Dhundhukanatha: Rasendracintamani
Based on the ed. by Prof. Siddhinandanamisra
Benares: Caukhambha Orientalia, 2000


Input by Oliver Hellwig


NOTE:
3.93-95 not included.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Ḍhuṇḍhukanātha: Rasendracintāmaṇi



RCint, 1
he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /
smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
siddhinandanamiśreṇa śuddhāṃ ca sāragarbhitām /
rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā /
idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati // RCint_1.1 //
arthaprakāśakāsāravimarśāmbujinīmayam /
saccidānandavibhavaṃ śivayorvapurāśraye // RCint_1.2 //
laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ // RCint_1.3 //
aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ // RCint_1.4 //
adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante // RCint_1.5 //
saṃskārāḥ paratantreṣu ye gūḍhāḥ siddhisūcitāḥ /
tāneva prakaṭīkartum udyamaṃ kila kurmahe // RCint_1.6 //
granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu // RCint_1.7 //
saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
yadyekaṃ sukaram udāharāmi teṣāṃ vyāhāraiḥ kimihaphalaṃ tataḥ pareṣām // RCint_1.8 //
iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
abhāvasyānyatvāt // RCint_1.9 //
kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam // RCint_1.10 //
ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
jñānayogaḥ pavanayogo rasayogaśceti // RCint_1.11 //
nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
asādhyaḥ kasyacidyogaḥ kasyacijjñānaniścayaḥ /
dvau prakārau tato devo jagāda paramaḥ śivaḥ /
prāṇānāṃ vā nirodhena vāsanānodanena vā /
no cetsaṃvidam ucchāṇāṃ karoṣi tadayogavān /
dvāveva hi samau rāma jñānayogāvimau smṛtau // RCint_1.12 //
tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti // RCint_1.13 //
kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante // RCint_1.14 //
acirājjāyate devi śarīramajarāmaram /
manasaśca samādhānaṃ rasayogādavāpyate // RCint_1.15 //
sattvaṃ ca labhate devi vijñānaṃ jñānapūrvakam /
satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam // RCint_1.16 //
yāvanna śaktipātastu na yāvatpāśakṛntanam /
tāvattasya kutaḥ śuddhirjāyate mṛtasūtake // RCint_1.17 //
yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam /
tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // RCint_1.18 //
svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // RCint_1.19 //
tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
dvayośca yo raso devi mahāmaithunasambhavaḥ // RCint_1.20 //
darśanāt sparśanāt tasya bhakṣaṇāt maraṇātpriye /
pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam // RCint_1.21 //
kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // RCint_1.22 //
candanāgurukarpūrakuṅkumāntargato rasaḥ /
mūrchitaḥ śivapūjā sā śivasāṃnidhyasiddhaye // RCint_1.23 //
bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ /
durlabhaṃ brahmaviṣṇvādyaiḥ prāpyate paramaṃ padam // RCint_1.24 //
hṛtpadmakarṇikāntaḥsthaṃ rasendraṃ parameśvari /
smaranvimucyate pāpaiḥ sadyo janmāntarārjitaiḥ // RCint_1.25 //
svayambhūliṅgasāhasrairyatphalaṃ samyagarcanāt /
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // RCint_1.26 //
rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // RCint_1.27 //
rasavidyā parā vidyā trailokye'pi ca durlabhā /
bhuktimuktikarī yasmāttasmājjñeyā guṇānvitā // RCint_1.28 //
brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
nāhaṃ trātā bhave tasya janmakoṭiśatairapi // RCint_1.29 //
ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
yāvajjanmasahasrāṇi sa bhavetpāpapīḍitaḥ // RCint_1.30 //
hemajīrṇo bhasmasūto rudratvaṃ bhakṣito diśet /
viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu // RCint_1.31 //
tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake /
rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe // RCint_1.32 //
sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt // RCint_1.33 //
doṣahīno raso brahmā mūrchitastu janārdanaḥ /
mārito rudrarūpī syād baddhaḥ sākṣāt sadāśivaḥ // RCint_1.34 //
īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā // RCint_1.35 //
yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ // RCint_1.36 //

___________________________________________________________________________


RCint, 2
atha mūrcchanādhyāyaṃ vyācakṣmahe // RCint_2.1 //

<mūrcchanā:: (medic.) definition>
avyabhicaritavyādhighātakatvaṃ mūrcchanā // RCint_2.2 //
tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ // RCint_2.3 //
mūrcchanāprakārastu bahuvidhaḥ // RCint_2.4 //

<jāraṇa:: central for medic. activation of mercury>
rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // RCint_2.5 //
<vālukāyantra>
tannimittakaṃ sikatāyantradvayaṃ kathyate // RCint_2.6 //
yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram // RCint_2.7 //

<vālukāyantra>
hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram // RCint_2.8 //

<jāraṇa:: further apparatus>
asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // RCint_2.9 //

<mercury:: jāraṇa>
kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // RCint_2.10 //

<jāraṇa:: producing colour>
atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // RCint_2.11 //
atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // RCint_2.12 //

<mercury:: jāraṇa:: sindūra colour>
kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // RCint_2.13 //

<rasasindūra:: production>
āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ // RCint_2.14 //

<piṣṭī/kajjalī (?)>
triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /
rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // RCint_2.15 //
ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // RCint_2.16 //
prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // RCint_2.17 //

<bottle:: appr. material>
kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /

<bottle:: appr. coating>
kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ // RCint_2.18 //
anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ // RCint_2.19 //

<mercury:: rañjana:: antardhūma>
antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /
sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // RCint_2.20 //

<mercury:: jāraṇa>
sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // RCint_2.21 //
ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // RCint_2.22 //
nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // RCint_2.23 //

<mercury:: nigaḍa>
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // RCint_2.24 //

<mercury:: rasasindūra? nigaḍa?>
mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /
pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // RCint_2.25 //
sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
rakteṣṭikārajobhistadupari sūtasya turyāṃśam // RCint_2.26 //
sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /
sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ // RCint_2.27 //
kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /
sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya // RCint_2.28 //
lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /
ācchādya mudrayitvā divasatritayaṃ pacedvidhinā // RCint_2.29 //
atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam // RCint_2.30 //


___________________________________________________________________________



RCint, 3
athāto bandhanādhyāyaṃ vyācakṣmahe /
svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // RCint_3.1 //
vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // RCint_3.2 //

<19 saṃskāras>
etatsādhakānyūnaviṃśatikarmāṇi bhavanti /
mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni // RCint_3.3 //

<rel. rites before starting the saṃskāras>
sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam /
yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam // RCint_3.4 //
sūtaṃ rahasyanilaye sumuhūrte vidhorbale /
khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // RCint_3.5 //
tādṛśasvacchamasṛṇacaturaṅgulamardake /
nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // RCint_3.6 //
bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /
sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // RCint_3.7 //
mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ /

<mercury:: doṣa:: removal>
rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /
jambīradravasaṃyuktair nāgadoṣāpanuttaye // RCint_3.8 //
viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /
rājavṛkṣasya mūlasya cūrṇena saha kanyayā // RCint_3.9 //
maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /
kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye // RCint_3.10 //
triphalākanyakātoyair viṣadoṣopaśāntaye /
giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // RCint_3.11 //
citrakasya ca cūrṇena sakanyenāgnināśanam /
āranālena coṣṇena pratidoṣaṃ viśodhayet /
evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /
jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // RCint_3.12 //

<mercury:: utthāpana>
utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake /
dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // RCint_3.13 //
<svedana>
rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /
dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
doṣaśeṣāpanuttyarthamidaṃ svedanamucyate // RCint_3.14 //

<kāñjika:: production>
nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt // RCint_3.15 //
tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // RCint_3.16 //
triphalā girikarṇī ca haṃsapādī ca citrakaḥ /
samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet // RCint_3.17 //
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
svedanādiṣu sarvatra rasarājasya yojayet // RCint_3.18 //
atyamlamāranālaṃ vā tadabhāve prayojayet /

<ūrdhvapātana>
bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
etatsaṃmardayettāvadyāvadāyāti piṇḍatām // RCint_3.19 //
tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // RCint_3.20 //
saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /
yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // RCint_3.21 //
ūrdhvapātanamityuktaṃ bhiṣagbhiḥ sūtaśodhane /

<saṃdhirodha:: importance>
sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam /
tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // RCint_3.22 //

<sizes, measures:: taught by the Guru>
yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /
rasasya mānāniyamāt kathituṃ naiva śakyate // RCint_3.23 //

<adhaḥpātana>
navanītāhvayaṃ sūtaṃ ghṛṣṭvā jambhāmbhasā dinam /
vānarīśigruśikhibhir lavaṇāsurisaṃyutaiḥ // RCint_3.24 //
naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /
ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // RCint_3.25 //
saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /
upariṣṭātpuṭe datte jale patati pāradaḥ // RCint_3.26 //
adhaḥpātanam ityuktaṃ siddhādyaiḥ sūtakarmaṇi /

