Aryabhatiya
====================================================
Digitalized by T. Hayashi, 18 June 1992.
Based on K.S. Shukla's edition, New Delhi: INSA 1976.
Revised 29 June 1993.
====================================================
Notation (local rule)
The symbol @ indicates a verb.
====================================================




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






daśa-gītikā-pāda

AB 1.1a/ @praṇipatya %ekam anekam kam satyām devatām param brahma/

AB_1.1c/ āryabhaṭas %trīṇi @gadati gaṇitam kāla-kriyām golam//

AB_1.2a/ varga-akṣarāṇi varge avarge avarga-akṣarāṇi kāt $ṅmau $yas/

AB_1.2c/ #kha-%dvi-%navake svarās %nava varge avarge %nava antya-varge vā//

AB_1.3a/ yuga-ravi-bha-gaṇās $khyughṛ śaśi $cayagiyiṅuśuchlṛ ku $ṅiśibuṇḷṣkhṛ prāk/

AB_1.3c/ śani $ḍhuṅvighva guru $khricyubha kuja $bhadlijhnukhṛ bhṛgu-budha-saurās//

AB_1.4a/ candra-ucca $rjuṣkhidha budha $suguśithṛna bhṛgu $jaṣabikhuchṛ śeṣa arkās/

AB_1.4c/ $buphinaca pāta-vilomās budha-ahni aja-arka-udayāt ca laṅkāyām//

AB_1.5a/ ka-ahas manavas $ḍha manu-yugās $śkha gatās te ca manu-yugās $chnā ca/

AB_1.5c/ kalpa-ādes yuga-#pādās $ga ca guru-divasāt ca bhāratāt pūrvam//

AB_1.6a/ śaśi-rāśayas $ṭha cakram te aṃśa-kalā-yojanāni $yavaña-guṇās/

AB_1.6c/ prāṇena @eti kalām bham kha-yuga-aṃśe graha-javas bha-$va-aṃśe arkas//

AB_1.7a/ nṛ-$ṣi yojanam $ñilā bhū-vyāsas arka-indvor $ghriñā $giṇa $ka meros/

AB_1.7c/ bhṛgu-guru-budha-śani-bhaumās śaśi-$ṅa-$ña-$ṇa-$na-$ma-aṃśakās sama-arka-samās//

AB_1.8a/ $bha-apakramas graha-aṃśās śaśi-vikṣepas apamaṇḍalāt $jha-%ardham/

AB_1.8c/ śani-guru-kuja $kha-$ka-$ga-%ardham bhṛgu-budha $kha $sca-aṅgulas $gha-hastas $nā//

AB_1.9a/ budha-bhṛgu-kuja-guru-śani $na-$va-$rā-$ṣa-$ha @gatvā aṃśakān %prathama-pātās/

AB_1.9c/ savitur amīṣām ca tathā $dvā-$ñakhi-$sā-$hdā-$hlya-$khicya manda-uccam//

AB_1.10a/ $jha-%ardhāni manda-vṛttam śaśinas $cha $ga-$cha-$gha-$ḍha-$cha-$jha yathā uktebhyas/

AB_1.10c/ $jhā-$gḍa-$glā-$rdha-$dḍa tathā śani-guru-kuja-bhṛgu-budha-ucca-śīghrebhyas//

AB_1.11a/ mandāt $ṅa-$kha-$da-$ja-$ḍā vakriṇām %dvitīye pade %caturthe ca/

AB_1.11c/ $jā-$ṇa-$kla-$chla-$jhna uccāt śīghrāt $giyiṅaśa ku-vāyu-kakṣyā-antyā//

AB_1.12a/ $makhi $bhaki $phakhi $dhakhi $ṇakhi $ñakhi $ṅakhi $hasjha $skaki $kiṣga $śghaki $kighva/

AB_1.12c/ $ghlaki $kigra $hakya $dhaki $kica $sga $jhaśa $ṅva $kla $pta $pha $cha kalā-%ardha-jyās//

