Abhinavagupta: Kramastotra

Encoded by: Dott. Marino Faliero

Date: July 1998



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ayaṃ duḥkhavrātavrataparigame pāraṇavidhir
mahāsaukhyāsāraprasaraṇarase durdinam idam |
yad anyanyakkṛtyā viṣamaviśikhaploṣaṇaguror vibhoḥ stotre
śaśvat pratiphalati ceto gatabhayam || 1 ||

vimṛśya svātmānaṃ vimṛśati punaḥ stutyacaritaṃ tathā
stotā stotre prakaṭayati bhedaikaviṣaye |
vimṛṣṭaś ca svātmā nikhilaviṣayajñānasamaye taditthaṃ
tvatstotre 'ham iha satataṃ yatnarahitaḥ || 2 ||

anāmṛṣṭaḥ svātmā na hi bhavati bhāvapramitibhāj anāmṛṣṭaḥ
svātmety api hi na vinā 'marśanavidheḥ |
śivaś cāsau svātmā sphurad akhilabhāvaikasarasas tato 'ham
tvatstotre pravaṇahṛdayo nityasukhitaḥ || 3 ||

vicitrair jātyādibhramaṇaparipāṭīparikarair avāptam
sārvajñaṃ hṛdaya yad ayatnena bhavatā |
tad antas tvadbodhaprasarasaraṇībhūtamahasi sphuṭam vāci
prāpya prakaṭaya vibhoḥ stotram adhunā || 4 ||

vidhunvāno bandhābhimatabhavamārgasthitim imāṃ
rasīkṛtyānantastutihutavahaploṣitabhedām |
vicitrasvasphārasphuritamahimārambharabhasāt piban bhāvān
etān varada madamatto 'smi sukhitaḥ || 5 ||

bhava prājyaiśvaryaprathitabahuśakter bhagavato vicitraṃ
cāritraṃ hṛdayam adhiśete yadi tataḥ |
kathaṃ stotraṃ kuryād atha ca kurute tena sahasā
śivaikātmyaprāptau śivanatir upāyaḥ prathamakaḥ || 6 ||

jvaladrūpaṃ bhāsvatpacanam atha dāhaṃ prakaṭanam
vimucyānyad vahneḥ kim api ghaṭate naiva hi vapuḥ |
stuve saṃvidraśmīn yadi nijanijāṃs tena sa nuto bhaven
nānyaḥ kaścid bhavati parameśasya vibhavaḥ || 7 ||

vicitrārambhatve galitaniyame yaḥ kila rasaḥ
paricchedābhāvāt paramaparipūrṇatvam asamam |
svayaṃ bhāsāṃ yogaḥ sakalabhavabhāvaikamayatāviruddhair
dharmaughaiḥ paracitir anarghocitaguṇā || 8 ||

itīdṛkṣair rūpair varada vividhaṃ te kila vapur vibhāti
svāṃśe 'smin jagati gatabhedaṃ bhagavataḥ |
tad evaitatstotuṃ hṛdayam atha gīrbāhyakaraṇaprabandhāś ca
syur me satatam aparityaktarabhasaḥ || 9 ||

tavaivaikasyāntaḥ sphuritamahaso bodhajaladher
vicitrormivrātaprasaraṇaraso yaḥ svarasataḥ |
ta evāmī sṛṣṭisthitilayamayasphūrjitarucāṃ
śaśāṅkārkāgnīnāṃ yugapad udayāpāyavibhavāḥ || 10 ||

ataś citrācitrakramataditarādisthitijuṣo vibhoḥ śaktiḥ
śaśvad vrajati na vibhedaṃ katham api |
tad etasyāṃ bhūmāv akulam iti te yat kila padaṃ
tadekāgrībhūyān mama hṛdayabhūr bhairava vibho || 11 ||

amuṣmāt saṃpūrnāt vata rasamahollāsasarasān nijāṃ śaktiṃ
bhedaṃ gamayasi nijecchāprasarataḥ |
anarghaṃ svātantryaṃ tava tadidam atyadbhutamayīṃ
bhavacchaktiṃ stunvan vigalitabhayo 'haṃ śivamayaḥ || 12 ||

idantāvad rūpaṃ tava bhagavataḥ śaktisarasaṃ
kramābhāvād eva prasabhavigalat kālakalanam |
manaḥśaktyā vācāpy atha karaṇacakrair bahir atho ghaṭādyais
tadrūpaṃ yugapad adhitiṣṭheyam aniśam || 13 ||

kramollāsaṃ tasyāṃ bhuvi viracayan bhedakalanāṃ
svaśaktīnāṃ deva prathayasi sadā svātmani tataḥ |
kriyājñānecchākhyāṃ sthitilayamahāsṛṣṭivibhavāṃ trirūpaṃ
bhūyāsaṃ samadhiśayituṃ vyagrahṛdayaḥ || 14 ||

purā sṛṣṭir līnā hutavahamayī yātra vilaset
parollāsaunmukhyaṃ vrajati śaśisaṃsparśasubhagā |
hutāśendusphārobhayavibhavabhāg bhairavavibho taveyaṃ
sṛṣṭyākhyā mama manasi nityaṃ vilasatām || 15 ||

