Ḍhuṇḍhukanātha: Rasendracintāmaṇi

Header

This file is an html transformation of sa_DhuNDhukanAtha-rasendracintAmaNi.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Oliver Hellwig

Contribution: Oliver Hellwig

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhrasciu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Dhundhukanatha: Rasendracintamani
Based on the ed. by Prof. Siddhinandanamisra
Benares: Caukhambha Orientalia, 2000

Input by Oliver Hellwig

NOTE:
3.93-95 not included.

Revisions:


Text

Ḍhuṇḍhukanātha: Rasendracintāmaṇi

RCint, 1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /

smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
siddhinandanamiśreṇa śuddhāṃ ca sāragarbhitām /
rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā /
idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati // RCint_1.1 //

arthaprakāśakāsāravimarśāmbujinīmayam /
saccidānandavibhavaṃ śivayorvapurāśraye // RCint_1.2 //

laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ // RCint_1.3 //

aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ // RCint_1.4 //

adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante // RCint_1.5 //

saṃskārāḥ paratantreṣu ye gūḍhāḥ siddhisūcitāḥ /
tāneva prakaṭīkartum udyamaṃ kila kurmahe // RCint_1.6 //

granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu // RCint_1.7 //

saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
yadyekaṃ sukaram udāharāmi teṣāṃ vyāhāraiḥ kimihaphalaṃ tataḥ pareṣām // RCint_1.8 //

iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
abhāvasyānyatvāt // RCint_1.9 //

kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam // RCint_1.10 //

ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
jñānayogaḥ pavanayogo rasayogaśceti // RCint_1.11 //

nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam / asādhyaḥ kasyacidyogaḥ kasyacijjñānaniścayaḥ /

dvau prakārau tato devo jagāda paramaḥ śivaḥ /
prāṇānāṃ vā nirodhena vāsanānodanena vā /
no cetsaṃvidam ucchāṇāṃ karoṣi tadayogavān /
dvāveva hi samau rāma jñānayogāvimau smṛtau // RCint_1.12 //

tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti // RCint_1.13 //

kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante // RCint_1.14 //

acirājjāyate devi śarīramajarāmaram /
manasaśca samādhānaṃ rasayogādavāpyate // RCint_1.15 //

sattvaṃ ca labhate devi vijñānaṃ jñānapūrvakam /
satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam // RCint_1.16 //

yāvanna śaktipātastu na yāvatpāśakṛntanam /
tāvattasya kutaḥ śuddhirjāyate mṛtasūtake // RCint_1.17 //

yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam /
tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // RCint_1.18 //

svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // RCint_1.19 //

tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
dvayośca yo raso devi mahāmaithunasambhavaḥ // RCint_1.20 //

darśanāt sparśanāt tasya bhakṣaṇāt maraṇātpriye /
pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam // RCint_1.21 //

kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // RCint_1.22 //

candanāgurukarpūrakuṅkumāntargato rasaḥ /
mūrchitaḥ śivapūjā sā śivasāṃnidhyasiddhaye // RCint_1.23 //

bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ /
durlabhaṃ brahmaviṣṇvādyaiḥ prāpyate paramaṃ padam // RCint_1.24 //

hṛtpadmakarṇikāntaḥsthaṃ rasendraṃ parameśvari /
smaranvimucyate pāpaiḥ sadyo janmāntarārjitaiḥ // RCint_1.25 //

svayambhūliṅgasāhasrairyatphalaṃ samyagarcanāt /
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // RCint_1.26 //

rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // RCint_1.27 //

rasavidyā parā vidyā trailokye'pi ca durlabhā /
bhuktimuktikarī yasmāttasmājjñeyā guṇānvitā // RCint_1.28 //

brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
nāhaṃ trātā bhave tasya janmakoṭiśatairapi // RCint_1.29 //

ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
yāvajjanmasahasrāṇi sa bhavetpāpapīḍitaḥ // RCint_1.30 //

hemajīrṇo bhasmasūto rudratvaṃ bhakṣito diśet /
viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu // RCint_1.31 //

tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake /
rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe // RCint_1.32 //

sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt // RCint_1.33 //

doṣahīno raso brahmā mūrchitastu janārdanaḥ /
mārito rudrarūpī syād baddhaḥ sākṣāt sadāśivaḥ // RCint_1.34 //

īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā // RCint_1.35 //

yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ // RCint_1.36 //

RCint, 2 atha mūrcchanādhyāyaṃ vyācakṣmahe // RCint_2.1 //

<mūrcchanā:: (medic.) definition> avyabhicaritavyādhighātakatvaṃ mūrcchanā // RCint_2.2 //

tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ // RCint_2.3 //

mūrcchanāprakārastu bahuvidhaḥ // RCint_2.4 //

<jāraṇa:: central for medic. activation of mercury>
rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // RCint_2.5 //

<vālukāyantra> tannimittakaṃ sikatāyantradvayaṃ kathyate // RCint_2.6 //

yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram // RCint_2.7 //

<vālukāyantra> hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram // RCint_2.8 //

<jāraṇa:: further apparatus> asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // RCint_2.9 //

<mercury:: jāraṇa> kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // RCint_2.10 //

<jāraṇa:: producing colour> atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // RCint_2.11 //

atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // RCint_2.12 //

<mercury:: jāraṇa:: sindūra colour>
kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // RCint_2.13 //

<rasasindūra:: production> āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // RCint_2.14 //

<piṣṭī/kajjalī (?)>

triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /
rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // RCint_2.15 //

ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // RCint_2.16 //

prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // RCint_2.17 //

<bottle:: appr. material> kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /

<bottle:: appr. coating> kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // RCint_2.18 //

anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // RCint_2.19 //

<mercury:: rañjana:: antardhūma>
antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /
sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // RCint_2.20 //

<mercury:: jāraṇa>
sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // RCint_2.21 //

ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // RCint_2.22 //

nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // RCint_2.23 //

<mercury:: nigaḍa>
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // RCint_2.24 //

<mercury:: rasasindūra? nigaḍa?>
mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /
pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // RCint_2.25 //

sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
rakteṣṭikārajobhistadupari sūtasya turyāṃśam // RCint_2.26 //

sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /
sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // RCint_2.27 //

kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // RCint_2.28 //

lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /
ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // RCint_2.29 //

atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // RCint_2.30 //

RCint, 3
athāto bandhanādhyāyaṃ vyācakṣmahe /
svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // RCint_3.1 //

vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // RCint_3.2 //

<19 saṃskāras>
etatsādhakānyūnaviṃśatikarmāṇi bhavanti /
mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni // RCint_3.3 //

<rel. rites before starting the saṃskāras>
sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam /
yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam // RCint_3.4 //

sūtaṃ rahasyanilaye sumuhūrte vidhorbale /
khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // RCint_3.5 //

tādṛśasvacchamasṛṇacaturaṅgulamardake /
nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // RCint_3.6 //

bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /
sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // RCint_3.7 //

mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ /

<mercury:: doṣa:: removal>
rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /
jambīradravasaṃyuktair nāgadoṣāpanuttaye // RCint_3.8 //

viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /
rājavṛkṣasya mūlasya cūrṇena saha kanyayā // RCint_3.9 //

maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /
kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // RCint_3.10 //

triphalākanyakātoyair viṣadoṣopaśāntaye /
giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // RCint_3.11 //

citrakasya ca cūrṇena sakanyenāgnināśanam /
āranālena coṣṇena pratidoṣaṃ viśodhayet /
evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /
jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // RCint_3.12 //

<mercury:: utthāpana>
utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake /
dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // RCint_3.13 //

<svedana>
rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /
dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // RCint_3.14 //

<kāñjika:: production>
nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // RCint_3.15 //

tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // RCint_3.16 //

triphalā girikarṇī ca haṃsapādī ca citrakaḥ /
samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // RCint_3.17 //

pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
svedanādiṣu sarvatra rasarājasya yojayet // RCint_3.18 //

atyamlamāranālaṃ vā tadabhāve prayojayet /

<ūrdhvapātana>
bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
etatsaṃmardayettāvadyāvadāyāti piṇḍatām // RCint_3.19 //

tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // RCint_3.20 //

saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /
yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // RCint_3.21 //

ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /

<saṃdhirodha:: importance>
sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /
tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // RCint_3.22 //

<sizes, measures:: taught by the Guru>
yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /
rasasya mānāniyamāt kathituṃ naiva śakyate // RCint_3.23 //