AB_1.13a/ %daśa-gītika-sūtram idam bhū-graha-caritam bha-pañjare @jñātvā/

AB_1.13c/ graha-bha-gaṇa-paribhramaṇam sas @yāti @bhittvā param brahma//


gaṇita-pāda

AB 2.1a/ brahma-ku-śaśi-budha-bhṛgu-ravi-kuja-guru-koṇa-bha-gaṇān @namas-kṛtya/

AB_2.1c/ āryabhaṭas tu iha @nigadati kusuma-pure abhyarcitam jñānam//

AB_2.2a/ %ekam %daśa ca %śatam ca %sahasram %ayuta-%niyute tathā %prayutam/

AB_2.2c/ %koṭi-%arbudam ca %vṛndam sthānāt sthānam %daśa-guṇam @syāt//

AB_2.3a/ vargas sama-%catur-aśras phalam ca sadṛśa-%dvayasya saṃvargas/

AB_2.3c/ sadṛśa-%traya-saṃvargas ghanas tathā %dvādaśa-aśris @syāt//

AB_2.4a/ bhāgam @haret avargān nityam %dvi-guṇena varga-mūlena/

AB_2.4c/ vargāt varge śuddhe labdham sthāna-antare mūlam//

AB_2.5a/ aghanāt @bhajet %dvitīyāt %tri-guṇena ghanasya mūla-vargeṇa/

AB_2.5c/ vargas %tri-pūrva-guṇitas śodhyas %prathamāt ghanas ca ghanāt//

AB_2.6a/ %tri-bhujasya phala-śarīram sama-#dala-koṭī-bhujā-%ardha-saṃvargas/

AB_2.6c/ ūrdhva-bhujā-tad-saṃvarga-%ardham sas ghanas %ṣaṣ-aśris iti//

AB_2.7a/ sama-pariṇāhasya-%ardham viṣkambha-%ardha-hatam eva vṛtta-phalam/

AB_2.7c/ tad-nija-mūlena hatam ghana-gola-phalam niravaśeṣam//

AB_2.8a/ āyāma-guṇe pārśve tad-yoga-hṛte sva-pāta-lekhe/

AB_2.8c/ vistara-yoga-%ardha-guṇe jñeyam kṣetra-phalam āyāme//

AB_2.9a/ sarveṣām kṣetrāṇām @prasādhya pārśve phalam tad-abhyāsas/

AB_2.9c/ paridhes %ṣaṣ-bhāga-jyā viṣkambha-%ardhena sā tulyā//

AB_2.10a/ %catur-adhikam %śatam %aṣṭa-guṇam %dvāṣaṣṭis tathā %sahasrāṇām/

AB_2.10c/ %ayuta-%dvaya-viṣkambhasya āsannas vṛtta-pariṇāhas//

AB_2.11a/ sama-vṛtta-paridhi-pādam @chindyāt %tri-bhujāt %catur-bhujāt ca eva/

AB_2.11c/ sama-cāpa-jyā-%ardhāni tu viṣkambha-%ardhe yathā iṣṭāni//

AB_2.12a/ %prathamāt cāpa-jyā-%ardhāt yair ūnam khaṇḍitam %dvitīya-%ardham/

AB_2.12c/ tad-%prathama-jyā-%ardha-aṃśais tais tais ūnāni śeṣāṇi//

AB_2.13a/ vṛttam bhrameṇa sādhyam ca %catur-bhujam ca karṇābhyām/

AB_2.13c/ sādhyā jalena sama-bhūs adhas-ūrdhvam lambakena eva//

AB_2.14a/ śaṅkos pramāṇa-vargam chāyā-vargeṇa saṃyutam @kṛtvā/

AB_2.14c/ yat tasya varga-mūlam viṣkambha-%ardham sva-vṛttasya//

AB_2.15a/ śaṅku-guṇam śaṅku-bhujā-vivaram śaṅku-bhujayor viśeṣa-hṛtam/

AB_2.15c/ yat labdham sā chāyā jñeyā śaṅkos sva-mūlāt hi//

AB_2.16a/ chāyā-guṇitam chāyā-agra-vivaram ūnena bhājitam koṭī/

AB_2.16c/ śaṅku-guṇā koṭī sā chāyā-bhaktā bhujā @bhavati//

AB_2.17a/ yas ca eva bhujā-vargas koṭī-vargas ca karṇa-vargas sas/

AB_2.17c/ vṛtte śara-saṃvargas %ardha-jyā-vargas sas khalu dhanuṣos//

AB_2.18a/ grāsa-ūne %dve vṛtte grāsa-guṇe @bhājayet pṛthaktvena/

AB_2.18c/ grāsa-ūna-yoga-labdhau saṃpāta-śarau paraspara-tas//

AB_2.19a/ iṣṭam vi-%ekam dalitam sa-pūrvam uttara-guṇam sa-mukham madhyam/

AB_2.19c/ iṣṭa-guṇitam iṣṭa-dhanam tu atha vā ādi-antam pada-%ardha-hatam//