<tiryakpātana>
ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // RCint_3.27 //
rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ // RCint_3.28 //

<3 pātanas:: removal of vaṅga and nāga>
miśritau cedrase nāgavaṅgau vikrayahetunā /
tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt // RCint_3.29 //

<bodhana:: removal of impotency>
evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /
tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat // RCint_3.30 //
viśvāmitrakapāle vā kācakūpyām athāpi vā /
sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // RCint_3.31 //
pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /
anena sūtarājo'yaṃ ṣaṇḍhabhāvaṃ vimuñcati // RCint_3.32 //

<dīpana? bodhana?>
lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /
ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // RCint_3.33 //
ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /

<svedana zur Wiederherstellung von Hg>
kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // RCint_3.34 //

<niyamana>
sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /
dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // RCint_3.35 //

<dīpana>
kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /
dviśigrubījamekatra ṭaṅkaṇena samanvitam // RCint_3.36 //
āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /
dīpanaṃ jāyate samyak sūtarājasya jāraṇe // RCint_3.37 //

<dīpana>
athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
dīpanaṃ jāyate tasya rasarājasya cottamam // RCint_3.38 //

<anuvāsana>
dīpitaṃ rasarājastu jambīrarasasaṃyutam /
dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // RCint_3.39 //

<jāraṇa:: definition>
jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // RCint_3.40 //
kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // RCint_3.41 //

<jāraṇa:: rel. meaning>
phalaṃ cāsya svayamīśvareṇoktam /
sarvapāpakṣaye jāte prāpyate rasajāraṇā /
tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // RCint_3.42 //
mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
khalvastu piṇḍikā devi rasendro liṅgamucyate // RCint_3.43 //
mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // RCint_3.44 //
tāvad varṣasahasrāṇi śivaloke mahīyate /
dinamekaṃ rasendrasya yo dadāti hutāśanam // RCint_3.45 //
dravanti tasya pāpāni kurvannapi na lipyate /
ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /
kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ // RCint_3.46 //

<jāraṇa:: medic. properties according to the weight of sulfur>
tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // RCint_3.47 //
triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
caturguṇe tatra jīrṇe valīpalitanāśanaḥ // RCint_3.48 //
gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /
ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // RCint_3.49 //

<jāraṇa>
gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // RCint_3.50 //
tasmācchataguṇo vyomasattve jīrṇe tu tatsame /
tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // RCint_3.51 //
hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /
vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // RCint_3.52 //
devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
āliṅgane samathau dvau priyatvācchivaretasaḥ // RCint_3.53 //
śivaśaktisamāyogātprāpyate paramaṃ padam /
yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // RCint_3.54 //

<mercury:: grāsārthin>
vajrakaṇṭakavajrāgraṃ viddhamaṣṭāṅgulaṃ mṛdā /
vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // RCint_3.55 //
tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // RCint_3.56 //

<mercury:: grāsārthin>
mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
etatprakriyādvayamapi kṛtvā vyavaharantyanye // RCint_3.57 //

<mercury:: grāsārthin>
satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // RCint_3.58 //
viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
grasate sarvalohāni sarvasattvāni vajrakam // RCint_3.59 //

<viḍa:: vaḍavānala>
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam // RCint_3.60 //
sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /
kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ // RCint_3.61 //
svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /
jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // RCint_3.62 //
nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /
saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // RCint_3.63 //
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // RCint_3.64 //
anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /
svarṇādisarvalohāni sattvāni grasate kṣaṇāt // RCint_3.65 //

<viḍa:: anonymous:: production>
mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /
vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // RCint_3.66 //

<viḍa:: anonymous:: production>
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /
gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ // RCint_3.67 //

<viḍa:: anonymous:: production>
vāstūkairaṇḍakadalīdevadālīpunarnavāḥ /
vāsāpalāśaniculatilakāñcanamokṣakāḥ // RCint_3.68 //
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // RCint_3.69 //
plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /
lohapātre pacedyantre haṃsapākāgnimānavit // RCint_3.70 //
bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // RCint_3.71 //
gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // RCint_3.72 //
saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /
atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /

<haṃsapākayantra>
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /
tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // RCint_3.73 //
pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // RCint_3.74 //

<viḍa:: anonymous:: production>
gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /
śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet // RCint_3.75 //
etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
etair vimarditaḥ sūto grasate sarvalohakam // RCint_3.76 //

<viḍa:: anonymous:: production>
bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /
ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe // RCint_3.77 //
evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // RCint_3.78 //

<jāraṇa:: pariṇāma>
catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā /
viliptaṃ taptakhalvasthe rase dattvā vimardayet /
dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // RCint_3.79 //
śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /
bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet // RCint_3.80 //
adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /
dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // RCint_3.81 //
rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /
cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // RCint_3.82 //

<taptakhalva>
ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /
tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // RCint_3.83 //

<dolāyantra>
sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /
sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā // RCint_3.84 //
tato vimardya jambīrarase vā kāñjike'thavā /
dolāpāko vidhātavyo dolāyantramidaṃ smṛtam // RCint_3.85 //

<kacchapayantre jāraṇam āha>
śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /
pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // RCint_3.86 //
saṃruddho lohapātryātha dhmāto grasati kāñcanam /
vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // RCint_3.87 //
aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /

<jāraṇa>
kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /
aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // RCint_3.88 //

<jāraṇa:: importance for alchemy and rasāyana>
iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam /
sampratyubhayoreva prādhānyena jāraṇocyate // RCint_3.89 //

<pakṣacheda:: aim>
ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // RCint_3.90 //
vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
tena niruddhaprasaro niyamyate badhyate ca sukham // RCint_3.91 //

<abhra:: subtypes:: colour>
raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // RCint_3.92 //

<jāraṇa:: samukha (?)>
truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /
pūrvasādhitakāñjikenāpi // RCint_3.96 //
abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // RCint_3.97 //

<garbhadruti>
vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
sākalyena careddevi garbhadrāvī bhavedrasaḥ // RCint_3.98 //
evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /

<garbhadruti (2); śulvābhra>
kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // RCint_3.99 //

<garbhadruti:: definition>
garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // RCint_3.100 //

<bīja:: production>
bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /
tena dravanti garbhā rasarājasyāmlavargayogena // RCint_3.101 //

<bīja:: anonymous:: production>
śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // RCint_3.102 //

<??>
paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /
kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak // RCint_3.103 //

<mercury:: purification after jāraṇa>
uṣṇenaivāranālena kṣālayejjāritaṃ rasam /
taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // RCint_3.104 //
malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
tadā na truṭiriti gurusaṃketaḥ // RCint_3.105 //

<jāraṇa:: with kacchapayantra>
krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /
tataḥ kacchapayantreṇa jvalane jārayedrasam // RCint_3.106 //

<jāraṇa>
nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /
harayonir antarā saṃjarati puṭairgaganagandhādi // RCint_3.107 //
aṅgāreṇa karīṣeṇa vā puṭadānam // RCint_3.108 //

<jāraṇa:: weight of added substances, daṇḍadhārin etc.>
catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // RCint_3.109 //
catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /
jalaukāvad dvitīye tu grāsayoge sureśvari // RCint_3.110 //
grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
grāsena tu caturthena dadhimaṇḍasamo bhavet // RCint_3.111 //
anyad durjaratvānna likhitam // RCint_3.112 //

<jāraṇa:: weight of added substances>
bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // RCint_3.113 //
tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // RCint_3.114 //

<garbhadruti:: suitable kṣāras>
jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /
kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // RCint_3.115 //

<mercury:: rañjana>
tārakarmaṇyasya na tathā prayogo dṛśyate /
kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /
kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam // RCint_3.116 //

<mercury:: rañjana>
gandhakena hataṃ nāgaṃ jārayet kamalodare /
etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ // RCint_3.117 //
etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // RCint_3.118 //

<mercury:: rañjana>
kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // RCint_3.119 //

<bīja:: production>
kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /
puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // RCint_3.120 //

<bīja:: production>
sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /
taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // RCint_3.121 //
pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /
cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati // RCint_3.122 //

<bīja:: => śatavedhirasa>
vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /
etadbīje same jīrṇe śatavedhī bhavedrasaḥ // RCint_3.123 //

<bīja:: hemabīja>
kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /
daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam // RCint_3.124 //
balinā vyūḍhaṃ kevalamarkamapi /

<bīja:: => rasabandhana>
nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /
pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // RCint_3.125 //

<nāgabīja>
mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // RCint_3.126 //
bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /
samacāritamātreṇa sahasrāṃśena vidhyati // RCint_3.127 //