<adhaḥpātana>
navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /
vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ // RCint_3.24 //

naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /
ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // RCint_3.25 //

saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /
upariṣṭātpuṭe datte jale patati pāradaḥ // RCint_3.26 //

adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /

<tiryakpātana>
ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // RCint_3.27 //

rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ // RCint_3.28 //

<3 pātanas:: removal of vaṅga and nāga>
miśritau cedrase nāgavaṅgau vikrayahetunā /
tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // RCint_3.29 //

<bodhana:: removal of impotency>
evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /
tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // RCint_3.30 //

viśvāmitrakapāle vā kācakūpyām athāpi vā /
sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // RCint_3.31 //

pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /
anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // RCint_3.32 //

<dīpana? bodhana?>
lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /
ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // RCint_3.33 //

ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /

<svedana zur Wiederherstellung von Hg>
kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // RCint_3.34 //

<niyamana>
sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /
dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // RCint_3.35 //

<dīpana>
kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /
dviśigrubījamekatra ṭaṅkaṇena samanvitam // RCint_3.36 //

āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /
dīpanaṃ jāyate samyak sūtarājasya jāraṇe // RCint_3.37 //

<dīpana>
athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
dīpanaṃ jāyate tasya rasarājasya cottamam // RCint_3.38 //

<anuvāsana>
dīpitaṃ rasarājastu jambīrarasasaṃyutam /
dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // RCint_3.39 //

<jāraṇa:: definition> jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // RCint_3.40 //

kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // RCint_3.41 //

<jāraṇa:: rel. meaning>
phalaṃ cāsya svayamīśvareṇoktam /
sarvapāpakṣaye jāte prāpyate rasajāraṇā /
tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // RCint_3.42 //

mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
khalvastu piṇḍikā devi rasendro liṅgamucyate // RCint_3.43 //

mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // RCint_3.44 //

tāvad varṣasahasrāṇi śivaloke mahīyate /
dinamekaṃ rasendrasya yo dadāti hutāśanam // RCint_3.45 //

dravanti tasya pāpāni kurvannapi na lipyate /
ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /
kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // RCint_3.46 //

<jāraṇa:: medic. properties according to the weight of sulfur>
tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // RCint_3.47 //

triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
caturguṇe tatra jīrṇe valīpalitanāśanaḥ // RCint_3.48 //

gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /
ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // RCint_3.49 //

<jāraṇa> gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // RCint_3.50 //

tasmācchataguṇo vyomasattve jīrṇe tu tatsame /
tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // RCint_3.51 //

hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /
vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // RCint_3.52 //

devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
āliṅgane samathau dvau priyatvācchivaretasaḥ // RCint_3.53 //

śivaśaktisamāyogātprāpyate paramaṃ padam /
yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // RCint_3.54 //

<mercury:: grāsārthin>
vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā /
vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // RCint_3.55 //

tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // RCint_3.56 //

<mercury:: grāsārthin>
mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
etatprakriyādvayamapi kṛtvā vyavaharantyanye // RCint_3.57 //

<mercury:: grāsārthin>
satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // RCint_3.58 //

viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
grasate sarvalohāni sarvasattvāni vajrakam // RCint_3.59 //

<viḍa:: vaḍavānala>
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // RCint_3.60 //

sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /
kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // RCint_3.61 //

svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /
jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // RCint_3.62 //

nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /
saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // RCint_3.63 //

etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // RCint_3.64 //

anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /
svarṇādisarvalohāni sattvāni grasate kṣaṇāt // RCint_3.65 //

<viḍa:: anonymous:: production>
mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /
vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // RCint_3.66 //

<viḍa:: anonymous:: production>
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /
gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // RCint_3.67 //

<viḍa:: anonymous:: production>
vāstūkairaṇḍakadalīdevadālīpunarnavāḥ /
vāsāpalāśaniculatilakāñcanamokṣakāḥ // RCint_3.68 //

sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // RCint_3.69 //

plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /
lohapātre pacedyantre haṃsapākāgnimānavit // RCint_3.70 //

bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // RCint_3.71 //

gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // RCint_3.72 //

saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /

<haṃsapākayantra>
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /
tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // RCint_3.73 //

pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // RCint_3.74 //

<viḍa:: anonymous:: production>
gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /
śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // RCint_3.75 //

etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
etair vimarditaḥ sūto grasate sarvalohakam // RCint_3.76 //

<viḍa:: anonymous:: production>
bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /
ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe // RCint_3.77 //

evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // RCint_3.78 //

<jāraṇa:: pariṇāma>
catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā /
viliptaṃ taptakhalvasthe rase dattvā vimardayet /
dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // RCint_3.79 //

śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /
bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // RCint_3.80 //

adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /
dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // RCint_3.81 //

rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /
cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // RCint_3.82 //

<taptakhalva>
ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /
tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // RCint_3.83 //

<dolāyantra>
sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /
sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // RCint_3.84 //

tato vimardya jambīrarase vā kāñjike'thavā /
dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // RCint_3.85 //

<kacchapayantre jāraṇam āha>
śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /
pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // RCint_3.86 //

saṃruddho lohapātryātha dhmāto grasati kāñcanam /
vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // RCint_3.87 //

aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /

<jāraṇa>
kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /
aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // RCint_3.88 //

<jāraṇa:: importance for alchemy and rasāyana>
iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam /
sampratyubhayoreva prādhānyena jāraṇocyate // RCint_3.89 //

<pakṣacheda:: aim>
ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // RCint_3.90 //

vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
tena niruddhaprasaro niyamyate badhyate ca sukham // RCint_3.91 //

<abhra:: subtypes:: colour>
raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // RCint_3.92 //

<jāraṇa:: samukha (?)>
truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /
pūrvasādhitakāñjikenāpi // RCint_3.96 //

abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // RCint_3.97 //

<garbhadruti>
vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
sākalyena careddevi garbhadrāvī bhavedrasaḥ // RCint_3.98 //

evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /

<garbhadruti (2); śulvābhra>
kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // RCint_3.99 //

<garbhadruti:: definition>
garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // RCint_3.100 //

<bīja:: production>
bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /
tena dravanti garbhā rasarājasyāmlavargayogena // RCint_3.101 //

<bīja:: anonymous:: production>
śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // RCint_3.102 //

<??>
paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /
kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // RCint_3.103 //

<mercury:: purification after jāraṇa>
uṣṇenaivāranālena kṣālayejjāritaṃ rasam /
taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // RCint_3.104 //

malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
tadā na truṭiriti gurusaṃketaḥ // RCint_3.105 //

<jāraṇa:: with kacchapayantra>
krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /
tataḥ kacchapayantreṇa jvalane jārayedrasam // RCint_3.106 //

<jāraṇa>
nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /
harayonir antarā saṃjarati puṭairgaganagandhādi // RCint_3.107 //

aṅgāreṇa karīṣeṇa vā puṭadānam // RCint_3.108 //

<jāraṇa:: weight of added substances, daṇḍadhārin etc.>
catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // RCint_3.109 //

catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /
jalaukāvad dvitīye tu grāsayoge sureśvari // RCint_3.110 //

grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
grāsena tu caturthena dadhimaṇḍasamo bhavet // RCint_3.111 //

anyad durjaratvānna likhitam // RCint_3.112 //

<jāraṇa:: weight of added substances>
bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // RCint_3.113 //

tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // RCint_3.114 //

<garbhadruti:: suitable kṣāras>
jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /
kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // RCint_3.115 //

<mercury:: rañjana>
tārakarmaṇyasya na tathā prayogo dṛśyate /
kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /
kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // RCint_3.116 //

<mercury:: rañjana>
gandhakena hataṃ nāgaṃ jārayet kamalodare /
etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // RCint_3.117 //

etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // RCint_3.118 //

<mercury:: rañjana> kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // RCint_3.119 //

<bīja:: production>
kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /
puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // RCint_3.120 //

<bīja:: production>
sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /
taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // RCint_3.121 //

pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /
cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati // RCint_3.122 //

<bīja:: => śatavedhirasa>
vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /
etadbīje same jīrṇe śatavedhī bhavedrasaḥ // RCint_3.123 //

<bīja:: hemabīja>
kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /
daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // RCint_3.124 //

balinā vyūḍhaṃ kevalamarkamapi /

<bīja:: => rasabandhana>
nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /
pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // RCint_3.125 //