AB_2.20a/ gacchas %aṣṭa-uttara-guṇitāt %dvi-guṇa-ādi-uttara-viśeṣa-varga-yutāt/

AB_2.20c/ mūlam %dvi-guṇa-ādi-ūnam sva-uttara-bhajitam sa-#rūpa-ardham//

AB_2.21a/ %eka-uttara-ādi-upacites gacca-ādi-%eka-uttara-%tri-saṃvargas/

AB_2.21c/ %ṣaṣ-bhaktas sas citi-ghanas sa-%eka-pada-ghanas vi-mūlas vā//

AB_2.22a/ sa-%eka-sa-gaccha-padānām kramāt %tri-saṃvargitasya %ṣaṣṭhas aṃśas/

AB_2.22c/ varga-citi-ghanas sas @bhavet citi-vargas ghana-citi-ghanas ca//

AB_2.23a/ samparkasya hi vargāt @viśodhayet eva varga-samparkam/

AB_2.23c/ yat tasya @bhavati %ardham @vidyāt guṇa-kāra-saṃvargam//

AB_2.24a/ %dvi-kṛti-guṇāt saṃvargāt %dvi-antara-vargeṇa saṃyutāt mūlam/

AB_2.24c/ antara-yuktam hīnam tad-guṇa-kāra-%dvayam dalitam//

AB_2.25a/ mūla-phalam sa-phalam kāla-mūla-guṇam %ardha-mūla-kṛti-yuktam/

AB_2.25c/ tad-mūlam mūla-%ardha-ūnam kāla-hṛtam sva-mūla-phalam//

AB_2.26a/ trairāśika-phala-rāśim tam atha icchā-rāśinā hatam @kṛtvā/

AB_2.26c/ labdham pramāṇa-bhajitam tasmāt icchā-phalam idam @syāt//

AB_2.27a/ chedās paraspara-hatās @bhavanti guṇa-kāra-bhāga-hārāṇām/

AB_2.27c/ cheda-guṇam sa-chedam parasparam tat savarṇatvam//

AB_2.28a/ guṇa-kārās bhāga-harās bhāga-harās te @bhavanti guṇa-kārās/

AB_2.28c/ yas kṣepas sas apacayas apacayas kṣepas ca viparīte//

AB_2.29a/ rāśi-ūnam rāśi-ūnam gaccha-dhanam piṇḍitam pṛthaktvena/

AB_2.29c/ vi-%ekena padena hṛtam sarva-dhanam tat @bhavati evam//

AB_2.30a/ gulikā-antareṇa @vibhajet %dvayos puruṣayos tu rūpaka-viśeṣam/

AB_2.30c/ labdham gulikā-mūlyam yadi artha-kṛtam @bhavati tulyam//

AB_2.31a/ bhakte viloma-vivare gati-yogena anuloma-vivare %dvau/

AB_2.31c/ gati-antareṇa labdhau %dvi-yoga-kālau atīta-aiṣyau//

AB_2.32a/ adhika-agra-bhāga-hāram @chindyāt ūna-agra-bhāga-hāreṇa/

AB_2.32c/ śeṣa-paraspara-bhaktam mati-guṇam agra-antare kṣiptam//

AB_2.33a/ adhas-upari-guṇitam antya-yuj-ūna-agra-cheda-bhājite śeṣam/

AB_2.33c/ adhika-agra-cheda-guṇam %dvi-cheda-agram adhika-agra-yutam//


kāla-kriyā-pāda

AB 3.1a/ varṣam %dvādaśa-māsās %triṃśat-divasas @bhavet sas māsas tu/

AB_3.1c/ %ṣaṣṭis nāḍyas divasas %ṣaṣṭis ca vināḍikā nāḍī//

AB_3.2a/ guru-akṣarāṇi %ṣaṣṭis vināḍikā ārkṣī %ṣaṭ eva vā prāṇās/

AB_3.2c/ evam kāla-vibhāgas kṣetra-vibhāgas tathā bha-gaṇāt//

AB_3.3a/ bha-gaṇās %dvayos %dvayos ye viśeṣa-śeṣās yuge %dvi-yogās te/

AB_3.3c/ ravi-śaśi-nakṣatra-gaṇās sammiśrās ca vyatīpātās//

AB_3.4a/ sva-ucca-bha-gaṇās sva-bha-gaṇais viśeṣitās sva-ucca-nīca-parivartās/

AB_3.4c/ guru-bha-gaṇās rāśi-guṇās aśvayuja-ādyās guror abdās//

AB_3.5a/ ravi-bha-gaṇās ravi-abdās ravi-śaśi-yogās @bhavanti śaśi-māsās/

AB_3.5c/ ravi-bhū-yogās divasās bha-āvartās ca api nākṣatrās//

AB_3.6a/ adhimāsakās yuge te ravi-māsebhyas adhikās tu ye cāndrās/

AB_3.6c/ śaśi-divasās vijñeyās bhū-divasa-ūnās tithi-pralayās//
AB_3.7a/ ravi-varṣam mānuṣyam tat api triṃśat-guṇam @bhavati pitryam/

