Abhinavagupta: Paramārthasāra

Header

This file is an html transformation of sa_abhinavagupta-paramArthasAra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Marino Faliero

Contribution: Marino Faliero

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from parmartu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhinavagupta: Paramarthasara

Encoded by: Dott. Marino Faliero

Date: July 1998

Revisions:


Text

paraṃ parasthaṃ gahanād anādim ekaṃ niviṣṭaṃ bahudhā guhāsu |
sarvālayaṃ sarvacarācarasthaṃ tvām eva śambhuṃ śaraṇaṃ prapadye || 1 ||

garbhādhivāsapūrvakamaraṇāntakaduḥkhacakravibhrāntaḥ |
ādhāram bhagavantaṃ śiṣyaḥ papraccha paramārtham || 2 ||

ādhārakārikābhiḥ taṃ gurur abhibhāṣati sma tatsāram |
kathayaty abhinavaguptaḥ śivaśāsanadṛṣṭiyogena || 3 ||

nijaśaktivaibhavabharād a.ṅdacatuṣṭayam idaṃ vibhāgena |
śaktir māyā prakṛtiḥ pṛthvī ceti prabhāvitaṃ prabhuṇā || 4 ||

tatrāntar viśvam idaṃ vicitratanukaraṇabhuvanasaṃtānam |
bhoktā ca tatra dehī śiva eva gṛhītapaśubhāvaḥ || 5 ||

nānāvidhavarṇānāṃ rūpaṃ dhatte yathāmalaḥ sphaṭikaḥ |
suramānuṣapaśupādaparūpatvaṃ tadvad īśo 'pi || 6 ||

gacchati gacchati jala iva himakarabimbaṃ sthite sthitiṃ yāti |
tanukaraṇabhuvanavarge tathāyam ātmā maheśānaḥ || 7 ||

rāhur adṛśyo 'pi yathā śaśibimbasthaḥ prakāśate tadvat |
sarvagato 'py ayam ātmā viṣayāśrayaṇena dhīmukure || 8 ||

ādarśe malarahite yadvad vadanaṃ vibhāti tadvad ayam |
śivaśaktipātavimale dhītattve bhāti bhārūpaḥ || 9 ||

bhārūpaṃ paripūrṇaṃ svātmani viśrāntito mahānandam |
icchasaṃvitkaraṇair nirbharitam anantaśaktiparipūrṇam || 10 ||

sarvavikalpavihīnaṃ śuddhaṃ śāntaṃ layodayavihīnam |
yat paratattvaṃ tasmin vibhāti ṣaṭṭriṃśadātma jagat || 11 ||

darpaṇabimbe yadvan nagaragrāmādicitram avibhāgi |
bhāti vibhāgenaiva ca parasparaṃ darpaṇād api ca || 12 ||

vimalatamaparamabhairavabodhāt tadvad vibhāgaśūnyam api |
anyonyaṃ ca tato 'pi ca vibhaktam ābhāti jagad etat || 13 ||

śivaśaktisadāśivatām īśvaravidyāmayīṃ ca tattvadaśām |
śaktīnāṃ pañcānāṃ vibhaktabhāvena bhāsayati || 14 ||

paramaṃ yat svātantryaṃ durghaṭasaṃpādanaṃ maheśasya |
devī māyāśaktiḥ svātmāvaraṇaṃ śivasya itat || 15 ||

māyāparigrahavaśād bodho malinaḥ pumān paśur bhavati |
kālakalāniyatibalād rāgāvidyāvaśena saṃbaddhaḥ || 16 ||

adhunaiva kiṃcid evedam eva sarvātmanaiva jānāmi |
māyāsahitaṃ kañcukaṣaṭkam aṇor antaraṅgam idam uktam || 17 ||

kambukam iva ta.ṅdulakaṇaviniviṣṭaṃ bhinnam apy abhidā |
bhajate tat tu viśuddhiṃ śivamārgaunmukhyayogena || 18 ||

sukhaduḥkhamohamātraṃ niścayasaṃkalpanābhimānāc ca |
prakṛtir athāntaḥkaranaṃ buddhimano'haṃkṛtikramaśaḥ || 19 ||

