Ādyanātha: Anuttaraprakāśapañcāśikā

Header

This file is an html transformation of sa_AdyanAtha-anuttaraprakAzapaJcAzikA.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Somadeva Vasudeva

Contribution: Somadeva Vasudeva

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from adyappau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Adyanatha:
Anuttaraprakasapancasika
Based on the edition by Mukundarama Shastri
Bombay : Tatva Vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 13)

Input by Somadeva Vasudeva

TEXT WITH PADA-MARKERS

Revisions:


Text

Ādyanātha: Anuttaraprakāśapañcāśikā

oṃ namo 'nuttaraprakāśaśaṅkarāya

akṛtrimāhamāmarśaprakāśaikaghanaḥ śivaḥ
śaktyā vimarśavapuṣā svātmano 'nanyarūpayā // Aprp_1

śivādikṣitiparyantaṃ viśvaṃ vapur udañcayan
pañcakṛtyamahānāṭyarasikaḥ krīḍati prabhuḥ // Aprp_2

pṛthagartham arthavattā viśvaviśvaśarīrayoḥ
na viśvaviśvavapuṣor bhinnatā kāpi tāttvikī // Aprp_3

bhede sattāsphurattābhyāṃ bhinnaṃ kiṃ tu jagad bhavet
sattāsphurattāsaṃbandhāt sattā-bhānaṃ ca tan na cet // Aprp_4

asataḥ kiṃ satas tābhyāṃ saṃbandhaḥ so 'yam iṣyate
svarūpalābhasulabhaḥ saṃbandho na hy avastunaḥ // Aprp_5

na labdharūpasaṃbandhe tābhyāṃ kiṃ cid upekṣyate
upekṣāyām avasthānaṃ na syād etasya kiṃ cana // Aprp_6

svabhāvataḥ sphurattā ca sattā ca na vināśinī
vināśānabhupagame jaḍatāpi nivartate // Aprp_7

tato gatyantarābhāvāc cid eva pariśiṣyate
sataś cidaikyaṃ prakṛtaṃ kadā cin na nivartate // Aprp_8

prakāśe 'nanyato bhāvaḥ svātantryollāsakevalaḥ
parichinnātmikā śaktiḥ śambhor viśvātiśāyinaḥ // Aprp_9

yat prakāśātmakaṃ sarvaṃ tamaḥkevalatāṃ gatam
yac ca kiṃ cij jagad etat prakāśād atiricyate // Aprp_10

vimṛśyasaraṇīṃ prāptam ity eṣā tāttvikī matiḥ
avabhāsaikatānānāṃ matir ekātra sākṣiṇī // Aprp_11

kiṃ pramāṇāir varākais taiś cidānuprāṇitātmabhiḥ
na hi vaikartanaṃ jyotir dīpālokam apekṣate // Aprp_12

śaktipātapavitre 'smin dhītattve ca parīkṣyatām
ādarśavimalābhoge na tu sarvaṃ prakāśate // Aprp_13

itthaṃ cidātmakaṃ sarvaṃ ṣaṭtriṃśadbhedatattvataḥ
ādau śuddhātmakaṃ tattvaṃ pañcadhā-tamasaḥ param // Aprp_14

śivaḥ śaktiś ca sādākhyam īśo vidyeti bhidyate
akṣādiśāntavarṇātmāniramāyi śivena tu // Aprp_15

kalāvidyārāgakālaniyatir bandha ucyate
māyāpūrvo vakārādikṣakārāntākṣarātmakaḥ // Aprp_16

pumāñ śaktir mano buddhir ahaṃkārādipañcakam
śrotrādipañcakaṃ tādi ṭādi vāgādipañcakam // Aprp_17

tanmātrapañcakaṃ cādi kādi vyomādipañcakam
sisṛkṣoḥ prathamaspandaḥ śivatattvaṃ vibhoḥ smṛtam // Aprp_18

icchaiva sāparimlānā śaktitattvam udañcayan
svecchayā-sūcitaṃ viśvam ācchādyāhantayā sthitam // Aprp_19

sa eva tattvaṃ sādākhyaṃ sarvānugrahaṇodyatam
sa eveśvaratattvaṃ syāt paśyan viśvam idantayā // Aprp_20

idantāhantayor aikyam iti vidyā nigadyate
svāṅgakalpeṣu bhāveṣu māyātattvaṃ vibhedadhīḥ // Aprp_21

māyāgṛhītasaṃkocaḥ śivaḥ puṃtattvam ucyate
ayam eva hi saṃsārī jīvo bhoktaiva dṛśyate // Aprp_22

jñatvakartṛtvapūrṇatvanityatvānyasya śaktayaḥ
tatsaṃkocāt saṃkucitaḥ kalādyātmatayā mataḥ // Aprp_23

māyātmakaṃ kalā nāma kiṃcitkartṛtvakāraṇam
kālaḥ paricchedakaro niyatiś cedam eva me // Aprp_24

