsūtraṇakāraṇāt |
kalāvidyāpadaṃ prāpya bhedodbhede punar bhavet || 13 ||

pramāṇabuddhiprakarā yatkriyāyā vikalpanāḥ |
saiva vicchinnavicchinnakriyā jñānodyamā yadā || 14 ||

karmabuddhyakṣatāṃ prāptā tadāsau paśur ucyate |
itīcchayā sa bhagavān bhairavaḥ parimīyate || 15 ||

mitavṛttis satī sā ca śaktis tam anuvartate |
tasya vidyeśasādākhyaśivatās saṃkucatsthiteḥ |
dehaprāṇabuddhiśūnyapramātṛtvam upāgaman || 16 ||

tasyāsādhāraṇī sṛṣṭis tattannānāvikalpanā |
śaivasargotthasaṃskārasaṃskṛtasya tadāśrayā || 17 ||

pramātaivāyam etāvatprakāro 'vagrahotsave |
avyagro vartate svātmany avikalpe cidātmake || 18 ||

vatsa paśya tvam evaitat advayatvena saṃvidaḥ |
viditaṃ tanmayaṃ viśvam anyat tuccham asad yataḥ || 19 ||

kim upāyam idaṃ tattvaṃ yato 'nyan naiva sambhavi |
ananyopāyam etat tadātmopāyaṃ pracakṣate || 20 ||

saṃhṛtya sarvataś cintām [aha]m ity anuśīlayan |
avikalpāṃ svasaṃvittiṃ pratyakṣāṃ pratipadyate || 21 ||

anantaitāvadākārasvīkāre 'py ekalakṣaṇām |
tāṃ svasaṃvidam āviśya vikalpān na vikalpayet || 22 ||

khecaryādicatussrotovāhapūrṇamahāhradām |
vyomeśvarīm ātmacitiṃ vigāhya broḍayej jaḍam || 23 ||

sargasthāpanasaṃhāranigrahānugrahakramāt |
pañcakṛtyāni kurvāṇaḥ śivo 'ham iti viśvaset || 24 ||

kṣepajñānaprasaṃkhyā[naga]tinādakrameṇa vā |
guruvaktreṇa tāny ātmany ākalayya kṛtī bhavet || 25 ||

vikalpayitvā viśvātmā bhairavo 'haṃ mamaiva tāḥ |
viśvabhaṅgyo yathā vahner jvālābhaṅgyaḥ prabhā raveḥ || 26 ||

eko 'haṃ mātṛvijñānamānameyaprakāravān |
śuddhabodhādirūpeṇa khecaryādicaturdaśaḥ || 27 ||

medāmedaprakāreṇa bandhamokṣau vibhāvayan |
bhairavo 'smīti visrambhāt svācchandyaṃ paramaṃ vrajet || 28 ||

antaḥkārabahiṣkārāv akālakramam ātmanaḥ |
aparādhīnam ādhatse yat tvaṃ prābhavanirbharaḥ || 29 ||

anuttaravisargātmaviśramodayayāmalam |
saṃghaṭṭaś śivaśaktyos tadantare cānyaśaktayaḥ || 30 ||

ānandeccheśanonmeṣā ūnatā ceśanecchayoḥ |
asphuṭasphuṭabhedena vedyollāsas tayor vidaḥ || 31 ||

ānandānuttarābhyāṃ ca sandhībhāvo 'tha vedanā |
vedyānāṃ prāṇabhūteti pūrṇaṃ tad bhairavaṃ vapuḥ || 32 ||

vedyollāso 'yam icchāyām īśane caikataḥ sthitaḥ |
sthūlatvena pṛthivyādibhūtapañcakatām iyāt || 33 ||

sūkṣmatvena ca gandhādipañcatanmātratāṃ tataḥ |
karaṇatvena saṃsparśād indriyāṇāṃ dvipañcatām || 34 ||

vedyatāyāḥ chādanena vettṛtodbhāsanakrame |
mano 'haṃbuddhitāṃ eṣām avibhāge pradhānatām |
puruṣatvaṃ ca saṃkocavikāsau yadapekṣayā || 35 ||

abhūvann iṣyasaṃyogād dvirūpād ubhayātmanaḥ |
icchāsvarūpād unmeṣād anyathānuttarāyutāt || 36 ||

catasraś śaktyo 'ntaḥsthāḥ puṃso 'syāntaś ca dhārikāḥ |
cidvyomno jaḍabhūmeś ca māyāmayyas triśaṅkuvat || 37 ||

icchāśaktes trirūpāyās tisro 'nyāś śaktyo 'bhavan |
visargo 'yam athātyarthaṃ sphuṭo 'bhūt sṛjyavistarāt || 38 ||

etat sṛṣṭvātmaśaktīnām itaretaramiśrāt |
bhavet kṣobhāntaraṃ nāsmād visargād bāhyato bhavet || 39 ||

iyatsarvaṃ sad icchādidvārānuttarabhairave |
viśramya viśramya muhus tata eva visṛjyate || 40 ||

antarnilīnānantārthasvātmāmarśaś citiḥ parā |
ekavāravahād yeyaṃ mantrī vāk śuddhakartṛtā || 41 ||

trivahaṃ tripathaṃ tristhaṃ kālaṃ sā karṣati svataḥ |
bahis tataś cātmanīti śrīparā kālakarṣiṇī || 42 ||

bheditāntaḥkṛtākha.ṅdabhāvāvekṣā parāparā |
kartṛtā saiva paśyantī tasyaiveśadaśāśrayā || 43

madhyamā sakramā sthūlā antaḥkaraṇavartinī |
vikalpanābhinnavācyā prāṇavṛttivibheditā || 44 ||

svavāsanātādavasthyād daśayoḥ pūrvayor api |
māyāmātur mitatvaṃ syāt paśyantyāś ca kramo hy aṇuḥ || 45 ||

tayor āviśya daśayoḥ kramāc chāntavikalpayoḥ |
dhanyas svasaṃvidvistāraṃ sāścaryam anupaśyati || 46 ||

sā sthānakaraṇāghātapuṃvyāpārātmikā satī |
vaikharī vṛttayo yasyāstā imāḥ śrutigocarāḥ || 47 ||

ābhiḥ parasparaṃ jñānasaṃkrāntyātmā sa laukikaḥ |
vyavahāro 'tha śāstrīyo nānāsaṃkocasaṃkaṭaḥ || 48 ||

iti vāgvyāptividvāṃsam etadvargādhidevatāḥ |
māheśvarīmukhā devyo jāgare 'pi na bhuñjate || 49 ||

upāyenāgrahaḥ kārya upeyā bhairavīsthitiḥ |
yāsau svasaṃvit tām eva sarvopāyāṃ samāviśet || 50 ||

ādyantāntargatānantavācyavācakanirbharam |
rahasyaṃ mantramudrāṇāṃ prapadye 'nuttaraṃ mahaḥ || 51 ||

śambhor abhinnahṛdayā jayanti guravaḥ purā |
nirvyutthānasamādhānaprāptaparyantasaṃpadaḥ || 52 ||

|| namaḥ śivāya ||



|| paripūrṇā kṛtir iyaṃ śrimadābhinavaguptanāthasya

paryantapañcāśikā nāma ||




Gandharva-nagaram / DSO Sanskrit Archive