śrotraṃ tvagakṣirasanā ghrāṇaṃ buddhīndriyāṇi śabdādau |
vākpāṇipādapāyūpasthaṃ karmendriyāṇi punaḥ || 20 ||

eṣāṃ grāhyo viṣayaḥ sūkṣmaḥ pravibhāgavarjito yaḥ syāt |
tanmātrapañcakaṃ tat śabdaḥ sparśo maho raso gandhaḥ || 21 ||

etatsaṃsargavaśāt sthūlo viṣayas tu bhūtapañcakatām |
abhyeti nabhaḥ pavanas tejaḥ salilaṃ ca pṛthvī ca || 22 ||

tuṣa iva ta.ṅdulakaṇikām āvṛṇute prakṛtipūrvakaḥ sargaḥ |
pṛthvīparyanto 'yaṃ caitanyaṃ dehabhāvena || 23 ||

param āvaraṇaṃ mala iha sūkṣmaṃ māyādikañcukaṃ sthūlam |
bāhyaṃ vigraharūpaṃ kośatrayaveṣṭito hy ātmā || 24 ||

ajñānatimirayogād ekam api svaṃ svabhāvam ātmānam |
grāhyagrāhakanānāvaicitryeṇāvabudhyeta || 25 ||

rasaphāṇitaśarkarikāguḍakha.ṅdādyā yathekṣurasa eva |
tadvad avasthā bhedāḥ sarve paramātmanaḥ śambhoḥ || 26 ||

vijñānāntaryāmiprāṇavirāḍdehajātipi.ṅdāntāḥ |
vyavahāramātram etat paramārthena tu na santy eva || 27 ||

rajjvāṃ nāsti bhujaṅgas trāsaṃ kurute ca mṛtyuparyantam |
bhrānter mahatī śaktir na vivektuṃ śakyate nāma || 28 ||

tadvad dharmādharmasvarnirayotpattimaraṇasukhaduḥkham |
varṇāśramādi cātmany asad api vibhramabalād bhavati || 29 ||

etat tad andhakāraṃ yad bhāveṣu prakāśamānatayā |
ātmānatirikteṣv api bhavaty anātmābhimāno 'yam || 30 ||

timirād api timiram idaṃ ga.ṅdasyopari mahān ayaṃ sphoṭaḥ |
yad anātmany api dehaprāṇadāv ātmamānitvam || 31 ||

dehaprāṇavimarśanadhījñānanabhaḥprapañcayogena |
ātmānam veṣṭayate citraṃ jālena jālakāra iva || 32 ||

svajñānavibhavabhāsanayogenodveṣṭayen nijātmānam |
iti bandhamokṣacitrāṃ krīḍāṃ pratanoti paramaśivaḥ || 33 ||

sṛṣṭisthitisaṃhārā jāgratsvapnau suṣuptam iti tasmin |
bhānti turīye dhāmani tathāpi tair nāvṛtaṃ bhāti || 34 ||

jāgrad viśvaṃ bhedāt svapnas tejaḥ prakāśamāhātmyāt |
prājñaḥ suptāvasthā jñānaghanatvāt tataḥ paraṃ turyam || 35 ||

jaladharadhūmarajobhir malinīkriyate yathā na gaganatalam |
tadvan māyāvikṛtibhir aparāmṛṣṭaḥ paraḥ puruṣaḥ || 36 ||

ekasmin ghaṭagagane rajasā vyāpte bhavanti nānyāni |
malināni tadvad ete jīvāḥ sukhaduḥkhabhedajuṣaḥ || 37 ||