<nāgabīja>
mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // RCint_3.126 //

bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /
samacāritamātreṇa sahasrāṃśena vidhyati // RCint_3.127 //

<bīja:: rañjana of ~>
mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam /
karavīraṃ devadāru saralo rajanīdvayam // RCint_3.128 //

anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
tilaṃ vipācayettena kuryād bījādirañjanam // RCint_3.129 //

<sāraṇātaila:: production>
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // RCint_3.130 //

jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /
pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak // RCint_3.131 //

bhekasūkarameṣāhimatsyakūrmajalaukasām /
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // RCint_3.132 //

bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /
pācitaṃ gālitaṃ caiva sāraṇātailamucyate // RCint_3.133 //

atra gandharvatailamapi rasahṛdayasvarasāt // RCint_3.134 //

<dvandvamelāpaka> ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // RCint_3.135 //

<"rañjakataila">
yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /
rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // RCint_3.136 //

pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // RCint_3.137 //

rañjitaṃ jāyate tattu rasarājasya rañjanam /
kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /
rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // RCint_3.138 //

balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /
bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // RCint_3.139 //

krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // RCint_3.140 //

tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // RCint_3.141 //

<mercury:: bandhana>
sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
viḍayogena ca jīrṇe rasarājo bandham upayāti // RCint_3.142 //

<??>
nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /
ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca // RCint_3.143 //

samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
ito nyūnajīrṇasya pattralepārdhakāra eva // RCint_3.144 //

<patralepa>
atyamlitam udvartitatārāriṣṭādipatram atiśuddham /
ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // RCint_3.145 //

<puṭaprakāra> puṭaḥ prāyeṇa cullikādhastādasya // RCint_3.146 //

<varṇapuṭa>
ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /
kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // RCint_3.147 //

ardhenetyupalakṣaṇam // RCint_3.148 //

<gold:: production>
tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet /
pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /
pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // RCint_3.149 //

<??>
rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /
badhyate rasamātaṅgo yuktyā śrīgurudattayā // RCint_3.150 //

<gold:: production>
śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /
kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // RCint_3.151 //

<gold:: production (?)>
maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /
yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // RCint_3.152 //

<bīja:: lauhabheki> lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /

<bīja:: tāratālakī> tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // RCint_3.153 //

itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // RCint_3.154 //

<??>
drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /
śaśihelihiraṇyamūṣikā dhruvam akṣoṇadhiyāmanena lakṣmīm // RCint_3.155 //

<mercury (?):: stabilisation>
daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // RCint_3.156 //

<bāhyadruti> atha bāhyadrutayaḥ / etāstu kevalamāroṭameva militā nibadhnanti / phalamasya kalpapramitamāyuḥ /

kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ /
catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // RCint_3.157 //

<sāraṇa:: proper crucible>
andhamūṣā tu kartavyā gostanākārasannibhā /
saiva chidrānvitā madhye gambhīrā sāraṇocitā // RCint_3.158 //

<sāraṇa:: procedure> asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /

<=> koṭivedhirasa>
sārito jāritaścaiva punaḥ sāritajāritaḥ /
saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /
ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // RCint_3.159 //

śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // RCint_3.160 //

<viḍavaṭī>
khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /
mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // RCint_3.161 //

bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /
eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // RCint_3.162 //

<mercury:: rañjana => śatavedhin>
daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // RCint_3.163 //

vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /
bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // RCint_3.164 //

jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /
vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // RCint_3.165 //

tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // RCint_3.166 //

<mercury:: rañjana (?)>
lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // RCint_3.167 //

<hemakṛṣṭi:: production>
rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /
puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // RCint_3.168 //

<śatāṃśavidhi (1)>
aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /
sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // RCint_3.169 //

<śatāṃśavidhi (2)>
candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /
vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // RCint_3.170 //

dvāveva rajatayonitāmrayonitvenopacaryete /
evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // RCint_3.171 //

<vedhavidhāna>
catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /
tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau // RCint_3.172 //

tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /
atividrute ca tasmin vedho'sau kuntavedhena // RCint_3.173 //

tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // RCint_3.174 //

<selling factitious gold/silver>

viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
tata ānīya nagare vikrīṇīta vicakṣaṇaḥ // RCint_3.175 //

<bubhukṣitavidhiḥ>
samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /
viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // RCint_3.176 //

<rañjana (??)>
karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // RCint_3.177 //

karṣā iti bahuvacanāttrayaḥ /
karmāsya tridhā patralepeneti jñeyam // RCint_3.178 //

<gold:: production>
tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // RCint_3.179 //

khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /
dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // RCint_3.180 //

<copper:: preparing a dravīkāraka>
tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /
kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // RCint_3.181 //

<kṣetrīkaraṇam>
snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /
etatkṣetraṃ samāsena rasabījārpaṇakṣayam // RCint_3.182 //

<pañcakarmāṇi>
snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // RCint_3.183 //

nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /
pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // RCint_3.184 //

pañcakarmabhayatrastaiḥ sukumārairnarairiha /
recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // RCint_3.185 //

akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /
phalasiddhiḥ kutastasya subījasyoṣare yathā // RCint_3.186 //

akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // RCint_3.187 //

kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /
na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // RCint_3.188 //

iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // RCint_3.189 //

mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /
paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // RCint_3.190 //

ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // RCint_3.191 //

yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /
śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // RCint_3.192 //

<mercury:: jīrṇa:: right measure>
ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /
sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // RCint_3.193 //

guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // RCint_3.194 //

tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /
vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // RCint_3.195 //

nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /
mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // RCint_3.196 //

<mercury:: jīrṇa:: longevity>
bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /
tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // RCint_3.197 //

bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /
dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // RCint_3.198 //

bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // RCint_3.199 //

guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /
ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // RCint_3.200 //

eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /
trisaptāhādvarārohe kāmāndho jāyate naraḥ // RCint_3.201 //

nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /
maithunāccalite śukre jāyate prāṇasaṃśayaḥ // RCint_3.202 //

yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // RCint_3.203 //

brahmacaryeṇa vā yogī sadā seveta sūtakam /
samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // RCint_3.204 //

prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /
na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet // RCint_3.205 //

sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
tāmbūlāntargate sūte kiṭṭabandho na jāyate // RCint_3.206 //

<mercury:: sevana:: rules of conduct>
atipānaṃ cātyaśanam atinidrāṃ prajāgaram /
strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // RCint_3.207 //

atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /
śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // RCint_3.208 //

<kakārāṣṭaka>
kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam /
kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām // RCint_3.209 //

kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // RCint_3.210 //

catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /
dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // RCint_3.211 //

satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ /
kulatthānatasītailaṃ tilānmāṣānmasūrakān // RCint_3.212 //

kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // RCint_3.213 //

kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /
badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // RCint_3.214 //

nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet /
na vādajalpanaṃ kuryāddivā cāpi na paryaṭet // RCint_3.215 //

naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // RCint_3.216 //

na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // RCint_3.217 //

hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /
śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam // RCint_3.218 //

saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /
ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // RCint_3.219 //

etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // RCint_3.220 //

<rasājīrṇaśamanam>
kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /
gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // RCint_3.221 //

sindhukarkoṭigomūtraṃ kāravellīrasaplutam /
sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // RCint_3.222 //

śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /
ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet // RCint_3.223 //

kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // RCint_3.224 //

niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // RCint_3.225 //

kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /
kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // RCint_3.226 //

kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /
tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // RCint_3.227 //

RCint, 4 athābhrīyaṃ vyācakṣmahe // RCint_4.1 //

tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /
sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // RCint_4.2 //

<abhra:: vajra>
yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // RCint_4.3 //

<abhra:: subtypes>
vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /
tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // RCint_4.4 //

<abhra:: subtypes:: quality>
tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
bhekavapustu haritapītādivarṇaṃ na grāhyamiti // RCint_4.5 //

<abhra:: sattvapātana>
cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // RCint_4.6 //

piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // RCint_4.7 //

<abhra:: sattva:: ekīkaraṇa>
kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /
mitrapañcakayugdhmātamekībhavati ghoṣavat // RCint_4.8 //

<pañcamitra>
ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /
melayati sarvadhātūnaṅgārāgnau tu dhamanena // RCint_4.9 //

samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // RCint_4.10 //

<abhra:: sattva:: śodhana, māraṇa> ayodhātuvacchodhanamāraṇametasya // RCint_4.11 //

