Āryabhaṭa: Āryabhaṭīya

Header

This file is an html transformation of sa_AryabhaTa-AryabhaTIya.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: T. Hayashi

Contribution: T. Hayashi

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from aryabh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Aryabhatiya
====================================================
Digitalized by T. Hayashi, 18 June 1992.
Based on K.S. Shukla's edition, New Delhi: INSA 1976.
Revised 29 June 1993.
====================================================
Notation (local rule)
The symbol @ indicates a verb.

Revisions:


Text

daśa-gītikā-pāda

@praṇipatya %ekam anekam kam satyām devatām param brahma/
āryabhaṭas %trīṇi @gadati gaṇitam kāla-kriyām golam// AB_1.1

varga-akṣarāṇi varge avarge avarga-akṣarāṇi kāt $ṅmau $yas/
#kha-%dvi-%navake svarās %nava varge avarge %nava antya-varge vā// AB_1.2

yuga-ravi-bha-gaṇās $khyughṛ śaśi $cayagiyiṅuśuchlṛ ku $ṅiśibuṇḷṣkhṛ prāk/
śani $ḍhuṅvighva guru $khricyubha kuja $bhadlijhnukhṛ bhṛgu-budha-saurās// AB_1.3

candra-ucca $rjuṣkhidha budha $suguśithṛna bhṛgu $jaṣabikhuchṛ śeṣa arkās/
$buphinaca pāta-vilomās budha-ahni aja-arka-udayāt ca laṅkāyām// AB_1.4

ka-ahas manavas $ḍha manu-yugās $śkha gatās te ca manu-yugās $chnā ca/
kalpa-ādes yuga-#pādās $ga ca guru-divasāt ca bhāratāt pūrvam// AB_1.5

śaśi-rāśayas $ṭha cakram te aṃśa-kalā-yojanāni $yavaña-guṇās/
prāṇena @eti kalām bham kha-yuga-aṃśe graha-javas bha-$va-aṃśe arkas// AB_1.6

nṛ-$ṣi yojanam $ñilā bhū-vyāsas arka-indvor $ghriñā $giṇa $ka meros/
bhṛgu-guru-budha-śani-bhaumās śaśi-$ṅa-$ña-$ṇa-$na-$ma-aṃśakās sama-arka-samās// AB_1.7

$bha-apakramas graha-aṃśās śaśi-vikṣepas apamaṇḍalāt $jha-%ardham/
śani-guru-kuja $kha-$ka-$ga-%ardham bhṛgu-budha $kha $sca-aṅgulas $gha-hastas $nā// AB_1.8

budha-bhṛgu-kuja-guru-śani $na-$va-$rā-$ṣa-$ha @gatvā aṃśakān %prathama-pātās/
savitur amīṣām ca tathā $dvā-$ñakhi-$sā-$hdā-$hlya-$khicya manda-uccam// AB_1.9

$jha-%ardhāni manda-vṛttam śaśinas $cha $ga-$cha-$gha-$ḍha-$cha-$jha yathā uktebhyas/
$jhā-$gḍa-$glā-$rdha-$dḍa tathā śani-guru-kuja-bhṛgu-budha-ucca-śīghrebhyas// AB_1.10

mandāt $ṅa-$kha-$da-$ja-$ḍā vakriṇām %dvitīye pade %caturthe ca/
$jā-$ṇa-$kla-$chla-$jhna uccāt śīghrāt $giyiṅaśa ku-vāyu-kakṣyā-antyā// AB_1.11

$makhi $bhaki $phakhi $dhakhi $ṇakhi $ñakhi $ṅakhi $hasjha $skaki $kiṣga $śghaki $kighva/
$ghlaki $kigra $hakya $dhaki $kica $sga $jhaśa $ṅva $kla $pta $pha $cha kalā-%ardha-jyās// AB_1.12