kartavyaṃ nānyad ity eṣā vyavasthā yantraṇākṛitiḥ
prakṛtir guṇasāmyaṃ syād ahaṃkārādijanmabhūḥ // Aprp_25

ahaṃ mamedam ity etad buddhihetur ahaṃkṛtiḥ
buddhir adhyavasāyasya kāraṇaṃ niścayātmanaḥ // Aprp_26

saṃkalpasya vikalpasya bījaṃ mana udīryate
vacanādeś ca śabdāder vāgādiśravaṇādikam // Aprp_27

kāraṇaṃ śravaṇādīnāṃ grāhyaṃ tanmātrapañcakam
ākāśādyavakāśādikāraṇaṃ bhūtapañcakam // Aprp_28

parāparāśaktimaye śuddhe vidyādipañcakam
tadanyad aparāśaktir ity etat tattvam īritam // Aprp_29

iyaṃ devī parā śaktiḥ śuddhāśuddhādhvagarbhiṇī
pṛthivyādīni tattvāni yadā-līnāni kāraṇe // Aprp_30

tadā kāraṇamātrāṇi bahir udvamate vibhuḥ
anuttarecche unmeṣe ānandeśanam ūnatā(?) // Aprp_31

kriyecchājñānaśaktīnāṃ sattā ṣaṭ . . . . .*
iccheśanāntarārūḍhā sphuṭāsphuṭajaganmayī // Aprp_32

*COMM.: anuttaretyāditripadyeṣv arthāsaṃgatyā pāṭhāśuddhiḥ pratibhāti

catvāraḥ parato varṇāḥ ṣaṇḍātmānaḥ pracoditāḥ
anuttarānandaśāktis trikoṇād vṛttiyogataḥ // Aprp_33

tathaivoneṣayogena kriyāśakteḥ sphuṭaṃ vapuḥ
uktaṃ triśaktisaṃghaṭṭāt triśūlaṃ dvaitaghasmaram // Aprp_34

parasparavirodhe tu kāryeṣu pravirohati
na kathaṃcid upādeyam āsāṃ rūpam idaṃ bhavet // Aprp_35

bindur vedyasya saṃskāro vimarśaḥ sarga ity asau
kalāṣoḍaśakākārā śaktir vijayate parā // Aprp_36

tithayaḥ pratipatpūrvāḥ pañcadaśeti māyayā
sūryācandramasau svāntaścarantau sthitihetave // Aprp_37

yathā-vimarśavapuṣaḥ sargasyādyāḥ kalāḥ smṛtāḥ
dvidheyaṃ mātṛkā devī bījayonyātmanā sthitā // Aprp_38

nityapravṛttaśṛṅgāṭavapurviśvasya janmabhūḥ
hṛdayaṃ bījam etasyāṃ sāraṃ yat tat paraṃ mahaḥ // Aprp_39

vaṭabīje yathā vṛkṣas tathātra nihitaṃ jagat
vicāryamāṇe naivedaṃ kāraṇād atiricyate // Aprp_40

mṛdādeḥ kalaśādīnāṃ tattvaṃ nānyan nirūpaṇe
ity āhus tattvavādinyaḥ śrutīnām antimā giraḥ // Aprp_41

idaṃ sarvaṃ sad evāsīd agre iti viniścayāt
sattāvācini bīje 'smin bhāti māyā tv idaṃ jagat // Aprp_42

viluptapratyayākāram etat sa pariśiṣyate
tato jñānakriyāsāravidyeśvarasadāśivāḥ // Aprp_43

śaktitriśūle līyante caturdaśakalātmani
ūrdhvādhaḥ sṛṣṭivapuṣi sarvaṃ līnam ataḥ [param] // Aprp_44

itthaṃ parasyāṃ saṃvittau sarvaṃ saṃkucitaṃ kramāt
athavā manasātīte yatra kvāpi nirañjane // Aprp_45

ṣaṭtriṃśattattvalaharīkalahātītagocare
viśvātmani mahāmantre svabhāve sā vilīyate // Aprp_46

kṛtaś cainmathite dhāmni dīpte kenāpi hetunā
sarvaṃ havir idaṃ juhvan na dāridryeṇa pīḍyate // Aprp_47

pañcapañcātmakaṃ viśvaṃ pañcaspandavijṛmbhitam
saṃkocayatparāmarśāt sāmānyaspandakevalam // Aprp_48

ahami pralayaṃ kurvann idamaḥ pratiyoginaḥ
parākramaparo bhuṅkte svabhāvam aśivāpaham // Aprp_49

iti ṣaḍadhikatriṃśadbhedaprasaktajagattanuḥ prasarati mahāśaktyullekhavicitramahāpaṭī
jayati bahuśaḥ spandākārā parā cid anuttarā vimṛśata janāḥ kiṃ no svabhāvavijṛmbhitam // Aprp_50

iti śrīmadādyanāthaviracitā anuttaraprakāśapañcāśikā samāptā

seyaṃ kāśmīrabhūpālasaṃśritena prakāśitā
satā mukundarāmeṇa sanmude 'stu śive 'rpitā // Aprp_*1