Abhinavagupta: Paramarthasara

Encoded by: Dott. Marino Faliero

Date: July 1998




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






paraṃ parasthaṃ gahanād anādim ekaṃ niviṣṭaṃ bahudhā guhāsu |
sarvālayaṃ sarvacarācarasthaṃ tvām eva śambhuṃ śaraṇaṃ prapadye || 1
||

garbhādhivāsapūrvakamaraṇāntakaduḥkhacakravibhrāntaḥ |
ādhāram bhagavantaṃ śiṣyaḥ papraccha paramārtham || 2 ||

ādhārakārikābhiḥ taṃ gurur abhibhāṣati sma tatsāram |
kathayaty abhinavaguptaḥ śivaśāsanadṛṣṭiyogena || 3 ||

nijaśaktivaibhavabharād a.ṅdacatuṣṭayam idaṃ vibhāgena |
śaktir māyā prakṛtiḥ pṛthvī ceti prabhāvitaṃ prabhuṇā || 4 ||

tatrāntar viśvam idaṃ vicitratanukaraṇabhuvanasaṃtānam |
bhoktā ca tatra dehī śiva eva gṛhītapaśubhāvaḥ || 5 ||

nānāvidhavarṇānāṃ rūpaṃ dhatte yathāmalaḥ sphaṭikaḥ |
suramānuṣapaśupādaparūpatvaṃ tadvad īśo 'pi || 6 ||

gacchati gacchati jala iva himakarabimbaṃ sthite sthitiṃ yāti |
tanukaraṇabhuvanavarge tathāyam ātmā maheśānaḥ || 7 ||

rāhur adṛśyo 'pi yathā śaśibimbasthaḥ prakāśate tadvat |
sarvagato 'py ayam ātmā viṣayāśrayaṇena dhīmukure || 8 ||

ādarśe malarahite yadvad vadanaṃ vibhāti tadvad ayam |
śivaśaktipātavimale dhītattve bhāti bhārūpaḥ || 9 ||

bhārūpaṃ paripūrṇaṃ svātmani viśrāntito mahānandam |
icchasaṃvitkaraṇair nirbharitam anantaśaktiparipūrṇam || 10 ||

sarvavikalpavihīnaṃ śuddhaṃ śāntaṃ layodayavihīnam |
yat paratattvaṃ tasmin vibhāti ṣaṭṭriṃśadātma jagat || 11 ||

darpaṇabimbe yadvan nagaragrāmādicitram avibhāgi |
bhāti vibhāgenaiva ca parasparaṃ darpaṇād api ca || 12 ||

vimalatamaparamabhairavabodhāt tadvad vibhāgaśūnyam api |
anyonyaṃ ca tato 'pi ca vibhaktam ābhāti jagad etat || 13 ||

śivaśaktisadāśivatām īśvaravidyāmayīṃ ca tattvadaśām |
śaktīnāṃ pañcānāṃ vibhaktabhāvena bhāsayati || 14 ||

paramaṃ yat svātantryaṃ durghaṭasaṃpādanaṃ maheśasya |
devī māyāśaktiḥ svātmāvaraṇaṃ śivasya itat || 15 ||

māyāparigrahavaśād bodho malinaḥ pumān paśur bhavati |
kālakalāniyatibalād rāgāvidyāvaśena saṃbaddhaḥ || 16 ||

adhunaiva kiṃcid evedam eva sarvātmanaiva jānāmi |
māyāsahitaṃ kañcukaṣaṭkam aṇor antaraṅgam idam uktam || 17 ||

kambukam iva ta.ṅdulakaṇaviniviṣṭaṃ bhinnam apy abhidā |
bhajate tat tu viśuddhiṃ śivamārgaunmukhyayogena || 18 ||

sukhaduḥkhamohamātraṃ niścayasaṃkalpanābhimānāc ca |
prakṛtir athāntaḥkaranaṃ buddhimano'haṃkṛtikramaśaḥ || 19 ||