visṛṣṭe bhāvāṃśe bahir atiśayāsvādavirase yadā
tatraiva tvaṃ bhajasi rabhasād raktimayatām |
tadā raktā devī tava sakalabhāveṣu nanu māṃ kriyād
raktāpānakramaghaṭitagoṣṭhīgataghṛṇam || 16 ||

bahir vṛttiṃ hātuṃ citibhuvam udārāṃ nivasituṃ yadā
bhāvābhedaṃ prathayasi vinaṣṭormicapalaḥ |
sthiter nāśaṃ devī kalayati tadā sā tava vibho sthiteḥ
sāṃsārikyāḥ kalayatu vināśaṃ mama sadā || 17 ||

jagatsaṃhāreṇa praśamayitukāmaḥ svarabhasāt
svaśaṅkātaṅkākhyaṃ vidhim atha niṣedhaṃ prathayasi |
yamaṃ sṛṣṭvetthaṃ tvaṃ punar api ca śaṅkāṃ vidalayan
mahādevī seyaṃ mama bhavabhayaṃ saṃdalayatām || 18 ||

vilīne śaṅkaughe sapadi paripūrṇe ca vibhave gate
lokācāre galitavibhave śāstraniyame |
anantaṃ bhogyaughaṃ grasitum abhito laṃpaṭarasā vibho
saṃhārākhyā mama hṛdi bhidāṃśaṃ praharatu || 19 ||

taditthaṃ devībhiḥ sapadi dalite bhedavibhave
vikalpaprāṇāsau pravilasati mātṛsthitir alam |
ataḥ saṃhārāṃśam nijahṛdi vimṛśya sthitimayī
prasannā syān mṛtyupralayakaraṇī me bhagavatī || 20 ||

taditthaṃ te tisro nijavibhavavisphāraṇavaśād avāptāḥ
ṣaṭcakrakramakṛtapadaṃ śaktaya imāḥ |
kramād unmeṣeṇa pravidadhati citrāṃ bhavadaśām imābhyo
devībhyaḥ pravaṇahṛdayaḥ syāṃ gatabhayaḥ || 21 ||

imāṃ rundhe bhūmiṃ bhavabhayabhidātaṅkakaraṇīm imāṃ
bodhaikāntadrutirasamayīm cāpi vidadhe |
taditthaṃ saṃrodhaṃ drutim atha vilupyāśubhatatīr
yatheṣṭaṃ cācāraṃ bhajati lasatāṃ sā mama hṛdi || 22 ||

kriyābuddhyakṣādeḥ parimitapade mānapadavīm avāptasya
sphāraṃ nijanijarucā saṃharati yā |
iyaṃ mārta.ṅdasya sthitipadayujaḥ sāram akhilam haṭhād
ākarṣantī kṛśatu mama bhedaṃ bhavabhayāt || 23 ||

samagrām akṣālīṃ kramavirahitā sātmani muhur
niveśyānantāntarbahalitamahāraśminivahā |
parā divyānandaṃ kalayitum udārādaravatī prasannā me
bhūyāt hṛdayapadavīṃ bhūṣayatu ca || 24 ||

pramāṇe saṃlīne śivapadalasadvaibhavavaśāt
śarīraprāṇādir mitakṛtakamātṛsthitimayaḥ |
yadā kālopādhiḥ pralayapadam āsādayati te tadā devī yāsau
lasati mama sā syāc chivamayī || 25 ||

prakāśākhyā saṃvit kramavirahitā śūnyapadato
bahirlīnātyantam prasarati samācchādakatayā |
tato 'py antaḥsāre galitarabhasād akramatayā mahākālī
seyaṃ mama kalayatāṃ kālam akhilam || 26 ||

tato devyāṃ yasyāṃ paramaparipūrṇasthitijuṣi kramaṃ
vicchidyāśu sthitimatirasāt saṃvidadhati |
pramāṇaṃ mātāraṃ mitim atha samagraṃ jagad idaṃ sthitāṃ
kroḍīkṛtya śrayatu mama cittaṃ citim imām || 27 ||

anargalasvātmamaye maheśe tiṣṭhanti
yasmin vibhuśaktayas tāḥ |
taṃ śaktimantaṃ praṇamāmi devaṃ
manthānasaṃjñaṃ jagadekasāram || 28 ||

itthaṃ svaśaktikiraṇaughanutiprabandhān ākarṇya deva
yadi me vrajasi prasādam |
tenāśu sarvajanatāṃ
nijaśāsanāṃśusaṃśāntitākhilatamaḥpaṭalāṃ vidheyāḥ || 29 ||


ṣaṭṣaṣṭinām eke varṣe navamyām asite 'hani |
mayā 'bhinavaguptena mārgaśīrṣe stutaḥ śivaḥ ||

iti śrī abhinavaguptapādācāryakṛtaṃ kramastotraṃ sampūrṇam ||


Gandharva-nagaram / DSO Sanskrit Archive