śānte śānta ivāyaṃ hṛṣṭe hṛṣṭo vimohavati mūḍhaḥ |
tattvagaṇe sati bhagavān na punaḥ paramārthataḥ sa tathā || 38 ||

yad anātmany api tadrūpāvabhāsanaṃ tat purā nirākṛtya |
ātmany anātmarūpāṃ bhrāntiṃ vidalayati paramātmā || 39 ||

itthaṃ vibhramayugalakasamūlavicchedane kṛtārthasya |
kartavyāntarakalanā na jātu parayogino bhavati || 40 ||

pṛthivī prakṛtir māyā tritayam idaṃ vedyarūpatāpatitam |
advaitabhāvanabalād bhavati hi sanmātrapariśeṣam || 41 ||

raśanāku.ṅdalakaṭakaṃ bhedatyāgena dṛśyate yathā hema |
tadvad bhedatyāge sanmātraṃ sarvam ābhāti || 42 ||

tad brahma paraṃ śuddhaṃ śāntaṃ abhedātmakaṃ samaṃ sakalam |
amṛtaṃ satyaṃ śaktau viśrāmyati bhāsvarūpāyām || 43 ||

iṣyata iti vedyata iti saṃpādyata iti ca bhāsvarūpeṇa |
aparāmṛṣṭaṃ yad api tu nabhaḥprasūnatvam abhyeti || 44 ||

śaktitriśūlaparigamayogena samastam api parameśe |
śivanāmani paramārthe visṛjyate devadevena || 45 ||

punar api ca pañcaśaktiprasaraṇakrameṇa bahir api tat |
a.ṅdatrayaṃ vicitraṃ sṛṣṭaṃ bahirātmalābhena || 46 ||

iti śakticakrayantraṃ krīḍāyogena vāhayan devaḥ |
aham eva śuddharūpaḥ śaktimahācakranāyakapadasthaḥ || 47 ||

mayy eva bhāti viśvaṃ darpaṇa iva nirmale ghatādīni |
mattaḥ prasarati sarvaṃ svapnavicitratvam iva suptāt || 48 ||

aham eva viśvarūpaḥ karacaranādisvabhāva iva dehaḥ |
sarvasmin aham eva sphurāmi bhāveṣu bhāsvarūpam iva || 49 ||

draṣṭā śrotā ghrātā dehendriyavarjito 'py akartāpi |
siddhāntāgamatarkāṃś citrān aham eva racayāmi || 50 ||

itthaṃ dvaitavikalpe galite pravilaṅghya mohinīṃ māyām |
salile salilaṃ kṣīre kṣīram iva brahmaṇi layī syāt || 51 ||

itthaṃ tattvasamūhe bhāvanayā śivamayatvam abhiyāte |
kaḥ śokaḥ ko mohaḥ sarvaṃ brahmāvalokayataḥ || 52 ||

karmaphalaṃ śubham aśubhaṃ mithyājñānena saṃgamād eva |
viṣamo hi saṅgadoṣas taskarayogo 'py ataskarasyeva || 53 ||

lokavyavahārakṛtāṃ ya ihāvidyām upāsate mūḍhāḥ |
te yānti janmamṛtyū dharmādharmārgalābaddhāḥ || 54 ||

ajñānakālanicitaṃ dharmādharmātmakaṃ tu karmāpi |
cirasaṃcitam iva tūlaṃ naśyati vijñānadīptivaśāt || 55 ||

jñānaprāptau kṛtam api na phalāya tato 'sya janma katham |
gatajanmabandhayogo bhāti śivārkaḥ svadīdhitibhiḥ || 56 ||

tuṣakambukakiṃśārukamuktaṃ bījaṃ yathāṅkuraṃ kurute |
naiva tathāṇavamāyākarmavimukto bhavāṅkuraṃ hy ātmā || 57 ||

ātmajño na kutaścana bibheti sarvaṃ hi tasya nijarūpam |
naiva ca śocati yasmāt paramārthe nāśitā nāsti || 58 ||

atigūḍhahṛdayagañjaprarūḍhaparamārtharatnasaṃcayataḥ |
aham eveti maheśvarabhāve kā durgatiḥ kasya || 59 ||

mokṣasya naiva kiṃcid dhāmāsti na cāpi gamanam anyatra |
ajñānagranthibhidā svaśaktyabhivyaktatā mokṣaḥ || 60 ||

bhinnājñānagranthir gatasaṃdehaḥ parākṛtabhrāntiḥ |
prakṣīṇapuṇyapāpo vigrahayoge 'py asau muktaḥ || 61 ||

agnyabhidagdhaṃ bījaṃ yathā prarohāsamarthatām eti |
jñānāgnidagdham evaṃ karma na janmapradaṃ bhavati || 62 ||