śrotraṃ tvagakṣirasanā ghrāṇaṃ buddhīndriyāṇi śabdādau |
vākpāṇipādapāyūpasthaṃ karmendriyāṇi punaḥ || 20 ||

eṣāṃ grāhyo viṣayaḥ sūkṣmaḥ pravibhāgavarjito yaḥ syāt |
tanmātrapañcakaṃ tat śabdaḥ sparśo maho raso gandhaḥ || 21 ||

etatsaṃsargavaśāt sthūlo viṣayas tu bhūtapañcakatām |
abhyeti nabhaḥ pavanas tejaḥ salilaṃ ca pṛthvī ca || 22 ||

tuṣa iva ta.ṅdulakaṇikām āvṛṇute prakṛtipūrvakaḥ sargaḥ |
pṛthvīparyanto 'yaṃ caitanyaṃ dehabhāvena || 23 ||

param āvaraṇaṃ mala iha sūkṣmaṃ māyādikañcukaṃ sthūlam |
bāhyaṃ vigraharūpaṃ kośatrayaveṣṭito hy ātmā || 24 ||

ajñānatimirayogād ekam api svaṃ svabhāvam ātmānam |
grāhyagrāhakanānāvaicitryeṇāvabudhyeta || 25 ||

rasaphāṇitaśarkarikāguḍakha.ṅdādyā yathekṣurasa eva |
tadvad avasthā bhedāḥ sarve paramātmanaḥ śambhoḥ || 26 ||

vijñānāntaryāmiprāṇavirāḍdehajātipi.ṅdāntāḥ |
vyavahāramātram etat paramārthena tu na santy eva || 27 ||

rajjvāṃ nāsti bhujaṅgas trāsaṃ kurute ca mṛtyuparyantam |
bhrānter mahatī śaktir na vivektuṃ śakyate nāma || 28 ||

tadvad dharmādharmasvarnirayotpattimaraṇasukhaduḥkham |
varṇāśramādi cātmany asad api vibhramabalād bhavati || 29 ||

etat tad andhakāraṃ yad bhāveṣu prakāśamānatayā |
ātmānatirikteṣv api bhavaty anātmābhimāno 'yam || 30 ||

timirād api timiram idaṃ ga.ṅdasyopari mahān ayaṃ sphoṭaḥ |
yad anātmany api dehaprāṇadāv ātmamānitvam || 31 ||

dehaprāṇavimarśanadhījñānanabhaḥprapañcayogena |
ātmānam veṣṭayate citraṃ jālena jālakāra iva || 32 ||

svajñānavibhavabhāsanayogenodveṣṭayen nijātmānam |
iti bandhamokṣacitrāṃ krīḍāṃ pratanoti paramaśivaḥ || 33 ||

sṛṣṭisthitisaṃhārā jāgratsvapnau suṣuptam iti tasmin |
bhānti turīye dhāmani tathāpi tair nāvṛtaṃ bhāti || 34 ||

jāgrad viśvaṃ bhedāt svapnas tejaḥ prakāśamāhātmyāt |
prājñaḥ suptāvasthā jñānaghanatvāt tataḥ paraṃ turyam || 35 ||

jaladharadhūmarajobhir malinīkriyate yathā na gaganatalam |
tadvan māyāvikṛtibhir aparāmṛṣṭaḥ paraḥ puruṣaḥ || 36 ||

ekasmin ghaṭagagane rajasā vyāpte bhavanti nānyāni |
malināni tadvad ete jīvāḥ sukhaduḥkhabhedajuṣaḥ || 37 ||

śānte śānta ivāyaṃ hṛṣṭe hṛṣṭo vimohavati mūḍhaḥ |
tattvagaṇe sati bhagavān na punaḥ paramārthataḥ sa tathā || 38 ||

yad anātmany api tadrūpāvabhāsanaṃ tat purā nirākṛtya |
ātmany anātmarūpāṃ bhrāntiṃ vidalayati paramātmā || 39 ||

itthaṃ vibhramayugalakasamūlavicchedane kṛtārthasya |
kartavyāntarakalanā na jātu parayogino bhavati || 40 ||

pṛthivī prakṛtir māyā tritayam idaṃ vedyarūpatāpatitam |
advaitabhāvanabalād bhavati hi sanmātrapariśeṣam || 41 ||