AB_3.7c/ pitryam %dvādaśa-guṇitam divyam varṣam vinirdiṣṭam//

AB_3.8a/ divyam varṣa-%sahasram graha-sāmānyam yugam %dvi-5ṣaṭka-guṇam/

AB_3.8c/ %aṣṭa-uttaram %sahasram brāhmas divasas graha-yugānām//

AB_3.9a/ utsarpiṇī yuga-%ardham paścāt apasarpiṇī yuga-%ardham ca/

AB_3.9c/ madhye yugasya suṣamā ādau ante duṣṣamā indu-uccāt//

AB_3.10a/ %ṣaṣṭi-abdānām %ṣaṣṭis yadā vyatītās trayas ca yuga-pādās/

AB_3.10c/ %tri-adhikā %viṃśatis abdās tadā iha mama janmanas atītās//

AB_3.11a/ yuga-varṣa-māsa-divasās samam pravṛttās tu caitra-śukla-ādes/

AB_3.11c/ kālas ayam anādi-antas graha-bhais @anumīyate kṣetre//

AB_3.12a/ %ṣaṣṭyā sūrya-abdānām @prapūrayanti grahās bha-pariṇāham/

AB_3.12c/ divyena nabhas-paridhim samam bhramantas sva-kakṣyāsu//

AB_3.13a/ maṇḍalam alpam adhastāt kālena alpena @pūrayati candras/

AB_3.13c/ upariṣṭāt sarveṣām mahat ca mahatā śanaiścārī//

AB_3.14a/ alpe hi maṇḍale alpā mahati mahāntas ca rāśayas jñeyās/

AB_3.14c/ aṃśās kalās tathā evam vibhāga-tulyās sva-kakṣyāsu//

AB_3.15a/ bhānām adhas śanaiścara-suraguru-bhauma-arka-śukra-budha-candrās/

AB_3.15c/ eṣām adhas ca bhūmis medhī-bhūtā kha-madhya-sthā//

AB_3.16a/ %sapta ete horā-īśās śanaiścara-ādyās yathā-kramam śīghrās/

AB_3.16c/ śīghra-kramāt %caturthās @bhavanti sūrya-udayāt dinapās//

AB_3.17a/ kakṣyā-pratimaṇḍala-gās @bhramanti sarve grahās sva-cāreṇa/

AB_3.17c/ manda-uccāt anulomam pratilomam ca eva śīghra-uccāt//

AB_3.18a/ kakṣyā-maṇḍala-tulyam svam svam pratimaṇḍalam @bhavati eṣām/

AB_3.18c/ pratimaṇḍalasya madhyam ghana-bhū-madhyāt atikrāntam//

AB_3.19a/ pratimaṇḍala-bhū-vivaram vyāsa-%ardham sva-ucca-nīca-vṛttasya/

AB_3.19c/ vṛtta-paridhau grahās te madhyama-cārāt @bhramanti evam//

AB_3.20a/ yas śīghra-gatis sva-uccāt pratiloma-gatis sva-vṛtta-kakṣyāyām/

AB_3.20c/ anuloma-gatis vṛtte manda-gatis yas grahas @bhavati//

AB_3.21a/ anuloma-gāni mandāt śīghrāt pratiloma-gāni vṛttāni/

AB_3.21c/ kakṣyā-maṇḍala-lagna-sva-vṛtta-madhye grahas madhyas//

AB_3.22a/ kṣaya-dhana-dhana-kṣayās @syur manda-uccāt vyatyayena śīghra-uccāt/

AB_3.22c/ śani-guru-kujeṣu mandāt %ardham ṛṇam dhanam @bhavati pūrve//

AB_3.23a/ manda-uccāt śīghra-uccāt %ardham ṛṇam dhanam graheṣu mandeṣu/

AB_3.23c/ manda-uccāt sphuṭa-madhyās śīghra-uccāt ca sphuṭās jñeyās//

AB_3.24a/ śīghra-uccāt %ardha-ūnam kartavyam ṛṇam dhanam sva-manda-ucce/

AB_3.24c/ sphuṭa-madhyau tu bhṛgu-budhau siddhāt mandāt sphuṭau @bhavatas//

AB_3.25a/ bhū-tārā-graha-vivaram vyāsa-%ardha-hṛtas sva-karṇa-saṃvargas/

AB_3.25c/ kakṣyāyām graha-vegas yas @bhavati sas manda-nīca-ucce//


gola-pāda

AB 4.1a/ meṣa-ādes kanyā-antam samam udac-apamaṇḍala-%ardham apayātam/

AB_4.1c/ taulya-ādes mīna-antam śeṣa-%ardham dakṣiṇena eva//

AB_4.2a/ tārā-graha-indu-pātās @bhramanti ajasram apamaṇḍale arkas ca/

AB_4.2c/ arkāt ca maṇḍala-%ardhe @bhramati hi tasmin kṣiti-chāyā//

AB_4.3a/ apamaṇḍalasya candras pātāt @yāti uttareṇa dakṣiṇa-tas/

AB_4.3c/ kuja-guru-koṇās ca evam śīghra-uccena api budha-śukrau//

AB_4.4a/ candras aṃśais %dvādaśabhis avikṣiptas arka-antara-sthitas dṛśyas/

AB_4.4c/ %navabhis bhṛgus bhṛgos tais %dvi-adhikais %dvi-adhikais yathā ślakṣṇās//