<abhra:: sattva:: sevana>
cūrṇam abhrakasattvasya kāntalohasya vā tataḥ /
tīkṣṇasya mahādevi triphalākvāthabhāvitam // RCint_4.12 //

yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
bhṛṅgāmalakasāreṇa haridrāyā rasena ca // RCint_4.13 //

miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /
lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // RCint_4.14 //

ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /
evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // RCint_4.15 //

<abhra:: vajra:: śodhana>
vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // RCint_4.16 //

dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // RCint_4.17 //

<abhra:: māraṇa>
kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /
arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // RCint_4.18 //

veṣṭayedarkapatraistu samyaggajapuṭe pacet /
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // RCint_4.19 //

tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
mriyate nātra sandehaḥ sarvarogeṣu yojayet // RCint_4.20 //

<abhra:: māraṇa>
abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /
mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // RCint_4.21 //

taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // RCint_4.22 //

<abhra:: māraṇa (?)>
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // RCint_4.23 //

<abhra:: māraṇa>
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
tadvatpunarnavānīraiḥ kāsamardarasaistathā // RCint_4.24 //

nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // RCint_4.25 //

dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /
trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ // RCint_4.26 //

mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // RCint_4.27 //

dadhnā ghṛtena madhunā svacchayā sitayā tathā /
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // RCint_4.28 //

sarvarogaharaṃ vyoma jāyate yogavāhakam /
kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // RCint_4.29 //

vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /

<abhra:: māraṇa (?)>
rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // RCint_4.30 //

<abhra:: bhasman:: formulations>
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // RCint_4.31 //

<abhra:: bhasman:: formulations>
triphalotthakaṣāyasya palānyādāya ṣoḍaśa /
goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // RCint_4.32 //

ekīkṛtya lohapātre pācayenmṛdunāgninā /
drave jīrṇe samādāya sarvarogeṣu yojayet // RCint_4.33 //

<??> aruṇasya punar amṛtīkaraṇena guṇavṛddhivarṇahānastaḥ // RCint_4.34 //

atha prasaṅgāddrutayo likhyante // RCint_4.35 //

<abhra:: druti>
agastipuṣpaniryāsairmarditaḥ sūraṇodare /
goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // RCint_4.36 //

<abhra:: druti>
svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /
pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // RCint_4.37 //

<abhra:: druti>
nijarasabahuparibhāvitasuradālīcūrṇavāpena /
dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // RCint_4.38 //

<abhra:: sattva:: druti>
nijarasaśataparibhāvitakañcukikandotthaparivāpāt /
drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // RCint_4.39 //

<druti:: melāpana>
kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /
soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // RCint_4.40 //

<jewels:: druti>
muktāphalāni saptāhaṃ vetasāmlena bhāvayet /
jambīrodaramadhye tu dhānyarāśau nidhāpayet // RCint_4.41 //

puṭapākena taccūrṇaṃ dravate salilaṃ yathā /
kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // RCint_4.42 //

<abhra (?):: sattva:: pātana>
guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
ūrṇā sarjarasaścaiva kṣudramīnasamanvitam // RCint_4.43 //

etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // RCint_4.44 //

pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
anyāni yānyasādhyāni vyomasattvasya kā kathā // RCint_4.45 //

RCint, 5

<gandhaka:: śodhana (mechanical)>
ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /
dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // RCint_5.1 //

<sulfur:: śodhana> gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /

<sulfur:: śodhana> athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // RCint_5.2 //

gandhakamatra navanītākhyamupādeyam // RCint_5.3 //

<sulfur:: śodhana>
lauhapātre vinikṣipya ghṛtam agnau pratāpayet /
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // RCint_5.4 //

vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // RCint_5.5 //

<sulfur:: removal of "smell">
gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
mardayenmātuluṅgāmlai ruvutailena bhāvayet /
cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // RCint_5.6 //

vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /
tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // RCint_5.7 //

paścācca pātayetprājño jale traiphalasambhave /
jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // RCint_5.8 //

<sulfur:: removal of "smell">
devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // RCint_5.9 //

gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // RCint_5.10 //

dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /
śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī // RCint_5.11 //

kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī /
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // RCint_5.12 //

anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /
trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // RCint_5.13 //

<gandhataila>
arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // RCint_5.14 //

tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /
tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // RCint_5.15 //

<gandhataila>
āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /
tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // RCint_5.16 //

<gandhataila:: medic. properties>
gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /
anena piṇḍikā kāryā rasendrasyoktakarmasu // RCint_5.17 //

<sulfur:: bandhana>
śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /
svinnakhalve vinikṣipya devadālīrasaplutam /
mardayecca karāṅgulyā gandhabandhaḥ prajāyate // RCint_5.18 //

<sulfur:: piṣṭī>
bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /
mardayedghṛtayogena jāyate gandhapiṣṭikā // RCint_5.19 //

<sulfur:: bandhana>
aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /
viṣatailādinā mardyo gandhabandhaḥ prajāyate // RCint_5.20 //

<sulfur:: piṣṭī>
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // RCint_5.21 //

phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // RCint_5.22 //

<sulfur:: śuddha:: medic. properties>
śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // RCint_5.23 //

RCint, 6 athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // RCint_6.1 //

rasībhavanti lohāni mṛtāni suravandite /
vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // RCint_6.2 //

<metals:: śodhana>
svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /
niṣiñcettaptatailāni taile takre gavāṃ jale // RCint_6.3 //

kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // RCint_6.4 //

<metals:: śodhana>
taptāni sarvalohāni kadalīmūlavāriṇi /
saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // RCint_6.5 //

<lead, tin:: śodhana>
nāgavaṅgau prataptau ca gālitau tau niṣecayet /
saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // RCint_6.6 //

<gold:: śodhana>
varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /
viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // RCint_6.7 //

<gold:: śodhana>
valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /
ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // RCint_6.8 //

piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /

<silver:: śodhana>
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // RCint_6.9 //

<tāmra:: śodhana>
snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /
liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /
vārān dvādaśa tacchudhyellepāttāpācca secanāt // RCint_6.10 //

<copper:: śodhana>
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // RCint_6.11 //

<rājarīti, bronze:: śodhana, māraṇa>
rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /
tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // RCint_6.12 //

<bronze, brass, lead, tin:: śodhana>
ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /
nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // RCint_6.13 //

<iron:: śodhana:: adri>
triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
tatkvāthe pādaśeṣe tu lohasya palapañcakam // RCint_6.14 //

kṛtvā patrāṇi taptāni saptavārānniṣecayet /
evaṃ pralīyate doṣo girijo lohasambhavaḥ // RCint_6.15 //

<iron:: śodhana>
tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /
prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // RCint_6.16 //

<iron:: śodhana>
sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // RCint_6.17 //

<divers sattvas:: śodhana>
khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /
rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /
dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // RCint_6.18 //

siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /
lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // RCint_6.19 //

<saptadhātu:: māraṇa>
śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // RCint_6.20 //

<saptadhātu:: māraṇa>
rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /
mriyante sikatāyantre gandhakairamṛtādhikāḥ // RCint_6.21 //

gandhair ekadvitrivārān pacyante phaladarśanāt /
ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // RCint_6.22 //

<gold:: māraṇa>
samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // RCint_6.23 //

<gold:: māraṇa, removal of nāga>
hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /
lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // RCint_6.24 //

<gold:: māraṇa>
śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // RCint_6.25 //

triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // RCint_6.26 //

<gold:: māraṇa>
svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /
kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // RCint_6.27 //

amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /
gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // RCint_6.28 //

<silver:: māraṇa>
vidhāya piṣṭiṃ sūtena rajatasyātha melayet /
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // RCint_6.29 //

sūtena samenetyarthaḥ /
atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // RCint_6.30 //

<copper:: māraṇa>
gandhena tāmratulyena hyamlapiṣṭena lepayet /
kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // RCint_6.31 //

uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /
pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // RCint_6.32 //

mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /
sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // RCint_6.33 //

<copper:: māraṇa>
tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // RCint_6.34 //

tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // RCint_6.35 //

nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet /
sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // RCint_6.36 //

haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /
pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /
caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // RCint_6.37 //

na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
ekatvena śarīrasya bandho bhavati dehinaḥ // RCint_6.38 //

capalena vinā lauhaṃ yaḥ karoti pumāniha /
udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // RCint_6.39 //

vastutastu prāśastyāya rasayogo rasābhrayogaśca /
anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // RCint_6.40 //

