Īśvarakṛṣṇa: Sāṃkhyakārikā

Header

This file is an html transformation of sa_IzvarakRSNa-sAMkhyakArikA-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: members of the Young Buddhist Association, University of Tokyo

Contribution: members of the Young Buddhist Association, University of Tokyo

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from iskar_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Isvarakrsna: Samkhyakarika (Samkhyasaptati).
Mula text extracted from the version with Mathara's commentary Matharavrtti.
Based on the ed. by Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā,
Varanasi : The Chowkhamba Sanskrit Series Office 1970
(Chowkhamba Sanskrit Series, 296 [Work no. 56])

Input by members of the Young Buddhist Association, University of Tokyo
(www1.linkclub.or.jp/~bussei/)

Revisions:


Text

duḥkhatrayābhighātāj jijñāsā tadabhighātake hetau /
dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt // ISk_1 //

dṛṣṭavad ānuśravikaḥ sa hy aviśuddhaḥ kṣayātiśayayuktaḥ /
tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 //

mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta /
ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ // ISk_3 //

dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt /
trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // ISk_4 //

prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam /
tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu // ISk_5 //

sāmānyatas tu dṛṣṭād atīndriyāṇāṃ pratītir anumānāt /
tasmād api cāsiddhaṃ parokṣam āptāgamāt sādhyam // ISk_6 //

atidūrāt sāmīpyād indriyaghātān mano'navasthānāt /
saukṣmyād vyavadhānād abhibhavāt samānābhihārāc ca // ISk_7 //

saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ /
mahadādi tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 //

asadakaraṇād upādānagrahaṇāt sarvasambhavābhāvāt /
śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // ISk_9 //

hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam /
sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // ISk_10 //

triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi /
vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // ISk_11 //

prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
anyo 'nyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ // ISk_12 //

sattvaṃ laghu prakāśakam iṣṭam upaṣṭambhakaṃ calaṃ ca rajaḥ /
guru varaṇakam eva tamaḥ pradīpavac cārthato vṛttiḥ // ISk_13 //

avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt /
kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // ISk_14 //

bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca /
kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya // ISk_15 //

kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca /
pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt // ISk_16 //

saṅghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
puruṣo 'sti bhoktṛbhāvāt kaivalyārthapravṛtteś ca // ISk_17 //

janmamaraṇakaraṇānāṃ pratiniyamād ayugapatpravṛtteś ca /
puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāc caiva // ISk_18 //

tasmāc ca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya /
kaivalyaṃ mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaś ca // ISk_19 //

tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam /
guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ // ISk_20 //

puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ // ISk_21 //

prakṛter mahāṃs tato 'haṅkāras tasmād gaṇaś ca ṣoḍaśakaḥ /
tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 //

adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam /
sāttvikam etad rūpaṃ tāmasam asmād viparyastam // ISk_23 //

abhimāno 'haṅkāras tasmād dvividhaḥ pravartate sargaḥ /
aindriya ekādaśakas tanmātrapañcakaś caiva // ISk_24 //

sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṅkārāt /
bhūtādes tanmātraḥ sa tāmasas taijasād ubhayam // ISk_25 //

buddhīndriyāṇi śrotratvakcakṣūrasananāsikākhyāni /
vākpāṇipādapāyūpasthān karmendriyāṇy āhuḥ // ISk_26 //

ubhayātmakam atra manaḥ saṅkalpakam indriyaṃ ca sādharmyāt /
guṇapariṇāmaviśeṣān nānātvaṃ grāhyabhedāc ca // ISk_27 //

rūpādiṣu pañcānām ālocanamatram iṣyate vṛttiḥ /
vacanādānaviharaṇotsargānandās tu pañcānām // ISk_28 //

svālakṣaṇyā vṛttis trayasya saiṣā bhavaty asāmānyā /
sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // ISk_29 //

yugapac catuṣṭayasya hi vṛttiḥ kramaśaś ca tasya nirdiṣṭā /
dṛṣṭe tathāpy adṛṣṭe trayasya tatpūrvikā vṛttiḥ // ISk_30 //

svāṃ svāṃ pratipadyante parasparākūtahetukāṃ vṛttim /
puruṣārtha eva hetur na kenacit kāryate karaṇam // ISk_31 //

karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram /
kāryaṃ ca tasya daśadhāhāryaṃ dhāryaṃ prakāśyaṃ ca // ISk_32 //

antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam /
sāmpratakālaṃ bāhyaṃ trikālam ābhyantaraṃ karaṇam // ISk_33 //

buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi /
vāg bhavati śabdaviṣayā śeṣāny api pañcaviṣayāṇi // ISk_34 //

sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt /
tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // ISk_35 //

ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // ISk_36 //

sarvaṃ pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ /
saiva ca viśinaṣṭi tataḥ pradhānapuruṣāntaraṃ sūkṣmam // ISk_37 //

tanmātrāṇy aviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ /
ete smṛtā viśeṣāḥ śāntā ghorāś ca mūḍhāś ca // ISk_38 //

sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ /
sūkṣmās teṣāṃ niyatā mātāpitṛjā nivartante // ISk_39 //

pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
saṃsarati nirupabhogaṃ bhāvair adhivāsitaṃ liṅgam // ISk_40 //

citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā chāyā /
tadvad vināviśeṣais tiṣṭhati na nirāśrayaṃ liṅgam // ISk_41 //

puruṣārthahetukam idaṃ nimittanaimittikaprasaṅgena /
prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam // ISk_42 //

sāṃsiddhikāś ca bhāvāḥ prākṛtikā vaikṛtāś ca dharmādyāḥ /
dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaś ca kalalādyāḥ // ISk_43 //

dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavaty adharmeṇa /
jñānena cāpavargo viparyayād iṣyate bandhaḥ // ISk_44 //

vairāgyāt prakṛtilayaḥ saṃsāro rājasād bhavati rāgāt /
aiśvaryād avighāto viparyayāt tadviparyāsaḥ // ISk_45 //

eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /
guṇavaiṣamyavimardena tasya bhedās tu pañcāśat // ISk_46 //

pañca viparyayabhedā bhavanty aśakteś ca karaṇavaikalyāt /
aṣṭāviṃśatibhedā tuṣṭir navadhāṣṭadhā siddhiḥ // ISk_47 //

bhedas tamaso 'ṣṭavidho mohasya ca daśavidho mahāmohaḥ /
tāmisro 'ṣṭādaśadhā tathā bhavaty andhatāmisraḥ // ISk_48 //

ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām // ISk_49 //

ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
bāhyā viṣayoparamāt pañca nava ca tuṣṭayo 'bhihitāḥ // ISk_50 //

ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ // ISk_51 //

na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ /
liṅgākhyo bhāvākhyas tasmād bhavati dvidhā sargaḥ // ISk_52 //

aṣṭavikalpo daivas tairyagyonaś ca pañcadhā bhavati /
mānuṣyaś caikavidhaḥ samāsato bhautikaḥ sargaḥ // ISk_53 //

ūrdhvaṃ sattvaviśālas tamoviśālaś ca mūlataḥ sargaḥ /
madhye rajoviśālo brahmādistambaparyantaḥ // ISk_54 //

atra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ /
liṅgasyāvinivṛttes tasmād duḥkhaṃ samāsena // ISk_55 //

ity eṣa prakṛtikṛto mahadādiviṣayabhūtaparyantaḥ /
pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // ISk_56 //

vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // ISk_57 //

autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ /
puruṣasya vimokṣārthaṃ pravartate tadvad avyaktam // ISk_58 //

raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt /
puruṣasya tathātmānaṃ prakāśya vinivartate prakṛtiḥ // ISk_59 //

nānāvidhair upāyair upakāriṇy anupakāriṇaḥ puṃsaḥ /
guṇavaty aguṇasya satas tasyārtham apārthakaṃ carati // ISk_60 //

prakṛteḥ sukumārataraṃ na kiñcid astīti me matir bhavati /
yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya // ISk_61 //

tasmān na badhyate nāpi mucyate nāpi saṃsarati kaścit /
saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ // ISk_62 //

rūpaiḥ saptabhir evaṃ badhnāty ātmānam ātmanā prakṛtiḥ /
saiva ca puruṣasyārthaṃ prati vimocayaty ekarūpeṇa // ISk_63 //

evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣam /
aviparyayād viśuddhaṃ kevalam utpadyate jñānam // ISk_64 //

tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām /
prakṛtiṃ paśyati puruṣaḥ prekṣakavad avasthitaḥ svasthaḥ // ISk_65 //

samyagjñānādhigamād dharmādīnām akāraṇaprāptau /
tiṣṭhati saṃskāravaśāc cakrabhramavad dhṛtaśarīraḥ // ISk_67 //

prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau /
aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti // ISk_68 //

puruṣārthajñānam idaṃ guhyaṃ paramarṣiṇā samākhyātam /
sthityutpattipralayāś cintyante yatra bhūtānām // ISk_69 //

etat pavitryam agryaṃ munir āsuraye 'nukampayā pradadau /
āsurir api pañcaśikhāya tena ca bahulīkṛtaṃ tantram // ISk_70 //

śiṣyaparamparayāgatam īśvarakṛṣṇena caitad āryābhiḥ /
saṅkṣiptam āryamatinā samyag vijñāya siddhāntam // ISk_71 //

saptatyāṃ kila yo 'rthās te 'rthāḥ kṛtsnasya ṣaṣṭitantrasya /
ākhyāyikāvirahitāḥ paravādavivarjitāś ceti // ISk_72 //

tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataś ca parihīnam /
tantrasya ca bṛhanmūrter darpaṇasaṅkrāntam iva bimbam // ISk_73 //