%daśa-gītika-sūtram idam bhū-graha-caritam bha-pañjare @jñātvā/
graha-bha-gaṇa-paribhramaṇam sas @yāti @bhittvā param brahma// AB_1.13

gaṇita-pāda

brahma-ku-śaśi-budha-bhṛgu-ravi-kuja-guru-koṇa-bha-gaṇān @namas-kṛtya/
āryabhaṭas tu iha @nigadati kusuma-pure abhyarcitam jñānam// AB_2.1

%ekam %daśa ca %śatam ca %sahasram %ayuta-%niyute tathā %prayutam/
%koṭi-%arbudam ca %vṛndam sthānāt sthānam %daśa-guṇam @syāt// AB_2.2

vargas sama-%catur-aśras phalam ca sadṛśa-%dvayasya saṃvargas/
sadṛśa-%traya-saṃvargas ghanas tathā %dvādaśa-aśris @syāt// AB_2.3

bhāgam @haret avargān nityam %dvi-guṇena varga-mūlena/
vargāt varge śuddhe labdham sthāna-antare mūlam// AB_2.4

aghanāt @bhajet %dvitīyāt %tri-guṇena ghanasya mūla-vargeṇa/
vargas %tri-pūrva-guṇitas śodhyas %prathamāt ghanas ca ghanāt// AB_2.5

%tri-bhujasya phala-śarīram sama-#dala-koṭī-bhujā-%ardha-saṃvargas/
ūrdhva-bhujā-tad-saṃvarga-%ardham sas ghanas %ṣaṣ-aśris iti// AB_2.6

sama-pariṇāhasya-%ardham viṣkambha-%ardha-hatam eva vṛtta-phalam/
tad-nija-mūlena hatam ghana-gola-phalam niravaśeṣam// AB_2.7

āyāma-guṇe pārśve tad-yoga-hṛte sva-pāta-lekhe/
vistara-yoga-%ardha-guṇe jñeyam kṣetra-phalam āyāme// AB_2.8

sarveṣām kṣetrāṇām @prasādhya pārśve phalam tad-abhyāsas/
paridhes %ṣaṣ-bhāga-jyā viṣkambha-%ardhena sā tulyā// AB_2.9

%catur-adhikam %śatam %aṣṭa-guṇam %dvāṣaṣṭis tathā %sahasrāṇām/
%ayuta-%dvaya-viṣkambhasya āsannas vṛtta-pariṇāhas// AB_2.10

sama-vṛtta-paridhi-pādam @chindyāt %tri-bhujāt %catur-bhujāt ca eva/
sama-cāpa-jyā-%ardhāni tu viṣkambha-%ardhe yathā iṣṭāni// AB_2.11

%prathamāt cāpa-jyā-%ardhāt yair ūnam khaṇḍitam %dvitīya-%ardham/
tad-%prathama-jyā-%ardha-aṃśais tais tais ūnāni śeṣāṇi// AB_2.12

vṛttam bhrameṇa sādhyam ca %catur-bhujam ca karṇābhyām/
sādhyā jalena sama-bhūs adhas-ūrdhvam lambakena eva// AB_2.13

śaṅkos pramāṇa-vargam chāyā-vargeṇa saṃyutam @kṛtvā/
yat tasya varga-mūlam viṣkambha-%ardham sva-vṛttasya// AB_2.14

śaṅku-guṇam śaṅku-bhujā-vivaram śaṅku-bhujayor viśeṣa-hṛtam/
yat labdham sā chāyā jñeyā śaṅkos sva-mūlāt hi// AB_2.15

chāyā-guṇitam chāyā-agra-vivaram ūnena bhājitam koṭī/
śaṅku-guṇā koṭī sā chāyā-bhaktā bhujā @bhavati// AB_2.16

yas ca eva bhujā-vargas koṭī-vargas ca karṇa-vargas sas/
vṛtte śara-saṃvargas %ardha-jyā-vargas sas khalu dhanuṣos// AB_2.17