<remedy against vomit>
amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /
pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // RCint_6.41 //

sūraṇapakṣe bṛhatpuṭapradānam /

<copper:: māraṇa>
jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // RCint_6.42 //

<copper:: mṛtottha:: māraṇa (= repeated māraṇa)>
mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /
mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // RCint_6.43 //

<copper:: māraṇa>
rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /
vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // RCint_6.44 //

<gold:: production:: from copper>
ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // RCint_6.45 //

<??>
śaśihāṭakahelidalaṃ rasabalitamekamarditaṃ balinā /
iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // RCint_6.46 //

<mākṣika:: sattva:: māraṇa> mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // RCint_6.47 //

<tin:: māraṇa>
vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /
dravībhūte punastasmin cūrṇānyetāni dāpayet // RCint_6.48 //

prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // RCint_6.49 //

aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ // RCint_6.50 //

<lead:: māraṇa>
nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // RCint_6.51 //

<sindūra:: production>
bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /
tatra savidrute nāge vāsāpāmārgasambhavam // RCint_6.52 //

kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // RCint_6.53 //

tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /
evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // RCint_6.54 //

<iron:: māraṇam>
lauhaṃ patrasatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // RCint_6.55 //

atra matsyākṣī machechī /
prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // RCint_6.56 //

<iron:: māraṇa>
pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /
mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // RCint_6.57 //

puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
triphalādir amṛtasāralauhe vakṣyate // RCint_6.58 //

<iron:: māraṇa:: vāritara>
sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // RCint_6.59 //

yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /
gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // RCint_6.60 //

yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /
dattvopari śarāvaṃ tu tridinānte samuddharet // RCint_6.61 //

piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // RCint_6.62 //

<iron:: checking the vāritara state>
sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // RCint_6.63 //

<mitrapañcaka>
madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
mitrapañcakametattu gaṇitaṃ dhātumelane // RCint_6.64 //

<iron:: mṛta:: checking the mṛta-state>
madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /
ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /
tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // RCint_6.65 //

<iron:: māraṇa:: nirutthāna>
gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /
dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // RCint_6.66 //

yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /
tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // RCint_6.67 //

<kiṭṭa (rust!):: age => quality>
śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // RCint_6.68 //

<maṇḍūra:: production>
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // RCint_6.69 //

cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // RCint_6.70 //

<svarṇa, rūpya>

āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /
bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
gāṅgeyaṃ cātha rūpyaṃ gadaham ajarākāri mehāpahāri /
kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // RCint_6.71 //

<gold:: medic. properties>
madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /
sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // RCint_6.72 //

alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /
āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // RCint_6.73 //

sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /
karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // RCint_6.74 //

śilājatuprayogaiśca tāpyasūtakayostathā /
anyai rasāyanaiścāpi prayogo hemna uttamaḥ // RCint_6.75 //

tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /
viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // RCint_6.76 //

madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /
prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // RCint_6.77 //

medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /
śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ // RCint_6.78 //

<copper:: medic. properties>
gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /
plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // RCint_6.79 //

<pittala, kāṃsya> rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam // RCint_6.80 //

<tin:: medic. properties> vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // RCint_6.81 //

<lead:: medic. properties>
daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /
rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // RCint_6.82 //

tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /
tārasya rañjako nāgo vātapittakaphāpahaḥ // RCint_6.83 //

<iron:: medic. properties>
āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /
ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // RCint_6.84 //

<iron:: Reihenfolge der Gṃte>
sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ /
kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // RCint_6.85 //

vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // RCint_6.86 //

yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // RCint_6.87 //

RCint, 7 atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // RCint_7.1 //

viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // RCint_7.2 //

tatkhalvaṣṭādaśaprakāraṃ bhavati /
yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // RCint_7.3 //

<saktuka>
citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /
saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // RCint_7.4 //

<mustaka> hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /

<kaurma, dārvīka> kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // RCint_7.5 //

<sārṣapa>
jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam /
sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // RCint_7.6 //

<saikata> jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // RCint_7.7 //

<vatsanābha>
yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // RCint_7.8 //

āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /
prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // RCint_7.9 //

<śvetaśṛṅgī> gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // RCint_7.10 //

etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // RCint_7.11 //

kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // RCint_7.12 //

<kālakūṭa>
vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // RCint_7.13 //

<meṣaśṛṅgī> meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /

<dardura> dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // RCint_7.14 //

<halāhala> antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam /

<karkoṭa> karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // RCint_7.15 //

<hāridra>
haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /
kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // RCint_7.16 //

<raktaśṛṅgī>
gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
kando laghur gostanavad raktaśṛṅgīti tadviṣam // RCint_7.17 //

<kesara> śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /

<yamadaṃṣṭrā> śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // RCint_7.18 //

rasavāde dhātuvāde viṣavāde kvacitkvacit /
daśaitāni prayujyante na bhaiṣajye rasāyane // RCint_7.19 //

uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /
avyāhataṃ viṣaharairvātādibhir aśoṣitam // RCint_7.20 //

<poison:: śodhana>
viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /
tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // RCint_7.21 //

śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
prayogeṣu prayuñjīta bhāgamānena tadviṣam // RCint_7.22 //

<poison:: śuddha:: storage>
raktasarṣapatailena lipte vāsasi dhārayet /
viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // RCint_7.23 //

<poison:: māraṇa>
samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /
yojayet sarvarogeṣu na vikāraṃ karoti tat // RCint_7.24 //

<poison:: subtypes:: color, caste>
śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // RCint_7.25 //

sarvarogaharo vipraḥ kṣatriyo rasavādakṛt /
vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ // RCint_7.26 //

brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // RCint_7.27 //

śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet /
caturmāse haredrogān kuṣṭhalūtādikānapi // RCint_7.28 //

<poison:: quantities>
yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /
sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet // RCint_7.29 //

prathame sārṣapī mātrā dvitīye sarṣapadvayam /
tṛtīye ca caturthe ca pañcame divase tathā // RCint_7.30 //

ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // RCint_7.31 //

<poison:: rules for consume>
kramahānyā tathā deyaṃ dvitīye saptake viṣam /
yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // RCint_7.32 //

vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // RCint_7.33 //

aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // RCint_7.34 //

dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
kṣīrāśini prayoktavyaṃ rasāyanarate nare // RCint_7.35 //

brahmacaryapradhānaṃ hi viṣakalpe samācaret /
pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // RCint_7.36 //

<poison:: 8 vegas>
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // RCint_7.37 //

saṃtāpaḥ prathame vege dvitīye vepathurbhavet /
vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // RCint_7.38 //

phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // RCint_7.39 //

<poison:: healing the vegas> viṣavegāniti jñātvā mantratantrairvināśayet // RCint_7.40 //

atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // RCint_7.41 //

tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /
viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // RCint_7.42 //

viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // RCint_7.43 //

putrajīvakamajjā vā pīto nimbukavāriṇā /
viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // RCint_7.44 //

na krodhite na pittārte na klībe rājayakṣmaṇi /
kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi /
garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // RCint_7.45 //

na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // RCint_7.46 //

<poison:: subtypes>
kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ /
hālāhalo brahmaputro hāridraḥ saktukastathā /
saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // RCint_7.47 //

<upaviṣa>
arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /
guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // RCint_7.48 //

<mercury:: pakṣacheda:: by poison>
etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate /
mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // RCint_7.49 //

<vajra:: subtypes:: colour>
śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // RCint_7.50 //

<vajra:: puṃvajra>
vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ /
puruṣāste samākhyātā rekhābinduvivarjitāḥ // RCint_7.51 //

<vajra:: strīvajra> rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // RCint_7.52 //

<vajra:: napuṃsaka> trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // RCint_7.53 //

<vajra:: properties of genders>
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // RCint_7.54 //

vipro rasāyane proktaḥ kṣatriyo roganāśane /
vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // RCint_7.55 //

strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // RCint_7.56 //

<vajra:: śodhana>
vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /
hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // RCint_7.57 //

<vajra:: māraṇam>
trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /
munisaṃkhyair gajapuṭairmriyate hyavicāritam // RCint_7.58 //

<vajra:: māraṇa>
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
sa bhīto mūtrayettatra tanmūtre vajramāvapet /
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // RCint_7.59 //

<vajra:: māraṇa>
hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /
taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // RCint_7.60 //

