Isvarakrsna: Samkhyakarika (Samkhyasaptati).
Mula text extracted from the version with Mathara's commentary Matharavrtti.
Based on the ed. by Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā,
Varanasi : The Chowkhamba Sanskrit Series Office 1970
(Chowkhamba Sanskrit Series, 296 [Work no. 56])


Input by members of the Young Buddhist Association, University of Tokyo
(www1.linkclub.or.jp/~bussei/)






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








duḥkhatrayābhighātāj jijñāsā tadabhighātake hetau /
dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt // ISk_1 //

dṛṣṭavad ānuśravikaḥ sa hy aviśuddhaḥ kṣayātiśayayuktaḥ /
tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 //

mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta /
ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ // ISk_3 //

dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt /
trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇād dhi // ISk_4 //

prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam /
tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu // ISk_5 //

sāmānyatas tu dṛṣṭād atīndriyāṇāṃ pratītir anumānāt /
tasmād api cāsiddhaṃ parokṣam āptāgamāt sādhyam // ISk_6 //

atidūrāt sāmīpyād indriyaghātān mano'navasthānāt /
saukṣmyād vyavadhānād abhibhavāt samānābhihārāc ca // ISk_7 //

saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ /
mahadādi tac ca kāryaṃ prakṛtivirūpaṃ sarūpaṃ ca // ISk_8 //

asadakaraṇād upādānagrahaṇāt sarvasambhavābhāvāt /
śaktasya śakyakaraṇāt kāraṇabhāvāc ca sat kāryam // ISk_9 //

hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam /
sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // ISk_10 //

triguṇam aviveki viṣayaḥ sāmānyam acetana prasavadharmi /
vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // ISk_11 //

prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
anyo 'nyābhibhavāśrayajananamithunavṛttayaś ca guṇāḥ // ISk_12 //

sattvaṃ laghu prakāśakam iṣṭam upaṣṭambhakaṃ calaṃ ca rajaḥ /
guru varaṇakam eva tamaḥ pradīpavac cārthato vṛttiḥ // ISk_13 //

avivekyādiḥ siddhas traiguṇyāt tadviparyayābhāvāt /
kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // ISk_14 //

bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca /
kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya // ISk_15 //

kāraṇam asty avyaktaṃ pravartate triguṇataḥ samudayāc ca /
pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt // ISk_16 //

saṅghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
puruṣo 'sti bhoktṛbhāvāt kaivalyārthapravṛtteś ca // ISk_17 //

janmamaraṇakaraṇānāṃ pratiniyamād ayugapatpravṛtteś ca /
puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāc caiva // ISk_18 //

tasmāc ca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya /
kaivalyaṃ mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaś ca // ISk_19 //

tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam /
guṇakartṛtve 'pi tathā karteva bhavaty udāsīnaḥ // ISk_20 //

puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ // ISk_21 //

prakṛter mahāṃs tato 'haṅkāras tasmād gaṇaś ca ṣoḍaśakaḥ /
tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // ISk_22 //

adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam /
sāttvikam etad rūpaṃ tāmasam asmād viparyastam // ISk_23 //

abhimāno 'haṅkāras tasmād dvividhaḥ pravartate sargaḥ /
aindriya ekādaśakas tanmātrapañcakaś caiva // ISk_24 //

sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṅkārāt /
bhūtādes tanmātraḥ sa tāmasas taijasād ubhayam // ISk_25 //

buddhīndriyāṇi śrotratvakcakṣūrasananāsikākhyāni /
vākpāṇipādapāyūpasthān karmendriyāṇy āhuḥ // ISk_26 //

ubhayātmakam atra manaḥ saṅkalpakam indriyaṃ ca sādharmyāt /
guṇapariṇāmaviśeṣān nānātvaṃ grāhyabhedāc ca // ISk_27 //

rūpādiṣu pañcānām ālocanamatram iṣyate vṛttiḥ /
vacanādānaviharaṇotsargānandās tu pañcānām // ISk_28 //

svālakṣaṇyā vṛttis trayasya saiṣā bhavaty asāmānyā /
sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // ISk_29 //

yugapac catuṣṭayasya hi vṛttiḥ kramaśaś ca tasya nirdiṣṭā /
dṛṣṭe tathāpy adṛṣṭe trayasya tatpūrvikā vṛttiḥ // ISk_30 //

svāṃ svāṃ pratipadyante parasparākūtahetukāṃ vṛttim /
puruṣārtha eva hetur na kenacit kāryate karaṇam // ISk_31 //

karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram /
kāryaṃ ca tasya daśadhāhāryaṃ dhāryaṃ prakāśyaṃ ca // ISk_32 //

antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam /
sāmpratakālaṃ bāhyaṃ trikālam ābhyantaraṃ karaṇam // ISk_33 //

buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi /
vāg bhavati śabdaviṣayā śeṣāny api pañcaviṣayāṇi // ISk_34 //

sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt /
tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // ISk_35 //

ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // ISk_36 //

sarvaṃ pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ /
saiva ca viśinaṣṭi tataḥ pradhānapuruṣāntaraṃ sūkṣmam // ISk_37 //

tanmātrāṇy aviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ /
ete smṛtā viśeṣāḥ śāntā ghorāś ca mūḍhāś ca // ISk_38 //

sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ /
sūkṣmās teṣāṃ niyatā mātāpitṛjā nivartante // ISk_39 //

pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
saṃsarati nirupabhogaṃ bhāvair adhivāsitaṃ liṅgam // ISk_40 //

citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā chāyā /
tadvad vināviśeṣais tiṣṭhati na nirāśrayaṃ liṅgam // ISk_41 //

puruṣārthahetukam idaṃ nimittanaimittikaprasaṅgena /
prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam // ISk_42 //

sāṃsiddhikāś ca bhāvāḥ prākṛtikā vaikṛtāś ca dharmādyāḥ /
dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaś ca kalalādyāḥ // ISk_43 //

dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavaty adharmeṇa /
jñānena cāpavargo viparyayād iṣyate bandhaḥ // ISk_44 //

vairāgyāt prakṛtilayaḥ saṃsāro rājasād bhavati rāgāt /
aiśvaryād avighāto viparyayāt tadviparyāsaḥ // ISk_45 //

eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /
guṇavaiṣamyavimardena tasya bhedās tu pañcāśat // ISk_46 //

pañca viparyayabhedā bhavanty aśakteś ca karaṇavaikalyāt /
aṣṭāviṃśatibhedā tuṣṭir navadhāṣṭadhā siddhiḥ // ISk_47 //

bhedas tamaso 'ṣṭavidho mohasya ca daśavidho mahāmohaḥ /
tāmisro 'ṣṭādaśadhā tathā bhavaty andhatāmisraḥ // ISk_48 //

ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām // ISk_49 //

ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
bāhyā viṣayoparamāt pañca nava ca tuṣṭayo 'bhihitāḥ // ISk_50 //

ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ // ISk_51 //

na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ /
liṅgākhyo bhāvākhyas tasmād bhavati dvidhā sargaḥ // ISk_52 //

aṣṭavikalpo daivas tairyagyonaś ca pañcadhā bhavati /
mānuṣyaś caikavidhaḥ samāsato bhautikaḥ sargaḥ // ISk_53 //

ūrdhvaṃ sattvaviśālas tamoviśālaś ca mūlataḥ sargaḥ /
madhye rajoviśālo brahmādistambaparyantaḥ // ISk_54 //

atra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ /
liṅgasyāvinivṛttes tasmād duḥkhaṃ samāsena // ISk_55 //

ity eṣa prakṛtikṛto mahadādiviṣayabhūtaparyantaḥ /
pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // ISk_56 //

vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // ISk_57 //

autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ /
puruṣasya vimokṣārthaṃ pravartate tadvad avyaktam // ISk_58 //

raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt /
puruṣasya tathātmānaṃ prakāśya vinivartate prakṛtiḥ // ISk_59 //

nānāvidhair upāyair upakāriṇy anupakāriṇaḥ puṃsaḥ /
guṇavaty aguṇasya satas tasyārtham apārthakaṃ carati // ISk_60 //

prakṛteḥ sukumārataraṃ na kiñcid astīti me matir bhavati /
yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya // ISk_61 //

tasmān na badhyate nāpi mucyate nāpi saṃsarati kaścit /
saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ // ISk_62 //

rūpaiḥ saptabhir evaṃ badhnāty ātmānam ātmanā prakṛtiḥ /
saiva ca puruṣasyārthaṃ prati vimocayaty ekarūpeṇa // ISk_63 //

evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣam /
aviparyayād viśuddhaṃ kevalam utpadyate jñānam // ISk_64 //

tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām /
prakṛtiṃ paśyati puruṣaḥ prekṣakavad avasthitaḥ svasthaḥ // ISk_65 //

samyagjñānādhigamād dharmādīnām akāraṇaprāptau /
tiṣṭhati saṃskāravaśāc cakrabhramavad dhṛtaśarīraḥ // ISk_67 //

prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau /
aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti // ISk_68 //

puruṣārthajñānam idaṃ guhyaṃ paramarṣiṇā samākhyātam /
sthityutpattipralayāś cintyante yatra bhūtānām // ISk_69 //

etat pavitryam agryaṃ munir āsuraye 'nukampayā pradadau /
āsurir api pañcaśikhāya tena ca bahulīkṛtaṃ tantram // ISk_70 //

śiṣyaparamparayāgatam īśvarakṛṣṇena caitad āryābhiḥ /
saṅkṣiptam āryamatinā samyag vijñāya siddhāntam // ISk_71 //

saptatyāṃ kila yo 'rthās te 'rthāḥ kṛtsnasya ṣaṣṭitantrasya /
ākhyāyikāvirahitāḥ paravādavivarjitāś ceti // ISk_72 //

tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataś ca parihīnam /
tantrasya ca bṛhanmūrter darpaṇasaṅkrāntam iva bimbam // ISk_73 //