grāsa-ūne %dve vṛtte grāsa-guṇe @bhājayet pṛthaktvena/
grāsa-ūna-yoga-labdhau saṃpāta-śarau paraspara-tas// AB_2.18

iṣṭam vi-%ekam dalitam sa-pūrvam uttara-guṇam sa-mukham madhyam/
iṣṭa-guṇitam iṣṭa-dhanam tu atha vā ādi-antam pada-%ardha-hatam// AB_2.19

gacchas %aṣṭa-uttara-guṇitāt %dvi-guṇa-ādi-uttara-viśeṣa-varga-yutāt/
mūlam %dvi-guṇa-ādi-ūnam sva-uttara-bhajitam sa-#rūpa-ardham// AB_2.20

%eka-uttara-ādi-upacites gacca-ādi-%eka-uttara-%tri-saṃvargas/
%ṣaṣ-bhaktas sas citi-ghanas sa-%eka-pada-ghanas vi-mūlas vā// AB_2.21

sa-%eka-sa-gaccha-padānām kramāt %tri-saṃvargitasya %ṣaṣṭhas aṃśas/
varga-citi-ghanas sas @bhavet citi-vargas ghana-citi-ghanas ca// AB_2.22

samparkasya hi vargāt @viśodhayet eva varga-samparkam/
yat tasya @bhavati %ardham @vidyāt guṇa-kāra-saṃvargam// AB_2.23

%dvi-kṛti-guṇāt saṃvargāt %dvi-antara-vargeṇa saṃyutāt mūlam/
antara-yuktam hīnam tad-guṇa-kāra-%dvayam dalitam// AB_2.24

mūla-phalam sa-phalam kāla-mūla-guṇam %ardha-mūla-kṛti-yuktam/
tad-mūlam mūla-%ardha-ūnam kāla-hṛtam sva-mūla-phalam// AB_2.25

trairāśika-phala-rāśim tam atha icchā-rāśinā hatam @kṛtvā/
labdham pramāṇa-bhajitam tasmāt icchā-phalam idam @syāt// AB_2.26

chedās paraspara-hatās @bhavanti guṇa-kāra-bhāga-hārāṇām/
cheda-guṇam sa-chedam parasparam tat savarṇatvam// AB_2.27

guṇa-kārās bhāga-harās bhāga-harās te @bhavanti guṇa-kārās/
yas kṣepas sas apacayas apacayas kṣepas ca viparīte// AB_2.28

rāśi-ūnam rāśi-ūnam gaccha-dhanam piṇḍitam pṛthaktvena/
vi-%ekena padena hṛtam sarva-dhanam tat @bhavati evam// AB_2.29

gulikā-antareṇa @vibhajet %dvayos puruṣayos tu rūpaka-viśeṣam/
labdham gulikā-mūlyam yadi artha-kṛtam @bhavati tulyam// AB_2.30

bhakte viloma-vivare gati-yogena anuloma-vivare %dvau/
gati-antareṇa labdhau %dvi-yoga-kālau atīta-aiṣyau// AB_2.31

adhika-agra-bhāga-hāram @chindyāt ūna-agra-bhāga-hāreṇa/
śeṣa-paraspara-bhaktam mati-guṇam agra-antare kṣiptam// AB_2.32

adhas-upari-guṇitam antya-yuj-ūna-agra-cheda-bhājite śeṣam/
adhika-agra-cheda-guṇam %dvi-cheda-agram adhika-agra-yutam// AB_2.33

kāla-kriyā-pāda

varṣam %dvādaśa-māsās %triṃśat-divasas @bhavet sas māsas tu/
%ṣaṣṭis nāḍyas divasas %ṣaṣṭis ca vināḍikā nāḍī// AB_3.1

guru-akṣarāṇi %ṣaṣṭis vināḍikā ārkṣī %ṣaṭ eva vā prāṇās/
evam kāla-vibhāgas kṣetra-vibhāgas tathā bha-gaṇāt// AB_3.2