<vajra:: bhasman:: use>
rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
bhasmībhāvagataṃ yuktyā vajravat kurute tanum // RCint_7.61 //

<vaikrānta:: śodhana> vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /

<vaikrānta:: phys. properties> vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // RCint_7.62 //

<vaikrānta:: māraṇa>
hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /
pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ // RCint_7.63 //

kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /

<vaikrānta:: substitute for vajra> bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // RCint_7.64 //

<navaratnāni>
puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam /
vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /
etāni navaratnāni sadṛśāni sudhārasaiḥ // RCint_7.65 //

<jewels:: śodhana>
svedayeddolikāyantre jayantyā svarasena ca /
maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // RCint_7.66 //

<jewels:: special śodhana>
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // RCint_7.67 //

puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // RCint_7.68 //

rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /

<jewels:: śodhana:: imparts additional qualities>
muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // RCint_7.69 //

<dhātu, uparasa:: śodhana>
amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // RCint_7.70 //

<jewels:: māraṇa>
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // RCint_7.71 //

<jewels:: māraṇa>
kumāryā taṇḍulīyena stanyena ca niṣecayet /
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // RCint_7.72 //

mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // RCint_7.73 //

<jewels:: śodhana, māraṇa> vajravat sarvaratnāni śodhayenmārayet tathā // RCint_7.74 //

<haritāla:: śodhana>
tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // RCint_7.75 //

tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // RCint_7.76 //

<haritāla:: śuddha:: medic. properties> sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // RCint_7.77 //

<haritāla:: sattva:: pātanam>
lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /
tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet /
puṭetpātālayantreṇa sattvaṃ patati niścitam // RCint_7.78 //

<haritāla:: sattva:: pātana>
jaipālasattvavātāribījamiśraṃ ca tālakam /
kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // RCint_7.79 //

<indusundarī>
bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /
guṭikā gurumārgeṇa dhmātā syād indusundarī // RCint_7.80 //

<??>
hiṅgulasya ca dārasya tālakādeśca bandhane /
lauhapattryā bahirlepo bhaktāṅgārarasena ca // RCint_7.81 //

<manaḥśilā:: sattva:: pātana> tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // RCint_7.82 //

<tuttha:: sattva:: pātana> tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // RCint_7.83 //

<mākṣika:: sattva:: pātana>
ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /
saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /
dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // RCint_7.84 //

<mahārasa:: sattva:: pātana>
evaṃ tālaśilādhātur vimalākharparādayaḥ /
muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // RCint_7.85 //

<kāsīsa:: sattvapātana (?), mṛdūkaraṇa (?)>
śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /
mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // RCint_7.86 //

<mākṣika:: sattva:: pātana>
samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /
ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /
andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // RCint_7.87 //

<guṭī aus versch. Stoffen -> varṇotkarṣa (Goldherstellung)>
bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /
guṭī bhavati pītābhā varṇotkarṣavidhāyinī // RCint_7.88 //

<guṭī:: for varṇotkarṣa>
tāpyasya khaṇḍakānsapta dahennāgamṛdantare /
dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // RCint_7.89 //

<bhūnāga:: sattva:: pātana>
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam // RCint_7.90 //

malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /
āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // RCint_7.91 //

muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /
naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // RCint_7.92 //

<bhūnāga:: sattva:: pātana>
kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /
bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // RCint_7.93 //

yatroparasabhāgo'sti rase tatsattvayojanam /
kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // RCint_7.94 //

<manaḥśilā:: śodhanam>
jayantikādrave dolāyantre śudhyenmanaḥśilā /
dinamekamajāmūtre bhṛṅgarājarase'pi vā // RCint_7.95 //

<manaḥśilā:: śuddha:: medic. properties> śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // RCint_7.96 //

<manaḥśilā:: removes kālimā> kūpikādau parīpākātsvarṇasya kālimāpahā /

<manaḥśilā:: drāvaṇa> kaṭutaile śilācampakadalyantaḥ saratyapi // RCint_7.97 //

<rasaka:: śodhanam>
naramūtre ca gomūtre jalāmle vā sasaindhave /
saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // RCint_7.98 //

<tuttha:: śodhana>
ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // RCint_7.99 //

viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /
tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // RCint_7.100 //

<tuttha:: śuddha:: bodily reaction> vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // RCint_7.101 //

<tuttha:: śuddha:: medic. properties> lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // RCint_7.102 //

<mākṣika:: śodhana>
agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // RCint_7.103 //

<mākṣika:: śodhana>
sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
mātuluṅgarasairvāpi jambīrotthadraveṇa vā // RCint_7.104 //

kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // RCint_7.105 //

<mākṣika:: māraṇa>
mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
urūvūkasya tailena tataḥ kuryātsucakrikām // RCint_7.106 //

śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /
sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // RCint_7.107 //

<mākṣika:: mṛta:: medic. properties>
mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // RCint_7.108 //

<vimala:: śodhana>
jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // RCint_7.109 //

<kāsīsa:: śodhana> sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // RCint_7.110 //

<kāsīsa:: śuddha:: medic. properties>
kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /
pittāpasmāraśamanaṃ rasavad guṇakārakam // RCint_7.111 //

<kānta:: śodhanam>
lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
amlavargayutenādau dine gharme vibhāvayet // RCint_7.112 //

taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
kāntapāṣāṇaśuddhau tu rasakarma samācaret // RCint_7.113 //

<money cowrie:: phys. properties> pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /

<money cowrie:: optimal weight>
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // RCint_7.114 //

<money cowrie:: śodhana> varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // RCint_7.115 //

<money cowrie:: śuddha:: medic. properties>
pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /
kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /
rasendrajāraṇe proktā viḍadravyeṣu śasyate // RCint_7.116 //

<darada:: śodhanam>
meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /
saptavāraṃ prayatnena śuddhimāyāti niścitam // RCint_7.117 //

<darada:: śuddha:: medic. properties>
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // RCint_7.118 //

<śodhana of diff. substances>
sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // RCint_7.119 //

<kāsīsa:: śodhana> jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // RCint_7.120 //

<srotoñjana:: śodhanam>
srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /
vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // RCint_7.121 //

<nīlāñjana:: śodhana>
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // RCint_7.122 //

<extraction of oil from seeds>
supakvabhānupatrāṇāṃ rasamādāya dhārayet /
samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // RCint_7.123 //

RCint, 8 athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // RCint_8.1 //

tatraślokacatuṣṭayaṃ prāgadhigantavyam // RCint_8.2 //

sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // RCint_8.3 //

mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /
mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // RCint_8.4 //

valmīkakūpatarutalarathyādevālayaśmaśāneṣu /
jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // RCint_8.5 //

kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
yojyāni hi prayoge rasoparasalohacūrṇāni // RCint_8.6 //

sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // RCint_8.7 //

<antardhūma (?)>
adhastāpa uparyāpo madhye pāradagandhakau /
yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // RCint_8.8 //

yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // RCint_8.9 //

same gandhe tu rogaghno dviguṇe rājayakṣmanut /
jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // RCint_8.10 //

caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet // RCint_8.11 //

ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // RCint_8.12 //

<medicine:: storage> vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // RCint_8.13 //

amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // RCint_8.14 //

<gandhāmṛta>
bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /
ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // RCint_8.15 //

niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet // RCint_8.16 //

tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // RCint_8.17 //

<hemasundararasaḥ>
mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /
kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // RCint_8.18 //

lohayen māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /
vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /
anupānaṃ lihennityaṃ syādraso hemasundaraḥ // RCint_8.19 //

<candrodayarasaḥ>
palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /
śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // RCint_8.20 //

tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /
pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // RCint_8.21 //

saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ // RCint_8.22 //

candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // RCint_8.23 //

śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni /
māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // RCint_8.24 //

ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
mānahāniṃ karotyeṣa pramadānāṃ suniścitam // RCint_8.25 //

kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
na vikārāya bhavati sādhakendrasya vatsarāt // RCint_8.26 //

yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām /
tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // RCint_8.27 //

valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /
samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ /
gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // RCint_8.28 //

<mṛtyuñjayarasaḥ>
baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
trighasraṃ luṅgāmbholavakadalitaḥ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // RCint_8.29 //

jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // RCint_8.30 //

<gandhadāha>
piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // RCint_8.31 //

<ānandasūtarasaḥ>
śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /
dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // RCint_8.32 //

tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // RCint_8.33 //

ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // RCint_8.34 //

tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /
ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // RCint_8.35 //

rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /
kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // RCint_8.36 //