raśanāku.ṅdalakaṭakaṃ bhedatyāgena dṛśyate yathā hema |
tadvad bhedatyāge sanmātraṃ sarvam ābhāti || 42 ||

tad brahma paraṃ śuddhaṃ śāntaṃ abhedātmakaṃ samaṃ sakalam |
amṛtaṃ satyaṃ śaktau viśrāmyati bhāsvarūpāyām || 43 ||

iṣyata iti vedyata iti saṃpādyata iti ca bhāsvarūpeṇa |
aparāmṛṣṭaṃ yad api tu nabhaḥprasūnatvam abhyeti || 44 ||

śaktitriśūlaparigamayogena samastam api parameśe |
śivanāmani paramārthe visṛjyate devadevena || 45 ||

punar api ca pañcaśaktiprasaraṇakrameṇa bahir api tat |
a.ṅdatrayaṃ vicitraṃ sṛṣṭaṃ bahirātmalābhena || 46 ||

iti śakticakrayantraṃ krīḍāyogena vāhayan devaḥ |
aham eva śuddharūpaḥ śaktimahācakranāyakapadasthaḥ || 47 ||

mayy eva bhāti viśvaṃ darpaṇa iva nirmale ghatādīni |
mattaḥ prasarati sarvaṃ svapnavicitratvam iva suptāt || 48 ||

aham eva viśvarūpaḥ karacaranādisvabhāva iva dehaḥ |
sarvasmin aham eva sphurāmi bhāveṣu bhāsvarūpam iva || 49 ||

draṣṭā śrotā ghrātā dehendriyavarjito 'py akartāpi |
siddhāntāgamatarkāṃś citrān aham eva racayāmi || 50 ||

itthaṃ dvaitavikalpe galite pravilaṅghya mohinīṃ māyām |
salile salilaṃ kṣīre kṣīram iva brahmaṇi layī syāt || 51 ||

itthaṃ tattvasamūhe bhāvanayā śivamayatvam abhiyāte |
kaḥ śokaḥ ko mohaḥ sarvaṃ brahmāvalokayataḥ || 52 ||

karmaphalaṃ śubham aśubhaṃ mithyājñānena saṃgamād eva |
viṣamo hi saṅgadoṣas taskarayogo 'py ataskarasyeva || 53 ||

lokavyavahārakṛtāṃ ya ihāvidyām upāsate mūḍhāḥ |
te yānti janmamṛtyū dharmādharmārgalābaddhāḥ || 54 ||

ajñānakālanicitaṃ dharmādharmātmakaṃ tu karmāpi |
cirasaṃcitam iva tūlaṃ naśyati vijñānadīptivaśāt || 55 ||

jñānaprāptau kṛtam api na phalāya tato 'sya janma katham |
gatajanmabandhayogo bhāti śivārkaḥ svadīdhitibhiḥ || 56 ||

tuṣakambukakiṃśārukamuktaṃ bījaṃ yathāṅkuraṃ kurute |
naiva tathāṇavamāyākarmavimukto bhavāṅkuraṃ hy ātmā || 57 ||

ātmajño na kutaścana bibheti sarvaṃ hi tasya nijarūpam |
naiva ca śocati yasmāt paramārthe nāśitā nāsti || 58 ||

atigūḍhahṛdayagañjaprarūḍhaparamārtharatnasaṃcayataḥ |
aham eveti maheśvarabhāve kā durgatiḥ kasya || 59 ||

mokṣasya naiva kiṃcid dhāmāsti na cāpi gamanam anyatra |
ajñānagranthibhidā svaśaktyabhivyaktatā mokṣaḥ || 60 ||

bhinnājñānagranthir gatasaṃdehaḥ parākṛtabhrāntiḥ |
prakṣīṇapuṇyapāpo vigrahayoge 'py asau muktaḥ || 61 ||

agnyabhidagdhaṃ bījaṃ yathā prarohāsamarthatām eti |
jñānāgnidagdham evaṃ karma na janmapradaṃ bhavati || 62 ||