<bīja:: rañjana of ~>
mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam /
karavīraṃ devadāru saralo rajanīdvayam // RCint_3.128 //
anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
tilaṃ vipācayettena kuryād bījādirañjanam // RCint_3.129 //

<sāraṇātaila:: production>
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // RCint_3.130 //
jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /
pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak // RCint_3.131 //
bhekasūkarameṣāhimatsyakūrmajalaukasām /
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // RCint_3.132 //
bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /
pācitaṃ gālitaṃ caiva sāraṇātailamucyate // RCint_3.133 //
atra gandharvatailamapi rasahṛdayasvarasāt // RCint_3.134 //

<dvandvamelāpaka>
ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // RCint_3.135 //

<"rañjakataila">
yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /
rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // RCint_3.136 //
pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // RCint_3.137 //
rañjitaṃ jāyate tattu rasarājasya rañjanam /
kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /
rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // RCint_3.138 //
balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /
bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // RCint_3.139 //
krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // RCint_3.140 //
tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // RCint_3.141 //
<mercury:: bandhana>
sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
viḍayogena ca jīrṇe rasarājo bandham upayāti // RCint_3.142 //

<??>
nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /
ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca // RCint_3.143 //
samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
ito nyūnajīrṇasya pattralepārdhakāra eva // RCint_3.144 //

<patralepa>
atyamlitam udvartitatārāriṣṭādipatram atiśuddham /
ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // RCint_3.145 //

<puṭaprakāra>
puṭaḥ prāyeṇa cullikādhastādasya // RCint_3.146 //

<varṇapuṭa>
ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /
kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // RCint_3.147 //
ardhenetyupalakṣaṇam // RCint_3.148 //

<gold:: production>
tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet /
pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /
pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate // RCint_3.149 //

<??>
rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /
badhyate rasamātaṅgo yuktyā śrīgurudattayā // RCint_3.150 //

<gold:: production>
śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /
kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ // RCint_3.151 //

<gold:: production (?)>
maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /
yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // RCint_3.152 //

<bīja:: lauhabheki>
lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /

<bīja:: tāratālakī>
tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje // RCint_3.153 //
itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam // RCint_3.154 //

<??>
drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /
śaśihelihiraṇyamūṣikā dhruvam akṣoṇadhiyāmanena lakṣmīm // RCint_3.155 //

<mercury (?):: stabilisation>
daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // RCint_3.156 //

<bāhyadruti>
atha bāhyadrutayaḥ /
etāstu kevalamāroṭameva militā nibadhnanti /
phalamasya kalpapramitamāyuḥ /
kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ /
catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // RCint_3.157 //

<sāraṇa:: proper crucible>
andhamūṣā tu kartavyā gostanākārasannibhā /
saiva chidrānvitā madhye gambhīrā sāraṇocitā // RCint_3.158 //

<sāraṇa:: procedure>
asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /

<=> koṭivedhirasa>
sārito jāritaścaiva punaḥ sāritajāritaḥ /
saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /
ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // RCint_3.159 //
śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // RCint_3.160 //

<viḍavaṭī>
khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /
mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // RCint_3.161 //
bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /
eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // RCint_3.162 //

<mercury:: rañjana => śatavedhin>
daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // RCint_3.163 //
vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /
bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // RCint_3.164 //
jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /
vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // RCint_3.165 //
tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // RCint_3.166 //

<mercury:: rañjana (?)>
lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // RCint_3.167 //

<hemakṛṣṭi:: production>
rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /
puṭamṛtaśulbaṃ tāre trirvyūḍhaṃ hemakṛṣṭiriyam // RCint_3.168 //

<śatāṃśavidhi (1)>
aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /
sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ // RCint_3.169 //

<śatāṃśavidhi (2)>
candrasyaikonapañcāśattathā śuddhasya bhāsvataḥ /
vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ // RCint_3.170 //
dvāveva rajatayonitāmrayonitvenopacaryete /
evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ // RCint_3.171 //
<vedhavidhāna>
catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /
tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau // RCint_3.172 //
tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /
atividrute ca tasmin vedho'sau kuntavedhena // RCint_3.173 //
tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // RCint_3.174 //

<selling factitious gold/silver>
viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
tata ānīya nagare vikrīṇīta vicakṣaṇaḥ // RCint_3.175 //

<bubhukṣitavidhiḥ>
samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /
viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // RCint_3.176 //

<rañjana (??)>
karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // RCint_3.177 //
karṣā iti bahuvacanāttrayaḥ /
karmāsya tridhā patralepeneti jñeyam // RCint_3.178 //

<gold:: production>
tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // RCint_3.179 //
khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /
dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // RCint_3.180 //

<copper:: preparing a dravīkāraka>
tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /
kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // RCint_3.181 //

<kṣetrīkaraṇam>
snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /
etatkṣetraṃ samāsena rasabījārpaṇakṣayam // RCint_3.182 //

<pañcakarmāṇi>
snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // RCint_3.183 //
nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /
pītāntaṃ vamanaṃ tena jāyate kleśavarjitam // RCint_3.184 //
pañcakarmabhayatrastaiḥ sukumārairnarairiha /
recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // RCint_3.185 //
akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet /
phalasiddhiḥ kutastasya subījasyoṣare yathā // RCint_3.186 //
akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // RCint_3.187 //
kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /
na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // RCint_3.188 //
iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān // RCint_3.189 //
mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /
paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā // RCint_3.190 //
ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya // RCint_3.191 //
yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /
śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // RCint_3.192 //

<mercury:: jīrṇa:: right measure>
ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /
sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // RCint_3.193 //
guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // RCint_3.194 //
tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /
vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // RCint_3.195 //
nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /
mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // RCint_3.196 //

<mercury:: jīrṇa:: longevity>
bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /
tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // RCint_3.197 //
bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /
dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // RCint_3.198 //
bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt /
viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // RCint_3.199 //
guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /
ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // RCint_3.200 //
eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /
trisaptāhādvarārohe kāmāndho jāyate naraḥ // RCint_3.201 //
nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /
maithunāccalite śukre jāyate prāṇasaṃśayaḥ // RCint_3.202 //
yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // RCint_3.203 //
brahmacaryeṇa vā yogī sadā seveta sūtakam /
samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // RCint_3.204 //
prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /
na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet // RCint_3.205 //
sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
tāmbūlāntargate sūte kiṭṭabandho na jāyate // RCint_3.206 //

<mercury:: sevana:: rules of conduct>
atipānaṃ cātyaśanam atinidrāṃ prajāgaram /
strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet // RCint_3.207 //
atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /
śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // RCint_3.208 //

<kakārāṣṭaka>
kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam /
kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām // RCint_3.209 //
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet // RCint_3.210 //
catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /
dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet // RCint_3.211 //
satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ /
kulatthānatasītailaṃ tilānmāṣānmasūrakān // RCint_3.212 //
kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet // RCint_3.213 //
kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /
badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam // RCint_3.214 //
nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet /
na vādajalpanaṃ kuryāddivā cāpi na paryaṭet // RCint_3.215 //
naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // RCint_3.216 //
na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet // RCint_3.217 //
hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /
śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam // RCint_3.218 //
saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /
ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // RCint_3.219 //
etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet // RCint_3.220 //

<rasājīrṇaśamanam>
kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /
gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // RCint_3.221 //
sindhukarkoṭigomūtraṃ kāravellīrasaplutam /
sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // RCint_3.222 //
śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /
ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet // RCint_3.223 //
kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // RCint_3.224 //
niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // RCint_3.225 //
kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /
kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // RCint_3.226 //
kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /
tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // RCint_3.227 //

___________________________________________________________________________


RCint, 4
athābhrīyaṃ vyācakṣmahe // RCint_4.1 //
tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /
sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // RCint_4.2 //

<abhra:: vajra>
yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // RCint_4.3 //

<abhra:: subtypes>
vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /
tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // RCint_4.4 //

<abhra:: subtypes:: quality>
tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
bhekavapustu haritapītādivarṇaṃ na grāhyamiti // RCint_4.5 //

<abhra:: sattvapātana>
cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam // RCint_4.6 //
piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // RCint_4.7 //

<abhra:: sattva:: ekīkaraṇa>
kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /
mitrapañcakayugdhmātamekībhavati ghoṣavat // RCint_4.8 //

<pañcamitra>
ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /
melayati sarvadhātūnaṅgārāgnau tu dhamanena // RCint_4.9 //
samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // RCint_4.10 //

<abhra:: sattva:: śodhana, māraṇa>
ayodhātuvacchodhanamāraṇametasya // RCint_4.11 //