<arkānaleśvararasaḥ>
mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /
rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // RCint_8.37 //

dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /

<ravicandreśvararasaḥ> rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // RCint_8.38 //

tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /
rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // RCint_8.39 //

<prāṇikalpadrumaguṭī>
sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /
golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // RCint_8.40 //

śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // RCint_8.41 //

vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // RCint_8.42 //

lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // RCint_8.43 //

bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // RCint_8.44 //

yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // RCint_8.45 //

ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /

<rasaśārdūlarasaḥ>
rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // RCint_8.46 //

brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā /
nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // RCint_8.47 //

āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /
guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet /
rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // RCint_8.48 //

<trinetrarasaḥ>
rasagandhakatāmrāṇi sindhuvārarasaudanam /
mardayedātape paścādvālukāyantramadhyagam // RCint_8.49 //

ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /
tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // RCint_8.50 //

dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /
raso'yaṃ hematārābhyām api sidhyati kanyayā // RCint_8.51 //

<amṛtārṇavarasaḥ>
sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /
meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // RCint_8.52 //

bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak // RCint_8.53 //

sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // RCint_8.54 //

brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // RCint_8.55 //

<ratneśvararasaḥ>
ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /
mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // RCint_8.56 //

ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /
hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // RCint_8.57 //

śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /
varṇahrāse tu tāpyena kārayedvarṇamuttamam // RCint_8.58 //

<durnāmāri>
praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram /
jīvitārogyamanvicchannārado'pṛcchadīśvaram // RCint_8.59 //

sukhopāyena he nātha śastrakṣārāgnibhirvinā /
durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi // RCint_8.60 //

tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /
arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // RCint_8.61 //

pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /
kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // RCint_8.62 //

pattūramūlakalkena svarasena dahettataḥ /
vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // RCint_8.63 //

jvālā ca tasya roddhavyā triphalāyā rasena ca /
tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // RCint_8.64 //

triphalāyā rase pūte tadākṛṣya tu nirvapet /
na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // RCint_8.65 //

dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /
yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // RCint_8.66 //

māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /
tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane // RCint_8.67 //

lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /
kṛtvā lohamaye pātre sārdre vā liptarandhake // RCint_8.68 //

rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // RCint_8.69 //

triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān /
mānakandakabhallātavahnīnāṃ sūraṇasya ca // RCint_8.70 //

hastikarṇapalāśasya kuliśasya tathaiva ca /
puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // RCint_8.71 //

tanmānaṃ triphalāyāśca palenādhikam āharet /
aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // RCint_8.72 //

aṣṭau palāni dattvā tu sarpiṣo lohabhājane /
tāmre vā lohadarvyā tu cālayed vidhipūrvakam // RCint_8.73 //

tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // RCint_8.74 //

ārabheta vidhānena kṛtakautukamaṅgalaḥ /
ghṛtabhrāmarasaṃyuktaṃ lihed ā raktikaṃ kramāt // RCint_8.75 //

vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /
gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // RCint_8.76 //

sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /
hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // RCint_8.77 //

gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // RCint_8.78 //

śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ /
balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // RCint_8.79 //

śarīralāghavakaramārogyaṃ puṣṭivardhanam /
āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā // RCint_8.80 //

saśrīkaputrajananaṃ valīpalitanāśanam /
durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /
nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā // RCint_8.81 //

saukumāryālpakāyatve madyasevāṃ samācaret /
jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // RCint_8.82 //

lāvatittirivartīramayūraśaśakādayaḥ /
caṭakaḥ kalaviṅkaśca vartako haritālakaḥ // RCint_8.83 //

śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /
pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // RCint_8.84 //

madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ /
matsyarājā ime proktā hitamatsyeṣu yojayet // RCint_8.85 //

praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam /
pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam // RCint_8.86 //

vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām /
nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam // RCint_8.87 //

śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /
jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /
hitānyetāni vasūni lohametatsamaśnatām // RCint_8.88 //

nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /
jambīraṃ bījapūraṃ ca tintiḍīkaramardakam // RCint_8.89 //

ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam /
haṃsasārasadātyūhacāṣakrauñcabalākikāḥ // RCint_8.90 //

māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam /
kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ // RCint_8.91 //

kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā /
vidalāni ca sarvāṇi kakārādīṃśca varjayet // RCint_8.92 //

śaṅkareṇa samākhyāto yakṣarājānukampayā /
jagatāmupakārāya durnāmārirayaṃ dhruvam // RCint_8.93 //

sthānādapaiti meruśca pṛthvī paryeti vāyunā /
patanti candratārāśca mithyā cedahamabruvam // RCint_8.94 //

brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // RCint_8.95 //

<iron:: doṣa:: removal>
munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // RCint_8.96 //

kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /
kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // RCint_8.97 //

jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // RCint_8.98 //

<siddhasāra>
pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /
trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // RCint_8.99 //

āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye /
bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet // RCint_8.100 //

raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // RCint_8.101 //

kāle malapravṛttirlāghavamudare viśuddhir udgāre /
aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // RCint_8.102 //

nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // RCint_8.103 //

mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /
subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // RCint_8.104 //

tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /
lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // RCint_8.105 //

māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // RCint_8.106 //

sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /
pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // RCint_8.107 //

saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // RCint_8.108 //

tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // RCint_8.109 //

pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // RCint_8.110 //

tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // RCint_8.111 //

pākārthamaśmasāre pañcapalādau trayodaśapalānte /
dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // RCint_8.112 //

pañcapalādirmātrā tadabhāve tadanusārato grāhyam /
caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // RCint_8.113 //

<iron:: prakṣepacūrṇa>
triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /
jātīphalasya jātīkoṣailākaṅkolalavaṅgānām /
sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // RCint_8.114 //

triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /
kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /
kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // RCint_8.115 //

kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // RCint_8.116 //

dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // RCint_8.117 //

yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // RCint_8.118 //

evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /
sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // RCint_8.119 //

<lauhamāraṇam>
kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // RCint_8.120 //

samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // RCint_8.121 //

dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // RCint_8.122 //

saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /
ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // RCint_8.123 //

<??>
tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ /
karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // RCint_8.124 //

śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // RCint_8.125 //

cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
kuśalādhmāpitabhastrānavaratamuktena pavanena // RCint_8.126 //

<??>
vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /
mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // RCint_8.127 //

<drugs:: lose potency by impurities>
dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /
maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // RCint_8.128 //

<metals:: method for melting>
sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // RCint_8.129 //

<nirvāpaṇa:: method>
talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // RCint_8.130 //

<iron/metals:: parīkṣā:: unmeltable>

yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat // RCint_8.131 //

<jāraṇā (?):: => kṣālana>
tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /
dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // RCint_8.132 //

tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /
lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // RCint_8.133 //

<sthālīpāka>
atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
prathamaṃ sthālīpākaṃ dadyād ā tatkṣayāt tadanu // RCint_8.134 //

gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā // RCint_8.135 //

<puṭapāka>
hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // RCint_8.136 //

antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya /
paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // RCint_8.137 //

triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ // RCint_8.138 //

kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /
tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // RCint_8.139 //

tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /
kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // RCint_8.140 //

evaṃ navabhiramībhir meṣajarājaiḥ pacettu puṭapākam /
pratyekamekamebhirmilitairvā tricaturān vārān // RCint_8.141 //

<puṭapāka:: grinding after each ~>
prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /
tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // RCint_8.142 //

tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /
yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // RCint_8.143 //

puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt /
kathitamapi heyam auṣadham ucitam upādeyam anyad api // RCint_8.144 //

abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /
lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // RCint_8.145 //

<lauhapāka (heating/melting iron)>

lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /
tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // RCint_8.146 //

nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // RCint_8.147 //

<pāka (melting, heating):: three grades>
mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /
pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ // RCint_8.148 //

<pāka:: detecting the intensity>
abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /
ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // RCint_8.149 //

anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate /
mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // RCint_8.150 //

trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // RCint_8.151 //

<prakṣepa>
vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /
viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // RCint_8.152 //

yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /
cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // RCint_8.153 //

<iron:: molten:: storage>
pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /
godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // RCint_8.154 //

yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /
bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // RCint_8.155 //

<iron:: snehana>
ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /
etattato guṇottaramityamunā snehanīyaṃ tat // RCint_8.156 //