AB_4.5a/ bhū-graha-bhānām gola-%ardhāni sva-chāyayā vi-varṇāni/

AB_4.5c/ %ardhāni yathā-sāram sūrya-abhimukhāni @dīpyante//

AB_4.6a/ vṛtta-bha-pañjara-madhye kakṣyā-pariveṣṭitas kha-madhya-gatas/

AB_4.6c/ mṛd-jala-śikhi-vāyu-mayas bhū-golas sarvatas vṛttas//

AB_4.7a/ yad-vat kadamba-puṣpa-granthis pracitas samantatas kusumais/

AB_4.7c/ tad-vat hi sarva-sattvais jala-jais sthala-jais ca bhū-golas//

AB_4.8a/ brahma-divasena bhūmes upariṣṭāt yojanam @bhavati vṛddhis/

AB_4.8c/ dina-tulyayā %eka-rātryā mṛd-upacitāyā @bhavati hānis//

AB_4.9a/ anuloma-gatis nau-sthas @paśyati acalam viloma-gam yad-vat/

AB_4.9c/ acalāni bhāni tad-vat sama-paścima-gāni laṅkāyām//

AB_4.10a/ udaya-astamaya-nimittam nityam pravaheṇa vāyunā kṣiptas/

AB_4.10c/ laṅkā-sama-paścima-gas bha-pañjaras sa-grahas @bhramati//

AB_4.11a/ merus yojana-mātras prabhā-karas hima-vatā parikṣiptas/

AB_4.11c/ nandana-vanasya madhye ratna-mayas sarva-tas vṛttas//

AB_4.12a/ svar-merū sthala-madhye narakas baḍavā-mukham ca jala-madhye/

AB_4.12c/ amara-marās @manyante parasparam adhas-sthitās niyatam//

AB_4.13a/ udayas yas laṅkāyām sas astamayas savitur eva siddha-pure/

AB_4.13c/ madhya-ahnas yama-koṭyām romaka-viṣaye %ardha-rātras @syāt//

AB_4.14a/ sthala-jala-madhyāt laṅkā bhū-kakṣyāyās @bhavet %catur-bhāge/

AB_4.14c/ ujjayinī laṅkāyās tad-%catur-aṃśe sama-uttaratas//

AB_4.15a/ bhū-vyāsa-%ardhena ūnam dṛśyam deśāt samāt bha-gola-%ardham/

AB_4.15c/ %ardham bhūmi-channam bhū-vyāsa-%ardha-adhikam ca eva//

AB_4.16a/ devās @paśyanti bha-gola-%ardham udac-meru-saṃsthitās savyam/

AB_4.16c/ %ardham tu apasavya-gatam dakṣiṇa-baḍavā-mukhe pretās//

AB_4.17a/ ravi-varṣa-%ardham devās @paśyanti uditam ravim tathā pretās/

AB_4.17c/ śaśi-māsa-%ardham pitaras śaśi-gās ku-dina-%ardham iha manu-jās//

AB_4.18a/ pūrva-aparam adhas-ūrdhvam maṇḍalam atha dakṣiṇa-uttaram ca eva/

AB_4.18c/ kṣiti-jam sama-pārśva-stham bhānām yatra udaya-astamayau//

AB_4.19a/ pūrva-apara-diś-lagnam kṣiti-jāt akṣa-agrayos ca lagnam yat/

AB_4.19c/ unmaṇḍalam @bhavet tat kṣaya-vṛddhī yatra divasa-niśos//

AB_4.20a/ pūrva-apara-diś-rekhā adhas ca ūrdhvā dakṣiṇa-uttara-sthā ca/