<abhra:: sattva:: sevana>
cūrṇam abhrakasattvasya kāntalohasya vā tataḥ /
tīkṣṇasya mahādevi triphalākvāthabhāvitam // RCint_4.12 //
yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
bhṛṅgāmalakasāreṇa haridrāyā rasena ca // RCint_4.13 //
miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /
lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam // RCint_4.14 //
ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /
evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // RCint_4.15 //

<abhra:: vajra:: śodhana>
vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam // RCint_4.16 //
dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // RCint_4.17 //

<abhra:: māraṇa>
kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /
arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // RCint_4.18 //
veṣṭayedarkapatraistu samyaggajapuṭe pacet /
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ // RCint_4.19 //
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
mriyate nātra sandehaḥ sarvarogeṣu yojayet // RCint_4.20 //

<abhra:: māraṇa>
abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /
mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // RCint_4.21 //
taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // RCint_4.22 //

<abhra:: māraṇa (?)>
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // RCint_4.23 //

<abhra:: māraṇa>
dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
tadvatpunarnavānīraiḥ kāsamardarasaistathā // RCint_4.24 //
nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // RCint_4.25 //
dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /
trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ // RCint_4.26 //
mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ // RCint_4.27 //
dadhnā ghṛtena madhunā svacchayā sitayā tathā /
ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // RCint_4.28 //
sarvarogaharaṃ vyoma jāyate yogavāhakam /
kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // RCint_4.29 //
vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /

<abhra:: māraṇa (?)>
rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // RCint_4.30 //

<abhra:: bhasman:: formulations>
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet // RCint_4.31 //

<abhra:: bhasman:: formulations>
triphalotthakaṣāyasya palānyādāya ṣoḍaśa /
goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa // RCint_4.32 //
ekīkṛtya lohapātre pācayenmṛdunāgninā /
drave jīrṇe samādāya sarvarogeṣu yojayet // RCint_4.33 //

<??>
aruṇasya punar amṛtīkaraṇena guṇavṛddhivarṇahānastaḥ // RCint_4.34 //
atha prasaṅgāddrutayo likhyante // RCint_4.35 //

<abhra:: druti>
agastipuṣpaniryāsairmarditaḥ sūraṇodare /
goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // RCint_4.36 //

<abhra:: druti>
svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /
pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // RCint_4.37 //

<abhra:: druti>
nijarasabahuparibhāvitasuradālīcūrṇavāpena /
dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // RCint_4.38 //

<abhra:: sattva:: druti>
nijarasaśataparibhāvitakañcukikandotthaparivāpāt /
drutamāste'bhrakasattvaṃ tathaiva sarvāṇi lohāni // RCint_4.39 //

<druti:: melāpana>
kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /
soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // RCint_4.40 //

<jewels:: druti>
muktāphalāni saptāhaṃ vetasāmlena bhāvayet /
jambīrodaramadhye tu dhānyarāśau nidhāpayet // RCint_4.41 //
puṭapākena taccūrṇaṃ dravate salilaṃ yathā /
kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // RCint_4.42 //

<abhra (?):: sattva:: pātana>
guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
ūrṇā sarjarasaścaiva kṣudramīnasamanvitam // RCint_4.43 //
etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // RCint_4.44 //
pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /
anyāni yānyasādhyāni vyomasattvasya kā kathā // RCint_4.45 //

___________________________________________________________________________


RCint, 5
<gandhaka:: śodhana (mechanical)>
ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /
dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // RCint_5.1 //

<sulfur:: śodhana>
gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /

<sulfur:: śodhana>
athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt // RCint_5.2 //
gandhakamatra navanītākhyamupādeyam // RCint_5.3 //

<sulfur:: śodhana>
lauhapātre vinikṣipya ghṛtam agnau pratāpayet /
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // RCint_5.4 //
vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet // RCint_5.5 //

<sulfur:: removal of "smell">
gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
mardayenmātuluṅgāmlai ruvutailena bhāvayet /
cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // RCint_5.6 //
vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /
tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ // RCint_5.7 //
paścācca pātayetprājño jale traiphalasambhave /
jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ // RCint_5.8 //

<sulfur:: removal of "smell">
devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // RCint_5.9 //
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ // RCint_5.10 //
dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /
śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī // RCint_5.11 //
kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī /
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // RCint_5.12 //
anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /
trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // RCint_5.13 //

<gandhataila>
arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet // RCint_5.14 //
tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /
tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // RCint_5.15 //

<gandhataila>
āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /
tajjātadadhijaṃ sarpirgandhatailaṃ niyacchati // RCint_5.16 //
<gandhataila:: medic. properties>
gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /
anena piṇḍikā kāryā rasendrasyoktakarmasu // RCint_5.17 //

<sulfur:: bandhana>
śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /
svinnakhalve vinikṣipya devadālīrasaplutam /
mardayecca karāṅgulyā gandhabandhaḥ prajāyate // RCint_5.18 //

<sulfur:: piṣṭī>
bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /
mardayedghṛtayogena jāyate gandhapiṣṭikā // RCint_5.19 //

<sulfur:: bandhana>
aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /
viṣatailādinā mardyo gandhabandhaḥ prajāyate // RCint_5.20 //
<sulfur:: piṣṭī>
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // RCint_5.21 //
phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // RCint_5.22 //

<sulfur:: śuddha:: medic. properties>
śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // RCint_5.23 //

___________________________________________________________________________


RCint, 6
athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // RCint_6.1 //
rasībhavanti lohāni mṛtāni suravandite /
vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // RCint_6.2 //

<metals:: śodhana>
svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /
niṣiñcettaptatailāni taile takre gavāṃ jale // RCint_6.3 //
kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // RCint_6.4 //

<metals:: śodhana>
taptāni sarvalohāni kadalīmūlavāriṇi /
saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // RCint_6.5 //

<lead, tin:: śodhana>
nāgavaṅgau prataptau ca gālitau tau niṣecayet /
saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā // RCint_6.6 //

<gold:: śodhana>
varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /
viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // RCint_6.7 //

<gold:: śodhana>
valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /
ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // RCint_6.8 //
piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /

<silver:: śodhana>
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // RCint_6.9 //

<tāmra:: śodhana>
snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /
liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /
vārān dvādaśa tacchudhyellepāttāpācca secanāt // RCint_6.10 //

<copper:: śodhana>
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // RCint_6.11 //

<rājarīti, bronze:: śodhana, māraṇa>
rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /
tāmravanmārayeccāpi tāmravacca tayorguṇāḥ // RCint_6.12 //

<bronze, brass, lead, tin:: śodhana>
ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /
nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ // RCint_6.13 //

<iron:: śodhana:: adri>
triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
tatkvāthe pādaśeṣe tu lohasya palapañcakam // RCint_6.14 //
kṛtvā patrāṇi taptāni saptavārānniṣecayet /
evaṃ pralīyate doṣo girijo lohasambhavaḥ // RCint_6.15 //

<iron:: śodhana>
tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /
prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ // RCint_6.16 //

<iron:: śodhana>
sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // RCint_6.17 //

<divers sattvas:: śodhana>
khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /
rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /
dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ // RCint_6.18 //
siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /
lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // RCint_6.19 //

<saptadhātu:: māraṇa>
śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā // RCint_6.20 //

<saptadhātu:: māraṇa>
rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /
mriyante sikatāyantre gandhakairamṛtādhikāḥ // RCint_6.21 //
gandhair ekadvitrivārān pacyante phaladarśanāt /
ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // RCint_6.22 //

<gold:: māraṇa>
samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // RCint_6.23 //

<gold:: māraṇa, removal of nāga>
hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /
lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // RCint_6.24 //

<gold:: māraṇa>
śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // RCint_6.25 //
triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // RCint_6.26 //

<gold:: māraṇa>
svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /
kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // RCint_6.27 //
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /
gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ // RCint_6.28 //

<silver:: māraṇa>
vidhāya piṣṭiṃ sūtena rajatasyātha melayet /
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // RCint_6.29 //
sūtena samenetyarthaḥ /
atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ // RCint_6.30 //

<copper:: māraṇa>
gandhena tāmratulyena hyamlapiṣṭena lepayet /
kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // RCint_6.31 //
uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /
pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // RCint_6.32 //
mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /
sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // RCint_6.33 //

<copper:: māraṇa>
tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // RCint_6.34 //
tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // RCint_6.35 //
nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet /
sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // RCint_6.36 //
haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /
pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /
caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // RCint_6.37 //
na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
ekatvena śarīrasya bandho bhavati dehinaḥ // RCint_6.38 //
capalena vinā lauhaṃ yaḥ karoti pumāniha /
udare tasya kiṭṭāni jāyante nātra saṃśayaḥ // RCint_6.39 //
vastutastu prāśastyāya rasayogo rasābhrayogaśca /
anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ // RCint_6.40 //

<remedy against vomit>
amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /
pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // RCint_6.41 //
sūraṇapakṣe bṛhatpuṭapradānam /