bha-gaṇās %dvayos %dvayos ye viśeṣa-śeṣās yuge %dvi-yogās te/
ravi-śaśi-nakṣatra-gaṇās sammiśrās ca vyatīpātās// AB_3.3

sva-ucca-bha-gaṇās sva-bha-gaṇais viśeṣitās sva-ucca-nīca-parivartās/
guru-bha-gaṇās rāśi-guṇās aśvayuja-ādyās guror abdās// AB_3.4

ravi-bha-gaṇās ravi-abdās ravi-śaśi-yogās @bhavanti śaśi-māsās/
ravi-bhū-yogās divasās bha-āvartās ca api nākṣatrās// AB_3.5

adhimāsakās yuge te ravi-māsebhyas adhikās tu ye cāndrās/
śaśi-divasās vijñeyās bhū-divasa-ūnās tithi-pralayās// AB_3.6

ravi-varṣam mānuṣyam tat api triṃśat-guṇam @bhavati pitryam/
pitryam %dvādaśa-guṇitam divyam varṣam vinirdiṣṭam// AB_3.7

divyam varṣa-%sahasram graha-sāmānyam yugam %dvi-5ṣaṭka-guṇam/
%aṣṭa-uttaram %sahasram brāhmas divasas graha-yugānām// AB_3.8

utsarpiṇī yuga-%ardham paścāt apasarpiṇī yuga-%ardham ca/
madhye yugasya suṣamā ādau ante duṣṣamā indu-uccāt// AB_3.9

%ṣaṣṭi-abdānām %ṣaṣṭis yadā vyatītās trayas ca yuga-pādās/
%tri-adhikā %viṃśatis abdās tadā iha mama janmanas atītās// AB_3.10

yuga-varṣa-māsa-divasās samam pravṛttās tu caitra-śukla-ādes/
kālas ayam anādi-antas graha-bhais @anumīyate kṣetre// AB_3.11

%ṣaṣṭyā sūrya-abdānām @prapūrayanti grahās bha-pariṇāham/
divyena nabhas-paridhim samam bhramantas sva-kakṣyāsu// AB_3.12

maṇḍalam alpam adhastāt kālena alpena @pūrayati candras/
upariṣṭāt sarveṣām mahat ca mahatā śanaiścārī// AB_3.13

alpe hi maṇḍale alpā mahati mahāntas ca rāśayas jñeyās/
aṃśās kalās tathā evam vibhāga-tulyās sva-kakṣyāsu// AB_3.14

bhānām adhas śanaiścara-suraguru-bhauma-arka-śukra-budha-candrās/
eṣām adhas ca bhūmis medhī-bhūtā kha-madhya-sthā// AB_3.15

%sapta ete horā-īśās śanaiścara-ādyās yathā-kramam śīghrās/
śīghra-kramāt %caturthās @bhavanti sūrya-udayāt dinapās// AB_3.16

kakṣyā-pratimaṇḍala-gās @bhramanti sarve grahās sva-cāreṇa/
manda-uccāt anulomam pratilomam ca eva śīghra-uccāt// AB_3.17

kakṣyā-maṇḍala-tulyam svam svam pratimaṇḍalam @bhavati eṣām/
pratimaṇḍalasya madhyam ghana-bhū-madhyāt atikrāntam// AB_3.18

pratimaṇḍala-bhū-vivaram vyāsa-%ardham sva-ucca-nīca-vṛttasya/
vṛtta-paridhau grahās te madhyama-cārāt @bhramanti evam// AB_3.19

yas śīghra-gatis sva-uccāt pratiloma-gatis sva-vṛtta-kakṣyāyām/
anuloma-gatis vṛtte manda-gatis yas grahas @bhavati// AB_3.20

anuloma-gāni mandāt śīghrāt pratiloma-gāni vṛttāni/
kakṣyā-maṇḍala-lagna-sva-vṛtta-madhye grahas madhyas// AB_3.21

kṣaya-dhana-dhana-kṣayās @syur manda-uccāt vyatyayena śīghra-uccāt/
śani-guru-kujeṣu mandāt %ardham ṛṇam dhanam @bhavati pūrve// AB_3.22

manda-uccāt śīghra-uccāt %ardham ṛṇam dhanam graheṣu mandeṣu/
manda-uccāt sphuṭa-madhyās śīghra-uccāt ca sphuṭās jñeyās// AB_3.23

