Abhinavagupta: Kramastotra

Header

This file is an html transformation of sa_abhinavagupta-kramastotra.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Marino Faliero

Contribution: Marino Faliero

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from kramstou.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Abhinavagupta: Kramastotra

Encoded by: Dott. Marino Faliero

Date: July 1998

Revisions:


Text

ayaṃ duḥkhavrātavrataparigame pāraṇavidhir
mahāsaukhyāsāraprasaraṇarase durdinam idam |
yad anyanyakkṛtyā viṣamaviśikhaploṣaṇaguror vibhoḥ stotre
śaśvat pratiphalati ceto gatabhayam || AgKs_1

vimṛśya svātmānaṃ vimṛśati punaḥ stutyacaritaṃ tathā
stotā stotre prakaṭayati bhedaikaviṣaye |
vimṛṣṭaś ca svātmā nikhilaviṣayajñānasamaye taditthaṃ
tvatstotre 'ham iha satataṃ yatnarahitaḥ || AgKs_2

anāmṛṣṭaḥ svātmā na hi bhavati bhāvapramitibhāj anāmṛṣṭaḥ
svātmety api hi na vinā 'marśanavidheḥ |
śivaś cāsau svātmā sphurad akhilabhāvaikasarasas tato 'ham
tvatstotre pravaṇahṛdayo nityasukhitaḥ || AgKs_3

vicitrair jātyādibhramaṇaparipāṭīparikarair avāptam
sārvajñaṃ hṛdaya yad ayatnena bhavatā |
tad antas tvadbodhaprasarasaraṇībhūtamahasi sphuṭam vāci
prāpya prakaṭaya vibhoḥ stotram adhunā || AgKs_4

vidhunvāno bandhābhimatabhavamārgasthitim imāṃ
rasīkṛtyānantastutihutavahaploṣitabhedām |
vicitrasvasphārasphuritamahimārambharabhasāt piban bhāvān
etān varada madamatto 'smi sukhitaḥ || AgKs_5

bhava prājyaiśvaryaprathitabahuśakter bhagavato vicitraṃ
cāritraṃ hṛdayam adhiśete yadi tataḥ |
kathaṃ stotraṃ kuryād atha ca kurute tena sahasā
śivaikātmyaprāptau śivanatir upāyaḥ prathamakaḥ || AgKs_6

jvaladrūpaṃ bhāsvatpacanam atha dāhaṃ prakaṭanam
vimucyānyad vahneḥ kim api ghaṭate naiva hi vapuḥ |
stuve saṃvidraśmīn yadi nijanijāṃs tena sa nuto bhaven
nānyaḥ kaścid bhavati parameśasya vibhavaḥ || AgKs_7

vicitrārambhatve galitaniyame yaḥ kila rasaḥ
paricchedābhāvāt paramaparipūrṇatvam asamam |
svayaṃ bhāsāṃ yogaḥ sakalabhavabhāvaikamayatāviruddhair
dharmaughaiḥ paracitir anarghocitaguṇā || AgKs_8

itīdṛkṣair rūpair varada vividhaṃ te kila vapur vibhāti
svāṃśe 'smin jagati gatabhedaṃ bhagavataḥ |
tad evaitatstotuṃ hṛdayam atha gīrbāhyakaraṇaprabandhāś ca
syur me satatam aparityaktarabhasaḥ || AgKs_9

tavaivaikasyāntaḥ sphuritamahaso bodhajaladher
vicitrormivrātaprasaraṇaraso yaḥ svarasataḥ |
ta evāmī sṛṣṭisthitilayamayasphūrjitarucāṃ
śaśāṅkārkāgnīnāṃ yugapad udayāpāyavibhavāḥ || AgKs_10

ataś citrācitrakramataditarādisthitijuṣo vibhoḥ śaktiḥ
śaśvad vrajati na vibhedaṃ katham api |
tad etasyāṃ bhūmāv akulam iti te yat kila padaṃ
tadekāgrībhūyān mama hṛdayabhūr bhairava vibho || AgKs_11

amuṣmāt saṃpūrnāt vata rasamahollāsasarasān nijāṃ śaktiṃ
bhedaṃ gamayasi nijecchāprasarataḥ |
anarghaṃ svātantryaṃ tava tadidam atyadbhutamayīṃ
bhavacchaktiṃ stunvan vigalitabhayo 'haṃ śivamayaḥ || AgKs_12

idantāvad rūpaṃ tava bhagavataḥ śaktisarasaṃ
kramābhāvād eva prasabhavigalat kālakalanam |
manaḥśaktyā vācāpy atha karaṇacakrair bahir atho ghaṭādyais
tadrūpaṃ yugapad adhitiṣṭheyam aniśam || AgKs_13

kramollāsaṃ tasyāṃ bhuvi viracayan bhedakalanāṃ
svaśaktīnāṃ deva prathayasi sadā svātmani tataḥ |
kriyājñānecchākhyāṃ sthitilayamahāsṛṣṭivibhavāṃ trirūpaṃ
bhūyāsaṃ samadhiśayituṃ vyagrahṛdayaḥ || AgKs_14