<copper:: māraṇa>
jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // RCint_6.42 //

<copper:: mṛtottha:: māraṇa (= repeated māraṇa)>
mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /
mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // RCint_6.43 //

<copper:: māraṇa>
rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /
vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape // RCint_6.44 //

<gold:: production:: from copper>
ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // RCint_6.45 //

<??>
śaśihāṭakahelidalaṃ rasabalitamekamarditaṃ balinā /
iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu // RCint_6.46 //

<mākṣika:: sattva:: māraṇa>
mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat // RCint_6.47 //

<tin:: māraṇa>
vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /
dravībhūte punastasmin cūrṇānyetāni dāpayet // RCint_6.48 //
prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam // RCint_6.49 //
aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ // RCint_6.50 //

<lead:: māraṇa>
nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // RCint_6.51 //

<sindūra:: production>
bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /
tatra savidrute nāge vāsāpāmārgasambhavam // RCint_6.52 //
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan // RCint_6.53 //
tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /
evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam // RCint_6.54 //

<iron:: māraṇam>
lauhaṃ patrasatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // RCint_6.55 //
atra matsyākṣī machechī /
prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // RCint_6.56 //

<iron:: māraṇa>
pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /
mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // RCint_6.57 //
puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
triphalādir amṛtasāralauhe vakṣyate // RCint_6.58 //

<iron:: māraṇa:: vāritara>
sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // RCint_6.59 //
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /
gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ // RCint_6.60 //
yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /
dattvopari śarāvaṃ tu tridinānte samuddharet // RCint_6.61 //
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet // RCint_6.62 //

<iron:: checking the vāritara state>
sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // RCint_6.63 //

<mitrapañcaka>
madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
mitrapañcakametattu gaṇitaṃ dhātumelane // RCint_6.64 //

<iron:: mṛta:: checking the mṛta-state>
madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /
ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /
tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // RCint_6.65 //

<iron:: māraṇa:: nirutthāna>
gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /
dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ // RCint_6.66 //
yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /
tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // RCint_6.67 //

<kiṭṭa (rust!):: age => quality>
śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // RCint_6.68 //

<maṇḍūra:: production>
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // RCint_6.69 //
cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // RCint_6.70 //

<svarṇa, rūpya>
āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /
bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
gāṅgeyaṃ cātha rūpyaṃ gadaham ajarākāri mehāpahāri /
kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // RCint_6.71 //

<gold:: medic. properties>
madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /
sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // RCint_6.72 //
alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /
āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // RCint_6.73 //
sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /
karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet // RCint_6.74 //
śilājatuprayogaiśca tāpyasūtakayostathā /
anyai rasāyanaiścāpi prayogo hemna uttamaḥ // RCint_6.75 //
tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /
viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt // RCint_6.76 //
madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /
prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // RCint_6.77 //
medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /
śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ // RCint_6.78 //

<copper:: medic. properties>
gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /
plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // RCint_6.79 //

<pittala, kāṃsya>
rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam // RCint_6.80 //

<tin:: medic. properties>
vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // RCint_6.81 //

<lead:: medic. properties>
daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /
rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // RCint_6.82 //
tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /
tārasya rañjako nāgo vātapittakaphāpahaḥ // RCint_6.83 //

<iron:: medic. properties>
āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /
ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // RCint_6.84 //

<iron:: Reihenfolge der Gṃte>
sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ /
kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā // RCint_6.85 //
vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam // RCint_6.86 //
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam // RCint_6.87 //

___________________________________________________________________________


RCint, 7
atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // RCint_7.1 //
viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // RCint_7.2 //
tatkhalvaṣṭādaśaprakāraṃ bhavati /
yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // RCint_7.3 //

<saktuka>
citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /
saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // RCint_7.4 //

<mustaka>
hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /

<kaurma, dārvīka>
kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // RCint_7.5 //

<sārṣapa>
jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam /
sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ // RCint_7.6 //

<saikata>
jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // RCint_7.7 //

<vatsanābha>
yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // RCint_7.8 //
āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /
prayojyo rogaharaṇe jāraṇāyāṃ rasāyane // RCint_7.9 //

<śvetaśṛṅgī>
gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // RCint_7.10 //
etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // RCint_7.11 //
kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // RCint_7.12 //

<kālakūṭa>
vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // RCint_7.13 //

<meṣaśṛṅgī>
meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /

<dardura>
dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // RCint_7.14 //

<halāhala>
antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam /

<karkoṭa>
karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // RCint_7.15 //

<hāridra>
haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /
kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ // RCint_7.16 //

<raktaśṛṅgī>
gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
kando laghur gostanavad raktaśṛṅgīti tadviṣam // RCint_7.17 //

<kesara>
śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /

<yamadaṃṣṭrā>
śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate // RCint_7.18 //
rasavāde dhātuvāde viṣavāde kvacitkvacit /
daśaitāni prayujyante na bhaiṣajye rasāyane // RCint_7.19 //
uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /
avyāhataṃ viṣaharairvātādibhir aśoṣitam // RCint_7.20 //
<poison:: śodhana>
viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /
tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // RCint_7.21 //
śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
prayogeṣu prayuñjīta bhāgamānena tadviṣam // RCint_7.22 //

<poison:: śuddha:: storage>
raktasarṣapatailena lipte vāsasi dhārayet /
viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // RCint_7.23 //

<poison:: māraṇa>
samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /
yojayet sarvarogeṣu na vikāraṃ karoti tat // RCint_7.24 //

<poison:: subtypes:: color, caste>
śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // RCint_7.25 //
sarvarogaharo vipraḥ kṣatriyo rasavādakṛt /
vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ // RCint_7.26 //
brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ // RCint_7.27 //
śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet /
caturmāse haredrogān kuṣṭhalūtādikānapi // RCint_7.28 //

<poison:: quantities>
yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /
sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet // RCint_7.29 //
prathame sārṣapī mātrā dvitīye sarṣapadvayam /
tṛtīye ca caturthe ca pañcame divase tathā // RCint_7.30 //
ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // RCint_7.31 //

<poison:: rules for consume>
kramahānyā tathā deyaṃ dvitīye saptake viṣam /
yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // RCint_7.32 //
vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // RCint_7.33 //
aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // RCint_7.34 //
dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
kṣīrāśini prayoktavyaṃ rasāyanarate nare // RCint_7.35 //
brahmacaryapradhānaṃ hi viṣakalpe samācaret /
pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // RCint_7.36 //

<poison:: 8 vegas>
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // RCint_7.37 //
saṃtāpaḥ prathame vege dvitīye vepathurbhavet /
vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // RCint_7.38 //
phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /
jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // RCint_7.39 //

<poison:: healing the vegas>
viṣavegāniti jñātvā mantratantrairvināśayet // RCint_7.40 //
atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā // RCint_7.41 //
tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /
viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // RCint_7.42 //
viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // RCint_7.43 //
putrajīvakamajjā vā pīto nimbukavāriṇā /
viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // RCint_7.44 //
na krodhite na pittārte na klībe rājayakṣmaṇi /
kṣuttṛṣṇāśramagharmādhvasevini kṣayarogiṇi /
garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // RCint_7.45 //
na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // RCint_7.46 //

<poison:: subtypes>
kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ /
hālāhalo brahmaputro hāridraḥ saktukastathā /
saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // RCint_7.47 //

<upaviṣa>
arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /
guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // RCint_7.48 //

<mercury:: pakṣacheda:: by poison>
etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate /
mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // RCint_7.49 //

<vajra:: subtypes:: colour>
śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // RCint_7.50 //

<vajra:: puṃvajra>
vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ /
puruṣāste samākhyātā rekhābinduvivarjitāḥ // RCint_7.51 //

<vajra:: strīvajra>
rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // RCint_7.52 //

<vajra:: napuṃsaka>
trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // RCint_7.53 //

<vajra:: properties of genders>
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // RCint_7.54 //
vipro rasāyane proktaḥ kṣatriyo roganāśane /
vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // RCint_7.55 //
strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // RCint_7.56 //

<vajra:: śodhana>
vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /
hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // RCint_7.57 //

<vajra:: māraṇam>
trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /
munisaṃkhyair gajapuṭairmriyate hyavicāritam // RCint_7.58 //

<vajra:: māraṇa>
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /
sa bhīto mūtrayettatra tanmūtre vajramāvapet /
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // RCint_7.59 //

<vajra:: māraṇa>
hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /
taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // RCint_7.60 //

<vajra:: bhasman:: use>
rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
bhasmībhāvagataṃ yuktyā vajravat kurute tanum // RCint_7.61 //

<vaikrānta:: śodhana>
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /

<vaikrānta:: phys. properties>
vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // RCint_7.62 //