śīghra-uccāt %ardha-ūnam kartavyam ṛṇam dhanam sva-manda-ucce/
sphuṭa-madhyau tu bhṛgu-budhau siddhāt mandāt sphuṭau @bhavatas// AB_3.24

bhū-tārā-graha-vivaram vyāsa-%ardha-hṛtas sva-karṇa-saṃvargas/
kakṣyāyām graha-vegas yas @bhavati sas manda-nīca-ucce// AB_3.25

gola-pāda

meṣa-ādes kanyā-antam samam udac-apamaṇḍala-%ardham apayātam/
taulya-ādes mīna-antam śeṣa-%ardham dakṣiṇena eva// AB_4.1

tārā-graha-indu-pātās @bhramanti ajasram apamaṇḍale arkas ca/
arkāt ca maṇḍala-%ardhe @bhramati hi tasmin kṣiti-chāyā// AB_4.2

apamaṇḍalasya candras pātāt @yāti uttareṇa dakṣiṇa-tas/
kuja-guru-koṇās ca evam śīghra-uccena api budha-śukrau// AB_4.3

candras aṃśais %dvādaśabhis avikṣiptas arka-antara-sthitas dṛśyas/
%navabhis bhṛgus bhṛgos tais %dvi-adhikais %dvi-adhikais yathā ślakṣṇās// AB_4.4

bhū-graha-bhānām gola-%ardhāni sva-chāyayā vi-varṇāni/
%ardhāni yathā-sāram sūrya-abhimukhāni @dīpyante// AB_4.5

vṛtta-bha-pañjara-madhye kakṣyā-pariveṣṭitas kha-madhya-gatas/
mṛd-jala-śikhi-vāyu-mayas bhū-golas sarvatas vṛttas// AB_4.6

yad-vat kadamba-puṣpa-granthis pracitas samantatas kusumais/
tad-vat hi sarva-sattvais jala-jais sthala-jais ca bhū-golas// AB_4.7

brahma-divasena bhūmes upariṣṭāt yojanam @bhavati vṛddhis/
dina-tulyayā %eka-rātryā mṛd-upacitāyā @bhavati hānis// AB_4.8

anuloma-gatis nau-sthas @paśyati acalam viloma-gam yad-vat/
acalāni bhāni tad-vat sama-paścima-gāni laṅkāyām// AB_4.9

udaya-astamaya-nimittam nityam pravaheṇa vāyunā kṣiptas/
laṅkā-sama-paścima-gas bha-pañjaras sa-grahas @bhramati// AB_4.10

merus yojana-mātras prabhā-karas hima-vatā parikṣiptas/
nandana-vanasya madhye ratna-mayas sarva-tas vṛttas// AB_4.11

svar-merū sthala-madhye narakas baḍavā-mukham ca jala-madhye/
amara-marās @manyante parasparam adhas-sthitās niyatam// AB_4.12

udayas yas laṅkāyām sas astamayas savitur eva siddha-pure/
madhya-ahnas yama-koṭyām romaka-viṣaye %ardha-rātras @syāt// AB_4.13

sthala-jala-madhyāt laṅkā bhū-kakṣyāyās @bhavet %catur-bhāge/
ujjayinī laṅkāyās tad-%catur-aṃśe sama-uttaratas// AB_4.14