parimitabuddhitvena hi karmocitabhāvidehabhāvanayā |
saṅkucitā citir etaddehadhvaṃse tathā bhāti || 63 ||

yadi punar amalaṃ bodhaṃ sarvasamuttīrnaboddhṛkartṛmayam |
vitatam anastamitoditabhārūpam satyasaṃkalpam || 64 ||

dikkālakalanavikalaṃ dhruvam avyayam īśvaraṃ suparipūrṇam |
bahutaraśaktivrātapralayodayaviracanaikakartāram || 65 ||

sṛṣṭyādividhisuvedhasam ātmānaṃ śivamayaṃ vibudhyeta |
katham iva saṃsārī syād vitatasya kutaḥ kva vā saraṇam || 66 ||

iti yuktibhir api siddhaṃ yatkarma jñānino na saphalaṃ tat |
na mamedam api tu tasyeti dārḍhyato na hi phalaṃ loke || 67 ||

itthaṃ sakalavikalpān pratibuddho bhāvanāsamīraṇataḥ |
ātmajyotiṣi dīpte juhvaj jyotirmayo bhavati || 68 ||

aśnan yad vā tad vā saṃvīto yena kenacic chāntaḥ |
yatra kvacana nivāsī vimucyate sarvabhūtātmā || 69 ||

hayamedhaśatasahasrāṇy api kurute brahmaghātalakṣāṇi |
paramārthavin na puṇyair na ca pāpaiḥ spṛśyate vimalaḥ || 70 ||

madaharṣakopamanmathaviṣādabhayalobhamohaparivarjī |
niḥstotravaṣaṭkāro jaḍa iva vicared avādamatiḥ || 71 ||

madaharṣaprabhṛtir ayaṃ vargaḥ prabhavati vibhedasaṃmohāt |
advaitātmavibodhas tena kathaṃ spṛśyatāṃ nāma || 72 ||

stutyaṃ vā hotavyaṃ nāsti vyatiriktam asya kiṃcana ca |
stotrādinā sa tuṣyen muktas tan nirnamaskṛtivaṣaṭkaḥ || 73 ||

ṣaṭtriṃśattattvabhṛtaṃ vigraharacanāgavākṣaparipūrṇam |
nijam anyad atha śarīraṃ ghaṭādi vā tasya devagṛham || 74 ||

tatra ca paramātmamahābhairavaśivadevatāṃ svaśaktiyutām |
ātmāmarśanavimaladravyaiḥ paripūjayann āste || 75 ||

bahirantaraparikalpanabhedamahābījanicayam arpayataḥ |
tasyātidīptasaṃvijjvalane yatnād vinā bhavati homaḥ || 76 ||

dhyānam anastamitaṃ punar eṣa hi bhagavān vicitrarūpāṇi |
sṛjati tad eva dhyānaṃ saṃkalpālikhitasatyarūpatvam || 77 ||

bhuvanāvalīṃ samastāṃ tattvakramakalpanām athākṣagaṇam |
antarbodhe parivartayati ca yat so 'sya japa uditaḥ || 78 ||

sarvaṃ samayā dṛṣṭyā yat paśyati yac ca saṃvidaṃ manute |
viśvaśmaśānaniratāṃ vigrahakhaṭvāṅgakalpanākalitām || 79 ||

viśvarasāsavapūrṇaṃ nijakaragaṃ vedyakha.ṅdakakapālam |
rasayati ca yat tad etad vratam asya sudurlabhaṃ ca sulabhaṃ ca || 80 ||

iti janmanāśahīnaṃ paramārthamaheśvarākhyam upalabhya |
upalabdhṛtāprakāśāt kṛtakṛtyas tiṣṭhati yatheṣṭam || 81 ||

vyāpinam abhihitam itthaṃ sarvātmānaṃ vidhūtanānātvam |
nirupamaparamānandaṃ yo vetti sa tanmayo bhavati || 82 ||

tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham |
jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ || 83 ||

puṇyāya tīrthasevā nirayāya śvapacasadananidhanagatiḥ |
puṇyāpuṇyakalaṅkasparśābhāve tu kiṃ tena || 84 ||