AB_4.20c/ etāsām sampātas draṣṭā yasmin @bhavet deśe//

AB_4.21a/ ūrdhvam adhastāt draṣṭur jñeyam dṛś-maṇḍalam graha-abhimukham/

AB_4.21c/ dṛś-kṣepa-maṇḍalam api prāc-lagnam @syāt %tri-rāśi-ūnam//

AB_2.22a/ kāṣṭha-mayam sama-vṛttam samantatas sama-gurum laghum golam/

AB_4.22c/ pārata-taila-jalais tam @bhramayet sva-dhiyā ca kāla-samam//

AB_4.23a/ dṛś-gola-%ardha-kapāle jyā-%ardhena @vikalpayet bha-gola-%ardham/

AB_4.23c/ viṣuvat-jīvā-akṣa-bhujā tasyās tu avalambaks koṭis//

AB_4.24a/ iṣṭa-apakrama-vargam vyāsa-%ardha-kṛtes @viśodhya yat mūlam/

AB_4.24c/ viṣuvat-udac-dakṣiṇatas tat ahorātra-%ardha-viṣkambhas//

AB_4.25a/ iṣṭa-jyā-guṇitam ahorātra-vyāsa-%ardham eva kāṣṭha-antyam/

AB_4.25c/ sva-ahorātra-%ardha-hṛtam phalam ajāt laṅkā-udaya-prāc-jyās//

AB_4.26a/ iṣṭa-apakrama-guṇitām akṣa-jyām lambakena @hṛtvā yā/

AB_4.26c/ sva-ahorātre kṣiti-jā kṣaya-vṛddhi-jyā dina-niśos sā//

AB_4.27a/ @udayati hi cakra-pādas cara-#dala-hīnena divasa-#pādena/

AB_4.27c/ %prathamas antyas ca atha anyau tad-sahitena krama-utkramaśas//

AB_4.28a/ sva-ahorātra-iṣṭa-jyā kṣiti-jāt avalambaka-āhatām @kṛtvā/

AB_4.28c/ viṣkambha-%ardha-vibhakte dinasya gata-śeṣsayos śaṅkus//

AB_4.29a/ viṣuvat-jīvā-guṇitas sva-iṣṭas śaṅkus sva-lambakena hṛtas/

AB_4.29c/ astamaya-udaya-sūtrāt dakṣiṇatas sūrya-śaṅku-agram//

AB_4.30a/ parama-apakrama-jīvām iṣṭa-jyā-%ardha-āhatām tatas @vibhajet/

AB_4.30c/ jyā lambakena labdhā arka-agrā pūrva-apare kṣiti-je//

AB_4.31a/ sā viṣuvat-jyā-ūnā ced viṣuvat-udac-lambakena saṅguṇitā/

AB_4.31c/ viṣuvat-jyayā vibhaktā labdhas pūrva-apare śaṅkus//

AB_4.32a/ kṣiti-jāt unnata-bhāgānām yā jyā sā paras @bhavet śaṅkus/

AB_4.32c/ madhyāt nata-bhāga-jyā chāyā śaṅkos tu tasya eva//

AB_4.33a/ madhya-jyā-udaya-jīvā-saṃvarge vyāsa-#dala-hṛte yat @syāt/

AB_4.33c/ tad-madhya-jyā-kṛtyos viśeṣa-mūlam sva-dṛś-kṣepas/

AB_4.34a/ dṛś-dṛś-kṣepa-kṛti-viśeṣitasya mūlam sva-dṛś-gatis ku-vaśāt/

AB_4.34c/ kṣiti-je svā dṛś-chāyā bhū-vyāsa-%ardham nabhas-madhyāt//

AB_4.35a/ vikṣepa-guṇa-akṣa-jyā lambaka-bhaktā @bhavet ṛṇam udac-sthe/