<vaikrānta:: māraṇa>
hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /
pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ // RCint_7.63 //
kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /

<vaikrānta:: substitute for vajra>
bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // RCint_7.64 //

<navaratnāni>
puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam /
vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /
etāni navaratnāni sadṛśāni sudhārasaiḥ // RCint_7.65 //

<jewels:: śodhana>
svedayeddolikāyantre jayantyā svarasena ca /
maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // RCint_7.66 //

<jewels:: special śodhana>
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // RCint_7.67 //
puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // RCint_7.68 //
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /

<jewels:: śodhana:: imparts additional qualities>
muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ // RCint_7.69 //

<dhātu, uparasa:: śodhana>
amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // RCint_7.70 //

<jewels:: māraṇa>
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // RCint_7.71 //

<jewels:: māraṇa>
kumāryā taṇḍulīyena stanyena ca niṣecayet /
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ // RCint_7.72 //
mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // RCint_7.73 //

<jewels:: śodhana, māraṇa>
vajravat sarvaratnāni śodhayenmārayet tathā // RCint_7.74 //

<haritāla:: śodhana>
tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // RCint_7.75 //
tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // RCint_7.76 //

<haritāla:: śuddha:: medic. properties>
sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // RCint_7.77 //

<haritāla:: sattva:: pātanam>
lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /
tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet /
puṭetpātālayantreṇa sattvaṃ patati niścitam // RCint_7.78 //

<haritāla:: sattva:: pātana>
jaipālasattvavātāribījamiśraṃ ca tālakam /
kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // RCint_7.79 //

<indusundarī>
bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /
guṭikā gurumārgeṇa dhmātā syād indusundarī // RCint_7.80 //

<??>
hiṅgulasya ca dārasya tālakādeśca bandhane /
lauhapattryā bahirlepo bhaktāṅgārarasena ca // RCint_7.81 //

<manaḥśilā:: sattva:: pātana>
tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // RCint_7.82 //

<tuttha:: sattva:: pātana>
tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // RCint_7.83 //

<mākṣika:: sattva:: pātana>
ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /
saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /
dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // RCint_7.84 //

<mahārasa:: sattva:: pātana>
evaṃ tālaśilādhātur vimalākharparādayaḥ /
muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // RCint_7.85 //

<kāsīsa:: sattvapātana (?), mṛdūkaraṇa (?)>
śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /
mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ // RCint_7.86 //
<mākṣika:: sattva:: pātana>
samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /
ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /
andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // RCint_7.87 //

<guṭī aus versch. Stoffen -> varṇotkarṣa (Goldherstellung)>
bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /
guṭī bhavati pītābhā varṇotkarṣavidhāyinī // RCint_7.88 //

<guṭī:: for varṇotkarṣa>
tāpyasya khaṇḍakānsapta dahennāgamṛdantare /
dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat // RCint_7.89 //

<bhūnāga:: sattva:: pātana>
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam // RCint_7.90 //
malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /
āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt // RCint_7.91 //
muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /
naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // RCint_7.92 //

<bhūnāga:: sattva:: pātana>
kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /
bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ // RCint_7.93 //
yatroparasabhāgo'sti rase tatsattvayojanam /
kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // RCint_7.94 //

<manaḥśilā:: śodhanam>
jayantikādrave dolāyantre śudhyenmanaḥśilā /
dinamekamajāmūtre bhṛṅgarājarase'pi vā // RCint_7.95 //

<manaḥśilā:: śuddha:: medic. properties>
śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā // RCint_7.96 //

<manaḥśilā:: removes kālimā>
kūpikādau parīpākātsvarṇasya kālimāpahā /

<manaḥśilā:: drāvaṇa>
kaṭutaile śilācampakadalyantaḥ saratyapi // RCint_7.97 //

<rasaka:: śodhanam>
naramūtre ca gomūtre jalāmle vā sasaindhave /
saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // RCint_7.98 //

<tuttha:: śodhana>
ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // RCint_7.99 //
viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /
ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /
tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // RCint_7.100 //

<tuttha:: śuddha:: bodily reaction>
vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // RCint_7.101 //

<tuttha:: śuddha:: medic. properties>
lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // RCint_7.102 //

<mākṣika:: śodhana>
agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // RCint_7.103 //

<mākṣika:: śodhana>
sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
mātuluṅgarasairvāpi jambīrotthadraveṇa vā // RCint_7.104 //
kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // RCint_7.105 //

<mākṣika:: māraṇa>
mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
urūvūkasya tailena tataḥ kuryātsucakrikām // RCint_7.106 //
śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /
sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ // RCint_7.107 //

<mākṣika:: mṛta:: medic. properties>
mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // RCint_7.108 //

<vimala:: śodhana>
jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // RCint_7.109 //

<kāsīsa:: śodhana>
sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // RCint_7.110 //

<kāsīsa:: śuddha:: medic. properties>
kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /
pittāpasmāraśamanaṃ rasavad guṇakārakam // RCint_7.111 //

<kānta:: śodhanam>
lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
amlavargayutenādau dine gharme vibhāvayet // RCint_7.112 //
taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
kāntapāṣāṇaśuddhau tu rasakarma samācaret // RCint_7.113 //

<money cowrie:: phys. properties>
pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /

<money cowrie:: optimal weight>
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // RCint_7.114 //

<money cowrie:: śodhana>
varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt // RCint_7.115 //

<money cowrie:: śuddha:: medic. properties>
pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /
kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /
rasendrajāraṇe proktā viḍadravyeṣu śasyate // RCint_7.116 //

<darada:: śodhanam>
meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /
saptavāraṃ prayatnena śuddhimāyāti niścitam // RCint_7.117 //

<darada:: śuddha:: medic. properties>
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam // RCint_7.118 //

<śodhana of diff. substances>
sauvīraṃ ṭaṅkaṇaṃ śaṅkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā /
ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // RCint_7.119 //

<kāsīsa:: śodhana>
jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi // RCint_7.120 //

<srotoñjana:: śodhanam>
srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /
vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // RCint_7.121 //

<nīlāñjana:: śodhana>
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet // RCint_7.122 //

<extraction of oil from seeds>
supakvabhānupatrāṇāṃ rasamādāya dhārayet /
samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // RCint_7.123 //

___________________________________________________________________________


RCint, 8
athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // RCint_8.1 //
tatraślokacatuṣṭayaṃ prāgadhigantavyam // RCint_8.2 //
sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ // RCint_8.3 //
mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /
mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // RCint_8.4 //
valmīkakūpatarutalarathyādevālayaśmaśāneṣu /
jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // RCint_8.5 //
kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
yojyāni hi prayoge rasoparasalohacūrṇāni // RCint_8.6 //
sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // RCint_8.7 //

<antardhūma (?)>
adhastāpa uparyāpo madhye pāradagandhakau /
yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // RCint_8.8 //
yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // RCint_8.9 //
same gandhe tu rogaghno dviguṇe rājayakṣmanut /
jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // RCint_8.10 //
caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet // RCint_8.11 //
ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // RCint_8.12 //

<medicine:: storage>
vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // RCint_8.13 //
amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // RCint_8.14 //

<gandhāmṛta>
bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /
ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // RCint_8.15 //
niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vimardayet // RCint_8.16 //
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // RCint_8.17 //

<hemasundararasaḥ>
mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /
kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake // RCint_8.18 //
lohayen māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /
vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /
anupānaṃ lihennityaṃ syādraso hemasundaraḥ // RCint_8.19 //

<candrodayarasaḥ>
palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /
śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ // RCint_8.20 //
tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /
pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // RCint_8.21 //
saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ // RCint_8.22 //
candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe // RCint_8.23 //
śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni /
māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // RCint_8.24 //
ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
mānahāniṃ karotyeṣa pramadānāṃ suniścitam // RCint_8.25 //
kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
na vikārāya bhavati sādhakendrasya vatsarāt // RCint_8.26 //
yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām /
tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // RCint_8.27 //
valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /
samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ /
gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // RCint_8.28 //

<mṛtyuñjayarasaḥ>
baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
trighasraṃ luṅgāmbholavakadalitaḥ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // RCint_8.29 //
jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // RCint_8.30 //

<gandhadāha>
piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // RCint_8.31 //

<ānandasūtarasaḥ>
śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /
dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // RCint_8.32 //
tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // RCint_8.33 //
ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // RCint_8.34 //
tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /
ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // RCint_8.35 //
rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /
kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // RCint_8.36 //

<arkānaleśvararasaḥ>
mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /
rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // RCint_8.37 //
dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /

<ravicandreśvararasaḥ>
rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // RCint_8.38 //
tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /
rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // RCint_8.39 //