bhū-vyāsa-%ardhena ūnam dṛśyam deśāt samāt bha-gola-%ardham/
%ardham bhūmi-channam bhū-vyāsa-%ardha-adhikam ca eva// AB_4.15

devās @paśyanti bha-gola-%ardham udac-meru-saṃsthitās savyam/
%ardham tu apasavya-gatam dakṣiṇa-baḍavā-mukhe pretās// AB_4.16

ravi-varṣa-%ardham devās @paśyanti uditam ravim tathā pretās/
śaśi-māsa-%ardham pitaras śaśi-gās ku-dina-%ardham iha manu-jās// AB_4.17

pūrva-aparam adhas-ūrdhvam maṇḍalam atha dakṣiṇa-uttaram ca eva/
kṣiti-jam sama-pārśva-stham bhānām yatra udaya-astamayau// AB_4.18

pūrva-apara-diś-lagnam kṣiti-jāt akṣa-agrayos ca lagnam yat/
unmaṇḍalam @bhavet tat kṣaya-vṛddhī yatra divasa-niśos// AB_4.19

pūrva-apara-diś-rekhā adhas ca ūrdhvā dakṣiṇa-uttara-sthā ca/
etāsām sampātas draṣṭā yasmin @bhavet deśe// AB_4.20

ūrdhvam adhastāt draṣṭur jñeyam dṛś-maṇḍalam graha-abhimukham/
dṛś-kṣepa-maṇḍalam api prāc-lagnam @syāt %tri-rāśi-ūnam// AB_4.21

kāṣṭha-mayam sama-vṛttam samantatas sama-gurum laghum golam/ AB_2.22

pārata-taila-jalais tam @bhramayet sva-dhiyā ca kāla-samam// AB_4.22

dṛś-gola-%ardha-kapāle jyā-%ardhena @vikalpayet bha-gola-%ardham/
viṣuvat-jīvā-akṣa-bhujā tasyās tu avalambaks koṭis// AB_4.23

iṣṭa-apakrama-vargam vyāsa-%ardha-kṛtes @viśodhya yat mūlam/
viṣuvat-udac-dakṣiṇatas tat ahorātra-%ardha-viṣkambhas// AB_4.24

iṣṭa-jyā-guṇitam ahorātra-vyāsa-%ardham eva kāṣṭha-antyam/
sva-ahorātra-%ardha-hṛtam phalam ajāt laṅkā-udaya-prāc-jyās// AB_4.25

iṣṭa-apakrama-guṇitām akṣa-jyām lambakena @hṛtvā yā/
sva-ahorātre kṣiti-jā kṣaya-vṛddhi-jyā dina-niśos sā// AB_4.26

@udayati hi cakra-pādas cara-#dala-hīnena divasa-#pādena/
%prathamas antyas ca atha anyau tad-sahitena krama-utkramaśas// AB_4.27

sva-ahorātra-iṣṭa-jyā kṣiti-jāt avalambaka-āhatām @kṛtvā/
viṣkambha-%ardha-vibhakte dinasya gata-śeṣsayos śaṅkus// AB_4.28

viṣuvat-jīvā-guṇitas sva-iṣṭas śaṅkus sva-lambakena hṛtas/
astamaya-udaya-sūtrāt dakṣiṇatas sūrya-śaṅku-agram// AB_4.29

parama-apakrama-jīvām iṣṭa-jyā-%ardha-āhatām tatas @vibhajet/
jyā lambakena labdhā arka-agrā pūrva-apare kṣiti-je// AB_4.30

sā viṣuvat-jyā-ūnā ced viṣuvat-udac-lambakena saṅguṇitā/
viṣuvat-jyayā vibhaktā labdhas pūrva-apare śaṅkus// AB_4.31

kṣiti-jāt unnata-bhāgānām yā jyā sā paras @bhavet śaṅkus/
madhyāt nata-bhāga-jyā chāyā śaṅkos tu tasya eva// AB_4.32