tuṣakambukasupṛthakkṛtata.ṅdulakaṇatuṣadalāntarakṣepaḥ |
ta.ṅdulakaṇasya kurute na punas tadrūpatādātmyam || 85 ||

tadvat kañcukapaṭalīpṛthakkṛtā saṃvid atra saṃskārāt |
tiṣṭhanty api muktātmā tatsparśavivarjitā bhavati || 86 ||

kuśalatamaśilpikalpitavimalībhāvaḥ samudgakopādheḥ |
malino 'pi maṇir upādher vicchede svacchaparamārthaḥ || 87 ||

evaṃ sadguruśāsanavimalasthiti vedanaṃ tanūpādheḥ |
muktam apy upādhyantaraśūnyam ivābhāti śivarūpam || 88 ||

śāstrādiprāmāṇyād avicalitaśraddhayāpi tanmayatām |
prāptaḥ sa eva pūrvaṃ svargaṃ narakaṃ manuṣyatvam || 89 ||

antyaḥ kṣaṇas tu tasmin puṇyāṃ pāpāṃ ca vā sthitiṃ puṣyan |
mūḍhānāṃ sahakārībhāvaṃ gacchati gatau tu na sa hetuḥ || 90 ||

ye 'pi tadātmatvena viduḥ paśupakṣisarīsṛpādayaḥ svagatim |
te 'pi purātanasaṃbodhasaṃskṛtās tāṃ gatiṃ yānti || 91 ||

svargamayo nirayamayas tad ayaṃ dehāntarālagaḥ puruṣaḥ |
tadbhaṅge svaucityād dehāntarayogam abhyeti || 92 ||

evaṃ jñānāvasare svātmā sakṛd asya yādṛg avabhātaḥ |
tādṛśa eva tadāsau na dehapāte 'nyathā bhavati || 93 ||

karaṇagaṇasaṃpramoṣaḥ smṛtināśaḥ śvāsakalilatā cchedaḥ |
marmasu rujāviśeṣāḥ śarīrasaṃskārajo bhogaḥ || 94 ||

sa kathaṃ vigrahayoge sati na bhavet tena mohayoge 'pi |
maraṇāvasare jñāni na cyavate svātmaparamārthāt || 95 ||

paramārthamārgam enaṃ jhaṭiti yadā gurumukhāt samabhyeti |
atitīvraśaktipātāt tadaiva nirvighnam eva śivaḥ || 96 ||

sarvottīrṇaṃ rūpaṃ sopānapadakrameṇa saṃśrayataḥ |
paratattvarūḍhilābhe paryante śivamayībhāvaḥ || 97 ||

tasya tu paramārthamayīṃ dhārām agatasya madhyaviśrānteḥ |
tatpadalābhotsukacetaso 'pi maraṇaṃ kadācit syāt || 98 ||

yogabhraṣṭaḥ śāstre kathito 'sau citrabhogabhuvanapatiḥ |
viśrāntisthānavaśād bhūtvā janmāntare śivībhavati || 99 ||

paramārthamārgam enaṃ hy abhyasyāprāpya yogam api nāma |
suralokabhogabhāgī muditamanā modate suciram || 100 ||

viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā |
bhuvaneṣu sarvadaivair yogabhraṣṭas tathā pūjyaḥ || 101 ||

mahatā kālena punar mānuṣyaṃ prāpya yogam abhyasya |
prāpnoti divyam amṛtam yasmād āvartate na punaḥ || 102 ||

tasmāt sanmārge 'smin nirato yaḥ kaścid eti sa śivatvam |
iti matvā paramārthe yathā tathāpi prayatanīyam || 103 ||

idam abhinavaguptoditasaṃkṣepaṃ dhyāyataḥ paraṃ brahma |
acirād eva śivatvaṃ nijahṛdayāveśam abhyeti || 104 ||

āryāśatena tad idaṃ saṃkṣiptaṃ śāstrasāram atigūḍham |
abhinavaguptena mayā śivacaraṇasmaraṇadīptena || 105 ||



Gandharva-nagaram / DSO Sanskrit Archive