<iron:: sevana>
atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /
kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // RCint_8.157 //

athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // RCint_8.158 //

prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /
tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // RCint_8.159 //

idam āpyāyakam idam atipittanud idameva kāntibalajananam /
stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // RCint_8.160 //

<abhra:: śodhana:: niścandrika>
kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // RCint_8.161 //

bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /
maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // RCint_8.162 //

uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /
akṣodātyantāmlasvacchajalena prayatnena // RCint_8.163 //

maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /
sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // RCint_8.164 //

arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
tāvaddahenna yāvannīlo'gnirdṛśyate suciram // RCint_8.165 //

nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // RCint_8.166 //

<siddhalauhasevana>
nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /
suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // RCint_8.167 //

daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ /
idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // RCint_8.168 //

samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // RCint_8.169 //

bandhaṃ gṛhṇāti yathā madhvapṛthaktvena paṅkamaviśiṃṣat /
idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // RCint_8.170 //

svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /
sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // RCint_8.171 //

oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /

oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
oṃ amṛte hūm /
jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat // RCint_8.172 //

ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // RCint_8.173 //

nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // RCint_8.174 //

atyantavātaśītātapayānasnānavegarodhādīn /
jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // RCint_8.175 //

vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /
tatkṣaṇavināśahetūn maithunakopaśramān dūre // RCint_8.176 //

aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ chaḍu prathatām /
ārtirbhavatu navāntre kūjati bhoktavyamavyājam // RCint_8.177 //

prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /
ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // RCint_8.178 //

uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /
anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ // RCint_8.179 //

māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /
madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ // RCint_8.180 //

śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /
anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // RCint_8.181 //

kebukatālakarīrān vārtākupaṭolaphaladalasametān /
mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān // RCint_8.182 //

śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // RCint_8.183 //

taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya /
anupītamambu yadvā komalaśasyasya nārikelasya // RCint_8.184 //

yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // RCint_8.185 //

trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // RCint_8.186 //

ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /
raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // RCint_8.187 //

vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // RCint_8.188 //

teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /
sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // RCint_8.189 //

evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /
saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // RCint_8.190 //

āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /
amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam // RCint_8.191 //

muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /
nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // RCint_8.192 //

<tāmrayoga>
kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // RCint_8.193 //

bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /
śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // RCint_8.194 //

madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // RCint_8.195 //

dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // RCint_8.196 //

<tāmrayoga (2)>
rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /
pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // RCint_8.197 //

pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /
ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // RCint_8.198 //

yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // RCint_8.199 //

hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /
tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // RCint_8.200 //

recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // RCint_8.201 //

etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // RCint_8.202 //

śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /
rasāyanaṃ mahadetatparihāro niyamato nātra // RCint_8.203 //

<lakṣmīvilāsarasaḥ>
palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /
karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā // RCint_8.204 //

vṛddhadārakabījaṃ ca bījamunmattakasya ca /
trailokyavijayābījaṃ vidārīkandam eva ca // RCint_8.205 //

nārāyaṇī tathā nāgabalā cātibalā tathā /
bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca // RCint_8.206 //

eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // RCint_8.207 //

nihanti sannipātotthān gadān ghorān sudāruṇān /
vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // RCint_8.208 //

kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /
nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // RCint_8.209 //

ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /
galaśothamantravṛddhimatisāraṃ sudāruṇam // RCint_8.210 //

kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca /
āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham // RCint_8.211 //

udaraṃ karṇanāsākṣimukhavaijātyameva ca /
sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // RCint_8.212 //

vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /
anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // RCint_8.213 //

vāritakrasurāsīdhusevanāt kāmarūpadhṛk /
vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // RCint_8.214 //

na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // RCint_8.215 //

dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
proktaḥ prayogarājo'yaṃ nāradena mahātmanā // RCint_8.216 //

raso lakṣmīvilāsastu vāsudevo jagadgurau /
abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // RCint_8.217 //

<śilājatu:: origin>
hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // RCint_8.218 //

<śilājatu:: medic. properties>
anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu /
nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /
hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // RCint_8.219 //

<śilājatu:: from gold:: medic./phys. properties>

madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // RCint_8.220 //

<śilājatu:: from silver:: medic./phys. properties> rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /

<śilājatu:: from copper:: medic./phys. properties> tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // RCint_8.221 //

<śilājatu:: from iron:: medic./phys. properties>

yastu guggulukābhāsastiktako lavaṇānvitaḥ /
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // RCint_8.222 //

gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
rasāyanaprayogeṣu paścimastu viśiṣyate // RCint_8.223 //

yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
viśeṣeṇa praśasyante malā hemādidhātujāḥ // RCint_8.224 //

<śilājatu:: parīkṣā>
lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /
tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // RCint_8.225 //

<śilājatu:: śodhana>
malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // RCint_8.226 //

vātapittakaphaghnaistu niryūhais tat subhāvitam /
vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // RCint_8.227 //

prakṣipyoddhṛtamāvānaṃ punastatprakṣipedrase /
koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // RCint_8.228 //

<śilājatu:: soaking>
tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // RCint_8.229 //

<śilājatu:: medic. properties>
pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /
tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // RCint_8.230 //

jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // RCint_8.231 //

prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
nirdiṣṭas trividhas tasya paro madhyo'varastathā // RCint_8.232 //

<śilājatu:: measure for medic. use> mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // RCint_8.233 //

<śilājatu:: regulations/diet>

śilājatuprayogeṣu vidāhīni gurūṇi ca /
varjayet sarvakālaṃ ca kulatthān parivarjayet // RCint_8.234 //

payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // RCint_8.235 //

<kāmeśvaramodaka>
samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // RCint_8.236 //

bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /
śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // RCint_8.237 //

karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // RCint_8.238 //

kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // RCint_8.239 //

abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // RCint_8.240 //

<cūrṇaratna>
vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /
vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // RCint_8.241 //

<śṛṅgārābhrarasaḥ>
śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam // RCint_8.242 //

māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /
pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // RCint_8.243 //

elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /
pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // RCint_8.244 //

pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // RCint_8.245 //

pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // RCint_8.246 //

bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // RCint_8.247 //

<jayāvaṭī>
viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
caṇakābhā vaṭī kāryā syājjayā yogavāhikā // RCint_8.248 //

<trinetrarasaḥ>
ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // RCint_8.249 //

uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /
dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ // RCint_8.250 //

<siddhayogeśvararasaḥ>
śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /
tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // RCint_8.251 //

melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /
yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // RCint_8.252 //

ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /
tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // RCint_8.253 //

kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /
nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī // RCint_8.254 //

amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ /
eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak // RCint_8.255 //

tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ /
śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // RCint_8.256 //

varāvyoṣāgniviśvailā jātīphalalavaṅgakam /
saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // RCint_8.257 //

rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // RCint_8.258 //

vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /
tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // RCint_8.259 //

dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /
suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // RCint_8.260 //

<palitaghnacūrṇam>
triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // RCint_8.261 //

etadaṣṭakamādāya pṛthak pañcapalonmitam /
miśrayitvā palāśasya sarvāṅgarasabhāvitam // RCint_8.262 //

mahākālajabījānāṃ bhāgatrayamathāharet /
bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // RCint_8.263 //

tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /
snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // RCint_8.264 //

liptvā tadāśu dhānye ca palalaughe nidhāpayet /
māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // RCint_8.265 //

tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /
evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /
varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // RCint_8.266 //

<kāminīmadanidhūnanarasaḥ>
kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /
mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // RCint_8.267 //

asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // RCint_8.268 //

<caturmukharasaḥ>
rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /
sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // RCint_8.269 //

triphalātulasībrāhmīrasaiścānu vimardayet /
eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // RCint_8.270 //

saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /
etadrasāyanavaraṃ sarvarogeṣu yojayet // RCint_8.271 //

tadyathāgnibalaṃ khādedvalīpalitanāśanam /
pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam // RCint_8.272 //

kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā /
kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān // RCint_8.273 //

śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā // RCint_8.274 //

apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /
caturmukhena devena kṛṣṇātreyāya sūcitam // RCint_8.275 //

<gandhalauha>
gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // RCint_8.276 //

<siddhalakṣmīśvararasaḥ>
aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /
ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // RCint_8.277 //

<vahnisiddharasaḥ>
lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // RCint_8.278 //