madhya-jyā-udaya-jīvā-saṃvarge vyāsa-#dala-hṛte yat @syāt/
tad-madhya-jyā-kṛtyos viśeṣa-mūlam sva-dṛś-kṣepas/ AB_4.33

dṛś-dṛś-kṣepa-kṛti-viśeṣitasya mūlam sva-dṛś-gatis ku-vaśāt/
kṣiti-je svā dṛś-chāyā bhū-vyāsa-%ardham nabhas-madhyāt// AB_4.34

vikṣepa-guṇa-akṣa-jyā lambaka-bhaktā @bhavet ṛṇam udac-sthe/
udaye dhanam astamaye dakṣiṇa-ge dhanam ṛṇam candre// AB_4.35

vikṣepa-apakrama-guṇam utkramaṇam vistara-%ardha-kṛti-bhaktam/
udac-ṛṇa-dhanam udac-ayane dakṣiṇa-ge dhanam ṛṇam yāmye// AB_4.36

candras jalam arkas agnis mṛd-bhū-chāyā api yā tamas tat hi/
@chādayati śaśī sūryam śaśinam mahatī ca bhū-chāyā// AB_4.37

sphuṭa-śaśi-māsa-ante arkam pāta-āsannas yadā @praviśati indus/
bhū-chāyām pakṣa-ante tadā adhika-ūnam grahaṇa-madhyam// AB_4.38

bhū-ravi-vivaram @vibhajet bhū-guṇitam tu ravi-bhū-viśeṣeṇa/
bhū-chāyā-dīrghatvam labdham bhū-gola-viṣkambhāt// AB_4.39

chāyā-agra-candra-vivaram bhū-viṣkambheṇa tat samabhyastam/
bhū-chāyayā vibhaktam @vidyāt tamasas sva-viṣkambham// AB_4.40

tad-śaśi-samparka-%ardha-kṛtes śaśi-vikṣepa-vargitam śodhyam/
sthiti-%ardham asya mūlam jñeyam candra-arka-dina-bhogāt// AB_4.41

candra-vyāsa-%ardha-ūnasya vargitam yat tamas-maya-%ardhasya/
vikṣepa-kṛti-vihīnam tasmāt mūlam vimarda-%ardham// AB_4.42

tamasas viṣkambha-%ardham śaśi-viṣkambha-%ardha-varjitam @apohya/
vikṣepāt yat śeṣam na @gṛhyate tat śaśāṅkasya// AB_4.43

vikṣepa-varga-sahitāt sthiti-madhyāt iṣṭa-varjitāt mūlam/
samparka-%ardhāt śodhyam śeṣas tātkālikas grāsas// AB_4.44

madhya-ahna-utkrama-guṇitas akṣas dakṣiṇatas %ardha-vistara-hṛtas dik/
sthiti-%ardhāt ca arka-indvos %tri-rāśi-sahita-ayanāt sparśe// AB_4.45

pragrahaṇa-ante dhūmras khaṇḍa-grahaṇe śaśī @bhavati kṛṣṇas/
sarva-grāse kapilas sa-kṛṣṇa-tāmras tamas-madhye// AB_4.46

sūrya-indu-paridhi-yoge arka-%aṣṭama-bhāgas @bhavati anādeśyas/
bhānos bhāsvara-bhāvāt su-accha-tanutvāt ca śaśi-paridhes// AB_4.47

kṣiti-ravi-yogāt dina-kṛt ravi-indu-yogāt @prasādhayet ca indum/
śaśi-tārā-graha-yogāt tathā eva tārā-grahās sarve// AB_4.48

sat-asat-jñāna-samudrāt samuddhṛtam brahmaṇas prasādena/
sat-jñāna-uttama-ratnam mayā nimagnam sva-mati-nāvā// AB_4.49

āryabhaṭīyam nāmnā pūrvam svāyambhuavam sadā nityam/
su-kṛta-āyuṣos praṇāśam @kurute pratikañcukam yas asya// AB_4.50