parimitabuddhitvena hi karmocitabhāvidehabhāvanayā |
saṅkucitā citir etaddehadhvaṃse tathā bhāti || 63 ||

yadi punar amalaṃ bodhaṃ sarvasamuttīrnaboddhṛkartṛmayam |
vitatam anastamitoditabhārūpam satyasaṃkalpam || 64 ||

dikkālakalanavikalaṃ dhruvam avyayam īśvaraṃ suparipūrṇam |
bahutaraśaktivrātapralayodayaviracanaikakartāram || 65 ||

sṛṣṭyādividhisuvedhasam ātmānaṃ śivamayaṃ vibudhyeta |
katham iva saṃsārī syād vitatasya kutaḥ kva vā saraṇam || 66 ||

iti yuktibhir api siddhaṃ yatkarma jñānino na saphalaṃ tat |
na mamedam api tu tasyeti dārḍhyato na hi phalaṃ loke || 67 ||

itthaṃ sakalavikalpān pratibuddho bhāvanāsamīraṇataḥ |
ātmajyotiṣi dīpte juhvaj jyotirmayo bhavati || 68 ||

aśnan yad vā tad vā saṃvīto yena kenacic chāntaḥ |
yatra kvacana nivāsī vimucyate sarvabhūtātmā || 69 ||

hayamedhaśatasahasrāṇy api kurute brahmaghātalakṣāṇi |
paramārthavin na puṇyair na ca pāpaiḥ spṛśyate vimalaḥ || 70 ||

madaharṣakopamanmathaviṣādabhayalobhamohaparivarjī |
niḥstotravaṣaṭkāro jaḍa iva vicared avādamatiḥ || 71 ||

madaharṣaprabhṛtir ayaṃ vargaḥ prabhavati vibhedasaṃmohāt |
advaitātmavibodhas tena kathaṃ spṛśyatāṃ nāma || 72 ||

stutyaṃ vā hotavyaṃ nāsti vyatiriktam asya kiṃcana ca |
stotrādinā sa tuṣyen muktas tan nirnamaskṛtivaṣaṭkaḥ || 73 ||

ṣaṭtriṃśattattvabhṛtaṃ vigraharacanāgavākṣaparipūrṇam |
nijam anyad atha śarīraṃ ghaṭādi vā tasya devagṛham || 74 ||

tatra ca paramātmamahābhairavaśivadevatāṃ svaśaktiyutām |
ātmāmarśanavimaladravyaiḥ paripūjayann āste || 75 ||

bahirantaraparikalpanabhedamahābījanicayam arpayataḥ |
tasyātidīptasaṃvijjvalane yatnād vinā bhavati homaḥ || 76 ||

dhyānam anastamitaṃ punar eṣa hi bhagavān vicitrarūpāṇi |
sṛjati tad eva dhyānaṃ saṃkalpālikhitasatyarūpatvam || 77 ||

bhuvanāvalīṃ samastāṃ tattvakramakalpanām athākṣagaṇam |
antarbodhe parivartayati ca yat so 'sya japa uditaḥ || 78 ||

sarvaṃ samayā dṛṣṭyā yat paśyati yac ca saṃvidaṃ manute |
viśvaśmaśānaniratāṃ vigrahakhaṭvāṅgakalpanākalitām || 79 ||

viśvarasāsavapūrṇaṃ nijakaragaṃ vedyakha.ṅdakakapālam |
rasayati ca yat tad etad vratam asya sudurlabhaṃ ca sulabhaṃ ca || 80 ||

iti janmanāśahīnaṃ paramārthamaheśvarākhyam upalabhya |
upalabdhṛtāprakāśāt kṛtakṛtyas tiṣṭhati yatheṣṭam || 81 ||

vyāpinam abhihitam itthaṃ sarvātmānaṃ vidhūtanānātvam |
nirupamaparamānandaṃ yo vetti sa tanmayo bhavati || 82 ||

tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham |
jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ || 83 ||

puṇyāya tīrthasevā nirayāya śvapacasadananidhanagatiḥ |
puṇyāpuṇyakalaṅkasparśābhāve tu kiṃ tena || 84 ||