purā sṛṣṭir līnā hutavahamayī yātra vilaset
parollāsaunmukhyaṃ vrajati śaśisaṃsparśasubhagā |
hutāśendusphārobhayavibhavabhāg bhairavavibho taveyaṃ
sṛṣṭyākhyā mama manasi nityaṃ vilasatām || AgKs_15

visṛṣṭe bhāvāṃśe bahir atiśayāsvādavirase yadā
tatraiva tvaṃ bhajasi rabhasād raktimayatām |
tadā raktā devī tava sakalabhāveṣu nanu māṃ kriyād
raktāpānakramaghaṭitagoṣṭhīgataghṛṇam || AgKs_16

bahir vṛttiṃ hātuṃ citibhuvam udārāṃ nivasituṃ yadā
bhāvābhedaṃ prathayasi vinaṣṭormicapalaḥ |
sthiter nāśaṃ devī kalayati tadā sā tava vibho sthiteḥ
sāṃsārikyāḥ kalayatu vināśaṃ mama sadā || AgKs_17

jagatsaṃhāreṇa praśamayitukāmaḥ svarabhasāt
svaśaṅkātaṅkākhyaṃ vidhim atha niṣedhaṃ prathayasi |
yamaṃ sṛṣṭvetthaṃ tvaṃ punar api ca śaṅkāṃ vidalayan
mahādevī seyaṃ mama bhavabhayaṃ saṃdalayatām || AgKs_18

vilīne śaṅkaughe sapadi paripūrṇe ca vibhave gate
lokācāre galitavibhave śāstraniyame |
anantaṃ bhogyaughaṃ grasitum abhito laṃpaṭarasā vibho
saṃhārākhyā mama hṛdi bhidāṃśaṃ praharatu || AgKs_19

taditthaṃ devībhiḥ sapadi dalite bhedavibhave
vikalpaprāṇāsau pravilasati mātṛsthitir alam |
ataḥ saṃhārāṃśam nijahṛdi vimṛśya sthitimayī
prasannā syān mṛtyupralayakaraṇī me bhagavatī || AgKs_20

taditthaṃ te tisro nijavibhavavisphāraṇavaśād avāptāḥ
ṣaṭcakrakramakṛtapadaṃ śaktaya imāḥ |
kramād unmeṣeṇa pravidadhati citrāṃ bhavadaśām imābhyo
devībhyaḥ pravaṇahṛdayaḥ syāṃ gatabhayaḥ || AgKs_21

imāṃ rundhe bhūmiṃ bhavabhayabhidātaṅkakaraṇīm imāṃ
bodhaikāntadrutirasamayīm cāpi vidadhe |
taditthaṃ saṃrodhaṃ drutim atha vilupyāśubhatatīr
yatheṣṭaṃ cācāraṃ bhajati lasatāṃ sā mama hṛdi || AgKs_22

kriyābuddhyakṣādeḥ parimitapade mānapadavīm avāptasya
sphāraṃ nijanijarucā saṃharati yā |
iyaṃ mārta.ṅdasya sthitipadayujaḥ sāram akhilam haṭhād
ākarṣantī kṛśatu mama bhedaṃ bhavabhayāt || AgKs_23

samagrām akṣālīṃ kramavirahitā sātmani muhur
niveśyānantāntarbahalitamahāraśminivahā |
parā divyānandaṃ kalayitum udārādaravatī prasannā me
bhūyāt hṛdayapadavīṃ bhūṣayatu ca || AgKs_24

pramāṇe saṃlīne śivapadalasadvaibhavavaśāt
śarīraprāṇādir mitakṛtakamātṛsthitimayaḥ |
yadā kālopādhiḥ pralayapadam āsādayati te tadā devī yāsau
lasati mama sā syāc chivamayī || AgKs_25

prakāśākhyā saṃvit kramavirahitā śūnyapadato
bahirlīnātyantam prasarati samācchādakatayā |
tato 'py antaḥsāre galitarabhasād akramatayā mahākālī
seyaṃ mama kalayatāṃ kālam akhilam || AgKs_26

tato devyāṃ yasyāṃ paramaparipūrṇasthitijuṣi kramaṃ
vicchidyāśu sthitimatirasāt saṃvidadhati |
pramāṇaṃ mātāraṃ mitim atha samagraṃ jagad idaṃ sthitāṃ
kroḍīkṛtya śrayatu mama cittaṃ citim imām || AgKs_27

anargalasvātmamaye maheśe tiṣṭhanti
yasmin vibhuśaktayas tāḥ |
taṃ śaktimantaṃ praṇamāmi devaṃ
manthānasaṃjñaṃ jagadekasāram || AgKs_28

itthaṃ svaśaktikiraṇaughanutiprabandhān ākarṇya deva
yadi me vrajasi prasādam |
tenāśu sarvajanatāṃ
nijaśāsanāṃśusaṃśāntitākhilatamaḥpaṭalāṃ vidheyāḥ || AgKs_29

ṣaṭṣaṣṭinām eke varṣe navamyām asite 'hani |
mayā 'bhinavaguptena mārgaśīrṣe stutaḥ śivaḥ ||

iti śrī abhinavaguptapādācāryakṛtaṃ kramastotraṃ sampūrṇam ||

Gandharva-nagaram / DSO Sanskrit Archive