<prāṇikalpadrumaguṭī>
sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /
golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // RCint_8.40 //
śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /
baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // RCint_8.41 //
vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /
yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // RCint_8.42 //
lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // RCint_8.43 //
bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // RCint_8.44 //
yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // RCint_8.45 //
ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /

<rasaśārdūlarasaḥ>
rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet // RCint_8.46 //
brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā /
nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // RCint_8.47 //
āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /
guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet /
rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // RCint_8.48 //

<trinetrarasaḥ>
rasagandhakatāmrāṇi sindhuvārarasaudanam /
mardayedātape paścādvālukāyantramadhyagam // RCint_8.49 //
ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /
tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // RCint_8.50 //
dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /
raso'yaṃ hematārābhyām api sidhyati kanyayā // RCint_8.51 //

<amṛtārṇavarasaḥ>
sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /
meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // RCint_8.52 //
bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak // RCint_8.53 //
sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // RCint_8.54 //
brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // RCint_8.55 //

<ratneśvararasaḥ>
ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /
mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // RCint_8.56 //
ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /
hemno 'ntaryojito hyeṣo hematāṃ pratipadyate // RCint_8.57 //
śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /
varṇahrāse tu tāpyena kārayedvarṇamuttamam // RCint_8.58 //

<durnāmāri>
praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram /
jīvitārogyamanvicchannārado'pṛcchadīśvaram // RCint_8.59 //
sukhopāyena he nātha śastrakṣārāgnibhirvinā /
durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi // RCint_8.60 //
tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /
arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // RCint_8.61 //
pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /
kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // RCint_8.62 //
pattūramūlakalkena svarasena dahettataḥ /
vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // RCint_8.63 //
jvālā ca tasya roddhavyā triphalāyā rasena ca /
tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // RCint_8.64 //
triphalāyā rase pūte tadākṛṣya tu nirvapet /
na samyaggalitaṃ yattu tenaiva vidhinā punaḥ // RCint_8.65 //
dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /
yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat // RCint_8.66 //
māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /
tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane // RCint_8.67 //
lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /
kṛtvā lohamaye pātre sārdre vā liptarandhake // RCint_8.68 //
rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // RCint_8.69 //
triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān /
mānakandakabhallātavahnīnāṃ sūraṇasya ca // RCint_8.70 //
hastikarṇapalāśasya kuliśasya tathaiva ca /
puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // RCint_8.71 //
tanmānaṃ triphalāyāśca palenādhikam āharet /
aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // RCint_8.72 //
aṣṭau palāni dattvā tu sarpiṣo lohabhājane /
tāmre vā lohadarvyā tu cālayed vidhipūrvakam // RCint_8.73 //
tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // RCint_8.74 //
ārabheta vidhānena kṛtakautukamaṅgalaḥ /
ghṛtabhrāmarasaṃyuktaṃ lihed ā raktikaṃ kramāt // RCint_8.75 //
vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /
gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // RCint_8.76 //
sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /
hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // RCint_8.77 //
gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
pariṇāmabhavaṃ śūlaṃ pramehamapabāhukam // RCint_8.78 //
śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ /
balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam // RCint_8.79 //
śarīralāghavakaramārogyaṃ puṣṭivardhanam /
āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā // RCint_8.80 //
saśrīkaputrajananaṃ valīpalitanāśanam /
durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /
nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā // RCint_8.81 //
saukumāryālpakāyatve madyasevāṃ samācaret /
jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // RCint_8.82 //
lāvatittirivartīramayūraśaśakādayaḥ /
caṭakaḥ kalaviṅkaśca vartako haritālakaḥ // RCint_8.83 //
śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /
pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // RCint_8.84 //
madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ /
matsyarājā ime proktā hitamatsyeṣu yojayet // RCint_8.85 //
praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam /
pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam // RCint_8.86 //
vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām /
nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam // RCint_8.87 //
śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /
jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /
hitānyetāni vasūni lohametatsamaśnatām // RCint_8.88 //
nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /
jambīraṃ bījapūraṃ ca tintiḍīkaramardakam // RCint_8.89 //
ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam /
haṃsasārasadātyūhacāṣakrauñcabalākikāḥ // RCint_8.90 //
māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam /
kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ // RCint_8.91 //
kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā /
vidalāni ca sarvāṇi kakārādīṃśca varjayet // RCint_8.92 //
śaṅkareṇa samākhyāto yakṣarājānukampayā /
jagatāmupakārāya durnāmārirayaṃ dhruvam // RCint_8.93 //
sthānādapaiti meruśca pṛthvī paryeti vāyunā /
patanti candratārāśca mithyā cedahamabruvam // RCint_8.94 //
brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
varjanīyā vidagdhena bhaiṣajyagurunindakāḥ // RCint_8.95 //

<iron:: doṣa:: removal>
munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // RCint_8.96 //
kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /
kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // RCint_8.97 //
jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ // RCint_8.98 //

<siddhasāra>
pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /
trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam // RCint_8.99 //
āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye /
bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet // RCint_8.100 //
raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // RCint_8.101 //
kāle malapravṛttirlāghavamudare viśuddhir udgāre /
aṅgeṣu nāvasādo manaḥprasādo'sya paripāke // RCint_8.102 //
nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // RCint_8.103 //
mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /
subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // RCint_8.104 //
tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /
lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // RCint_8.105 //
māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // RCint_8.106 //
sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /
pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // RCint_8.107 //
saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // RCint_8.108 //
tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // RCint_8.109 //
pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // RCint_8.110 //
tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // RCint_8.111 //
pākārthamaśmasāre pañcapalādau trayodaśapalānte /
dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // RCint_8.112 //
pañcapalādirmātrā tadabhāve tadanusārato grāhyam /
caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // RCint_8.113 //

<iron:: prakṣepacūrṇa>
triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /
jātīphalasya jātīkoṣailākaṅkolalavaṅgānām /
sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // RCint_8.114 //
triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /
kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /
kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ // RCint_8.115 //
kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ // RCint_8.116 //
dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // RCint_8.117 //
yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // RCint_8.118 //
evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /
sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // RCint_8.119 //

<lauhamāraṇam>
kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /
yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // RCint_8.120 //
samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /
vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // RCint_8.121 //
dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // RCint_8.122 //
saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /
ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt // RCint_8.123 //

<??>
tadanu kuṭhāracchinnātriphalāgirikarṇikāsthisaṃhāraiḥ /
karikarṇacchadamūlaśatāvarīkeśarājākhyaiḥ // RCint_8.124 //
śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa // RCint_8.125 //
cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
kuśalādhmāpitabhastrānavaratamuktena pavanena // RCint_8.126 //

<??>
vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /
mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // RCint_8.127 //

<drugs:: lose potency by impurities>
dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /
maladhūlimat sarvaṃ sarvatra vivarjayettasmāt // RCint_8.128 //

<metals:: method for melting>
sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ // RCint_8.129 //

<nirvāpaṇa:: method>
talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca // RCint_8.130 //

<iron/metals:: parīkṣā:: unmeltable>
yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat // RCint_8.131 //

<jāraṇā (?):: => kṣālana>
tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /
dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya // RCint_8.132 //
tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /
lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // RCint_8.133 //

<sthālīpāka>
atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
prathamaṃ sthālīpākaṃ dadyād ā tatkṣayāt tadanu // RCint_8.134 //
gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā // RCint_8.135 //

<puṭapāka>
hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca // RCint_8.136 //
antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya /
paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // RCint_8.137 //
triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
bhallātakakarikarṇacchadamūlapunarnavāsvarasaiḥ // RCint_8.138 //
kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /
tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // RCint_8.139 //
tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /
kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // RCint_8.140 //
evaṃ navabhiramībhir meṣajarājaiḥ pacettu puṭapākam /
pratyekamekamebhirmilitairvā tricaturān vārān // RCint_8.141 //

<puṭapāka:: grinding after each ~>
prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /
tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // RCint_8.142 //
tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /
yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // RCint_8.143 //
puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt /
kathitamapi heyam auṣadham ucitam upādeyam anyad api // RCint_8.144 //
abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /
lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ // RCint_8.145 //

<lauhapāka (heating/melting iron)>
lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /
tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // RCint_8.146 //
nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // RCint_8.147 //

<pāka (melting, heating):: three grades>
mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /
pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ // RCint_8.148 //

<pāka:: detecting the intensity>
abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /
ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // RCint_8.149 //
anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate /
mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // RCint_8.150 //
trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam // RCint_8.151 //

<prakṣepa>
vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /
viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // RCint_8.152 //
yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /
cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // RCint_8.153 //

<iron:: molten:: storage>
pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /
godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // RCint_8.154 //
yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin /
bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // RCint_8.155 //

<iron:: snehana>
ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /
etattato guṇottaramityamunā snehanīyaṃ tat // RCint_8.156 //