tuṣakambukasupṛthakkṛtata.ṅdulakaṇatuṣadalāntarakṣepaḥ |
ta.ṅdulakaṇasya kurute na punas tadrūpatādātmyam || 85 ||

tadvat kañcukapaṭalīpṛthakkṛtā saṃvid atra saṃskārāt |
tiṣṭhanty api muktātmā tatsparśavivarjitā bhavati || 86 ||

kuśalatamaśilpikalpitavimalībhāvaḥ samudgakopādheḥ |
malino 'pi maṇir upādher vicchede svacchaparamārthaḥ || 87 ||

evaṃ sadguruśāsanavimalasthiti vedanaṃ tanūpādheḥ |
muktam apy upādhyantaraśūnyam ivābhāti śivarūpam || 88 ||

śāstrādiprāmāṇyād avicalitaśraddhayāpi tanmayatām |
prāptaḥ sa eva pūrvaṃ svargaṃ narakaṃ manuṣyatvam || 89 ||

antyaḥ kṣaṇas tu tasmin puṇyāṃ pāpāṃ ca vā sthitiṃ puṣyan |
mūḍhānāṃ sahakārībhāvaṃ gacchati gatau tu na sa hetuḥ || 90 ||

ye 'pi tadātmatvena viduḥ paśupakṣisarīsṛpādayaḥ svagatim |
te 'pi purātanasaṃbodhasaṃskṛtās tāṃ gatiṃ yānti || 91 ||

svargamayo nirayamayas tad ayaṃ dehāntarālagaḥ puruṣaḥ |
tadbhaṅge svaucityād dehāntarayogam abhyeti || 92 ||

evaṃ jñānāvasare svātmā sakṛd asya yādṛg avabhātaḥ |
tādṛśa eva tadāsau na dehapāte 'nyathā bhavati || 93 ||

karaṇagaṇasaṃpramoṣaḥ smṛtināśaḥ śvāsakalilatā cchedaḥ |
marmasu rujāviśeṣāḥ śarīrasaṃskārajo bhogaḥ || 94 ||

sa kathaṃ vigrahayoge sati na bhavet tena mohayoge 'pi |
maraṇāvasare jñāni na cyavate svātmaparamārthāt || 95 ||

paramārthamārgam enaṃ jhaṭiti yadā gurumukhāt samabhyeti |
atitīvraśaktipātāt tadaiva nirvighnam eva śivaḥ || 96 ||

sarvottīrṇaṃ rūpaṃ sopānapadakrameṇa saṃśrayataḥ |
paratattvarūḍhilābhe paryante śivamayībhāvaḥ || 97 ||

tasya tu paramārthamayīṃ dhārām agatasya madhyaviśrānteḥ |
tatpadalābhotsukacetaso 'pi maraṇaṃ kadācit syāt || 98 ||

yogabhraṣṭaḥ śāstre kathito 'sau citrabhogabhuvanapatiḥ |
viśrāntisthānavaśād bhūtvā janmāntare śivībhavati || 99 ||

paramārthamārgam enaṃ hy abhyasyāprāpya yogam api nāma |
suralokabhogabhāgī muditamanā modate suciram || 100 ||

viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā |
bhuvaneṣu sarvadaivair yogabhraṣṭas tathā pūjyaḥ || 101 ||

mahatā kālena punar mānuṣyaṃ prāpya yogam abhyasya |
prāpnoti divyam amṛtam yasmād āvartate na punaḥ || 102 ||

tasmāt sanmārge 'smin nirato yaḥ kaścid eti sa śivatvam |
iti matvā paramārthe yathā tathāpi prayatanīyam || 103 ||

idam abhinavaguptoditasaṃkṣepaṃ dhyāyataḥ paraṃ brahma |
acirād eva śivatvaṃ nijahṛdayāveśam abhyeti || 104 ||

āryāśatena tad idaṃ saṃkṣiptaṃ śāstrasāram atigūḍham |
abhinavaguptena mayā śivacaraṇasmaraṇadīptena || 105 ||

Gandharva-nagaram / DSO Sanskrit Archive