AB_4.35c/ udaye dhanam astamaye dakṣiṇa-ge dhanam ṛṇam candre//

AB_4.36a/ vikṣepa-apakrama-guṇam utkramaṇam vistara-%ardha-kṛti-bhaktam/

AB_4.36c/ udac-ṛṇa-dhanam udac-ayane dakṣiṇa-ge dhanam ṛṇam yāmye//

AB_4.37a/ candras jalam arkas agnis mṛd-bhū-chāyā api yā tamas tat hi/

AB_4.37c/ @chādayati śaśī sūryam śaśinam mahatī ca bhū-chāyā//

AB_4.38a/ sphuṭa-śaśi-māsa-ante arkam pāta-āsannas yadā @praviśati indus/

AB_4.38c/ bhū-chāyām pakṣa-ante tadā adhika-ūnam grahaṇa-madhyam//

AB_4.39a/ bhū-ravi-vivaram @vibhajet bhū-guṇitam tu ravi-bhū-viśeṣeṇa/
AB_4.39c/ bhū-chāyā-dīrghatvam labdham bhū-gola-viṣkambhāt//

AB_4.40a/ chāyā-agra-candra-vivaram bhū-viṣkambheṇa tat samabhyastam/

AB_4.40c/ bhū-chāyayā vibhaktam @vidyāt tamasas sva-viṣkambham//

AB_4.41a/ tad-śaśi-samparka-%ardha-kṛtes śaśi-vikṣepa-vargitam śodhyam/

AB_4.41c/ sthiti-%ardham asya mūlam jñeyam candra-arka-dina-bhogāt//

AB_4.42a/ candra-vyāsa-%ardha-ūnasya vargitam yat tamas-maya-%ardhasya/

AB_4.42c/ vikṣepa-kṛti-vihīnam tasmāt mūlam vimarda-%ardham//

AB_4.43a/ tamasas viṣkambha-%ardham śaśi-viṣkambha-%ardha-varjitam @apohya/

AB_4.43c/ vikṣepāt yat śeṣam na @gṛhyate tat śaśāṅkasya//

AB_4.44a/ vikṣepa-varga-sahitāt sthiti-madhyāt iṣṭa-varjitāt mūlam/

AB_4.44c/ samparka-%ardhāt śodhyam śeṣas tātkālikas grāsas//

AB_4.45a/ madhya-ahna-utkrama-guṇitas akṣas dakṣiṇatas %ardha-vistara-hṛtas dik/

AB_4.45c/ sthiti-%ardhāt ca arka-indvos %tri-rāśi-sahita-ayanāt sparśe//

AB_4.46a/ pragrahaṇa-ante dhūmras khaṇḍa-grahaṇe śaśī @bhavati kṛṣṇas/

AB_4.46c/ sarva-grāse kapilas sa-kṛṣṇa-tāmras tamas-madhye//

AB_4.47a/ sūrya-indu-paridhi-yoge arka-%aṣṭama-bhāgas @bhavati anādeśyas/

AB_4.47c/ bhānos bhāsvara-bhāvāt su-accha-tanutvāt ca śaśi-paridhes//

AB_4.48a/ kṣiti-ravi-yogāt dina-kṛt ravi-indu-yogāt @prasādhayet ca indum/

AB_4.48c/ śaśi-tārā-graha-yogāt tathā eva tārā-grahās sarve//

AB_4.49a/ sat-asat-jñāna-samudrāt samuddhṛtam brahmaṇas prasādena/

AB_4.49c/ sat-jñāna-uttama-ratnam mayā nimagnam sva-mati-nāvā//

AB_4.50a/ āryabhaṭīyam nāmnā pūrvam svāyambhuavam sadā nityam/

AB_4.50c/ su-kṛta-āyuṣos praṇāśam @kurute pratikañcukam yas asya//