<iron:: sevana>
atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /
kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ // RCint_8.157 //
athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // RCint_8.158 //
prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /
tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // RCint_8.159 //
idam āpyāyakam idam atipittanud idameva kāntibalajananam /
stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam // RCint_8.160 //

<abhra:: śodhana:: niścandrika>
kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // RCint_8.161 //
bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /
maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // RCint_8.162 //
uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /
akṣodātyantāmlasvacchajalena prayatnena // RCint_8.163 //
maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /
sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ // RCint_8.164 //
arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
tāvaddahenna yāvannīlo'gnirdṛśyate suciram // RCint_8.165 //
nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt // RCint_8.166 //

<siddhalauhasevana>
nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /
suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // RCint_8.167 //
daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ /
idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat // RCint_8.168 //
samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // RCint_8.169 //
bandhaṃ gṛhṇāti yathā madhvapṛthaktvena paṅkamaviśiṃṣat /
idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // RCint_8.170 //
svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /
sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa // RCint_8.171 //
oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /
oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
oṃ amṛte hūm /
jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat // RCint_8.172 //
ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // RCint_8.173 //
nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet // RCint_8.174 //
atyantavātaśītātapayānasnānavegarodhādīn /
jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // RCint_8.175 //
vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /
tatkṣaṇavināśahetūn maithunakopaśramān dūre // RCint_8.176 //
aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ chaḍu prathatām /
ārtirbhavatu navāntre kūjati bhoktavyamavyājam // RCint_8.177 //
prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /
ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // RCint_8.178 //
uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /
anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ // RCint_8.179 //
māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /
madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ // RCint_8.180 //
śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /
anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // RCint_8.181 //
kebukatālakarīrān vārtākupaṭolaphaladalasametān /
mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān // RCint_8.182 //
śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // RCint_8.183 //
taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya /
anupītamambu yadvā komalaśasyasya nārikelasya // RCint_8.184 //
yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // RCint_8.185 //
trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam // RCint_8.186 //
ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /
raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // RCint_8.187 //
vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam /
tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // RCint_8.188 //
teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /
sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // RCint_8.189 //
evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /
saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // RCint_8.190 //
āryābhir iha navatyā saptavidhibhir yathāvad ākhyātam /
amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam // RCint_8.191 //
muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /
nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // RCint_8.192 //

<tāmrayoga>
kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // RCint_8.193 //
bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /
śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram // RCint_8.194 //
madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // RCint_8.195 //
dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // RCint_8.196 //

<tāmrayoga (2)>
rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /
pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // RCint_8.197 //
pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /
ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne // RCint_8.198 //
yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // RCint_8.199 //
hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /
tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // RCint_8.200 //
recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau // RCint_8.201 //
etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // RCint_8.202 //
śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /
rasāyanaṃ mahadetatparihāro niyamato nātra // RCint_8.203 //

<lakṣmīvilāsarasaḥ>
palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /
karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā // RCint_8.204 //
vṛddhadārakabījaṃ ca bījamunmattakasya ca /
trailokyavijayābījaṃ vidārīkandam eva ca // RCint_8.205 //
nārāyaṇī tathā nāgabalā cātibalā tathā /
bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca // RCint_8.206 //
eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // RCint_8.207 //
nihanti sannipātotthān gadān ghorān sudāruṇān /
vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // RCint_8.208 //
kuṣṭhamaṣṭādaśavidhaṃ pramehān viṃśatiṃ tathā /
nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram // RCint_8.209 //
ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /
galaśothamantravṛddhimatisāraṃ sudāruṇam // RCint_8.210 //
kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca /
āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham // RCint_8.211 //
udaraṃ karṇanāsākṣimukhavaijātyameva ca /
sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // RCint_8.212 //
vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /
anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // RCint_8.213 //
vāritakrasurāsīdhusevanāt kāmarūpadhṛk /
vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // RCint_8.214 //
na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ // RCint_8.215 //
dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
proktaḥ prayogarājo'yaṃ nāradena mahātmanā // RCint_8.216 //
raso lakṣmīvilāsastu vāsudevo jagadgurau /
abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // RCint_8.217 //

<śilājatu:: origin>
hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu // RCint_8.218 //

<śilājatu:: medic. properties>
anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu /
nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /
hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // RCint_8.219 //

<śilājatu:: from gold:: medic./phys. properties>
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // RCint_8.220 //

<śilājatu:: from silver:: medic./phys. properties>
rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /

<śilājatu:: from copper:: medic./phys. properties>
tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ // RCint_8.221 //

<śilājatu:: from iron:: medic./phys. properties>
yastu guggulukābhāsastiktako lavaṇānvitaḥ /
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // RCint_8.222 //
gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /
rasāyanaprayogeṣu paścimastu viśiṣyate // RCint_8.223 //
yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
viśeṣeṇa praśasyante malā hemādidhātujāḥ // RCint_8.224 //

<śilājatu:: parīkṣā>
lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /
tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // RCint_8.225 //

<śilājatu:: śodhana>
malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet // RCint_8.226 //
vātapittakaphaghnaistu niryūhais tat subhāvitam /
vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // RCint_8.227 //
prakṣipyoddhṛtamāvānaṃ punastatprakṣipedrase /
koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // RCint_8.228 //

<śilājatu:: soaking>
tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // RCint_8.229 //

<śilājatu:: medic. properties>
pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /
tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // RCint_8.230 //
jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // RCint_8.231 //
prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
nirdiṣṭas trividhas tasya paro madhyo'varastathā // RCint_8.232 //

<śilājatu:: measure for medic. use>
mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // RCint_8.233 //

<śilājatu:: regulations/diet>
śilājatuprayogeṣu vidāhīni gurūṇi ca /
varjayet sarvakālaṃ ca kulatthān parivarjayet // RCint_8.234 //
payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // RCint_8.235 //

<kāmeśvaramodaka>
samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // RCint_8.236 //
bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /
śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // RCint_8.237 //
karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ // RCint_8.238 //
kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam // RCint_8.239 //
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // RCint_8.240 //

<cūrṇaratna>
vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /
vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // RCint_8.241 //

<śṛṅgārābhrarasaḥ>
śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam // RCint_8.242 //
māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /
pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // RCint_8.243 //
elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /
pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // RCint_8.244 //
pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // RCint_8.245 //
pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // RCint_8.246 //
bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // RCint_8.247 //

<jayāvaṭī>
viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /
caṇakābhā vaṭī kāryā syājjayā yogavāhikā // RCint_8.248 //

<trinetrarasaḥ>
ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ // RCint_8.249 //
uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /
dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ // RCint_8.250 //

<siddhayogeśvararasaḥ>
śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /
tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam // RCint_8.251 //
melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /
yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // RCint_8.252 //
ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /
tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // RCint_8.253 //
kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /
nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī // RCint_8.254 //
amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ /
eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak // RCint_8.255 //
tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ /
śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham // RCint_8.256 //
varāvyoṣāgniviśvailā jātīphalalavaṅgakam /
saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā // RCint_8.257 //
rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // RCint_8.258 //
vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /
tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // RCint_8.259 //
dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /
suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ // RCint_8.260 //

<palitaghnacūrṇam>
triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // RCint_8.261 //
etadaṣṭakamādāya pṛthak pañcapalonmitam /
miśrayitvā palāśasya sarvāṅgarasabhāvitam // RCint_8.262 //
mahākālajabījānāṃ bhāgatrayamathāharet /
bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // RCint_8.263 //
tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /
snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // RCint_8.264 //
liptvā tadāśu dhānye ca palalaughe nidhāpayet /
māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam // RCint_8.265 //
tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /
evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /
varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // RCint_8.266 //

<kāminīmadanidhūnanarasaḥ>
kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /
mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ // RCint_8.267 //
asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // RCint_8.268 //

<caturmukharasaḥ>
rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /
sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // RCint_8.269 //
triphalātulasībrāhmīrasaiścānu vimardayet /
eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam // RCint_8.270 //
saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /
etadrasāyanavaraṃ sarvarogeṣu yojayet // RCint_8.271 //
tadyathāgnibalaṃ khādedvalīpalitanāśanam /
pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam // RCint_8.272 //
kṣayamekādaśavidhaṃ kāsaṃ pañcavidhaṃ tathā /
kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān // RCint_8.273 //
śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
vraṇān sarvānāmavātaṃ visarpaṃ vidradhiṃ tathā // RCint_8.274 //
apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /
caturmukhena devena kṛṣṇātreyāya sūcitam // RCint_8.275 //

<gandhalauha>
gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // RCint_8.276 //

<siddhalakṣmīśvararasaḥ>
aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /
ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // RCint_8.277 //

<vahnisiddharasaḥ>
lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // RCint_8.278 //